ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

Chương Một Pháp (Ekakanipātapāḷi)

 

 

2. Nīvaraṇappahānavaggo

2. Nīvaraṇappahānavaggavaṇṇanā

II. Phẩm Ðoạn Triền Cái

Những pháp đoạn trừ và nuôi dưỡng năm triền cái.

 

 

1-10 Tịnh Tướng v.v...

11. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, subhanimittaṃ. Subhanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattatī’’ti. Paṭhamaṃ.

11. Dutiyassa paṭhame ekadhammampīti ettha ‘‘tasmiṃ kho pana samaye dhammā hontī’’tiādīsu (dha. sa. 121) viya nissattaṭṭhena dhammo veditabbo. Tasmā ekadhammampīti nissattaṃ ekasabhāvampīti ayamettha attho. Anuppannovāti ettha pana ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya (ma. ni. 1.402; saṃ. ni. 2.11) yāvatā, bhikkhave, sattā apadā vā dvipadā vā’’ti (a. ni. 4.34; itivu. 90) evamādīsu viya samuccayattho vāsaddo daṭṭhabbo, na vikappattho. Ayañhettha attho – yena dhammena anuppanno ca kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati, tamahaṃ yathā subhanimittaṃ, evaṃ aññaṃ na passāmīti. Tattha anuppannoti ajāto asañjāto apātubhūto asamudāgato. Kāmacchandoti ‘‘yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā’’tiādinā (dha. sa. 1156) nayena vitthāritaṃ kāmacchandanīvaraṇaṃ. Uppajjatīti nibbattati pātubhavati. So panesa asamudācāravasena vā ananubhūtārammaṇavasena vā anuppanno uppajjatīti veditabbo. Aññathā hi anamatagge saṃsāre anuppanno nāma natthi.

Tattha ekaccassa vattavasena kileso na samudācarati, ekaccassa ganthadhutaṅgasamādhi- vipassanānavakammādīnaṃ aññataravasena. Kathaṃ? Ekacco hi vattasampanno hoti, tassa dveasīti khuddakavattāni cuddasa mahāvattāni cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷakauposathāgāraāgantukagamikavattāni ca karontasseva kileso okāsaṃ na labhati. Aparabhāge panassa vattaṃ vissajjetvā bhinnavattassa carato ayonisomanasikārañceva sativossaggañca āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco ganthayutto hoti, ekampi nikāyaṃ gaṇhāti dvepi tayopi cattāropi pañcapi. Tassa tepiṭakaṃ buddhavacanaṃ atthavasena pāḷivasena anusandhivasena pubbāparavasena gaṇhantassa sajjhāyantassa vācentassa desentassa pakāsentassa kileso okāsaṃ na labhati. Aparabhāge panassa ganthakammaṃ pahāya kusītassa carato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati. Tassa pana dhutaṅgaguṇe pariharantassa kileso okāsaṃ na labhati. Aparabhāge panassa dhutaṅgāni vissajjetvā bāhullāya āvattassa carato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco aṭṭhasu samāpattīsu ciṇṇavasī hoti, tassa paṭhamajjhānādīsu āvajjanavasiādīnaṃ vasena viharantassa kileso okāsaṃ na labhati. Aparabhāge panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa viharato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco pana vipassako hoti, sattasu vā anupassanāsu aṭṭhārasasu vā mahāvipassanāsu kammaṃ karonto viharati. Tassevaṃ viharato kileso okāsaṃ na labhati. Aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhībahulassa viharato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco navakammiko hoti, uposathāgārabhojanasālādīni kāreti. Tassa tesaṃ upakaraṇāni cintentassa kileso okāsaṃ na labhati. Aparabhāge panassa navakamme niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco pana brahmalokā āgato suddhasatto hoti, tassa anāsevanatāya kileso okāsaṃ na labhati. Aparabhāge panassa laddhāsevanassa ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma. Evaṃ tāva asamudācāravasena anuppannassa uppannatā veditabbā.

Kathaṃ ananubhūtārammaṇavasena? Idhekacco ananubhūtapubbaṃ manāpiyaṃ rūpādiārammaṇaṃ labhati, tassa tattha ayonisomanasikārasativossagge āgamma rāgo uppajjati. Evaṃ ananubhūtārammaṇavasena anuppanno uppajjati nāma.

Uppannoti jāto sañjāto nibbatto abhinibbatto pātubhūto. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya rāsibhāvāya. Tattha sakiṃ uppanno kāmacchando na nirujjhissati, sakiṃ niruddho vā sveva puna uppajjissatīti aṭṭhānametaṃ. Ekasmiṃ pana niruddhe tasmiṃ vā ārammaṇe aññasmiṃ vā ārammaṇe aparāparaṃ uppajjamāno bhiyyobhāvāya vepullāya saṃvattati nāma.

Subhanimittanti rāgaṭṭhāniyaṃ ārammaṇaṃ. ‘‘Sanimittā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no animittā’’ti ettha nimittanti paccayassa nāmaṃ. ‘‘Adhicittamanuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena kālaṃ manasikātabbānī’’ti (ma. ni. 1.216) ettha kāraṇassa. ‘‘So taṃ nimittaṃ āsevati bhāvetī’’ti (a. ni. 9.35) ettha samādhissa. ‘‘Yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hotī’’ti (a. ni. 6.27) ettha vipassanāya. Idha pana rāgaṭṭhāniyo iṭṭhārammaṇadhammo ‘‘subhanimitta’’nti adhippeto. Ayonisomanasikarototi. ‘‘Tattha katamo ayonisomanasikāro? Anicce niccanti, dukkhe sukhanti, anattani attāti, asubhe subhanti, ayonisomanasikāro uppathamanasikāro, saccavippaṭikūlena vā cittassa āvajjanā anvāvajjanā ābhogo samannāhāro manasikāro. Ayaṃ vuccati ayonisomanasikāro’’ti (vibha. 936) imassa manasikārassa vasena anupāyena manasikarontassāti.

 

1.- Ta không thấy một pháp nào khác, này các Tỷ-kheo, dẫn đến dục tham chưa sanh được sanh khởi, hay dục tham đã sanh được tăng trưởng quảng đại, này các Tỷ-kheo, như tịnh tướng. Tịnh tướng, này các Tỷ-kheo, nếu không như lý tác ý, đưa đến dục tham chưa sanh được sanh khởi, hay dục tham đã sanh được tăng trưởng quảng đại.

12. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, paṭighanimittaṃ. Paṭighanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattatī’’ti. Dutiyaṃ.

12. Dutiye byāpādoti bhattabyāpatti viya cittassa byāpajjanaṃ pakativijahanabhāvo. ‘‘Tattha katamaṃ byāpādanīvaraṇaṃ? Anatthaṃ me acarīti āghāto jāyatī’’ti (dha. sa. 1160) evaṃ vitthāritassa byāpādanīvaraṇassetaṃ adhivacanaṃ. Paṭighanimittanti aniṭṭhaṃ nimittaṃ. Paṭighassapi paṭighārammaṇassapi etaṃ adhivacanaṃ. Vuttampi cetaṃ aṭṭhakathāyaṃ – ‘‘paṭighampi paṭighanimittaṃ, paṭighārammaṇopi dhammo paṭighanimitta’’nti. Sesamettha kāmacchande vuttanayeneva veditabbaṃ. Yathā cettha, evaṃ ito paresupi. Tattha tattha hi visesamattameva vakkhāmāti.

2. Ta không thấy một pháp nào khác, này các Tỷ-kheo, đưa đến sân chưa sanh được sanh khởi, hay sân đã sanh được tăng trưởng quảng đại, này các Tỷ-kheo, như đối ngại tướng. Ðối ngại tướng, này các Tỷ-kheo, nếu không như lý tác ý, đưa đến sân, chưa sanh được sanh khởi, hay sân đã sanh được tăng trưởng quảng đại.

13. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ [thīnamiddhaṃ (sī. syā. kaṃ. pī.)] uppajjati uppannaṃ vā thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, arati tandī [tandi (ka.)] vijambhitā [vijambhikā (sī. syā. kaṃ. pī.)] bhattasammado cetaso ca līnattaṃ. Līnacittassa, bhikkhave, anuppannañceva thinamiddhaṃ uppajjati uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattatī’’ti. Tatiyaṃ.

13. Tatiye thinamiddhanti thinañceva middhañca. Tesu cittassa akammaññatā thinaṃ, ālasiyabhāvassetaṃ adhivacanaṃ. Tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ, kapimiddhassa pacalāyikabhāvassetaṃ adhivacanaṃ. Ubhinnampi ‘‘tattha katamaṃ thinaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ? Yā kāyassa akalyatā akammaññatā onāho pariyonāho’’tiādinā (dha. sa. 1162-1163) nayena vitthāro veditabbo. Aratītiādīni vibhaṅge vibhattanayeneva veditabbāni. Vuttañhetaṃ –

‘‘Tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkaṇṭhitā paritassitā, ayaṃ vuccati arati. Tattha katamā tandī? Yā tandī tandiyanā tandimanatā ālassaṃ ālassāyanā ālassāyitattaṃ, ayaṃ vuccati tandī. Tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ, ayaṃ vuccati vijambhitā. Tattha katamo bhattasammado? Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado. Tattha katamaṃ cetaso ca līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso ca līnatta’’nti (vibha. 856, 857, 859, 860).

Ettha ca purimā cattāro dhammā thinamiddhanīvaraṇassa sahajātavasenāpi upanissayavasenāpi paccayā honti, cetaso ca līnattaṃ attanova attanā sahajātaṃ na hoti, upanissayakoṭiyā pana hotīti.

3. Ta không thấy một pháp nào khác, này các Tỷ-kheo, đưa đến hôn trầm thụy miên chưa sanh đưọc sanh khởi, hay hôn trầm thụy miên đã sanh được tăng trưởng quảng đại, này các Tỷ-kheo, như không hân hoan, biếng nhác, chán nản, ăn quá no, tâm thụ động. Với người có tâm thụ động, này các Tỷ-kheo, hôn trầm thụy miên chưa sanh được sanh khởi, hay hôn trầm thụy miên đã sanh được tăng trưởng quảng đại.

14. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati uppannaṃ vā uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, cetaso avūpasamo. Avūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ uppajjati uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattatī’’ti. Catutthaṃ.

14. Catutthe uddhaccakukkuccanti uddhaccañceva kukkuccañca. Tattha uddhaccaṃ nāma cittassa uddhatākāro. Kukkuccaṃ nāma akatakalyāṇassa katapāpassa tappaccayā vippaṭisāro. Cetaso avūpasamoti uddhaccakukkuccassevetaṃ nāmaṃ. Avūpasantacittassāti jhānena vā vipassanāya vā avūpasamitacittassa. Ayaṃ pana avūpasamo uddhaccakukkuccassa upanissayakoṭiyā paccayo hotīti.

4. Ta không thấy một pháp nào khác, này các Tỷ-kheo, đưa đến trạo hối chưa sanh được sanh khởi, hay trạo hối đã sanh được tăng trưởng quảng đại, này các Tỷ-kheo, như tâm không được chỉ tịnh. Với người tâm không chỉ tịnh, này các Tỷ-kheo, trạo hối chưa sanh được sanh khởi, hay trạo hối đã sanh được tăng trưởng quảng đại.

15. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, ayonisomanasikāro. Ayoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatī’’ti. Pañcamaṃ.

15. Pañcame vicikicchāti ‘‘satthari kaṅkhatī’’tiādinā (dha. sa. 1167) nayena vitthāritaṃ vicikicchānīvaraṇaṃ. Ayonisomanasikāro vuttalakkhaṇoyevāti.

5. Ta không thấy một pháp nào khác, này các Tỷ-kheo, đưa đến nghi hoặc chưa sanh được sanh khởi, hay nghi hoặc đã sanh được tăng trưởng quảng đại, này các Tỷ-kheo, như không như lý tác ý. Do không như lý tác ý, này các Tỷ-kheo, nghi hoặc chưa sanh được sanh khởi, hay nghi hoặc đã sanh được tăng trưởng quảng đại.

16. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṃ, bhikkhave, asubhanimittaṃ. Asubhanimittaṃ, bhikkhave, yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī’’ti. Chaṭṭhaṃ.

16. Chaṭṭhe anuppanno vā kāmacchando nuppajjatīti asamudācāravasena vā ananubhūtārammaṇavasena vāti dvīheva kāraṇehi anuppanno na uppajjati, tathā vikkhambhitova hoti, puna hetuṃ vā paccayaṃ vā na labhati. Idhāpi vattādīnaṃyeva vasena asamudācāro veditabbo. Ekaccassa hi vuttanayeneva vatte yuttassa vattaṃ karontasseva kileso okāsaṃ na labhati, vattavasena vikkhambhito hoti. So taṃ tathāvikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti milakkhatissatthero viya.

So kirāyasmā rohaṇajanapade gāmeṇḍavālamahāvihārassa bhikkhācāre nesādakule nibbatto. Vayaṃ āgamma katagharāvāso ‘‘puttadāraṃ posessāmī’’ti adūhalasataṃ saṇṭhapetvā pāsasataṃ yojetvā sūlasataṃ ropetvā bahuṃ pāpaṃ āyūhanto ekadivasaṃ gehato aggiñca loṇañca gahetvā araññaṃ gato. Pāse baddhamigaṃ vadhitvā aṅgārapakkamaṃsaṃ khāditvā pipāsito hutvā gāmeṇḍavālamahāvihāraṃ paviṭṭho pānīyamāḷake dasamattesu pānīyaghaṭesu pipāsāvinodanamattampi pānīyaṃ alabhanto, ‘‘kiṃ nāmetaṃ ettakānaṃ bhikkhūnaṃ vasanaṭṭhāne pipāsāya āgatānaṃ pipāsāvinodanamattaṃ pānīyaṃ natthī’’ti ujjhāyituṃ āraddho. Cūḷapiṇḍapātikatissatthero tassa kathaṃ sutvā tassa santikaṃ gacchanto pānīyamāḷake dasamatte pānīyaghaṭe pūre disvā ‘‘jīvamānapetakasatto ayaṃ bhavissatī’’ti cintetvā, ‘‘upāsaka, sace pipāsitosi, piva pānīya’’nti vatvā kuṭaṃ ukkhipitvā tassa hatthesu āsiñci. Tassa kammaṃ paṭicca pītapītaṃ pānīyaṃ tattakapāle pakkhittamiva nassati, sakalepi ghaṭe pivato pipāsā na pacchijji. Atha naṃ thero āha – ‘‘yāva dāruṇañca te, upāsaka, kammaṃ kataṃ, idāneva peto jāto, vipāko kīdiso bhavissatī’’ti?

So tassa kathaṃ sutvā laddhasaṃvego theraṃ vanditvā tāni adūhalādīni visaṅkharitvā vegena gharaṃ gantvā puttadāraṃ oloketvā satthāni bhinditvā dīpakamigapakkhino araññe vissajjetvā theraṃ paccupasaṅkamitvā pabbajjaṃ yāci. Dukkarā, āvuso, pabbajjā, kathaṃ tvaṃ pabbajissasīti? Bhante, evarūpaṃ paccakkhakāraṇaṃ disvā kathaṃ na pabbajissāmīti? Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So vattārabhito hutvā buddhavacanaṃ uggaṇhanto ekadivasaṃ devadūtasutte ‘‘tamenaṃ, bhikkhave, nirayapālā puna mahāniraye pakkhipantī’’ti (ma. ni. 3.270; a. ni. 3.36) imaṃ ṭhānaṃ sutvā ‘‘ettakaṃ dukkharāsiṃ anubhavitasattaṃ puna mahāniraye pakkhipanti, aho bhāriyo, bhante, mahānirayo’’ti āha. Āmāvuso, bhāriyoti. Sakkā, bhante, passitunti? ‘‘Na sakkā passituṃ, diṭṭhasadisaṃ kātuṃ ekaṃ kāraṇaṃ dassessāmī’’ti sāmaṇere samādapetvā pāsāṇapiṭṭhe alladārurāsiṃ kārehīti. So tathā kāresi. Thero yathānisinnova iddhiyā abhisaṅkharitvā mahānirayato khajjopanakamattaṃ aggipapaṭikaṃ nīharitvā passantasseva tassa therassa dārurāsimhi pakkhipi. Tassa tattha nipāto ca dārurāsino jhāyitvā chārikabhāvūpagamanañca apacchā apurimaṃ ahosi.

So taṃ disvā, ‘‘bhante, imasmiṃ sāsane kati dhurāni nāmā’’ti pucchi. Āvuso, vipassanādhuraṃ, ganthadhuranti. ‘‘Bhante, gantho nāma paṭibalassa bhāro, mayhaṃ pana dukkhūpanisā saddhā, vipassanādhuraṃ pūressāmi kammaṭṭhānaṃ me dethā’’ti vanditvā nisīdi. Thero ‘‘vattasampanno bhikkhū’’ti vattasīse ṭhatvā tassa kammaṭṭhānaṃ kathesi. So kammaṭṭhānaṃ gahetvā vipassanāya ca kammaṃ karoti, vattañca pūreti. Ekadivasaṃ cittalapabbatamahāvihāre vattaṃ karoti, ekadivasaṃ gāmeṇḍavālamahāvihāre, ekadivasaṃ gocaragāmamahāvihāre. Thinamiddhe okkantamatte vattaparihānibhayena palālavaraṇakaṃ temetvā sīse ṭhapetvā pāde udake otāretvā nisīdati. So ekadivasaṃ cittalapabbatamahāvihāre dve yāme vattaṃ katvā balavapaccūsakāle niddāya okkamituṃ āraddhāya allapalālaṃ sīse ṭhapetvā nisinno pācīnapabbatapasse sāmaṇerassa aruṇavatiyasuttantaṃ sajjhāyantassa –

‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati;

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti. (saṃ. ni. 1.185) –

Idaṃ ṭhānaṃ sutvā ‘‘mādisassa āraddhavīriyassa bhikkhuno sammāsambuddhena idaṃ kathitaṃ bhavissatī’’ti pītiṃ uppādetvā jhānaṃ nibbattetvā tadeva pādakaṃ katvā anāgāmiphale patiṭṭhāya aparāparaṃ vāyamanto saha paṭisambhidāhi arahattaṃ pāpuṇi. Parinibbānakāle ca tadeva kāraṇaṃ dassento evamāha –

‘‘Allaṃ palālapuñjāhaṃ, sīsenādāya caṅkamiṃ;

Pattosmi tatiyaṃ ṭhānaṃ, ettha me natthi saṃsayo’’ti.

Evarūpassa vattavasena vikkhambhitakileso tathā vikkhambhitova hoti.

Ekaccassa vuttanayeneva ganthe yuttassa ganthaṃ uggaṇhantassa sajjhāyantassa vācentassa desentassa pakāsentassa ca kileso okāsaṃ na labhati, ganthavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti maliyadevatthero viya. So kirāyasmā tivassabhikkhukāle kallagāmake maṇḍalārāmamahāvihāre uddesañca gaṇhāti, vipassanāya ca kammaṃ karoti. Tassekadivasaṃ kallagāme bhikkhāya carato ekā upāsikā yāguuḷuṅkaṃ datvā puttasinehaṃ uppādetvā theraṃ antonivesane nisīdāpetvā paṇītabhojanaṃ bhojetvā ‘‘kataragāmavāsikosi tātā’’ti pucchi. Maṇḍalārāmamahāvihāre ganthakammaṃ karomi, upāsiketi. Tena hi tāta yāva ganthakammaṃ karosi, idheva nibaddhaṃ bhikkhaṃ gaṇhāsīti. So taṃ adhivāsetvā tattha nibaddhaṃ bhikkhaṃ gaṇhāti, bhattakiccāvasāne anumodanaṃ karonto ‘‘sukhaṃ hotu, dukkhā muccatū’’ti padadvayameva kathetvā gacchati. Antovasse temāsaṃ tassāyeva saṅgahaṃ karonto piṇḍāpacitiṃ katvā mahāpavāraṇāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Nevāsikamahāthero āha – ‘‘āvuso mahādeva, ajja vihāre mahājano sannipatissati, tassa dhammadānaṃ dadeyyāsī’’ti. Thero adhivāsesi.

Daharasāmaṇerā upāsikāya saññaṃ adaṃsu – ‘‘ajja te putto dhammaṃ kathessati, vihāraṃ gantvā suṇeyyāsī’’ti. Tātā, na sabbeva dhammakathaṃ jānanti, mama putto ettakaṃ kālaṃ mayhaṃ kathento ‘‘sukhaṃ hotu, dukkhā muccatū’’ti padadvayameva kathesi, mā keḷiṃ karothāti. Mā, tvaṃ upāsike, jānanaṃ vā ajānanaṃ vā upaṭṭhahassu, vihāraṃ gantvā dhammameva suṇāhīti. Upāsikā gandhamālādīni gahetvā gantvā pūjetvā parisante dhammaṃ suṇamānā nisīdi. Divādhammakathiko ca sarabhāṇako ca attano pamāṇaṃ ñatvā uṭṭhahiṃsu. Tato maliyadevatthero dhammāsane nisīditvā cittabījaniṃ gahetvā anupubbiṃ kathaṃ vatvā – ‘‘mayā mahāupāsikāya tayo māse dvīheva padehi anumodanā katā, ajja sabbarattiṃ tīhi piṭakehi sammasitvā tasseva padadvayassa atthaṃ kathessāmī’’ti dhammadesanaṃ ārabhitvā sabbarattiṃ kathesi. Aruṇuggamane desanāpariyosāne mahāupāsikā sotāpattiphale patiṭṭhāsi.

Aparopi tasmiṃyeva mahāvihāre tissabhūtitthero nāma vinayaṃ gaṇhanto bhikkhācāravelāyaṃ antogāmaṃ paviṭṭho visabhāgārammaṇaṃ olokesi. Tassa lobho uppajji, so patiṭṭhitapādaṃ acāletvā attano patte yāguṃ upaṭṭhākadaharassa patte ākiritvā ‘‘ayaṃ vitakko vaḍḍhamāno maṃ catūsu apāyesu saṃsīdāpessatī’’ti tatova nivattitvā ācariyassa santikaṃ gantvā vanditvā ekamantaṃ ṭhito āha – ‘‘eko me byādhi uppanno, ahaṃ etaṃ tikicchituṃ sakkonto āgamissāmi, itarathā nāgamissāmi. Tumhe divā uddesañca sāyaṃ uddesañca maṃ oloketvā ṭhapetha, paccūsakāle uddesaṃ pana mā ṭhapayitthā’’ti evaṃ vatvā malayavāsimahāsaṅgharakkhitattherassa santikaṃ agamāsi. Thero attano paṇṇasālāya paribhaṇḍaṃ karonto taṃ anoloketvāva ‘‘paṭisāmehi, āvuso, tava pattacīvara’’nti āha. Bhante, eko me byādhi atthi, sace tumhe taṃ tikicchituṃ sakkotha, paṭisāmessāmīti. Āvuso, uppannaṃ rogaṃ tikicchituṃ samatthassa santikaṃ āgatosi, paṭisāmehīti. Subbaco bhikkhu ‘‘amhākaṃ ācariyo ajānitvā evaṃ na vakkhatī’’ti pattacīvaraṃ ṭhapetvā therassa vattaṃ dassetvā vanditvā ekamantaṃ nisīdi.

Thero ‘‘rāgacarito aya’’nti ñatvā asubhakammaṭṭhānaṃ kathesi. So uṭṭhāya pattacīvaraṃ aṃse laggetvā theraṃ punappunaṃ vandi. Kiṃ, āvuso, mahābhūti atirekanipaccakāraṃ dassesīti? Bhante, sace attano kiccaṃ kātuṃ sakkhissāmi, iccetaṃ kusalaṃ. No ce, idaṃ me pacchimadassananti! Gacchāvuso, mahābhūti tādisassa yuttayogassa kulaputtassa na jhānaṃ vā vipassanā vā maggo vā phalaṃ vā dullabhanti. So therassa kathaṃ sutvā nipaccakāraṃ dassetvā āgamanakāle vavatthāpitaṃ channaṃ sepaṇṇigacchamūlaṃ gantvā pallaṅkena nisinno asubhakammaṭṭhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahatte patiṭṭhāya paccūsakāle uddesaṃ sampāpuṇi. Evarūpānaṃ ganthavasena vikkhambhitā kilesā tathā vikkhambhitāva honti.

Ekaccassa pana vuttanayeneva dhutaṅgāni pariharato kileso okāsaṃ na labhati, dhutaṅgavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti gāmantapabbhāravāsī mahāsīvatthero viya. Thero kira mahāgāme tissamahāvihāre vasanto tepiṭakaṃ atthavasena ca pāḷivasena ca aṭṭhārasa mahāgaṇe vāceti. Therassa ovāde ṭhatvā saṭṭhisahassa bhikkhū arahattaṃ pāpuṇiṃsu . Tesu eko bhikkhu attanā paṭividdhadhammaṃ ārabbha uppannasomanasso cintesi – ‘‘atthi nu kho idaṃ sukhaṃ amhākaṃ ācariyassā’’ti. So āvajjento therassa puthujjanabhāvaṃ ñatvā ‘‘ekenupāyena therassa saṃvegaṃ uppādessāmī’’ti attano vasanaṭṭhānato therassa santikaṃ gantvā vanditvā vattaṃ dassetvā nisīdi. Atha naṃ thero ‘‘kiṃ āgatosi, āvuso, piṇḍapātikā’’ti āha. ‘‘Sace me okāsaṃ karissatha, ekaṃ dhammapadaṃ gaṇhissāmī’’ti āgatosmi, bhanteti. Bahū, āvuso, gaṇhanti, tuyhaṃ okāso na bhavissatīti. So sabbesu rattidivasabhāgesu okāsaṃ alabhanto, ‘‘bhante, evaṃ okāse asati maraṇassa kathaṃ okāsaṃ labhissathā’’ti āha. Tadā thero cintesi – ‘‘nāyaṃ uddesatthāya āgato, mayhaṃ panesa saṃvegajananatthāya āgato’’ti. Sopi thero ‘‘bhikkhunā nāma, bhante, mādisena bhavitabba’’nti vatvā theraṃ vanditvā maṇivaṇṇe ākāse uppatitvā agamāsi.

Thero tassa gatakālato paṭṭhāya jātasaṃvego divā uddesañca sāyaṃ uddesañca vācetvā pattacīvaraṃ hatthapāse ṭhapetvā paccūsakāle uddesaṃ gahetvā otarantena bhikkhunā saddhiṃ pattacīvaramādāya otiṇṇo terasa dhutaguṇe paripuṇṇe adhiṭṭhāya gāmantapabbhārasenāsanaṃ gantvā pabbhāraṃ paṭijaggitvā mañcapīṭhaṃ ussāpetvā ‘‘arahattaṃ apatvā mañce piṭṭhiṃ na pasāressāmī’’ti mānasaṃ bandhitvā caṅkamaṃ otari. Tassa ‘‘ajja arahattaṃ gaṇhissāmi ajja arahattaṃ gaṇhissāmī’’ti ghaṭentasseva pavāraṇā sampattā. So pavāraṇāya upakaṭṭhāya ‘‘puthujjanabhāvaṃ pahāya visuddhipavāraṇaṃ pavāressāmī’’ti cintento ativiya kilamati. So tāya pavāraṇāya maggaṃ vā phalaṃ vā uppādetuṃ asakkonto ‘‘mādisopi nāma āraddhavipassako na labhati, yāva dullabhañca vatidaṃ arahatta’’nti vatvā teneva niyāmena ṭhānacaṅkamabahulo hutvā tiṃsa vassāni samaṇadhammaṃ katvā mahāpavāraṇāya majjhe ṭhitaṃ puṇṇacandaṃ disvā ‘‘kiṃ nu kho candamaṇḍalaṃ visuddhaṃ, udāhu mayhaṃ sīla’’nti cintento ‘‘candamaṇḍale sasalakkhaṇaṃ paññāyati, mayhaṃ pana upasampadato paṭṭhāya yāvajjadivasā sīlasmiṃ kāḷakaṃ vā tilako vā natthī’’ti āvajjetvā sañjātapītisomanasso paripakkañāṇattā pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa dhutaṅgavasena vikkhambhito kileso tathā vikkhambhitova hoti.

Ekaccassa vuttanayeneva paṭhamajjhānādisamāpajjanabahulatāya kileso okāsaṃ na labhati, samāpattivasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti mahātissatthero viya. Thero kira avassikakālato paṭṭhāya aṭṭhasamāpattilābhī. So samāpattivikkhambhitānaṃ kilesānaṃ asamudācārena uggahaparipucchāvaseneva ariyamaggasāmantaṃ katheti, saṭṭhivassakālepi attano puthujjanabhāvaṃ na jānāti. Athekadivasaṃ mahāgāme tissamahāvihārato bhikkhusaṅgho talaṅgaravāsidhammadinnattherassa sāsanaṃ pesesi ‘‘thero āgantvā amhākaṃ dhammakathaṃ kathetū’’ti. Thero adhivāsetvā ‘‘mama santike mahallakataro bhikkhu natthi, mahātissatthero kho pana me kammaṭṭhānācariyo, taṃ saṅghattheraṃ katvā gamissāmī’’ti cintento bhikkhusaṅghaparivuto therassa vihāraṃ gantvā divāṭṭhāne therassa vattaṃ dassetvā ekamantaṃ nisīdi.

Thero āha – ‘‘kiṃ, dhammadinna, cirassaṃ āgatosī’’ti? ‘‘Āma, bhante, tissamahāvihārato me bhikkhusaṅgho sāsanaṃ pesesi, ahaṃ ekako na gamissāmi, tumhehi pana saddhiṃ gantukāmo hutvā āgatomhī’’ti sāraṇīyakathaṃ kathentova papañcetvā ‘‘kadā, bhante, tumhehi ayaṃ dhammo adhigato’’ti pucchi. Saṭṭhimattāni, āvuso dhammadinna, vassāni hontīti . Samāpattiṃ pana, bhante, vaḷañjethāti. Āma, āvusoti. Ekaṃ pokkharaṇiṃ māpetuṃ sakkuṇeyyātha, bhanteti? ‘‘Na, āvuso, etaṃ bhāriya’’nti vatvā sammukhaṭṭhāne pokkharaṇiṃ māpesi. ‘‘Ettha, bhante, ekaṃ padumagacchaṃ māpethā’’ti ca vutto tampi māpesi. Idānettha mahantaṃ pupphaṃ dassethāti. Thero tampi dassesi. Ettha soḷasavassuddesikaṃ itthirūpaṃ dassethāti . Thero soḷasavassuddesikaṃ itthirūpaṃ dassesi. Tato naṃ āha – ‘‘idaṃ, bhante, punappunaṃ subhato manasi karothā’’ti. Thero attanāva māpitaṃ itthirūpaṃ olokento lobhaṃ uppādesi. Tadā attano puthujjanabhāvaṃ ñatvā ‘‘avassayo me sappurisa hohī’’ti antevāsikassa santike ukkuṭikaṃ nisīdi. ‘‘Etadatthamevāhaṃ, bhante, āgato’’ti therassa asubhavasena sallahukaṃ katvā kammaṭṭhānaṃ kathetvā therassa okāsaṃ kātuṃ bahi nikkhanto. Suparimadditasaṅkhāro thero tasmiṃ divāṭṭhānato nikkhantamatteyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ saṅghattheraṃ katvā dhammadinnatthero tissamahāvihāraṃ gantvā saṅghassa dhammakathaṃ kathesi. Evarūpassa samāpattivasena vikkhambhito kileso tathā vikkhambhitova hoti.

Ekaccassa pana vuttanayeneva vipassanāya kammaṃ karontassa kileso okāsaṃ na labhati, vipassanāvasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti, buddhakāle saṭṭhimattā āraddhavipassakā bhikkhū viya. Te kira satthu santike kammaṭṭhānaṃ gahetvā vivittaṃ araññaṃ pavisitvā vipassanāya kammaṃ karontā kilesānaṃ asamudācāravasena ‘‘paṭividdhamaggaphalā maya’’nti saññāya maggaphalatthāya vāyāmaṃ akatvā ‘‘amhehi paṭividdhadhammaṃ dasabalassa ārocessāmā’’ti satthu santikaṃ āgacchanti.

Satthā tesaṃ pure āgamanatova ānandattheraṃ āha – ‘‘ānanda, padhānakammikā bhikkhū ajja maṃ passituṃ āgamissanti, tesaṃ mama dassanāya okāsaṃ akatvā ‘āmakasusānaṃ gantvā allaasubhabhāvanaṃ karothā’ti pahiṇeyyāsī’’ti. Thero tesaṃ āgatānaṃ satthārā kathitasāsanaṃ ārocesi. Te ‘‘tathāgato ajānitvā na kathessati, addhā ettha kāraṇaṃ bhavissatī’’ti āmakasusānaṃ gantvā allaasubhaṃ olokentā lobhaṃ uppādetvā ‘‘idaṃ nūna sammāsambuddhena diṭṭhaṃ bhavissatī’’ti jātasaṃvegā laddhamaggaṃ kammaṭṭhānaṃ ādito paṭṭhāya ārabhiṃsu. Satthā tesaṃ vipassanāya āraddhabhāvaṃ ñatvā gandhakuṭiyaṃ nisinnova imaṃ obhāsagāthamāha –

‘‘Yānimāni apattāni, alābūneva sārade;

Kāpotakāni aṭṭhīni, tāni disvāna kā ratī’’ti. (dha. pa. 149);

Gāthāpariyosāne arahattaphale patiṭṭhahiṃsu. Evarūpānaṃ vipassanāvasena vikkhambhitā kilesā tathā vikkhambhitāva honti.

Ekaccassa vuttanayeneva navakammaṃ karontassa kileso okāsaṃ na labhati, navakammavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti cittalapabbate tissatthero viya. Tassa kira aṭṭhavassikakāle anabhirati uppajji, so taṃ vinodetuṃ asakkonto attano cīvaraṃ dhovitvā rajitvā pattaṃ pacitvā kese ohāretvā upajjhāyaṃ vanditvā aṭṭhāsi. Atha naṃ thero āha – ‘‘kiṃ, āvuso mahātissa, atuṭṭhassa viya te ākāro’’ti? Āma, bhante, anabhirati me uppannā, taṃ vinodetuṃ na sakkomīti. Thero tassāsayaṃ olokento arahattassa upanissayaṃ disvā anukampāvasena āha – ‘‘āvuso tissa, mayaṃ mahallakā, ekaṃ no vasanaṭṭhānaṃ karohī’’ti . Dutiyakathaṃ akathitapubbo bhikkhu ‘‘sādhu, bhante’’ti sampaṭicchi.

Atha naṃ thero āha – ‘‘āvuso, navakammaṃ karonto uddesamaggañca mā vissajji, kammaṭṭhānañca manasi karohi, kālena ca kālaṃ kasiṇaparikammaṃ karohī’’ti. ‘‘Evaṃ karissāmi, bhante’’ti theraṃ vanditvā tathārūpaṃ sappāyaṭṭhānaṃ oloketvā ‘‘ettha kātuṃ sakkā’’ti dārūhi pūretvā jhāpetvā sodhetvā iṭṭhakāhi parikkhipitvā dvāravātapānādīni yojetvā saddhiṃ caṅkamanabhūmibhittiparikammādīhi leṇaṃ niṭṭhāpetvā mañcapīṭhaṃ santharitvā therassa santikaṃ gantvā vanditvā, ‘‘bhante, niṭṭhitaṃ leṇe parikammaṃ, vasathā’’ti āha. Āvuso, dukkhena tayā etaṃ kammaṃ kataṃ, ajja ekadivasaṃ tvaññevettha vasāhīti. So ‘‘sādhu, bhante’’ti vanditvā pāde dhovitvā leṇaṃ pavisitvā pallaṅkaṃ ābhujitvā nisinno attanā katakammaṃ āvajji. Tassa ‘‘manāpaṃ mayā upajjhāyassa kāyaveyyāvaccaṃ kata’’nti cintentassa abbhantare pīti uppannā. So taṃ vikkhambhetvā vipassanaṃ paṭṭhapetvā aggaphalaṃ arahattaṃ pāpuṇi. Evarūpassa navakammavasena vikkhambhito kileso tathā vikkhambhitova hoti.

Ekacco pana brahmalokato āgato suddhasatto hoti. Tassa anāsevanatāya kileso na samudācarati, bhavavasena vikkhambhito hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti āyasmā mahākassapo viya. So hi āyasmā agāramajjhepi kāme aparibhuñjitvā mahāsampattiṃ pahāya pabbajitvā nikkhanto antarāmagge paccuggamanatthāya āgataṃ satthāraṃ disvā vanditvā tīhi ovādehi upasampadaṃ labhitvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa bhavavasena vikkhambhito kileso tathā vikkhambhitova hoti.

Yo pana ananubhūtapubbaṃ rūpādiārammaṇaṃ labhitvā tattheva vipassanaṃ paṭṭhapetvā vivaṭṭetvā arahattaṃ gaṇhāti, evarūpassa ananubhūtārammaṇavasena kāmacchando anuppannova nuppajjati nāma.

Uppanno vā kāmacchando pahīyatīti ettha uppannoti jāto bhūto samudāgato. Pahīyatīti tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭipassaddhippahānaṃ, nissaraṇappahānanti imehi pañcahi pahānehi pahīyati, na puna uppajjatīti attho. Tattha vipassanāya kilesā tadaṅgavasena pahīyantīti vipassanā tadaṅgappahānanti veditabbā. Samāpatti pana kilese vikkhambhetīti sā vikkhambhanappahānanti veditabbā. Maggo samucchindanto uppajjati, phalaṃ paṭippassambhayamānaṃ, nibbānaṃ sabbakilesehi nissaṭanti imāni tīṇi samucchedapaṭipassaddhinissaraṇappahānānīti vuccanti. Imehi lokiyalokuttarehi pañcahi pahānehi pahīyatīti attho.

Asubhanimittanti dasasu asubhesu uppannaṃ sārammaṇaṃ paṭhamajjhānaṃ. Tenāhu porāṇā – ‘‘asubhampi asubhanimittaṃ, asubhārammaṇā dhammāpi asubhanimitta’’nti. Yonisomanasikarototi. ‘‘Tattha katamo yonisomanasikāro? Anicce anicca’’ntiādinā nayena vuttassa upāyamanasikārassa vasena manasikaroto. Anuppanno ceva kāmacchando nuppajjatīti asamudāgato na samudāgacchati. Uppanno ca kāmacchando pahīyatīti samudāgato ca kāmacchando pañcavidhena pahānena pahīyati.

Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu pihitadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti.

6. Ta không thấy một pháp nào khác, này các Tỷ-kheo, đưa đến dục tham chưa sanh không sanh khởi, hay dục tham đã sanh được đoạn tận, này các Tỷ-kheo, như tướng bất tịnh. Tướng bất tịnh, này các Tỷ-kheo, nếu như lý tác ý, thời dục tham chưa sanh không sanh khởi, hay dục tham đã sanh được đoạn tận.

17. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo nuppajjati uppanno vā byāpādo pahīyati yathayidaṃ, bhikkhave, mettā cetovimutti. Mettaṃ, bhikkhave, cetovimuttiṃ yoniso manasi karoto anuppanno ceva byāpādo nuppajjati uppanno ca byāpādo pahīyatī’’ti. Sattamaṃ.

17. Sattame mettā cetovimuttīti sabbasattesu hitapharaṇakā mettā. Yasmā pana taṃsampayuttacittaṃ nīvaraṇādīhi paccanīkadhammehi vimuccati, tasmā sā ‘‘cetovimuttī’’ti vuccati. Visesato vā sabbabyāpādapariyuṭṭhānena vimuttattā sā cetovimuttīti veditabbā. Tattha ‘‘mettā’’ti ettāvatā pubbabhāgopi vaṭṭati, ‘‘cetovimuttī’’ti vuttattā pana idha tikacatukkajjhānavasena appanāva adhippetā. Yonisomanasikarototi taṃ mettaṃ cetovimuttiṃ vuttalakkhaṇena upāyamanasikārena manasikarontassa.

Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatāpaccavekkhaṇā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti. Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassāpi. ‘‘Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma vītaccitaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni nāsetuṃ sakkhissati? Esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’’ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti. Sesamidha ito paresu ca vuttanayeneva veditabbaṃ, visesamattameva pana vakkhāmāti.

7. Ta không thấy một pháp nào khác, này các Tỷ-kheo, đưa đến sân chưa sanh không sanh khởi, hay sân đã sanh được đoạn tận, này các Tỷ-kheo, như từ tâm giải thoát. Từ tâm giải thoát, này các Tỷ-kheo, nếu như lý tác ý, thời sân chưa sanh không sanh khởi, hay sân đã sanh được đoạn tận.

18. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ nuppajjati uppannaṃ vā thinamiddhaṃ pahīyati yathayidaṃ, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. Āraddhavīriyassa, bhikkhave, anuppannañceva thinamiddhaṃ nuppajjati uppannañca thinamiddhaṃ pahīyatī’’ti. Aṭṭhamaṃ.

18. Aṭṭhame ārambhadhātūādīsu ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Aṭṭhakathāyaṃ pana ‘‘ārambho cetaso kāmānaṃ panūdanāya, nikkamo cetaso palighugghāṭanāya, parakkamo cetaso bandhanacchedanāyā’’ti vatvā ‘‘tīhi petehi adhimattavīriyameva kathita’’nti vuttaṃ.

Āraddhavīriyassāti paripuṇṇavīriyassa ceva paggahitavīriyassa ca. Tattha catudosāpagataṃ vīriyaṃ āraddhanti veditabbaṃ. Na ca atilīnaṃ hoti, na ca atipaggahitaṃ, na ca ajjhattaṃ saṃkhittaṃ, na ca bahiddhā vikkhittaṃ. Tadetaṃ duvidhaṃ hoti – kāyikaṃ, cetasikañca. Tattha ‘‘idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī’’ti (vibha. 519) evaṃ rattidivasassa pañca koṭṭhāse kāyena ghaṭentassa vāyamantassa kāyikavīriyaṃ veditabbaṃ. ‘‘Na tāvāhaṃ ito leṇā nikkhamissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccatī’’ti evaṃ okāsaparicchedena vā, ‘‘na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmī’’ti evaṃ nisajjādiparicchedena vā mānasaṃ bandhitvā ghaṭentassa vāyamantassa cetasikavīriyaṃ veditabbaṃ. Tadubhayampi idha vaṭṭati. Duvidhenāpi hi iminā vīriyena āraddhavīriyassa anuppannañceva thinamiddhaṃ nuppajjati, uppannañca thinamiddhaṃ pahīyati milakkhatissattherassa viya, gāmantapabbhāravāsimahāsīvattherassa viya, pītimallakattherassa viya, kuṭumbiyaputtatissattherassa viya ca. Etesu hi purimā tayo aññe ca evarūpā kāyikavīriyena āraddhavīriyā, kuṭumbiyaputtatissatthero aññe ca evarūpā cetasikavīriyena āraddhavīriyā, uccāvālukavāsī mahānāgatthero pana dvīhipi vīriyehi āraddhavīriyova. Thero kira ekaṃ sattāhaṃ caṅkamati, ekaṃ tiṭṭhati, ekaṃ nisīdati, ekaṃ nipajjati. Mahātherassa ekairiyāpathopi asappāyo nāma natthi, catutthe sattāhe vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi.

Apica cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti. Āharahatthaka-bhuttavamitaka-tatravaṭṭaka-alaṃsāṭaka-kākamāsaka-brāhmaṇādayo viya bhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi , abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti.

8. Ta không thấy một pháp nào khác, này các Tỷ-kheo, đưa đến hôn trầm thụy miên chưa sanh không sanh khởi, hay hôn trầm thụy miên đã sanh được đoạn tận, này các Tỷ kheo, như tinh cần giới, tinh tấn giới, dõng mãnh giới. Người tinh cần tinh tấn, này các Tỷ kheo, hôn trầm thụy miên chưa sanh không sanh khởi, hay hôn trầm thụy miên đã sanh được đoạn tận

19. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ nuppajjati uppannaṃ vā uddhaccakukkuccaṃ pahīyati yathayidaṃ, bhikkhave, cetaso vūpasamo. Vūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ nuppajjati uppannañca uddhaccakukkuccaṃ pahīyatī’’ti. Navamaṃ.

19. Navame vūpasantacittassāti jhānena vā vipassanāya vā vūpasamitacittassa.

Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuddhasevitā, kalyāṇamittatā, sappāyakathāti. Bāhusaccenāpi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuḍḍhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti.

 

9. Ta không thấy một pháp nào khác, này các Tỷ-kheo, đưa đến trạo hối chưa sanh không sanh khởi, hay trạo hối đã sanh được đoạn tận, này các Tỷ-kheo, như tâm tịnh chỉ. Người có tâm tịnh chỉ, này các Tỷ-kheo, trạo hối chưa sanh không sanh khởi, hay trạo hối đã sanh được đoạn tận.

20. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṃ, bhikkhave, yonisomanasikāro . Yoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyatī’’ti. Dasamaṃ.

Nīvaraṇappahānavaggo dutiyo.

20. Dasame yoniso, bhikkhave, manasikarototi vuttanayeneva upāyato manasikarontassa.

Apica cha dhammā vicikicchāya pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti. Bahusaccenāpi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imasmiṃ nīvaraṇappahānavagge vaṭṭavivaṭṭaṃ kathitanti.

Nīvaraṇappahānavaggavaṇṇanā.

10. Ta không thấy một pháp nào khác, này các Tỷ-kheo, đưa đến nghi hoặc chưa sanh không sanh khởi, hay nghi hoặc đã sanh được đoạn tận, này các Tỷ-kheo, như lý tác ý. Nếu như lý tác ý, này các Tỷ-kheo, nghi hoặc chưa sanh không sanh khởi, hay nghi hoặc đã sanh được đoạn tận.

 

 

 

 

Mục Lục Kinh Tăng Chi Bộ Pali- Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Nga Tuyet

Updated 3-5-2019