ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

 

Chương Một Pháp (Ekakanipātapāḷi)

 

6. Accharāsaṅghātavaggo

6. Accharāsaṅghātavaggavaṇṇanā

VI. Phẩm Búng Ngón Tay

 

 

1-10 Tâm Ðược Tu Tập

51. ‘‘Pabhassaramidaṃ , bhikkhave, cittaṃ. Tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ. Taṃ assutavā puthujjano yathābhūtaṃ nappajānāti. Tasmā ‘assutavato puthujjanassa cittabhāvanā natthī’ti vadāmī’’ti. Paṭhamaṃ.

51. Chaṭṭhassa paṭhame taṃ assutavā puthujjanoti taṃ bhavaṅgacittaṃ sutavirahito puthujjano. Tattha āgamādhigamābhāvā ñeyyo assutavā iti. Yo hi idaṃ suttaṃ ādito paṭṭhāya atthavasena upaparikkhanto ‘‘idaṃ bhavaṅgacittaṃ nāma pakatiparisuddhampi javanakkhaṇe uppannehi lobhādīhi upakkilesehi upakkiliṭṭha’’nti neva āgamavasena na adhigamavasena jānāti, yassa ca khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayavirahitattā yathābhūtañāṇapaṭivedhasādhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā na adhigamo atthi. So āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ –

‘‘Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti’’.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha –

‘‘Puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā’’ti (mahāni. 51, 94).

Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjano, puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi ‘‘assutavā puthujjano’’ti dvīhi padehi ye te –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti. –

Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.

Yathābhūtaṃ nappajānātīti ‘‘idañca bhavaṅgacittaṃ evaṃ āgantukehi upakkilesehi upakkiliṭṭhaṃ nāma hoti, evaṃ vippamuttaṃ nāmā’’ti yathāsabhāvato na jānāti. Tasmāti yasmā na jānāti, tasmā. Cittabhāvanā natthīti cittaṭṭhiti cittapariggaho natthi, natthibhāveneva ‘‘natthī’’ti vadāmīti dasseti.

1. - Tâm này, này các Tỷ-kheo, là sáng chói. Và tâm này bị ô nhiễm bởi các cấu uế từ ngoài vào. Kẻ phàm phu ít nghe, không như thật rõ biết tâm ấy. Do vậy, Ta nói rằng tâm kẻ phàm phu ít nghe, không được tu tập.

52. ‘‘Pabhassaramidaṃ , bhikkhave, cittaṃ. Tañca kho āgantukehi upakkilesehi vippamuttaṃ. Taṃ sutavā ariyasāvako yathābhūtaṃ pajānāti. Tasmā ‘sutavato ariyasāvakassa cittabhāvanā atthī’ti vadāmī’’ti. Dutiyaṃ.

52. Dutiye sutavāti sutasampanno. Vitthārato panettha assutavāti padassa paṭipakkhavasena attho veditabbo. Ariyasāvakoti atthi ariyo na sāvako, seyyathāpi buddhā ceva paccekabuddhā ca; atthi sāvako na ariyo, seyyathāpi gihī anāgataphalo; atthi neva ariyo na sāvako seyyathāpi puthutitthiyā. Atthi ariyoceva sāvako ca, seyyathāpi samaṇā sakyaputtiyā āgataphalā viññātasāsanā. Idha pana gihī vā hotu pabbajito vā, yo koci sutavāti ettha vuttassa atthassa vasena sutasampanno, ayaṃ ariyasāvakoti veditabbo. Yathābhūtaṃ pajānātīti ‘‘evamidaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi vippamuttaṃ hoti, evaṃ upakkiliṭṭha’’nti yathāsabhāvato jānāti. Cittabhāvanā atthīti cittaṭṭhiti cittapariggaho atthi, atthibhāveneva ‘‘atthī’’ti vadāmīti dasseti. Imasmiṃ sutte balavavipassanā kathitā. Keci taruṇavipassanāti vadanti.

2. Tâm này, này các Tỷ-kheo, là sáng chói. Và tâm này được gột sạch các cấu uế từ ngoài vào. Bậc Thánh đệ tử nghe nhiều, như thật rõ biết tâm ấy. Do vậy, Ta nói rằng tâm bậc Thánh đệ tử nghe nhiều có được tu tập.

53. ‘‘Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṃ [mettaṃ cittaṃ (sī.), mettacittaṃ (syā. kaṃ. pī. ka.)] āsevati; ayaṃ vuccati, bhikkhave – ‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’. Ko pana vādo ye naṃ bahulīkarontī’’ti! Tatiyaṃ.

53. Tatiyaṃ aṭṭhuppattiyaṃ kathitaṃ. Katarāyaṃ pana aṭṭhuppattiyaṃ? Aggikkhandhopamasuttantaaṭṭhuppattiyaṃ. Bhagavā kira ekasmiṃ samaye sāvatthiṃ upanissāya jetavanamahāvihāre paṭivasati. Buddhānañca yattha katthaci paṭivasantānaṃ pañcavidhaṃ kiccaṃ avijahitameva hoti. Pañca hi buddhakiccāni – purebhattakiccaṃ, pacchābhattakiccaṃ, purimayāmakiccaṃ, majjhimayāmakiccaṃ, pacchimayāmakiccanti.

Tatridaṃ purebhattakiccaṃ – bhagavā hi pātova vuṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā tāva vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekakova, kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatavātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā bhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrato chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni alaṅkarontiyo ito cito ca dhāvanti, hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti ‘‘ajja bhagavā idha piṇḍāya paviṭṭho’’ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā ‘‘amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, paññāsaṃ…pe… sataṃ dethā’’ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti. Bhagavā katabhattakicco tesaṃ upanissayacittasantānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamanesu patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gantvā gandhamaṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.

Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – ‘‘bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā khaṇasampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana’’nti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesaṃ cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti. Keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti . Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ, atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.

So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā uṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gaṇhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññapeti. Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ ekaṃsaṃ katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno, atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ āgacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vitināmeti. Idaṃ purimayāmakiccaṃ.

Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.

Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti, dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ voloketi. Idaṃ pacchimayāmakiccaṃ.

Tampi divasaṃ bhagavā imasmiṃyeva kicce ṭhito lokaṃ olokento idaṃ addasa – mayā kosalaraṭṭhe cārikaṃ carantena aggikkhandhena upametvā ekasmiṃ sutte desite saṭṭhi bhikkhū arahattaṃ pāpuṇissanti, saṭṭhimattānaṃ uṇhaṃ lohitaṃ mukhato uggacchissati, saṭṭhimattā gihibhāvaṃ gamissanti. Tattha ye arahattaṃ pāpuṇissanti, te yaṃkiñci dhammadesanaṃ sutvā pāpuṇissanteva. Itaresaṃ pana bhikkhūnaṃ saṅgahatthāya cārikaṃ caritukāmo hutvā, ‘‘ānanda, bhikkhūnaṃ ārocehī’’ti āha.

Thero anupariveṇaṃ gantvā, ‘‘āvuso, satthā mahājanassa saṅgahatthāya cārikaṃ caritukāmo, gantukāmā āgacchathā’’ti āha. Bhikkhū mahālābhaṃ labhitvā viya tuṭṭhamānasā ‘‘labhissāma vata mahājanassa dhammaṃ desentassa bhagavato suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ madhurañca dhammakathaṃ sotu’’nti paruḷhakesā kese ohāretvā malaggahitapattā patte pacitvā kiliṭṭhacīvarā cīvarāni dhovitvā gamanasajjā ahesuṃ. Satthā aparicchinnena bhikkhusaṅghena parivuto kosalaraṭṭhaṃ cārikāya nikkhanto gāmanigamapaṭipāṭiyā ekadivasaṃ gāvutaaḍḍhayojanatigāvutayojanaparamaṃ cārikaṃ caranto ekasmiṃ padese mahantaṃ susirarukkhaṃ agginā sampajjalitaṃ disvā ‘‘imameva vatthuṃ katvā sattahi aṅgehi paṭimaṇḍetvā dhammadesanaṃ kathessāmī’’ti gamanaṃ pacchinditvā aññataraṃ rukkhamūlaṃ upasaṅkamitvā nisajjākāraṃ dassesi. Ānandatthero satthu adhippāyaṃ ñatvā ‘‘addhā kāraṇaṃ bhavissati, na akāraṇena tathāgatā gamanaṃ pacchinditvā nisīdantī’’ti catugguṇaṃ saṅghāṭiṃ paññāpesi. Satthā nisīditvā bhikkhū āmantetvā ‘‘passatha no tumhe, bhikkhave, amuṃ mahantaṃ aggikkhandha’’nti aggikkhandhopamasuttantaṃ (a. ni. 7.72) deseti.

Imasmiñca pana veyyākaraṇe bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañchi, saṭṭhimattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattiṃsu, saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu. Tañhi veyyākaraṇaṃ sutvā saṭṭhimattānaṃ bhikkhūnaṃ nāmakāyo santatto, nāmakāye santatte karajakāyo santatto, karajakāye santatte nidhānagataṃ uṇhaṃ lohitaṃ mukhato uggañchi. Saṭṭhimattā bhikkhū ‘‘dukkaraṃ vata buddhasāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu’’nti sikkhaṃ paccakkhāya hīnāyāvattā, saṭṭhimattā bhikkhū satthu desanābhimukhaṃ ñāṇaṃ pesetvā saha paṭisambhidāhi arahattaṃ pattā.

Tattha yesaṃ uṇhaṃ lohitaṃ mukhato uggañchi, te pārājikaṃ āpajjiṃsu. Ye gihibhāvaṃ pattā, te khuddānukhuddakāni sikkhāpadāni maddantā vicariṃsu. Ye arahattaṃ pattā, te parisuddhasīlāva ahesuṃ. Satthu dhammadesanā imesaṃ tiṇṇampi saphalāva jātāti. Arahattaṃ pattānaṃ tāva saphalā hotu, itaresaṃ kathaṃ saphalā jātāti? Tepi hi sace imaṃ dhammadesanaṃ na suṇeyyuṃ, pamattāva hutvā ṭhānaṃ jahituṃ na sakkuṇeyyuṃ. Tato nesaṃ taṃ pāpaṃ vaḍḍhamānaṃ apāyesuyeva saṃsīdāpeyya . Imaṃ pana desanaṃ sutvā jātasaṃvegā ṭhānaṃ jahitvā sāmaṇerabhūmiyaṃ ṭhitā dasa sīlāni pūretvā yoniso manasikāre yuttappayuttā keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ, keci devaloke nibbattiṃsu, evaṃ pārājikāpannānampi saphalā ahosi. Itare pana sace imaṃ dhammadesanaṃ na suṇeyyuṃ, gacchante gacchante kāle anupubbena saṅghādisesampi pārājikampi pāpuṇitvā apāyesuyeva uppajjitvā mahādukkhaṃ anubhaveyyuṃ. Imaṃ pana desanaṃ sutvā ‘‘aho sallekhitaṃ buddhasāsanaṃ, na sakkā amhehi yāvajīvaṃ imaṃ paṭipattiṃ pūretuṃ, sikkhaṃ paccakkhāya upāsakadhammaṃ pūretvā dukkhā muccissāmā’’ti gihibhāvaṃ upagamiṃsu. Te tīsu saraṇesu patiṭṭhāya pañca sīlāni rakkhitvā upāsakadhammaṃ pūretvā keci sotāpannā keci sakadāgāmino keci anāgāmino jātā, keci devaloke nibbattāti. Evaṃ tesampi saphalāva ahosi.

Imaṃ pana satthu dhammadesanaṃ sutvā devasaṅghā yehipi sutā, yehipi na sutā, sabbesaṃyeva ārocentā vicariṃsu. Bhikkhū sutvā sutvā ‘‘dukkaraṃ, bho, buddhānaṃ sāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu’’nti ekakkhaṇeneva dasapi bhikkhū vīsatipi saṭṭhipi satampi sahassampi bhikkhū gihī honti. Satthā yathāruciyā cārikaṃ caritvā puna jetavanameva āgantvā bhikkhū āmantesi – ‘‘bhikkhave, tathāgato cārikaṃ caramāno ciraṃ ākiṇṇo vihāsi, icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā’’ti. Aḍḍhamāsaṃ ekībhāvena vītināmetvā paṭisallānā vuṭṭhito ānandattherena saddhiṃ vihāracārikaṃ caramāno olokitolokitaṭṭhāne tanubhūtaṃ bhikkhusaṅghaṃ disvā jānantoyeva theraṃ pucchi – ‘‘ānanda, aññasmiṃ kāle tathāgate cārikaṃ caritvā jetavanaṃ āgate sakalavihāro kāsāvapajjoto isivātappaṭivāto hoti, idāni pana tanubhūto bhikkhusaṅgho dissati, yebhuyyena ca uppaṇḍupaṇḍukajātā bhikkhū, kiṃ nu kho eta’’nti? Etarahi bhagavā tumhākaṃ aggikkhandhopamadhammadesanaṃ kathitakālato paṭṭhāya bhikkhū saṃvegappattā hutvā ‘‘mayaṃ etaṃ dhammaṃ sabbappakārena paripūretuṃ na sakkhissāma, asammāvattantānañca janassa saddhādeyyaṃ paribhuñjituṃ ayutta’’nti gihibhāvaṃ saṅkamantīti.

Tasmiṃ khaṇe bhagavato dhammasaṃvego uppajji. Tato theraṃ āha – ‘‘mayi paṭisallāne vītināmente na koci mama puttānaṃ ekaṃ assāsaṭṭhānaṃ kathesi. Sāgarassa hi otaraṇatitthāni viya bahūni imasmiṃ sāsane assāsakāraṇāni. Gacchānanda, gandhakuṭipariveṇe buddhāsanaṃ paññāpetvā bhikkhusaṅghaṃ sannipātehī’’ti. Thero tathā akāsi. Satthā buddhāsanavaragato bhikkhū āmantetvā, ‘‘bhikkhave, mettāya sabbapubbabhāgo nāma neva appanā, na upacāro, sattānaṃ hitapharaṇamattamevā’’ti vatvā imissā aṭṭhuppattiyā imaṃ cūḷaccharāsaṅghātasuttaṃ desesi.

Tattha accharāsaṅghātamattanti accharāpaharaṇamattaṃ, dve aṅguliyo paharitvā saddakaraṇamattanti attho. Mettācittanti sabbasattānaṃ hitapharaṇacittaṃ. Āsevatīti kathaṃ āsevati? Āvajjento āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, cittaṃ adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, vīriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhāpento āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati, abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevatīti (paṭi. ma. 2.2). Idha pana mettāpubbabhāgena hitapharaṇappavattanamatteneva āsevatīti veditabbo.

Arittajjhānoti atucchajjhāno apariccattajjhāno vā. Viharatīti iriyati pavattati pāleti yapeti yāpeti carati viharati. Tena vuccati viharatīti. Iminā padena mettaṃ āsevantassa bhikkhuno iriyāpathavihāro kathito. Satthusāsanakaroti satthu anusāsanikaro. Ovādapatikaroti ovādakārako. Ettha ca sakiṃvacanaṃ ovādo, punappunavacanaṃ anusāsanī. Sammukhāvacanampi ovādo, pesetvā parammukhāvacanaṃ, anusāsanī. Otiṇṇe vatthusmiṃ vacanaṃ ovādo, otiṇṇe vā anotiṇṇe vā vatthusmiṃ tantiṭhapanavasena vacanaṃ anusāsanī. Evaṃ viseso veditabbo. Paramatthato pana ovādoti vā anusāsanīti vā ese eke ekaṭṭhe same samabhāge tajjāte taññevāti. Ettha ca ‘‘accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṃ āsevatī’’ti idameva satthusāsanañceva ovādo ca, tassa karaṇato esa sāsanakaro ovādapatikaroti veditabbo.

Amoghanti atucchaṃ. Raṭṭhapiṇḍanti ñātiparivaṭṭaṃ pahāya raṭṭhaṃ nissāya pabbajitena paresaṃ gehato paṭiladdhattā piṇḍapāto raṭṭhapiṇḍo nāma vuccati. Paribhuñjatīti cattāro paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogā nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Tattha imassa bhikkhuno ayaṃ raṭṭhapiṇḍaparibhogo dvīhi kāraṇehi amogho hoti. Accharāsaṅghātamattampi mettācittaṃ āsevanto bhikkhu raṭṭhapiṇḍassa sāmiko hutvā, aṇaṇo hutvā, dāyādo hutvā paribhuñjatītipissa amogho raṭṭhapiṇḍaparibhogo. Accharāsaṅghātamattampi mettaṃ āsevantassa bhikkhuno dinnadānaṃ mahaṭṭhiyaṃ hoti mahapphalaṃ mahānisaṃsaṃ mahājutikaṃ mahāvipphārantipissa amogho raṭṭhapiṇḍaparibhogo. Ko pana vādo ye naṃ bahulīkarontīti ye pana imaṃ mettācittaṃ bahulaṃ āsevanti bhāventi punappunaṃ karonti, te amoghaṃ raṭṭhapiṇḍaṃ paribhuñjantīti ettha vattabbameva kiṃ? Evarūpā hi bhikkhū raṭṭhapiṇḍassa sāmino aṇaṇā dāyādā hutvā paribhuñjantīti.

3. Nếu chỉ trong khoảnh khắc búng móng tay, này các Tỷ-kheo, vị Tỷ-kheo phát từ tâm; vị ấy, này các Tỷ-kheo, được gọi là vị Tỷ-kheo trú Thiền tịnh không có trống không, làm theo lời dạy bậc Ðạo Sư, là người làm theo giáo giới, ăn đồ ăn khất thực của xứ không có uổng phí. Còn nói gì những người làm cho sung mãn từ tâm ấy.

54. ‘‘Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṃ bhāveti; ayaṃ vuccati, bhikkhave – ‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’. Ko pana vādo ye naṃ bahulīkarontī’’ti! Catutthaṃ.

54-55. Catutthe bhāvetīti uppādeti vaḍḍheti. Pañcame manasi karotīti manasmiṃ karoti. Sesaṃ imesu dvīsupi tatiye vuttanayeneva veditabbaṃ. Yo hi āsevati, ayameva bhāveti, ayaṃ manasi karoti. Yena cittena āsevati, teneva bhāveti, tena manasi karoti. Sammāsambuddho pana yāya dhammadhātuyā suppaṭividdhattā desanāvilāsappatto nāma hoti, tassā suppaṭividdhattā attano desanāvilāsaṃ dhammissariyataṃ paṭisambhidāpabhedakusalataṃ appaṭihatasabbaññutaññāṇañca nissāya ekakkhaṇe uppannaṃ ekacittameva tīhi koṭṭhāsehi vibhajitvā dassesīti.

4-5. Nếu chỉ trong khoảnh khắc búng móng tay, này các Tỷ-kheo, vị Tỷ-kheo tu tập từ tâm ... tác ý từ tâm; vị ấy, này các Tỷ-kheo, được gọi là vị Tỷ-kheo trú Thiền tịnh không có trống không, làm theo lời dạy bậc Ðạo Sư, là người làm theo giáo giới, ăn đồ ăn khất thực của xứ không có uổng phí. Còn nói gì những người làm cho sung mãn từ tâm ấy.

55. ‘‘Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṃ manasi karoti; ayaṃ vuccati, bhikkhave – ‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’. Ko pana vādo ye naṃ bahulīkarontī’’ti! Pañcamaṃ.

56. ‘‘Ye keci, bhikkhave, dhammā akusalā akusalabhāgiyā akusalapakkhikā, sabbe te manopubbaṅgamā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva akusalā dhammā’’ti. Chaṭṭhaṃ.

56. Chaṭṭhe ye kecīti aniyāmitavacanaṃ. Akusalāti tesaṃ niyāmitavacanaṃ. Ettāvatā sabbākusalā asesato pariyādinnā honti. Akusalabhāgiyāakusalapakkhikāti akusalānamevetaṃ nāmaṃ. Akusalāyeva hi ekacce akusalaṃ sahajātavasena, ekacce upanissayavasena bhajanti ceva, tesañca pakkhā bhavantīti ‘‘akusalabhāgiyā akusalapakkhikā’’ti vuccanti. Sabbete manopubbaṅgamāti mano pubbaṃ paṭhamataraṃ gacchati etesanti manopubbaṅgamā. Ete hi kiñcāpi manena saddhiṃ ekuppādā ekavatthukā ekanirodhā ekārammaṇā ca honti. Yasmā pana tesaṃ mano uppādako kārako janako samuṭṭhāpako nibbattako, tasmā manopubbaṅgamā nāma honti.

Paṭhamaṃ uppajjatīti yathā nāma ‘‘rājā nikkhanto’’ti vutte ‘‘rājāyeva nikkhanto, sesā rājasenā nikkhantā anikkhantā’’ti pucchitabbakāraṇaṃ natthi, sabbā nikkhantāteva paññāyanti, evameva mano uppannoti vuttakālato paṭṭhāya avasesā sahajātasaṃsaṭṭhasampayuttā uppannā na uppannāti pucchitabbakāraṇaṃ natthi, sabbe te uppannā tveva paññāyanti. Etamatthavasaṃ paṭicca tehi saṃsaṭṭhasampayutto ekuppādekanirodhopi samāno mano tesaṃ dhammānaṃ paṭhamaṃ uppajjatīti vutto. Anvadevāti anudeva, saheva ekatoyevāti attho. Byañjanacchāyaṃ pana gahetvā paṭhamaṃ cittaṃ uppajjati, pacchā cetasikāti na gahetabbaṃ. Attho hi paṭisaraṇaṃ , na byañjanaṃ. ‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā’’ti gāthāyapi eseva nayo.

6. Phàm những pháp nào, này các Tỷ-kheo, là bất thiện, thuộc thành phần bất thiện, đứng về phía bất thiện, tất cả các pháp ấy đều được ý đi trước. Ý khởi trước các pháp ấy. Các pháp bất thiện theo sau.

57. ‘‘Ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te manopubbaṅgamā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva kusalā dhammā’’ti. Sattamaṃ.

57. Sattame kusalāti catubhūmakāpi kusalā dhammā kathitā. Sesaṃ chaṭṭhe vuttanayeneva veditabbaṃ.

7. Phàm những pháp nào, này các Tỷ-kheo, là thiện, thuộc thành phần thiện, đứng về phía thiện, tất cả các pháp ấy đều được ý đi trước. Ý khởi trước các pháp ấy. Các pháp thiện theo sau.

58. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, pamādo. Pamattassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. Aṭṭhamaṃ.

58. Aṭṭhame yathayidaṃ, bhikkhave, pamādoti ettha, bhikkhaveti ālapanaṃ, yathā ayaṃ pamādoti attho. Pamādoti pamajjanākāro. Vuttañhetaṃ –

‘‘Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anadhiṭṭhānaṃ ananuyogo anāsevanā abhāvanā abahulīkammaṃ . Yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo’’ti (vibha. 846).

Uppannā ca kusalā dhammā parihāyantīti idaṃ jhānavipassanānaṃ vasena vuttaṃ. Maggaphalānaṃ pana sakiṃ uppannānaṃ puna parihānaṃ nāma natthi.

 

8. Ta không thấy một pháp nào khác, này các Tỷ-kheo, do pháp ấy, các pháp bất thiện chưa sanh được sanh khởi, và các pháp thiện đã sanh bị đoạn tận, này các Tỷ-kheo, như phóng dật. Với người phóng dật, này các Tỷ-kheo, các pháp bất thiện chưa sanh được sanh khởi, và các pháp thiện đã sanh bị đoạn tận.

59. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, appamādo. Appamattassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. Navamaṃ.

59. Navame appamādo pamādassa paṭipakkhavasena vitthārato veditabbo.

9. Ta không thấy một pháp nào khác, này các Tỷ-kheo, do pháp ấy, các pháp thiện chưa sanh được sanh khởi, và các pháp bất thiện đã sanh được đoạn tận, này các Tỷ-kheo, như không phóng dật. Với người không phóng dật, này các Tỷ-kheo, các pháp thiện chưa sanh được sanh khởi, và các pháp bất thiện đã sanh được đoạn tận.

60. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, kosajjaṃ. Kusītassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. Dasamaṃ.

Accharāsaṅghātavaggo chaṭṭho.

60. Dasame kosajjanti kusītabhāvo. Sesaṃ vuttanayamevāti.

Accharāsaṅghātavaggavaṇṇanā.

 

10. Ta không thấy một pháp nào khác, này các Tỷ-kheo, do pháp ấy, các pháp bất thiện chưa sanh được sanh khởi, và các pháp thiện đã sanh bị đoạn tận, này các Tỷ-kheo, như biếng nhác. Với người biếng nhác, này các Tỷ-kheo, các pháp bất thiện chưa sanh được sanh khởi, và các pháp thiện đã sanh bị đoạn tận.

 

 

 

 

 

Mục Lục Kinh Tăng Chi Bộ Pali- Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Nga Tuyet

Updated 3-5-2019