TĂNG CHI BỘ KINH

Aṅguttaranikāya

 

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāyo

Catukkanipātapāḷi

1. Paṭhamapaṇṇāsakaṃ

1. Bhaṇḍagāmavaggo

1. Anubuddhasuttaṃ

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Catunnaṃ, bhikkhave, dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca. Katamesaṃ catunnaṃ? Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca. Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca. Ariyāya, bhikkhave, pańńāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca . Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā pańńā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo’’ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Sīlaṃ samādhi pańńā ca, vimutti ca anuttarā;

Anubuddhā ime dhammā, gotamena yasassinā.

‘‘Iti buddho abhińńāya, dhammamakkhāsi bhikkhunaṃ;

Dukkhassantakaro satthā, cakkhumā parinibbuto’’ti. paṭhamaṃ;

2. Papatitasuttaṃ

2. ‘‘Catūhi, bhikkhave, dhammehi asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati. Katamehi catūhi? Ariyena, bhikkhave, sīlena asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati. Ariyena, bhikkhave, samādhinā asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati. Ariyāya, bhikkhave, pańńāya asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati. Ariyāya, bhikkhave, vimuttiyā asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati. Imehi kho, bhikkhave, catūhi dhammehi asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati.

‘‘Catūhi , bhikkhave, dhammehi samannāgato ‘imasmā dhammavinayā apapatito’ti [appapatitoti (ka.)] vuccati. Katamehi catūhi? Ariyena, bhikkhave, sīlena samannāgato ‘imasmā dhammavinayā apapatito’ti vuccati. Ariyena, bhikkhave, samādhinā samannāgato ‘imasmā dhammavinayā apapatito’ti vuccati. Ariyāya, bhikkhave, pańńāya samannāgato ‘imasmā dhammavinayā apapatito’ti vuccati. Ariyāya, bhikkhave, vimuttiyā samannāgato ‘imasmā dhammavinayā apapatito’ti vuccati. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ‘imasmā dhammavinayā apapatito’ti vuccatī’’ti.

‘‘Cutā patanti patitā, giddhā ca punarāgatā;

Kataṃ kiccaṃ rataṃ rammaṃ, sukhenānvāgataṃ sukha’’ntntti. dutiyaṃ;

3. Paṭhamakhatasuttaṃ

3. ‘‘Catūhi , bhikkhave, dhammehi samannāgato bālo abyatto [avyatto (sī. pī.)] asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca vińńūnaṃ, bahuńca apuńńaṃ pasavati. Katamehi catūhi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca vińńūnaṃ, bahuńca apuńńaṃ pasavati.

‘‘Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto [vyatto (sī. pī.), byatto (syā. kaṃ.)] sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca vińńūnaṃ, bahuńca puńńaṃ pasavati. Katamehi catūhi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati , anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca vińńūnaṃ, bahuńca puńńaṃ pasavatī’’ti.

[su. ni. 663; saṃ. ni. 1.180] ‘‘Yo nindiyaṃ pasaṃsati,

Taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ,

Kalinā tena sukhaṃ na vindati.

[su. ni. 663; saṃ. ni. 1.180] ‘‘Appamatto ayaṃ kali,

Yo akkhesu dhanaparājayo;

Sabbassāpi sahāpi attanā,

Ayameva mahantataro kali;

Yo sugatesu manaṃ padosaye.

‘‘Sataṃ sahassānaṃ nirabbudānaṃ,

Chattiṃsatī pańca ca abbudāni;

Yamariyagarahī [yamariyaṃ garahīya (syā. kaṃ.)] nirayaṃ upeti,

Vācaṃ manańca paṇidhāya pāpaka’’nti. tatiyaṃ;

4. Dutiyakhatasuttaṃ

4. ‘‘Catūsu, bhikkhave, micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo ca vińńūnaṃ, bahuńca apuńńaṃ pasavati. Katamesu catūsu? Mātari, bhikkhave, micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca vińńūnaṃ, bahuńca apuńńaṃ pasavati. Pitari, bhikkhave, micchā paṭipajjamāno…pe… tathāgate , bhikkhave, micchā paṭipajjamāno…pe… tathāgatasāvake, bhikkhave, micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca vińńūnaṃ, bahuńca apuńńaṃ pasavati. Imesu kho, bhikkhave, catūsu micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca vińńūnaṃ, bahuńca apuńńaṃ pasavati.

‘‘Catūsu, bhikkhave, sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca vińńūnaṃ, bahuńca puńńaṃ pasavati. Katamesu catūsu? Mātari, bhikkhave, sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca vińńūnaṃ, bahuńca puńńaṃ pasavati. Pitari, bhikkhave, sammā paṭipajjamāno…pe… tathāgate, bhikkhave, sammā paṭipajjamāno…pe… tathāgatasāvake, bhikkhave, sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca vińńūnaṃ, bahuńca puńńaṃ pasavati. Imesu kho, bhikkhave, catūsu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca vińńūnaṃ, bahuńca puńńaṃ pasavatī’’ti.

‘‘Mātari pitari cāpi, yo micchā paṭipajjati;

Tathāgate vā sambuddhe, atha vā tassa sāvake;

Bahuńca so pasavati, apuńńaṃ tādiso naro.

‘‘Tāya naṃ adhammacariyāya [tāya adhammacariyāya (sī. syā. kaṃ. pī.)], mātāpitūsu paṇḍitā;

Idheva naṃ garahanti, peccāpāyańca gacchati.

‘‘Mātari pitari cāpi, yo sammā paṭipajjati;

Tathāgate vā sambuddhe, atha vā tassa sāvake;

Bahuńca so pasavati, puńńaṃ etādiso [puńńampi tādiso (sī. syā. kaṃ.)] naro.

‘‘Tāya naṃ dhammacariyāya, mātāpitūsu paṇḍitā;

Idheva [idha ceva (sī.)] naṃ pasaṃsanti, pecca sagge pamodatī’’ti [sagge ca modatīti (sī.)]. catutthaṃ;

5. Anusotasuttaṃ

5. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato [pāragato (sī. syā. kaṃ.)] thale tiṭṭhati brāhmaṇo. Katamo ca, bhikkhave, anusotagāmī puggalo? Idha, bhikkhave, ekacco puggalo kāme ca paṭisevati, pāpańca kammaṃ karoti. Ayaṃ vuccati, bhikkhave, anusotagāmī puggalo.

‘‘Katamo ca, bhikkhave, paṭisotagāmī puggalo? Idha, bhikkhave, ekacco puggalo kāme ca nappaṭisevati, pāpańca kammaṃ na karoti, sahāpi dukkhena sahāpi domanassena assumukhopi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. Ayaṃ vuccati, bhikkhave, paṭisotagāmī puggalo.

‘‘Katamo ca, bhikkhave, ṭhitatto puggalo? Idha, bhikkhave, ekacco puggalo pańcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayaṃ vuccati, bhikkhave, ṭhitatto puggalo.

‘‘Katamo ca, bhikkhave, puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo? Idha , bhikkhave, ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharati. Ayaṃ vuccati, bhikkhave, puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.

‘‘Ye keci kāmesu asańńatā janā,

Avītarāgā idha kāmabhogino;

Punappunaṃ jātijarūpagāmi te [jātijarūpagāhino (sī.), jātijarūpagā hi te (syā. kaṃ.)],

Taṇhādhipannā anusotagāmino.

‘‘Tasmā hi dhīro idhupaṭṭhitassatī,

Kāme ca pāpe ca asevamāno;

Sahāpi dukkhena jaheyya kāme,

Paṭisotagāmīti tamāhu puggalaṃ.

‘‘Yo ve kilesāni pahāya pańca,

Paripuṇṇasekho aparihānadhammo;

Cetovasippatto samāhitindriyo,

Sa ve ṭhitattoti naro pavuccati.

‘‘Paroparā yassa samecca dhammā,

Vidhūpitā atthagatā na santi;

Sa ve muni [sa vedagū (sī. syā. kaṃ. pī.)] vusitabrahmacariyo,

Lokantagū pāragatoti vuccatī’’ti. pańcamaṃ;

6. Appassutasuttaṃ

6. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno. Kathańca, bhikkhave, puggalo appassuto hoti sutena anupapanno ? Idha , bhikkhave, ekaccassa puggalassa appakaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa na atthamańńāya dhammamańńāya [na dhammamańńāya (pī. ka.)]dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo appassuto hoti sutena anupapanno.

‘‘Kathańca, bhikkhave, puggalo appassuto hoti sutena upapanno? Idha, bhikkhave, ekaccassa puggalassa appakaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa atthamańńāya dhammamańńāya dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo appassuto hoti sutena upapanno.

‘‘Kathańca, bhikkhave, puggalo bahussuto hoti sutena anupapanno? Idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa na atthamańńāya dhammamańńāya [na dhammamańńāya (pī.)] dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo bahussuto hoti sutena anupapanno.

‘‘Kathańca, bhikkhave, puggalo bahussuto hoti sutena upapanno? Idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa atthamańńāya dhammamańńāya dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo bahussuto hoti sutena upapanno. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.

‘‘Appassutopi ce hoti, sīlesu asamāhito;

Ubhayena naṃ garahanti, sīlato ca sutena ca.

‘‘Appassutopi ce hoti, sīlesu susamāhito;

Sīlato naṃ pasaṃsanti, tassa sampajjate sutaṃ.

‘‘Bahussutopi ce hoti, sīlesu asamāhito;

Sīlato naṃ garahanti, nāssa sampajjate sutaṃ.

‘‘Bahussutopi ce hoti, sīlesu susamāhito;

Ubhayena naṃ pasaṃsanti, sīlato ca sutena ca.

‘‘Bahussutaṃ dhammadharaṃ, sappańńaṃ buddhasāvakaṃ;

Nekkhaṃ jambonadasseva, ko taṃ ninditumarahati;

Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito’’ti. chaṭṭhaṃ;

7. Sobhanasuttaṃ

7. ‘‘Cattārome, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobhenti. Katame cattāro? Bhikkhu, bhikkhave, viyatto vinīto visārado bahussuto dhammadharo dhammānudhammappaṭipanno saṅghaṃ sobheti. Bhikkhunī, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobheti. Upāsako, bhikkhave, viyatto vinīto visārado bahussuto dhammadharo dhammānudhammappaṭipanno saṅghaṃ sobheti. Upāsikā, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobheti. Ime kho, bhikkhave, cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobhentī’’ti.

‘‘Yo hoti viyatto [vyatto (sī. pī.), byatto (syā. kaṃ.)] ca visārado ca,

Bahussuto dhammadharo ca hoti;

Dhammassa hoti anudhammacārī,

Sa tādiso vuccati saṅghasobhano [saṃghasobhaṇo (ka.)].

‘‘Bhikkhu ca sīlasampanno, bhikkhunī ca bahussutā;

Upāsako ca yo saddho, yā ca saddhā upāsikā;

Ete kho saṅghaṃ sobhenti, ete hi saṅghasobhanā’’ti. sattamaṃ;

8. Vesārajjasuttaṃ

8. ‘‘Cattārimāni , bhikkhave, tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti , parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni cattāri? ‘Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi . Etamahaṃ [etampahaṃ (sī. syā. kaṃ. pī.)], bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘‘Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘‘Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘‘Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Imāni kho, bhikkhave, cattāri tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī’’ti.

‘‘Ye kecime vādapathā puthussitā,

Yaṃ nissitā samaṇabrāhmaṇā ca;

Tathāgataṃ patvā na te bhavanti,

Visāradaṃ vādapathātivattaṃ [vādapathābhivattinaṃ (sī.), vādapathāti vuttaṃ (pī. ka.)].

‘‘Yo dhammacakkaṃ abhibhuyya kevalī [kevalaṃ (syā.), kevalo (ka.)],

Pavattayī sabbabhūtānukampī;

Taṃ tādisaṃ devamanussaseṭṭhaṃ,

Sattā namassanti bhavassa pāragu’’nti. aṭṭhamaṃ;

9. Taṇhuppādasuttaṃ

9. ‘‘Cattārome , bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī’’ti.

‘‘Taṇhā dutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvańńathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Evamādīnavaṃ ńatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti [itivu. 15, 105]. navamaṃ;

10. Yogasuttaṃ

10. ‘‘Cattārome , bhikkhave, yogā. Katame cattāro? Kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo. Katamo ca, bhikkhave, kāmayogo? Idha, bhikkhave, ekacco kāmānaṃ samudayańca atthaṅgamańca [atthagamańca (sī. pī.)] assādańca ādīnavańca nissaraṇańca yathābhūtaṃ nappajānāti. Tassa kāmānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ appajānato [nappajānato (syā. kaṃ. ka.)] yo kāmesu kāmarāgo kāmanandī [kāmanandi (sī. syā. kaṃ.)] kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sānuseti. Ayaṃ vuccati, bhikkhave, kāmayogo. Iti kāmayogo.

‘‘Bhavayogo ca kathaṃ hoti? Idha, bhikkhave, ekacco bhavānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ nappajānāti. Tassa bhavānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sānuseti. Ayaṃ vuccati, bhikkhave, bhavayogo. Iti kāmayogo bhavayogo.

‘‘Diṭṭhiyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco diṭṭhīnaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ nappajānāti. Tassa diṭṭhīnaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ [diṭṭhiajjhosānaṃ (sī. pī.)]diṭṭhitaṇhā sānuseti. Ayaṃ vuccati, bhikkhave, diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.

‘‘Avijjāyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco channaṃ phassāyatanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ nappajānāti. Tassa channaṃ phassāyatanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ appajānato yā chasu phassāyatanesu avijjā ańńāṇaṃ sānuseti. Ayaṃ vuccati, bhikkhave, avijjāyogo. Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo, saṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi [pono bbhavikehi (syā. ka.)] sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi. Tasmā ayogakkhemīti vuccati. Ime kho, bhikkhave, cattāro yogā.

‘‘Cattārome , bhikkhave, visaṃyogā. Katame cattāro? Kāmayogavisaṃyogo, bhavayogavisaṃyogo, diṭṭhiyogavisaṃyogo, avijjāyogavisaṃyogo. Katamo ca, bhikkhave, kāmayogavisaṃyogo? Idha, bhikkhave, ekacco kāmānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ pajānāti. Tassa kāmānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, kāmayogavisaṃyogo. Iti kāmayogavisaṃyogo.

‘‘Bhavayogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco bhavānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ pajānāti. Tassa bhavānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ pajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, bhavayogavisaṃyogo. Iti kāmayogavisaṃyogo bhavayogavisaṃyogo.

‘‘Diṭṭhiyogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco diṭṭhīnaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ pajānāti. Tassa diṭṭhīnaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, diṭṭhiyogavisaṃyogo. Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo.

‘‘Avijjāyogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco channaṃ phassāyatanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ pajānāti. Tassa channaṃ phassāyatanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ pajānato yā chasu phassāyatanesu avijjā ańńāṇaṃ sā nānuseti. Ayaṃ vuccati, bhikkhave, avijjāyogavisaṃyogo . Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo, visaṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi. Tasmā yogakkhemīti vuccati. Ime kho, bhikkhave, cattāro visaṃyogā’’ti.

‘‘Kāmayogena saṃyuttā, bhavayogena cūbhayaṃ;

Diṭṭhiyogena saṃyuttā, avijjāya purakkhatā.

‘‘Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino;

Ye ca kāme parińńāya, bhavayogańca sabbaso.

‘‘Diṭṭhiyogaṃ samūhacca, avijjańca virājayaṃ;

Sabbayogavisaṃyuttā, te ve yogātigā munī’’ti. dasamaṃ;

Bhaṇḍagāmavaggo paṭhamo.

Tassuddānaṃ –

Anubuddhaṃ papatitaṃ dve, khatā anusotapańcamaṃ;

Appassuto ca sobhanaṃ, vesārajjaṃ taṇhāyogena te dasāti.

 

 

2. Caravaggo

1. Carasuttaṃ

11.[itivu. 110] ‘‘Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti [byantikaroti (pī.), byantiṃ karoti (ka.)] na anabhāvaṃ gameti, carampi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.

‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.

‘‘Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, nisinnopi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.

‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.

‘‘Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, carampi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, nisinnopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccatī’’ti.

‘‘Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;

Yo vitakkaṃ vitakketi, pāpakaṃ gehanissitaṃ.

‘‘Kummaggappaṭipanno so, mohaneyyesu mucchito;

Abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.

‘‘Yo ca caraṃ vā tiṭṭhaṃ vā, nisinno uda vā sayaṃ;

Vitakkaṃ samayitvāna, vitakkūpasame rato;

Bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttama’’nti. paṭhamaṃ;

2. Sīlasuttaṃ

12. ‘‘Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino. Samādāya sikkhatha sikkhāpadesu. Sampannasīlānaṃ vo, bhikkhave, viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa uttari karaṇīyaṃ?

‘‘Carato cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, carampi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, nisinnopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccatī’’ti.

‘‘Yataṃ [yathā (ka.) itivu. 111] care yataṃ [yathā (ka.) itivu. 111] tiṭṭhe, yataṃ [yathā (ka.) itivu. 111] acche yataṃ [yathā (ka.) itivu. 111] saye;

Yataṃ [yathā (ka.) itivu. 111] samińjaye [sammińjaye (sī. syā. kaṃ. pī.)] bhikkhu, yatamenaṃ [yatameva naṃ (sī.), yatametaṃ (syā. kaṃ.), yatameva (?)] pasāraye.

‘‘Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;

Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayaṃ.

‘‘Cetosamathasāmīciṃ, sikkhamānaṃ sadā sataṃ;

Satataṃ pahitattoti, āhu bhikkhuṃ tathāvidha’’nti. dutiyaṃ;

3. Padhānasuttaṃ

13. ‘‘Cattārimāni, bhikkhave, sammappadhānāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imāni kho, bhikkhave, cattāri sammappadhānānī’’ti.

‘‘Sammappadhānā māradheyyābhibhūtā,

Te asitā jātimaraṇabhayassa pāragū;

Te tusitā jetvā māraṃ savāhiniṃ [savāhanaṃ (syā. kaṃ. pī. ka.)] te anejā,

Sabbaṃ namucibalaṃ upātivattā te sukhitā’’ti. tatiyaṃ;

4. Saṃvarasuttaṃ

14. ‘‘Cattārimāni , bhikkhave, padhānāni. Katamāni cattāri? Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇāppadhānaṃ. Katamańca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyańjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ , tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ vińńāya na nimittaggāhī hoti nānubyańjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.

‘‘Katamańca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.

‘‘Katamańca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.

‘‘Katamańca , bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasańńaṃ puḷavakasańńaṃ vinīlakasańńaṃ vicchiddakasańńaṃ uddhumātakasańńaṃ. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī’’ti.

‘‘Saṃvaro ca pahānańca, bhāvanā anurakkhaṇā;

Ete padhānā cattāro, desitādiccabandhunā;

Yehi bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe’’ti. catutthaṃ;

5. Pańńattisuttaṃ

15. ‘‘Catasso imā, bhikkhave, aggapańńattiyo. Katamā catasso? Etadaggaṃ, bhikkhave, attabhāvīnaṃ yadidaṃ – rāhu asurindo. Etadaggaṃ, bhikkhave, kāmabhogīnaṃ yadidaṃ – rājā mandhātā. Etadaggaṃ, bhikkhave, ādhipateyyānaṃ yadidaṃ – māro pāpimā. Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṃ sammāsambuddho. Imā kho, bhikkhave, catasso aggapańńattiyo’’ti.

‘‘Rāhuggaṃ attabhāvīnaṃ, mandhātā kāmabhoginaṃ;

Māro ādhipateyyānaṃ, iddhiyā yasasā jalaṃ.

‘‘Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;

Sadevakassa lokassa, buddho aggo pavuccatī’’ti. pańcamaṃ;

6. Sokhummasuttaṃ

16. ‘‘Cattārimāni, bhikkhave, sokhummāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu rūpasokhummena samannāgato hoti paramena; tena ca rūpasokhummena ańńaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca rūpasokhummena ańńaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Vedanāsokhummena samannāgato hoti paramena; tena ca vedanāsokhummena ańńaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca vedanāsokhummena ańńaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Sańńāsokhummena samannāgato hoti paramena; tena ca sańńāsokhummena ańńaṃ sańńāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca sańńāsokhummena ańńaṃ sańńāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Saṅkhārasokhummena samannāgato hoti paramena; tena ca saṅkhārasokhummena ańńaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saṅkhārasokhummena ańńaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Imāni kho, bhikkhave, cattāri sokhummānī’’ti.

‘‘Rūpasokhummataṃ ńatvā, vedanānańca sambhavaṃ;

Sańńā yato samudeti, atthaṃ gacchati yattha ca;

Saṅkhāre parato ńatvā, dukkhato no ca attato.

‘‘Sa ve sammaddaso bhikkhu, santo santipade rato;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhini’’nti. chaṭṭhaṃ;

7. Paṭhamaagatisuttaṃ

17. ‘‘Cattārimāni, bhikkhave, agatigamanāni. Katamāni cattāri? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri agatigamanānī’’ti.

‘‘Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Nihīyati tassa yaso, kāḷapakkheva candimā’’ti. sattamaṃ;

8. Dutiyaagatisuttaṃ

18. ‘‘Cattārimāni , bhikkhave, nāgatigamanāni. Katamāni cattāri? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri nāgatigamanānī’’ti.

‘‘Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Āpūrati tassa yaso, sukkapakkheva candimā’’ti. aṭṭhamaṃ;

9. Tatiyaagatisuttaṃ

19. ‘‘Cattārimāni, bhikkhave, agatigamanāni. Katamāni cattāri? Chandāgatiṃ gacchati , dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri agatigamanāni.

‘‘Cattārimāni, bhikkhave, nāgatigamanāni. Katamāni cattāri? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri nāgatigamanānī’’ti.

‘‘Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Nihīyati tassa yaso, kāḷapakkheva candimā.

‘‘Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Āpūrati tassa yaso, sukkapakkheva candimā’’ti. navamaṃ;

10. Bhattuddesakasuttaṃ

20. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge’’ti.

‘‘Ye keci kāmesu asańńatā janā,

Adhammikā honti adhammagāravā;

Chandā dosā mohā ca bhayā gāmino [chandā ca dosā ca bhayā ca gāmino (sī. syā. kaṃ. pī)],

Parisākasaṭo [parisakkasāvo (sī. syā. kaṃ. pī.)] ca panesa vuccati.

‘‘Evańhi vuttaṃ samaṇena jānatā,

Tasmā hi te sappurisā pasaṃsiyā;

Dhamme ṭhitā ye na karonti pāpakaṃ,

Na chandā na dosā na mohā na bhayā ca gāmino [na chandadosā na bhayā ca gāmino (sī. syā. kaṃ. pī.)];

‘‘Parisāya maṇḍo ca panesa vuccati,

Evańhi vuttaṃ samaṇena jānatā’’ti. dasamaṃ;

Caravaggo dutiyo.

Tassuddānaṃ –

Caraṃ sīlaṃ padhānāni, saṃvaraṃ pańńatti pańcamaṃ;

Sokhummaṃ tayo agatī, bhattuddesena te dasāti.

 

 

3. Uruvelavaggo

1. Paṭhamauruvelasuttaṃ

21. Evaṃ me sutaṃ [saṃ. ni. 1.173 āgataṃ] – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Ekamidāhaṃ , bhikkhave, samayaṃ uruvelāyaṃ viharāmi najjā nerańjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Tassa mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘dukkhaṃ kho agāravo viharati appatisso. Kiṃ nu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā [garukatvā (sī. pī.)] upanissāya vihareyya’’’nti?

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – aparipūrassa kho ahaṃ sīlakkhandhassa pāripūriyā ańńaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ańńaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīlasampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.

‘‘Aparipūrassa kho ahaṃ samādhikkhandhassa pāripūriyā ańńaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ańńaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā samādhisampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.

‘‘Aparipūrassa kho ahaṃ pańńākkhandhassa pāripūriyā ańńaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ańńaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā pańńāsampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.

‘‘Aparipūrassa kho ahaṃ vimuttikkhandhassa pāripūriyā ańńaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ańńaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā vimuttisampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyya’’nti.

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘yaṃnūnāhaṃ yvāyaṃ [yopāyaṃ (sī. syā. kaṃ. pī.)] dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyya’’’nti.

‘‘Atha kho, bhikkhave, brahmā sahampati mama cetasā cetoparivitakkamańńāya – seyyathāpi nāma balavā puriso samińjitaṃ [sammińjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samińjeyya, evamevaṃ – brahmaloke antarahito mama purato pāturahosi. Atha kho, bhikkhave, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā yenāhaṃ tenańjaliṃ paṇāmetvā maṃ etadavoca – ‘evametaṃ bhagavā, evametaṃ sugata! Yepi te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya vihariṃsu; yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharissanti; bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharatū’’’ti. Idamavoca brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca –

‘‘Ye ca atītā [ye cabbhatītā (sī. pī. ka.)] sambuddhā, ye ca buddhā anāgatā;

Yo cetarahi sambuddho, bahūnaṃ [bahunnaṃ (sī. syā. kaṃ. pī.) saṃ. ni. 1.173] sokanāsano.

‘‘Sabbe saddhammagaruno, vihaṃsu [vihariṃsu (syā. kaṃ.)] viharanti ca;

Athopi viharissanti, esā buddhāna dhammatā.

‘‘Tasmā hi attakāmena [atthakāmena (sī. ka.)], mahattamabhikaṅkhatā;

Saddhammo garukātabbo, saraṃ buddhāna sāsana’’nti.

‘‘Idamavoca, bhikkhave, brahmā sahampati. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Atha khvāhaṃ, bhikkhave, brahmuno ca ajjhesanaṃ viditvā attano ca patirūpaṃ yvāyaṃ [yopāyaṃ (sabbattha)] dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihāsiṃ. Yato ca kho, bhikkhave, saṅghopi mahattena samannāgato, atha me saṅghepi gāravo’’ti. Paṭhamaṃ.

2. Dutiyauruvelasuttaṃ

22. ‘‘Ekamidāhaṃ , bhikkhave, samayaṃ uruvelāyaṃ viharāmi najjā nerańjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho, bhikkhave, sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho, bhikkhave, te brāhmaṇā maṃ etadavocuṃ – ‘sutaṃ netaṃ [metaṃ (sī. syā. kaṃ. ka.)], bho gotama – na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti. Tayidaṃ, bho gotama, tatheva. Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ, bho gotama, na sampannamevā’’’ti.

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘nayime [na vata me (sī. pī.), na cayime (syā. kaṃ.), na vatime (?)] āyasmanto jānanti theraṃ vā therakaraṇe vā dhamme’ti. Vuddho cepi, bhikkhave, hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā. So ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Atha kho so ‘bālo thero’tveva [teva (sī. pī.)] saṅkhaṃ gacchati.

‘‘Daharo cepi, bhikkhave, hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā . So ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Atha kho so ‘paṇḍito thero’tveva saṅkhaṃ gacchati.

‘‘Cattārome , bhikkhave, therakaraṇā dhammā. Katame cattāro? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyańjanaṃ [sātthā sabyańjanā (sī. pī.)]kevalaparipuṇṇaṃ [kevalaparipuṇṇā (sī.)] parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā [dhatā (sī. syā. kaṃ. pī.)] vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharati. Ime kho, bhikkhave, cattāro therakaraṇā dhammā’’ti.

‘‘Yo uddhatena cittena, samphańca bahu bhāsati;

Asamāhitasaṅkappo, asaddhammarato mago;

Ārā so thāvareyyamhā, pāpadiṭṭhi anādaro.

‘‘Yo ca sīlena sampanno, sutavā paṭibhānavā;

Sańńato dhīro dhammesu [sańńato dhīradhammesu (sī.), saṃyutto thiradhammesu (syā. kaṃ.)], pańńāyatthaṃ vipassati.

‘‘Pāragū sabbadhammānaṃ, akhilo paṭibhānavā;

Pahīnajātimaraṇo, brahmacariyassa kevalī.

‘‘Tamahaṃ vadāmi theroti, yassa no santi āsavā;

Āsavānaṃ khayā bhikkhu, so theroti pavuccatī’’ti. dutiyaṃ;

3. Lokasuttaṃ

23. ‘‘Loko , bhikkhave, tathāgatena abhisambuddho. Lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho. Lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho. Lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā. Lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.

‘‘Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ vińńātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccati.

‘‘Yańca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yańca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati sabbaṃ taṃ tatheva hoti, no ańńathā. Tasmā ‘tathāgato’ti vuccati.

‘‘Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccati.

‘‘Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto ańńadatthu daso vasavattī. Tasmā ‘tathāgato’ti vuccati’’.

‘‘Sabbaṃ lokaṃ abhińńāya, sabbaṃ loke yathātathaṃ;

Sabbaṃ lokaṃ [sabbaloka (sī. syā. kaṃ. pī.)] visaṃyutto, sabbaloke anūpayo.

‘‘Sa ve sabbābhibhū dhīro, sabbaganthappamocano;

Phuṭṭha’ssa paramā santi, nibbānaṃ akutobhayaṃ.

‘‘Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;

Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.

‘‘Esa so bhagavā buddho, esa sīho anuttaro;

Sadevakassa lokassa, brahmacakkaṃ pavattayī.

‘‘Iti devā manussā ca, ye buddhaṃ saraṇaṃ gatā;

Saṅgamma taṃ namassanti, mahantaṃ vītasāradaṃ.

‘‘Danto damayataṃ seṭṭho, santo samayataṃ isi;

Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo.

‘‘Iti hetaṃ namassanti, mahantaṃ vītasāradaṃ;

Sadevakasmiṃ lokasmiṃ, natthi te [natthi te (sī. syā. kaṃ. pī.)] paṭipuggalo’’ti. tatiyaṃ;

4. Kāḷakārāmasuttaṃ

24. Ekaṃ samayaṃ bhagavā sākete viharati kāḷakārāme [koḷikārāme (ka.)]. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Yaṃ , bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ vińńātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi.

‘‘Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ vińńātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ abbhańńāsiṃ. Taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsi.

‘‘Yaṃ , bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ vińńātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ na jānāmīti vadeyyaṃ, taṃ mamassa musā.

‘‘Yaṃ, bhikkhave…pe… tamahaṃ jānāmi ca na ca jānāmīti vadeyyaṃ, taṃpassa [taṃ pissa (syā. kaṃ.), taṃ mamassa (ka.)]tādisameva.

‘‘Yaṃ, bhikkhave…pe… tamahaṃ neva jānāmi na na jānāmīti vadeyyaṃ, taṃ mamassa kali.

‘‘Iti kho, bhikkhave, tathāgato daṭṭhā daṭṭhabbaṃ, diṭṭhaṃ na mańńati, adiṭṭhaṃ na mańńati, daṭṭhabbaṃ na mańńati, daṭṭhāraṃ na mańńati; sutvā sotabbaṃ, sutaṃ na mańńati, asutaṃ na mańńati, sotabbaṃ na mańńati, sotāraṃ na mańńati; mutvā motabbaṃ, mutaṃ na mańńati, amutaṃ na mańńati, motabbaṃ na mańńati, motāraṃ na mańńati; vińńatvā vińńātabbaṃ, vińńātaṃ na mańńati, avińńātaṃ na mańńati, vińńātabbaṃ na mańńati, vińńātāraṃ na mańńati. Iti kho, bhikkhave, tathāgato diṭṭhasutamutavińńātabbesu dhammesu tādīyeva tādī [tādisova tādī (syā. kaṃ.), tādise yeva tādī (pī.), tādīyeva tādīyevekā (ka.)]. Tamhā ca pana tādimhā [tāditamhā (sī. pī.)] ańńo tādī uttaritaro vā paṇītataro vā natthīti vadāmī’’ti.

‘‘Yaṃ kińci diṭṭhaṃva sutaṃ mutaṃ vā,

Ajjhositaṃ saccamutaṃ paresaṃ;

Na tesu tādī sayasaṃvutesu,

Saccaṃ musā vāpi paraṃ daheyya.

‘‘Etańca sallaṃ paṭikacca [paṭigacca (sī. pī.)] disvā,

Ajjhositā yattha pajā visattā;

Jānāmi passāmi tatheva etaṃ,

Ajjhositaṃ natthi tathāgatāna’’ntntti. catutthaṃ;

5. Brahmacariyasuttaṃ

25. ‘‘Nayidaṃ , bhikkhave, brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na itivādappamokkhānisaṃsatthaṃ, na ‘iti maṃ jano jānātū’ti. Atha kho idaṃ, bhikkhave, brahmacariyaṃ vussati saṃvaratthaṃ pahānatthaṃ virāgatthaṃ nirodhattha’’nti.

‘‘Saṃvaratthaṃ pahānatthaṃ, brahmacariyaṃ anītihaṃ;

Adesayi so bhagavā, nibbānogadhagāminaṃ;

Esa maggo mahantehi [mahattebhi (ka.) itivu. 35], anuyāto mahesibhi.

‘‘Ye ca taṃ paṭipajjanti, yathā buddhena desitaṃ;

Dukkhassantaṃ karissanti, satthusāsanakārino’’ti. pańcamaṃ;

6. Kuhasuttaṃ

26.[itivu. 108 itivuttakepi] ‘‘Ye te, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā. Apagatā ca te, bhikkhave , bhikkhū imasmā dhammavinayā, na ca te imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti. Ye ca kho te, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā. Anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā. Te ca imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjantī’’ti.

[itivu. 108 itivuttakepi] ‘‘Kuhā thaddhā lapā siṅgī, unnaḷā asamāhitā;

Na te dhamme virūhanti, sammāsambuddhadesite.

‘‘Nikkuhā nillapā dhīrā, atthaddhā susamāhitā;

Te ve dhamme virūhanti, sammāsambuddhadesite’’ti. chaṭṭhaṃ;

7. Santuṭṭhisuttaṃ

27. ‘‘Cattārimāni , bhikkhave, appāni ca [ceva (ka.)] sulabhāni ca, tāni ca anavajjāni. Katamāni cattāri? Paṃsukūlaṃ, bhikkhave, cīvarānaṃ appańca sulabhańca , tańca anavajjaṃ. Piṇḍiyālopo, bhikkhave, bhojanānaṃ appańca sulabhańca, tańca anavajjaṃ. Rukkhamūlaṃ, bhikkhave, senāsanānaṃ appańca sulabhańca, tańca anavajjaṃ. Pūtimuttaṃ, bhikkhave, bhesajjānaṃ appańca sulabhańca, tańca anavajjaṃ. Imāni kho, bhikkhave, cattāri appāni ca sulabhāni ca, tāni ca anavajjāni. Yato kho, bhikkhave, bhikkhu appena ca tuṭṭho hoti sulabhena ca, idamassāhaṃ ańńataraṃ sāmańńaṅganti [sāmańńanti (ka.)] vadāmī’’ti.

‘‘Anavajjena tuṭṭhassa, appena sulabhena ca;

Na senāsanamārabbha, cīvaraṃ pānabhojanaṃ;

Vighāto hoti cittassa, disā nappaṭihańńati.

‘‘Ye cassa dhammā akkhātā, sāmańńassānulomikā;

Adhiggahitā tuṭṭhassa, appamattassa sikkhato’’ti. sattamaṃ;

8. Ariyavaṃsasuttaṃ

28. ‘‘Cattārome , bhikkhave, ariyavaṃsā aggańńā rattańńā vaṃsańńā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi vińńūhi. Katame cattāro? Idha, bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito [agathito (sī. pī.)] amucchito anajjhosanno ādīnavadassāvī nissaraṇapańńo paribhuńjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti, no [na (dī. ni. 3.309)] paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggańńe ariyavaṃse ṭhito.

‘‘Puna caparaṃ, bhikkhave, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapańńo paribhuńjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti , no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggańńe ariyavaṃse ṭhito.

‘‘Puna caparaṃ, bhikkhave, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapańńo paribhuńjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti, no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggańńe ariyavaṃse ṭhito.

‘‘Puna caparaṃ, bhikkhave, bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato; tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṃseti, no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggańńe ariyavaṃse ṭhito. Ime kho, bhikkhave, cattāro ariyavaṃsā aggańńā rattańńā vaṃsańńā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi vińńūhi.

‘‘Imehi ca pana, bhikkhave, catūhi ariyavaṃsehi samannāgato bhikkhu puratthimāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati; pacchimāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati; uttarāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati; dakkhiṇāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati. Taṃ kissa hetu? Aratiratisaho hi, bhikkhave, dhīro’’ti.

‘‘Nārati sahati dhīraṃ [vīraṃ (sī.)], nārati dhīraṃ sahati;

Dhīrova aratiṃ sahati, dhīro hi aratissaho.

‘‘Sabbakammavihāyīnaṃ , panuṇṇaṃ [paṇunnaṃ (?)] ko nivāraye;

Nekkhaṃ jambonadasseva, ko taṃ ninditumarahati;

Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito’’ti. aṭṭhamaṃ;

9. Dhammapadasuttaṃ

29. ‘‘Cattārimāni, bhikkhave, dhammapadāni aggańńāni rattańńāni vaṃsańńāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi vińńūhi. Katamāni cattāri? Anabhijjhā, bhikkhave, dhammapadaṃ aggańńaṃ rattańńaṃ vaṃsańńaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi vińńūhi.

‘‘Abyāpādo, bhikkhave, dhammapadaṃ aggańńaṃ rattańńaṃ vaṃsańńaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi vińńūhi.

‘‘Sammāsati , bhikkhave, dhammapadaṃ aggańńaṃ rattańńaṃ vaṃsańńaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi vińńūhi.

‘‘Sammāsamādhi, bhikkhave, dhammapadaṃ aggańńaṃ rattańńaṃ vaṃsańńaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi vińńūhi. Imāni kho, bhikkhave, cattāri dhammapadāni aggańńāni rattańńāni vaṃsańńāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi vińńūhī’’ti.

‘‘Anabhijjhālu vihareyya, abyāpannena cetasā;

Sato ekaggacittassa [ekaggacittāyaṃ (ka.)], ajjhattaṃ susamāhito’’ti. navamaṃ;

10. Paribbājakasuttaṃ

30. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhińńātā abhińńātā paribbājakā sippinikātīre [sappiniyā tīre (sī. pī.), sippiniyā tīre (syā. kaṃ.), sippiniyā nadiyā tīre (ka.)] paribbājakārāme paṭivasanti, seyyathidaṃ annabhāro varadharo sakuludāyī ca paribbājako ańńe ca abhińńātā abhińńātā paribbājakā. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena sippinikātīraṃ paribbājakārāmo tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca –

‘‘Cattārimāni, paribbājakā, dhammapadāni aggańńāni rattańńāni vaṃsańńāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi vińńūhi. Katamāni cattāri? Anabhijjhā, paribbājakā, dhammapadaṃ aggańńaṃ rattańńaṃ vaṃsańńaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi vińńūhi. Abyāpādo, paribbājakā, dhammapadaṃ…pe… sammāsati, paribbājakā, dhammapadaṃ…pe… sammāsamādhi, paribbājakā, dhammapadaṃ aggańńaṃ rattańńaṃ vaṃsańńaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi vińńūhi. Imāni kho , paribbājakā, cattāri dhammapadāni aggańńāni rattańńāni vaṃsańńāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi vińńūhi.

‘‘Yo kho, paribbājakā, evaṃ vadeyya – ‘ahametaṃ anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā pańńāpessāmī’ti, tamahaṃ tattha evaṃ vadeyyaṃ – ‘etu vadatu byāharatu passāmissānubhāva’nti. So vata, paribbājakā, anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā pańńāpessatīti netaṃ ṭhānaṃ vijjati.

‘‘Yo kho, paribbājakā, evaṃ vadeyya – ‘ahametaṃ abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā pańńāpessāmī’ti, tamahaṃ tattha evaṃ vadeyyaṃ – ‘etu vadatu byāharatu passāmissānubhāva’nti. So vata, paribbājakā, abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā pańńāpessatīti netaṃ ṭhānaṃ vijjati.

‘‘Yo kho, paribbājakā, evaṃ vadeyya – ‘ahametaṃ sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā pańńāpessāmī’ti, tamahaṃ tattha evaṃ vadeyyaṃ – ‘etu vadatu byāharatu passāmissānubhāva’nti. So vata, paribbājakā, sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā pańńāpessatīti netaṃ ṭhānaṃ vijjati.

‘‘Yo kho, paribbājakā, evaṃ vadeyya – ‘ahametaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā pańńāpessāmī’ti, tamahaṃ tattha evaṃ vadeyyaṃ – ‘etu vadatu byāharatu passāmissānubhāva’nti. So vata, paribbājakā, sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā pańńāpessatīti netaṃ ṭhānaṃ vijjati.

‘‘Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ mańńeyya, tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā [vādānuvādā gārayhaṃ ṭhānaṃ (ma. ni. 3.8)] āgacchanti. Katame cattāro? Anabhijjhaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi [ye ca (ma. ni. 3.142-143)] abhijjhālū kāmesu tibbasārāgā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. Abyāpādaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. Sammāsatiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. Sammāsamādhiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā.

‘‘Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ mańńeyya, tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti . Yepi te paribbājakā ahesuṃ ukkalā vassabhańńā [vassabhińńā (ka.) saṃ. ni. 3.62 passitabbaṃ] ahetukavādā akiriyavādā natthikavādā, tepi imāni cattāri dhammapadāni na garahitabbaṃ na paṭikkositabbaṃ amańńiṃsu. Taṃ kissa hetu? Nindābyārosanaupārambhabhayā’’ti [upavādabhayāti (ka.) ma. ni. 3.150; saṃ. ni. 3.62 passitabbaṃ].

‘‘Abyāpanno sadā sato, ajjhattaṃ susamāhito;

Abhijjhāvinaye sikkhaṃ, appamattoti vuccatī’’ti. dasamaṃ;

Uruvelavaggo tatiyo.

Tassuddānaṃ –

Dve uruvelā loko kāḷako [koḷiko (ka.)], brahmacariyena pańcamaṃ;

Kuhaṃ santuṭṭhi vaṃso ca, dhammapadaṃ paribbājakena cāti.

 

 

4. Cakkavaggo

1. Cakkasuttaṃ

31. ‘‘Cattārimāni , bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesu. Katamāni cattāri? Patirūpadesavāso, sappurisāvassayo [sappurisūpassayo (sī. syā. kaṃ. pī.)], attasammāpaṇidhi, pubbe ca katapuńńatā – imāni kho, bhikkhave, cattāri cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesū’’ti.

‘‘Patirūpe vase dese, ariyamittakaro siyā;

Sammāpaṇidhisampanno, pubbe puńńakato naro;

Dhańńaṃ dhanaṃ yaso kitti, sukhańcetaṃdhivattatī’’ti. paṭhamaṃ;

2. Saṅgahasuttaṃ

32. ‘‘Cattārimāni, bhikkhave, saṅgahavatthūni. Katamāni cattāri? Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā – imāni kho, bhikkhave, cattāri saṅgahavatthūnī’’ti.

‘‘Dānańca peyyavajjańca [saṅgahe (aṭṭhakathāyaṃ pāṭhantaraṃ) dī. ni. 3.273 passitabbaṃ], atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

‘‘Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.

‘‘Yasmā ca saṅgahā [saṅgahe (aṭṭhakathāyaṃ pāṭhantaraṃ) dī. ni. 3.273 passitabbaṃ] ete, samavekkhanti paṇḍitā;

Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te’’ti. dutiyaṃ;

3. Sīhasuttaṃ

33. ‘‘Sīho , bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati. Āsayā nikkhamitvā vijambhati. Vijambhitvā samantā catuddisā anuviloketi. Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati. Tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Ye kho pana te, bhikkhave, tiracchānagatā pāṇā sīhassa migarańńo nadato saddaṃ suṇanti, te yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti. Bilaṃ bilāsayā pavisanti, dakaṃ dakāsayā [udakaṃ udakāsayā (ka.) saṃ. ni. 3.78; paṭi. ma. aṭṭha. 1.1.37 passitabbaṃ]pavisanti, vanaṃ vanāsayā pavisanti, ākāsaṃ pakkhino bhajanti . Yepi te, bhikkhave, rańńo nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā, tepi tāni bandhanāni sańchinditvā sampadāletvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti. Evaṃ mahiddhiko kho, bhikkhave, sīho migarājā tiracchānagatānaṃ pāṇānaṃ, evaṃ mahesakkho evaṃ mahānubhāvo.

‘‘Evamevaṃ kho, bhikkhave, yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so dhammaṃ deseti – ‘iti sakkāyo, iti sakkāyasamudayo, iti sakkāyanirodho [sakkāyassa atthaṅgamo (aṭṭha., saṃ. ni. 3.78) ‘‘sakkāyanirodhagāminī’’ti pacchimapadaṃ pana passitabbaṃ], iti sakkāyanirodhagāminī paṭipadā’ti. Yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti – ‘aniccā vata kira, bho, mayaṃ samānā niccamhāti amańńimha; addhuvā vata kira, bho, mayaṃ samānā dhuvamhāti amańńimha; asassatā vata kira, bho, mayaṃ samānā sassatamhāti amańńimha. Mayaṃ kira, bho, aniccā addhuvā asassatā sakkāyapariyāpannā’ti. Evaṃ mahiddhiko kho, bhikkhave, tathāgato sadevakassa lokassa, evaṃ mahesakkho evaṃ mahānubhāvo’’ti.

‘‘Yadā buddho abhińńāya, dhammacakkaṃ pavattayī;

Sadevakassa lokassa, satthā appaṭipuggalo.

‘‘Sakkāyańca nirodhańca, sakkāyassa ca sambhavaṃ;

Ariyańcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

‘‘Yepi dīghāyukā devā, vaṇṇavanto yasassino;

Bhītā santāsamāpāduṃ, sīhassevi’taremigā.

‘‘Avītivattā sakkāyaṃ, aniccā kira bho mayaṃ;

Sutvā arahato vākyaṃ, vippamuttassa tādino’’ti [saṃ. ni. 3.78]. tatiyaṃ;

4. Aggappasādasuttaṃ

34. ‘‘Cattārome, bhikkhave, aggappasādā. Katame cattāro? Yāvatā, bhikkhave, sattā apadā vā dvipadā [dipadā (sī. pī.) a. ni. 5.32; itivu. 90] vā catuppadā vā bahuppadā vā rūpino vā arūpino vā sańńino vā asańńino vā nevasańńināsańńino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye, bhikkhave, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati. Ye, bhikkhave, ariye aṭṭhaṅgike magge pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati, yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṃ. Ye, bhikkhave, virāge dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā , bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo ańjalikaraṇīyo anuttaraṃ puńńakkhettaṃ lokassa. Ye , bhikkhave, saṅghe pasannā , agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho, bhikkhave, cattāro aggappasādā’’ti.

‘‘Aggato ve pasannānaṃ, aggaṃ dhammaṃ vijānataṃ;

Agge buddhe pasannānaṃ, dakkhiṇeyye anuttare.

‘‘Agge dhamme pasannānaṃ, virāgūpasame sukhe;

Agge saṅghe pasannānaṃ, puńńakkhette anuttare.

‘‘Aggasmiṃ dānaṃ dadataṃ, aggaṃ puńńaṃ pavaḍḍhati;

Aggaṃ āyu ca vaṇṇo ca, yaso kitti sukhaṃ balaṃ.

‘‘Aggassa dātā medhāvī, aggadhammasamāhito;

Devabhūto manusso vā, aggappatto pamodatī’’ti [itivu. 90]. catutthaṃ;

5. Vassakārasuttaṃ

35. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca –

‘‘Catūhi kho mayaṃ, bho gotama, dhammehi samannāgataṃ mahāpańńaṃ mahāpurisaṃ pańńāpema . Katamehi catūhi? Idha, bho gotama, bahussuto hoti tassa tasseva sutajātassa tassa tasseva kho pana bhāsitassa atthaṃ jānāti – ‘ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho’ti. Satimā kho pana hoti cirakatampi cirabhāsitampi saritā anussaritā yāni kho pana tāni gahaṭṭhakāni kiṃkaraṇīyāni, tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Imehi kho mayaṃ, bho gotama, catūhi dhammehi samannāgataṃ mahāpańńaṃ mahāpurisaṃ pańńāpema. Sace me [sace pana me (sī. ka.), sace me pana (pī.)], bho gotama, anumoditabbaṃ anumodatu me bhavaṃ gotamo; sace pana me, bho gotama, paṭikkositabbaṃ paṭikkosatu me bhavaṃ gotamo’’ti.

‘‘Neva kho tyāhaṃ, brāhmaṇa, anumodāmi na paṭikkosāmi . Catūhi kho ahaṃ, brāhmaṇa, dhammehi samannāgataṃ mahāpańńaṃ mahāpurisaṃ pańńāpemi. Katamehi catūhi? Idha, brāhmaṇa, bahujanahitāya paṭipanno hoti bahujanasukhāya; bahussa janatā ariye ńāye patiṭṭhāpitā, yadidaṃ kalyāṇadhammatā kusaladhammatā. So yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi, yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi; yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti, yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti. Iti cetovasippatto hoti vitakkapathe. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharati. Neva kho tyāhaṃ, brāhmaṇa, anumodāmi na pana paṭikkosāmi. Imehi kho ahaṃ, brāhmaṇa, catūhi dhammehi samannāgataṃ mahāpańńaṃ mahāpurisaṃ pańńāpemī’’ti.

‘‘Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ bhotā gotamena. Imehi ca mayaṃ, bho gotama, catūhi dhammehi samannāgataṃ bhavantaṃ gotamaṃ dhārema; bhavańhi gotamo bahujanahitāya paṭipanno bahujanasukhāya; bahu te [bahussa (syā. kaṃ. ka.)] janatā ariye ńāye patiṭṭhāpitā, yadidaṃ kalyāṇadhammatā kusaladhammatā. Bhavańhi gotamo yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi, yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi, yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti, yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti. Bhavańhi gotamo cetovasippatto vitakkapathe. Bhavańhi gotamo catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī . Bhavańhi gotamo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharatī’’ti.

‘‘Addhā kho tyāhaṃ, brāhmaṇa, āsajja upanīya vācā bhāsitā. Api ca, tyāhaṃ byākarissāmi – ‘ahańhi, brāhmaṇa, bahujanahitāya paṭipanno bahujanasukhāya; bahu me [bahussa (syā. kaṃ. ka.)] janatā ariye ńāye patiṭṭhāpitā, yadidaṃ kalyāṇadhammatā kusaladhammatā. Ahańhi, brāhmaṇa, yaṃ vitakkaṃ ākaṅkhāmi vitakketuṃ taṃ vitakkaṃ vitakkemi, yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ na taṃ vitakkaṃ vitakkemi , yaṃ saṅkappaṃ ākaṅkhāmi saṅkappetuṃ taṃ saṅkappaṃ saṅkappemi, yaṃ saṅkappaṃ nākaṅkhāmi saṅkappetuṃ na taṃ saṅkappaṃ saṅkappemi. Ahańhi, brāhmaṇa, cetovasippatto vitakkapathe. Ahańhi, brāhmaṇa, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Ahańhi, brāhmaṇa, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharāmī’’’ti.

‘‘Yo vedi sabbasattānaṃ, maccupāsappamocanaṃ;

Hitaṃ devamanussānaṃ, ńāyaṃ dhammaṃ pakāsayi;

Yaṃ ve disvā ca sutvā ca, pasīdanti bahū janā [pasīdati bahujjano (sī. syā. kaṃ. pī.)].

‘‘Maggāmaggassa kusalo, katakicco anāsavo;

Buddho antimasārīro [antimadhārito (ka.)], ‘‘(mahāpańńo) [( ) syā. potthake natthi] mahāpurisoti vuccatī’’ti. pańcamaṃ;

6. Doṇasuttaṃ

36. Ekaṃ samayaṃ bhagavā antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggappaṭipanno hoti. Doṇopi sudaṃ brāhmaṇo antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggappaṭipanno hoti. Addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni; disvānassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Na vatimāni manussabhūtassa padāni bhavissantī’’ti!! Atha kho bhagavā maggā okkamma ańńatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho doṇo brāhmaṇo bhagavato padāni anugacchanto addasa bhagavantaṃ ańńatarasmiṃ rukkhamūle nisinnaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ saṃyatindriyaṃ [yatindriyaṃ (mahāva. 257)] nāgaṃ. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca –

‘‘Devo no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, devo bhavissāmī’’ti. ‘‘Gandhabbo no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, gandhabbo bhavissāmī’’ti. ‘‘Yakkho no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, yakkho bhavissāmī’’ti. ‘‘Manusso no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, manusso bhavissāmī’’ti.

‘‘‘Devo no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, devo bhavissāmī’ti vadesi. ‘Gandhabbo no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, gandhabbo bhavissāmī’ti vadesi. ‘Yakkho no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, yakkho bhavissāmī’ti vadesi. ‘Manusso no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, manusso bhavissāmī’ti vadesi. Atha ko carahi bhavaṃ bhavissatī’’ti?

‘‘Yesaṃ kho ahaṃ, brāhmaṇa, āsavānaṃ appahīnattā devo bhaveyyaṃ, te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yesaṃ kho ahaṃ, brāhmaṇa, āsavānaṃ appahīnattā gandhabbo bhaveyyaṃ… yakkho bhaveyyaṃ… manusso bhaveyyaṃ, te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Seyyathāpi, brāhmaṇa, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakā accuggamma tiṭṭhati anupalittaṃ udakena; evamevaṃ kho ahaṃ, brāhmaṇa, loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto lokena. Buddhoti maṃ, brāhmaṇa, dhārehī’’ti.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattańca abbaje;

Te mayhaṃ, āsavā khīṇā, viddhastā vinaḷīkatā.

‘‘Puṇḍarīkaṃ yathā vaggu, toyena nupalippati [nupalimpati (ka.)];

Nupalippāmi [nupalimpāmi (ka.)] lokena, tasmā buddhosmi brāhmaṇā’’ti. chaṭṭhaṃ;

7. Aparihāniyasuttaṃ

37. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santike. Katamehi catūhi? Idha, bhikkhave, bhikkhu sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattańńū hoti, jāgariyaṃ anuyutto hoti.

‘‘Kathańca, bhikkhave, bhikkhu sīlasampanno hoti? Idha, bhikkhave, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu sīlasampanno hoti.

‘‘Kathańca, bhikkhave, bhikkhu indriyesu guttadvāro hoti ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyańjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ vińńāya na nimittaggāhī hoti nānubyańjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu indriyesu guttadvāro hoti.

‘‘Kathańca , bhikkhave, bhikkhu bhojane mattańńū hoti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇańca vedanaṃ paṭihaṅkhāmi, navańca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti. Evaṃ kho, bhikkhave, bhikkhu bhojane mattańńū hoti.

‘‘Kathańca , bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti? Idha, bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti; rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti; rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti , pāde pādaṃ accādhāya, sato sampajāno uṭṭhānasańńaṃ manasi karitvā; rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya, nibbānasseva santiketi.

‘‘Sīle patiṭṭhito bhikkhu, indriyesu ca saṃvuto;

Bhojanamhi ca mattańńū, jāgariyaṃ anuyuńjati.

‘‘Evaṃ vihārī ātāpī, ahorattamatandito;

Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā.

‘‘Appamādarato bhikkhu, pamāde bhayadassi vā [bhayadassāvī (ka.) dha. pa. 32 dhammapadepi];

Abhabbo parihānāya, nibbānasseva santike’’ti. sattamaṃ;

8. Patilīnasuttaṃ

38. ‘‘Panuṇṇapaccekasacco [paṇunnapaccekasacco (?)], bhikkhave, bhikkhu ‘samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno’ti vuccati. Kathańca, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti? Idha, bhikkhave, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni, seyyathidaṃ – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, ańńaṃ jīvaṃ ańńaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṃ kho, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti.

‘‘Kathańca , bhikkhave, bhikkhu samavayasaṭṭhesano hoti? Idha, bhikkhave, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṃ kho, bhikkhave, bhikkhu samavayasaṭṭhesano hoti.

‘‘Kathańca, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti? Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti.

‘‘Kathańca, bhikkhave, bhikkhu patilīno hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu patilīno hoti. Panuṇṇapaccekasacco, bhikkhave, bhikkhu ‘samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno’ti vuccatī’’ti.

[itivu. 55 itivuttakepi] ‘‘Kāmesanā bhavesanā, brahmacariyesanā saha;

Iti saccaparāmāso, diṭṭhiṭṭhānā samussayā.

[itivu. 55 itivuttakepi] ‘‘Sabbarāgavirattassa, taṇhakkhayavimuttino;

Esanā paṭinissaṭṭhā, diṭṭhiṭṭhānā samūhatā.

‘‘Sa ve santo sato bhikkhu, passaddho aparājito;

Mānābhisamayā buddho, patilīnoti vuccatī’’ti. aṭṭhamaṃ;

9. Ujjayasuttaṃ

39. Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca – ‘‘bhavampi no gotamo yańńaṃ vaṇṇetī’’ti ? ‘‘Na kho ahaṃ, brāhmaṇa, sabbaṃ yańńaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yańńaṃ na vaṇṇemi. Yathārūpe kho, brāhmaṇa, yańńe gāvo hańńanti, ajeḷakā hańńanti, kukkuṭasūkarā hańńanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yańńaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpańhi, brāhmaṇa, sārambhaṃ yańńaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.

‘‘Yathārūpe ca kho, brāhmaṇa, yańńe neva gāvo hańńanti, na ajeḷakā hańńanti, na kukkuṭasūkarā hańńanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yańńaṃ vaṇṇemi, yadidaṃ niccadānaṃ anukulayańńaṃ. Taṃ kissa hetu? Evarūpańhi, brāhmaṇa, nirārambhaṃ yańńaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā’’ti.

‘‘Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ ;

Mahāyańńā mahārambhā [sammāpāsaṃ vājapeyyaṃ; niraggaḷaṃ mahārambhā (pī.) saṃ. ni. 1.120], na te honti mahapphalā.

‘‘Ajeḷakā ca gāvo ca, vividhā yattha hańńare;

Na taṃ sammaggatā yańńaṃ, upayanti mahesino.

‘‘Ye ca yańńā nirārambhā, yajanti anukulaṃ sadā;

Ajeḷakā ca gāvo ca, vividhā nettha hańńare [nājeḷakā ca gāvo ca, vividhā yattha hańńare (syā. kaṃ.)];

Tańca sammaggatā yańńaṃ, upayanti mahesino.

‘‘Etaṃ [evaṃ (syā. kaṃ.)] yajetha medhāvī, eso yańńo mahapphalo;

Etaṃ [evaṃ (syā. kaṃ. ka.)] hi yajamānassa, seyyo hoti na pāpiyo;

Yańńo ca vipulo hoti, pasīdanti ca devatā’’ti. navamaṃ;

10. Udāyīsuttaṃ

40. Atha kho udāyī [udāyi (sabbattha)] brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā …pe… ekamantaṃ nisinno kho udāyī brāhmaṇo bhagavantaṃ etadavoca – ‘‘bhavampi no gotamo yańńaṃ vaṇṇetī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, sabbaṃ yańńaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yańńaṃ na vaṇṇemi. Yathārūpe kho, brāhmaṇa, yańńe gāvo hańńanti, ajeḷakā hańńanti, kukkuṭasūkarā hańńanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yańńaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpańhi, brāhmaṇa, sārambhaṃ yańńaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.

‘‘Yathārūpe ca kho, brāhmaṇa, yańńe neva gāvo hańńanti, na ajeḷakā hańńanti, na kukkuṭasūkarā hańńanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yańńaṃ vaṇṇemi , yadidaṃ niccadānaṃ anukulayańńaṃ. Taṃ kissa hetu? Evarūpańhi, brāhmaṇa, nirārambhaṃ yańńaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā’’ti.

‘‘Abhisaṅkhataṃ nirārambhaṃ, yańńaṃ kālena kappiyaṃ;

Tādisaṃ upasaṃyanti, sańńatā brahmacārayo.

‘‘Vivaṭacchadā [vivattacchadā (sī. pī.), vivaṭṭacchadā (ka.)] ye loke, vītivattā kulaṃ gatiṃ;

Yańńametaṃ pasaṃsanti, buddhā yańńassa [puńńassa (syā. kaṃ. pī.)] kovidā.

‘‘Yańńe vā yadi vā saddhe, habyaṃ [havyaṃ (sī. pī.), huńńaṃ (syā. kaṃ.)] katvā yathārahaṃ;

Pasannacitto yajati [pasannacittā yajanti (ka.)], sukhette brahmacārisu.

‘‘Suhutaṃ suyiṭṭhaṃ suppattaṃ [sampattaṃ (syā. kaṃ. ka.)], dakkhiṇeyyesu yaṃ kataṃ;

Yańńo ca vipulo hoti, pasīdanti ca devatā.

‘‘Evaṃ [etaṃ (ka.) a. ni. 6.37] yajitvā medhāvī, saddho muttena cetasā;

Abyābajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī’’ti. dasamaṃ;

Cakkavaggo catuttho.

Tassuddānaṃ –

Cakko saṅgaho sīho, pasādo vassakārena pańcamaṃ;

Doṇo aparihāniyo patilīno, ujjayo udāyinā te dasāti.

 

 

5. Rohitassavaggo

1. Samādhibhāvanāsuttaṃ

41. ‘‘Catasso imā, bhikkhave, samādhibhāvanā. Katamā catasso? Atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ńāṇadassanappaṭilābhāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajańńāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati? Idha, bhikkhave, bhikkhu vivicceva kāmehi… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.

‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ńāṇadassanappaṭilābhāya saṃvattati? Idha, bhikkhave, bhikkhu ālokasańńaṃ manasi karoti, divāsańńaṃ adhiṭṭhāti – yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ńāṇadassanappaṭilābhāya saṃvattati.

‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajańńāya saṃvattati? Idha, bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā sańńā…pe… viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajańńāya saṃvattati.

‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati? Idha, bhikkhave, bhikkhu pańcasu upādānakkhandhesu udayabbayānupassī viharati – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo [atthagamo (sī. pī.)]; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti sańńā, iti sańńāya samudayo, iti sańńāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti vińńāṇaṃ, iti vińńāṇassa samudayo, iti vińńāṇassa atthaṅgamo’ti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati. Imā kho, bhikkhave, catasso samādhibhāvanā. Idańca pana metaṃ, bhikkhave, sandhāya bhāsitaṃ pārāyane puṇṇakapańhe –

‘‘Saṅkhāya lokasmiṃ paroparāni,

Yassińjitaṃ natthi kuhińci loke;

Santo vidhūmo anīgho nirāso,

Atāri so jātijaranti brūmī’’ti [su. ni. 1054; cūḷani. puṇṇakamāṇavapucchā 73]. paṭhamaṃ;

2. Pańhabyākaraṇasuttaṃ

42. ‘‘Cattārimāni , bhikkhave, pańhabyākaraṇāni [pańhābyākaraṇāni (ka.)]. Katamāni cattāri? Atthi, bhikkhave, pańho ekaṃsabyākaraṇīyo; atthi, bhikkhave, pańho vibhajjabyākaraṇīyo; atthi, bhikkhave, pańho paṭipucchābyākaraṇīyo; atthi, bhikkhave, pańho ṭhapanīyo. Imāni kho, bhikkhave, cattāri pańhabyākaraṇānī’’ti.

‘‘Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;

Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye.

‘‘Yo ca tesaṃ [nesaṃ (sī. syā. kaṃ.)] tattha tattha, jānāti anudhammataṃ;

Catupańhassa kusalo, āhu bhikkhuṃ tathāvidhaṃ.

‘‘Durāsado duppasaho, gambhīro duppadhaṃsiyo;

Atho atthe anatthe ca, ubhayassa hoti kovido [ubhayatthassa kovido (syā. kaṃ.)].

‘‘Anatthaṃ parivajjeti, atthaṃ gaṇhāti paṇḍito;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. dutiyaṃ;

3. Paṭhamakodhagarusuttaṃ

43. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lābhagaru na saddhammagaru, sakkāragaru na saddhammagaru. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmiṃ.

‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lābhagaru , saddhammagaru na sakkāragaru. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.

‘‘Kodhamakkhagarū bhikkhū, lābhasakkāragāravā;

Na te dhamme virūhanti, sammāsambuddhadesite.

‘‘Ye ca saddhammagaruno, vihaṃsu viharanti ca;

Te ve dhamme virūhanti, sammāsambuddhadesite’’ti. tatiyaṃ;

4. Dutiyakodhagarusuttaṃ

44. ‘‘Cattārome , bhikkhave, asaddhammā. Katame cattāro? Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā. Ime kho, bhikkhave, cattāro asaddhammā.

‘‘Cattārome, bhikkhave, saddhammā. Katame cattāro? Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā na lābhagarutā, saddhammagarutā na sakkāragarutā. Ime kho, bhikkhave, cattāro saddhammā’’ti.

‘‘Kodhamakkhagaru bhikkhu, lābhasakkāragāravo;

Sukhette pūtibījaṃva, saddhamme na virūhati.

‘‘Ye ca saddhammagaruno, vihaṃsu viharanti ca;

Te ve dhamme virūhanti, snehānvayamivosadhā’’ti [snehamanvāyamivosadhāti (sī. syā. kaṃ. pī.)]. catutthaṃ;

5. Rohitassasuttaṃ

45. Ekaṃ samayaṃ bhagavā [saṃ. ni. 1.107] sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca –

‘‘Yattha nu kho, bhante, na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ńātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā’’ti? ‘‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ńāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’’ti.

‘‘Acchariyaṃ , bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ńāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’’’ti.

‘‘Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā [daḷhadhammo, a. ni. 9.38; ma. ni. 1.161 (sabbattha) ṭīkā ca moggallānabyākaraṇaṃ ca oloketabbaṃ] dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya. Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji – ‘ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’ti. So kho ahaṃ, bhante, ańńatreva asitapītakhāyitasāyitā ańńatra uccārapassāvakammā ańńatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.

‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ńāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’’’ti.

‘‘‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ńāteyyaṃ daṭṭheyyaṃ patteyya’nti vadāmi. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare [kaḷebare (sī. pī.)] sasańńimhi samanake lokańca pańńāpemi lokasamudayańca lokanirodhańca lokanirodhagāminińca paṭipada’’nti.

‘‘Gamanena na pattabbo, lokassanto kudācanaṃ;

Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

‘‘Tasmā have lokavidū sumedho,

Lokantagū vusitabrahmacariyo;

Lokassa antaṃ samitāvi ńatvā,

Nāsīsatī [nāsiṃsatī (sī.)] lokamimaṃ parańcā’’ti. pańcamaṃ;

6. Dutiyarohitassasuttaṃ

46. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – ‘‘imaṃ, bhikkhave, rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho , bhikkhave, rohitasso devaputto maṃ etadavoca – ‘yattha nu kho, bhante [saṃ. ni. 1.107], na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ńātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā’ti? Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ – ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ńāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Evaṃ vutte, bhikkhave, rohitasso devaputto maṃ etadavoca – ‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ńāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi’’’.

‘‘Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya . Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji – ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’’ti. So kho ahaṃ, bhante, ańńatreva asitapītakhāyitasāyitā ańńatra uccārapassāvakammā ańńatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.

‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ńāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’’’ti. Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ –

‘‘‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ, taṃ gamanena lokassa antaṃ ńāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasańńimhi samanake lokańca pańńāpemi lokasamudayańca lokanirodhańca lokanirodhagāminińca paṭipada’’nti.

‘‘Gamanena na pattabbo, lokassanto kudācanaṃ;

Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

‘‘Tasmā have lokavidū sumedho,

Lokantagū vusitabrahmacariyo;

Lokassa antaṃ samitāvi ńatvā,

Nāsīsatī lokamimaṃ parańcā’’ti. chaṭṭhaṃ;

7. Suvidūrasuttaṃ

47. ‘‘Cattārimāni, bhikkhave, suvidūravidūrāni. Katamāni cattāri? Nabhańca , bhikkhave, pathavī ca; idaṃ paṭhamaṃ suvidūravidūre. Orimańca, bhikkhave, tīraṃ samuddassa pārimańca; idaṃ dutiyaṃ suvidūravidūre. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti [atthaṅgameti (syā.), veti (ka.)]; idaṃ tatiyaṃ suvidūravidūre. Satańca, bhikkhave, dhammo asatańca dhammo; idaṃ catutthaṃ suvidūravidūre. Imāni kho, bhikkhave, cattāri suvidūravidūrānī’’ti.

[jā. 2.21.414, 448] ‘‘Nabhańca dūre pathavī ca dūre,

Pāraṃ samuddassa tadāhu dūre;

Yato ca verocano abbhudeti,

Pabhaṅkaro yattha ca atthameti;

Tato have dūrataraṃ vadanti,

Satańca dhammaṃ asatańca dhammaṃ.

‘‘Abyāyiko hoti sataṃ samāgamo,

Yāvāpi [yāvampi (sī. syā. kaṃ. pī.)] tiṭṭheyya tatheva hoti;

Khippańhi veti asataṃ samāgamo,

Tasmā sataṃ dhammo asabbhi ārakā’’ti. sattamaṃ;

8. Visākhasuttaṃ

48. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā visākho pańcālaputto [pańcāliputto (sī. syā. kaṃ. pī.)] upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya atthassa vińńāpaniyā pariyāpannāya anissitāya. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –

‘‘Ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa vińńāpaniyā pariyāpannāya anissitāyā’’ti ? ‘‘Āyasmā, bhante, visākho pańcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa vińńāpaniyā pariyāpannāya anissitāyā’’ti.

Atha kho bhagavā āyasmantaṃ visākhaṃ pańcālaputtaṃ etadavoca – ‘‘sādhu sādhu, visākha! Sādhu kho tvaṃ, visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa vińńāpaniyā pariyāpannāya anissitāyāti.

‘‘Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

Bhāsamānańca jānanti, desentaṃ amataṃ padaṃ.

‘‘Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;

Subhāsitadhajā isayo, dhammo hi isinaṃ dhajo’’ti. aṭṭhamaṃ;

9. Vipallāsasuttaṃ

49. ‘‘Cattārome , bhikkhave, sańńāvipallāsā cittavipallāsā diṭṭhivipallāsā . Katame cattāro? Anicce, bhikkhave, niccanti sańńāvipallāso cittavipallāso diṭṭhivipallāso; dukkhe, bhikkhave, sukhanti sańńāvipallāso cittavipallāso diṭṭhivipallāso; anattani, bhikkhave, attāti sańńāvipallāso cittavipallāso diṭṭhivipallāso; asubhe, bhikkhave, subhanti sańńāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho, bhikkhave, cattāro sańńāvipallāsā cittavipallāsā diṭṭhivipallāsā.

‘‘Cattārome, bhikkhave, nasańńāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, aniccanti nasańńāvipallāso nacittavipallāso nadiṭṭhivipallāso; dukkhe, bhikkhave, dukkhanti nasańńāvipallāso nacittavipallāso nadiṭṭhivipallāso; anattani, bhikkhave, anattāti nasańńāvipallāso nacittavipallāso nadiṭṭhivipallāso; asubhe, bhikkhave, asubhanti nasańńāvipallāso nacittavipallāso nadiṭṭhivipallāso . Ime kho, bhikkhave, cattāro nasańńāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā’’ti.

‘‘Anicce niccasańńino, dukkhe ca sukhasańńino;

Anattani ca attāti, asubhe subhasańńino;

Micchādiṭṭhihatā sattā, khittacittā visańńino.

‘‘Te yogayuttā mārassa, ayogakkhemino janā;

Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino.

‘‘Yadā ca buddhā lokasmiṃ, uppajjanti pabhaṅkarā;

Te imaṃ dhammaṃ [temaṃ dhammaṃ (sī. syā. kaṃ.)] pakāsenti, dukkhūpasamagāminaṃ.

‘‘Tesaṃ sutvāna sappańńā, sacittaṃ paccaladdhā te;

Aniccaṃ aniccato dakkhuṃ, dukkhamaddakkhu dukkhato.

‘‘Anattani anattāti, asubhaṃ asubhataddasuṃ;

Sammādiṭṭhisamādānā, sabbaṃ dukkhaṃ upaccagu’’nti [paṭi. ma. 1.236]. navamaṃ;

10. Upakkilesasuttaṃ

50. ‘‘Cattārome , bhikkhave [cūḷava. 447], candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā, bhikkhave, candimasūriyānaṃ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

‘‘Mahikā, bhikkhave, candimasūriyānaṃ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

‘‘Dhūmo rajo, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

‘‘Rāhu , bhikkhave, asurindo candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Ime kho , bhikkhave, cattāro candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

‘‘Evamevaṃ kho, bhikkhave, cattārome samaṇabrāhmaṇānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro? Santi, bhikkhave , eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ, surāmerayapānā appaṭiviratā. Ayaṃ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti, methunasmā dhammā appaṭiviratā. Ayaṃ, bhikkhave, dutiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti, jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṃ, bhikkhave, tatiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā micchājīvena jīvanti, micchājīvā appaṭiviratā. Ayaṃ, bhikkhave, catuttho samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Ime kho, bhikkhave, cattāro samaṇabrāhmaṇānaṃ upakkilesā , yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantī’’ti.

‘‘Rāgadosaparikkiṭṭhā, eke samaṇabrāhmaṇā;

Avijjānivutā posā, piyarūpābhinandino.

‘‘Suraṃ pivanti merayaṃ, paṭisevanti methunaṃ;

Rajataṃ jātarūpańca, sādiyanti aviddasū;

Micchājīvena jīvanti, eke samaṇabrāhmaṇā.

‘‘Ete upakkilesā vuttā, buddhenādiccabandhunā;

Yehi upakkilesehi [upakkiliṭṭhā (sī. pī.)], eke samaṇabrāhmaṇā;

Na tapanti na bhāsanti, asuddhā sarajā magā.

‘‘Andhakārena onaddhā, taṇhādāsā sanettikā;

Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhava’’nti. dasamaṃ;

Rohitassavaggo pańcamo.

Tassuddānaṃ –

Samādhipańhā dve kodhā, rohitassāpare duve;

Suvidūravisākhavipallāsā, upakkilesena te dasāti.

Paṭhamapaṇṇāsakaṃ samattaṃ.

2. Dutiyapaṇṇāsakaṃ


 

(6) 1. Puńńābhisandavaggo

1. Paṭhamapuńńābhisandasuttaṃ

51. Sāvatthinidānaṃ . Cattārome , bhikkhave, puńńābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro? Yassa, bhikkhave, bhikkhu cīvaraṃ paribhuńjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puńńābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Yassa, bhikkhave, bhikkhu piṇḍapātaṃ paribhuńjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puńńābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Yassa , bhikkhave, bhikkhu senāsanaṃ paribhuńjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puńńābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Yassa, bhikkhave, bhikkhu gilānappaccayabhesajjaparikkhāraṃ paribhuńjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puńńābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, cattāro puńńābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.

‘‘Imehi ca pana, bhikkhave, catūhi puńńābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puńńassa pamāṇaṃ gahetuṃ [gaṇetuṃ (ka.)] – ‘ettako puńńābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkhyeyyo [asaṅkheyyo (sī. syā. kaṃ. pī.)] appameyyo mahāpuńńakkhandhotveva saṅkhyaṃ [saṅkhaṃ (sī. syā. kaṃ. pī.)] gacchati.

‘‘Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ – ‘ettakāni udakāḷhakānīti vā, ettakāni udakāḷhakasatānīti vā, ettakāni udakāḷhakasahassānīti vā, ettakāni udakāḷhakasatasahassānīti vā’, atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchati; evamevaṃ kho, bhikkhave, imehi catūhi puńńābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puńńassa pamāṇaṃ gahetuṃ – ‘ettako puńńābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuńńakkhandhotveva saṅkhyaṃ gacchatī’’ti.

‘‘Mahodadhiṃ aparimitaṃ mahāsaraṃ,

Bahubheravaṃ ratanavarānamālayaṃ [ratanagaṇānamālayaṃ (sī. syā. kaṃ. pī.)];

Najjo yathā naragaṇasaṅghasevitā [macchagaṇasaṃghasevitā (syā. kaṃ.)],

Puthū savantī upayanti sāgaraṃ.

‘‘Evaṃ naraṃ annadapānavatthadaṃ [annapānavatthaṃ (ka.)],

Seyyānisajjattharaṇassa dāyakaṃ;

Puńńassa dhārā upayanti paṇḍitaṃ,

Najjo yathā vārivahāva sāgara’’nti. paṭhamaṃ;

2. Dutiyapuńńābhisandasuttaṃ

52. ‘‘Cattārome , bhikkhave, puńńābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ, bhikkhave, paṭhamo puńńābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo vińńūhī’ti. Ayaṃ, bhikkhave, dutiyo puńńābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ńāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo ańjalikaraṇīyo anuttaraṃ puńńakkhettaṃ lokassā’ti. Ayaṃ, bhikkhave, tatiyo puńńābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi vińńuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ, bhikkhave, catuttho puńńābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati . Ime kho, bhikkhave, cattāro puńńābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantī’’ti.

[a. ni. 5.47] ‘‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlańca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

‘‘Saṅghe pasādo yassatthi, ujubhūtańca dassanaṃ;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

‘‘Tasmā saddhańca sīlańca, pasādaṃ dhammadassanaṃ;

Anuyuńjetha medhāvī, saraṃ buddhāna sāsana’’nti. dutiyaṃ;

3. Paṭhamasaṃvāsasuttaṃ

53. Ekaṃ samayaṃ bhagavā antarā ca madhuraṃ antarā ca verańjaṃ addhānamaggappaṭipanno hoti. Sambahulāpi kho gahapatī ca gahapatāniyo ca antarā ca madhuraṃ antarā ca verańjaṃ addhānamaggappaṭipannā honti. Atha kho bhagavā maggā okkamma ańńatarasmiṃ rukkhamūle ( ) [(pańńatte āsane) (pī. ka.)] nisīdi. Addasaṃsu kho gahapatī ca gahapatāniyo ca bhagavantaṃ ańńatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca –

‘‘Cattārome, gahapatayo, saṃvāsā. Katame cattāro? Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.

‘‘Kathańca, gahapatayo, chavo chavāya saddhiṃ saṃvasati? Idha , gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ ; bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, chavo chavāya saddhiṃ saṃvasati.

‘‘Kathańca , gahapatayo, chavo deviyā saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, chavo deviyā saddhiṃ saṃvasati.

‘‘Kathańca, gahapatayo, devo chavāya saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātinī…pe… surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, devo chavāya saddhiṃ saṃvasati.

‘‘Kathańca, gahapatayo, devo deviyā saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato…pe… sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātā paṭiviratā…pe… surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, devo deviyā saddhiṃ saṃvasati. Ime kho, gahapatayo, cattāro saṃvāsā’’ti.

‘‘Ubho ca honti dussīlā, kadariyā paribhāsakā;

Te honti jānipatayo, chavā saṃvāsamāgatā.

‘‘Sāmiko hoti dussīlo, kadariyo paribhāsako;

Bhariyā sīlavatī hoti, vadańńū vītamaccharā;

Sāpi devī saṃvasati, chavena patinā saha.

‘‘Sāmiko sīlavā hoti, vadańńū vītamaccharo;

Bhariyā hoti dussīlā, kadariyā paribhāsikā;

Sāpi chavā saṃvasati, devena patinā saha.

‘‘Ubho saddhā vadańńū ca, sańńatā dhammajīvino;

Te honti jānipatayo, ańńamańńaṃ piyaṃvadā.

‘‘Atthāsaṃ pacurā honti, phāsukaṃ [phāsattaṃ (sī.), vāsatthaṃ (pī.)] upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

‘‘Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti. tatiyaṃ;

4. Dutiyasaṃvāsasuttaṃ

54. ‘‘Cattārome, bhikkhave, saṃvāsā. Katame cattāro? Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.

‘‘Kathańca , bhikkhave, chavo chavāya saddhiṃ saṃvasati. Idha, bhikkhave, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī pisuṇavācā pharusavācā samphappalāpinī abhijjhālunī byāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, chavo chavāya saddhiṃ saṃvasati.

‘‘Kathańca, bhikkhave, chavo deviyā saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātī…pe… micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī abyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, chavo deviyā saddhiṃ saṃvasati.

‘‘Kathańca, bhikkhave, devo chavāya saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātinī…pe… micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, devo chavāya saddhiṃ saṃvasati.

‘‘Kathańca, bhikkhave, devo deviyā saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato…pe… sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātā paṭiviratā…pe… sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, devo deviyā saddhiṃ saṃvasati. Ime kho, bhikkhave, cattāro saṃvāsā’’ti.

‘‘Ubho ca honti dussīlā, kadariyā paribhāsakā;

Te honti jānipatayo, chavā saṃvāsamāgatā.

‘‘Sāmiko hoti dussīlo, kadariyo paribhāsako;

Bhariyā sīlavatī hoti, vadańńū vītamaccharā;

Sāpi devī saṃvasati, chavena patinā saha.

‘‘Sāmiko sīlavā hoti, vadańńū vītamaccharo;

Bhariyā hoti dussīlā, kadariyā paribhāsikā;

Sāpi chavā saṃvasati, devena patinā saha.

‘‘Ubho saddhā vadańńū ca, sańńatā dhammajīvino;

Te honti jānipatayo, ańńamańńaṃ piyaṃvadā.

‘‘Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

‘‘Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti. catutthaṃ;

5. Paṭhamasamajīvīsuttaṃ

55. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. syā. kaṃ. pī.)] bhesakaḷāvane [bhesakalāvane (sī. pī. ka.)] migadāye. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena nakulapituno gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Atha kho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca –

‘‘Yato me, bhante, nakulamātā gahapatānī daharasseva daharā ānītā, nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, kuto pana kāyena! Iccheyyāma mayaṃ, bhante, diṭṭhe ceva dhamme ańńamańńaṃ passituṃ abhisamparāyańca ańńamańńaṃ passitu’’nti. Nakulamātāpi kho gahapatānī bhagavantaṃ etadavoca – ‘‘yatohaṃ, bhante, nakulapituno gahapatissa daharasseva daharā ānītā, nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena! Iccheyyāma mayaṃ, bhante , diṭṭhe ceva dhamme ańńamańńaṃ passituṃ abhisamparāyańca ańńamańńaṃ passitu’’nti.

‘‘Ākaṅkheyyuṃ ce, gahapatayo, ubho jānipatayo diṭṭhe ceva dhamme ańńamańńaṃ passituṃ abhisamparāyańca ańńamańńaṃ passituṃ ubhova [ubho ca (sī. pī.)] assu samasaddhā samasīlā samacāgā samapańńā, te diṭṭhe ceva dhamme ańńamańńaṃ passanti abhisamparāyańca ańńamańńaṃ passantī’’ti [passissantīti (ka.)].

‘‘Ubho saddhā vadańńū ca, sańńatā dhammajīvino;

Te honti jānipatayo, ańńamańńaṃ piyaṃvadā.

‘‘Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

‘‘Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti. pańcamaṃ;

6. Dutiyasamajīvīsuttaṃ

56. ‘‘Ākaṅkheyyuṃ ce, bhikkhave, ubho jānipatayo diṭṭhe ceva dhamme ańńamańńaṃ passituṃ abhisamparāyańca ańńamańńaṃ passituṃ ubhova assu samasaddhā samasīlā samacāgā samapańńā, te diṭṭhe ceva dhamme ańńamańńaṃ passanti abhisamparāyańca ańńamańńaṃ passantī’’ti.

‘‘Ubho saddhā vadańńū ca, sańńatā dhammajīvino;

Te honti jānipatayo, ańńamańńaṃ piyaṃvadā.

‘‘Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

‘‘Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti. chaṭṭhaṃ;

7. Suppavāsāsuttaṃ

57. Ekaṃ samayaṃ bhagavā koliyesu viharati pajjanikaṃ [sajjanelaṃ (sī. pī.), pajjanelaṃ (syā. kaṃ.)] nāma koliyānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suppavāsāya koliyadhītuyā nivesanaṃ tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Atha kho suppavāsā koliyadhītā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho suppavāsā koliyadhītā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho suppavāsaṃ koliyadhītaraṃ bhagavā etadavoca –

‘‘Bhojanaṃ , suppavāse, dentī ariyasāvikā paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā vaṇṇassa bhāginī hoti dibbassa vā mānusassa vā. Sukhaṃ datvā sukhassa bhāginī hoti dibbassa vā mānusassa vā. Balaṃ datvā balassa bhāginī hoti dibbassa vā mānusassa vā. Bhojanaṃ, suppavāse, dentī ariyasāvikā paṭiggāhakānaṃ imāni cattāri ṭhānāni detī’’ti.

‘‘Susaṅkhataṃ bhojanaṃ yā dadāti,

Suciṃ paṇītaṃ [supaṇītaṃ (ka.)] rasasā upetaṃ;

Sā dakkhiṇā ujjugatesu dinnā,

Caraṇūpapannesu mahaggatesu;

Puńńena puńńaṃ saṃsandamānā,

Mahapphalā lokavidūna vaṇṇitā.

‘‘Etādisaṃ yańńamanussarantā,

Ye vedajātā vicaranti loke;

Vineyya maccheramalaṃ samūlaṃ,

Aninditā saggamupenti ṭhāna’’nti. sattamaṃ;

8. Sudattasuttaṃ

58. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Bhojanaṃ , gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā… sukhaṃ datvā… balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ, gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detī’’ti.

[mahāva. 282] ‘‘Yo sańńatānaṃ paradattabhojinaṃ,

Kālena sakkacca dadāti bhojanaṃ;

Cattāri ṭhānāni anuppavecchati,

Āyuńca vaṇṇańca sukhaṃ balańca.

‘‘So āyudāyī vaṇṇadāyī [so āyudāyī baladāyī (sī. pī.), āyudāyī baladāyī (syā. kaṃ.)], sukhaṃ balaṃ dado [sukhaṃ vaṇṇaṃ dado (sī. syā. kaṃ. pī.), sukhabaladado (ka.)] naro;

Dīghāyu yasavā hoti, yattha yatthūpapajjatī’’ti. aṭṭhamaṃ;

9. Bhojanasuttaṃ

59. ‘‘Bhojanaṃ , bhikkhave, dadamāno dāyako paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā… sukhaṃ datvā… balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ, bhikkhave, dadamāno dāyako paṭiggāhakānaṃ imāni cattāri ṭhānāni detī’’ti.

[mahāva. 282] ‘‘Yo sańńatānaṃ paradattabhojinaṃ,

Kālena sakkacca dadāti bhojanaṃ;

Cattāri ṭhānāni anuppavecchati,

Āyuńca vaṇṇańca sukhaṃ balańca.

‘‘So āyudāyī vaṇṇadāyī, sukhaṃ balaṃ dado naro;

Dīghāyu yasavā hoti, yattha yatthūpapajjatī’’ti. navamaṃ;

10. Gihisāmīcisuttaṃ

60. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Catūhi kho, gahapati, dhammehi samannāgato ariyasāvako gihisāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ saggasaṃvattanikaṃ. Katamehi catūhi? Idha, gahapati, ariyasāvako bhikkhusaṅghaṃ paccupaṭṭhito hoti cīvarena, bhikkhusaṅghaṃ paccupaṭṭhito hoti piṇḍapātena, bhikkhusaṅghaṃ paccupaṭṭhito hoti senāsanena , bhikkhusaṅghaṃ paccupaṭṭhito hoti gilānappaccayabhesajjaparikkhārena. Imehi kho, gahapati, catūhi dhammehi samannāgato ariyasāvako gihisāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ saggasaṃvattanika’’nti.

‘‘Gihisāmīcipaṭipadaṃ, paṭipajjanti paṇḍitā;

Sammaggate sīlavante, cīvarena upaṭṭhitā.

Piṇḍapātasayanena, gilānappaccayena ca;

Tesaṃ divā ca ratto ca, sadā puńńaṃ pavaḍḍhati;

Saggańca kamatiṭṭhānaṃ [saggańca sappatiṭṭhānaṃ (ka.)], kammaṃ katvāna bhaddaka’’nti. dasamaṃ;

Puńńābhisandavaggo paṭhamo.

Tassuddānaṃ –

Dve puńńābhisandā dve ca, saṃvāsā samajīvino;

Suppavāsā sudatto ca, bhojanaṃ gihisāmicīti.

 

 

(7) 2. Pattakammavaggo

1. Pattakammasuttaṃ

61. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Cattārome , gahapati, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. Katame cattāro? Bhogā me uppajjantu sahadhammenāti, ayaṃ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.

‘‘Bhoge laddhā sahadhammena yaso me āgacchatu saha ńātīhi saha upajjhāyehīti, ayaṃ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.

‘‘Bhoge laddhā sahadhammena yasaṃ laddhā saha ńātīhi saha upajjhāyehi ciraṃ jīvāmi dīghamāyuṃ pālemīti, ayaṃ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.

‘‘Bhoge laddhā sahadhammena yasaṃ laddhā saha ńātīhi saha upajjhāyehi ciraṃ jīvitvā dīghamāyuṃ pāletvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjāmīti, ayaṃ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṃ. Ime kho, gahapati, cattāro dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.

‘‘Imesaṃ kho, gahapati, catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ cattāro dhammā paṭilābhāya saṃvattanti. Katame cattāro? Saddhāsampadā, sīlasampadā, cāgasampadā, pańńāsampadā.

‘‘Katamā ca, gahapati, saddhāsampadā? Idha, gahapati, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ vuccati, gahapati, saddhāsampadā.

‘‘Katamā ca, gahapati, sīlasampadā? Idha, gahapati, ariyasāvako pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, gahapati, sīlasampadā.

‘‘Katamā ca, gahapati, cāgasampadā? Idha, gahapati, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vosaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, gahapati, cāgasampadā.

‘‘Katamā ca, gahapati, pańńāsampadā? Abhijjhāvisamalobhābhibhūtena , gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Byāpādābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Thinamiddhābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Uddhaccakukkuccābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Vicikicchābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.

‘‘Sa kho so, gahapati, ariyasāvako abhijjhāvisamalobho cittassa upakkilesoti, iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati. Byāpādo cittassa upakkilesoti, iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati. Thinamiddhaṃ cittassa upakkilesoti, iti viditvā thinamiddhaṃ cittassa upakkilesaṃ pajahati. Uddhaccakukkuccaṃ cittassa upakkilesoti, iti viditvā uddhaccakukkuccaṃ cittassa upakkilesaṃ pajahati. Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahati.

‘‘Yato ca kho, gahapati, ariyasāvakassa abhijjhāvisamalobho cittassa upakkilesoti, iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti. Byāpādo cittassa upakkilesoti, iti viditvā byāpādo cittassa upakkileso pahīno hoti. Thinamiddhaṃ cittassa upakkilesoti, iti viditvā thinamiddhaṃ cittassa upakkileso pahīno hoti. Uddhaccakukkuccaṃ cittassa upakkilesoti, iti viditvā uddhaccakukkuccaṃ cittassa upakkileso pahīno hoti. Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchā cittassa upakkileso pahīno hoti. Ayaṃ vuccati, gahapati, ariyasāvako mahāpańńo puthupańńo āpātadaso [āpāthadaso (sī. syā. kaṃ. pī.)] pańńāsampanno [hāsapańńo (ka.)]. Ayaṃ vuccati, gahapati , pańńāsampadā. Imesaṃ kho, gahapati, catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro dhammā paṭilābhāya saṃvattanti.

‘‘Sa kho so, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri pattakammāni kattā hoti. Katamāni cattāri? Idha gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti pīṇeti sammā sukhaṃ pariharati. Mātāpitaro sukheti pīṇeti sammā sukhaṃ pariharati. Puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati. Mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati. Idamassa paṭhamaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato [a. ni. 5.41], tathārūpāsu āpadāsu pariyodhāya saṃvattati. Sotthiṃ attānaṃ karoti. Idamassa dutiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pańcabaliṃ kattā hoti – ńātibaliṃ, atithibaliṃ, pubbapetabaliṃ, rājabaliṃ, devatābaliṃ. Idamassa tatiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ . Idamassa catutthaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘Sa kho so, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi imāni cattāri pattakammāni kattā hoti. Yassa kassaci, gahapati, ańńatra imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti, ime vuccanti, gahapati, bhogā aṭṭhānagatā apattagatā anāyatanaso paribhuttā. Yassa kassaci, gahapati, imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti, ime vuccanti, gahapati, bhogā ṭhānagatā pattagatā āyatanaso paribhuttā’’ti.

‘‘Bhuttā bhogā bhatā bhaccā [gatā bhūtā (ka.) bhaṭā bhaccā (syā. kaṃ.)], vitiṇṇā āpadāsu me;

Uddhaggā dakkhiṇā dinnā, atho pańcabalī katā;

Upaṭṭhitā sīlavanto, sańńatā brahmacārayo.

‘‘Yadatthaṃ bhogaṃ iccheyya, paṇḍito gharamāvasaṃ;

So me attho anuppatto, kataṃ ananutāpiyaṃ.

‘‘Etaṃ [evaṃ (ka.)] anussaraṃ macco, ariyadhamme ṭhito naro;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti. paṭhamaṃ;

2. Ānaṇyasuttaṃ

62. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Cattārimāni, gahapati, sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya. Katamāni cattāri? Atthisukhaṃ, bhogasukhaṃ, ānaṇyasukhaṃ [aṇaṇasukhaṃ (sī. syā. kaṃ. pī.)], anavajjasukhaṃ.

‘‘Katamańca, gahapati, atthisukhaṃ? Idha, gahapati, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā . So ‘bhogā me atthi uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā’ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, atthisukhaṃ.

‘‘Katamańca, gahapati, bhogasukhaṃ? Idha, gahapati, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuńjati puńńāni ca karoti. So ‘uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuńjāmi puńńāni ca karomī’ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, bhogasukhaṃ .

‘‘Katamańca, gahapati, ānaṇyasukhaṃ? Idha, gahapati, kulaputto na kassaci kińci dhāreti appaṃ vā bahuṃ vā. So ‘na kassaci kińci dhāremi [kińci vā deti (ka.)] appaṃ vā bahuṃ vā’ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, ānaṇyasukhaṃ.

‘‘Katamańca, gahapati, anavajjasukhaṃ? Idha, gahapati, ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. So ‘anavajjenamhi kāyakammena samannāgato, anavajjena vacīkammena samannāgato, anavajjena manokammena samannāgato’ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, anavajjasukhaṃ. Imāni kho, gahapati, cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāyā’’ti.

‘‘Ānaṇyasukhaṃ ńatvāna, atho atthisukhaṃ paraṃ;

Bhuńjaṃ bhogasukhaṃ macco, tato pańńā vipassati.

‘‘Vipassamāno jānāti, ubho bhoge sumedhaso;

Anavajjasukhassetaṃ, kalaṃ nāgghati soḷasi’’nti. dutiyaṃ;

3. Brahmasuttaṃ

63. ‘‘Sabrahmakāni, bhikkhave [itivu. 106], tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni , yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni [sapubbadevāni (syā. kaṃ.)], bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.

‘‘Brahmāti, bhikkhave, mātāpitūnaṃ [mātāpitunnaṃ (sī. pī.)] etaṃ adhivacanaṃ. Pubbācariyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Pubbadevatāti [pubbadevāti (sī. syā. kaṃ.)], bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Āhuneyyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro, puttānaṃ āpādakā posakā imassa lokassa dassetāro’’ti.

‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atha pānena, vatthena sayanena ca;

Ucchādanena nhāpanena, pādānaṃ dhovanena ca.

‘‘Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti. tatiyaṃ;

4. Nirayasuttaṃ

64. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye’’ti.

‘‘Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati;

Paradāragamanańcāpi, nappasaṃsanti paṇḍitā’’ti. catutthaṃ;

5. Rūpasuttaṃ

65. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno , lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.

‘‘Ye ca rūpe pamāṇiṃsu [ye ca rūpena pāmiṃsu (sī. syā. kaṃ. pī.)], ye ca ghosena anvagū;

Chandarāgavasūpetā, nābhijānanti te janā [na te jānanti taṃ janā (sī. syā. kaṃ. pī.)].

‘‘Ajjhattańca na jānāti, bahiddhā ca na passati;

Samantāvaraṇo bālo, sa ve ghosena vuyhati.

‘‘Ajjhattańca na jānāti, bahiddhā ca vipassati;

Bahiddhā phaladassāvī, sopi ghosena vuyhati.

‘‘Ajjhattańca pajānāti, bahiddhā ca vipassati;

Vinīvaraṇadassāvī, na so ghosena vuyhatī’’ti. pańcamaṃ;

6. Sarāgasuttaṃ

66. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sarāgo, sadoso, samoho, samāno – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.

‘‘Sārattā rajanīyesu, piyarūpābhinandino;

Mohena āvutā [adhamā (sī. syā. kaṃ. pī.)] sattā, baddhā [bandhā (ka.)] vaḍḍhenti bandhanaṃ.

‘‘Rāgajaṃ dosajańcāpi, mohajaṃ cāpaviddasū;

Karontākusalaṃ kammaṃ [dhammaṃ (ka.)], savighātaṃ dukhudrayaṃ.

‘‘Avijjānivutā posā, andhabhūtā acakkhukā;

Yathā dhammā tathā santā, na tassevanti [nassevanti (sī.)] mańńare’’ti. chaṭṭhaṃ;

7. Ahirājasuttaṃ

67. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ ańńataro bhikkhu ahinā daṭṭho kālaṅkato hoti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha , bhante, sāvatthiyaṃ ańńataro bhikkhu ahinā daṭṭho kālaṅkato’’ti.

‘‘Na hi nūna [na ha nūna (sī. syā. kaṃ. pī.)] so, bhikkhave, bhikkhu cattāri ahirājakulāni mettena cittena phari. Sace hi so, bhikkhave, bhikkhu cattāri ahirājakulāni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahinā daṭṭho kālaṅkareyya.

‘‘Katamāni cattāri? Virūpakkhaṃ ahirājakulaṃ, erāpathaṃ ahirājakulaṃ, chabyāputtaṃ ahirājakulaṃ, kaṇhāgotamakaṃ ahirājakulaṃ. Na hi nūna so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phari. Sace hi so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahinā daṭṭho kālaṅkareyya.

‘‘Anujānāmi, bhikkhave, imāni cattāri ahirājakulāni mettena cittena pharituṃ attaguttiyā attarakkhāya attaparittāyā’’ti.

[cūḷava. 251; jā. 1.2.105 passitabbaṃ] ‘‘Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me;

Chabyāputtehi me mettaṃ, mettaṃ kaṇhāgotamakehi ca.

‘‘Apādakehi me mettaṃ, mettaṃ dvipādakehi [dipādakehi (sī. syā. kaṃ. pī.)] me;

Catuppadehi me mettaṃ, mettaṃ bahuppadehi me.

‘‘Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako [dipādako (sī. syā. kaṃ. pī.)];

Mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado.

‘‘Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā;

Sabbe bhadrāni passantu, mā kańci [kińci (syā. kaṃ. ka.)] pāpamāgamā.

‘‘Appamāṇo buddho, appamāṇo dhammo;

Appamāṇo saṅgho, pamāṇavantāni sarīsapāni [siriṃsapāni (sī. syā. kaṃ. pī.)].

‘‘Ahivicchikā satapadī, uṇṇanābhī sarabū mūsikā;

Katā me rakkhā katā me parittā [kataṃ me parittaṃ (?)], paṭikkamantu bhūtāni;

Sohaṃ namo bhagavato, namo sattannaṃ sammāsambuddhāna’’nti. sattamaṃ;

8. Devadattasuttaṃ

68. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi – ‘‘attavadhāya, bhikkhave [cūḷava. 252; saṃ. ni. 2.184], devadattassa lābhasakkārasiloko udapādi. Parābhavāya, bhikkhave, devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi, bhikkhave, kadalī attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi, bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi, bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādī’’ti.

‘‘Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā’’ti [cūḷava. 335; saṃ. ni. 1.183; 2.184; netti. 90]. aṭṭhamaṃ;

9. Padhānasuttaṃ

69. ‘‘Cattārimāni , bhikkhave, padhānāni. Katamāni cattāri? Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇāppadhānaṃ. Katamańca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.

‘‘Katamańca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.

‘‘Katamańca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.

‘‘Katamańca, bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī’’ti.

‘‘Saṃvaro ca pahānańca, bhāvanā anurakkhaṇā;

Ete padhānā cattāro, desitādiccabandhunā;

Yo hi [yehi (?)] bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe’’ti. navamaṃ;

10. Adhammikasuttaṃ

70. ‘‘Yasmiṃ , bhikkhave, samaye rājāno adhammikā honti, rājāyuttāpi tasmiṃ samaye adhammikā honti. Rājāyuttesu adhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye adhammikā honti. Brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṃ samaye adhammikā honti. Negamajānapadesu adhammikesu visamaṃ candimasūriyā parivattanti . Visamaṃ candimasūriyesu parivattantesu visamaṃ nakkhattāni tārakarūpāni parivattanti. Visamaṃ nakkhattesu tārakarūpesu parivattantesu visamaṃ rattindivā [rattidivā (ka.)] parivattanti. Visamaṃ rattindivesu parivattantesu visamaṃ māsaddhamāsā parivattanti. Visamaṃ māsaddhamāsesu parivattantesu visamaṃ utusaṃvaccharā parivattanti. Visamaṃ utusaṃvaccharesu parivattantesu visamaṃ vātā vāyanti visamā apańjasā . Visamaṃ vātesu vāyantesu visamesu apańjasesu devatā parikupitā bhavanti. Devatāsu parikupitāsu devo na sammā dhāraṃ anuppavecchati. Deve na sammā dhāraṃ anuppavecchante visamapākāni [visamapākīni (sī. syā. kaṃ.), visamaṃ pākāni (ka.)] sassāni bhavanti. Visamapākāni, bhikkhave, sassāni manussā paribhuńjantā appāyukā honti dubbaṇṇā ca bavhābādhā [bahvābādhā (ka.)] ca.

‘‘Yasmiṃ, bhikkhave, samaye rājāno dhammikā honti, rājāyuttāpi tasmiṃ samaye dhammikā honti. Rājāyuttesu dhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye dhammikā honti. Brāhmaṇagahapatikesu dhammikesu negamajānapadāpi tasmiṃ samaye dhammikā honti. Negamajānapadesu dhammikesu samaṃ candimasūriyā parivattanti. Samaṃ candimasūriyesu parivattantesu samaṃ nakkhattāni tārakarūpāni parivattanti. Samaṃ nakkhattesu tārakarūpesu parivattantesu samaṃ rattindivā parivattanti. Samaṃ rattindivesu parivattantesu samaṃ māsaddhamāsā parivattanti. Samaṃ māsaddhamāsesu parivattantesu samaṃ utusaṃvaccharā parivattanti. Samaṃ utusaṃvaccharesu parivattantesu samaṃ vātā vāyanti samā pańjasā. Samaṃ vātesu vāyantesu samesu pańjasesu devatā aparikupitā bhavanti. Devatāsu aparikupitāsu devo sammā dhāraṃ anuppavecchati. Deve sammā dhāraṃ anuppavecchante samapākāni sassāni bhavanti. Samapākāni, bhikkhave, sassāni manussā paribhuńjantā dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cā’’ti.

‘‘Gunnaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

‘‘Evamevaṃ manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukkhaṃ seti, rājā ce hoti adhammiko.

‘‘Gunnaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā tā ujuṃ gacchanti, nette ujuṃ gate sati.

‘‘Evamevaṃ manussesu, yo hoti seṭṭhasammato;

So sace [so ceva (sī. pī.), so ce (syā.)] dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko’’ti. dasamaṃ;

Pattakammavaggo dutiyo.

Tassuddānaṃ –

Pattakammaṃ ānaṇyako [anaṇako (sī. pī.), anaṇyako (ka.)], sabrahmanirayā rūpena pańcamaṃ;

Sarāgaahirājā devadatto, padhānaṃ adhammikena cāti.

 

 

(8) 3. Apaṇṇakavaggo

1. Padhānasuttaṃ

71. ‘‘Catūhi , bhikkhave, dhammehi samannāgato bhikkhu apaṇṇakappaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi catūhi? Idha, bhikkhave, bhikkhu sīlavā hoti, bahussuto hoti, āraddhavīriyo hoti, pańńavā hoti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu apaṇṇakappaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāyā’’ti. Paṭhamaṃ.

2. Sammādiṭṭhisuttaṃ

72. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bhikkhu apaṇṇakappaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi catūhi? Nekkhammavitakkena, abyāpādavitakkena, avihiṃsāvitakkena, sammādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu apaṇṇakappaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāyā’’ti. Dutiyaṃ.

3. Sappurisasuttaṃ

73. ‘‘Catūhi , bhikkhave, dhammehi samannāgato asappuriso veditabbo. Katamehi catūhi? Idha, bhikkhave, asappuriso yo hoti parassa avaṇṇo taṃ apuṭṭhopi pātu karoti, ko pana vādo puṭṭhassa! Puṭṭho kho pana pańhābhinīto ahāpetvā alambitvā paripūraṃ vitthārena parassa avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, asappuriso ayaṃ bhavanti.

‘‘Puna caparaṃ, bhikkhave, asappuriso yo hoti parassa vaṇṇo taṃ puṭṭhopi na pātu karoti, ko pana vādo apuṭṭhassa! Puṭṭho kho pana pańhābhinīto hāpetvā lambitvā aparipūraṃ avitthārena parassa vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, asappuriso ayaṃ bhavanti.

‘‘Puna caparaṃ, bhikkhave, asappuriso yo hoti attano avaṇṇo taṃ puṭṭhopi na pātu karoti, ko pana vādo apuṭṭhassa! Puṭṭho kho pana pańhābhinīto hāpetvā lambitvā aparipūraṃ avitthārena attano avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, asappuriso ayaṃ bhavanti.

‘‘Puna caparaṃ, bhikkhave, asappuriso yo hoti attano vaṇṇo taṃ apuṭṭhopi pātu karoti, ko pana vādo puṭṭhassa! Puṭṭho kho pana pańhābhinīto ahāpetvā alambitvā paripūraṃ vitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, asappuriso ayaṃ bhavanti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato asappuriso veditabbo.

‘‘Catūhi, bhikkhave, dhammehi samannāgato sappuriso veditabbo. Katamehi catūhi? Idha, bhikkhave, sappuriso yo hoti parassa avaṇṇo taṃ puṭṭhopi na pātu karoti, ko pana vādo apuṭṭhassa! Puṭṭho kho pana pańhābhinīto hāpetvā lambitvā aparipūraṃ avitthārena parassa avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, sappuriso ayaṃ bhavanti.

‘‘Puna caparaṃ, bhikkhave, sappuriso yo hoti parassa vaṇṇo taṃ apuṭṭhopi pātu karoti, ko pana vādo puṭṭhassa! Puṭṭho kho pana pańhābhinīto ahāpetvā alambitvā paripūraṃ vitthārena parassa vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, sappuriso ayaṃ bhavanti.

‘‘Puna caparaṃ, bhikkhave, sappuriso yo hoti attano avaṇṇo taṃ apuṭṭhopi pātu karoti, ko pana vādo puṭṭhassa! Puṭṭho kho pana pańhābhinīto ahāpetvā alambitvā paripūraṃ vitthārena attano avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, sappuriso ayaṃ bhavanti.

‘‘Puna caparaṃ, bhikkhave, sappuriso yo hoti attano vaṇṇo taṃ puṭṭhopi na pātu karoti, ko pana vādo apuṭṭhassa! Puṭṭho kho pana pańhābhinīto hāpetvā lambitvā aparipūraṃ avitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ , bhikkhave, sappuriso ayaṃ bhavanti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato sappuriso veditabbo.

‘‘Seyyathāpi, bhikkhave, vadhukā yańńadeva rattiṃ vā divaṃ vā ānītā hoti, tāvadevassā tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti sassuyāpi sasurepi sāmikepi antamaso dāsakammakaraporisesu. Sā aparena samayena saṃvāsamanvāya vissāsamanvāya sassumpi sasurampi sāmikampi evamāha – ‘apetha, kiṃ pana tumhe jānāthā’ti! Evamevaṃ kho, bhikkhave, idhekacco bhikkhu yańńadeva rattiṃ vā divaṃ vā agārasmā anagāriyaṃ pabbajito hoti, tāvadevassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti bhikkhūsu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu. So aparena samayena saṃvāsamanvāya vissāsamanvāya ācariyampi upajjhāyampi evamāha – ‘apetha, kiṃ pana tumhe jānāthā’ti! Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘adhunāgatavadhukāsamena cetasā viharissāmā’ti. Evańhi vo, bhikkhave, sikkhitabba’’nti. Tatiyaṃ.

4. Paṭhamaaggasuttaṃ

74. ‘‘Cattārimāni, bhikkhave, aggāni. Katamāni cattāri? Sīlaggaṃ, samādhiggaṃ [samādhaggaṃ (sī. syā. kaṃ)], pańńāggaṃ, vimuttaggaṃ – imāni kho, bhikkhave, cattāri aggānī’’ti. Catutthaṃ.

5. Dutiyaaggasuttaṃ

75. ‘‘Cattārimāni , bhikkhave, aggāni. Katamāni cattāri? Rūpaggaṃ, vedanāggaṃ, sańńāggaṃ, bhavaggaṃ – imāni kho, bhikkhave, cattāri aggānī’’ti. Pańcamaṃ.

6. Kusinārasuttaṃ

76. Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Siyā kho pana, bhikkhave [dī. ni. 2.217], ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – ‘sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu’’’nti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Dutiyampi kho bhagavā bhikkhū āmantesi – ‘‘siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – ‘sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu’’’nti. Dutiyampi kho te bhikkhū tuṇhī ahesuṃ. Tatiyampi kho bhagavā bhikkhū āmantesi – ‘‘siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – ‘sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu’’’nti. Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.

Atha kho bhagavā bhikkhū āmantesi – ‘‘siyā kho pana, bhikkhave, satthugāravenapi na puccheyyātha, sahāyakopi, bhikkhave, sahāyakassa ārocetū’’ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Atha kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Evaṃ pasanno ahaṃ, bhante! Natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā’’ti.

‘‘Pasādā kho tvaṃ, ānanda, vadesi. Ńāṇameva hettha, ānanda, tathāgatassa – ‘natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā’. Imesańhi, ānanda, pańcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’’ti. Chaṭṭhaṃ.

7. Acinteyyasuttaṃ

77. ‘‘Cattārimāni, bhikkhave, acinteyyāni, na cintetabbāni; yāni cintento ummādassa vighātassa bhāgī assa. Katamāni cattāri? Buddhānaṃ, bhikkhave, buddhavisayo acinteyyo, na cintetabbo; yaṃ cintento ummādassa vighātassa bhāgī assa. Jhāyissa, bhikkhave, jhānavisayo acinteyyo, na cintetabbo; yaṃ cintento ummādassa vighātassa bhāgī assa. Kammavipāko, bhikkhave, acinteyyo, na cintetabbo; yaṃ cintento ummādassa vighātassa bhāgī assa. Lokacintā, bhikkhave, acinteyyā, na cintetabbā; yaṃ cintento ummādassa vighātassa bhāgī assa. Imāni kho, bhikkhave, cattāri acinteyyāni, na cintetabbāni; yāni cintento ummādassa vighātassa bhāgī assā’’ti. Sattamaṃ.

8. Dakkhiṇasuttaṃ

78. ‘‘Catasso imā, bhikkhave, dakkhiṇā visuddhiyo. Katamā catasso? Atthi, bhikkhave, dakkhiṇā dāyakato visujjhati, no paṭiggāhakato; atthi, bhikkhave, dakkhiṇā paṭiggāhakato visujjhati, no dāyakato; atthi, bhikkhave, dakkhiṇā neva dāyakato visujjhati, no paṭiggāhakato; atthi, bhikkhave, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

‘‘Kathańca , bhikkhave, dakkhiṇā dāyakato visujjhati, no paṭiggāhakato? Idha, bhikkhave, dāyako hoti sīlavā kalyāṇadhammo; paṭiggāhakā honti dussīlā pāpadhammā [paṭiggāhako hoti dussīlo pāpadhammo (syā. kaṃ. ka.) ma. ni. 3.381 oloketabbaṃ]. Evaṃ kho, bhikkhave, dakkhiṇā dāyakato visujjhati, no paṭiggāhakato.

‘‘Kathańca , bhikkhave, dakkhiṇā paṭiggāhakato visujjhati, no dāyakato? Idha, bhikkhave , dāyako hoti dussīlo pāpadhammo; paṭiggāhakā honti sīlavanto kalyāṇadhammā. Evaṃ kho, bhikkhave, dakkhiṇā paṭiggāhakato visujjhati, no dāyakato.

‘‘Kathańca, bhikkhave, dakkhiṇā neva dāyakato visujjhati, no paṭiggāhakato? Idha, bhikkhave, dāyako hoti dussīlo pāpadhammo; paṭiggāhakāpi honti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, dakkhiṇā neva dāyakato visujjhati, no paṭiggāhakato.

‘‘Kathańca, bhikkhave, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca? Idha, bhikkhave, dāyako hoti sīlavā kalyāṇadhammo; paṭiggāhakāpi honti sīlavanto kalyāṇadhammā. Evaṃ kho, bhikkhave, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. Imā kho, bhikkhave, catasso dakkhiṇā visuddhiyo’’ti. Aṭṭhamaṃ.

9. Vaṇijjasuttaṃ

79. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti? Ko pana, bhante, hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā [yathādhippāyaṃ (sī.)] hoti? Ko nu kho, bhante hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā yathādhippāyā [yathādhippāyaṃ (sī.)] hoti? Ko pana, bhante, hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotī’’ti?

‘‘Idha, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – ‘vadatu, bhante, paccayenā’ti. So yena pavāreti taṃ na deti. So ce tato cuto itthattaṃ āgacchati, so yańńadeva vaṇijjaṃ payojeti, sāssa hoti chedagāminī.

‘‘Idha pana, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – ‘vadatu , bhante, paccayenā’ti. So yena pavāreti taṃ na yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati, so yańńadeva vaṇijjaṃ payojeti, sāssa na hoti yathādhippāyā [yathādhippāyaṃ (sī. ka.)].

‘‘Idha pana, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – ‘vadatu, bhante, paccayenā’ti. So yena pavāreti taṃ yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati, so yańńadeva vaṇijjaṃ payojeti, sāssa hoti yathādhippāyā [yathādhippāyaṃ (sī. ka.)].

‘‘Idha, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – ‘vadatu, bhante, paccayenā’ti. So yena pavāreti taṃ parādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati, so yańńadeva vaṇijjaṃ payojeti, sāssa hoti parādhippāyā [parādhippāyaṃ (ka.)].

‘‘Ayaṃ kho, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti. Ayaṃ pana, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti. Ayaṃ kho pana, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā yathādhippāyā hoti. Ayaṃ pana, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotī’’ti. Navamaṃ.

10. Kambojasuttaṃ

80. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Ko nu kho, bhante, hetu ko paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatī’’ti? ‘‘Kodhano, ānanda, mātugāmo; issukī, ānanda, mātugāmo; maccharī , ānanda, mātugāmo; duppańńo, ānanda, mātugāmo – ayaṃ kho , ānanda, hetu ayaṃ paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatī’’ti. Dasamaṃ.

Apaṇṇakavaggo tatiyo.

Tassuddānaṃ –

Padhānaṃ diṭṭhisappurisa, vadhukā dve ca honti aggāni;

Kusināraacinteyyā, dakkhiṇā ca vaṇijjā kambojanti.

 

 

(9) 4. Macalavaggo

1. Pāṇātipātasuttaṃ

81. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Pāṇātipātī hoti, adinnādāyī hoti , kāmesumicchācārī hoti, musāvādī hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Paṭhamaṃ.

2. Musāvādasuttaṃ

82. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Dutiyaṃ.

3. Avaṇṇārahasuttaṃ

83. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Tatiyaṃ.

4. Kodhagarusuttaṃ

84. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kodhagaru hoti na saddhammagaru, makkhagaru hoti na saddhammagaru, lābhagaru hoti na saddhammagaru, sakkāragaru hoti na saddhammagaru – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Saddhammagaru hoti na kodhagaru, saddhammagaru hoti na makkhagaru, saddhammagaru hoti na lābhagaru, saddhammagaru hoti na sakkāragaru – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Catutthaṃ.

5. Tamotamasuttaṃ

85. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tamo tamaparāyaṇo [… parāyano (syā. kaṃ. pī.) pu. pa. 168; saṃ. ni. 1.132], tamo jotiparāyaṇo, joti tamaparāyaṇo , joti jotiparāyaṇo.

‘‘Kathańca, bhikkhave, puggalo tamo hoti tamaparāyaṇo? Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti – caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khańjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo tamo hoti tamaparāyaṇo.

‘‘Kathańca, bhikkhave, puggalo tamo hoti jotiparāyaṇo? Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti – caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati; so ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khańjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo tamo hoti jotiparāyaṇo.

‘‘Kathańca , bhikkhave, puggalo joti hoti tamaparāyaṇo? Idha , bhikkhave, ekacco puggalo ucce kule paccājāto hoti – khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhańńe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo joti hoti tamaparāyaṇo.

‘‘Kathańca, bhikkhave, puggalo joti hoti jotiparāyaṇo? Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti – khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhańńe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati , vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo joti hoti jotiparāyaṇo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Pańcamaṃ.

6. Oṇatoṇatasuttaṃ

86. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Oṇatoṇato, oṇatuṇṇato, uṇṇatoṇato, uṇṇatuṇṇato. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti [pu. pa. 169]. Chaṭṭhaṃ.

7. Puttasuttaṃ

87. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

‘‘Kathańca , bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sekho hoti pāṭipado [paṭipado (syā. kaṃ. pī.) ma. ni. 2 sekhasuttavaṇṇanā oloketabbā]; anuttaraṃ yogakkhemaṃ patthayamāno viharati. Seyyathāpi, bhikkhave , rańńo khattiyassa muddhāvasittassa jeṭṭho putto ābhiseko anabhisitto macalappatto; evamevaṃ kho, bhikkhave, bhikkhu sekho hoti pāṭipado, anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharati, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati [phassitvā (sī. pī.)]. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharati, aṭṭha ca vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuńjati, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuńjati, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuńjati, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuńjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyassa [tyāssa (sī.) a. ni. 5.104] manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni panassa na bahudeva uppajjanti. Appābādho hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti.

‘‘Yańhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ahańhi, bhikkhave, yācitova bahulaṃ cīvaraṃ paribhuńjāmi, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuńjāmi, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuńjāmi, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuńjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi te me manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti. Appābādhohamasmi. Catunnaṃ kho panasmi jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharāmi.

‘‘Yańhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Sattamaṃ.

8. Saṃyojanasuttaṃ

88. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

‘‘Kathańca, bhikkhave, puggalo [pu. pa. 190 (thokaṃ visadisaṃ)] samaṇamacalo hoti? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā, rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu pańcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Aṭṭhamaṃ.

9. Sammādiṭṭhisuttaṃ

89. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

‘‘Kathańca, bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati [sammāsatī (sī. ka.)] hoti, sammāsamādhi [sammāsamādhī (sī. ka.)] hoti. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāńāṇī hoti, sammāvimutti [sammāvimuttī (sī. ka.)] hoti, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati . Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti…pe… sammāvimutti hoti, aṭṭha ca vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuńjati, appaṃ ayācito…pe… yańhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave , sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Navamaṃ.

10. Khandhasuttaṃ

90. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

‘‘Kathańca, bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sekho hoti appattamānaso, anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.

‘‘Kathańca , bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu pańcasu upādānakkhandhesu udayabbayānupassī viharati – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā…pe… iti sańńā…pe… iti saṅkhārā…pe… iti vińńāṇaṃ, iti vińńāṇassa samudayo, iti vińńāṇassa atthaṅgamo’ti ; no ca kho aṭṭha vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu pańcasu upādānakkhandhesu udayabbayānupassī viharati – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā…pe… iti sańńā…pe… iti saṅkhārā…pe… iti vińńāṇaṃ, iti vińńāṇassa samudayo, iti vińńāṇassa atthaṅgamo’ti ; aṭṭha ca vimokkhe kāyena phusitvā viharati . Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.

‘‘Kathańca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuńjati, appaṃ ayācito…pe… mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Dasamaṃ.

Macalavaggo catuttho.

Tassuddānaṃ –

Pāṇātipāto ca musā, avaṇṇakodhatamoṇatā;

Putto saṃyojanańceva, diṭṭhi khandhena te dasāti.

 

 

(10) 5. Asuravaggo

1. Asurasuttaṃ

91. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Asuro asuraparivāro, asuro devaparivāro, devo asuraparivāro, devo devaparivāro.

‘‘Kathańca , bhikkhave, puggalo asuro hoti asuraparivāro? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo, parisāpissa hoti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, puggalo asuro hoti asuraparivāro.

‘‘Kathańca, bhikkhave, puggalo asuro hoti devaparivāro? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo, parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṃ kho, bhikkhave, puggalo asuro hoti devaparivāro.

‘‘Kathańca, bhikkhave, puggalo devo hoti asuraparivāro? Idha , bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo, parisā ca khvassa hoti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, puggalo devo hoti asuraparivāro.

‘‘Kathańca, bhikkhave, puggalo devo hoti devaparivāro? Idha, bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo, parisāpissa hoti sīlavatī kalyāṇadhammā. Evaṃ kho, bhikkhave, puggalo devo hoti, devaparivāro. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Paṭhamaṃ.

2. Paṭhamasamādhisuttaṃ

92. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipańńādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipańńādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṃ cetosamathassa na ca lābhī adhipańńādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipańńādhammavipassanāya. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Dutiyaṃ.

3. Dutiyasamādhisuttaṃ

93. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipańńādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipańńādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṃ cetosamathassa na ca lābhī adhipańńādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipańńādhammavipassanāya.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipańńādhammavipassanāya, tena, bhikkhave, puggalena ajjhattaṃ cetosamathe patiṭṭhāya adhipańńādhammavipassanāya yogo karaṇīyo. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipańńādhammavipassanāya.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo lābhī adhipańńādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa, tena, bhikkhave, puggalena adhipańńādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo. So aparena samayena lābhī ceva hoti adhipańńādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo na ceva lābhī ajjhattaṃ cetosamathassa na ca lābhī adhipańńādhammavipassanāya, tena, bhikkhave, puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajańńańca karaṇīyaṃ. Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva [tassa tasseva (sī. syā. kaṃ.)] celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandańca vāyāmańca ussāhańca ussoḷhińca appaṭivānińca satińca sampajańńańca kareyya; evamevaṃ kho, bhikkhave, tena puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajańńańca karaṇīyaṃ. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipańńādhammavipassanāya.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipańńādhammavipassanāya, tena, bhikkhave, puggalena tesuyeva kusalesu dhammesu patiṭṭhāya uttari [uttariṃ (sī. syā. kaṃ. pī.)] āsavānaṃ khayāya yogo karaṇīyo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Tatiyaṃ.

4. Tatiyasamādhisuttaṃ

94. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipańńādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipańńādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṃ cetosamathassa na ca lābhī adhipańńādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipańńādhammavipassanāya.

‘‘Tatra , bhikkhave, yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa na lābhī adhipańńādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṃ puggalo lābhī adhipańńādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo – ‘kathaṃ nu kho, āvuso, saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbā’ [passitabbā (ka.)] ti? Tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti – ‘evaṃ kho, āvuso, saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā, evaṃ saṅkhārā vipassitabbā’ti. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipańńādhammavipassanāya.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo lābhī adhipańńādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa, tena, bhikkhave, puggalena yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa so upasaṅkamitvā evamassa vacanīyo – ‘kathaṃ nu kho, āvuso, cittaṃ saṇṭhapetabbaṃ? Kathaṃ cittaṃ sannisādetabbaṃ ? Kathaṃ cittaṃ ekodi kātabbaṃ? Kathaṃ cittaṃ samādahātabba’nti? Tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti – ‘evaṃ kho, āvuso, cittaṃ saṇṭhapetabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ ekodi kātabbaṃ [ekodi kattabbaṃ (pī.)], evaṃ cittaṃ samādahātabba’nti. So aparena samaye lābhī ceva hoti adhipańńādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo na ceva lābhī ajjhattaṃ cetosamathassa na ca lābhī adhipańńādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa lābhī ca adhipańńādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo – ‘kathaṃ nu kho, āvuso, cittaṃ saṇṭhapetabbaṃ? Kathaṃ cittaṃ sannisādetabbaṃ? Kathaṃ cittaṃ ekodi kātabbaṃ? Kathaṃ cittaṃ samādahātabbaṃ? Kathaṃ saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbā’ti? Tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti – ‘evaṃ kho, āvuso, cittaṃ saṇṭhapetabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ ekodi kātabbaṃ, evaṃ cittaṃ samādahātabbaṃ, evaṃ saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā, evaṃ saṅkhārā vipassitabbā’ti. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipańńādhammavipassanāya.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī adhipańńādhammavipassanāya , tena, bhikkhave, puggalena tesu ceva kusalesu dhammesu patiṭṭhāya uttari āsavānaṃ khayāya yogo karaṇīyo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Catutthaṃ.

5. Chavālātasuttaṃ

95. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Nevattahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, attahitāya paṭipanno no parahitāya, attahitāya ceva [attahitāya ca (sī. syā. kaṃ. pī.)] paṭipanno parahitāya ca.

‘‘Seyyathāpi , bhikkhave, chavālātaṃ ubhato padittaṃ [ādittaṃ (ka.)], majjhe gūthagataṃ, neva gāme kaṭṭhatthaṃ pharati na arańńe ( ) [(kaṭṭhatthaṃ pharati) katthaci]; tathūpamāhaṃ , bhikkhave, imaṃ puggalaṃ vadāmi yvāyaṃ puggalo nevattahitāya paṭipanno no parahitāya.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo parahitāya paṭipanno no attahitāya, ayaṃ imesaṃ dvinnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Tatra, bhikkhave, yvāyaṃ puggalo attahitāya paṭipanno no parahitāya, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Tatra, bhikkhave, yvāyaṃ puggalo attahitāya ceva paṭipanno parahitāya ca, ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho [mokkho (pī.) saṃ. ni. 3.662-663; a. ni. 5.181] ca uttamo ca pavaro ca.

‘‘Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo [sappimhā sappimaṇḍo (ka.)] tattha [tatra (saṃ. ni. 3.662-662)] aggamakkhāyati; evamevaṃ kho, bhikkhave, yvāyaṃ puggalo attahitāya ceva paṭipanno parahitāya ca, ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Pańcamaṃ.

6. Rāgavinayasuttaṃ

96. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca.

‘‘Kathańca, bhikkhave, puggalo attahitāya paṭipanno hoti no parahitāya? Idha, bhikkhave, ekacco puggalo attanā rāgavinayāya paṭipanno hoti, no paraṃ rāgavinayāya samādapeti; attanā dosavinayāya paṭipanno hoti, no paraṃ dosavinayāya samādapeti; attanā mohavinayāya paṭipanno hoti, no paraṃ mohavinayāya samādapeti. Evaṃ kho, bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya.

‘‘Kathańca, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya? Idha, bhikkhave, ekacco puggalo attanā na rāgavinayāya paṭipanno hoti, paraṃ rāgavinayāya samādapeti; attanā na dosavinayāya paṭipanno hoti, paraṃ dosavinayāya samādapeti; attanā na mohavinayāya paṭipanno hoti, paraṃ mohavinayāya samādapeti. Evaṃ kho, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya.

‘‘Kathańca, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya? Idha, bhikkhave, ekacco puggalo attanā na rāgavinayāya paṭipanno hoti, no paraṃ rāgavinayāya samādapeti; attanā na dosavinayāya paṭipanno hoti, no paraṃ dosavinayāya samādapeti; attanā na mohavinayāya paṭipanno hoti, no paraṃ mohavinayāya samādapeti. Evaṃ kho, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya.

‘‘Kathańca, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca? Idha, bhikkhave, ekacco puggalo attanā ca rāgavinayāya paṭipanno hoti, parańca rāgavinayāya samādapeti; attanā ca dosavinayāya paṭipanno hoti, parańca dosavinayāya samādapeti; attanā ca mohavinayāya paṭipanno hoti, parańca mohavinayāya samādapeti. Evaṃ kho, bhikkhave , puggalo attahitāya ceva paṭipanno hoti parahitāya ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Chaṭṭhaṃ.

7. Khippanisantisuttaṃ

97. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca.

‘‘Kathańca , bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya? Idha, bhikkhave, ekacco puggalo khippanisantī ca hoti kusalesu dhammesu, sutānańca dhammānaṃ dhārakajātiko [dhāraṇajātiko (ka.)] hoti, dhātānańca [dhatānańca (sī. syā. kaṃ. pī.)]dhammānaṃ atthūpaparikkhī hoti atthamańńāya dhammamańńāya, dhammānudhammappaṭipanno hoti; no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa vińńāpaniyā, no ca sandassako hoti samādapako [samādāpako (?)] samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho, bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya.

‘‘Kathańca, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya? Idha, bhikkhave, ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu, no ca sutānaṃ dhammānaṃ dhārakajātiko hoti, no ca dhātānaṃ dhammānaṃ atthūpaparikkhī hoti, no ca atthamańńāya dhammamańńāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa vińńāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya.

‘‘Kathańca , bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya? Idha, bhikkhave, ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu, no ca sutānaṃ dhammānaṃ dhārakajātiko hoti, no ca dhātānaṃ dhammānaṃ atthūpaparikkhī hoti, no ca atthamańńāya dhammamańńāya dhammānudhammappaṭipanno hoti; no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa vińńāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya.

‘‘Kathańca , bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca? Idha, bhikkhave, ekacco puggalo khippanisantī ca hoti kusalesu dhammesu, sutānańca dhammānaṃ dhārakajātiko hoti, dhātānańca dhammānaṃ atthūpaparikkhī hoti atthamańńāya dhammamańńāya, dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa vińńāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Sattamaṃ.

8. Attahitasuttaṃ

98. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Aṭṭhamaṃ.

9. Sikkhāpadasuttaṃ

99. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca.

‘‘Kathańca, bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya? Idha, bhikkhave , ekacco puggalo attanā pāṇātipātā paṭivirato hoti, no paraṃ pāṇātipātā veramaṇiyā samādapeti; attanā adinnādānā paṭivirato hoti, no paraṃ adinnādānā veramaṇiyā samādapeti; attanā kāmesumicchācārā paṭivirato hoti, no paraṃ kāmesumicchācārā veramaṇiyā samādapeti ; attanā musāvādā paṭivirato hoti, no paraṃ musāvādā veramaṇiyā samādapeti; attanā surāmerayamajjapamādaṭṭhānā paṭivirato hoti, no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho, bhikkhave , puggalo attahitāya paṭipanno hoti, no parahitāya.

‘‘Kathańca, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya? Idha, bhikkhave, ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, paraṃ pāṇātipātā veramaṇiyā samādapeti; attanā adinnādānā appaṭivirato hoti, paraṃ adinnādānā veramaṇiyā samādapeti; attanā kāmesumicchācārā appaṭivirato hoti, paraṃ kāmesumicchācārā veramaṇiyā samādapeti; attanā musāvādā appaṭivirato hoti, paraṃ musāvādā veramaṇiyā samādapeti; attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya.

‘‘Kathańca, bhikkhave, puggalo nevattahitāya paṭipanno hoti no parahitāya? Idha, bhikkhave, ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, no paraṃ pāṇātipātā veramaṇiyā samādapeti…pe… attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya.

‘‘Kathańca, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca? Idha, bhikkhave, ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti, parańca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parańca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Navamaṃ.

10. Potaliyasuttaṃ

100. Atha kho potaliyo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho potaliyaṃ paribbājakaṃ bhagavā etadavoca –

‘‘Cattārome, potaliya, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, potaliya, ekacco puggalo [pu. pa. 165]avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, potaliya, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Ime kho, potaliya, cattāro puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ kho, potaliya, catunnaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cā’’ti?

‘‘Cattārome, bho gotama, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bho gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, bho gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, bho gotama, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, bho gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Ime kho, bho gotama, cattāro puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ, bho gotama, catunnaṃ puggalānaṃ yvāyaṃ puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā [abhikkantatarā (ka.)]hesā, bho gotama, yadidaṃ upekkhā’’ti.

‘‘Cattārome, potaliya, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro…pe… ime kho, potaliya, cattāro puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ kho, potaliya, catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā hesā, potaliya, yadidaṃ tattha tattha kālańńutā’’ti.

‘‘Cattārome, bho gotama, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro…pe… ime kho, bho gotama, cattāro puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ, bho gotama, catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena; ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā hesā, bho gotama, yadidaṃ tattha tattha kālańńutā.

‘‘Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito . Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammańca bhikkhusaṅghańca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Dasamaṃ.

Asuravaggo pańcamo.

Tassuddānaṃ –

Asuro tayo samādhī, chavālātena pańcamaṃ;

Rāgo nisanti attahitaṃ, sikkhā potaliyena cāti.

Dutiyapaṇṇāsakaṃ samattaṃ.

3. Tatiyapaṇṇāsakaṃ

 

 

(11) 1. Valāhakavaggo

1. Paṭhamavalāhakasuttaṃ

101. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Cattārome, bhikkhave, valāhakā. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho, bhikkhave, cattāro valāhakā. Evamevaṃ kho, bhikkhave, cattāro valāhakūpamā [pu. pa. 157] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.

‘‘Kathańca, bhikkhave, puggalo gajjitā hoti no vassitā? Idha, bhikkhave, ekacco puggalo bhāsitā hoti, no kattā. Evaṃ kho, bhikkhave, puggalo gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo vassitā hoti, no gajjitā? Idha, bhikkhave, ekacco puggalo kattā hoti, no bhāsitā. Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā. Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā; tathūpamāhaṃ, bhikkhave , imaṃ puggalaṃ vadāmi.

‘‘Kathańca , bhikkhave, puggalo neva gajjitā hoti, no vassitā? Idha, bhikkhave, ekacco puggalo neva bhāsitā hoti, no kattā. Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako neva gajjitā [neva gajjitā hoti (ka.)], no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo gajjitā ca hoti vassitā ca? Idha, bhikkhave, ekacco puggalo bhāsitā ca hoti kattā ca. Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so, bhikkhave, valāhako gajjitā ca [gajjitā ca hoti (ka.)] vassitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Paṭhamaṃ.

2. Dutiyavalāhakasuttaṃ

102. ‘‘Cattārome , bhikkhave, valāhakā. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā gajjitā ca vassitā ca. Ime kho, bhikkhave, cattāro valāhakā. Evamevaṃ kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.

‘‘Kathańca, bhikkhave, puggalo gajjitā hoti, no vassitā? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo vassitā hoti, no gajjitā? Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā. Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo neva gajjitā hoti, no vassitā? Idha, bhikkhave, ekacco puggalo neva dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako neva gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo gajjitā ca hoti vassitā ca ? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so, bhikkhave, valāhako gajjitā ca vassitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Dutiyaṃ.

3. Kumbhasuttaṃ

103. ‘‘Cattārome, bhikkhave, kumbhā. Katame cattāro? Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito – ime kho, bhikkhave, cattāro kumbhā. Evamevaṃ kho, bhikkhave , cattāro kumbhūpamā [pu. pa. 160] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.

‘‘Kathańca, bhikkhave, puggalo tuccho hoti pihito? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo tuccho hoti pihito . Seyyathāpi so, bhikkhave, kumbho tuccho pihito; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca , bhikkhave, puggalo pūro hoti vivaṭo? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pūro hoti vivaṭo. Seyyathāpi so, bhikkhave, kumbho pūro vivaṭo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo tuccho hoti vivaṭo? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo tuccho hoti vivaṭo. Seyyathāpi so, bhikkhave, kumbho tuccho vivaṭo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo pūro hoti pihito? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’ntntti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pūro hoti pihito. Seyyathāpi so, bhikkhave, kumbho pūro pihito; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Tatiyaṃ.

4. Udakarahadasuttaṃ

104. ‘‘Cattārome, bhikkhave, udakarahadā. Katame cattāro? Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso – ime kho, bhikkhave, cattāro udakarahadā. Evamevaṃ kho, bhikkhave, cattāro udakarahadūpamā [pu. pa. 161] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Uttāno gambhīrobhāso , gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso.

‘‘Kathańca, bhikkhave, puggalo uttāno hoti gambhīrobhāso? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo uttāno hoti gambhīrobhāso. Seyyathāpi so, bhikkhave, udakarahado uttāno gambhīrobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca , bhikkhave, puggalo gambhīro hoti uttānobhāso? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gambhīro hoti uttānobhāso. Seyyathāpi so, bhikkhave, udakarahado gambhīro uttānobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca , bhikkhave, puggalo uttāno hoti uttānobhāso? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo uttāno hoti uttānobhāso. Seyyathāpi so, bhikkhave, udakarahado uttāno uttānobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo gambhīro hoti gambhīrobhāso? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gambhīro hoti gambhīrobhāso. Seyyathāpi so, bhikkhave, udakarahado gambhīro gambhīrobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho , bhikkhave, cattāro udakarahadūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Catutthaṃ.

5. Ambasuttaṃ

105. ‘‘Cattārimāni, bhikkhave, ambāni. Katamāni cattāri? Āmaṃ pakkavaṇṇi [pakkavaṇṇī (pu. pa. 159)], pakkaṃ āmavaṇṇi [āmavaṇṇī (sī. syā. kaṃ. pī.)], āmaṃ āmavaṇṇi, pakkaṃ pakkavaṇṇi – imāni kho, bhikkhave, cattāri ambāni. Evamevaṃ kho, bhikkhave, cattāro ambūpamā [pakkavaṇṇī (pu. pa. 159)] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Āmo pakkavaṇṇī, pakko āmavaṇṇī, āmo āmavaṇṇī, pakko pakkavaṇṇī.

‘‘Kathańca, bhikkhave, puggalo āmo hoti pakkavaṇṇī? Idha , bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo āmo hoti pakkavaṇṇī. Seyyathāpi taṃ, bhikkhave, ambaṃ āmaṃ pakkavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo pakko hoti āmavaṇṇī? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pakko hoti āmavaṇṇī. Seyyathāpi taṃ, bhikkhave, ambaṃ pakkaṃ āmavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo āmo hoti āmavaṇṇī? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo āmo hoti āmavaṇṇī . Seyyathāpi taṃ, bhikkhave, ambaṃ āmaṃ āmavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo pakko hoti pakkavaṇṇī? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samińjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pakko hoti pakkavaṇṇī. Seyyathāpi taṃ, bhikkhave, ambaṃ pakkaṃ pakkavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro ambūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Pańcamaṃ.

6. Dutiyaambasuttaṃ

(Chaṭṭhaṃ uttānatthamevāti aṭṭhakathāyaṃ dassitaṃ, pāḷipotthakesu pana katthacipi na dissati.) [( ) ‘‘chaṭṭhaṃ ukkānatthamevā’’ti aṭṭhakathāyaṃ dassitaṃ, pāḷipotthakesu pana katthacipi na dissati. ‘‘… āmaṃ pakkobhāsaṃ, pakkaṃ āmobhāsa’’ntiādinā pāṭho bhaveyya]

7. Mūsikasuttaṃ

107. ‘‘Catasso imā, bhikkhave, mūsikā. Katamā catasso? Gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca – imā kho, bhikkhave, catasso mūsikā. Evamevaṃ kho, bhikkhave, cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca.

‘‘Kathańca , bhikkhave, puggalo gādhaṃ kattā hoti no vasitā? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo gādhaṃ kattā hoti, no vasitā. Seyyathāpi sā , bhikkhave, mūsikā gādhaṃ kattā, no vasitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo vasitā hoti, no gādhaṃ kattā? Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ , udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo vasitā hoti, no gādhaṃ kattā. Seyyathāpi sā, bhikkhave, mūsikā vasitā hoti, no gādhaṃ kattā; tathūpamāhaṃ, bhikkhave, imaṃ, puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo neva gādhaṃ kattā hoti no vasitā? Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave , puggalo neva gādhaṃ kattā hoti, no vasitā. Seyyathāpi sā, bhikkhave, mūsikā neva gādhaṃ kattā hoti, no vasitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo gādhaṃ kattā ca hoti vasitā ca? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gādhaṃ kattā ca hoti vasitā ca. Seyyathāpi sā, bhikkhave, mūsikā gādhaṃ kattā ca hoti vasitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Sattamaṃ.

8. Balībaddasuttaṃ

108. ‘‘Cattārome, bhikkhave, balībaddā [balivaddā (sī. syā. kaṃ. pī.), balibaddhā (ka.) pu. pa. 162]. Katame cattāro? Sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo – ime kho, bhikkhave, cattāro balībaddā. Evamevaṃ kho, bhikkhave, cattāro balībaddūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo.

‘‘Kathańca , bhikkhave, puggalo sagavacaṇḍo hoti, no paragavacaṇḍo? Idha, bhikkhave, ekacco puggalo sakaparisaṃ ubbejetā hoti, no paraparisaṃ. Evaṃ kho, bhikkhave, puggalo sagavacaṇḍo hoti, no paragavacaṇḍo. Seyyathāpi so, bhikkhave, balībaddo sagavacaṇḍo, no paragavacaṇḍo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca , bhikkhave, puggalo paragavacaṇḍo hoti, no sagavacaṇḍo? Idha, bhikkhave, ekacco puggalo paraparisaṃ ubbejetā hoti, no sakaparisaṃ. Evaṃ kho, bhikkhave, puggalo paragavacaṇḍo hoti, no sagavacaṇḍo. Seyyathāpi so, bhikkhave, balībaddo paragavacaṇḍo, no sagavacaṇḍo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca? Idha, bhikkhave, ekacco puggalo sakaparisaṃ ubbejetā hoti paraparisańca. Evaṃ kho, bhikkhave, puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca. Seyyathāpi so, bhikkhave, balībaddo sagavacaṇḍo ca paragavacaṇḍo ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo? Idha, bhikkhave, ekacco puggalo neva sakaparisaṃ ubbejetā hoti, no paraparisańca. Evaṃ kho, bhikkhave, puggalo neva sagavacaṇḍo hoti, no paragavacaṇḍo. Seyyathāpi so, bhikkhave, balībaddo neva sagavacaṇḍo, no paragavacaṇḍo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro balībaddūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Aṭṭhamaṃ.

9. Rukkhasuttaṃ

109. ‘‘Cattārome, bhikkhave, rukkhā. Katame cattāro? Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro – ime kho, bhikkhave, cattāro rukkhā. Evamevaṃ kho, bhikkhave, cattāro rukkhūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro.

‘‘Kathańca , bhikkhave, puggalo pheggu hoti phegguparivāro? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo; parisāpissa hoti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, puggalo pheggu hoti phegguparivāro. Seyyathāpi so, bhikkhave, rukkho pheggu phegguparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca , bhikkhave, puggalo pheggu hoti sāraparivāro? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo; parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṃ kho, bhikkhave, puggalo pheggu hoti sāraparivāro. Seyyathāpi so, bhikkhave, rukkho pheggu sāraparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo sāro hoti phegguparivāro? Idha, bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo; parisā ca khvassa hoti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, puggalo sāro hoti phegguparivāro. Seyyathāpi so, bhikkhave, rukkho sāro phegguparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo sāro hoti sāraparivāro? Idha bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo; parisāpissa hoti sīlavatī kalyāṇadhammā. Evaṃ kho, bhikkhave, puggalo sāro hoti sāraparivāro. Seyyathāpi so, bhikkhave, rukkho sāro sāraparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro rukkhūpamā puggalā santo saṃvijjamānā lokasmi’’nti [pu. pa. 170]. Navamaṃ.

10. Āsīvisasuttaṃ

110. ‘‘Cattārome, bhikkhave, āsīvisā [āsivisā (ka.) pu. pa. 163]. Katame cattāro? Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, nevāgataviso na ghoraviso – ime kho, bhikkhave, cattāro āsīvisā. Evamevaṃ kho, bhikkhave, cattāro āsīvisūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Āgataviso na ghoraviso, ghoraviso na āgataviso , āgataviso ca ghoraviso ca, nevāgataviso na ghoraviso.

‘‘Kathańca, bhikkhave, puggalo āgataviso hoti, na ghoraviso? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho [kopo (ka.) pu. pa. 163] na dīgharattaṃ anuseti. Evaṃ kho , bhikkhave, puggalo āgataviso hoti, na ghoraviso. Seyyathāpi so, bhikkhave, āsīviso āgataviso, na ghoraviso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo ghoraviso hoti, na āgataviso? Idha, bhikkhave, ekacco puggalo na heva kho abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Evaṃ kho, bhikkhave, puggalo ghoraviso hoti, na āgataviso. Seyyathāpi so, bhikkhave, āsīviso ghoraviso, na āgataviso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo āgataviso ca hoti ghoraviso ca? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Evaṃ kho, bhikkhave, puggalo āgataviso ca hoti ghoraviso ca. Seyyathāpi so, bhikkhave, āsīviso āgataviso ca ghoraviso ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathańca, bhikkhave, puggalo nevāgataviso hoti na ghoraviso? Idha, bhikkhave, ekacco puggalo na heva kho abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Evaṃ kho, bhikkhave, puggalo nevāgataviso hoti, na ghoraviso. Seyyathāpi so, bhikkhave, āsīviso nevāgataviso na ghoraviso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro āsīvisūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Dasamaṃ.

Valāhakavaggo paṭhamo.

Tassuddānaṃ –

Dve valāhā kumbha-udaka, rahadā dve honti ambāni;

Mūsikā balībaddā rukkhā, āsīvisena te dasāti.

 

 

(12) 2. Kesivaggo

1. Kesisuttaṃ

111. Atha kho kesi assadammasārathi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kesiṃ assadammasārathiṃ bhagavā etadavoca – ‘‘tvaṃ khosi, kesi, pańńāto assadammasārathīti [sańńāto assadammasārathi (sī. syā. kaṃ. pī.)]. Kathaṃ pana tvaṃ, kesi, assadammaṃ vinesī’’ti? ‘‘Ahaṃ kho, bhante, assadammaṃ saṇhenapi vinemi, pharusenapi vinemi , saṇhapharusenapi vinemī’’ti. ‘‘Sace te, kesi, assadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, kinti naṃ karosī’’ti? ‘‘Sace me, bhante, assadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti; hanāmi naṃ, bhante. Taṃ kissa hetu? Mā me ācariyakulassa avaṇṇo ahosī’’ti.

‘‘Bhagavā pana, bhante, anuttaro purisadammasārathi. Kathaṃ pana, bhante, bhagavā purisadammaṃ vinetī’’ti? ‘‘Ahaṃ kho, kesi, purisadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemi. Tatridaṃ, kesi, saṇhasmiṃ – iti kāyasucaritaṃ iti kāyasucaritassa vipāko, iti vacīsucaritaṃ iti vacīsucaritassa vipāko, iti manosucaritaṃ iti manosucaritassa vipāko, iti devā, iti manussāti. Tatridaṃ, kesi, pharusasmiṃ – iti kāyaduccaritaṃ iti kāyaduccaritassa vipāko, iti vacīduccaritaṃ iti vacīduccaritassa vipāko, iti manoduccaritaṃ iti manoduccaritassa vipāko, iti nirayo, iti tiracchānayoni, iti pettivisayo’’ti.

‘‘Tatridaṃ, kesi, saṇhapharusasmiṃ – iti kāyasucaritaṃ iti kāyasucaritassa vipāko, iti kāyaduccaritaṃ iti kāyaduccaritassa vipāko, iti vacīsucaritaṃ iti vacīsucaritassa vipāko, iti vacīduccaritaṃ iti vacīduccaritassa vipāko, iti manosucaritaṃ iti manosucaritassa vipāko, iti manoduccaritaṃ iti manoduccaritassa vipāko, iti devā, iti manussā, iti nirayo, iti tiracchānayoni, iti pettivisayo’’ti.

‘‘Sace te, bhante, purisadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, kinti naṃ bhagavā karotī’’ti? ‘‘Sace me, kesi, purisadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, hanāmi naṃ, kesī’’ti. ‘‘Na kho, bhante, bhagavato pāṇātipāto kappati. Atha ca pana bhagavā evamāha – ‘hanāmi, naṃ kesī’’’ti! ‘‘Saccaṃ, kesi! Na tathāgatassa pāṇātipāto kappati. Api ca yo purisadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, na taṃ tathāgato vattabbaṃ anusāsitabbaṃ mańńati, nāpi vińńū sabrahmacārī vattabbaṃ anusāsitabbaṃ mańńanti. Vadho heso, kesi, ariyassa vinaye – yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ mańńati, nāpi vińńū sabrahmacārī vattabbaṃ anusāsitabbaṃ mańńantī’’ti.

‘‘So hi nūna, bhante, suhato hoti – yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ mańńati, nāpi vińńū sabrahmacārī vattabbaṃ anusāsitabbaṃ mańńantīti. Abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Paṭhamaṃ.

2. Javasuttaṃ

112. ‘‘Catūhi , bhikkhave, aṅgehi samannāgato rańńo bhadro assājānīyo rājāraho hoti rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Ajjavena, javena, khantiyā, soraccena – imehi kho, bhikkhave, catūhi aṅgehi samannāgato rańńo bhadro assājānīyo rājāraho hoti, rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati.

‘‘Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puńńakkhettaṃ lokassa. Katamehi catūhi? Ajjavena, javena, khantiyā, soraccena – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puńńakkhettaṃ lokassā’’ti. Dutiyaṃ.

3. Patodasuttaṃ

113. ‘‘Cattārome , bhikkhave, bhadrā assājānīyā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco bhadro assājānīyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati – ‘kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ [kathamassāhaṃ (ka.)] paṭikaromī’ti! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, paṭhamo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco bhadro assājānīyo na heva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, api ca kho lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati – ‘kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī’ti! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, dutiyo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco bhadro assājānīyo na heva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati nāpi lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati, api ca kho cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati – ‘kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī’ti! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, tatiyo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco bhadro assājānīyo na heva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati nāpi lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati nāpi cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati, api ca kho aṭṭhivedhaviddho saṃvijjati saṃvegaṃ āpajjati – ‘kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī’ti ! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, catuttho bhadro assājānīyo santo saṃvijjamāno lokasmiṃ. Ime kho, bhikkhave, cattāro bhadrā assājānīyā santo saṃvijjamānā lokasmiṃ.

‘‘Evamevaṃ kho, bhikkhave, cattārome bhadrā purisājānīyā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco bhadro purisājānīyo suṇāti – ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato [kālakato (sī. syā. kaṃ. pī.)] vā’ti. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ [paramatthasaccaṃ (ka.) ma. ni. 2.183 passitabbaṃ] sacchikaroti, pańńāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, paṭhamo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco bhadro purisājānīyo na heva kho suṇāti – ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato vā’ti, api ca kho sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālaṅkataṃ vā. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, pańńāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, dutiyo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco bhadro purisājānīyo na heva kho suṇāti – ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato vā’ti, nāpi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālaṅkataṃ vā, api ca khvassa ńāti vā sālohito vā dukkhito vā hoti kālaṅkato vā. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, pańńāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, tatiyo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco bhadro purisājānīyo na heva kho suṇāti – ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato vā’ti, nāpi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālaṅkataṃ vā, nāpissa ńāti vā sālohito vā dukkhito vā hoti kālaṅkato vā, api ca kho sāmańńeva phuṭṭho hoti sārīrikāhi vedanāhi dukkhāhi tibbāhi [tippāhi (sī. pī.)] kharāhi kaṭukāhi asātāhi amanāpāhi pāṇaharāhi. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, pańńāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo aṭṭhivedhaviddho saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, catuttho bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ. Ime kho, bhikkhave, cattāro bhadrā purisājānīyā santo saṃvijjamānā lokasmi’’nti. Tatiyaṃ.

4. Nāgasuttaṃ

114. ‘‘Catūhi, bhikkhave, aṅgehi samannāgato rańńo nāgo rājāraho hoti rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, rańńo nāgo sotā ca hoti, hantā ca, khantā ca, gantā ca.

‘‘Kathańca, bhikkhave, rańńo nāgo sotā hoti? Idha, bhikkhave, rańńo nāgo yamenaṃ hatthidammasārathi kāraṇaṃ kāreti – yadi vā katapubbaṃ yadi vā akatapubbaṃ – taṃ aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. kaṃ. pī.) a. ni. 5.140] manasi katvā sabbacetasā [sabbaṃ cetaso (sabbattha)] samannāharitvā ohitasoto suṇāti. Evaṃ kho, bhikkhave, rańńo nāgo sotā hoti.

‘‘Kathańca, bhikkhave, rańńo nāgo hantā hoti? Idha, bhikkhave, rańńo nāgo saṅgāmagato hatthimpi hanati, hatthāruhampi hanati, assampi hanati, assāruhampi hanati , rathampi hanati, rathikampi hanati, pattikampi hanati. Evaṃ kho, bhikkhave, rańńo nāgo hantā hoti.

‘‘Kathańca, bhikkhave, rańńo nāgo khantā hoti? Idha bhikkhave, rańńo nāgo saṅgāmagato khamo hoti sattippahārānaṃ asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ [‘‘pharasuppahārāna’’nti idaṃ padaṃ syāmapotthake natthi. ma. ni. 3.217 passitabbaṃ] bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ. Evaṃ kho, bhikkhave, rańńo nāgo khantā hoti.

‘‘Kathańca, bhikkhave, rańńo nāgo gantā hoti? Idha, bhikkhave, rańńo nāgo yamenaṃ hatthidammasārathi disaṃ peseti – yadi vā gatapubbaṃ yadi vā agatapubbaṃ – taṃ khippameva gantā hoti. Evaṃ kho, bhikkhave, rańńo nāgo gantā hoti. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato rańńo nāgo rājāraho hoti rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati.

‘‘Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puńńakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu sotā ca hoti, hantā ca, khantā ca, gantā ca.

‘‘Kathańca, bhikkhave, bhikkhu sotā hoti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇāti. Evaṃ kho, bhikkhave, bhikkhu sotā hoti.

‘‘Kathańca, bhikkhave, bhikkhu hantā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti (hanati) [( ) natthi sī. syā. pī. potthakesu. a. ni. 4.164 paṭipadāvagge catutthasutte pana ‘‘sametī’’ti padaṃ sabbatthapi dissati]byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti hanati byantīkaroti anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu hantā hoti.

‘‘Kathańca, bhikkhave, bhikkhu khantā hoti? Idha, bhikkhave, bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Evaṃ kho, bhikkhave, bhikkhu khantā hoti.

‘‘Kathańca, bhikkhave, bhikkhu gantā hoti? Idha, bhikkhave, bhikkhu yāyaṃ disā agatapubbā iminā dīghena addhunā yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ, taṃ khippańńeva gantā hoti. Evaṃ kho, bhikkhave, bhikkhu gantā hoti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puńńakkhettaṃ lokassā’’ti. Catutthaṃ.

5. Ṭhānasuttaṃ

115. ‘‘Cattārimāni, bhikkhave, ṭhānāni. Katamāni cattāri? Atthi, bhikkhave, ṭhānaṃ amanāpaṃ kātuṃ; tańca kayiramānaṃ anatthāya saṃvattati. Atthi, bhikkhave, ṭhānaṃ amanāpaṃ kātuṃ; tańca kayiramānaṃ atthāya saṃvattati. Atthi, bhikkhave, ṭhānaṃ manāpaṃ kātuṃ; tańca kayiramānaṃ anatthāya saṃvattati. Atthi, bhikkhave, ṭhānaṃ manāpaṃ kātuṃ; tańca kayiramānaṃ atthāya saṃvattati.

‘‘Tatra, bhikkhave, yamidaṃ [yadidaṃ (syā. kaṃ. ka.)] ṭhānaṃ amanāpaṃ kātuṃ; tańca kayiramānaṃ anatthāya saṃvattati – idaṃ, bhikkhave, ṭhānaṃ ubhayeneva na kattabbaṃ mańńati [pańńāyati (?)]. Yampidaṃ [yadidaṃ (ka.)] ṭhānaṃ amanāpaṃ kātuṃ; imināpi naṃ [taṃ (sī. pī.) syāmapotthake natthi] na kattabbaṃ mańńati. Yampidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati; imināpi naṃ [taṃ (pī.) sī. syā. potthakesu natthi] na kattabbaṃ mańńati. Idaṃ, bhikkhave, ṭhānaṃ ubhayeneva na kattabbaṃ mańńati.

‘‘Tatra, bhikkhave, yamidaṃ ṭhānaṃ amanāpaṃ kātuṃ; tańca kayiramānaṃ atthāya saṃvattati – imasmiṃ, bhikkhave, ṭhāne bālo ca paṇḍito ca veditabbo purisathāme purisavīriye purisaparakkame. Na, bhikkhave, bālo iti paṭisańcikkhati – ‘kińcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatī’ti. So taṃ ṭhānaṃ na karoti. Tassa taṃ ṭhānaṃ akayiramānaṃ anatthāya saṃvattati. Paṇḍito ca kho, bhikkhave, iti paṭisańcikkhati – ‘kińcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatī’ti. So taṃ ṭhānaṃ karoti. Tassa taṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati.

‘‘Tatra, bhikkhave, yamidaṃ [yadidaṃ (syā. kaṃ.)] ṭhānaṃ manāpaṃ kātuṃ; tańca kayiramānaṃ anatthāya saṃvattati – imasmimpi, bhikkhave, ṭhāne bālo ca paṇḍito ca veditabbo purisathāme purisavīriye purisaparakkame. Na, bhikkhave, bālo iti paṭisańcikkhati – ‘kińcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatī’ti. So taṃ ṭhānaṃ karoti. Tassa taṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati. Paṇḍito ca kho, bhikkhave, iti paṭisańcikkhati – ‘kińcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatī’ti. So taṃ ṭhānaṃ na karoti. Tassa taṃ ṭhānaṃ akayiramānaṃ atthāya saṃvattati.

‘‘Tatra, bhikkhave, yamidaṃ ṭhānaṃ manāpaṃ kātuṃ, tańca kayiramānaṃ atthāya saṃvattati – idaṃ, bhikkhave, ṭhānaṃ ubhayeneva kattabbaṃ mańńati. Yampidaṃ ṭhānaṃ manāpaṃ kātuṃ, imināpi naṃ kattabbaṃ mańńati; yampidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati, imināpi naṃ kattabbaṃ mańńati. Idaṃ, bhikkhave, ṭhānaṃ ubhayeneva kattabbaṃ mańńati. Imāni kho, bhikkhave, cattāri ṭhānānī’’ti. Pańcamaṃ.

6. Appamādasuttaṃ

116. ‘‘Catūhi, bhikkhave, ṭhānehi appamādo karaṇīyo. Katamehi catūhi? Kāyaduccaritaṃ, bhikkhave, pajahatha, kāyasucaritaṃ bhāvetha; tattha ca mā pamādattha. Vacīduccaritaṃ, bhikkhave, pajahatha, vacīsucaritaṃ bhāvetha; tattha ca mā pamādattha. Manoduccaritaṃ, bhikkhave, pajahatha, manosucaritaṃ bhāvetha; tattha ca mā pamādattha. Micchādiṭṭhiṃ, bhikkhave, pajahatha, sammādiṭṭhiṃ bhāvetha ; tattha ca mā pamādattha.

‘‘Yato kho, bhikkhave, bhikkhuno kāyaduccaritaṃ pahīnaṃ hoti kāyasucaritaṃ bhāvitaṃ, vacīduccaritaṃ pahīnaṃ hoti vacīsucaritaṃ bhāvitaṃ, manoduccaritaṃ pahīnaṃ hoti manosucaritaṃ bhāvitaṃ, micchādiṭṭhi pahīnā hoti sammādiṭṭhi bhāvitā, so na bhāyati samparāyikassa maraṇassā’’ti. Chaṭṭhaṃ.

7. Ārakkhasuttaṃ

117. ‘‘Catūsu, bhikkhave, ṭhānesu attarūpena appamādo sati cetaso ārakkho karaṇīyo. Katamesu catūsu? ‘Mā me rajanīyesu dhammesu cittaṃ rajjī’ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; ‘mā me dosanīyesu dhammesu cittaṃ dussī’ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; ‘mā me mohanīyesu dhammesu cittaṃ muyhī’ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; ‘mā me madanīyesu dhammesu cittaṃ majjī’ti attarūpena appamādo sati cetaso ārakkho karaṇīyo.

‘‘Yato kho, bhikkhave, bhikkhuno rajanīyesu dhammesu cittaṃ na rajjati vītarāgattā, dosanīyesu dhammesu cittaṃ na dussati vītadosattā, mohanīyesu dhammesu cittaṃ na muyhati vītamohattā, madanīyesu dhammesu cittaṃ na majjati vītamadattā, so na chambhati na kampati na vedhati na santāsaṃ āpajjati, na ca pana samaṇavacanahetupi gacchatī’’ti. Sattamaṃ.

8. Saṃvejanīyasuttaṃ

118. ‘‘Cattārimāni, bhikkhave, saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni. Katamāni cattāri? ‘Idha tathāgato jāto’ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho’ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anuttaraṃ dhammacakkaṃ pavattesī’ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’ti , bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. Imāni kho, bhikkhave, cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānānī’’ti. Aṭṭhamaṃ.

9. Paṭhamabhayasuttaṃ

119. ‘‘Cattārimāni , bhikkhave, bhayāni. Katamāni cattāri? Jātibhayaṃ, jarābhayaṃ, byādhibhayaṃ, maraṇabhayaṃ – imāni kho, bhikkhave, cattāri bhayānī’’ti. Navamaṃ.

10. Dutiyabhayasuttaṃ

120. ‘‘Cattārimāni, bhikkhave, bhayāni. Katamāni cattāri? Aggibhayaṃ, udakabhayaṃ, rājabhayaṃ, corabhayaṃ – imāni kho, bhikkhave, cattāri bhayānī’’ti. Dasamaṃ.

Kesivaggo dutiyo.

Tassuddānaṃ –

Kesi javo patodo ca, nāgo ṭhānena pańcamaṃ;

Appamādo ca ārakkho, saṃvejanīyańca dve bhayāti.

 

 

(13) 3. Bhayavaggo

1. Attānuvādasuttaṃ

121. ‘‘Cattārimāni , bhikkhave, bhayāni. Katamāni cattāri? Attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayaṃ.

‘‘Katamańca, bhikkhave, attānuvādabhayaṃ? Idha, bhikkhave, ekacco iti paṭisańcikkhati – ‘ahańceva [ahańce (?)] kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kińca taṃ yaṃ maṃ [kińca taṃ maṃ (sī.), kińca maṃ (syā. kaṃ.), kińca taṃ kammaṃ (pī. ka.)] attā sīlato na upavadeyyā’ti! So attānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, attānuvādabhayaṃ.

‘‘Katamańca, bhikkhave, parānuvādabhayaṃ? Idha , bhikkhave, ekacco iti paṭisańcikkhati – ‘ahańceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kińca taṃ yaṃ maṃ pare sīlato na upavadeyyu’nti! So parānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, parānuvādabhayaṃ.

‘‘Katamańca, bhikkhave, daṇḍabhayaṃ? Idha, bhikkhave, ekacco passati coraṃ āgucāriṃ, rājāno gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osińcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante.

‘‘Tassa evaṃ hoti – ‘yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārenti, kasāhipi tāḷenti…pe… asināpi sīsaṃ chindanti, ahańceva kho pana evarūpaṃ pāpakammaṃ kareyyaṃ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṃ, kasāhipi tāḷeyyuṃ, vettehipi tāḷeyyuṃ, addhadaṇḍakehipi tāḷeyyuṃ, hatthampi chindeyyuṃ, pādampi chindeyyuṃ, hatthapādampi chindeyyuṃ, kaṇṇampi chindeyyuṃ, nāsampi chindeyyuṃ, kaṇṇanāsampi chindeyyuṃ, bilaṅgathālikampi kareyyuṃ, saṅkhamuṇḍikampi kareyyuṃ; rāhumukhampi kareyyuṃ, jotimālikampi kareyyuṃ, hatthapajjotikampi kareyyuṃ, erakavattikampi kareyyuṃ, cīrakavāsikampi kareyyuṃ, eṇeyyakampi kareyyuṃ, balisamaṃsikampi kareyyuṃ, kahāpaṇakampi kareyyuṃ, khārāpatacchikampi kareyyuṃ, palighaparivattikampi kareyyuṃ, palālapīṭhakampi kareyyuṃ, tattenapi telena osińceyyuṃ, sunakhehipi khādāpeyyuṃ, jīvantampi sūle uttāseyyuṃ, asināpi sīsaṃ chindeyyu’nti. So daṇḍabhayassa bhīto na paresaṃ pābhataṃ vilumpanto carati. Kāyaduccaritaṃ pahāya…pe… suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, daṇḍabhayaṃ.

‘‘Katamańca , bhikkhave, duggatibhayaṃ? Idha, bhikkhave, ekacco iti paṭisańcikkhati – ‘kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ, vacīduccaritassa pāpako vipāko abhisamparāyaṃ, manoduccaritassa pāpako vipāko abhisamparāyaṃ. Ahańceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kińca taṃ yāhaṃ na kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya’nti! So duggatibhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, duggatibhayaṃ. Imāni kho, bhikkhave, cattāri bhayānī’’ti. Paṭhamaṃ.

2. Ūmibhayasuttaṃ

122. ‘‘Cattārimāni , bhikkhave, bhayāni udakorohantassa [udakorohante (ma. ni. 2.161)] pāṭikaṅkhitabbāni . Katamāni cattāri? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ – imāni kho, bhikkhave, cattāri bhayāni udakorohantassa pāṭikaṅkhitabbāni. Evamevaṃ kho, bhikkhave, cattāri bhayāni idhekaccassa kulaputtassa imasmiṃ dhammavinaye agārasmā [saddhā agārasmā (sī. syā. kaṃ.)] anagāriyaṃ pabbajitassa [pabbajato (sī.)] pāṭikaṅkhitabbāni. Katamāni cattāri? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ.

‘‘Katamańca, bhikkhave, ūmibhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā pańńāyethā’ti! Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārino ovadanti anusāsanti – ‘evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbaṃ, evaṃ te āloketabbaṃ , evaṃ te viloketabbaṃ, evaṃ te samińjitabbaṃ, evaṃ te pasāritabbaṃ, evaṃ te saṅghāṭipattacīvaraṃ dhāretabba’nti. Tassa evaṃ hoti – ‘mayaṃ kho pubbe agāriyabhūtā samānā ańńe ovadāmapi anusāsāmapi. Ime panamhākaṃ puttamattā mańńe nattamattā mańńe ovaditabbaṃ anusāsitabbaṃ mańńantī’ti. So kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati, bhikkhave, bhikkhu ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Ūmibhayanti kho, bhikkhave, kodhūpāyāsassetaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, ūmibhayaṃ.

‘‘Katamańca, bhikkhave, kumbhīlabhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā pańńāyethā’ti! Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārino ovadanti anusāsanti – ‘idaṃ te khāditabbaṃ, idaṃ te na khāditabbaṃ, idaṃ te bhuńjitabbaṃ, idaṃ te na bhuńjitabbaṃ, idaṃ te sāyitabbaṃ, idaṃ te na sāyitabbaṃ, idaṃ te pātabbaṃ , idaṃ te na pātabbaṃ, kappiyaṃ te khāditabbaṃ, akappiyaṃ te na khāditabbaṃ, kappiyaṃ te bhuńjitabbaṃ, akappiyaṃ te na bhuńjitabbaṃ, kappiyaṃ te sāyitabbaṃ, akappiyaṃ te na sāyitabbaṃ, kappiyaṃ te pātabbaṃ, akappiyaṃ te na pātabbaṃ, kāle te khāditabbaṃ, vikāle te na khāditabbaṃ, kāle te bhuńjitabbaṃ, vikāle te na bhuńjitabbaṃ, kāle te sāyitabbaṃ, vikāle te na sāyitabbaṃ, kāle te pātabbaṃ, vikāle te na pātabba’nti. Tassa evaṃ hoti – ‘mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma, yaṃ na icchāma na taṃ khādāma; yaṃ icchāma taṃ bhuńjāma, yaṃ na icchāma na taṃ bhuńjāma; yaṃ icchāma taṃ sāyāma, yaṃ na icchāma na taṃ sāyāma; yaṃ icchāma taṃ pivāma, yaṃ na icchāma na taṃ pivāma; kappiyampi khādāma akappiyampi khādāma kappiyampi bhuńjāma akappiyampi bhuńjāma kappiyampi sāyāma akappiyampi sāyāma kappiyampi pivāma akappiyampi pivāma, kālepi khādāma vikālepi khādāma kālepi bhuńjāma vikālepi bhuńjāma kālepi sāyāma vikālepi sāyāma kālepi pivāma vikālepi pivāma; yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā denti, tatrapime [tatthapime (ma. ni. 2.163)] mukhāvaraṇaṃ mańńe karontī’ti. So kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati, bhikkhave, bhikkhu kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Kumbhīlabhayanti kho, bhikkhave, odarikattassetaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, kumbhīlabhayaṃ.

‘‘Katamańca, bhikkhave, āvaṭṭabhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi, dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā pańńāyethā’ti! So evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pańcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ. Tassa evaṃ hoti – ‘mayaṃ kho pubbe agāriyabhūtā samānā pańcahi kāmaguṇehi samappitā samaṅgībhūtā paricārimhā; saṃvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuńjituṃ puńńāni ca kātuṃ. Yaṃnūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuńjeyyaṃ puńńāni ca kareyya’nti ! So sikkhaṃ paccakkhāya hīnāyāvattati . Ayaṃ vuccati, bhikkhave, bhikkhu āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Āvaṭṭabhayanti kho, bhikkhave, pańcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, āvaṭṭabhayaṃ.

‘‘Katamańca, bhikkhave, susukābhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā pańńāyethā’ti! So evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati, bhikkhave, bhikkhu susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Susukābhayanti kho, bhikkhave, mātugāmassetaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, susukābhayaṃ. Imāni kho, bhikkhave, cattāri bhayāni idhekaccassa kulaputtassa imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajitassa pāṭikaṅkhitabbānī’’ti. Dutiyaṃ.

3. Paṭhamanānākaraṇasuttaṃ

123. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? [kathā. 671 ādayo] Idha, bhikkhave, ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Brahmakāyikānaṃ, bhikkhave, devānaṃ kappo āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati [yadidaṃ cutiyā upapattiyā cāti (ka.) a. ni. 3.117 passitabbaṃ].

‘‘Puna caparaṃ, bhikkhave, idhekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ devānaṃ sahabyataṃ upapajjati. Ābhassarānaṃ, bhikkhave, devānaṃ dve kappā āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati.

‘‘Puna caparaṃ, bhikkhave, idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhańca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno, kālaṃ kurumāno subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjati. Subhakiṇhānaṃ, bhikkhave, devānaṃ cattāro kappā āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati.

‘‘Puna caparaṃ, bhikkhave, idhekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno vehapphalānaṃ devānaṃ sahabyataṃ upapajjati. Vehapphalānaṃ, bhikkhave, devānaṃ pańca kappasatāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Tatiyaṃ.

4. Dutiyanānākaraṇasuttaṃ

124. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ sańńāgataṃ saṅkhāragataṃ vińńāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suńńato anattato samanupassati. So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi.

‘‘Puna caparaṃ, bhikkhave, idhekacco puggalo vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ sańńāgataṃ saṅkhāragataṃ vińńāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suńńato anattato samanupassati. So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Catutthaṃ.

5. Paṭhamamettāsuttaṃ

125. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Brahmakāyikānaṃ, bhikkhave, devānaṃ kappo āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho , bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati.

‘‘Puna caparaṃ, bhikkhave, idhekacco puggalo karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ [syāmapotthake pana karuṇādayo tayo vihārā ābhassarādīhi tīhi visuṃ visuṃ yojetvā paripuṇṇameva dassitaṃ] devānaṃ sahabyataṃ upapajjati. Ābhassarānaṃ, bhikkhave, devānaṃ dve kappā āyuppamāṇaṃ…pe… subhakiṇhānaṃ [syāmapotthake pana karuṇādayo tayo vihārā ābhassarādīhi tīhi visuṃ visuṃ yojetvā paripuṇṇameva dassitaṃ] devānaṃ sahabyataṃ upapajjati. Subhakiṇhānaṃ, bhikkhave, devānaṃ cattāro kappā āyuppamāṇaṃ…pe… vehapphalānaṃ devānaṃ sahabyataṃ upapajjati. Vehapphalānaṃ, bhikkhave, devānaṃ pańca kappasatāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Pańcamaṃ.

6. Dutiyamettāsuttaṃ

126. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ sańńāgataṃ saṅkhāragataṃ vińńāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suńńato anattato samanupassati. So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi.

‘‘Puna caparaṃ, bhikkhave, idhekacco puggalo karuṇā…pe… muditā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati . So yadeva tattha hoti rūpagataṃ vedanāgataṃ sańńāgataṃ saṅkhāragataṃ vińńāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suńńato anattato samanupassati. So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Chaṭṭhaṃ.

7. Paṭhamatathāgataacchariyasuttaṃ

127. ‘‘Tathāgatassa , bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā [abbhutadhammā (syā. kaṃ. ka.)] pātubhavanti. Katame cattāro? Yadā, bhikkhave, bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ [yatthimesaṃ (sī. syā. kaṃ.)] candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena ańńamańńaṃ sańjānanti – ‘ańńepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa , bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo [abbhutadhammo (syā. kaṃ. ka.)] pātubhavati.

‘‘Puna caparaṃ, bhikkhave, yadā bodhisatto sato sampajāno mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena ańńamańńaṃ sańjānanti – ‘ańńepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.

‘‘Puna caparaṃ, bhikkhave, yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena ańńamańńaṃ sańjānanti – ‘ańńepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.

‘‘Puna caparaṃ, bhikkhave, yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena ańńamańńaṃ sańjānanti – ‘ańńepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantī’’ti. Sattamaṃ.

8. Dutiyatathāgataacchariyasuttaṃ

128. ‘‘Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro? Ālayārāmā [ālayarāmā (ańńasuttesu)], bhikkhave, pajā ālayaratā ālayasammuditā; sā tathāgatena anālaye dhamme desiyamāne sussūsati sotaṃ odahati ańńā cittaṃ upaṭṭhapeti . Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo pātubhavati.

‘‘Mānārāmā , bhikkhave, pajā mānaratā mānasammuditā. Sā tathāgatena mānavinaye dhamme desiyamāne sussūsati sotaṃ odahati ańńā cittaṃ upaṭṭhapeti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.

‘‘Anupasamārāmā, bhikkhave, pajā anupasamaratā anupasamasammuditā. Sā tathāgatena opasamike dhamme desiyamāne sussūsati sotaṃ odahati ańńā cittaṃ upaṭṭhapeti. Tathāgatassa , bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.

‘‘Avijjāgatā, bhikkhave, pajā aṇḍabhūtā pariyonaddhā. Sā tathāgatena avijjāvinaye dhamme desiyamāne sussūsati sotaṃ odahati ańńā cittaṃ upaṭṭhapeti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantī’’ti. Aṭṭhamaṃ.

9. Ānandaacchariyasuttaṃ

129. ‘‘Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti, atha ānando tuṇhī bhavati.

‘‘Sace, bhikkhave, bhikkhuniparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuniparisā hoti, atha ānando tuṇhī bhavati.

‘‘Sace, bhikkhave, upāsakaparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsakaparisā hoti, atha ānando tuṇhī bhavati.

‘‘Sace, bhikkhave, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti, atha ānando tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande’’ti. Navamaṃ.

10. Cakkavattiacchariyasuttaṃ

130. ‘‘Cattārome , bhikkhave, acchariyā abbhutā dhammā rańńe cakkavattimhi. Katame cattāro? Sace, bhikkhave, khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, khattiyaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.

‘‘Sace, bhikkhave, brāhmaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, brāhmaṇaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.

‘‘Sace, bhikkhave, gahapatiparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, gahapatiparisā hoti, atha rājā cakkavattī tuṇhī bhavati.

‘‘Sace, bhikkhave, samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, samaṇaparisā hoti, atha rājā cakkavattī tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā rańńe cakkavattimhi.

‘‘Evamevaṃ kho, bhikkhave, cattāro [cattārome (ka.)] acchariyā abbhutā dhammā ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti, atha ānando tuṇhī bhavati.

‘‘Sace, bhikkhave, bhikkhuniparisā…pe… sace, bhikkhave, upāsakaparisā…pe… sace , bhikkhave, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti, atha ānando tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande’’ti. Dasamaṃ.

Bhayavaggo tatiyo.

Tassuddānaṃ –

Attānuvādaūmi ca, dve ca nānā dve ca honti;

Mettā dve ca acchariyā, aparā ca tathā duveti.

 

 

(14) 4. Puggalavaggo

1. Saṃyojanasuttaṃ

131. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni pahīnāni honti.

‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Sakadāgāmissa. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

‘‘Katamassa , bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Uddhaṃsotassa akaniṭṭhagāmino. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Antarāparinibbāyissa. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni? Arahato. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Paṭhamaṃ.

2. Paṭibhānasuttaṃ

132. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Yuttappaṭibhāno, no muttappaṭibhāno; muttappaṭibhāno, no yuttappaṭibhāno; yuttappaṭibhāno ca muttappaṭibhāno ca; neva yuttappaṭibhāno na muttappaṭibhāno – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti [pu. pa. 152 ādayo]. Dutiyaṃ.

3. Ugghaṭitańńūsuttaṃ

133. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro ? Ugghaṭitańńū, vipańcitańńū, neyyo, padaparamo – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti [pu. pa. 152 ādayo]. Tatiyaṃ.

4. Uṭṭhānaphalasuttaṃ

134. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Uṭṭhānaphalūpajīvī na kammaphalūpajīvī, kammaphalūpajīvī na uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ceva kammaphalūpajīvī ca, neva uṭṭhānaphalūpajīvī na kammaphalūpajīvī – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti [pu. pa. 167]. Catutthaṃ.

5. Sāvajjasuttaṃ

135. ‘‘Cattārome, bhikkhave, puggalā [pu. pa. 144 ādayo] santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sāvajjo, vajjabahulo, appavajjo, anavajjo.

‘‘Kathańca, bhikkhave, puggalo sāvajjo hoti? Idha, bhikkhave, ekacco puggalo sāvajjena kāyakammena samannāgato hoti, sāvajjena vacīkammena samannāgato hoti, sāvajjena manokammena samannāgato hoti. Evaṃ kho, bhikkhave, puggalo sāvajjo hoti.

‘‘Kathańca , bhikkhave, puggalo vajjabahulo hoti? Idha, bhikkhave, ekacco puggalo sāvajjena bahulaṃ kāyakammena samannāgato hoti, appaṃ anavajjena; sāvajjena bahulaṃ vacīkammena samannāgato hoti, appaṃ anavajjena; sāvajjena bahulaṃ manokammena samannāgato hoti, appaṃ anavajjena. Evaṃ kho, bhikkhave, puggalo vajjabahulo hoti.

‘‘Kathańca , bhikkhave, puggalo appavajjo hoti? Idha, bhikkhave, ekacco puggalo anavajjena bahulaṃ kāyakammena samannāgato hoti, appaṃ sāvajjena; anavajjena bahulaṃ vacīkammena samannāgato hoti, appaṃ sāvajjena; anavajjena bahulaṃ manokammena samannāgato hoti, appaṃ sāvajjena. Evaṃ kho, bhikkhave, puggalo appavajjo hoti.

‘‘Kathańca , bhikkhave, puggalo anavajjo hoti? Idha, bhikkhave, ekacco puggalo anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Evaṃ kho, bhikkhave, puggalo anavajjo hoti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Pańcamaṃ.

6. Paṭhamasīlasuttaṃ

136. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo sīlesu na paripūrakārī hoti, samādhismiṃ na paripūrakārī, pańńāya na paripūrakārī.

‘‘Idha pana, bhikkhave, ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ na paripūrakārī, pańńāya na paripūrakārī.

‘‘Idha pana, bhikkhave, ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, pańńāya na paripūrakārī.

‘‘Idha pana, bhikkhave, ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, pańńāya paripūrakārī. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Chaṭṭhaṃ.

7. Dutiyasīlasuttaṃ

137. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha , bhikkhave, ekacco puggalo na sīlagaru hoti na sīlādhipateyyo, na samādhigaru hoti na samādhādhipateyyo, na pańńāgaru hoti na pańńādhipateyyo.

‘‘Idha pana, bhikkhave, ekacco puggalo sīlagaru hoti sīlādhipateyyo, na samādhigaru hoti na samādhādhipateyyo, na pańńāgaru hoti na pańńādhipateyyo.

‘‘Idha pana, bhikkhave, ekacco puggalo sīlagaru hoti sīlādhipateyyo, samādhigaru hoti samādhādhipateyyo, na pańńāgaru hoti na pańńādhipateyyo.

‘‘Idha pana, bhikkhave, ekacco puggalo sīlagaru hoti sīlādhipateyyo, samādhigaru hoti samādhādhipateyyo, pańńāgaru hoti pańńādhipateyyo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Sattamaṃ.

8. Nikaṭṭhasuttaṃ

138. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Nikaṭṭhakāyo anikaṭṭhacitto, anikaṭṭhakāyo nikaṭṭhacitto, anikaṭṭhakāyo ca anikaṭṭhacitto ca, nikaṭṭhakāyo ca nikaṭṭhacitto ca.

‘‘Kathańca, bhikkhave, puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto? Idha, bhikkhave, ekacco puggalo arańńavanapatthāni [arańńe vanapatthāni (sī. pī.)] pantāni senāsanāni paṭisevati. So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṃsāvitakkampi vitakketi. Evaṃ kho, bhikkhave, puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto.

‘‘Kathańca, bhikkhave, puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto? Idha, bhikkhave, ekacco puggalo naheva kho arańńavanapatthāni pantāni senāsanāni paṭisevati. So tattha nekkhammavitakkampi vitakketi abyāpādavitakkampi vitakketi avihiṃsāvitakkampi vitakketi. Evaṃ kho, bhikkhave, puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto.

‘‘Kathańca, bhikkhave, puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca? Idha, bhikkhave, ekacco puggalo naheva kho arańńavanapatthāni pantāni senāsanāni paṭisevati . So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṃsāvitakkampi vitakketi. Evaṃ kho, bhikkhave, puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca.

‘‘Kathańca, bhikkhave, puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca? Idha, bhikkhave, ekacco puggalo arańńavanapatthāni pantāni senāsanāni paṭisevati. So tattha nekkhammavitakkampi vitakketi abyāpādavitakkampi vitakketi avihiṃsāvitakkampi vitakketi. Evaṃ kho, bhikkhave, puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Aṭṭhamaṃ.

9. Dhammakathikasuttaṃ

139. ‘‘Cattārome, bhikkhave, dhammakathikā. Katame cattāro? Idha, bhikkhave, ekacco dhammakathiko appańca bhāsati asahitańca; parisā cassa [parisā ca (sī. syā. kaṃ. pī.) pu. pa. 156] na kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

‘‘Idha pana, bhikkhave, ekacco dhammakathiko appańca bhāsati sahitańca; parisā cassa kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

‘‘Idha pana, bhikkhave, ekacco dhammakathiko bahuńca bhāsati asahitańca; parisā cassa na kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

‘‘Idha pana, bhikkhave, ekacco dhammakathiko bahuńca bhāsati sahitańca; parisā cassa kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati. Ime kho, bhikkhave, cattāro dhammakathikā’’ti. Navamaṃ.

10. Vādīsuttaṃ

140. ‘‘Cattārome , bhikkhave, vādī. Katame cattāro? Atthi , bhikkhave, vādī atthato pariyādānaṃ gacchati, no byańjanato; atthi, bhikkhave, vādī byańjanato pariyādānaṃ gacchati, no atthato; atthi, bhikkhave, vādī atthato ca byańjanato ca pariyādānaṃ gacchati; atthi, bhikkhave, vādī nevatthato no byańjanato pariyādānaṃ gacchati. Ime kho, bhikkhave, cattāro vādī. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ catūhi paṭisambhidāhi samannāgato [samannāgato bhikkhu (sī. syā. kaṃ.)] atthato vā byańjanato vā pariyādānaṃ gaccheyyā’’ti. Dasamaṃ.

Puggalavaggo catuttho.

Tassuddānaṃ –

Saṃyojanaṃ paṭibhāno, ugghaṭitańńu uṭṭhānaṃ;

Sāvajjo dve ca sīlāni, nikaṭṭha dhamma vādī cāti.

 

 

(15) 5. Ābhāvaggo

1. Ābhāsuttaṃ

141. ‘‘Catasso imā, bhikkhave, ābhā. Katamā catasso? Candābhā, sūriyābhā, aggābhā, pańńābhā – imā kho, bhikkhave, catasso ābhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ [catassannaṃ (syā. kaṃ.) saddanītipadamālā passitabbā] ābhānaṃ yadidaṃ pańńābhā’’ti. Paṭhamaṃ.

2. Pabhāsuttaṃ

142. ‘‘Catasso imā, bhikkhave, pabhā. Katamā catasso? Candappabhā , sūriyappabhā, aggippabhā, pańńāpabhā – imā kho, bhikkhave, catasso pabhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ pabhānaṃ yadidaṃ pańńāpabhā’’ti. Dutiyaṃ.

3. Ālokasuttaṃ

143. ‘‘Cattārome, bhikkhave, ālokā. Katame cattāro? Candāloko, sūriyāloko, aggāloko, pańńāloko – ime kho, bhikkhave, cattāro ālokā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ ālokānaṃ yadidaṃ pańńāloko’’ti. Tatiyaṃ.

4. Obhāsasuttaṃ

144. ‘‘Cattārome , bhikkhave, obhāsā. Katame cattāro? Candobhāso, sūriyobhāso, aggobhāso, pańńobhāso – ime kho, bhikkhave, cattāro obhāsā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ obhāsānaṃ yadidaṃ pańńobhāso’’ti. Catutthaṃ.

5. Pajjotasuttaṃ

145. ‘‘Cattārome , bhikkhave, pajjotā. Katame cattāro? Candapajjoto, sūriyapajjoto, aggipajjoto, pańńāpajjoto – ime kho, bhikkhave, cattāro pajjotā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ pajjotānaṃ yadidaṃ pańńāpajjoto’’ti. Pańcamaṃ.

6. Paṭhamakālasuttaṃ

146. ‘‘Cattārome, bhikkhave, kālā. Katame cattāro? Kālena dhammassavanaṃ, kālena dhammasākacchā, kālena sammasanā [kālena samatho (sī. syā. kaṃ. pī.)], kālena vipassanā – ime kho, bhikkhave, cattāro kālā’’ti. Chaṭṭhaṃ.

7. Dutiyakālasuttaṃ

147. ‘‘Cattārome, bhikkhave, kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro? Kālena dhammassavanaṃ, kālena dhammasākacchā, kālena sammasanā, kālena vipassanā – ime kho, bhikkhave, cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti.

‘‘Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti; pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti; kusobbhā paripūrā mahāsobbhe paripūrenti; mahāsobbhā paripūrā kunnadiyo paripūrenti; kunnadiyo paripūrā mahānadiyo paripūrenti; mahānadiyo paripūrā samuddaṃ [samuddaṃ sāgaraṃ (sī. pī. ka.), samuddasāgaraṃ (syā. kaṃ.)] paripūrenti. Evamevaṃ kho, bhikkhave, ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentī’’ti. Sattamaṃ.

8. Duccaritasuttaṃ

148. ‘‘Cattārimāni , bhikkhave, vacīduccaritāni. Katamāni cattāri? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – imāni kho, bhikkhave, cattāri vacīduccaritānī’’ti. Aṭṭhamaṃ.

9. Sucaritasuttaṃ

149. ‘‘Cattārimāni, bhikkhave, vacīsucaritāni. Katamāni cattāri? Saccavācā, apisuṇā vācā, saṇhā vācā, mantabhāsā – imāni kho, bhikkhave, cattāri vacīsucaritānī’’ti. Navamaṃ.

10. Sārasuttaṃ

150. ‘‘Cattārome, bhikkhave, sārā. Katame cattāro? Sīlasāro, samādhisāro, pańńāsāro, vimuttisāro – ime kho, bhikkhave, cattāro sārā’’ti. Dasamaṃ.

Ābhāvaggo pańcamo.

Tassuddānaṃ –

Ābhā pabhā ca ālokā, obhāsā ceva pajjotā;

Dve kālā caritā dve ca, honti sārena te dasāti.

Tatiyapaṇṇāsakaṃ samattaṃ.

4. Catutthapaṇṇāsakaṃ

 

 

(16) 1. Indriyavaggo

1. Indriyasuttaṃ

151. ‘‘Cattārimāni , bhikkhave, indriyāni. Katamāni cattāri? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ – imāni kho, bhikkhave, cattāri indriyānī’’ti. Paṭhamaṃ.

2. Saddhābalasuttaṃ

152. ‘‘Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ – imāni kho, bhikkhave, cattāri balānī’’ti. Dutiyaṃ.

3. Pańńābalasuttaṃ

153. ‘‘Cattārimāni , bhikkhave, balāni. Katamāni cattāri? Pańńābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgahabalaṃ [saṅgāhabalaṃ (sī. syā. kaṃ. pī.)] – imāni kho, bhikkhave, cattāri balānī’’ti. Tatiyaṃ.

4. Satibalasuttaṃ

154. ‘‘Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Satibalaṃ, samādhibalaṃ, anavajjabalaṃ, saṅgahabalaṃ – imāni kho, bhikkhave, cattāri balānī’’ti. Catutthaṃ.

5. Paṭisaṅkhānabalasuttaṃ

155. ‘‘Cattārimāni , bhikkhave, balāni. Katamāni cattāri? Paṭisaṅkhānabalaṃ, bhāvanābalaṃ, anavajjabalaṃ, saṅgahabalaṃ – imāni kho, bhikkhave, cattāri balānī’’ti. Pańcamaṃ.

6. Kappasuttaṃ

156. ‘‘Cattārimāni , bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Yadā, bhikkhave, kappo saṃvaṭṭati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

‘‘Yadā, bhikkhave, kappo saṃvaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

‘‘Yadā, bhikkhave, kappo vivaṭṭati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

‘‘Yadā, bhikkhave, kappo vivaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā. Imāni kho, bhikkhave, cattāri kappassa asaṅkhyeyyānī’’ti. Chaṭṭhaṃ.

7. Rogasuttaṃ

157. ‘‘Dveme, bhikkhave, rogā. Katame dve? Kāyiko ca rogo cetasiko ca rogo. Dissanti, bhikkhave, sattā kāyikena rogena ekampi vassaṃ ārogyaṃ paṭijānamānā, dvepi vassāni ārogyaṃ paṭijānamānā, tīṇipi vassāni ārogyaṃ paṭijānamānā, cattāripi vassāni ārogyaṃ paṭijānamānā, pańcapi vassāni ārogyaṃ paṭijānamānā, dasapi vassāni ārogyaṃ paṭijānamānā, vīsatipi vassāni ārogyaṃ paṭijānamānā, tiṃsampi vassāni ārogyaṃ paṭijānamānā, cattārīsampi vassāni ārogyaṃ paṭijānamānā, pańńāsampi vassāni ārogyaṃ paṭijānamānā, vassasatampi, bhiyyopi ārogyaṃ paṭijānamānā . Te, bhikkhave, sattā sudullabhā [dullabhā (sī. syā. kaṃ. pī.)] lokasmiṃ ye cetasikena rogena muhuttampi ārogyaṃ paṭijānanti, ańńatra khīṇāsavehi.

‘‘Cattārome , bhikkhave, pabbajitassa rogā. Katame cattāro? Idha, bhikkhave, bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. So mahiccho samāno vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena pāpikaṃ icchaṃ paṇidahati anavańńappaṭilābhāya lābhasakkārasilokappaṭilābhāya. So uṭṭhahati ghaṭati vāyamati anavańńappaṭilābhāya lābhasakkārasilokappaṭilābhāya. So saṅkhāya kulāni upasaṅkamati, saṅkhāya nisīdati, saṅkhāya dhammaṃ bhāsati, saṅkhāya uccārapassāvaṃ sandhāreti. Ime kho, bhikkhave, cattāro pabbajitassa rogā.

‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘na mahicchā bhavissāma vighātavanto asantuṭṭhā itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, na pāpikaṃ icchaṃ paṇidahissāma anavańńappaṭilābhāya lābhasakkārasilokappaṭilābhāya, na uṭṭhahissāma na ghaṭessāma na vāyamissāma anavańńappaṭilābhāya lābhasakkārasilokappaṭilābhāya, khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā bhavissāmā’ti. Evańhi vo, bhikkhave , sikkhitabba’’nti. Sattamaṃ.

8. Parihānisuttaṃ

158. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti . ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

‘‘Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – ‘parihāyāmi kusalehi dhammehi’. Parihānametaṃ vuttaṃ bhagavatā. Katame cattāro? Rāgavepullattaṃ [rāgavepullataṃ (sī. syā. kaṃ. pī.)], dosavepullattaṃ, mohavepullattaṃ, gambhīresu kho panassa ṭhānāṭhānesu pańńācakkhu na kamati. Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – ‘parihāyāmi kusalehi dhammehi’. Parihānametaṃ vuttaṃ bhagavatā.

‘‘Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – ‘na parihāyāmi kusalehi dhammehi’. Aparihānametaṃ vuttaṃ bhagavatā. Katame cattāro? Rāgatanuttaṃ [rāgatanuttanaṃ (ka.)], dosatanuttaṃ, mohatanuttaṃ, gambhīresu kho panassa ṭhānāṭhānesu pańńācakkhu kamati. Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – ‘na parihāyāmi kusalehi dhammehi’. Aparihānametaṃ vuttaṃ bhagavatā’’ti. Aṭṭhamaṃ.

9. Bhikkhunīsuttaṃ

159. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme . Atha kho ańńatarā bhikkhunī ańńataraṃ purisaṃ āmantesi – ‘‘ehi tvaṃ, ambho purisa, yenayyo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda – ‘itthannāmā, bhante, bhikkhunī ābādhikinī dukkhitā bāḷhagilānā. Sā ayyassa ānandassa pāde sirasā vandatī’ti. Evańca vadehi – ‘sādhu kira, bhante, ayyo ānando yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyā’’’ti . ‘‘Evaṃ, ayye’’ti kho so puriso tassā bhikkhuniyā paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca –

‘‘Itthannāmā, bhante, bhikkhunī ābādhikinī dukkhitā bāḷhagilānā. Sā āyasmato ānandassa pāde sirasā vandati, evańca vadeti – ‘sādhu kira, bhante, āyasmā ānando yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyā’’’ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho āyasmā ānando nivāsetvā pattacīvaramādāya yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkami. Addasā kho sā bhikkhunī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvā sasīsaṃ pārupitvā mańcake nipajji. Atha kho āyasmā ānando yena sā bhikkhunī tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Nisajja kho āyasmā ānando taṃ bhikkhuniṃ etadavoca –

‘‘Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya. Āhāro pahātabbo. Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya. Taṇhā pahātabbā. Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya. Māno pahātabbo. Methunasambhūto ayaṃ, bhagini, kāyo. Methune ca setughāto vutto bhagavatā.

‘‘‘Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya. Āhāro pahātabbo’ti, iti kho panetaṃ vuttaṃ. Kińcetaṃ paṭicca vuttaṃ? Idha, bhagini, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇańca vedanaṃ paṭihaṅkhāmi, navańca vedanaṃ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti. So aparena samayena āhāraṃ nissāya āhāraṃ pajahati. ‘Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya. Āhāro pahātabbo’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya. Taṇhā pahātabbā’ti, iti kho panetaṃ vuttaṃ. Kińcetaṃ paṭicca vuttaṃ? Idha, bhagini, bhikkhu suṇāti – ‘itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharatī’ti. Tassa evaṃ hoti – ‘kudāssu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharissāmī’ti! So aparena samayena taṇhaṃ nissāya taṇhaṃ pajahati. ‘Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya. Taṇhā pahātabbā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya. Māno pahātabbo’ti, iti kho panetaṃ vuttaṃ. Kińcetaṃ paṭicca vuttaṃ? Idha, bhagini, bhikkhu suṇāti – ‘itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharatī’ti. Tassa evaṃ hoti – ‘so hi nāma āyasmā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharissati; kimaṅgaṃ [kimaṅga (sī. pī.) a. ni. 5.180; cūḷava. 331; saṃ. ni. 5.1020] panāha’nti! So aparena samayena mānaṃ nissāya mānaṃ pajahati. ‘Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya. Māno pahātabbo’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Methunasambhūto ayaṃ, bhagini, kāyo. Methune ca setughāto vutto bhagavatā’’ti.

Atha kho sā bhikkhunī mańcakā vuṭṭhahitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaṃ ānandaṃ etadavoca – ‘‘accayo maṃ, bhante, accagamā, yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yāhaṃ evamakāsiṃ. Tassā me, bhante, ayyo ānando accayaṃ accayato paṭiggaṇhātu, āyatiṃ saṃvarāyā’’ti. ‘‘Taggha taṃ [taggha tvaṃ (sī. pī. ka.)], bhagini, accayo accagamā, yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yā tvaṃ evamakāsi. Yato ca kho tvaṃ, bhagini, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhi hesā, bhagini, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatī’’ti. Navamaṃ.

10. Sugatavinayasuttaṃ

160. ‘‘Sugato vā, bhikkhave, loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

‘‘Katamo ca, bhikkhave, sugato? Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. Ayaṃ, bhikkhave, sugato.

‘‘Katamo ca, bhikkhave, sugatavinayo? So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyańjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ, bhikkhave, sugatavinayo. Evaṃ sugato vā, bhikkhave, loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

‘‘Cattārome, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame cattāro? Idha, bhikkhave, bhikkhū duggahitaṃ suttantaṃ pariyāpuṇanti dunnikkhittehi padabyańjanehi. Dunnikkhittassa, bhikkhave, padabyańjanassa atthopi dunnayo hoti. Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhū dubbacā honti dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ. Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te na sakkaccaṃ suttantaṃ paraṃ vācenti. Tesaṃ accayena chinnamūlako suttanto hoti appaṭisaraṇo. Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, therā bhikkhū bāhulikā honti sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ, bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati. Ime kho, bhikkhave, cattāro dhammā saddhammassa sammosāya antaradhānāya saṃvattantī’’ti.

‘‘Cattārome , bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame cattāro? Idha, bhikkhave, bhikkhū suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyańjanehi. Sunikkhittassa, bhikkhave, padabyańjanassa atthopi sunayo hoti. Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhū suvacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniṃ. Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te sakkaccaṃ suttantaṃ paraṃ vācenti. Tesaṃ accayena nacchinnamūlako [acchinnamūlako (syā. kaṃ.) a. ni. 5.156] suttanto hoti sappaṭisaraṇo. Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya . Ayaṃ, bhikkhave, catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. Ime kho, bhikkhave, cattāro dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī’’ti. Dasamaṃ.

Indriyavaggo paṭhamo.

Tassuddānaṃ –

Indriyāni saddhā pańńā, sati saṅkhānapańcamaṃ;

Kappo rogo parihāni, bhikkhunī sugatena cāti.

 

 

(17) 2. Paṭipadāvaggo

1. Saṃkhittasuttaṃ

161. ‘‘Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhińńā, dukkhā paṭipadā khippābhińńā, sukhā paṭipadā dandhābhińńā, sukhā paṭipadā khippābhińńā – imā kho, bhikkhave, catasso paṭipadā’’ti. Paṭhamaṃ.

2. Vitthārasuttaṃ

162. ‘‘Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhińńā, dukkhā paṭipadā khippābhińńā, sukhā paṭipadā dandhābhińńā, sukhā paṭipadā khippābhińńā.

‘‘Katamā ca, bhikkhave, dukkhā paṭipadā dandhābhińńā? Idha, bhikkhave, ekacco pakatiyāpi tibbarāgajātiko hoti, abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbadosajātiko hoti, abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbamohajātiko hoti, abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pańcindriyāni mudūni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā dandhābhińńā.

‘‘Katamā ca, bhikkhave, dukkhā paṭipadā khippābhińńā? Idha, bhikkhave, ekacco pakatiyāpi tibbarāgajātiko hoti, abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbadosajātiko hoti, abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbamohajātiko hoti , abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pańcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā khippābhińńā.

‘‘Katamā ca, bhikkhave, sukhā paṭipadā dandhābhińńā? Idha, bhikkhave, ekacco pakatiyāpi na tibbarāgajātiko hoti, nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbadosajātiko hoti, nābhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbamohajātiko hoti, nābhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pańcindriyāni mudūni pātubhavanti – saddhindriyaṃ…pe… pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā dandhābhińńā.

‘‘Katamā ca, bhikkhave, sukhā paṭipadā khippābhińńā? Idha, bhikkhave, ekacco pakatiyāpi na tibbarāgajātiko hoti, nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbadosajātiko hoti, nābhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbamohajātiko hoti, nābhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pańcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, pańńindriyaṃ . So imesaṃ pańcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā khippābhińńā. Imā kho, bhikkhave, catasso paṭipadā’’ti. Dutiyaṃ.

3. Asubhasuttaṃ

163. ‘‘Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhińńā, dukkhā paṭipadā khippābhińńā, sukhā paṭipadā dandhābhińńā, sukhā paṭipadā khippābhińńā.

‘‘Katamā ca, bhikkhave, dukkhā paṭipadā dandhābhińńā? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasańńī [paṭikkūlasańńī (sī. syā. kaṃ. pī.)], sabbaloke anabhiratisańńī [anabhiratasańńī (sī. syā. kaṃ. pī.)], sabbasaṅkhāresu aniccānupassī; maraṇasańńā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pańca sekhabalāni [sekkhabalāni (syā. kaṃ.)] upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ , pańńābalaṃ. Tassimāni pańcindriyāni mudūni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā dandhābhińńā.

‘‘Katamā ca, bhikkhave, dukkhā paṭipadā khippābhińńā? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasańńī, sabbaloke anabhiratisańńī, sabbasaṅkhāresu aniccānupassī; maraṇasańńā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pańca sekhabalāni upanissāya viharati – saddhābalaṃ…pe… pańńābalaṃ. Tassimāni pańcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ…pe… pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā khippābhińńā.

‘‘Katamā ca, bhikkhave, sukhā paṭipadā dandhābhińńā? Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhańca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imāni pańca sekhabalāni upanissāya viharati – saddhābalaṃ…pe… pańńābalaṃ. Tassimāni pańcindriyāni mudūni pātubhavanti – saddhindriyaṃ…pe… pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā dandhābhińńā.

‘‘Katamā ca, bhikkhave, sukhā paṭipadā khippābhińńā? [kathā. 815 ādayo] Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. So imāni pańca sekhabalāni upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, pańńābalaṃ. Tassimāni pańcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā khippābhińńā. Imā kho, bhikkhave, catasso paṭipadā’’ti. Tatiyaṃ.

4. Paṭhamakhamasuttaṃ

164. ‘‘Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā. Katamā ca, bhikkhave, akkhamā paṭipadā? Idha, bhikkhave, ekacco [ekacco puggalo (sī. syā. kaṃ.)] akkosantaṃ paccakkosati, rosantaṃ paṭirosati, bhaṇḍantaṃ paṭibhaṇḍati. Ayaṃ vuccati, bhikkhave, akkhamā paṭipadā.

‘‘Katamā ca, bhikkhave, khamā paṭipadā? Idha, bhikkhave, ekacco akkosantaṃ na paccakkosati, rosantaṃ na paṭirosati, bhaṇḍantaṃ na paṭibhaṇḍati. Ayaṃ vuccati, bhikkhave, khamā paṭipadā.

‘‘Katamā ca, bhikkhave, damā paṭipadā? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyańjanaggāhī; yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ vińńāya na nimittaggāhī hoti nānubyańjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati ; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Ayaṃ vuccati, bhikkhave, damā paṭipadā.

‘‘Katamā ca, bhikkhave, samā paṭipadā? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Ayaṃ vuccati, bhikkhave, samā paṭipadā. Imā kho, bhikkhave, catasso paṭipadā’’ti. Catutthaṃ.

5. Dutiyakhamasuttaṃ

165. ‘‘Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

‘‘Katamā ca, bhikkhave, akkhamā paṭipadā? Idha, bhikkhave, ekacco akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Ayaṃ vuccati, bhikkhave, akkhamā paṭipadā .

‘‘Katamā ca, bhikkhave, khamā paṭipadā? Idha, bhikkhave, ekacco khamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Ayaṃ vuccati, bhikkhave, khamā paṭipadā.

‘‘Katamā ca, bhikkhave, damā paṭipadā? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti…pe… sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ vińńāya na nimittaggāhī hoti nānubyańjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Ayaṃ vuccati, bhikkhave, damā paṭipadā.

‘‘Katamā ca, bhikkhave, samā paṭipadā? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Ayaṃ vuccati, bhikkhave, samā paṭipadā. Imā kho, bhikkhave, catasso paṭipadā’’ti. Pańcamaṃ.

6. Ubhayasuttaṃ

166. ‘‘Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhińńā, dukkhā paṭipadā khippābhińńā, sukhā paṭipadā dandhābhińńā, sukhā paṭipadā khippābhińńā.

‘‘Tatra , bhikkhave, yāyaṃ paṭipadā dukkhā dandhābhińńā, ayaṃ, bhikkhave, paṭipadā ubhayeneva hīnā akkhāyati. Yampāyaṃ paṭipadā dukkhā, imināpāyaṃ hīnā akkhāyati; yampāyaṃ paṭipadā dandhā, imināpāyaṃ hīnā akkhāyati. Ayaṃ, bhikkhave, paṭipadā ubhayeneva hīnā akkhāyati.

‘‘Tatra, bhikkhave, yāyaṃ paṭipadā dukkhā khippābhińńā, ayaṃ, bhikkhave, paṭipadā dukkhattā hīnā akkhāyati.

‘‘Tatra , bhikkhave, yāyaṃ paṭipadā sukhā dandhābhińńā, ayaṃ, bhikkhave, paṭipadā dandhattā hīnā akkhāyati.

‘‘Tatra, bhikkhave, yāyaṃ paṭipadā sukhā khippābhińńā, ayaṃ, bhikkhave, paṭipadā ubhayeneva paṇītā akkhāyati. Yampāyaṃ paṭipadā sukhā, imināpāyaṃ paṇītā akkhāyati; yampāyaṃ paṭipadā khippā, imināpāyaṃ paṇītā akkhāyati. Ayaṃ, bhikkhave, paṭipadā ubhayeneva paṇītā akkhāyati. Imā kho, bhikkhave, catasso paṭipadā’’ti. Chaṭṭhaṃ.

7. Mahāmoggallānasuttaṃ

167. Atha kho āyasmā sāriputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca –

‘‘Catasso imā, āvuso moggallāna, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhińńā, dukkhā paṭipadā khippābhińńā, sukhā paṭipadā dandhābhińńā, sukhā paṭipadā khippābhińńā. Imā kho, āvuso, catasso paṭipadā . Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ [catassannaṃ paṭipadānaṃ (sī. syā. kaṃ.)] katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta’’nti?

‘‘Catasso imā, āvuso sāriputta, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhińńā, dukkhā paṭipadā khippābhińńā, sukhā paṭipadā dandhābhińńā, sukhā paṭipadā khippābhińńā. Imā kho, āvuso, catasso paṭipadā . Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ yāyaṃ paṭipadā dukkhā khippābhińńā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta’’nti. Sattamaṃ.

8. Sāriputtasuttaṃ

168. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca –

‘‘Catasso imā, āvuso sāriputta, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhińńā, dukkhā paṭipadā khippābhińńā, sukhā paṭipadā dandhābhińńā, sukhā paṭipadā khippābhińńā. Imā kho, āvuso, catasso paṭipadā. Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta’’nti?

‘‘Catasso imā, āvuso moggallāna, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhińńā, dukkhā paṭipadā khippābhińńā, sukhā paṭipadā dandhābhińńā, sukhā paṭipadā khippābhińńā. Imā kho, āvuso, catasso paṭipadā. Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ yāyaṃ paṭipadā sukhā khippābhińńā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta’’nti. Aṭṭhamaṃ.

9. Sasaṅkhārasuttaṃ

169. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. Idha pana, bhikkhave, ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Idha pana, bhikkhave, ekacco puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. Idha pana, bhikkhave, ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.

‘‘Kathańca, bhikkhave, puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasańńī, sabbaloke anabhiratisańńī, sabbasaṅkhāresu aniccānupassī. Maraṇasańńā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pańca sekhabalāni upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, pańńābalaṃ . Tassimāni pańcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. Evaṃ kho, bhikkhave, puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.

‘‘Kathańca, bhikkhave, puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasańńī, sabbaloke anabhiratisańńī, sabbasaṅkhāresu aniccānupassī. Maraṇasańńā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pańca sekhabalāni upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, pańńābalaṃ. Tassimāni pańcindriyāni mudūni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Evaṃ kho, bhikkhave, puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.

‘‘Kathańca, bhikkhave, puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. So imāni pańca sekhabalāni upanissāya viharati – saddhābalaṃ…pe… pańńābalaṃ. Tassimāni pańcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ…pe… pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. Evaṃ kho, bhikkhave, puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.

‘‘Kathańca, bhikkhave, puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti? Idha, bhikkhave , bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. So imāni pańca sekhabalāni upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, pańńābalaṃ. Tassimāni pańcindriyāni…pe… pańńindriyaṃ. So imesaṃ pańcannaṃ indriyānaṃ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti. Evaṃ kho, bhikkhave, puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Navamaṃ.

10. Yuganaddhasuttaṃ

170. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca –

‘‘Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ [arahattappattaṃ (ka.) paṭi. ma. 2.1 paṭisambhidāmaggepi] byākaroti, sabbo so catūhi maggehi, etesaṃ vā ańńatarena.

‘‘Katamehi catūhi? Idha, āvuso, bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sańjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

‘‘Puna caparaṃ, āvuso, bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti. Tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sańjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti . Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

‘‘Puna caparaṃ, āvuso, bhikkhu samathavipassanaṃ yuganaddhaṃ bhāveti. Tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sańjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

‘‘Puna caparaṃ, āvuso, bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti. Hoti so, āvuso, samayo yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tassa maggo sańjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

‘‘Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ byākaroti, sabbo so imehi catūhi maggehi, etesaṃ vā ańńatarenā’’ti. Dasamaṃ.

Paṭipadāvaggo dutiyo.

Tassuddānaṃ –

Saṃkhittaṃ vitthārāsubhaṃ, dve khamā ubhayena ca;

Moggallāno sāriputto, sasaṅkhāraṃ yuganaddhena cāti.

 

 

(18) 3. Sańcetaniyavaggo

1. Cetanāsuttaṃ

171.[kathā. 539] ‘‘Kāye vā, bhikkhave, sati kāyasańcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ. Vācāya vā, bhikkhave, sati vacīsańcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ. Mane vā, bhikkhave, sati manosańcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ avijjāpaccayāva.

‘‘Sāmaṃ vā taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vāssa [pare vā tassa (ka.)] taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharonti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Asampajāno vā taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

‘‘Sāmaṃ vā taṃ, bhikkhave, vacīsaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; pare vāssa taṃ, bhikkhave , vacīsaṅkhāraṃ abhisaṅkharonti; yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; sampajāno vā taṃ, bhikkhave, vacīsaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; asampajāno vā taṃ, bhikkhave, vacīsaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

‘‘Sāmaṃ vā taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; pare vāssa taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharonti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; sampajāno vā taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; asampajāno vā taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

‘‘Imesu , bhikkhave, dhammesu avijjā anupatitā, avijjāyatveva asesavirāganirodhā so kāyo na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sā vācā na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, so mano na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, khettaṃ taṃ [vatthuṃ taṃ (sabbattha)] na hoti…pe… vatthuṃ taṃ na hoti…pe… āyatanaṃ taṃ na hoti…pe… adhikaraṇaṃ taṃ na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkha’’nti.

‘‘Cattārome, bhikkhave, attabhāvapaṭilābhā. Katame cattāro? Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasańcetanā kamati, no parasańcetanā. Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe parasańcetanā kamati, no attasańcetanā. Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasańcetanā ca kamati parasańcetanā ca. Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe nevattasańcetanā kamati, no parasańcetanā. Ime kho, bhikkhave, cattāro attabhāvapaṭilābhā’’ti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi – ‘tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasańcetanā kamati no parasańcetanā, attasańcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti. Tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasańcetanā kamati no attasańcetanā, parasańcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti. Tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasańcetanā ca kamati parasańcetanā ca, attasańcetanā ca parasańcetanā ca hetu tesaṃ sattānaṃ tamhā kāyā cuti hoti. Tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasańcetanā kamati no parasańcetanā, katame tena devā daṭṭhabbā’’’ti? ‘‘Nevasańńānāsańńāyatanūpagā, sāriputta, devā tena daṭṭhabbā’’ti.

‘‘Ko nu kho, bhante, hetu ko paccayo, yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ? Ko pana, bhante, hetu ko paccayo, yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthatta’’nti? ‘‘Idha, sāriputta, ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, so diṭṭheva dhamme nevasańńānāsańńāyatanaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati; tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasańńānāsańńāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati. So tato cuto āgāmī hoti āgantā itthattaṃ.

‘‘Idha pana, sāriputta, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, so diṭṭheva dhamme nevasańńānāsańńāyatanaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati; tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasańńānāsańńāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati. So tato cuto anāgāmī hoti anāgantā itthattaṃ.

‘‘Ayaṃ kho, sāriputta, hetu ayaṃ paccayo, yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ. Ayaṃ pana, sāriputta, hetu ayaṃ paccayo, yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthatta’’nti. Paṭhamaṃ.

2. Vibhattisuttaṃ

172. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

‘‘Addhamāsūpasampannena me, āvuso, atthapaṭisambhidā sacchikatā odhiso byańjanaso. Tamahaṃ anekapariyāyena ācikkhāmi desemi pańńāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi. Yassa kho panassa kaṅkhā vā vimati vā, so maṃ pańhena. Ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo.

‘‘Addhamāsūpasampannena me, āvuso, dhammapaṭisambhidā sacchikatā odhiso byańjanaso. Tamahaṃ anekapariyāyena ācikkhāmi desemi pańńāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi. Yassa kho panassa kaṅkhā vā vimati vā, so maṃ pańhena. Ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo.

‘‘Addhamāsūpasampannena me, āvuso, niruttipaṭisambhidā sacchikatā odhiso byańjanaso. Tamahaṃ anekapariyāyena ācikkhāmi desemi pańńāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi. Yassa kho panassa kaṅkhā vā vimati vā, so maṃ pańhena. Ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo.

‘‘Addhamāsūpasampannena me, āvuso, paṭibhānapaṭisambhidā sacchikatā odhiso byańjanaso. Tamahaṃ anekapariyāyena ācikkhāmi desemi pańńāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi. Yassa kho panassa kaṅkhā vā vimati vā, so maṃ pańhena. Ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo’’ti. Dutiyaṃ.

3. Mahākoṭṭhikasuttaṃ

173. Atha kho āyasmā mahākoṭṭhiko yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca –

‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthańńaṃ kińcī’’ti?

‘‘Mā hevaṃ, āvuso’’.

‘‘Channaṃ , āvuso, phassāyatanānaṃ asesavirāganirodhā natthańńaṃ kińcī’’ti?

‘‘Mā hevaṃ, āvuso’’.

‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca ańńaṃ kińcī’’ti?

‘‘Mā hevaṃ, āvuso’’.

‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthańńaṃ kińcī’’ti?

‘‘Mā hevaṃ, āvuso’’.

‘‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthańńaṃ kińcī’ti, iti puṭṭho samāno ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā natthańńaṃ kińcī’ti, iti puṭṭho samāno – ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca ańńaṃ kińcī’ti, iti puṭṭho samāno – ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthańńaṃ kińcī’ti, iti puṭṭho samāno – ‘mā hevaṃ, āvuso’ti vadesi. Yathā kathaṃ pana, āvuso, imassa bhāsitassa attho daṭṭhabbo’’ti?

‘‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthańńaṃ kińcī’ti, iti vadaṃ appapańcaṃ papańceti. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā natthańńaṃ kińcī’ti, iti vadaṃ appapańcaṃ papańceti. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca ańńaṃ kińcī’ti, iti vadaṃ appapańcaṃ papańceti. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthańńaṃ kińcī’ti, iti vadaṃ appapańcaṃ papańceti. Yāvatā, āvuso, channaṃ phassāyatanānaṃ gati tāvatā papańcassa gati; yāvatā papańcassa gati tāvatā channaṃ phassāyatanānaṃ gati. Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā papańcanirodho papańcavūpasamo’’ti. Tatiyaṃ.

4. Ānandasuttaṃ

174. Atha kho āyasmā ānando yenāyasmā mahākoṭṭhiko tenupasaṅkami; upasaṅkamitvā āyasmatā mahākoṭṭhikena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ mahākoṭṭhikaṃ etadavoca –

‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthańńaṃ kińcī’’ti?

‘‘Mā hevaṃ, āvuso’’.

‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā natthańńaṃ kińcī’’ti?

‘‘Mā hevaṃ, āvuso’’.

‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca ańńaṃ kińcī’’ti?

‘‘Mā hevaṃ, āvuso’’.

‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthańńaṃ kińcī’’ti?

‘‘Mā hevaṃ, āvuso’’.

‘‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthańńaṃ kińcī’ti, iti puṭṭho samāno – ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā natthańńaṃ kińcī’ti, iti puṭṭho samāno – ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca ańńaṃ kińcī’ti, iti puṭṭho samāno – ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthańńaṃ kińcī’ti, iti puṭṭho samāno – ‘mā hevaṃ, āvuso’ti vadesi . Yathā kathaṃ panāvuso, imassa bhāsitassa attho daṭṭhabbo’’ti?

‘‘‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthańńaṃ kińcī’ti, iti vadaṃ appapańcaṃ papańceti. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā natthańńaṃ kińcī’ti, iti vadaṃ appapańcaṃ papańceti. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca ańńaṃ kińcī’ti, iti vadaṃ appapańcaṃ papańceti. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthańńaṃ kińcī’ti, iti vadaṃ appapańcaṃ papańceti. Yāvatā, āvuso, channaṃ phassāyatanānaṃ gati tāvatā papańcassa gati . Yāvatā papańcassa gati tāvatā channaṃ phassāyatanānaṃ gati. Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā papańcanirodho papańcavūpasamo’’ti. Catutthaṃ.

5. Upavāṇasuttaṃ

175. Atha kho āyasmā upavāṇo yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upavāṇo āyasmantaṃ sāriputtaṃ etadavoca –

‘‘Kiṃ nu kho, āvuso sāriputta, vijjāyantakaro hotī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ panāvuso sāriputta, caraṇenantakaro hotī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ panāvuso sāriputta, vijjācaraṇenantakaro hotī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ panāvuso sāriputta, ańńatra vijjācaraṇenantakaro hotī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘‘Kiṃ nu kho, āvuso sāriputta, vijjāyantakaro hotī’ti, iti puṭṭho samāno – ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ panāvuso sāriputta, caraṇenantakaro hotī’ti, iti puṭṭho samāno – ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ panāvuso sāriputta, vijjācaraṇenantakaro hotī’ti, iti puṭṭho samāno – ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ panāvuso sāriputta, ańńatra vijjācaraṇenantakaro hotī’ti, iti puṭṭho samāno – ‘no hidaṃ, āvuso’ti vadesi. Yathā kathaṃ panāvuso, antakaro hotī’’ti?

‘‘Vijjāya ce, āvuso, antakaro abhavissa, saupādānova samāno antakaro abhavissa. Caraṇena ce, āvuso, antakaro abhavissa, saupādānova samāno antakaro abhavissa. Vijjācaraṇena ce, āvuso, antakaro abhavissa, saupādānova samāno antakaro abhavissa. Ańńatra vijjācaraṇena ce, āvuso, antakaro abhavissa, puthujjano antakaro abhavissa. Puthujjano hi, āvuso, ańńatra vijjācaraṇena. Caraṇavipanno kho, āvuso, yathābhūtaṃ na jānāti na passati. Caraṇasampanno yathābhūtaṃ jānāti passati. Yathābhūtaṃ jānaṃ passaṃ antakaro hotī’’ti. Pańcamaṃ.

6. Āyācanasuttaṃ

176. ‘‘Saddho, bhikkhave, bhikkhu evaṃ sammā āyācamāno āyāceyya – ‘tādiso homi yādisā sāriputtamoggallānā’ti [a. ni. 2.131 idaṃ suttaṃ āgataṃ]. Esā, bhikkhave , tulā etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ, yadidaṃ sāriputtamoggallānā.

‘‘Saddhā, bhikkhave, bhikkhunī evaṃ sammā āyācamānā āyāceyya – ‘tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā cā’ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ, yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca.

‘‘Saddho, bhikkhave, upāsako evaṃ sammā āyācamāno āyāceyya – ‘tādiso homi yādiso citto ca gahapati hatthako ca āḷavako’ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ, yadidaṃ citto ca gahapati hatthako ca āḷavako.

‘‘Saddhā, bhikkhave, upāsikā evaṃ sammā āyācamānā āyāceyya – ‘tādisā homi yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ, yadidaṃ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’’ti. Chaṭṭhaṃ.

7. Rāhulasuttaṃ

177. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca –

‘‘Yā ca, rāhula , ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, pathavīdhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappańńāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappańńāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti.

‘‘Yā ca, rāhula, ajjhattikā āpodhātu yā ca bāhirā āpodhātu , āpodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappańńāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappańńāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.

‘‘Yā ca, rāhula, ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappańńāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappańńāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.

‘‘Yā ca, rāhula, ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappańńāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappańńāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.

‘‘Yato kho, rāhula, bhikkhu imāsu catūsu dhātūsu nevattānaṃ na attaniyaṃ samanupassati, ayaṃ vuccati, rāhula, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’ti. Sattamaṃ.

8. Jambālīsuttaṃ

178. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, bhikkhu ańńataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Tassa kho evaṃ [tassa ko etaṃ (sī. syā. kaṃ. pī.), evaṃ kho tassa (?) ‘‘evaṃ hi tassā bhikkhave jambāliyā’’ti pāṭho viya], bhikkhave, bhikkhuno na sakkāyanirodho pāṭikaṅkho. Seyyathāpi, bhikkhave, puriso lepagatena [lasagatena (sī. pī.)] hatthena sākhaṃ gaṇheyya, tassa so hattho sajjeyyapi gaṇheyyapi [gayheyyapi (?)] bajjheyyapi [khajjeyyapi (sī.)]; evamevaṃ kho, bhikkhave, bhikkhu ańńataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Tassa kho evaṃ, bhikkhave, bhikkhuno na sakkāyanirodho pāṭikaṅkho.

‘‘Idha pana, bhikkhave, bhikkhu ańńataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ manasi karoti . Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho evaṃ, bhikkhave, bhikkhuno sakkāyanirodho pāṭikaṅkho. Seyyathāpi, bhikkhave, puriso suddhena hatthena sākhaṃ gaṇheyya, tassa so hattho neva sajjeyya na gaṇheyya na bajjheyya; evamevaṃ kho, bhikkhave, bhikkhu ańńataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho evaṃ, bhikkhave, bhikkhuno sakkāyanirodho pāṭikaṅkho.

‘‘Idha pana, bhikkhave, bhikkhu ańńataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Tassa kho evaṃ, bhikkhave, bhikkhuno na avijjāppabhedo pāṭikaṅkho. Seyyathāpi, bhikkhave, jambālī anekavassagaṇikā. Tassā puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammā dhāraṃ anuppaveccheyya. Evańhi tassā, bhikkhave, jambāliyā na āḷippabhedo pāṭikaṅkho. Evamevaṃ kho, bhikkhave, bhikkhu ańńataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Tassa kho evaṃ, bhikkhave, bhikkhuno na avijjāppabhedo pāṭikaṅkho.

‘‘Idha pana, bhikkhave, bhikkhu ańńataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho evaṃ, bhikkhave, bhikkhuno avijjāppabhedo pāṭikaṅkho. Seyyathāpi, bhikkhave, jambālī anekavassagaṇikā. Tassā puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammā dhāraṃ anuppaveccheyya. Evańhi tassā, bhikkhave, jambāliyā āḷippabhedo pāṭikaṅkho. Evamevaṃ kho, bhikkhave, bhikkhu ańńataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho evaṃ, bhikkhave, bhikkhuno avijjāppabhedo pāṭikaṅkho . Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Aṭṭhamaṃ.

9. Nibbānasuttaṃ

179. Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca – ‘‘ko nu kho, āvuso sāriputta, hetu ko paccayo, yena midhekacce sattā diṭṭheva dhamme na parinibbāyantī’’ti?

‘‘Idhāvuso ānanda, sattā imā hānabhāgiyā sańńāti yathābhūtaṃ nappajānanti, imā ṭhitibhāgiyā sańńāti yathābhūtaṃ nappajānanti, imā visesabhāgiyā sańńāti yathābhūtaṃ nappajānanti, imā nibbedhabhāgiyā sańńāti yathābhūtaṃ nappajānanti. Ayaṃ kho, āvuso ānanda, hetu ayaṃ paccayo, yena midhekacce sattā diṭṭheva dhamme na parinibbāyantī’’ti.

‘‘Ko panāvuso sāriputta, hetu ko paccayo, yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti? ‘‘Idhāvuso ānanda, sattā imā hānabhāgiyā sańńāti yathābhūtaṃ pajānanti, imā ṭhitibhāgiyā sańńāti yathābhūtaṃ pajānanti, imā visesabhāgiyā sańńāti yathābhūtaṃ pajānanti, imā nibbedhabhāgiyā sańńāti yathābhūtaṃ pajānanti. Ayaṃ kho, āvuso ānanda, hetu ayaṃ paccayo, yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti. Navamaṃ.

10. Mahāpadesasuttaṃ

180. Ekaṃ samayaṃ bhagavā bhoganagare viharati ānandacetiye [ānande cetiye (dī. ni. 2.186) mahāva. 303 pana ańńathā āgataṃ]. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘cattārome, bhikkhave, mahāpadese desessāmi, taṃ suṇātha , sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katame, bhikkhave, cattāro mahāpadesā? Idha, bhikkhave, bhikkhu evaṃ vadeyya – ‘sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana’nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte otāretabbāni [osāretabbāni], vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni [osāriyamānāni] vinaye sandassiyamānāni na ceva sutte otaranti [osaranti (dī. ni. 2.188)] na vinaye sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa; imassa ca bhikkhuno duggahita’nti. Iti hetaṃ [iti hidaṃ (sī. syā. kaṃ. ka.)], bhikkhave, chaḍḍeyyātha.

[ettako pāṭho dīghanikāye na dissati, peyyālamukhena dassito bhaveyya] ‘‘Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – ‘sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana’nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni [ettako pāṭho dīghanikāye na dissati, peyyālamukhena dassito bhaveyya]. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; imassa ca bhikkhuno suggahita’nti. Idaṃ, bhikkhave, paṭhamaṃ mahāpadesaṃ dhāreyyātha.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – ‘asukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana’nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa ; tassa ca saṅghassa duggahita’nti. Iti hetaṃ, bhikkhave, chaḍḍeyyātha.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – ‘asukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana’nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni, vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tassa ca saṅghassa suggahita’nti. Idaṃ, bhikkhave, dutiyaṃ mahāpadesaṃ dhāreyyātha.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – ‘asukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana’nti. Tassa, bhikkhave , bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tesańca therānaṃ duggahita’nti. Iti hetaṃ, bhikkhave, chaḍḍeyyātha.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – ‘asukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana’nti. Tassa, bhikkhave , bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tesańca therānaṃ suggahita’nti. Idaṃ, bhikkhave, tatiyaṃ mahāpadesaṃ dhāreyyātha.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – ‘asukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana’nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tassa ca therassa duggahita’nti. Iti hetaṃ, bhikkhave, chaḍḍeyyātha.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – ‘asukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana’nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tassa ca therassa suggahita’nti. Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyātha. Ime kho, bhikkhave, cattāro mahāpadesā’’ti. Dasamaṃ.

Sańcetaniyavaggo tatiyo.

Tassuddānaṃ –

Cetanā vibhatti koṭṭhiko, ānando upavāṇapańcamaṃ;

Āyācana-rāhula-jambālī, nibbānaṃ mahāpadesenāti.

 

 

(19) 4. Brāhmaṇavaggo

1. Yodhājīvasuttaṃ

181. ‘‘Catūhi , bhikkhave, aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, yodhājīvo ṭhānakusalo ca hoti, dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati. Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo ańjalikaraṇīyo anuttaraṃ puńńakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu ṭhānakusalo ca hoti, dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.

‘‘Kathańca, bhikkhave, bhikkhu ṭhānakusalo hoti? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu ṭhānakusalo hoti.

‘‘Kathańca, bhikkhave, bhikkhu dūrepātī hoti? Idha, bhikkhave , bhikkhu yaṃ kińci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappańńāya passati. Yā kāci vedanā…pe… yā kāci sańńā… ye keci saṅkhārā… yaṃ kińci vińńāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā , sabbaṃ vińńāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappańńāya passati. Evaṃ kho, bhikkhave, bhikkhu dūrepātī hoti.

‘‘Kathańca , bhikkhave, bhikkhu akkhaṇavedhī hoti? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu akkhaṇavedhī hoti.

‘‘Kathańca, bhikkhave, bhikkhu mahato kāyassa padāletā hoti? Idha, bhikkhave, bhikkhu mahantaṃ avijjākkhandhaṃ padāletā. Evaṃ kho, bhikkhave, bhikkhu mahato kāyassa padāletā hoti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puńńakkhettaṃ lokassā’’ti. Paṭhamaṃ.

2. Pāṭibhogasuttaṃ

182.[kathā. 624] ‘‘Catunnaṃ , bhikkhave, dhammānaṃ natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ.

‘‘Katamesaṃ catunnaṃ? ‘Jarādhammaṃ mā jīrī’ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; ‘byādhidhammaṃ mā byādhiyī’ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; ‘maraṇadhammaṃ mā mīyī’ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; ‘yāni kho pana tāni pubbe attanā katāni pāpakāni kammāni saṃkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiṃ jātijarāmaraṇikāni, tesaṃ vipāko mā nibbattī’ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ.

‘‘Imesaṃ kho, bhikkhave, catunnaṃ dhammānaṃ natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmi’’nti. Dutiyaṃ.

3. Sutasuttaṃ

183. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca –

‘‘Ahańhi, bho gotama, evaṃvādī evaṃdiṭṭhi [evaṃdiṭṭhī (sabbattha)] – ‘yo koci diṭṭhaṃ bhāsati – evaṃ me diṭṭhanti, natthi tato doso; yo koci sutaṃ bhāsati – evaṃ me sutanti, natthi tato doso; yo koci mutaṃ bhāsati – evaṃ me mutanti, natthi tato doso; yo koci vińńātaṃ bhāsati – evaṃ me vińńātanti, natthi tato doso’’’ti.

‘‘Nāhaṃ, brāhmaṇa, sabbaṃ diṭṭhaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ diṭṭhaṃ na bhāsitabbanti vadāmi; nāhaṃ, brāhmaṇa, sabbaṃ sutaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ sutaṃ na bhāsitabbanti vadāmi; nāhaṃ, brāhmaṇa, sabbaṃ mutaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ mutaṃ na bhāsitabbanti vadāmi; nāhaṃ, brāhmaṇa, sabbaṃ vińńātaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ vińńātaṃ na bhāsitabbanti vadāmi.

‘‘Yańhi, brāhmaṇa, diṭṭhaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ diṭṭhaṃ na bhāsitabbanti vadāmi. Yańca khvassa, brāhmaṇa, diṭṭhaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ diṭṭhaṃ bhāsitabbanti vadāmi.

‘‘Yańhi, brāhmaṇa, sutaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti , evarūpaṃ sutaṃ na bhāsitabbanti vadāmi. Yańca khvassa, brāhmaṇa, sutaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ sutaṃ bhāsitabbanti vadāmi.

‘‘Yańhi, brāhmaṇa, mutaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ mutaṃ na bhāsitabbanti vadāmi. Yańca khvassa, brāhmaṇa, mutaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ mutaṃ bhāsitabbanti vadāmi .

‘‘Yańhi , brāhmaṇa, vińńātaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ vińńātaṃ na bhāsitabbanti vadāmi. Yańca khvassa, brāhmaṇa, vińńātaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ vińńātaṃ bhāsitabbanti vadāmī’’ti.

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. Tatiyaṃ.

4. Abhayasuttaṃ

184. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca –

‘‘Ahańhi, bho gotama, evaṃvādī evaṃdiṭṭhi – ‘natthi yo maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassā’’’ti. ‘‘Atthi, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa; atthi pana, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

‘‘Katamo ca, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa? Idha, brāhmaṇa, ekacco kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Tamenaṃ ańńataro gāḷho rogātaṅko phusati. Tassa ańńatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – ‘piyā vata maṃ kāmā jahissanti, piye cāhaṃ kāme jahissāmī’ti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.

‘‘Puna caparaṃ, brāhmaṇa, idhekacco kāye avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Tamenaṃ ańńataro gāḷho rogātaṅko phusati. Tassa ańńatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – ‘piyo vata maṃ kāyo jahissati, piyańcāhaṃ kāyaṃ jahissāmī’ti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.

‘‘Puna caparaṃ, brāhmaṇa, idhekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo kataluddo katakibbiso. Tamenaṃ ańńataro gāḷho rogātaṅko phusati. Tassa ańńatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – ‘akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ; kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisaṃ. Yāvatā, bho, akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati taṃ gatiṃ pecca gacchāmī’ti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.

‘‘Puna caparaṃ, brāhmaṇa, idhekacco kaṅkhī hoti vicikicchī aniṭṭhaṅgato saddhamme. Tamenaṃ ańńataro gāḷho rogātaṅko phusati. Tassa ańńatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – ‘kaṅkhī vatamhi vicikicchī aniṭṭhaṅgato saddhamme’ti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa. Ime kho, brāhmaṇa, cattāro maraṇadhammā samānā bhāyanti, santāsaṃ āpajjanti maraṇassa.

‘‘Katamo ca, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa? Idha, brāhmaṇa, ekacco kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Tamenaṃ ańńataro gāḷho rogātaṅko phusati. Tassa ańńatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti – ‘piyā vata maṃ kāmā jahissanti, piye cāhaṃ kāme jahissāmī’ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

‘‘Puna caparaṃ, brāhmaṇa, idhekacco kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Tamenaṃ ańńataro gāḷho rogātaṅko phusati. Tassa ańńatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti – ‘piyo vata maṃ kāyo jahissati, piyańcāhaṃ kāyaṃ jahissāmī’ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

‘‘Puna caparaṃ, brāhmaṇa, idhekacco akatapāpo hoti akataluddo akatakibbiso katakalyāṇo katakusalo katabhīruttāṇo. Tamenaṃ ańńataro gāḷho rogātaṅko phusati. Tassa ańńatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – ‘akataṃ vata me pāpaṃ, akataṃ luddaṃ, akataṃ kibbisaṃ; kataṃ kalyāṇaṃ, kataṃ kusalaṃ, kataṃ bhīruttāṇaṃ. Yāvatā, bho, akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmī’ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

‘‘Puna caparaṃ, brāhmaṇa, idhekacco akaṅkhī hoti avicikicchī niṭṭhaṅgato saddhamme. Tamenaṃ ańńataro gāḷho rogātaṅko phusati. Tassa ańńatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – ‘akaṅkhī vatamhi avicikicchī niṭṭhaṅgato saddhamme’ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa. Ime kho, brāhmaṇa, cattāro maraṇadhammā samānā na bhāyanti, na santāsaṃ āpajjanti maraṇassā’’ti.

‘‘Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Catutthaṃ.

5. Brāhmaṇasaccasuttaṃ

185. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhińńātā abhińńātā paribbājakā sippinikātīre paribbājakārāme paṭivasanti, seyyathidaṃ annabhāro varadharo sakuludāyī ca paribbājako ańńe ca abhińńātā abhińńātā paribbājakā. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena sippinikātīre paribbājakārāmo tenupasaṅkami.

Tena kho pana samayena tesaṃ ańńatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi – ‘‘itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī’’ti. Atha kho bhagavā yena te paribbājakā tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca –

‘‘Kāya nuttha, paribbājakā, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti? ‘‘Idha, bho gotama, amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī’’’ti.

‘‘Cattārimāni, paribbājakā, brāhmaṇasaccāni mayā sayaṃ abhińńā sacchikatvā paveditāni. Katamāni cattāri? Idha, paribbājakā, brāhmaṇo evamāha – ‘sabbe pāṇā avajjhā’ti . Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇoti mańńati, na brāhmaṇoti mańńati, na seyyohamasmīti mańńati, na sadisohamasmīti mańńati, na hīnohamasmīti mańńati. Api ca yadeva tattha saccaṃ tadabhińńāya pāṇānaṃyeva anuddayāya [tadabhińńāya anudayāya (ka.)] anukampāya paṭipanno hoti.

‘‘Puna caparaṃ, paribbājakā, brāhmaṇo evamāha – ‘sabbe kāmā aniccā dukkhā vipariṇāmadhammā’ti. Iti vadaṃ brāhmaṇo saccamāha, no musā. So tena na samaṇoti mańńati, na brāhmaṇoti mańńati, na seyyohamasmīti mańńati, na sadisohamasmīti mańńati, na hīnohamasmīti mańńati. Api ca yadeva tattha saccaṃ tadabhińńāya kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

‘‘Puna caparaṃ, paribbājakā, brāhmaṇo evamāha – ‘sabbe bhavā aniccā…pe… bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

‘‘Puna caparaṃ, paribbājakā, brāhmaṇo evamāha – ‘nāhaṃ kvacani [kvacana (sī. syā.)] kassaci kińcanatasmiṃ na ca mama kvacani katthaci kińcanatatthī’ti. Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇoti mańńati, na brāhmaṇoti mańńati, na seyyohamasmīti mańńati, na sadisohamasmīti mańńati, na hīnohamasmīti mańńati. Api ca yadeva tattha saccaṃ tadabhińńāya ākińcańńaṃyeva paṭipadaṃ paṭipanno hoti. Imāni kho, paribbājakā, cattāri brāhmaṇasaccāni mayā sayaṃ abhińńā sacchikatvā paveditānī’’ti. Pańcamaṃ.

6. Ummaggasuttaṃ

186. Atha kho ańńataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘kena nu kho, bhante, loko nīyati, kena loko parikassati, kassa ca uppannassa vasaṃ gacchatī’’ti?

‘‘Sādhu sādhu, bhikkhu! Bhaddako kho te, bhikkhu, ummaggo [ummaṅgo (syā. ka.)], bhaddakaṃ paṭibhānaṃ, kalyāṇī [kalyāṇā (ka.)] paripucchā. Evańhi tvaṃ, bhikkhu, pucchasi – ‘kena nu kho, bhante, loko nīyati, kena loko parikassati, kassa ca uppannassa vasaṃ gacchatī’’’ti? ‘‘Evaṃ, bhante’’. ‘‘Cittena kho, bhikkhu, loko nīyati, cittena parikassati, cittassa uppannassa vasaṃ gacchatī’’ti.

‘‘Sādhu , bhante’’ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttari pańhaṃ apucchi – ‘‘‘bahussuto dhammadharo, bahussuto dhammadharo’ti, bhante, vuccati. Kittāvatā nu kho, bhante, bahussuto dhammadharo hotī’’ti?

‘‘Sādhu sādhu, bhikkhu! Bhaddako kho te, bhikkhu ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evańhi tvaṃ, bhikkhu, pucchasi – ‘bahussuto dhammadharo, bahussuto dhammadharoti, bhante, vuccati. Kittāvatā nu kho, bhante, bahussuto dhammadharo hotī’’’ti? ‘‘Evaṃ, bhante’’. ‘‘Bahū kho, bhikkhu, mayā dhammā desitā [bahu kho bhikkhu mayā dhammo desito (ka.)] – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Catuppadāya cepi, bhikkhu, gāthāya atthamańńāya dhammamańńāya dhammānudhammappaṭipanno hoti bahussuto dhammadharoti alaṃ vacanāyā’’ti.

‘‘Sādhu, bhante’’ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttari pańhaṃ apucchi – ‘‘‘sutavā nibbedhikapańńo, sutavā nibbedhikapańńo’ti, bhante, vuccati. Kittāvatā nu kho, bhante, sutavā nibbedhikapańńo hotī’’ti?

‘‘Sādhu sādhu, bhikkhu! Bhaddako kho te, bhikkhu, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evańhi tvaṃ, bhikkhu, pucchasi – ‘sutavā nibbedhikapańńo, sutavā nibbedhikapańńoti, bhante, vuccati. Kittāvatā nu kho, bhante, sutavā nibbedhikapańńo hotī’’’ti? ‘‘Evaṃ, bhante’’. ‘‘Idha, bhikkhu, bhikkhuno ‘idaṃ dukkha’nti sutaṃ hoti, pańńāya cassa atthaṃ ativijjha passati; ‘ayaṃ dukkhasamudayo’ti sutaṃ hoti, pańńāya cassa atthaṃ ativijjha passati; ‘ayaṃ dukkhanirodho’ti sutaṃ hoti, pańńāya cassa atthaṃ ativijjha passati; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti sutaṃ hoti, pańńāya cassa atthaṃ ativijjha passati. Evaṃ kho, bhikkhu, sutavā nibbedhikapańńo hotī’’ti.

‘‘Sādhu, bhante’’ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttari pańhaṃ apucchi – ‘‘‘paṇḍito mahāpańńo, paṇḍito mahāpańńo’ti, bhante, vuccati. Kittāvatā nu kho, bhante, paṇḍito mahāpańńo hotī’’ti?

‘‘Sādhu sādhu bhikkhu! Bhaddako kho te, bhikkhu, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evańhi tvaṃ bhikkhu pucchasi – ‘paṇḍito mahāpańńo, paṇḍito mahāpańńoti , bhante, vuccati. Kittāvatā nu kho, bhante, paṇḍito mahāpańńo hotī’’’ti? ‘‘Evaṃ, bhante’’. ‘‘Idha, bhikkhu, paṇḍito mahāpańńo nevattabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti attahitaparahitaubhayahitasabbalokahitameva cintayamāno cinteti. Evaṃ kho, bhikkhu, paṇḍito mahāpańńo hotī’’ti. Chaṭṭhaṃ.

7. Vassakārasuttaṃ

187. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca –

‘‘Jāneyya nu kho, bho gotama, asappuriso asappurisaṃ – ‘asappuriso ayaṃ bhava’’’nti? ‘‘Aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya – ‘asappuriso ayaṃ bhava’’’nti. ‘‘Jāneyya pana, bho gotama, asappuriso sappurisaṃ – ‘sappuriso ayaṃ bhava’’’nti? ‘‘Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya – ‘sappuriso ayaṃ bhava’’’nti. ‘‘Jāneyya nu kho, bho gotama, sappuriso sappurisaṃ – ‘sappuriso ayaṃ bhava’’’nti? ‘‘Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya – ‘sappuriso ayaṃ bhava’’’nti. ‘‘Jāneyya pana, bho gotama, sappuriso asappurisaṃ – ‘asappuriso ayaṃ bhava’’’nti? ‘‘Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya – ‘asappuriso ayaṃ bhava’’’nti.

‘‘Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ, bhotā gotamena – ‘aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya – asappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya – sappuriso ayaṃ bhavanti. Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya – sappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya – asappuriso ayaṃ bhava’’’nti.

‘‘Ekamidaṃ, bho gotama, samayaṃ todeyyassa brāhmaṇassa parisati parūpārambhaṃ vattenti – ‘bālo ayaṃ rājā eḷeyyo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ ańjalikammaṃ sāmīcikamma’nti. Imepi rańńo eḷeyyassa parihārakā bālā – yamako moggallo [puggalo (ka.)] uggo nāvindakī gandhabbo aggivesso, ye samaṇe rāmaputte abhippasannā, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ ańjalikammaṃ sāmīcikammanti. Tyāssudaṃ todeyyo brāhmaṇo iminā nayena neti. Taṃ kiṃ mańńanti, bhonto, paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro’ti? ‘Evaṃ, bho, paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro’’’ti.

‘‘Yasmā ca kho, bho, samaṇo rāmaputto rańńā eḷeyyena paṇḍitena paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarena alamatthadasataro, tasmā rājā eḷeyyo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ ańjalikammaṃ sāmīcikammaṃ’’.

‘‘Taṃ kiṃ mańńanti, bhonto, paṇḍitā rańńo eḷeyyassa parihārakā – yamako moggallo uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarāti? ‘Evaṃ, bho, paṇḍitā rańńo eḷeyyassa parihārakā – yamako moggallo uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarā’’’ti.

‘‘Yasmā ca kho, bho, samaṇo rāmaputto rańńo eḷeyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro, tasmā rańńo eḷeyyassa parihārakā samaṇe rāmaputte abhippasannā; samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ ańjalikammaṃ sāmīcikamma’’nti.

‘‘Acchariyaṃ, bho, gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ bhotā gotamena – ‘aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya – asappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya – sappuriso ayaṃ bhavanti. Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya – sappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya – asappuriso ayaṃ bhava’nti. Handa ca dāni mayaṃ, bho gotama, gacchāma. Bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, brāhmaṇa, kālaṃ mańńasī’’ti. Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. Sattamaṃ.

8. Upakasuttaṃ

188. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho upako maṇḍikāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho upako maṇḍikāputto bhagavantaṃ etadavoca –

‘‘Ahańhi, bhante, evaṃvādī evaṃdiṭṭhi – ‘yo koci parūpārambhaṃ vatteti, parūpārambhaṃ vattento sabbo so [sabbaso (sī. pī.)] na upapādeti. Anupapādento gārayho hoti upavajjo’’’ti. ‘‘Parūpārambhaṃ ce, upaka, vatteti parūpārambhaṃ vattento na upapādeti, anupapādento gārayho hoti upavajjo. Tvaṃ kho, upaka, parūpārambhaṃ vattesi, parūpārambhaṃ vattento na upapādesi, anupapādento gārayho hosi upavajjo’’ti. ‘‘Seyyathāpi, bhante , ummujjamānakaṃyeva mahatā pāsena bandheyya; evamevaṃ kho ahaṃ, bhante, ummujjamānakoyeva bhagavatā mahatā vādapāsena [mahatā pāsena (ka.)] baddho’’ti.

‘‘Idaṃ akusalanti kho, upaka, mayā pańńattaṃ. Tattha aparimāṇā padā aparimāṇā byańjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ akusalanti. Taṃ kho panidaṃ akusalaṃ pahātabbanti kho, upaka, mayā pańńattaṃ. Tattha aparimāṇā padā aparimāṇā byańjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ akusalaṃ pahātabbanti.

‘‘Idaṃ kusalanti kho, upaka, mayā pańńattaṃ. Tattha aparimāṇā padā aparimāṇā byańjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ kusalanti. Taṃ kho panidaṃ kusalaṃ bhāvetabbanti kho, upaka, mayā pańńattaṃ. Tattha aparimāṇā padā aparimāṇā byańjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ kusalaṃ bhāvetabba’’nti.

Atha kho upako maṇḍikāputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami; upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ rańńo māgadhassa ajātasattussa vedehiputtassa ārocesi.

Evaṃ vutte rājā māgadho ajātasattu vedehiputto kupito anattamano upakaṃ maṇḍikāputtaṃ etadavoca – ‘‘yāva dhaṃsī vatāyaṃ loṇakāradārako yāva mukharo yāva pagabbo yatra hi nāma taṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ mańńissati; apehi tvaṃ, upaka, vinassa, mā taṃ addasa’’nti. Aṭṭhamaṃ.

9. Sacchikaraṇīyasuttaṃ

189. ‘‘Cattārome , bhikkhave, sacchikaraṇīyā dhammā. Katame cattāro? Atthi , bhikkhave, dhammā kāyena sacchikaraṇīyā; atthi, bhikkhave, dhammā satiyā sacchikaraṇīyā; atthi, bhikkhave, dhammā cakkhunā sacchikaraṇīyā; atthi, bhikkhave, dhammā pańńāya sacchikaraṇīyā. Katame ca, bhikkhave, dhammā kāyena sacchikaraṇīyā? Aṭṭha vimokkhā, bhikkhave, kāyena sacchikaraṇīyā.

‘‘Katame ca, bhikkhave, dhammā satiyā sacchikaraṇīyā? Pubbenivāso, bhikkhave, satiyā sacchikaraṇīyo.

‘‘Katame ca, bhikkhave, dhammā cakkhunā sacchikaraṇīyā? Sattānaṃ cutūpapāto, bhikkhave, cakkhunā sacchikaraṇīyo.

‘‘Katame ca, bhikkhave, dhammā pańńāya sacchikaraṇīyā? Āsavānaṃ khayo, bhikkhave, pańńāya sacchikaraṇīyo. Ime kho, bhikkhave, cattāro sacchikaraṇīyā dhammā’’ti. Navamaṃ.

10. Uposathasuttaṃ

190. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi –

‘‘Apalāpāyaṃ, bhikkhave, parisā nippalāpāyaṃ, bhikkhave, parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaṃ , bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā. Yathārūpā parisā dullabhā dassanāyapi lokasmiṃ, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā. Yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā ańjalikaraṇīyā anuttaraṃ puńńakkhettaṃ lokassa, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā . Yathārūpāya parisāya appaṃ dinnaṃ bahu hoti bahu dinnaṃ bahutaraṃ, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā. Yathārūpaṃ parisaṃ alaṃ yojanagaṇanānipi dassanāya gantuṃ api puṭosenāpi, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, (tathārūpāyaṃ, bhikkhave, parisā) [( ) sī. syā. kaṃ. pī. potthakesu natthi].

‘‘Santi , bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe devappattā viharanti; santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe brahmappattā viharanti; santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe āneńjappattā viharanti; santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ariyappattā viharanti.

‘‘Kathańca, bhikkhave, bhikkhu devappatto hoti? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu devappatto hoti.

‘‘Kathańca, bhikkhave, bhikkhu brahmappatto hoti? Idha, bhikkhave, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇā… muditā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Evaṃ kho, bhikkhave, bhikkhu brahmappatto hoti.

‘‘Kathańca, bhikkhave, bhikkhu āneńjappatto hoti? Idha, bhikkhave, bhikkhu sabbaso rūpasańńānaṃ samatikkamā paṭighasańńānaṃ atthaṅgamā nānattasańńānaṃ amanasikārā ‘ananto ākāso’ti ākāsānańcāyatanaṃ upasampajja viharati. Sabbaso ākāsānańcāyatanaṃ samatikkamma ‘anantaṃ vińńāṇa’nti vińńāṇańcāyatanaṃ upasampajja viharati. Sabbaso vińńāṇańcāyatanaṃ samatikkamma ‘natthi kińcī’ti ākińcańńāyatanaṃ upasampajja viharati. Sabbaso ākińcańńāyatanaṃ samatikkamma nevasańńānāsańńāyatanaṃ upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu āneńjappatto hoti.

‘‘Kathańca, bhikkhave, bhikkhu ariyappatto hoti? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu ariyappatto hotī’’ti. Dasamaṃ.

Brāhmaṇavaggo [yodhājīvavaggo (sī. syā. kaṃ. pī.)] catuttho.

Tassuddānaṃ 

Yodhā pāṭibhogasutaṃ, abhayaṃ brāhmaṇasaccena pańcamaṃ;

Ummaggavassakāro, upako sacchikiriyā ca uposathoti.

 

 

(20) 5. Mahāvaggo

1. Sotānugatasuttaṃ

191. ‘‘Sotānugatānaṃ , bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā. Katame cattāro? Idha, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati [muṭṭhassatī (sī.)] kālaṃ kurumāno ańńataraṃ devanikāyaṃ upapajjati. Tassa tattha sukhino dhammapadā plavanti [pilapanti (sī. syā. kaṃ. pī.)]. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso pāṭikaṅkho.

‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno ańńataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti; api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti – ‘ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acari’nti. Dandho, bhikkhave, satuppādo; atha so satto khippameva visesagāmī hoti. Seyyathāpi, bhikkhave, puriso kusalo bherisaddassa. So addhānamaggappaṭipanno bherisaddaṃ suṇeyya. Tassa na heva kho assa kaṅkhā vā vimati vā – ‘bherisaddo nu kho, na nu kho bherisaddo’ti! Atha kho bherisaddotveva niṭṭhaṃ gaccheyya. Evamevaṃ kho, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno ańńataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti; api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti – ‘ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acari’nti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ , vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ dutiyo ānisaṃso pāṭikaṅkho.

‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno ańńataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti; api ca kho devaputto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti – ‘ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acari’nti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Seyyathāpi, bhikkhave, puriso kusalo saṅkhasaddassa. So addhānamaggappaṭipanno saṅkhasaddaṃ suṇeyya. Tassa na heva kho assa kaṅkhā vā vimati vā – ‘saṅkhasaddo nu kho, na nu kho saṅkhasaddo’ti! Atha kho saṅkhasaddotveva niṭṭhaṃ gaccheyya. Evamevaṃ kho, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno ańńataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti; api ca kho devaputto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti – ‘ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acari’nti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ tatiyo ānisaṃso pāṭikaṅkho.

‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno ańńataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti, napi devaputto devaparisāyaṃ dhammaṃ deseti; api ca kho opapātiko opapātikaṃ sāreti – ‘sarasi tvaṃ, mārisa, sarasi tvaṃ , mārisa, yattha mayaṃ pubbe brahmacariyaṃ acarimhā’ti. So evamāha – ‘sarāmi, mārisa, sarāmi, mārisā’ti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Seyyathāpi, bhikkhave, dve sahāyakā sahapaṃsukīḷikā [sahapaṃsukīḷakā (syā. kaṃ.)]. Te kadāci karahaci ańńamańńaṃ samāgaccheyyuṃ. Ańńo pana [samāgaccheyyuṃ, tamenaṃ (sī. syā. kaṃ. pī.)] sahāyako sahāyakaṃ evaṃ vadeyya – ‘idampi, samma, sarasi, idampi, samma, sarasī’ti. So evaṃ vadeyya – ‘sarāmi , samma, sarāmi, sammā’ti. Evamevaṃ kho, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno ańńataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti, napi devaputto devaparisāyaṃ dhammaṃ deseti; api ca kho opapātiko opapātikaṃ sāreti – ‘sarasi tvaṃ, mārisa, sarasi tvaṃ, mārisa, yattha mayaṃ pubbe brahmacariyaṃ acarimhā’ti. So evamāha – ‘sarāmi, mārisa, sarāmi, mārisā’ti. Dandho, bhikkhave, satuppādo; atha kho so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ catuttho ānisaṃso pāṭikaṅkho. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ime cattāro ānisaṃsā pāṭikaṅkhā’’ti. Paṭhamaṃ.

2. Ṭhānasuttaṃ

192. ‘‘Cattārimāni, bhikkhave, ṭhānāni catūhi ṭhānehi veditabbāni. Katamāni cattāri? Saṃvāsena, bhikkhave, sīlaṃ veditabbaṃ, tańca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńena. Saṃvohārena, bhikkhave, soceyyaṃ veditabbaṃ, tańca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńena. Āpadāsu, bhikkhave, thāmo veditabbo, so ca kho dīghena addhunā , na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńena. Sākacchāya, bhikkhave, pańńā veditabbā, sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńenāti.

[saṃ. ni. 1.122] ‘‘‘Saṃvāsena , bhikkhave, sīlaṃ veditabbaṃ, tańca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńenā’ti, iti kho panetaṃ vuttaṃ. Kińcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, puggalo puggalena saddhiṃ saṃvasamāno evaṃ jānāti – ‘dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī, na santatakārī na santatavutti [satatavutti (syā. kaṃ.)]; sīlesu dussīlo ayamāyasmā, nāyamāyasmā sīlavā’’’ti.

‘‘‘Idha pana, bhikkhave, puggalo puggalena saddhiṃ saṃvasamāno evaṃ jānāti – ‘dīgharattaṃ kho ayamāyasmā akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī santatakārī santatavutti; sīlesu sīlavā ayamāyasmā, nāyamāyasmā dussīlo’ti. ‘Saṃvāsena, bhikkhave, sīlaṃ veditabbaṃ, tańca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńenā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Saṃvohārena, bhikkhave, soceyyaṃ veditabbaṃ, tańca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńenā’ti, iti kho panetaṃ vuttaṃ. Kińcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, puggalo puggalena saddhiṃ saṃvoharamāno evaṃ jānāti – ‘ańńathā kho ayamāyasmā ekena eko voharati, ańńathā dvīhi, ańńathā tīhi, ańńathā sambahulehi; vokkamati ayamāyasmā purimavohārā pacchimavohāraṃ; aparisuddhavohāro ayamāyasmā, nāyamāyasmā parisuddhavohāro’’’ti.

‘‘Idha pana, bhikkhave, puggalo puggalena saddhiṃ saṃvoharamāno evaṃ jānāti – ‘yatheva kho ayamāyasmā ekena eko voharati, tathā dvīhi, tathā tīhi, tathā sambahulehi. Nāyamāyasmā vokkamati purimavohārā pacchimavohāraṃ; parisuddhavohāro ayamāyasmā, nāyamāyasmā aparisuddhavohāro’ti . ‘Saṃvohārena, bhikkhave, soceyyaṃ veditabbaṃ, tańca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńenā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Āpadāsu, bhikkhave, thāmo veditabbo, so ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńenā’ti, iti kho panetaṃ vuttaṃ. Kińcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, ekacco ńātibyasanena vā phuṭṭho samāno, bhogabyasanena vā phuṭṭho samāno, rogabyasanena vā phuṭṭho samāno na iti paṭisańcikkhati – ‘tathābhūto kho ayaṃ lokasannivāso tathābhūto ayaṃ attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti loko ca aṭṭha lokadhamme anuparivattati – lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhańca, dukkhańcā’ti. So ńātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati.

‘‘Idha pana, bhikkhave, ekacco ńātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno iti paṭisańcikkhati – ‘tathābhūto kho ayaṃ lokasannivāso tathābhūto ayaṃ attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti loko ca aṭṭha lokadhamme anuparivattati – lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhańca, dukkhańcā’ti. So ńātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. ‘Āpadāsu, bhikkhave, thāmo veditabbo, so ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńenā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Sākacchāya, bhikkhave, pańńā veditabbā, sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńenā’ti , iti kho panetaṃ vuttaṃ. Kińcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti – ‘yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pańhāsamudāhāro, duppańńo ayamāyasmā, nāyamāyasmā pańńavā. Taṃ kissa hetu? Tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yańca ayamāyasmā dhammaṃ bhāsati tassa ca nappaṭibalo saṃkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ pańńāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Duppańńo ayamāyasmā, nāyamāyasmā pańńavā’’’ti.

‘‘Seyyathāpi, bhikkhave, cakkhumā puriso udakarahadassa tīre ṭhito passeyya parittaṃ macchaṃ ummujjamānaṃ. Tassa evamassa – ‘yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṃ, paritto ayaṃ maccho, nāyaṃ maccho mahanto’ti. Evamevaṃ kho, bhikkhave, puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti – ‘yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pańhāsamudāhāro, duppańńo ayamāyasmā, nāyamāyasmā pańńavā. Taṃ kissa hetu? Tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yańca ayamāyasmā dhammaṃ bhāsati, tassa ca na paṭibalo saṃkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ pańńāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Duppańńo ayamāyasmā, nāyamāyasmā pańńavā’’’ti.

‘‘Idha pana, bhikkhave, puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti – ‘yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pańhāsamudāhāro, pańńavā ayamāyasmā, nāyamāyasmā duppańńo. Taṃ kissa hetu? Tathā hi ayamāyasmā gambhīrańceva atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yańca ayamāyasmā dhammaṃ bhāsati, tassa ca paṭibalo saṃkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ pańńāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Pańńavā ayamāyasmā, nāyamāyasmā duppańńo’’’ti.

‘‘Seyyathāpi , bhikkhave, cakkhumā puriso udakarahadassa tīre ṭhito passeyya mahantaṃ macchaṃ ummujjamānaṃ. Tassa evamassa – ‘yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṃ, mahanto ayaṃ maccho, nāyaṃ maccho paritto’ti. Evamevaṃ kho, bhikkhave, puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti – ‘yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pańhāsamudāhāro, pańńavā ayamāyasmā, nāyamāyasmā duppańńo. Taṃ kissa hetu? Tathā hi ayamāyasmā gambhīrańceva atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yańca ayamāyasmā dhammaṃ bhāsati, tassa ca paṭibalo saṃkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ pańńāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Pańńavā ayamāyasmā, nāyamāyasmā duppańńo’ti.

‘‘‘Sākacchāya, bhikkhave, pańńā veditabbā, sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; pańńavatā, no duppańńenā’ti , iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Imāni kho, bhikkhave, cattāri ṭhānāni imehi catūhi ṭhānehi veditabbānī’’ti. Dutiyaṃ.

3. Bhaddiyasuttaṃ

193. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhaddiyo licchavi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaddiyo licchavi bhagavantaṃ etadavoca –

‘‘Sutaṃ metaṃ, bhante – ‘māyāvī samaṇo gotamo āvaṭṭaniṃ māyaṃ [āvaṭṭanīmāyaṃ (sī.), āvaṭṭanimāyaṃ (syā. kaṃ. ka.) ma. ni. 2.60 passitabbaṃ] jānāti yāya ańńatitthiyānaṃ sāvake āvaṭṭetī’ti. Ye te, bhante, evamāhaṃsu – ‘māyāvī samaṇo gotamo āvaṭṭaniṃ māyaṃ jānāti yāya ańńatitthiyānaṃ sāvake āvaṭṭetī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa ca anudhammaṃ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati, anabbhakkhātukāmā hi mayaṃ, bhante, bhagavanta’’nti?

‘‘Etha tumhe, bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā ‘samaṇo no garū’ti. Yadā tumhe, bhaddiya, attanāva jāneyyātha – ‘ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā vińńugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī’ti, atha tumhe, bhaddiya, pajaheyyātha.

‘‘Taṃ kiṃ mańńatha, bhaddiya, lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā’’ti? ‘‘Ahitāya, bhante’’. ‘‘Luddho panāyaṃ, bhaddiya, purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya [tadatthāya (ka.) a. ni. 3.66] samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyā’’ti. ‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ mańńatha, bhaddiya, doso purisassa…pe… moho purisassa…pe… sārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā’’ti? ‘‘Ahitāya, bhante’’. ‘‘Sāraddho panāyaṃ, bhaddiya, purisapuggalo sārambhena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyā’’ti. ‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ mańńatha, bhaddiya, ime dhammā kusalā vā akusalā vā’’ti? ‘‘Akusalā, bhante’’. ‘‘Sāvajjā vā anavajjā vā’’ti? ‘‘Sāvajjā, bhante’’. ‘‘Vińńugarahitā vā vińńuppasatthā vā’’ti? ‘‘Vińńugarahitā, bhante’’. ‘‘Samattā samādinnā ahitāya dukkhāya saṃvattanti, no vā? Kathaṃ vā ettha hotī’’ti? ‘‘Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti. Evaṃ no ettha hotī’’ti.

‘‘Iti kho, bhaddiya, yaṃ taṃ te avocumhā – etha tumhe, bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā ‘samaṇo no garū’ti. Yadā tumhe, bhaddiya, attanāva jāneyyātha – ‘ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā vińńugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti, atha tumhe, bhaddiya, pajaheyyāthā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Etha tumhe, bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā ‘samaṇo no garū’ti. Yadā tumhe, bhaddiya, attanāva jāneyyātha – ‘ime dhammā kusalā, ime dhammā anavajjā, ime dhammā vińńuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī’ti, atha tumhe, bhaddiya, upasampajja vihareyyāthā’’ti.

‘‘Taṃ kiṃ mańńatha, bhaddiya, alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā’’ti? ‘‘Hitāya, bhante’’. ‘‘Aluddho panāyaṃ, bhaddiya, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya na samādapeti yaṃ’sa hoti dīgharattaṃ hitāya sukhāyā’’ti. ‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ mańńatha, bhaddiya, adoso purisassa…pe… amoho purisassa…pe… asārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā’’ti? ‘‘Hitāya, bhante’’. ‘‘Asāraddho panāyaṃ, bhaddiya, purisapuggalo sārambhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati , parampi tathattāya na samādapeti yaṃ’sa hoti dīgharattaṃ hitāya sukhāyā’’ti. ‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ mańńatha, bhaddiya, ime dhammā kusalā vā akusalā vā’’ti? ‘‘Kusalā, bhante’’. ‘‘Sāvajjā vā anavajjā vā’’ti? ‘‘Anavajjā, bhante’’. ‘‘Vińńugarahitā vā vińńuppasatthā vā’’ti? ‘‘Vińńuppasatthā, bhante’’. ‘‘Samattā samādinnā hitāya sukhāya saṃvattanti no vā? Kathaṃ vā ettha hotī’’ti? ‘‘Samattā, bhante, samādinnā hitāya sukhāya saṃvattanti. Evaṃ no ettha hotī’’ti.

‘‘Iti kho, bhaddiya, yaṃ taṃ te avocumhā – etha tumhe, bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā ‘samaṇo no garū’ti. Yadā tumhe, bhaddiya, attanāva jāneyyātha – ‘ime dhammā kusalā, ime dhammā anavajjā, ime dhammā vińńuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti , atha tumhe, bhaddiya, upasampajja vihareyyāthā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Ye kho te, bhaddiya, loke santo sappurisā te sāvakaṃ evaṃ samādapenti – ‘ehi tvaṃ, ambho purisa, lobhaṃ vineyya [vineyya vineyya (sī. syā. kaṃ.)] viharāhi. Lobhaṃ vineyya viharanto na lobhajaṃ kammaṃ karissasi kāyena vācāya manasā. Dosaṃ vineyya viharāhi. Dosaṃ vineyya viharanto na dosajaṃ kammaṃ karissasi kāyena vācāya manasā. Mohaṃ vineyya viharāhi. Mohaṃ vineyya viharanto na mohajaṃ kammaṃ karissasi kāyena vācāya manasā. Sārambhaṃ vineyya viharāhi. Sārambhaṃ vineyya viharanto na sārambhajaṃ kammaṃ karissasi kāyena vācāya manasā’’’ti.

Evaṃ vutte bhaddiyo licchavi bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante…pe… upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

‘‘Api nu tāhaṃ, bhaddiya, evaṃ avacaṃ – ‘ehi me tvaṃ, bhaddiya, sāvako hohi; ahaṃ satthā bhavissāmī’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Evaṃvādiṃ kho maṃ, bhaddiya, evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti – ‘māyāvī samaṇo gotamo āvaṭṭaniṃ māyaṃ jānāti yāya ańńatitthiyānaṃ sāvake āvaṭṭetī’’’ti. ‘‘Bhaddikā , bhante, āvaṭṭanī māyā. Kalyāṇī, bhante, āvaṭṭanī māyā. Piyā me, bhante, ńātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, piyānampi me assa ńātisālohitānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, bhante, khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, bhante, brāhmaṇā… vessā … suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Evametaṃ, bhaddiya, evametaṃ, bhaddiya! Sabbe cepi, bhaddiya, khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, bhaddiya, brāhmaṇā… vessā… suddā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi, bhaddiya, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyyuṃ [āvaṭṭeyya (?)] akusaladhammappahānāya kusaladhammūpasampadāya, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Ime cepi, bhaddiya, mahāsālā imāya āvaṭṭaniyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, imesampissa mahāsālānaṃ dīgharattaṃ hitāya sukhāya ( ) [(sace ceteyyuṃ) (sī. syā. kaṃ. pī.), (āvaṭṭeyyuṃ) (ka.) a. ni. 8.44]. Ko pana vādo manussabhūtassā’’ti! Tatiyaṃ.

4. Sāmugiyasuttaṃ

194. Ekaṃ samayaṃ āyasmā ānando koliyesu viharati sāmugaṃ nāma [sāpūgaṃ nāma (sī. syā. kaṃ. pī.)] koliyānaṃ nigamo. Atha kho sambahulā sāmugiyā koliyaputtā yenāyasmā ānando tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te sāmugiye koliyaputte āyasmā ānando etadavoca –

‘‘Cattārimāni, byagghapajjā, pārisuddhipadhāniyaṅgāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokaparidevānaṃ [sokapariddavānaṃ (sī.)] samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ńāyassa adhigamāya nibbānassa sacchikiriyāya. Katamāni cattāri? Sīlapārisuddhipadhāniyaṅgaṃ, cittapārisuddhipadhāniyaṅgaṃ , diṭṭhipārisuddhipadhāniyaṅgaṃ, vimuttipārisuddhipadhāniyaṅgaṃ.

‘‘Katamańca , byagghapajjā, sīlapārisuddhipadhāniyaṅgaṃ? Idha, byagghapajjā, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati, byagghapajjā, sīlapārisuddhi. Iti evarūpiṃ sīlapārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha pańńāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajańńańca, idaṃ vuccati, byagghapajjā, sīlapārisuddhipadhāniyaṅgaṃ.

‘‘Katamańca, byagghapajjā, cittapārisuddhipadhāniyaṅgaṃ? Idha, byagghapajjā, bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, byagghapajjā, cittapārisuddhi. Iti evarūpiṃ cittapārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha pańńāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajańńańca, idaṃ vuccati, byagghapajjā, cittapārisuddhipadhāniyaṅgaṃ.

‘‘Katamańca, byagghapajjā, diṭṭhipārisuddhipadhāniyaṅgaṃ? Idha, byagghapajjā, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ vuccati, byagghapajjā, diṭṭhipārisuddhi. Iti evarūpiṃ diṭṭhipārisuddhiṃ aparipūraṃ vā…pe… tattha tattha pańńāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajańńańca, idaṃ vuccati, byagghapajjā, diṭṭhipārisuddhipadhāniyaṅgaṃ .

‘‘Katamańca, byagghapajjā, vimuttipārisuddhipadhāniyaṅgaṃ? Sa kho so, byagghapajjā, ariyasāvako iminā ca sīlapārisuddhipadhāniyaṅgena samannāgato iminā ca cittapārisuddhipadhāniyaṅgena samannāgato iminā ca diṭṭhipārisuddhipadhāniyaṅgena samannāgato rajanīyesu dhammesu cittaṃ virājeti, vimocanīyesu dhammesu cittaṃ vimoceti. So rajanīyesu dhammesu cittaṃ virājetvā, vimocanīyesu dhammesu cittaṃ vimocetvā sammāvimuttiṃ phusati. Ayaṃ vuccati, byagghapajjā, vimuttipārisuddhi. Iti evarūpiṃ vimuttipārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha pańńāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajańńańca, idaṃ vuccati, byagghapajjā, vimuttipārisuddhipadhāniyaṅgaṃ.

‘‘Imāni kho, byagghapajjā, cattāri pārisuddhipadhāniyaṅgāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ńāyassa adhigamāya nibbānassa sacchikiriyāyā’’ti. Catutthaṃ.

5. Vappasuttaṃ

195. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho vappo sakko nigaṇṭhasāvako yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho vappaṃ sakkaṃ nigaṇṭhasāvakaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Idhassa , vappa, kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ [anvāssaveyyuṃ (ka.)] abhisamparāya’’nti? ‘‘Passāmahaṃ, bhante, taṃ ṭhānaṃ. Idhassa, bhante, pubbe pāpakammaṃ kataṃ avipakkavipākaṃ. Tatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya’’nti. Ayańceva kho pana āyasmato mahāmoggallānassa vappena sakkena nigaṇṭhasāvakena saddhiṃ antarākathā vippakatā hoti.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca –

‘‘Kāya nuttha, moggallāna, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā’’ti? ‘‘Idhāhaṃ, bhante, vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavocaṃ – ‘idhassa, vappa, kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya’nti? Evaṃ vutte, bhante, vappo sakko nigaṇṭhasāvako maṃ etadavoca – ‘passāmahaṃ, bhante, taṃ ṭhānaṃ. Idhassa, bhante, pubbe pāpakammaṃ kataṃ avipakkavipākaṃ. Tatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya’nti . Ayaṃ kho no, bhante , vappena sakkena nigaṇṭhasāvakena saddhiṃ antarākathā vippakatā; atha bhagavā anuppatto’’ti.

Atha kho bhagavā vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavoca – ‘‘sace me tvaṃ, vappa, anuńńeyyańceva anujāneyyāsi, paṭikkositabbańca paṭikkoseyyāsi, yassa ca me bhāsitassa atthaṃ na jāneyyāsi mamevettha uttari paṭipuccheyyāsi – ‘idaṃ, bhante, kathaṃ, imassa ko attho’ti, siyā no ettha kathāsallāpo’’ti. ‘‘Anuńńeyyańcevāhaṃ, bhante, bhagavato anujānissāmi, paṭikkositabbańca paṭikkosissāmi, yassa cāhaṃ bhagavato bhāsitassa atthaṃ na jānissāmi bhagavantaṃyevettha uttari paṭipucchissāmi – ‘idaṃ bhante, kathaṃ, imassa ko attho’ti? Hotu no ettha kathāsallāpo’’ti.

‘‘Taṃ kiṃ mańńasi, vappa, ye kāyasamārambhapaccayā uppajjanti āsavā vighātapariḷāhā, kāyasamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navańca kammaṃ na karoti, purāṇańca kammaṃ phussa phussa byantīkaroti, sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā vińńūhi [vińńūhīti (sī. pī. ka.) saṃ. ni. 4.364 passitabbaṃ]. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya’’nti? ‘‘No hetaṃ, bhante’’.

‘‘Taṃ kiṃ mańńasi, vappa, ye vacīsamārambhapaccayā uppajjanti āsavā vighātapariḷāhā, vacīsamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navańca kammaṃ na karoti, purāṇańca kammaṃ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā vińńūhi. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya’’nti? ‘‘No hetaṃ, bhante’’.

‘‘Taṃ kiṃ mańńasi, vappa, ye manosamārambhapaccayā uppajjanti āsavā vighātapariḷāhā, manosamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navańca kammaṃ na karoti, purāṇańca kammaṃ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā vińńūhi. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya’’nti? ‘‘No hetaṃ, bhante’’.

‘‘Taṃ kiṃ mańńasi, vappa, ye avijjāpaccayā uppajjanti āsavā vighātapariḷāhā, avijjāvirāgā vijjuppādā evaṃsa te āsavā vighātapariḷāhā na honti. So navańca kammaṃ na karoti, purāṇańca kammaṃ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā vińńūhi. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya’’nti? ‘‘No hetaṃ, bhante’’.

‘‘Evaṃ sammā vimuttacittassa kho, vappa, bhikkhuno cha satatavihārā adhigatā honti. So cakkhunā rūpaṃ disvā neva sumano hoti na dummano; upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe... jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ vińńā neva sumano hoti na dummano; upekkhako viharati sato sampajāno. So kāyapariyantikaṃ vedanaṃ vediyamāno ‘kāyapariyantikaṃ vedanaṃ vediyāmī’ti pajānāti; jīvitapariyantikaṃ vedanaṃ vediyamāno ‘jīvitapariyantikaṃ vedanaṃ vediyāmī’ti pajānāti; ‘kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītī bhavissantī’ti pajānāti’’.

‘‘Seyyathāpi, vappa, thūṇaṃ paṭicca chāyā pańńāyati. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ thūṇaṃ mūle chindeyya; mūle chinditvā palikhaṇeyya; palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷimattānipi [usīranāḷamattānipi (sī.)]. So taṃ thūṇaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chetvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ katvā vātātape visoseyya. Vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya . Masiṃ karitvā mahāvāte vā ophuṇeyya nadiyā vā sīghasotāya pavāheyya. Evaṃ hissa, vappa, yā thūṇaṃ paṭicca chāyā sā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā.

‘‘Evamevaṃ kho, vappa, evaṃ sammā vimuttacittassa bhikkhuno cha satatavihārā adhigatā honti. So cakkhunā rūpaṃ disvā neva sumano hoti na dummano; upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ vińńāya neva sumano hoti na dummano; upekkhako viharati sato sampajāno. So kāyapariyantikaṃ vedanaṃ vediyamāno ‘kāyapariyantikaṃ vedanaṃ vediyāmī’ti pajānāti; jīvitapariyantikaṃ vedanaṃ vediyamāno ‘jīvitapariyantikaṃ vedanaṃ vediyāmī’ti pajānāti; ‘kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītī bhavissantī’ti pajānāti’’.

Evaṃ vutte vappo sakko nigaṇṭhasāvako bhagavantaṃ etadavoca – ‘‘seyyathāpi, bhante, puriso udayatthiko assapaṇiyaṃ poseyya. So udayańceva nādhigaccheyya, uttarińca kilamathassa vighātassa bhāgī assa. Evamevaṃ kho ahaṃ, bhante, udayatthiko bāle nigaṇṭhe payirupāsiṃ. Svāhaṃ udayańceva nādhigacchiṃ, uttarińca kilamathassa vighātassa bhāgī ahosiṃ. Esāhaṃ, bhante, ajjatagge yo me bālesu nigaṇṭhesu pasādo taṃ mahāvāte vā ophuṇāmi nadiyā vā sīghasotāya pavāhemi. Abhikkantaṃ, bhante…pe… upāsakaṃ maṃ, bhante , bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Pańcamaṃ.

6. Sāḷhasuttaṃ

196. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sāḷho ca licchavi abhayo ca licchavi yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho sāḷho licchavi bhagavantaṃ etadavoca –

‘‘Santi, bhante, eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṃ pańńapenti – sīlavisuddhihetu ca tapojigucchāhetu ca. Idha, bhante, bhagavā kimāhā’’ti?

‘‘Sīlavisuddhiṃ kho ahaṃ, sāḷha, ańńataraṃ sāmańńaṅganti vadāmi. Ye te, sāḷha, samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchāallīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā te ńāṇadassanāya anuttarāya sambodhāya.

‘‘Seyyathāpi, sāḷha, puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ [kudhāriṃ (ka.)] ādāya vanaṃ paviseyya. So tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ. Tamenaṃ mūle chindeyya; mūle chetvā agge chindeyya; agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya; sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya; kuṭhārīhi tacchetvā vāsīhi taccheyya; vāsīhi tacchetvā lekhaṇiyā likheyya; lekhaṇiyā likhitvā pāsāṇaguḷena dhoveyya [dhopeyya (sī. syā. kaṃ. pī.)]; pāsāṇaguḷena dhovetvā nadiṃ patāreyya.

‘‘Taṃ kiṃ mańńasi, sāḷha, bhabbo nu kho so puriso nadiṃ taritu’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Asu hi, bhante, sālalaṭṭhi bahiddhā suparikammakatā anto avisuddhā. Tassetaṃ pāṭikaṅkhaṃ – sālalaṭṭhi saṃsīdissati, puriso anayabyasanaṃ āpajjissatī’’ti.

‘‘Evamevaṃ kho, sāḷha, ye te samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchāallīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā te ńāṇadassanāya anuttarāya sambodhāya.

‘‘Ye ca kho te, sāḷha, samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchāallīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ńāṇadassanāya anuttarāya sambodhāya.

‘‘Seyyathāpi , sāḷha, puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya. So tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ. Tamenaṃ mūle chindeyya; mūle chinditvā agge chindeyya; agge chinditvā sākhāpalāsaṃ suvisodhitaṃ visodheyya; sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya; kuṭhārīhi tacchetvā vāsīhi taccheyya; vāsīhi tacchetvā nikhādanaṃ ādāya anto suvisodhitaṃ visodheyya; anto suvisodhitaṃ visodhetvā lekhaṇiyā likheyya; lekhaṇiyā likhitvā pāsāṇaguḷena dhoveyya; pāsāṇaguḷena dhovetvā nāvaṃ kareyya; nāvaṃ katvā phiyārittaṃ [piyārittaṃ (sī. pī.)] bandheyya; phiyārittaṃ bandhitvā nadiṃ patāreyya.

‘‘Taṃ kiṃ mańńasi, sāḷha, bhabbo nu kho so puriso nadiṃ taritu’’nti? ‘‘Evaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Asu hi, bhante, sālalaṭṭhi bahiddhā suparikammakatā, anto suvisuddhā nāvākatā [suvisuddhakatā (ka.)] phiyārittabaddhā. Tassetaṃ pāṭikaṅkhaṃ – ‘nāvā na saṃsīdissati, puriso sotthinā pāraṃ gamissatī’’’ti.

‘‘Evamevaṃ kho , sāḷha, ye te samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchāallīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ńāṇadassanāya anuttarāya sambodhāya. Seyyathāpi, sāḷha, yodhājīvo bahūni cepi kaṇḍacitrakāni jānāti; atha kho so tīhi ṭhānehi rājāraho hoti rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati. Katamehi tīhi? Dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.

‘‘Seyyathāpi, sāḷha, yodhājīvo dūrepātī; evamevaṃ kho, sāḷha, ariyasāvako sammāsamādhi hoti. Sammāsamādhi, sāḷha, ariyasāvako yaṃ kińci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappańńāya passati. Yā kāci vedanā…pe… yā kāci sańńā… ye keci saṅkhārā… yaṃ kińci vińńāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ vińńāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappańńāya passati.

‘‘Seyyathāpi, sāḷha, yodhājīvo akkhaṇavedhī; evamevaṃ kho, sāḷha, ariyasāvako sammādiṭṭhi hoti. Sammādiṭṭhi , sāḷha, ariyasāvako ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

‘‘Seyyathāpi, sāḷha, yodhājīvo mahato kāyassa padāletā; evamevaṃ kho, sāḷha, ariyasāvako sammāvimutti hoti. Sammāvimutti, sāḷha, ariyasāvako mahantaṃ avijjākkhandhaṃ padāletī’’ti. Chaṭṭhaṃ.

7. Mallikādevīsuttaṃ

197. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mallikā devī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho mallikā devī bhagavantaṃ etadavoca –

‘‘Ko nu kho, bhante, hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā [syā. pī. potthakesu ‘‘dubbaṇo ca hoti durūpo supāpako’’ti evamādinā pulliṅgikavasena dissati] dassanāya; daliddā ca hoti appassakā appabhogā appesakkhā ca?

‘‘Ko pana, bhante, hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca?

‘‘Ko nu kho, bhante, hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; daliddā ca hoti appassakā appabhogā appesakkhā ca?

‘‘Ko pana, bhante, hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cā’’ti?

‘‘Idha , mallike, ekacco mātugāmo kodhanā hoti upāyāsabahulā. Appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati, kopańca dosańca appaccayańca pātukaroti. Sā [so (syā.)] na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Issāmanikā [issāmanako (syā.)] kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā [so (syā.)]yattha yattha paccājāyati dubbaṇṇā ca hoti durūpā supāpikā dassanāya; daliddā ca hoti appassakā appabhogā appesakkhā ca.

‘‘Idha pana, mallike, ekacco mātugāmo kodhanā hoti upāyāsabahulā. Appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati, kopańca dosańca appaccayańca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha yattha paccājāyati dubbaṇṇā ca hoti durūpā supāpikā dassanāya; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.

‘‘Idha pana, mallike, ekacco mātugāmo akkodhanā hoti anupāyāsabahulā. Bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati, na kopańca dosańca appaccayańca pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Issāmanikā kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; daliddā ca hoti appassakā appabhogā appesakkhā ca.

‘‘Idha pana, mallike, ekacco mātugāmo akkodhanā hoti anupāyāsabahulā. Bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati, na kopańca dosańca appaccayańca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.

‘‘Ayaṃ kho, mallike, hetu ayaṃ paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya; daliddā ca hoti appassakā appabhogā appesakkhā ca. Ayaṃ pana, mallike, hetu ayaṃ paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca. Ayaṃ kho, mallike, hetu ayaṃ paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; daliddā ca hoti appassakā appabhogā appesakkhā ca. Ayaṃ pana, mallike, hetu ayaṃ paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cā’’ti.

Evaṃ vutte mallikā devī bhagavantaṃ etadavoca – ‘‘yā nūnāhaṃ [sā nūnāhaṃ (syā.), yaṃ nūnāhaṃ (ka.)] bhante, ańńaṃ jātiṃ [ańńāya jātiyā (syā.)] kodhanā ahosiṃ upāyāsabahulā, appampi vuttā samānā abhisajjiṃ kuppiṃ byāpajjiṃ patitthīyiṃ kopańca dosańca appaccayańca pātvākāsiṃ, sāhaṃ, bhante, etarahi dubbaṇṇā durūpā supāpikā dassanāya.

‘‘Yā nūnāhaṃ, bhante, ańńaṃ jātiṃ dātā ahosiṃ samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, sāhaṃ, bhante, etarahi aḍḍhā [aḍḍhā ca (sī. pī. ka.)] mahaddhanā mahābhogā.

‘‘Yā nūnāhaṃ, bhante, ańńaṃ jātiṃ anissāmanikā ahosiṃ, paralābhasakkāragarukāramānanavandanapūjanāsu na issiṃ na upadussiṃ na issaṃ bandhiṃ, sāhaṃ, bhante, etarahi mahesakkhā. Santi kho pana, bhante, imasmiṃ rājakule khattiyakańńāpi brāhmaṇakańńāpi gahapatikańńāpi, tāsāhaṃ issarādhipaccaṃ kāremi. Esāhaṃ, bhante, ajjatagge akkodhanā bhavissāmi anupāyāsabahulā, bahumpi vuttā samānā nābhisajjissāmi na kuppissāmi na byāpajjissāmi na patitthīyissāmi, kopańca dosańca appaccayańca na pātukarissāmi; dassāmi samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā bhavissāmi, paralābhasakkāragarukāramānanavandanapūjanāsu na ississāmi na upadussissāmi na issaṃ bandhissāmi. Abhikkantaṃ, bhante…pe… upāsikaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Sattamaṃ.

8. Attantapasuttaṃ

198. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco [pu. pa. 174; ma. ni. 2.7; dī. ni. 3.314; a. ni. 3.157-163] puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha pana, bhikkhave, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha pana, bhikkhave, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto. Idha pana, bhikkhave, ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So neva attantapo na parantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati.

‘‘Kathańca, bhikkhave, puggalo attantapo hoti attaparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco acelako hoti muttācāro hatthāpalekhano naehibhaddantiko natiṭṭhabhaddantiko nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuńjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko…pe… sattāgāriko vā hoti sattālopiko; ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti…pe… sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti dvāhikampi āhāraṃ āhāreti…pe… sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

‘‘So sākabhakkhopi hoti sāmākabhakkhopi hoti nīvārabhakkhopi hoti daddulabhakkhopi hoti haṭabhakkhopi hoti kaṇabhakkhopi hoti ācāmabhakkhopi hoti pińńākabhakkhopi hoti tiṇabhakkhopi hoti gomayabhakkhopi hoti; vanamūlaphalāhāropi yāpeti pavattaphalabhojī.

‘‘So sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭānipi dhāreti ajinampi dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vāḷakambalampi dhāreti ulūkapakkhampi dhāreti; kesamassulocakopi hoti kesamassulocanānuyogamanuyutto; ubbhaṭṭhakopi hoti āsanappaṭikkhitto; ukkuṭikopi hoti ukkuṭikappadhānamanuyutto; kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti; sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Evaṃ kho, bhikkhave, puggalo attantapo hoti attaparitāpanānuyogamanuyutto.

‘‘Kathańca , bhikkhave, puggalo parantapo hoti paraparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo orabbhiko hoti sūkariko sākuṇiko māgaviko luddo macchaghātako coro coraghātako goghātako bandhanāgāriko, ye vā panańńepi keci kurūrakammantā. Evaṃ kho, bhikkhave, puggalo parantapo hoti paraparitāpanānuyogamanuyutto.

‘‘Kathańca, bhikkhave, puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo rājā vā hoti khattiyo muddhāvasitto, brāhmaṇo vā hoti mahāsālo. So puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhańjitvā magavisāṇena piṭṭhiṃ kaṇḍuvamāno navaṃ santhāgāraṃ pavisati, saddhiṃ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupalittāya seyyaṃ kappeti. Ekissāya gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti; yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti; yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti; yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ juhati [juhanti (sī. pī.)]; avasesena vacchako yāpeti. So evamāha – ‘ettakā usabhā hańńantu yańńatthāya, ettakā vacchatarā hańńantu yańńatthāya, ettakā vacchatariyo hańńantu yańńatthāya, ettakā ajā hańńantu yańńatthāya, ettakā urabbhā hańńantu yańńatthāya, (ettakā assā hańńantu yańńatthāya,) [( ) natthi sī. syā. kaṃ. pī. potthakesu] ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyā’ti [parikammatthāyāti (ka.)]. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Evaṃ kho, bhikkhave, puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.

‘‘Kathańca , bhikkhave, puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto? So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati. Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhińńā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyańjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā ańńatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisańcikkhati – ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ńātiparivaṭṭaṃ pahāya, mahantaṃ vā ńātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

‘‘So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato asaddhammā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, na ito sutvā amutra akkhātā imesaṃ bhedāya, na amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya; iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī attavādī dhammavādī vinayavādī; nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

‘‘So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhańńapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavańcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

‘‘So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti; evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati , samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

‘‘So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyańjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ vińńāya na nimittaggāhī hoti nānubyańjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

‘‘So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samińjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti .

‘‘So iminā ca ariyena sīlakkhandhena samannāgato, (imāya ca ariyāya santuṭṭhiyā samannāgato,) [( ) natthi sī. syā. potthakesu. ma. ni. 1.296; ma. ni. 2.13 passitabbaṃ] iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajańńena samannāgato [samannāgato. so (ka.)] vivittaṃ senāsanaṃ bhajati arańńaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanappatthaṃ abbhokāsaṃ palālapuńjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasańńī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pańca nīvaraṇe pahāya cetaso upakkilese pańńāya dubbalīkaraṇe vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneńjappatte pubbenivāsānussatińāṇāya…pe… sattānaṃ cutūpapātańāṇāya…pe… (so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneńjappatte) āsavānaṃ khayańāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. ‘Ime āsavā’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti , ‘ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

‘‘Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati; vimuttasmiṃ vimuttamiti ńāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Evaṃ kho, bhikkhave, puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So na attantapo na parantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Aṭṭhamaṃ.

9. Taṇhāsuttaṃ

199. Bhagavā etadavoca – ‘‘taṇhaṃ vo, bhikkhave, desessāmi jāliniṃ saritaṃ visaṭaṃ visattikaṃ, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto [kulāguṇṭhikajāto (sī. syā. kaṃ. pī.) a. ni. aṭṭha. 2.4.199] muńjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katamā ca sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muńjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati ? Aṭṭhārasa kho panimāni, bhikkhave, taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.

‘‘Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya? Asmīti, bhikkhave, sati itthasmīti hoti, evaṃsmīti [evamasmi (sī.), evasmi (syā. kaṃ. pī.) vibha. 973 passitabbaṃ] hoti, ańńathāsmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṃ santi hoti, evaṃ santi hoti, ańńathā santi hoti, apihaṃ [apiha (sī. pī.), api (syā. kaṃ.)] santi hoti, apihaṃ [api (sī. syā. kaṃ. pī.)] itthaṃ santi hoti, apihaṃ [api (sī. syā. kaṃ. pī.)] evaṃ santi hoti, apihaṃ [api (sī. syā. kaṃ. pī.)] ańńathā santi hoti , bhavissanti hoti, itthaṃ bhavissanti hoti, evaṃ bhavissanti hoti, ańńathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.

‘‘Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya? Imināsmīti, bhikkhave, sati iminā itthasmīti hoti, iminā evaṃsmīti hoti, iminā ańńathāsmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṃ santi hoti, iminā evaṃ santi hoti, iminā ańńathā santi hoti, iminā apihaṃ santi hoti, iminā apihaṃ itthaṃ santi hoti, iminā apihaṃ evaṃ santi hoti, iminā apihaṃ ańńathā santi hoti, iminā bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā evaṃ bhavissanti hoti, iminā ańńathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.

‘‘Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Imāni vuccanti, bhikkhave, chattiṃsa taṇhāvicaritāni. Iti evarūpāni atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni , paccuppannāni chattiṃsa taṇhāvicaritāni. Evaṃ aṭṭhasataṃ taṇhāvicaritaṃ honti.

‘‘Ayaṃ kho sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muńjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī’’ti. Navamaṃ.

10. Pemasuttaṃ

200. ‘‘Cattārimāni, bhikkhave, (pemāni) [( ) natthi sī. syā. kaṃ. pī. potthakesu] jāyanti. Katamāni cattāri? Pemā pemaṃ jāyati, pemā doso jāyati, dosā pemaṃ jāyati, dosā doso jāyati.

‘‘Kathańca, bhikkhave, pemā pemaṃ jāyati? Idha, bhikkhave, puggalo puggalassa iṭṭho hoti kanto manāpo. Taṃ pare iṭṭhena kantena manāpena samudācaranti. Tassa evaṃ hoti – ‘yo kho myāyaṃ puggalo iṭṭho kanto manāpo, taṃ pare iṭṭhena kantena manāpena samudācarantī’ti . So tesu pemaṃ janeti. Evaṃ kho, bhikkhave, pemā pemaṃ jāyati.

‘‘Kathańca, bhikkhave, pemā doso jāyati? Idha, bhikkhave, puggalo puggalassa iṭṭho hoti kanto manāpo. Taṃ pare aniṭṭhena akantena amanāpena samudācaranti. Tassa evaṃ hoti – ‘yo kho myāyaṃ puggalo iṭṭho kanto manāpo, taṃ pare aniṭṭhena akantena amanāpena samudācarantī’ti. So tesu dosaṃ janeti. Evaṃ kho, bhikkhave, pemā doso jāyati.

‘‘Kathańca, bhikkhave, dosā pemaṃ jāyati? Idha, bhikkhave, puggalo puggalassa aniṭṭho hoti akanto amanāpo. Taṃ pare aniṭṭhena akantena amanāpena samudācaranti. Tassa evaṃ hoti – ‘yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo, taṃ pare aniṭṭhena akantena amanāpena samudācarantī’ti. So tesu pemaṃ janeti. Evaṃ kho, bhikkhave, dosā pemaṃ jāyati.

‘‘Kathańca, bhikkhave, dosā doso jāyati? Idha, bhikkhave, puggalo puggalassa aniṭṭho hoti akanto amanāpo . Taṃ pare iṭṭhena kantena manāpena samudācaranti. Tassa evaṃ hoti – ‘yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo, taṃ pare iṭṭhena kantena manāpena samudācarantī’ti. So tesu dosaṃ janeti. Evaṃ kho, bhikkhave, dosā doso jāyati. Imāni kho, bhikkhave, cattāri pemāni jāyanti.

‘‘Yasmiṃ, bhikkhave, samaye bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, yampissa pemā pemaṃ jāyati tampissa tasmiṃ samaye na hoti, yopissa pemā doso jāyati sopissa tasmiṃ samaye na hoti, yampissa dosā pemaṃ jāyati tampissa tasmiṃ samaye na hoti, yopissa dosā doso jāyati sopissa tasmiṃ samaye na hoti.

‘‘Yasmiṃ, bhikkhave, samaye bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati, yampissa pemā pemaṃ jāyati tampissa tasmiṃ samaye na hoti, yopissa pemā doso jāyati sopissa tasmiṃ samaye na hoti, yampissa dosā pemaṃ jāyati tampissa tasmiṃ samaye na hoti, yopissa dosā doso jāyati sopissa tasmiṃ samaye na hoti.

‘‘Yasmiṃ, bhikkhave, samaye bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharati, yampissa pemā pemaṃ jāyati tampissa pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ, yopissa pemā doso jāyati sopissa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, yampissa dosā pemaṃ jāyati tampissa pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ, yopissa dosā doso jāyati sopissa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Ayaṃ vuccati, bhikkhave, bhikkhu neva usseneti na paṭiseneti [na paṭisseneti (sī. pī.)] na dhūpāyati na pajjalati na sampajjhāyati [na apajjhāyati (sī.), na pajjhāyati (syā. kaṃ. pī.)].

‘‘Kathańca, bhikkhave, bhikkhu usseneti? Idha, bhikkhave, bhikkhu rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ , attani vā vedanaṃ, vedanāya vā attānaṃ; sańńaṃ attato samanupassati, sańńāvantaṃ vā attānaṃ, attani vā sańńaṃ, sańńāya vā attānaṃ; saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ; vińńāṇaṃ attato samanupassati, vińńāṇavantaṃ vā attānaṃ, attani vā vińńāṇaṃ, vińńāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhave, bhikkhu usseneti.

‘‘Kathańca, bhikkhave, bhikkhu na usseneti? Idha, bhikkhave, bhikkhu na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ; na sańńaṃ attato samanupassati, na sańńāvantaṃ vā attānaṃ, na attani vā sańńaṃ , na sańńāya vā attānaṃ; na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ; na vińńāṇaṃ attato samanupassati, na vińńāṇavantaṃ vā attānaṃ, na attani vā vińńāṇaṃ, na vińńāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhave, bhikkhu na usseneti.

‘‘Kathańca, bhikkhave, bhikkhu paṭiseneti? Idha , bhikkhave, bhikkhu akkosantaṃ paccakkosati, rosantaṃ paṭirosati, bhaṇḍantaṃ paṭibhaṇḍati. Evaṃ kho, bhikkhave, bhikkhu paṭiseneti.

‘‘Kathańca, bhikkhave, bhikkhu na paṭiseneti? Idha, bhikkhave, bhikkhu akkosantaṃ na paccakkosati, rosantaṃ na paṭirosati, bhaṇḍantaṃ na paṭibhaṇḍati. Evaṃ kho, bhikkhave, bhikkhu na paṭiseneti.

‘‘Kathańca, bhikkhave, bhikkhu dhūpāyati? Asmīti, bhikkhave, sati itthasmīti hoti, evaṃsmīti hoti, ańńathāsmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṃ santi hoti, evaṃ santi hoti, ańńathā santi hoti, apihaṃ santi hoti, apihaṃ itthaṃ santi hoti, apihaṃ evaṃ santi hoti, apihaṃ ańńathā santi hoti, bhavissanti hoti, itthaṃ bhavissanti hoti, evaṃ bhavissanti hoti, ańńathā bhavissanti hoti. Evaṃ kho, bhikkhave, bhikkhu dhūpāyati.

‘‘Kathańca , bhikkhave, bhikkhu na dhūpāyati? Asmīti, bhikkhave, asati itthasmīti na hoti, evaṃsmīti na hoti, ańńathāsmīti na hoti, asasmīti na hoti, satasmīti na hoti, santi na hoti, itthaṃ santi na hoti, evaṃ santi na hoti, ańńathā santi na hoti, apihaṃ santi na hoti, apihaṃ itthaṃ santi na hoti, apihaṃ evaṃ santi na hoti, apihaṃ ańńathā santi na hoti, bhavissanti na hoti, itthaṃ bhavissanti na hoti, evaṃ bhavissanti na hoti, ańńathā bhavissanti na hoti. Evaṃ kho, bhikkhave, bhikkhu na dhūpāyati.

‘‘Kathańca, bhikkhave, bhikkhu pajjalati? Iminā asmīti, bhikkhave, sati iminā itthasmīti hoti, iminā evaṃsmīti hoti, iminā ańńathāsmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṃ santi hoti, iminā evaṃ santi hoti, iminā ańńathā santi hoti, iminā apihaṃ santi hoti, iminā apihaṃ itthaṃ santi hoti, iminā apihaṃ evaṃ santi hoti, iminā apihaṃ ańńathā santi hoti, iminā bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā evaṃ bhavissanti hoti, iminā ańńathā bhavissanti hoti. Evaṃ kho, bhikkhave, bhikkhu pajjalati.

‘‘Kathańca, bhikkhave, bhikkhu na pajjalati? Iminā asmīti, bhikkhave, asati iminā itthasmīti na hoti, iminā evaṃsmīti na hoti, iminā ańńathāsmīti na hoti, iminā asasmīti na hoti, iminā satasmīti na hoti, iminā santi na hoti, iminā itthaṃ santi na hoti, iminā evaṃ santi na hoti, iminā ańńathā santi na hoti, iminā apihaṃ santi na hoti, iminā apihaṃ itthaṃ santi na hoti, iminā apihaṃ evaṃ santi na hoti, iminā apihaṃ ańńathā santi na hoti, iminā bhavissanti na hoti, iminā itthaṃ bhavissanti na hoti, iminā evaṃ bhavissanti na hoti, iminā ańńathā bhavissanti na hoti. Evaṃ kho, bhikkhave, bhikkhu na pajjalati.

‘‘Kathańca , bhikkhave, bhikkhu sampajjhāyati? Idha, bhikkhave, bhikkhuno asmimāno pahīno na hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu sampajjhāyati.

‘‘Kathańca, bhikkhave, bhikkhu na sampajjhāyati? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu na sampajjhāyatī’’ti. Dasamaṃ.

Mahāvaggo pańcamo.

Tassuddānaṃ –

Sotānugataṃ ṭhānaṃ, bhaddiya sāmugiya vappa sāḷhā ca;

Mallika attantāpo, taṇhā pemena ca dasā teti.

Catutthamahāpaṇṇāsakaṃ samattaṃ.

5. Pańcamapaṇṇāsakaṃ

 

 

(21) 1. Sappurisavaggo

1. Sikkhāpadasuttaṃ

201. ‘‘Asappurisańca vo, bhikkhave, desessāmi, asappurisena asappurisatarańca; sappurisańca, sappurisena sappurisatarańca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parańca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parańca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parańca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parańca musāvāde samādapeti; attanā ca surāmerayamajjapamādaṭṭhāyī hoti, parańca surāmerayamajjapamādaṭṭhāne samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parańca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parańca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parańca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parańca musāvādā veramaṇiyā samādapeti; attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parańca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti [pu. pa. 135]. Paṭhamaṃ.

2. Assaddhasuttaṃ

202. ‘‘Asappurisańca vo, bhikkhave, desessāmi, asappurisena asappurisatarańca; sappurisańca, sappurisena sappurisatarańca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppańńo hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca assaddho hoti, parańca assaddhiye [asaddhāya (ka.)] samādapeti; attanā ca ahiriko hoti, parańca ahirikatāya samādapeti; attanā ca anottappī hoti, parańca anottappe samādapeti; attanā ca appassuto hoti, parańca appassute samādapeti; attanā ca kusīto hoti, parańca kosajje samādapeti; attanā ca muṭṭhassati hoti, parańca muṭṭhassacce [muṭṭhasacce (sī. syā. kaṃ. pī.)] samādapeti; attanā ca duppańńo hoti, parańca duppańńatāya samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, satimā hoti, pańńavā hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca saddhāsampanno hoti, parańca saddhāsampadāya samādapeti ; attanā ca hirimā hoti, parańca hirimatāya [hirisampadāya (ka.)] samādapeti; attanā ca ottappī hoti, parańca ottappe samādapeti; attanā ca bahussuto hoti, parańca bāhusacce samādapeti; attanā ca āraddhavīriyo hoti, parańca vīriyārambhe samādapeti; attanā ca upaṭṭhitassati hoti, parańca satiupaṭṭhāne [satipaṭṭhāne (sī. syā. kaṃ. pī.)] samādapeti; attanā ca pańńāsampanno hoti, parańca pańńāsampadāya samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti. Dutiyaṃ.

3. Sattakammasuttaṃ

203. ‘‘Asappurisańca vo, bhikkhave, desessāmi, asappurisena asappurisatarańca ; sappurisańca, sappurisena sappurisatarańca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parańca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parańca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parańca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parańca musāvāde samādapeti; attanā ca pisuṇavāco hoti, parańca pisuṇāya vācāya samādapeti; attanā ca pharusavāco hoti, parańca pharusāya vācāya samādapeti; attanā ca samphappalāpī hoti, parańca samphappalāpe samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato, hoti, samphappalāpā paṭivirato hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parańca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parańca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parańca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parańca musāvādā veramaṇiyā samādapeti; attanā ca pisuṇāya vācāya paṭivirato hoti, parańca pisuṇāya vācāya veramaṇiyā samādapeti; attanā ca pharusāya vācāya paṭivirato hoti, parańca pharusāya vācāya veramaṇiyā samādapeti; attanā ca samphappalāpā paṭivirato hoti, parańca samphappalāpā veramaṇiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti. Tatiyaṃ.

4. Dasakammasuttaṃ

204. ‘‘Asappurisańca vo, bhikkhave, desessāmi, asappurisena asappurisatarańca ; sappurisańca, sappurisena sappurisatarańca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parańca pāṇātipāte samādapeti…pe… attanā ca abhijjhālu hoti, parańca abhijjhāya samādapeti; attanā ca byāpannacitto hoti, parańca byāpāde samādapeti, attanā ca micchādiṭṭhiko hoti, parańca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso ? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parańca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca anabhijjhālu hoti, parańca anabhijjhāya samādapeti; attanā ca abyāpannacitto hoti, parańca abyāpāde samādapeti; attanā ca sammādiṭṭhiko hoti, parańca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti. Catutthaṃ.

5. Aṭṭhaṅgikasuttaṃ

205. ‘‘Asappurisańca vo, bhikkhave, desessāmi, asappurisena asappurisatarańca; sappurisańca, sappurisena sappurisatarańca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parańca micchādiṭṭhiyā samādapeti; attanā ca micchāsaṅkappo hoti, parańca micchāsaṅkappe samādapeti; attanā ca micchāvāco hoti, parańca micchāvācāya samādapeti; attanā ca micchākammanto hoti, parańca micchākammante samādapeti; attanā ca micchāājīvo hoti, parańca micchāājīve samādapeti; attanā ca micchāvāyāmo hoti, parańca micchāvāyāme samādapeti; attanā ca micchāsati hoti, parańca micchāsatiyā samādapeti; attanā ca micchāsamādhi hoti, parańca micchāsamādhimhi samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parańca sammādiṭṭhiyā samādapeti; attanā ca sammāsaṅkappo hoti, parańca sammāsaṅkappe samādapeti; attanā ca sammāvāco hoti, parańca sammāvācāya samādapeti; attanā ca sammākammanto hoti, parańca sammākammante samādapeti; attanā ca sammāājīvo hoti, parańca sammāājīve samādapeti; attanā ca sammāvāyāmo hoti, parańca sammāvāyāme samādapeti; attanā ca sammāsati hoti, parańca sammāsatiyā samādapeti; attanā ca sammāsamādhi hoti, parańca sammāsamādhimhi samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti. Pańcamaṃ.

6. Dasamaggasuttaṃ

206. ‘‘Asappurisańca vo, bhikkhave, desessāmi, asappurisena asappurisatarańca; sappurisańca, sappurisena sappurisatarańca. Taṃ suṇātha…pe… .

‘‘Katamo ca, bhikkhave, asappuriso? Idha , bhikkhave, ekacco micchādiṭṭhiko hoti …pe… micchāńāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parańca micchādiṭṭhiyā samādapeti…pe… attanā ca micchāńāṇī hoti, parańca micchāńāṇe samādapeti; attanā ca micchāvimutti hoti, parańca micchāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti…pe… sammāńāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parańca sammādiṭṭhiyā samādapeti…pe… attanā ca sammāńāṇī hoti, parańca sammāńāṇe samādapeti; attanā ca sammāvimutti hoti, parańca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti. Chaṭṭhaṃ.

7. Paṭhamapāpadhammasuttaṃ

207. ‘‘Pāpańca vo, bhikkhave, desessāmi, pāpena pāpatarańca; kalyāṇańca, kalyāṇena kalyāṇatarańca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, pāpo? Idha, bhikkhave, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, pāpo.

‘‘Katamo ca, bhikkhave, pāpena pāpataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parańca pāṇātipāte samādapeti…pe… attanā ca micchādiṭṭhiko hoti, parańca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpena pāpataro.

‘‘Katamo ca, bhikkhave, kalyāṇo? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, kalyāṇo.

‘‘Katamo ca, bhikkhave, kalyāṇena kalyāṇataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parańca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca sammādiṭṭhiko hoti, parańca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇena kalyāṇataro’’ti. Sattamaṃ.

8. Dutiyapāpadhammasuttaṃ

208. ‘‘Pāpańca vo, bhikkhave, desessāmi, pāpena pāpatarańca; kalyāṇańca, kalyāṇena kalyāṇatarańca. Taṃ suṇātha, sādhukaṃ manasikarotha; bhāsissāmī’’ti. Evaṃ…pe… etadavoca –

‘‘Katamo ca, bhikkhave, pāpo? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti…pe… micchāńāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, pāpo.

‘‘Katamo ca, bhikkhave, pāpena pāpataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parańca micchādiṭṭhiyā samādapeti…pe… attanā ca micchāńāṇī hoti, parańca micchāńāṇe samādapeti; attanā ca micchāvimutti hoti, parańca micchāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpena pāpataro.

‘‘Katamo ca, bhikkhave, kalyāṇo? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti …pe… sammāńāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, kalyāṇo.

‘‘Katamo ca, bhikkhave, kalyāṇena kalyāṇataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parańca sammādiṭṭhiyā samādapeti…pe… attanā ca sammāńāṇī hoti , parańca sammāńāṇe samādapeti; attanā ca sammāvimutti hoti, parańca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇena kalyāṇataro’’ti. Aṭṭhamaṃ.

9. Tatiyapāpadhammasuttaṃ

209. ‘‘Pāpadhammańca vo, bhikkhave, desessāmi, pāpadhammena pāpadhammatarańca; kalyāṇadhammańca, kalyāṇadhammena kalyāṇadhammatarańca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, pāpadhammo? Idha, bhikkhave, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, pāpadhammo.

‘‘Katamo ca, bhikkhave, pāpadhammena pāpadhammataro? Idha bhikkhave, ekacco attanā ca pāṇātipātī hoti, parańca pāṇātipāte samādapeti…pe… attanā ca micchādiṭṭhiko hoti, parańca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpadhammena pāpadhammataro.

‘‘Katamo ca, bhikkhave, kalyāṇadhammo? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammo.

‘‘Katamo ca, bhikkhave, kalyāṇadhammena kalyāṇadhammataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parańca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca sammādiṭṭhiko hoti, parańca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammena kalyāṇadhammataro’’ti. Navamaṃ.

10. Catutthapāpadhammasuttaṃ

210. ‘‘Pāpadhammańca vo, bhikkhave, desessāmi, pāpadhammena pāpadhammatarańca; kalyāṇadhammańca, kalyāṇadhammena kalyāṇadhammatarańca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, pāpadhammo? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti…pe… micchāńāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, pāpadhammo.

‘‘Katamo ca, bhikkhave, pāpadhammena pāpadhammataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parańca micchādiṭṭhiyā samādapeti…pe… attanā ca micchāńāṇī hoti, parańca micchāńāṇe samādapeti; attanā ca micchāvimutti hoti, parańca micchāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpadhammena pāpadhammataro.

‘‘Katamo ca, bhikkhave, kalyāṇadhammo? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti…pe… sammāńāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammo.

‘‘Katamo ca, bhikkhave, kalyāṇadhammena kalyāṇadhammataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parańca sammādiṭṭhiyā samādapeti…pe… attanā ca sammāńāṇī hoti, parańca sammāńāṇe samādapeti; attanā ca sammāvimutti hoti, parańca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammena kalyāṇadhammataro’’ti. Dasamaṃ.

Sappurisavaggo paṭhamo.

Tassuddānaṃ –

Sikkhāpadańca assaddhaṃ, sattakammaṃ atho ca dasakammaṃ;

Aṭṭhaṅgikańca dasamaggaṃ, dve pāpadhammā apare dveti.

 

 

(22) 2. Parisāvaggo

1. Parisāsuttaṃ

211. ‘‘Cattārome , bhikkhave, parisadūsanā. Katame cattāro? Bhikkhu, bhikkhave [idha bhikkhave bhikkhu (pī. ka.)], dussīlo pāpadhammo parisadūsano; bhikkhunī, bhikkhave, dussīlā pāpadhammā parisadūsanā; upāsako, bhikkhave, dussīlo pāpadhammo parisadūsano; upāsikā, bhikkhave, dussīlā pāpadhammā parisadūsanā. Ime kho, bhikkhave, cattāro parisadūsanā.

‘‘Cattārome, bhikkhave, parisasobhanā. Katame cattāro? Bhikkhu, bhikkhave, sīlavā kalyāṇadhammo parisasobhano ; bhikkhunī, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā; upāsako, bhikkhave, sīlavā kalyāṇadhammo parisasobhano; upāsikā, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā. Ime kho, bhikkhave, cattāro parisasobhanā’’ti. Paṭhamaṃ.

2. Diṭṭhisuttaṃ

212. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi ? Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Dutiyaṃ.

3. Akatańńutāsuttaṃ

213. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, akatańńutā akataveditā [akatańńutāakataveditāya (sī.)] – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Kāyasucaritena, vacīsucaritena, manosucaritena, katańńutākataveditā [katańńutākataveditāya (sī.)] – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Tatiyaṃ.

4. Pāṇātipātīsuttaṃ

214. …Pe… pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti…pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti. Catutthaṃ.

5. Paṭhamamaggasuttaṃ

215. …Pe… micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti…pe… sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti. Pańcamaṃ.

6. Dutiyamaggasuttaṃ

216. …Pe… micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti…pe… sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti. Chaṭṭhaṃ.

7. Paṭhamavohārapathasuttaṃ

217. …Pe… adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute mutavādī hoti, avińńāte vińńātavādī hoti…pe… adiṭṭhe adiṭṭhavādī hoti, asute asutavādī hoti, amute amutavādī hoti, avińńāte avińńātavādī hoti. Sattamaṃ.

8. Dutiyavohārapathasuttaṃ

218. …Pe… diṭṭhe adiṭṭhavādī hoti, sute asutavādī hoti, mute amutavādī hoti, vińńāte avińńātavādī hoti…pe… diṭṭhe diṭṭhavādī hoti, sute sutavādī hoti, mute mutavādī hoti, vińńāte vińńātavādī hoti. Aṭṭhamaṃ.

9. Ahirikasuttaṃ

219. …Pe… assaddho hoti, dussīlo hoti, ahiriko hoti, anottappī hoti…pe… saddho hoti, sīlavā hoti, hirimā hoti, ottappī hoti. Navamaṃ.

10. Dussīlasuttaṃ

220. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Assaddho hoti, dussīlo hoti, kusīto hoti, duppańńo hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi ? Saddho hoti, sīlavā hoti, āraddhavīriyo hoti, pańńavā hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Dasamaṃ.

Parisāvaggo [sobhanavaggo (sī. syā. kaṃ. pī.)] dutiyo.

Tassuddānaṃ –

Parisā diṭṭhi akatańńutā, pāṇātipātāpi dve maggā;

Dve vohārapathā vuttā, ahirikaṃ duppańńena cāti.

 

 

(23) 3. Duccaritavaggo

1. Duccaritasuttaṃ

221. ‘‘Cattārimāni , bhikkhave, vacīduccaritāni. Katamāni cattāri? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – imāni kho, bhikkhave, cattāri vacīduccaritāni. Cattārimāni, bhikkhave, vacīsucaritāni. Katamāni cattāri? Saccavācā, apisuṇā vācā, saṇhā vācā, mantavācā [mantā vācā (sī. syā. kaṃ. pī.)] – imāni kho, bhikkhave, cattāri vacīsucaritānī’’ti. Paṭhamaṃ.

2. Diṭṭhisuttaṃ

222. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca vińńūnaṃ; bahuńca apuńńaṃ pasavati. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca vińńūnaṃ, bahuńca apuńńaṃ pasavati.

‘‘Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo vińńūnaṃ, bahuńca puńńaṃ pasavati. Katamehi catūhi? Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo vińńūnaṃ; bahuńca puńńaṃ pasavatī’’ti. Dutiyaṃ.

3. Akatańńutāsuttaṃ

223. ‘‘Catūhi , bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo vińńūnaṃ, bahuńca apuńńaṃ pasavati. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, akatańńutā akataveditā – imehi…pe… paṇḍito… kāyasucaritena, vacīsucaritena, manosucaritena katańńutākataveditā…pe…. Tatiyaṃ.

4. Pāṇātipātīsuttaṃ

224. … Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti…pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti…pe…. Catutthaṃ.

5. Paṭhamamaggasuttaṃ

225. … Micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti…pe… sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti…pe…. Pańcamaṃ.

6. Dutiyamaggasuttaṃ

226. … Micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti…pe… sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti…pe…. Chaṭṭhaṃ.

7. Paṭhamavohārapathasuttaṃ

227. … Adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute mutavādī hoti, avińńāte vińńātavādī hoti…pe… adiṭṭhe adiṭṭhavādī hoti, asute asutavādī hoti, amute amutavādī hoti, avińńāte avińńātavādī hoti…pe…. Sattamaṃ.

8. Dutiyavohārapathasuttaṃ

228. … Diṭṭhe adiṭṭhavādī hoti, sute asutavādī hoti, mute amutavādī hoti, vińńāte avińńātavādī hoti…pe… diṭṭhe diṭṭhavādī hoti, sute sutavādī hoti, mute mutavādī hoti, vińńāte vińńātavādī hoti…pe…. Aṭṭhamaṃ.

9. Ahirikasuttaṃ

229. … Assaddho hoti, dussīlo hoti, ahiriko hoti, anottappī hoti…pe… saddho hoti, sīlavā hoti, hirimā hoti, ottappī hoti…pe…. Navamaṃ.

10. Duppańńasuttaṃ

230. … Assaddho hoti, dussīlo hoti, kusīto hoti, duppańńo hoti…pe… saddho hoti, sīlavā hoti, āraddhavīriyo hoti, pańńavā hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo vińńūnaṃ, bahuńca puńńaṃ pasavatī’’ti. Dasamaṃ.

11. Kavisuttaṃ

231. ‘‘Cattārome , bhikkhave, kavī. Katame cattāro? Cintākavi, sutakavi, atthakavi, paṭibhānakavi – ime kho, bhikkhave, cattāro kavī’’ti. Ekādasamaṃ.

Duccaritavaggo tatiyo.

Tassuddānaṃ –

Duccaritaṃ diṭṭhi akatańńū ca, pāṇātipātāpi dve maggā;

Dve vohārapathā vuttā, ahirikaṃ duppańńakavinā cāti.

 

 

(24) 4. Kammavaggo

1. Saṃkhittasuttaṃ

232. ‘‘Cattārimāni , bhikkhave, kammāni mayā sayaṃ abhińńā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ [akaṇhaṃ asukkaṃ (sī. syā. pī.) (dī. ni. 3.312; ma. ni. 2.81)]akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhińńā sacchikatvā paveditānī’’ti. Paṭhamaṃ.

2. Vitthārasuttaṃ

233. ‘‘Cattārimāni, bhikkhave, kammāni mayā sayaṃ abhińńā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave , kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.

‘‘Katamańca, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhaṃ [sabyāpajjhaṃ (sabbattha)]kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyābajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṃ vedanaṃ vediyati [vedayati (ka.) a. ni. 6.63] ekantadukkhaṃ, seyyathāpi sattā nerayikā. Idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamańca , bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ? Idha, bhikkhave, ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā, abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ lokaṃ upapajjati. Tamenaṃ abyābajjhaṃ lokaṃ upapannaṃ samānaṃ abyābajjhā phassā phusanti. So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vediyati ekantasukhaṃ, seyyathāpi devā subhakiṇhā. Idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṃ upapajjati. Tamenaṃ sabyābajjhampi abyābajjhampi lokaṃ upapannaṃ samānaṃ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra, bhikkhave, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yamidaṃ [yampidaṃ (sī. syā. kaṃ. pī.)] kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yamidaṃ [yampidaṃ (sī. syā. kaṃ. pī.)] kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā – idaṃ vuccati, bhikkhave , kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhińńā sacchikatvā paveditānī’’ti. Dutiyaṃ.

3. Soṇakāyanasuttaṃ

234. Atha kho sikhāmoggallāno brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sikhāmoggallāno brāhmaṇo bhagavantaṃ etadavoca –

‘‘Purimāni, bho gotama, divasāni purimatarāni soṇakāyano māṇavo yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca – ‘samaṇo gotamo sabbakammānaṃ akiriyaṃ pańńapeti, sabbakammānaṃ kho pana akiriyaṃ pańńapento ucchedaṃ āha lokassa – kammasaccāyaṃ [kammasaccāyī (ka.)], bho, loko kammasamārambhaṭṭhāyī’’’ti.

‘‘Dassanampi kho ahaṃ, brāhmaṇa, soṇakāyanassa māṇavassa nābhijānāmi; kuto panevarūpo kathāsallāpo! Cattārimāni, brāhmaṇa, kammāni mayā sayaṃ abhińńā sacchikatvā paveditāni. Katamāni cattāri? Atthi, brāhmaṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, brāhmaṇa, kammaṃ sukkaṃ sukkavipākaṃ; atthi, brāhmaṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi , brāhmaṇa, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.

‘‘Katamańca, brāhmaṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, brāhmaṇa, ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyābajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṃ vedanaṃ vediyati ekantadukkhaṃ, seyyathāpi sattā nerayikā. Idaṃ vuccati, brāhmaṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamańca , brāhmaṇa, kammaṃ sukkaṃ sukkavipākaṃ? Idha, brāhmaṇa, ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā , abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ lokaṃ upapajjati. Tamenaṃ abyābajjhaṃ lokaṃ upapannaṃ samānaṃ abyābajjhā phassā phusanti. So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vediyati ekantasukhaṃ, seyyathāpi devā subhakiṇhā. Idaṃ vuccati, brāhmaṇa, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamańca, brāhmaṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, brāhmaṇa, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṃ upapajjati. Tamenaṃ sabyābajjhampi abyābajjhampi lokaṃ upapannaṃ samānaṃ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṃ vuccati, brāhmaṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamańca, brāhmaṇa, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra, brāhmaṇa, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yamidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yamidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā – idaṃ vuccati, brāhmaṇa, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, brāhmaṇa, cattāri kammāni mayā sayaṃ abhińńā sacchikatvā paveditānī’’ti. Tatiyaṃ.

4. Paṭhamasikkhāpadasuttaṃ

235. ‘‘Cattārimāni, bhikkhave, kammāni mayā sayaṃ abhińńā sacchikatvā paveditāni. Katamāni cattāri? Atthi , bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ ; atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Katamańca, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra, bhikkhave, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ…pe… idaṃ vuccati, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhińńā sacchikatvā paveditānī’’ti. Catutthaṃ.

5. Dutiyasikkhāpadasuttaṃ

236. ‘‘Cattārimāni, bhikkhave, kammāni mayā sayaṃ abhińńā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.

‘‘Katamańca, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, bhikkhave, ekaccena mātā [ekacco mātaraṃ (ka.)] jīvitā voropitā hoti, pitā [pitaraṃ (ka.)] jīvitā voropito [voropitā (ka.)] hoti, arahaṃ [arahantaṃ (ka.)] jīvitā voropito [voropitā (ka.)] hoti , tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ [uppāditā (ka.)] hoti, saṅgho bhinno hoti. Idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi [sammādiṭṭhiko (sī. syā. kaṃ.)] hoti. Idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra, bhikkhave, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ…pe… idaṃ vuccati, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhińńā sacchikatvā paveditānī’’ti. Pańcamaṃ.

6. Ariyamaggasuttaṃ

237. ‘‘Cattārimāni, bhikkhave, kammāni mayā sayaṃ abhińńā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.

‘‘Katamańca, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamańca , bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ? Idha , bhikkhave, ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Sammādiṭṭhi…pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhińńā sacchikatvā paveditānī’’ti. Chaṭṭhaṃ.

7. Bojjhaṅgasuttaṃ

238. ‘‘Cattārimāni, bhikkhave, kammāni…pe… kaṇhaṃ kaṇhavipākaṃ…pe… idha, bhikkhave, ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ? Idha, bhikkhave, ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha , bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamańca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo – idaṃ vuccati, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhińńā sacchikatvā paveditānī’’ti. Sattamaṃ.

8. Sāvajjasuttaṃ

239. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Aṭṭhamaṃ.

9. Abyābajjhasuttaṃ

240. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Sabyābajjhena kāyakammena, sabyābajjhena vacīkammena, sabyābajjhena manokammena, sabyābajjhāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Abyābajjhena kāyakammena, abyābajjhena vacīkammena, abyābajjhena manokammena, abyābajjhāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Navamaṃ.

10. Samaṇasuttaṃ

241. ‘‘‘Idheva, bhikkhave, (paṭhamo) samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suńńā parappavādā samaṇehi ańńehī’ti [samaṇehi ańńeti (sī. pī. ka.) ettha ańńehīti sakāya paṭińńāya saccābhińńehīti attho veditabbo. dī. ni. 2.214; ma. ni. 1.140] – evametaṃ, bhikkhave, sammā sīhanādaṃ nadatha.

‘‘Katamo ca, bhikkhave, paṭhamo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayaṃ, bhikkhave, paṭhamo samaṇo.

‘‘Katamo ca, bhikkhave, dutiyo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ, bhikkhave, dutiyo samaṇo.

‘‘Katamo ca, bhikkhave, tatiyo samaṇo? Idha, bhikkhave, bhikkhu pańcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayaṃ, bhikkhave, tatiyo samaṇo.

‘‘Katamo ca, bhikkhave, catuttho samaṇo? Idha , bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharati. Ayaṃ, bhikkhave, catuttho samaṇo.

‘‘‘Idheva, bhikkhave, paṭhamo samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suńńā parappavādā samaṇebhi ańńehī’ti – evametaṃ, bhikkhave, sammā sīhanādaṃ nadathā’’ti. Dasamaṃ.

11. Sappurisānisaṃsasuttaṃ

242. ‘‘Sappurisaṃ , bhikkhave, nissāya cattāro ānisaṃsā pāṭikaṅkhā. Katame cattāro? Ariyena sīlena vaḍḍhati, ariyena samādhinā vaḍḍhati, ariyāya pańńāya vaḍḍhati, ariyāya vimuttiyā vaḍḍhati – sappurisaṃ, bhikkhave, nissāya ime cattāro ānisaṃsā pāṭikaṅkhā’’ti. Ekādasamaṃ.

Kammavaggo catuttho.

Tassuddānaṃ –

Saṃkhitta vitthāra soṇakāyana,

Sikkhāpadaṃ ariyamaggo bojjhaṅgaṃ;

Sāvajjańceva abyābajjhaṃ,

Samaṇo ca sappurisānisaṃsoti.

 

 

(25) 5. Āpattibhayavaggo

1. Saṅghabhedakasuttaṃ

243. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – ‘‘api nu taṃ, ānanda, adhikaraṇaṃ vūpasanta’’nti? ‘‘Kuto taṃ, bhante, adhikaraṇaṃ vūpasamissati [vūpasammissati (?)]! Āyasmato , bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito. Tatrāyasmā anuruddho na ekavācikampi bhaṇitabbaṃ mańńatī’’ti.

‘‘Kadā panānanda, anuruddho saṅghamajjhe adhikaraṇesu [adhikaraṇesu tesu (ka.)] voyuńjati! Nanu, ānanda, yāni kānici adhikaraṇāni uppajjanti, sabbāni tāni tumhe ceva vūpasametha sāriputtamoggallānā ca.

‘‘Cattārome, ānanda, atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati. Katame cattāro? Idhānanda, pāpabhikkhu dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭińńo abrahmacārī brahmacāripaṭińńo antopūti avassuto kasambujāto. Tassa evaṃ hoti – ‘sace kho maṃ bhikkhū jānissanti – dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭińńo abrahmacārī brahmacāripaṭińńo antopūti avassuto kasambujātoti, samaggā maṃ santā nāsessanti; vaggā pana maṃ na nāsessantī’ti. Idaṃ, ānanda, paṭhamaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.

‘‘Puna caparaṃ, ānanda, pāpabhikkhu micchādiṭṭhiko hoti, antaggāhikāya diṭṭhiyā samannāgato. Tassa evaṃ hoti – ‘sace kho maṃ bhikkhū jānissanti – micchādiṭṭhiko antaggāhikāya diṭṭhiyā samannāgatoti, samaggā maṃ santā nāsessanti; vaggā pana maṃ na nāsessantī’ti. Idaṃ, ānanda, dutiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.

‘‘Puna caparaṃ, ānanda, pāpabhikkhu micchāājīvo hoti, micchāājīvena jīvikaṃ [jīvitaṃ (syā. kaṃ. pī. ka.)] kappeti. Tassa evaṃ hoti – ‘sace kho maṃ bhikkhū jānissanti – micchāājīvo micchāājīvena jīvikaṃ kappetīti, samaggā maṃ santā nāsessanti; vaggā pana maṃ na nāsessantī’ti. Idaṃ, ānanda, tatiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.

‘‘Puna caparaṃ, ānanda, pāpabhikkhu lābhakāmo hoti sakkārakāmo anavańńattikāmo. Tassa evaṃ hoti – ‘sace kho maṃ bhikkhū jānissanti – lābhakāmo sakkārakāmo anavańńattikāmoti, samaggā maṃ santā na sakkarissanti na garuṃ karissanti na mānessanti na pūjessanti; vaggā pana maṃ sakkarissanti garuṃ karissanti mānessanti pūjessantī’ti. Idaṃ, ānanda, catutthaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. Ime kho, ānanda, cattāro atthavase sampassamāno pāpabhikkhu saṅghabhedena nandatī’’ti. Paṭhamaṃ.

2. Āpattibhayasuttaṃ

244. ‘‘Cattārimāni, bhikkhave, āpattibhayāni. Katamāni cattāri? Seyyathāpi, bhikkhave, coraṃ āgucāriṃ gahetvā rańńo dasseyyuṃ – ‘ayaṃ te, deva, coro āgucārī. Imassa devo daṇḍaṃ paṇetū’ti. Tamenaṃ rājā evaṃ vadeyya – ‘gacchatha , bho, imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathā’ti. Tamenaṃ rańńo purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ. Tatrańńatarassa thalaṭṭhassa purisassa evamassa – ‘pāpakaṃ vata, bho, ayaṃ puriso kammaṃ akāsi gārayhaṃ sīsacchejjaṃ. Yatra hi nāma rańńo purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindissanti ! So vatassāhaṃ [so vatassāyaṃ (sī.)]evarūpaṃ pāpakammaṃ [pāpaṃ kammaṃ (sī. pī.)] na kareyyaṃ [na kareyya (sī.) dī. ni. 1.183 pāḷiyā tadaṭṭhakathāya ca saṃsandetabbaṃ] gārayhaṃ sīsacchejja’nti. Evamevaṃ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasańńā paccupaṭṭhitā hoti pārājikesu dhammesu. Tassetaṃ pāṭikaṅkhaṃ – anāpanno vā pārājikaṃ dhammaṃ na āpajjissati, āpanno vā pārājikaṃ dhammaṃ yathādhammaṃ paṭikarissati.

‘‘Seyyathāpi, bhikkhave, puriso kāḷavatthaṃ [kāḷakaṃ vatthaṃ (sī. syā. kaṃ. pī.)] paridhāya kese pakiritvā musalaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya – ‘ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ mosallaṃ, yena me āyasmanto attamanā honti taṃ karomī’ti. Tatrańńatarassa thalaṭṭhassa purisassa evamassa – ‘pāpakaṃ vata, bho, ayaṃ puriso kammaṃ akāsi gārayhaṃ mosallaṃ. Yatra hi nāma kāḷavatthaṃ paridhāya kese pakiritvā musalaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati – ‘ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ mosallaṃ, yena me āyasmanto attamanā honti taṃ karomīti. So vatassāhaṃ evarūpaṃ pāpakammaṃ na kareyyaṃ gārayhaṃ mosalla’nti. Evamevaṃ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasańńā paccupaṭṭhitā hoti saṅghādisesesu dhammesu, tassetaṃ pāṭikaṅkhaṃ – anāpanno vā saṅghādisesaṃ dhammaṃ na āpajjissati, āpanno vā saṅghādisesaṃ dhammaṃ yathādhammaṃ paṭikarissati.

‘‘Seyyathāpi, bhikkhave, puriso kāḷavatthaṃ paridhāya kese pakiritvā bhasmapuṭaṃ [assapuṭaṃ (sī. syā. kaṃ. pī.)] khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya – ‘ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ bhasmapuṭaṃ. Yena me āyasmanto attamanā honti taṃ karomī’ti. Tatrańńatarassa thalaṭṭhassa purisassa evamassa – ‘pāpakaṃ vata, bho, ayaṃ puriso kammaṃ akāsi gārayhaṃ bhasmapuṭaṃ. Yatra hi nāma kāḷavatthaṃ paridhāya kese pakiritvā bhasmapuṭaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati – ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ bhasmapuṭaṃ; yena me āyasmanto attamanā honti taṃ karomīti. So vatassāhaṃ evarūpaṃ pāpakammaṃ na kareyyaṃ gārayhaṃ bhasmapuṭa’nti. Evamevaṃ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasańńā paccupaṭṭhitā hoti pācittiyesu dhammesu , tassetaṃ pāṭikaṅkhaṃ – anāpanno vā pācittiyaṃ dhammaṃ na āpajjissati, āpanno vā pācittiyaṃ dhammaṃ yathādhammaṃ paṭikarissati.

‘‘Seyyathāpi, bhikkhave, puriso kāḷavatthaṃ paridhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya – ‘ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ upavajjaṃ. Yena me āyasmanto attamanā honti taṃ karomī’ti. Tatrańńatarassa thalaṭṭhassa purisassa evamassa – ‘pāpakaṃ vata, bho, ayaṃ puriso kammaṃ akāsi gārayhaṃ upavajjaṃ. Yatra hi nāma kāḷavatthaṃ paridhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati – ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ upavajjaṃ; yena me āyasmanto attamanā honti taṃ karomīti. So vatassāhaṃ evarūpaṃ pāpakammaṃ na kareyyaṃ gārayhaṃ upavajja’nti. Evamevaṃ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasańńā paccupaṭṭhitā hoti pāṭidesanīyesu dhammesu, tassetaṃ pāṭikaṅkhaṃ – anāpanno vā pāṭidesanīyaṃ dhammaṃ na āpajjissati, āpanno vā pāṭidesanīyaṃ dhammaṃ yathādhammaṃ paṭikarissati. Imāni kho, bhikkhave, cattāri āpattibhayānī’’ti. Dutiyaṃ.

3. Sikkhānisaṃsasuttaṃ

245. ‘‘Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati pańńuttaraṃ vimuttisāraṃ satādhipateyyaṃ. Kathańca, bhikkhave, sikkhānisaṃsaṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā pańńattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā pańńattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu.

‘‘Puna caparaṃ, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā pańńattā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā pańńattā sabbaso sammā dukkhakkhayāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, sikkhānisaṃsaṃ hoti.

‘‘Kathańca, bhikkhave, pańńuttaraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā pańńāya samavekkhitā honti. Evaṃ kho, bhikkhave, pańńuttaraṃ hoti.

‘‘Kathańca , bhikkhave, vimuttisāraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā vimuttiyā phusitā honti. Evaṃ kho, bhikkhave, vimuttisāraṃ hoti.

‘‘Kathańca, bhikkhave, satādhipateyyaṃ hoti? ‘Iti aparipūraṃ vā ābhisamācārikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ābhisamācārikaṃ sikkhaṃ tattha tattha pańńāya anuggahessāmī’ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. ‘Iti aparipūraṃ vā ādibrahmacariyikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ādibrahmacariyikaṃ sikkhaṃ tattha tattha pańńāya anuggahessāmī’ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. ‘Iti asamavekkhitaṃ vā dhammaṃ pańńāya samavekkhissāmi, samavekkhitaṃ vā dhammaṃ tattha tattha pańńāya anuggahessāmī’ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. ‘Iti aphusitaṃ vā dhammaṃ vimuttiyā phusissāmi, phusitaṃ vā dhammaṃ tattha tattha pańńāya anuggahessāmī’ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. Evaṃ kho, bhikkhave, satādhipateyyaṃ hoti. ‘Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati pańńuttaraṃ vimuttisāraṃ satādhipateyya’nti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta’’nti. Tatiyaṃ.

4. Seyyāsuttaṃ

246. ‘‘Catasso imā, bhikkhave, seyyā. Katamā catasso? Petaseyyā, kāmabhogiseyyā , sīhaseyyā, tathāgataseyyā. Katamā ca, bhikkhave, petaseyyā? Yebhuyyena, bhikkhave, petā uttānā senti; ayaṃ vuccati, bhikkhave, petaseyyā.

‘‘Katamā ca, bhikkhave, kāmabhogiseyyā? Yebhuyyena, bhikkhave, kāmabhogī vāmena passena senti; ayaṃ vuccati, bhikkhave, kāmabhogiseyyā.

‘‘Katamā ca, bhikkhave, sīhaseyyā? Sīho , bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti, pāde pādaṃ accādhāya, antarasatthimhi naṅguṭṭhaṃ anupakkhipitvā. So paṭibujjhitvā purimaṃ kāyaṃ abbhunnāmetvā pacchimaṃ kāyaṃ anuviloketi. Sace, bhikkhave, sīho migarājā kińci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena, bhikkhave, sīho migarājā anattamano hoti. Sace pana, bhikkhave, sīho migarājā na kińci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena , bhikkhave, sīho migarājā attamano hoti. Ayaṃ vuccati, bhikkhave, sīhaseyyā.

‘‘Katamā ca, bhikkhave, tathāgataseyyā? Idha, bhikkhave, tathāgato vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, tathāgataseyyā. Imā kho, bhikkhave, catasso seyyā’’ti. Catutthaṃ.

5. Thūpārahasuttaṃ

247. ‘‘Cattārome, bhikkhave, thūpārahā. Katame cattāro? Tathāgato arahaṃ sammāsambuddho thūpāraho, paccekabuddho thūpāraho, tathāgatasāvako thūpāraho, rājā cakkavattī thūpāraho – ime kho, bhikkhave, cattāro thūpārahā’’ti. Pańcamaṃ.

6. Pańńāvuddhisuttaṃ

248. ‘‘Cattārome , bhikkhave, dhammā pańńāvuddhiyā saṃvattanti. Katame cattāro? Sappurisasaṃsevo, saddhammasavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti – ime kho, bhikkhave, cattāro dhammā pańńāvuddhiyā saṃvattantī’’ti. Chaṭṭhaṃ.

7. Bahukārasuttaṃ

249. ‘‘Cattārome , bhikkhave, dhammā manussabhūtassa bahukārā honti. Katame cattāro? Sappurisasaṃsevo, saddhammasavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti – ime kho, bhikkhave, cattāro dhammā manussabhūtassa bahukārā hontī’’ti. Sattamaṃ.

8. Paṭhamavohārasuttaṃ

250. ‘‘Cattārome, bhikkhave, anariyavohārā. Katame cattāro? Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, avińńāte vińńātavāditā – ime kho, bhikkhave, cattāro anariyavohārā’’ti. Aṭṭhamaṃ.

9. Dutiyavohārasuttaṃ

251. ‘‘Cattārome , bhikkhave, ariyavohārā. Katame cattāro? Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, avińńāte avińńātavāditā – ime kho, bhikkhave, cattāro ariyavohārā’’ti. Navamaṃ.

10. Tatiyavohārasuttaṃ

252. ‘‘Cattārome, bhikkhave, anariyavohārā. Katame cattāro? Diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, vińńāte avińńātavāditā – ime kho, bhikkhave, cattāro anariyavohārā’’ti. Dasamaṃ.

11. Catutthavohārasuttaṃ

253. ‘‘Cattārome, bhikkhave, ariyavohārā. Katame cattāro? Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, vińńāte vińńātavāditā – ime kho, bhikkhave, cattāro ariyavohārā’’ti. Ekādasamaṃ.

Āpattibhayavaggo pańcamo.

Tassuddānaṃ –

Bhedaāpatti sikkhā ca, seyyā thūpārahena ca;

Pańńāvuddhi bahukārā, vohārā caturo ṭhitāti.

Pańcamapaṇṇāsakaṃ samattaṃ.

 

 

(26) 6. Abhińńāvaggo

1. Abhińńāsuttaṃ

254. ‘‘Cattārome , bhikkhave, dhammā. Katame cattāro? Atthi, bhikkhave, dhammā abhińńā parińńeyyā; atthi, bhikkhave , dhammā abhińńā pahātabbā; atthi, bhikkhave, dhammā abhińńā bhāvetabbā; atthi, bhikkhave, dhammā abhińńā sacchikātabbā.

‘‘Katame ca, bhikkhave, dhammā abhińńā parińńeyyā? Pańcupādānakkhandhā [pańcupādānakkhandhātissa vacanīyaṃ (ka.)] – ime vuccanti, bhikkhave , dhammā abhińńā parińńeyyā.

‘‘Katame ca, bhikkhave, dhammā abhińńā pahātabbā? Avijjā ca bhavataṇhā ca – ime vuccanti, bhikkhave, dhammā abhińńā pahātabbā.

‘‘Katame ca, bhikkhave, dhammā abhińńā bhāvetabbā? Samatho ca vipassanā ca – ime vuccanti, bhikkhave, dhammā abhińńā bhāvetabbā.

‘‘Katame ca, bhikkhave, dhammā abhińńā sacchikātabbā? Vijjā ca vimutti ca – ime vuccanti, bhikkhave, dhammā abhińńā sacchikātabbā. Ime kho, bhikkhave, cattāro dhammā’’ti. Paṭhamaṃ.

2. Pariyesanāsuttaṃ

255. ‘‘Catasso imā, bhikkhave, anariyapariyesanā. Katamā catasso? Idha, bhikkhave, ekacco attanā jarādhammo samāno jarādhammaṃyeva pariyesati; attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati; attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesati; attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati. Imā kho, bhikkhave, catasso anariyapariyesanā.

‘‘Catasso imā, bhikkhave, ariyapariyesanā. Katamā catasso? Idha, bhikkhave, ekacco attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati; attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati; attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati; attanā saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Imā kho, bhikkhave , catasso ariyapariyesanā’’ti. Dutiyaṃ.

3. Saṅgahavatthusuttaṃ

256. ‘‘Cattārimāni, bhikkhave, saṅgahavatthūni. Katamāni cattāri? Dānaṃ, peyyavajjaṃ [piyavācā (ka.) a. ni. 4.32 passitabbaṃ], atthacariyā, samānattatā – imāni kho, bhikkhave, cattāri saṅgahavatthūnī’’ti.

4. Mālukyaputtasuttaṃ

257. Atha kho āyasmā mālukyaputto [māluṅkyaputto (sī. syā. kaṃ. pī.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca –

‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti. ‘‘Ettha idāni, mālukyaputta, kiṃ dahare bhikkhū vakkhāma; yatra hi nāma tvaṃ jiṇṇo vuddho mahallako tathāgatassa saṃkhittena ovādaṃ yācasī’’ti! ‘‘Desetu me, bhante, bhagavā saṃkhittena dhammaṃ; desetu sugato saṃkhittena dhammaṃ. Appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ; appeva nāmāhaṃ bhagavato bhāsitassa dāyādo [bhagavato sāvako (ka.)] assa’’nti.

‘‘Cattārome , mālukyaputta, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati. Piṇḍapātahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati. Senāsanahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati. Itibhavābhavahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, mālukyaputta, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Yato kho, mālukyaputta , bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ayaṃ vuccati, mālukyaputta, ‘bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’’ti.

Atha kho āyasmā mālukyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhańńāsi. Ańńataro ca panāyasmā mālukyaputto arahataṃ ahosīti. Catutthaṃ.

5. Kulasuttaṃ

258. ‘‘Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni na ciraṭṭhitikāni bhavanti, sabbāni tāni catūhi ṭhānehi, etesaṃ vā ańńatarena. Katamehi catūhi? Naṭṭhaṃ na gavesanti, jiṇṇaṃ na paṭisaṅkharonti, aparimitapānabhojanā honti, dussīlaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti. Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni na ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi , etesaṃ vā ańńatarena.

‘‘Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni ciraṭṭhitikāni bhavanti, sabbāni tāni catūhi ṭhānehi, etesaṃ vā ańńatarena. Katamehi catūhi? Naṭṭhaṃ gavesanti, jiṇṇaṃ paṭisaṅkharonti, parimitapānabhojanā honti, sīlavantaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti. Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi, etesaṃ vā ańńatarenā’’ti. Pańcamaṃ.

6. Paṭhamaājānīyasuttaṃ

259. ‘‘Catūhi , bhikkhave, aṅgehi samannāgato rańńo bhadro assājānīyo rājāraho hoti rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, rańńo bhadro assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato rańńo bhadro assājānīyo rājāraho hoti rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati.

‘‘Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puńńakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca.

‘‘Kathańca, bhikkhave, bhikkhu vaṇṇasampanno hoti? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu vaṇṇasampanno hoti.

‘‘Kathańca, bhikkhave, bhikkhu balasampanno hoti? Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho, bhikkhave, bhikkhu balasampanno hoti.

‘‘Kathańca, bhikkhave, bhikkhu javasampanno hoti? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu javasampanno hoti.

‘‘Kathańca, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti? Idha, bhikkhave, bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Evaṃ kho, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti .

‘‘Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puńńakkhettaṃ lokassā’’ti. Chaṭṭhaṃ.

7. Dutiyaājānīyasuttaṃ

260. ‘‘Catūhi, bhikkhave, aṅgehi samannāgato rańńo bhadro assājānīyo rājāraho hoti rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, rańńo bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato rańńo bhadro assājānīyo rājāraho hoti rājabhoggo, rańńo aṅganteva saṅkhaṃ gacchati.

‘‘Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puńńakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.

‘‘Kathańca, bhikkhave, bhikkhu vaṇṇasampanno hoti? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu vaṇṇasampanno hoti.

‘‘Kathańca, bhikkhave, bhikkhu balasampanno hoti? Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho, bhikkhave, bhikkhu balasampanno hoti.

‘‘Kathańca, bhikkhave, bhikkhu javasampanno hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu javasampanno hoti.

‘‘Kathańca, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti? Idha, bhikkhave, bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Evaṃ kho, bhikkhave , bhikkhu ārohapariṇāhasampanno hoti.

‘‘Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puńńakkhettaṃ lokassā’’ti. Sattamaṃ.

8. Balasuttaṃ

261. ‘‘Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Vīriyabalaṃ, satibalaṃ, samādhibalaṃ, pańńābalaṃ – imāni kho, bhikkhave, cattāri balānī’’ti . Aṭṭhamaṃ.

9. Arańńasuttaṃ

262. ‘‘Catūhi , bhikkhave, dhammehi samannāgato bhikkhu nālaṃ arańńavanappatthāni pantāni senāsanāni paṭisevituṃ. Katamehi catūhi? Kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkena, duppańńo hoti jaḷo elamūgo – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu nālaṃ arańńavanappatthāni pantāni senāsanāni paṭisevituṃ.

‘‘Catūhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ arańńavanappatthāni pantāni senāsanāni paṭisevituṃ. Katamehi catūhi? Nekkhammavitakkena, abyāpādavitakkena, avihiṃsāvitakkena , pańńavā hoti ajaḷo anelamūgo – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ arańńavanappatthāni pantāni senāsanāni paṭisevitu’’nti. Navamaṃ.

10. Kammasuttaṃ

263. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo vińńūnaṃ, bahuńca apuńńaṃ pasavati. Katamehi catūhi? Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo vińńūnaṃ, bahuńca apuńńaṃ pasavati.

‘‘Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo vińńūnaṃ, bahuńca puńńaṃ pasavati. Katamehi catūhi? Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo vińńūnaṃ, bahuńca puńńaṃ pasavatī’’ti. Dasamaṃ.

Abhińńāvaggo chaṭṭho.

Tassuddānaṃ –

Abhińńā pariyesanā, saṅgahaṃ mālukyaputto;

Kulaṃ dve ca ājānīyā, balaṃ arańńakammunāti.

 

 

(27) 7. Kammapathavaggo

1. Pāṇātipātīsuttaṃ

264. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Attanā ca pāṇātipātī hoti, parańca pāṇātipāte samādapeti, pāṇātipāte ca samanuńńo hoti, pāṇātipātassa ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Attanā ca pāṇātipātā paṭivirato hoti, parańca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuńńo hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Paṭhamaṃ.

2. Adinnādāyīsuttaṃ

265. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Attanā ca adinnādāyī hoti, parańca adinnādāne samādapeti, adinnādāne ca samanuńńo hoti, adinnādānassa ca vaṇṇaṃ bhāsati – imehi kho…pe….

‘‘Attanā ca adinnādānā paṭivirato hoti, parańca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuńńo hoti, adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave…pe…. Dutiyaṃ.

3. Micchācārīsuttaṃ

266. … Attanā ca kāmesumicchācārī hoti, parańca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuńńo hoti, kāmesumicchācārassa ca vaṇṇaṃ bhāsati – imehi kho…pe….

Attanā ca kāmesumicchācārā paṭivirato hoti, parańca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuńńo hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho…pe…. Tatiyaṃ.

4. Musāvādīsuttaṃ

267. … Attanā ca musāvādī hoti, parańca musāvāde samādapeti, musāvāde ca samanuńńo hoti, musāvādassa ca vaṇṇaṃ bhāsati – imehi kho…pe….

Attanā ca musāvādā paṭivirato hoti, parańca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuńńo hoti, musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi…pe…. Catutthaṃ.

5. Pisuṇavācāsuttaṃ

268. … Attanā ca pisuṇavāco hoti, parańca pisuṇāya vācāya samādapeti, pisuṇāya vācāya ca samanuńńo hoti, pisuṇāya vācāya ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca pisuṇāya vācāya paṭivirato hoti, parańca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuńńo hoti, pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati – imehi…pe…. Pańcamaṃ.

6. Pharusavācāsuttaṃ

269. … Attanā ca pharusavāco hoti, parańca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuńńo hoti, pharusāya vācāya ca vaṇṇaṃ bhāsati…pe….

Attanā ca pharusāya vācāya paṭivirato hoti, parańca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuńńo hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho…pe…. Chaṭṭhaṃ.

7. Samphappalāpasuttaṃ

270. … Attanā ca samphappalāpī hoti, parańca samphappalāpe samādapeti, samphappalāpe ca samanuńńo hoti, samphappalāpassa ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca samphappalāpā paṭivirato hoti, parańca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuńńo hoti, samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave…pe…. Sattamaṃ.

8. Abhijjhālusuttaṃ

271. … Attanā ca abhijjhālu hoti, parańca abhijjhāya samādapeti, abhijjhāya ca samanuńńo hoti, abhijjhāya ca vaṇṇaṃ bhāsati…pe….

‘‘Attanā ca anabhijjhālu hoti, parańca anabhijjhāya samādapeti, anabhijjhāya ca samanuńńo hoti, anabhijjhāya ca vaṇṇaṃ bhāsati – imehi kho…pe…. Aṭṭhamaṃ.

9. Byāpannacittasuttaṃ

272. … Attanā ca byāpannacitto hoti, parańca byāpāde samādapeti, byāpāde ca samanuńńo hoti, byāpādassa ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca abyāpannacitto hoti, parańca abyāpāde samādapeti, abyāpāde ca samanuńńo hoti, abyāpādassa ca vaṇṇaṃ bhāsati – imehi kho…pe…. Navamaṃ.

10. Micchādiṭṭhisuttaṃ

273. … Attanā ca micchādiṭṭhiko hoti, parańca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuńńo hoti, micchādiṭṭhiyā ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca sammādiṭṭhiko hoti, parańca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuńńo hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. Dasamaṃ.

Kammapathavaggo sattamo.

 

 

(28) 8. Rāgapeyyālaṃ

1. Satipaṭṭhānasuttaṃ

274. ‘‘Rāgassa , bhikkhave, abhińńāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Rāgassa, bhikkhave, abhińńāya ime cattāro dhammā bhāvetabbā’’ti. Paṭhamaṃ.

2. Sammappadhānasuttaṃ

275. ‘‘Rāgassa, bhikkhave, abhińńāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Rāgassa, bhikkhave, abhińńāya ime cattāro dhammā bhāvetabbā’’ti. Dutiyaṃ.

3. Iddhipādasuttaṃ

276. ‘‘Rāgassa, bhikkhave, abhińńāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti; vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Rāgassa, bhikkhave, abhińńāya ime cattāro dhammā bhāvetabbā’’ti. Tatiyaṃ.

4-30. Parińńādisuttāni

277-303. ‘‘Rāgassa , bhikkhave, parińńāya…pe… parikkhayāya… pahānāya… khayāya … vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya cattāro dhammā bhāvetabbā…pe…. Tiṃsatimaṃ.

31-510. Dosaabhińńādisuttāni

304-783. ‘‘Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhińńāya… parińńāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime cattāro dhammā bhāvetabbā’’ti. Dasuttarapańcasatimaṃ.

Rāgapeyyālaṃ niṭṭhitaṃ.

Catukkanipātapāḷi niṭṭhitā.

 

 

=============================

00 | 01 | 02 | 03 | 04  | 05 | 06 | 07 | 08  | 09 |10 |11

=============================

 

Tăng Chi Bộ Kinh - giảng giải

 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

=============================

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home