ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

Chương Một Pháp (Ekakanipātapāḷi)

 

16. Ekadhammapāḷi

16. Ekadhammapāḷi

XVI. Phẩm Một Pháp

1. Paṭhamavaggo

(16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā

1-10. Niệm Phật

296. ‘‘Ekadhammo , bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Buddhānussati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’’ti.

296. Ekadhammapāḷiyaṃ ekadhammoti ekasabhāvo. Ekantanibbidāyāti ekantena vaṭṭe nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti vaṭṭe virajjanatthāya, rāgādīnaṃ vā kilesānaṃ virajjanāya vigamāya. Nirodhāyāti rāgādīnaṃ nirodhāya appavattikaraṇatthāya, vaṭṭasseva vā nirujjhanatthāya. Upasamāyāti kilesavūpasamanatthāya, abhiññāyāti aniccādivasena lakkhaṇattayaṃ āropetvā abhijānanatthāya. Sambodhāyāti catunnaṃ saccānaṃ bujjhanatthāya, ‘‘bodhi vuccati catūsu maggesu ñāṇa’’nti (mahāni. 191; cūḷani. khaggavisāṇasuttaniddeso 121) evaṃ vuttassa vā catumaggañāṇassa paṭivijjhanatthāya. Nibbānāyāti appaccayanibbānassa sacchikaraṇatthāya.

Iti bhagavā imehi sattahi padehi buddhānussatikammaṭṭhānassa vaṇṇaṃ kathesi. Kasmā? Mahājanassa ussāhajananatthaṃ visakaṇṭakavāṇijo viya attano paṇiyassa. Visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni sakaṭenādāya paccantagāmaṃ gantvā ‘‘visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā’’ti ugghosesi. Taṃ sutvā gāmikā ‘‘visaṃ nāma kakkhaḷaṃ ghoraṃ. Yo naṃ khādati, so marati. Kaṇṭakampi vijjhitvā māreti, ubhopete kakkhaḷā. Ko ettha ānisaṃso’’ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo ‘avohārakusalā ime gāmikā, handa ne upāyena gāhāpemī’’ti ‘‘atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhi vāpi labbhatī’’ti ugghosesi. Taṃ sutvā gāmikā tuṭṭhapahaṭṭhā vaggavaggā gantvā bahumpi mūlaṃ datvā aggahesuṃ.

Tattha visakaṇṭakavāṇijassa ‘‘visakaṇṭakaṃ gaṇhathā’’ti ugghosanaṃ viya bhagavato buddhānussatikammaṭṭhānakathanaṃ, visakaṇṭake vaṇṇaṃ kathetvā tassa gahaṇatthāya mahājanassa ussāhakaraṇaṃ viya imehi sattahi padehi buddhānussatikammaṭṭhānassa vaṇṇabhaṇanena tassa mahājanassa ussāhakaraṇaṃ.

Katamo ekadhammoti kathetukamyatāpucchā. Buddhānussatīti buddhaṃ ārabbha uppannā anussati, buddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Taṃ panetaṃ buddhānussatikammaṭṭhānaṃ duvidhaṃ hoti cittasampahaṃsanatthañceva vipassanatthañca. Kathaṃ? Yadā hi asubhārammaṇesu aññataraṃ bhāventassa bhikkhuno cittuppādo upahaññati ukkaṇṭhati nirassādo hoti, vīthiṃ nappaṭipajjati, kūṭagoṇo viya ito cito ca vidhāvati. Tasmiṃ khaṇe esa mūlakammaṭṭhānaṃ pahāya ‘‘itipi so bhagavā’’tiādinā nayena tathāgatassa lokiyalokuttaraguṇe anussarati. Tassevaṃ buddhaṃ anussarantassa cittuppādo pasīdati, vinīvaraṇo hoti . So taṃ cittaṃ evaṃ dametvā puna mūlakammaṭṭhānaṃyeva manasi karoti. Kathaṃ? Yathā nāma balavā puriso kūṭāgārakaṇṇikatthāya mahārukkhaṃ chindanto sākhāpalāsacchedanamatteneva pharasudhārāya vipannāya mahārukkhaṃ chindituṃ asakkontopi dhuranikkhepaṃ akatvāva kammārasālaṃ gantvā tikhiṇaṃ pharasuṃ kārāpetvā puna taṃ chindeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ. So evaṃ buddhānussativasena cittaṃ paridametvā puna mūlakammaṭṭhānaṃ manasikaronto asubhārammaṇaṃ paṭhamajjhānaṃ nibbattetvā jhānaṅgāni sammasitvā ariyabhūmiṃ okkamati. Evaṃ tāva cittasampahaṃsanatthaṃ hoti.

Yadā panesa buddhānussatiṃ anussaritvā ‘‘ko ayaṃ itipi so bhagavātiādinā nayena anussari, itthi nu kho puriso nu kho devamanussamārabrahmānaṃ aññataro nu kho’’ti pariggaṇhanto ‘‘na añño koci, satisampayuttaṃ pana cittameva anussarī’’ti disvā ‘‘taṃ kho panetaṃ cittaṃ khandhato viññāṇakkhandho hoti, tena sampayuttā vedanā vedanākkhandho, tena sampayuttā saññā saññākkhandho, sahajātā phassādayo saṅkhārakkhandhoti ime cattāro arūpakkhandhā hontī’’ti arūpañca vavatthapetvā tassa nissayaṃ pariyesanto hadayavatthuṃ disvā tassa nissayāni cattāri mahābhūtāni, tāni upādāya pavattāni sesaupādārūpāni ca pariggahetvā ‘‘sabbampetaṃ rūpaṃ rūpakkhandho’’ti vavatthapetvā ‘‘idañca rūpaṃ purimañca arūpa’’nti saṅkhepato rūpārūpaṃ, pabhedato pañcakkhandhe puna ‘‘saṅkhepato pañcapete khandhā dukkhasacca’’nti dukkhasaccaṃ vavatthapetvā ‘‘tassa pabhāvikā taṇhā samudayasaccaṃ, tassā nirodho nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasacca’’nti evaṃ pubbabhāge cattāri ca saccāni vavatthapetvā paṭipāṭiyā ariyabhūmiṃ okkamati. Tadāssa imaṃ kammaṭṭhānaṃ vipassanatthaṃ nāma hoti. Ayaṃ khotiādi appanāvāro vuttanayeneva veditabbo.

1. - Có một pháp, này các Tỷ-kheo, được tu tập, được làm cho sung măn, đưa đến nhứt hướng nhàm chán, ly tham, đoạn diệt, an tịnh, thắng trí, giác ngộ, Niết-bàn. Một pháp ấy là ǵ? Chính là niệm Phật. Chính một pháp này, này các Tỷ-kheo, được tu tập, được làm cho sung măn, đưa đến nhứt hướng nhàm chán, ly tham, đoạn diệt, an tịnh, thắng trí, giác ngộ, Niết-bàn.

297. ‘‘Ekadhammo, bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Dhammānussati…pe… saṅghānussati… sīlānussati… cāgānussati… devatānussati… ānāpānassati… maraṇassati… kāyagatāsati… upasamānussati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’’ti.

Vaggo paṭhamo.

297.Dhammānussatiādīsupi eseva nayo. Ayaṃ panettha vacanattho – dhammaṃ ārabbha uppannā anussati dhammānussati, svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṅghaṃ ārabbha uppannā anussati saṅghānussati, suppaṭipannatādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati, akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati, muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati, devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati, assāsapassāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇassati, jīvitindriyupacchedārammaṇāya satiyā etaṃ adhivacanaṃ. Kesādibhedaṃ rūpakāyaṃ gatā, kāye vā gatāti kāyagatā, kāyagatā ca sā sati cāti kāyagatāsatīti vattabbe rassaṃ akatvā kāyagatāsatīti vuttā. Kesādikāyakoṭṭhāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati upasamānussati, sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ. Duvidho vā upasamo accantūpasamo ca khayūpasamo ca. Tattha accantūpasamo nāma nibbānaṃ, khayūpasamo nāma maggo. Evametaṃ duvidhampi upasamaṃ anussarantassa uppannā sati upasamānussatīti ayamettha attho. Iti imesu dasasu kammaṭṭhānesu ānāpānassati maraṇassati kāyagatāsatīti imāni tīṇi vipassanatthāneva honti, sesāni satta cittasampahaṃsanatthānipi hontīti.

Paṭhamavaggavaṇṇanā.

 

2-10. Có một pháp, này các Tỷ-kheo, được tu tập, được làm cho sung măn, đưa đế nhứt hướng nhàm chán, ly tham, đoạn diệt, an tịnh, thắng trí, giác ngộ, Niết-bàn. Một pháp ấy là ǵ? Chính là niệm Pháp... niệm Tăng... niệm Giới... niệm Thí... niệm Thiên... niệm Hơi thở vô, Hơi thở ra... niệm Chết... niệm Thân... niệm An tịnh. Chính một pháp này, này các Tỷ-kheo, được tu tập, được làm cho sung măn, đưa đến nhứt hướng nhàm chán, ly tham, đoạn diệt, an tịnh, thắng trí, giác ngộ, Niết-bàn.

 

 

 

Mục Lục Kinh Tăng Chi Bộ Pali- Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Nga Tuyet

Updated 3-5-2019