ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

Chương Một Pháp (Ekakanipātapāḷi)

 

3. Tatiyavaggo

16. Ekadhammapāḷi

(16) 3. Ekadhammapāḷi-tatiyavaggavaṇṇanā

XVIII. Phẩm Makkhali

1-17 Một Pháp

 

308. ‘‘Ekapuggalo , bhikkhave, loke uppajjamāno uppajjati bahujanaahitāya bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamo ekapuggalo? Micchādiṭṭhiko hoti viparītadassano. So bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati bahujanaahitāya bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussāna’’nti.

308. Tatiyassa paṭhame micchādiṭṭhikoti ayāthāvadiṭṭhiko. Viparītadassanoti tāyeva micchādiṭṭhiyā viparītadassano. Saddhammā vuṭṭhāpetvāti dasakusalakammapathadhammato vuṭṭhāpetvā. Asaddhammepatiṭṭhāpetīti dasaakusalakammapathasaṅkhāte asaddhamme patiṭṭhāpeti. Ekapuggaloti cettha chahi satthārehi saddhiṃ devadatto ca aññe ca evarūpā veditabbā.

1. Có một người, này các Tỷ-kheo, khi xuất hiện ở đời, sự xuất hiện đưa lại bất hạnh cho đa số, bất lạc cho đa số, bất lợi cho đa số, đưa đến bất hạnh, đau khổ cho chư Thiên và loài Người. Một người ấy là ai? Người có tà kiến, người có điên đảo kiến. Người ấy làm cho đông người xa lìa diệu pháp, an trú phi pháp. Chính một người này, này các Tỷ-kheo, khi xuất hiện ở đời, sự xuất hiện đưa lại bất hạnh cho đa số, bất lạc cho đa số, bất lợi cho đa số, đưa đến bất hạnh, đau khổ cho chư Thiên và loài Người.

309. ‘‘Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Sammādiṭṭhiko hoti aviparītadassano. So bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti. Ayaṃ kho, bhikkhave, ekapuggalo loke upapajjamāno uppajjati bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussāna’’nti.

309. Dutiye sammādiṭṭhikoti yāthāvadiṭṭhiko. Aviparītadassanoti tāyeva sammādiṭṭhiyā aviparītadassano. Asaddhammāti dasaakusalakammapathato. Saddhammeti dasakusalakammapathasaṅkhāte saddhamme. Ekapuggaloti cettha anuppanne buddhe cakkavattī rājā sabbaññubodhisattoti evamādayo labbhanti, uppanne buddhe buddho ceva buddhasāvakā ca.

2. Có một người, này các Tỷ-kheo, khi xuất hiện ở đời, sự xuất hiện đưa đến hạnh phúc cho đa số, an lạc cho đa số, lợi ích cho đa số, đưa đến hạnh phúc, an lạc cho chư Thiên và loài Người. Một người ấy là ai? Người có chánh kiến, người không có điên đảo kiến. Người ấy làm cho đông người xa lìa phi pháp, an trú diệu pháp. Chính một người này, này các Tỷ-kheo, khi xuất hiện ở đời, sự xuất hiện đưa đến hạnh phúc cho đa số, an lạc cho đa số, lợi ích cho đa số, đưa đến hạnh phúc, an lạc cho chư Thiên và loài Người.

310. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ mahāsāvajjaṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, mahāsāvajjānī’’ti [vajjānīti (sī. syā. kaṃ.)].

310. Tatiye micchādiṭṭhiparamānīti micchādiṭṭhi paramā etesanti micchādiṭṭhiparamāni. Pañca hi ānantariyakammāni mahāsāvajjāni nāma, tehipi micchādiṭṭhiyeva mahāsāvajjatarāti adhippāyo. Kasmā? Tesañhi paricchedo atthi. Cattāri hi ānantariyakammāni niraye nibbattāpentīti vuttāni . Saṅghabhedakammampi niraye kappaṭṭhitikameva hoti. Evametesaṃ paricchedo atthi, koṭi paññāyati. Niyatamicchādiṭṭhiyā pana paricchedo natthi. Sā hi vaṭṭassa mūlaṃ, tāya samannāgatassa bhavato vuṭṭhānaṃ natthi. Ye tassa sotabbaṃ maññanti, tepi vippaṭipādeti. Tāya ca samannāgatassa neva saggo atthi na maggo. Kappavināse mahājane brahmaloke nibbattepi niyatamicchādiṭṭhiko tattha anibbattitvā piṭṭhicakkavāḷe nibbattati. Kiṃ pana piṭṭhicakkavāḷaṃ na jhāyatīti? Jhāyati, tasmiṃ jhāyamānepi esa ākāse ekasmiṃ okāse paccatiyevāti vadanti.

3. Ta không thấy một pháp nào khác, này các Tỷ-kheo, lại phạm tội lớn, này các Tỷ-kheo, như tà kiến. Tối thắng tà kiến, này các Tỷ-kheo, là phạm tội lớn.

311. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekapuggalampi samanupassāmi yo evaṃ bahujanaahitāya paṭipanno bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ yathayidaṃ, bhikkhave, makkhali moghapuriso. Seyyathāpi, bhikkhave, nadīmukhe khippaṃ [khipaṃ (sī. syā. kaṃ. pī.)] uḍḍeyya [oḍḍeyya (sī.), ujjheyya (ka.)] bahūnaṃ macchānaṃ ahitāya dukkhāya anayāya byasanāya; evamevaṃ kho, bhikkhave , makkhali moghapuriso manussakhippaṃ maññe loke uppanno bahūnaṃ sattānaṃ ahitāya dukkhāya anayāya byasanāyā’’ti.

311. Catutthe makkhalīti ‘‘mā khalī’’ti vacanaṃ upādāya evaṃladdhanāmo titthakaro. Nadīmukheti dvinnaṃ nadīnaṃ samāgataṭṭhāne. Desanāmattamevetaṃ, dvinnaṃ kandarānaṃ, dvinnaṃ udakānaṃ, samuddassa ca, loṇiyā ca, samuddassa ca nadiyā cāti etesampi yassa kassaci samāgataṭṭhānaṃ, aññampi tathārūpaṃ udakaṃ. Khipanti kuminaṃ. Uḍḍeyyāti oḍḍeyya. Manussā hi naḷehi vā ucchūhi vā veḷūhi vā palāsantisalākāya vā ekaṃ dve tayo vā kumbhe gaṇhanappamāṇakuminaṃ katvā mukhavaṭṭiyā yottena bandhitvā nadīmukhaṃ netvā dvīsu passesu khāṇuke koṭṭetvā yottehi tattha bandhanti, taṃ sandhāyetaṃ vuttaṃ. Tasmiñhi paviṭṭhassa khuddakassa macchassāpi mokkho natthi. Anayāyāti avaḍḍhiyā. Byāsanāyāti vināsāya. Makkhali moghapurisoti ayaṃ makkhali gosālo tucchapuriso. Manussakhippaṃ maññe loke uppannoti mahājanassa saggamokkhagamanamagge tattha gamananivāraṇatthaṃ manussakuminaṃ viya loke uppanno.

4. Ta không thấy một người nào khác, này các Tỷ-kheo, được tuân theo đưa lại bất hạnh cho đa số, bất lạc cho đa số, thất lợi cho đa số, đem đến bất hạnh, bất lạc cho chư Thiên và loài Người, này các Tỷ-kheo, như kẻ ngu si.

Ví như, này các Tỷ-kheo, tại cửa sông có đặt một cái nơm bẫy cá, đem lại bất hạnh đau khổ, tổn thương, tổn hại cho nhiều cá. Cũng vậy, này các Tỷ-kheo, kẻ ngu si Makkhali xuất hiện ở đời, Ta nghĩ rằng như là một cái nơm bẫy cá cho loài Người, đưa đến bất hạnh, bất lạc, bất lợi, đau khổ, tổn thương, tổn hại cho nhiều loại hữu tình.

 

312. ‘‘Durakkhāte , bhikkhave, dhammavinaye yo ca samādapeti [samādāpeti (?)] yañca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu? Durakkhātattā, bhikkhave, dhammassā’’ti.

312. Pañcamādīsu durakkhāte, bhikkhave, dhammavinayeti durakkhātadhammavinayo nāma bāhirakasāsanaṃ. Tattha hi satthāpi asabbaññū hoti, dhammopi durakkhāto, gaṇopi duppaṭipanno. Yo ca samādapetīti yo ācariyapuggalo samādapeti. Yañca samādapetīti yaṃ antevāsikaṃ samādapeti. Yo ca samādapito tathattāya paṭipajjatīti yo antevāsiko ācariyena samādapito tassa vacanaṃ karonto tathābhāvāya paṭipajjati. Bahuṃ apuññaṃ pasavantīti samādapako hi pāṇātipātādīsu jaṅghasataṃ samādapento tesaṃ sabbesampi akusalena samakameva akusalaṃ pāpuṇāti. Tenāha – ‘‘sabbe te bahuṃ apuññaṃ pasavantī’’ti.

5. Ai khuyến khích chấp nhận một pháp luật được vụng thuyết, này các Tỷ-kheo, thời người khuyến khích và người được khuyến khích như vậy tuân hành, tất cả đều đem lại nhiều vô phước. Vì cớ sao? Vì pháp được vụng thuyết, này các Tỷ-kheo.

313. ‘‘Svākkhāte , bhikkhave, dhammavinaye yo ca samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu? Svākkhātattā, bhikkhave, dhammassā’’ti.

313.Svākkhāteti suṭṭhu akkhāte sudesite. Evarūpe hi dhammavinaye satthā ca sabbaññū hoti, dhammo ca svākkhāto, gaṇo ca suppaṭipanno. Sabbe te bahuṃ puññaṃ pasavantīti samādapako hi bhikkhū piṇḍāya paviṭṭhe disvā yāgubhattādīni samādapento sabbesampi dāyakānaṃ kusalena samakaṃ kusalaṃ pāpuṇāti. Tena vuttaṃ – ‘‘bahuṃ puññaṃ pasavantī’’ti.

6. Ai khuyến khích chấp nhận một pháp luật được khéo thuyết, thời người khuyến khích và người được khuyến khích như vậy tuân hành, tất cả đều đem lại nhiều phước đức. Vì cớ sao? Vì pháp được khéo thuyết, này các Tỷ-kheo.

314. ‘‘Durakkhāte, bhikkhave, dhammavinaye dāyakena mattā jānitabbā, no paṭiggāhakena. Taṃ kissa hetu? Durakkhātattā, bhikkhave, dhammassā’’ti.

314.Dāyakena mattā jānitabbāti dāyakapuggalena pamāṇaṃ jānitabbaṃ, pamāṇena dātabbaṃ, pūretvā atirekaṃ na dātabbaṃ. Na dātabbanti hi avatvā pamāṇavasena thokaṃ dātabbanti vuttaṃ. Kasmā? Pūretvā atireke dinnepi hi atirekā manussasampatti vā dibbasampatti vā nibbānasampatti vā natthi. No paṭiggāhakenāti paṭiggāhakassa pana mattaṃ jānitvā paṭiggahaṇakiccaṃ nāma natthi. Kasmā? Tassa hi mattaṃ ñatvā pūretabbā mattapaṭiggahaṇamūlikā appicchapaṭipadā nāma natthi. Yattakaṃ pana labhati, tattakaṃ gahetabbaṃ. Atirekaggahaṇamūlaṃ hissa puttadārabharaṇaṃ bhavissati.

7. Trong một pháp luật được vụng thuyết, này các Tỷ-kheo, ước lượng của sự bố thí, do người cho biết, chớ không phải do người nhận. Vì cớ sao? Vì pháp được vụng thuyết.

315. ‘‘Svākkhāte, bhikkhave, dhammavinaye paṭiggāhakena mattā jānitabbā, no dāyakena. Taṃ kissa hetu? Svākkhātattā, bhikkhave, dhammassā’’ti.

315.Paṭiggāhakena mattā jānitabbāti paṭiggāhakapuggalena pamāṇaṃ jānitabbaṃ. Kathaṃ? Tena hi dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo. Yadi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhitabbaṃ. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhitabbaṃ. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhitabbaṃ. Evaṃ mattaṃ ñatvā paṭiggaṇhanto hi appicchapaṭipadaṃ pūreti. Anuppannassa lābho uppajjati, uppanno lābho thāvarova hoti. Appasannā pasīdanti, pasannāpi bhiyyo pasādamāpajjanti, mahājanassa cakkhubhūto hoti, sāsanaṃ ciraṭṭhitikaṃ karoti.

Tatrimāni vatthūni – rohaṇajanapade kira kuṭimbiyavihāre eko daharo dubbhikkhasamaye tasmiṃ gāme ekassa kammakārassa gehe bhuñjanatthāya kaṭacchubhattaṃ gahetvā gamanatthāya ca kaṭacchubhattameva labhati. So ekadivasaṃ tasmiṃ gehe ekaṃ āgantukaṃ disvā ekameva kaṭacchubhattaṃ gaṇhi. Athassa ‘‘kena kāraṇenā’’ti vutte tamatthaṃ vatvā so kulaputto pasīditvā ‘‘amhākaṃ kulūpakabhadanto evarūpo nāmā’’ti rājadvāre mittāmaccānaṃ kathesi. Te sabbepi tassa appicchaguṇe pasannā ekadivaseneva saṭṭhi dhurabhattāni ṭhapesuṃ. Evaṃ appiccho anuppannalābhaṃ uppādeti.

Saddhātissamahārājāpi cūḷupaṭṭhākaṃ tissāmaccaṃ vīmaṃsitvā tena ekaṃ tittiraṃ pacāpetvā āharāpesi. Atha paribhogasamaye ‘‘aggaṃ datvā paribhuñjissāmī’’ti aṭṭhakasālapariveṇe mahātherassa bhaṇḍaggāhasāmaṇerassa tittiramaṃsaṃ dento tasmiṃ thokaṃyeva paṭiggaṇhante tassa appicchaguṇe pasīditvā ‘‘pasannosmi, tāta, aṭṭha te dhurabhattāni demī’’ti āha. Mahārāja, upajjhāyassa demīti. Aparānipi aṭṭha demīti. Tāni amhākaṃ ācariyassa demīti. Aparānipi aṭṭha dammīti. Tāni samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha dammīti. Tāni bhikkhusaṅghassa dammīti. Aparānipi aṭṭha dammīti. Sāmaṇero adhivāsesi. Evamassa uppanno lābho thāvaro hoti.

Appasannā pasīdantīti etthapi – dīghabrāhmaṇo kira brāhmaṇe bhojento pañca pañca bhattasarakāni datvā santappetuṃ nāsakkhi. Athekadivasaṃ ‘‘samaṇā kira nāma appicchā’’ti kathaṃ sutvā vīmaṃsanatthāya bhattaṃ gāhāpetvā bhikkhusaṅghassa bhattakiccakaraṇavelāya vihāraṃ gantvā tiṃsamatte bhikkhū bhojanasālāyaṃ bhuñjante disvā ekaṃ bhattasarakaṃ gahetvā saṅghattherassa santikaṃ agamāsi. Thero aṅguliṃ cāletvā thokameva aggahesi. Eteneva niyāmena ekaṃ bhattasarakaṃ sabbesaṃ sampāpuṇi. Tato brāhmaṇo ‘‘saccoyeva etesaṃ samaṇānaṃ guṇo’’ti appicchatāya pasanno sahassaṃ vissajjetvā tasmiṃyeva vihāre cetiyaṃ kāresi. Evaṃ appasannā pasīdanti.

Pasannābhiyyo pasīdantīti ettha vatthunā kiccaṃ natthi. Pasannānañhi appicchaṃ disvā pasādo bhiyyo vaḍḍhatiyeva.

Majjhantikatissattherasadise pana appicche disvā mahājano appiccho bhavituṃ maññatīti appiccho mahājanassa cakkhubhūto nāma hoti.

‘‘Appicchatā, bhikkhave, saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī’’ti (a. ni. 1.116-129) vacanato pana appiccho sāsanaṃ ciraṭṭhitikaṃ karoti nāma.

No dāyakenāti svākkhāte dhammavinaye pana dāyakassa pamāṇaṃ ñatvā dātabbakiccaṃ nāma natthi. Yattako deyyadhammo atthi, tattakaṃ avattharitvā dātuṃ vaṭṭati. Avattharitvā dinnakāraṇā hi esa manussasampattiṃ, dibbasampattiṃ, nibbānasampattiñca avattharitvā uttaruttari paṇītapaṇītameva labhati.

8. Trong một pháp luật được khéo thuyết, này các Tỷ-kheo, ước lượng của sự bố thí, do người nhận biết, không phải do người cho. Vì cớ sao? Vì pháp được khéo thuyết.

316. ‘‘Durakkhāte, bhikkhave, dhammavinaye yo āraddhavīriyo so dukkhaṃ viharati. Taṃ kissa hetu? Durakkhātattā, bhikkhave, dhammassā’’ti.

316.Yo āraddhavīriyo, so dukkhaṃ viharatīti pañcātapatappanamaruppapātapatanādiccānuparivattana-ukkuṭikappadhānādīni anuyuñjanto diṭṭhe ceva dhamme dukkhaṃ viharati , tasseva bāhirasamaye samādinnassa tapacaraṇassa vipākena niraye uppajjitvā samparāyepi dukkhaṃ viharati.

9. Trong một pháp luật được vụng thuyết, này các Tỷ-kheo, người tinh cần tinh tấn sống đau khổ. Vì cớ sao? Vì pháp được vụng thuyết.

317. ‘‘Svākkhāte, bhikkhave, dhammavinaye yo kusīto so dukkhaṃ viharati. Taṃ kissa hetu? Svākkhātattā, bhikkhave, dhammassā’’ti.

317.Yo kusīto, so dukkhaṃ viharatīti ayampi diṭṭhe dhamme ceva samparāye ca dukkhaṃ viharati. Kathaṃ? Yassa hi pabbajitakālato paṭṭhāya yoniso manasikāro natthi, buddhavacanaṃ na uggaṇhāti, ācariyupajjhāyavattaṃ na karoti, cetiyaṅgaṇabodhiyaṅgaṇavattaṃ na karoti. Janassa pana saddhādeyyaṃ apaccavekkhitaparibhogena paribhuñjitvā divasaṃ seyyasukhaṃ passasukhaṃ anuyuñjitvā pabuddhakāle tayo vitakke vitakketi. So katipāheneva bhikkhubhāvā cavati? Evaṃ diṭṭhadhamme ca dukkhaṃ viharati. Pabbajitvā pana samaṇadhammassa sammā akatattā ca –

‘‘Kuso yathā duggahito, hatthamevānukantati;

Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhatī’’ti. (dha. pa. 311) –

Apāyasmiṃyeva paṭisandhiṃ gaṇhati. Evaṃ samparāyepi dukkhaṃ viharati.

10. Trong một pháp luật được khéo thuyết, này các Tỷ-kheo, người biếng nhác sống đau khổ. Vì cớ sao? Vì pháp được khéo thuyết.

318. ‘‘Durakkhāte, bhikkhave, dhammavinaye yo kusīto so sukhaṃ viharati . Taṃ kissa hetu? Durakkhātattā, bhikkhave, dhammassā’’ti.

318.Yokusīto, so sukhaṃ viharatīti kālena kālaṃ vuttappakāre tapacaraṇe kiñci kiñci tapacaraṇaṃ katvā kālena kālaṃ odātavatthavasano mālāgandhavilepanadharo madhurabhojanaṃ bhuñjanto mudukāsu seyyāsu sayanto diṭṭhe dhamme ceva sukhaṃ viharati samparāye ca. So hi tassa tapacaraṇassa gāḷhaṃ aggahitattā nātibahuṃ niraye dukkhaṃ anubhavati. Tasmā samparāye sukhaṃ viharati nāma.

11. Trong một pháp luật được vụng thuyết, này các Tỷ-kheo, ai sống biếng nhác, người ấy sống đau khổ. Vì cớ sao? Vì pháp được vụng thuyết.

319. ‘‘Svākkhāte, bhikkhave, dhammavinaye yo āraddhavīriyo so sukhaṃ viharati. Taṃ kissa hetu? Svākkhātattā, bhikkhave, dhammassā’’ti.

319.Yo āraddhavīriyo, so sukhaṃ viharatīti āraddhavīriyo hi pabbajitakālato paṭṭhāya vattesu paripūrakārī hoti, buddhavacanaṃ uggaṇhāti, yoniso manasikāre kammaṃ karoti. Athassa vattapūraṇañceva uggahitabuddhavacanañca samaṇadhammakiriyañca āvajjentassa cittaṃ pasīdati. Evaṃ diṭṭheva dhamme sukhaṃ viharati. Diṭṭhadhamme pana arahattaṃ pāpuṇituṃ asakkonto nibbattabhave khippābhiñño hotīti samparāyepi sukhaṃ viharati nāma.

12. Trong một pháp luật được khéo thuyết, này các Tỷ-kheo, ai sống tinh cần tinh tấn, người ấy sống an lạc. Vì cớ sao? Vì pháp được khéo thuyết.

320. ‘‘Seyyathāpi , bhikkhave, appamattakopi gūtho duggandho hoti; evamevaṃ kho ahaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampi’’.

320.Seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hotīti idaṃ suttaṃ aṭṭhuppattiyaṃ vuttaṃ. Kataraaṭṭhuppattiyanti? Navakanipāte (a. ni. 9.12) sattuppādasutta aṭṭhuppattiyaṃ. Tathāgato hi taṃ atthaṃ kathento – ‘‘nava puggalā nirayato muttā, tiracchānayonito muttā, pettivisayato muttā’’ti kathesi. Athassa etadahosi – ‘‘sace kho pana me puttā imaṃ dhammadesanaṃ sutvā khīṇanirayamhā khīṇatiracchānayonikā khīṇapettivisayā khīṇāpāyaduggativinipātāti maññamānā uparimaggaphalatthāya vāyamituṃ na maññeyyuṃ, tesaṃ saṃvegaṃ janessāmī’’ti saṃvegajananatthaṃ ‘‘seyyathāpi, bhikkhave’’ti imaṃ suttamārabhi. Tattha appamattakoti thokamattako parittappamāṇo, antamaso kusaggenapi gahetvā upasiṅghiyamāno duggandhova hoti. Appamattakampi bhavaṃ na vaṇṇemīti appamattakampi kālaṃ bhave paṭisandhiṃ na vaṇṇayāmi. Idānissa upamaṃ dassento āha – antamaso accharāsaṅghātamattampīti. Sabbantimena paricchedena dve aṅguliyo ekato katvā paharaṇamattampi kālanti vuttaṃ hoti. Sesaṃ sabbattha uttānatthamevāti.

Tatiyavaggavaṇṇanā.

13. Ví như, này các Tỷ-kheo, một ít phân có mùi hôi thúi. Cũng vậy, này các Tỷ-kheo, Ta không tán thán về hiện hữu dầu cho có ít thôi, cho đến chỉ trong thời gian búng ngón tay.

321. ‘‘Seyyathāpi, bhikkhave, appamattakampi muttaṃ duggandhaṃ hoti… appamattakopi kheḷo duggandho hoti… appamattakopi pubbo duggandho hoti… appamattakampi lohitaṃ duggandhaṃ hoti; evamevaṃ kho ahaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampi’’.

Vaggo tatiyo.

 

14-17. Ví như, này các Tỷ-kheo, một ít nước tiểu có mùi hôi thúi... một ít nước miếng có mùi hôi thúi.... một ít mủ có mùi hôi thúi... một ít máu có mùi hôi thúi. Cũng vậy, này các Tỷ-kheo, Ta không tán thán về hiện hữu dầu cho có ít thôi, cho đến chỉ trong thời gian búng ngón tay.

 

  

Mục Lục Kinh Tăng Chi Bộ Pali- Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Nga Tuyet

Updated 3-5-2019