Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

Aṭṭhakathā

 

Tập 1.

 

 

4. Mārasaṃyuttaṃ

1. Paṭhamavaggo

1. Tapokammasuttavaṇṇanā

137. Mārasaṃyuttassa paṭhame uruvelāyaṃ viharatīti paṭividdhasabbańńutańńāṇo uruvelagāmaṃ upanissāya viharati.Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃ antosattāhasmiṃyeva. Dukkarakārikāyāti chabbassāni katāya dukkarakārikāya. Māro pāpimāti attano visayaṃ atikkamituṃ paṭipanne satte māretīti māro. Pāpe niyojeti, sayaṃ vā pāpe niyuttoti pāpimā. Ańńānipissa kaṇho, adhipati, vasavattī, antako, namuci, pamattabandhūtiādīni bahūni nāmāni, idha pana nāmadvayameva gahitaṃ. Upasaṅkamīti – ‘‘ayaṃ samaṇo gotamo ‘muttosmī’ti mańńati, amuttabhāvamassa kathessāmī’’ti cintetvā upasaṅkami.

Tapokammā apakkammāti tapokammato apakkamitvā. Aparaddhoti ‘‘dūre tvaṃ suddhimaggā’’ti vadati. Amaraṃ tapanti amaratapaṃ amarabhāvatthāya kataṃ lūkhatapaṃ, attakilamathānuyogo. Sabbānatthāvahaṃ hotīti, ‘‘sabbaṃ tapaṃ mayhaṃ atthāvahaṃ na bhavatī’’ti ńatvā. Phiyārittaṃva dhammanīti arańńe thale phiyārittaṃ viya. Idaṃ vuttaṃ hoti – yathā arańńe thale nāvaṃ ṭhapetvā bhaṇḍassa pūretvā mahājanā abhirūhitvā phiyārittaṃ gahetvā saṃkaḍḍheyyuṃ ceva uppīleyyuṃ ca, so mahājanassa vāyāmo ekaṅguladvaṅgulamattampi nāvāya gamanaṃ asādhento niratthako bhaveyya na anatthāvaho, evameva ahaṃ ‘sabbaṃ amaraṃ tapaṃ anatthāvahaṃ hotī’ti ńatvā vissajjesinti.

Idāni taṃ amaraṃ tapaṃ pahāya yena maggena buddho jāto, taṃ dassento sīlantiādimāha . Tattha sīlanti vacanena sammāvācākammantājīvā gahitā, samādhinā sammāvāyāmasatisamādhayo, pańńāya sammādiṭṭhisaṅkappā. Maggaṃ bodhāya bhāvayanti imaṃ aṭṭhaṅgikameva ariyamaggaṃ bodhatthāya bhāvayanto. Ettha ca bodhāyāti maggatthāya. Yathā hi yāgutthāya yāgumeva pacanti, pūvatthāya pūvameva pacanti, na ańńaṃ kińci karonti, evaṃ maggameva maggatthāya bhāveti. Tenāha ‘‘maggaṃ bodhāya bhāvaya’’nti. Paramaṃ suddhinti arahattaṃ. Nihatoti tvaṃ mayā nihato parājito. Paṭhamaṃ.

2. Hatthirājavaṇṇasuttavaṇṇanā

138. Dutiye rattandhakāratimisāyanti rattiṃ andhabhāvakārake mahātame caturaṅge tamasi. Abbhokāse nisinno hotīti gandhakuṭito nikkhamitvā caṅkamanakoṭiyaṃ pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvā padhānaṃ pariggaṇhamāno nisinno hoti.

Nanu ca tathāgatassa abhāvito vā maggo, appahīnā vā kilesā, appaṭividdhaṃ vā akuppaṃ, asacchikato vā nirodho natthi, kasmā evamakāsīti? Anāgate kulaputtānaṃ aṅkusatthaṃ. ‘‘Anāgate hi kulaputtā mayā gatamaggaṃ āvajjitvā abbhokāsavāsaṃ vasitabbaṃ mańńamānā padhānakammaṃ karissantī’’ti sampassamāno satthā evamakāsi. Mahāti mahanto. Ariṭṭhakoti kāḷako.Maṇīti pāsāṇo. Evamassa sīsaṃ hotīti evarūpaṃ tassa kāḷavaṇṇaṃ kūṭāgārappamāṇaṃ mahāpāsāṇasadisaṃ sīsaṃ hoti.

Subhāsubhanti dīghamaddhānaṃ saṃsaranto sundarāsundaraṃ vaṇṇaṃ katvā āgatosīti vadati. Atha vā saṃsaranti saṃsaranto āgacchanto. Dīghamaddhānanti vasavattiṭṭhānato yāva uruvelāya dīghamaggaṃ, pure bodhāya vā chabbassānidukkarakārikasamayasaṅkhātaṃ dīghakālaṃ. Vaṇṇaṃ katvā subhāsubhanti sundarańca asundarańca nānappakāraṃ vaṇṇaṃ katvā anekavāraṃ mama santikaṃ āgatosīti attho. So kira vaṇṇo nāma natthi, yena vaṇṇena māro vibhiṃsakatthāya bhagavato santikaṃ na āgatapubbo. Tena taṃ bhagavā evamāha. Alaṃ te tenāti alaṃ tuyhaṃ etena māravibhiṃsākāradassanabyāpārena. Dutiyaṃ.

3. Subhasuttavaṇṇanā

139. Tatiye susaṃvutāti supihitā. Na te māravasānugāti, māra, te tuyhaṃ vasānugā na honti. Na te mārassa baddhagūti te tuyhaṃ mārassa baddhacarā sissā antevāsikā na honti. Tatiyaṃ.

4. Paṭhamamārapāsasuttavaṇṇanā

140. Catutthe yoniso manasikārāti upāyamanasikārena. Yoniso sammappadhānāti upāyavīriyena kāraṇavīriyena.Vimuttīti arahattaphalavimutti. Ajjhabhāsīti ‘‘ayaṃ attanā vīriyaṃ katvā arahattaṃ patvāpi na tussati, idāni ańńesampi ‘pāpuṇāthā’ti ussāhaṃ karoti, paṭibāhessāmi na’’nti cintetvā abhāsi.

Mārapāsenāti kilesapāsena. Ye dibbā ye ca mānusāti ye dibbā kāmaguṇasaṅkhātā mānusā kāmaguṇasaṅkhātā ca mārapāsā nāma atthi, sabbehi tehi tvaṃ baddhoti vadati. Mārabandhanabaddhoti mārabandhanena baddho, mārabandhane vā baddho. Na me samaṇa mokkhasīti samaṇa tvaṃ mama visayato na muccissasi. Catutthaṃ.

5. Dutiyamārapāsasuttavaṇṇanā

141. Pańcame muttāhanti mutto ahaṃ. Purimaṃ suttaṃ antovasse vuttaṃ, idaṃ pana pavāretvā vuṭṭhavassakāle.Cārikanti anupubbagamanacārikaṃ. (Pavāretvā) divase divase yojanaparamaṃ gacchantā carathāti vadati. Mā ekena dveti ekamaggena dve janā mā agamittha. Evańhi gatesu ekasmiṃ dhammaṃ desente, ekena tuṇhībhūtena ṭhātabbaṃ hoti. Tasmā evamāha.

Ādikalyāṇanti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ. Tathā majjhapariyosānesu. Ādimajjhapariyosānańca nāmetaṃ sāsanassa ca desanāya ca vasena duvidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhayo vā ādi , vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ. Desanāya pana catuppadikāya gāthāya tāva paṭhamapādo ādi, dutiyatatiyā majjhaṃ, catuttho pariyosānaṃ. Pańcapadachappadānaṃ paṭhamapādo ādi, avasānapādo pariyosānaṃ, avasesā majjhaṃ. Ekānusandhikasuttassa nidānaṃ ādi, ‘‘idamavocā’’ti pariyosānaṃ, sesaṃ majjhaṃ. Anekānusandhikassa majjhe bahūpi anusandhi majjhameva, nidānaṃ ādi, ‘‘idamavocā’’ti pariyosānaṃ.

Sātthanti sātthakaṃ katvā desetha. Sabyańjananti byańjanehi ceva padehi ca paripūraṃ katvā desetha.Kevalaparipuṇṇanti sakalaparipuṇṇaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Pakāsethāti āvikarotha.

Apparajakkhajātikāti pańńācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā paṭicchannā viya catuppadikagāthāpariyosāne arahattaṃ pattuṃ samatthā santīti attho. Assavanatāti assavanatāya. Parihāyantīti alābhaparihāniyā dhammato parihāyanti.Senānigamoti paṭhamakappikānaṃ senāya niviṭṭhokāse patiṭṭhitagāmo, sujātāya vā pitu senānī nāma nigamo.Tenupasaṅkamissāmīti nāhaṃ tumhe uyyojetvā pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ upasaṅkamissāmīti. Tenupasaṅkamīti, ‘‘ayaṃ samaṇo gotamo mahāyuddhaṃ vicārento viya, ‘mā ekena dve agamittha, dhammaṃ desethā’ti saṭṭhi jane uyyojeti, imasmiṃ pana ekasmimpi dhammaṃ desente mayhaṃ cittassādaṃ natthi, evaṃ bahūsu desentesu kuto bhavissati, paṭibāhāmi na’’nti cintetvā upasaṅkami. Pańcamaṃ.

6. Sappasuttavaṇṇanā

142. Chaṭṭhe soṇḍikākilańjanti surākārakānaṃ piṭṭhapattharaṇakakilańjaṃ. Kosalikā kaṃsapātīti kosalarańńo rathacakkappamāṇā paribhogapāti . Gaḷagaḷāyanteti gajjante. Kammāragaggariyāti kammāruddhanapaṇāḷiyā.Dhamamānāyāti bhastavātena pūriyamānāya. Iti viditvāti – ‘‘samaṇo gotamo padhānamanuyutto sukhena nisinno, ghaṭṭayissāmi na’’nti vuttappakāraṃ attabhāvaṃ māpetvā niyāmabhūmiyaṃ ito cito ca sańcarantaṃ vijjulatālokena disvā, ‘‘ko nu kho eso satto’’ti? Āvajjento, ‘‘māro aya’’nti evaṃ viditvā.

Suńńagehānīti suńńāgārāni. Seyyāti seyyatthāya. Ṭhassāmi caṅkamissāmi nisīdissāmi nipajjissāmīti etadatthāya yo suńńāgārāni sevatīti attho. So muni attasańńatoti so buddhamuni hatthapādakukkuccābhāvena saṃyatattabhāvo. Vossajja careyya tattha soti so tasmiṃ attabhāve ālayaṃ nikantiṃ vossajjitvā pahāya careyya. Patirūpaṃ hi tathāvidhassa tanti tādisassa taṃsaṇṭhitassa buddhamunino taṃ attabhāve nikantiṃ vossajjitvā caraṇaṃ nāma patirūpaṃ yuttaṃ anucchavikaṃ.

Carakāti sīhabyagghādikā sańcaraṇasattā. Bheravāti savińńāṇakaavińńāṇakabheravā. Tattha savińńāṇakā sīhabyagghādayo, avińńāṇakā rattibhāge khāṇuvammikādayo. Tepi hi tasmiṃ kāle yakkhā viya upaṭṭhahanti, rajjuvalliyādīni sabbāni sappā viya upaṭṭhahanti. Tatthāti tesu bheravesu suńńāgāragato buddhamuni lomacalanamattakampi na karoti.

Idāni aṭṭhānaparikappaṃ dassento nabhaṃ phaleyyātiādimāha. Tattha phaleyyāti kākapadaṃ viya hīrahīraso phaleyya.Caleyyāti pokkharapatte vātāhato udakabindu viya caleyya. Sallampi ce urasi pakappayeyyunti tikhiṇasattisallaṃ cepi urasmiṃ cāreyeyyuṃ. Upadhīsūti khandhūpadhīsu. Tāṇaṃ na karontīti tikhiṇe salle urasmiṃ cāriyamāne bhayena gumbantarakandarādīni pavisantā tāṇaṃ karonti nāma. Buddhā pana samucchinnasabbabhayā evarūpaṃ tāṇaṃ nāma na karonti. Chaṭṭhaṃ.

7. Supatisuttavaṇṇanā

143. Sattame pāde pakkhāletvāti utugāhāpanatthaṃ dhovitvā. Buddhānaṃ pana sarīre rajojallaṃ na upalimpati, udakampi pokkharapatte pakkhittaṃ viya vivaṭṭitvā gacchati. Apica kho dhotapādake gehe pāde dhovitvā pavisanaṃ pabbajitānaṃ vattaṃ. Tattha buddhānaṃ vattabhedo nāma natthi, vattasīse pana ṭhatvā dhovanti. Sace hi tathāgato neva nhāyeyya, na pāde dhoveyya, ‘‘nāyaṃ manusso’’ti vadeyyuṃ. Tasmā manussakiriyaṃ amuńcanto dhovati. Sato sampajānoti soppapariggāhakena satisampajańńena samannāgato. Upasaṅkamīti samaṇo gotamo sabbarattiṃ abbhokāse caṅkamitvā gandhakuṭiṃ pavisitvā niddāyati, ativiya sukhasayito bhavissati, ghaṭṭayissāmi nanti cintetvā upasaṅkami.

Kiṃ soppasīti kiṃ supasi, kiṃ soppaṃ nāmidaṃ tavāti vadati. Kiṃ nu soppasīti kasmā nu supasi? Dubbhago viyāti mato viya, visańńī viya ca. Suńńamagāranti suńńaṃ me gharaṃ laddhanti soppasīti vadati. Sūriye uggateti sūriyamhi uṭṭhite. Idāni hi ańńe bhikkhū sammajjanti , pānīyaṃ upaṭṭhapenti, bhikkhācāragamanasajjā bhavanti, tvaṃ kasmā soppasiyeva.

Jālinīti tayo bhave ajjhottharitvā ṭhitena ‘‘ajjhattikassupādāya aṭṭhārasataṇhāvicaritānī’’tiādinā (vibha. 842) tena tena attano koṭṭhāsabhūtena jālena jālinī. Visattikāti rūpādīsu tattha tattha visattatāya visamūlatāya visaparibhogatāya ca visattikā. Kuhińci netaveti katthaci netuṃ. Sabbūpadhi parikkhayāti sabbesaṃ khandhakilesābhisaṅkhārakāmaguṇabhedānaṃ upadhīnaṃ parikkhayā. Kiṃ tavettha, mārāti, māra, tuyhaṃ kiṃ ettha? Kasmā tvaṃ uṇhayāguyaṃ nilīyituṃ asakkontī khuddakamakkhikā viya antanteneva ujjhāyanto āhiṇḍasīti. Sattamaṃ.

8. Nandatisuttavaṇṇanā

144. Aṭṭhamaṃ devatāsaṃyutte vuttatthameva. Aṭṭhamaṃ.

9. Paṭhamaāyusuttavaṇṇanā

145. Navame appaṃ vā bhiyyoti bhiyyo jīvanto aparaṃ vassasataṃ jīvituṃ na sakkoti, paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati. Ajjhabhāsīti samaṇo gotamo ‘‘manussānaṃ appamāyū’’ti katheti, dīghabhāvamassa kathessāmīti paccanīkasātatāya abhibhavitvā abhāsi.

Nanaṃ hīḷeti taṃ āyuṃ ‘‘appakamida’’nti na hīḷeyya. Khīramatto vāti yathā daharo kumāro uttānaseyyako khīraṃ pivitvā dukūlacumbaṭake nipanno asańńī viya niddāyati, kassaci āyuṃ appaṃ vā dīghaṃ vāti na cinteti, evaṃ sappuriso.Careyyādittasīso vāti āyuṃ parittanti ńatvā pajjalitasīso viya careyya. Navamaṃ.

10. Dutiyaāyusuttavaṇṇanā

146. Dasame nemīva rathakubbaranti yathā divasaṃ gacchantassa rathassa cakkanemi kubbaraṃ anupariyāyati na vijahati, evaṃ āyu anupariyāyatīti. Dasamaṃ.

Paṭhamo vaggo.

2. Dutiyavaggo

1. Pāsāṇasuttavaṇṇanā

147. Dutiyavaggassa paṭhame nisinnoti pubbe vuttanayeneva padhānaṃ pariggaṇhanto nisinno. Māropissa sukhanisinnabhāvaṃ ńatvā ghaṭṭayissāmīti upasaṅkamanto. Padālesīti pabbatapiṭṭhe ṭhatvā pavijjhi. Pāsāṇā nirantarā ańńamańńaṃ abhihanantā patanti. Kevalanti sakalaṃ. Sabbanti tasseva vevacanaṃ. Paṭhamaṃ.

2. Kinnusīhasuttavaṇṇanā

148. Dutiye vicakkhukammāyāti parisāya pańńācakkhuṃ vināsetukamyatāya. Buddhānaṃ panesa pańńācakkhuṃ vināsetuṃ na sakkoti, parisāya bheravārammaṇaṃ sāvento vā dassento vā sakkoti. Vijitāvī nu mańńasīti kiṃ nu tvaṃ ‘‘vijitavijayo aha’’nti mańńasi? Mā evaṃ mańńi, natthi te jayo. Parisāsūti, aṭṭhasu parisāsu. Balappattāti dasabalappattā. Dutiyaṃ.

3. Sakalikasuttavaṇṇanā

149. Tatiye mandiyā nūti mandabhāvena momūhabhāvena. Udāhu kāveyyamattoti udāhu yathā kavi kabbaṃ cintento tena kabbakaraṇena matto sayati, evaṃ sayasi. Sampacurāti bahavo. Kimidaṃ soppase vāti kasmā idaṃ soppaṃ soppasiyeva? Atthaṃ sameccāti atthaṃ samāgantvā pāpuṇitvā. Mayhaṃ hi asaṅgaho nāma saṅgahavipanno vā attho natthi.Sallanti tikhiṇaṃ sattisallaṃ. Jaggaṃ na saṅketi yathā ekacco sīhapathādīsu jagganto saṅkati, tathā ahaṃ jaggantopi na saṅkāmi. Napi bhemi sottunti yathā ekacco sīhapathādīsuyeva supituṃ bhāyati, evaṃ ahaṃ supitumpi na bhāyāmi.Nānutapanti māmanti yathā ācariyassa vā antevāsikassa vā aphāsuke jāte uddesaparipucchāya ṭhitattā antevāsiṃ rattindivā atikkamantā anutapanti, evaṃ maṃ nānutapanti. Na hi mayhaṃ kińci apariniṭṭhitakammaṃ nāma atthi. Tenevāha hāniṃ na passāmi kuhińci loketi. Tatiyaṃ.

4. Patirūpasuttavaṇṇanā

150. Catutthe anurodhavirodhesūti rāgapaṭighesu. Mā sajjittho tadācaranti evaṃ dhammakathaṃ ācaranto mā laggi. Dhammakathaṃ kathentassa hi ekacce sādhukāraṃ dadanti, tesu rāgo uppajjati. Ekacce asakkaccaṃ suṇanti, tesu paṭigho uppajjati. Iti dhammakathiko anurodhavirodhesu sajjati nāma. Tvaṃ evaṃ mā sajjitthoti vadati. Yadańńamanusāsatīti yaṃ ańńaṃ anusāsati, taṃ. Sambuddho hitānukampī hitena anupakampati. Yasmā ca hitānukampī , tasmā anurodhavirodhehi vippamutto tathāgatoti. Catutthaṃ.

5. Mānasasuttavaṇṇanā

151. Pańcame ākāse carantepi bandhatīti antalikkhacaro. Pāsoti rāgapāso. Mānasoti manasampayutto. Pańcamaṃ.

6. Pattasuttavaṇṇanā

152. Chaṭṭhe pańcannaṃ upādānakkhandhānaṃ upādāyāti pańca upādānakkhandhe ādiyitvā, sabhāvasāmańńalakkhaṇavasena nānappakārato vibhajitvā dassento. Sandassetīti khandhānaṃ sabhāvalakkhaṇādīni dasseti.Samādapetīti gaṇhāpeti. Samuttejetīti samādānamhi ussāhaṃ janeti. Sampahaṃsetīti paṭividdhaguṇena vodāpeti jotāpeti.Aṭṭhiṃ katvāti atthikaṃ katvā, ‘‘ayaṃ no adhigantabbo attho’’ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasi katvāti citte ṭhapetvā. Sabbacetaso samannāharitvāti sabbena tena kammakārakacittena samannāharitvā. Ohitasotāti ṭhapitāsotā. Abbhokāse nikkhittāti otāpanatthāya ṭhapitā.

Rūpaṃ vedayitaṃ sańńānti, ete rūpādayo tayo khandhā. Yańca saṅkhatanti iminā saṅkhārakkhandho gahito. Evaṃ tattha virajjatīti ‘‘eso ahaṃ na homi, etaṃ mayhaṃ na hotī’’ti passanto evaṃ tesu khandhesu virajjati. Khemattanti khemībhūtaṃ attabhāvaṃ. Iminā phalakkhaṇaṃ dasseti. Anvesanti bhavayonigatiṭhitisattāvāsasaṅkhātesu sabbaṭṭhānesu pariyesamānā. Nājjhagāti na passīti. Chaṭṭhaṃ.

7. Chaphassāyatanasuttavaṇṇanā

153. Sattame phassāyatanānanti sańjātisamosaraṇaṭṭhena chadvārikassa phassassa āyatanānaṃ. Bhayabheravaṃ saddanti meghadundubhiasanipātasaddasadisaṃ bhayajanakaṃ saddaṃ. Pathavī mańńe undrīyatīti ayaṃ mahāpathavī paṭapaṭasaddaṃ kurumānā viya ahosi. Ettha loko vimucchitoti etesu chasu ārammaṇesu loko adhimucchito. Māradheyyanti mārassa ṭhānabhūtaṃ tebhūmakavaṭṭaṃ. Sattamaṃ.

8. Piṇḍasuttavaṇṇanā

154. Aṭṭhame pāhunakāni bhavantīti tathārūpe nakkhatte tattha tattha pesetabbāni pāhunakāni bhavanti, āgantukapaṇṇākāradānāni vā. Sayaṃcaraṇadivase samavayajātigottā kumārakā tato tato sannipatanti. Kumārikāyopi attano attano vibhavānurūpena alaṅkatā tahaṃ tahaṃ vicaranti. Tatra kumārikāyopi yathārucikānaṃ kumārakānaṃ paṇṇākāraṃ pesenti, kumārakāpi kumārikānaṃ ańńasmiṃ asati antamaso mālāguḷenapi parikkhipanti. Anvāviṭṭhāti anu āviṭṭhā. Taṃdivasaṃ kira pańcasatā kumārikāyo uyyānakīḷaṃ gacchantiyo paṭipathe satthāraṃ disvā chaṇapūvaṃ dadeyyuṃ. Satthā tāsaṃ dānānumodanatthaṃ pakiṇṇakadhammadesanaṃ deseyya, desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhaheyyuṃ. Māro tāsaṃ sampattiyā antarāyaṃ karissāmīti anvāvisi. Pāḷiyaṃ pana mā samaṇo gotamo piṇḍamalatthāti ettakaṃyeva vuttanti.

Kiṃ pana satthā mārāvaṭṭanaṃ ajānitvā paviṭṭhoti? Āma ajānitvā. Kasmā? Anāvajjanatāya. Buddhānańhi – ‘‘asukaṭṭhāne bhattaṃ labhissāma, na labhissāmā’’ti āvajjanaṃ na ananucchavikaṃ. Paviṭṭho pana manussānaṃ upacārabhedaṃ disvā, ‘‘kiṃ ida’’nti? Āvajjento ńatvā, ‘‘āmisatthaṃ mārāvaṭṭanaṃ bhindituṃ ananucchavika’’nti abhinditvāva nikkhanto.

Upasaṅkamīti amittavijayena viya tuṭṭho sakalagāme kaṭacchumattampi bhattaṃ alabhitvā gāmato nikkhamantaṃ bhagavantaṃ gāmiyamanussavesena upasaṅkami. Tathāhaṃ karissāmīti idaṃ so musā bhāsati. Evaṃ kirassa ahosi – ‘‘mayā evaṃ vutte puna pavisissati, atha naṃ gāmadārakā ‘sakalagāme caritvā kaṭacchubhikkhampi alabhitvā gāmato nikkhamma puna paviṭṭhosī’tiādīni vatvā uppaṇḍessantī’’ti. Bhagavā pana – ‘‘sacāyaṃ maṃ evaṃ viheṭhessati muddhamasseva sattadhā phalissatī’’ti tasmiṃ anukampāya apavisitvā gāthādvayamāha.

Tattha pasavīti janesi nipphādesi. Āsajjāti āsādetvā ghaṭṭetvā. Na me pāpaṃ vipaccatīti mama pāpaṃ na paccati.Nipphalaṃ etanti kiṃ nu tvaṃ evaṃ mańńasi? Mā evaṃ mańńi, atthi tayā katassa pāpassa phalanti dīpeti. Kińcananti maddituṃ samatthaṃ rāgakińcanādi kilesajātaṃ. Ābhassarā yathāti yathā ābhassarā devā sappītikajjhānena yāpentā pītibhakkhā nāma honti, evaṃ bhavissāmāti. Aṭṭhamaṃ.

9. Kassakasuttavaṇṇanā

155. Navame nibbānapaṭisaṃyuttāyāti nibbānaṃ apadisitvā pavattāya. Haṭahaṭakesoti purimakese pacchato, pacchimakese purato vāmapassakese dakkhiṇato, dakkhiṇapassakese vāmato pharitvā pharitvā vippakiṇṇakeso. Mama cakkhusamphassavińńāṇāyatananti cakkhuvińńāṇena sampayutto cakkhusamphassopi vińńāṇāyatanampi mamevāti. Ettha ca cakkhusamphassena vińńāṇasampayuttakā dhammā gahitā, vińńāṇāyatanena sabbānipi cakkhudvāre uppannāni āvajjanādivińńāṇāni. Sotadvārādīsupi eseva nayo. Manodvāre pana manoti sāvajjanakaṃ bhavaṅgacittaṃ. Dhammāti ārammaṇadhammā. Manosamphassoti sāvajjanena bhavaṅgena sampayuttaphasso. Vińńāṇāyatananti javanacittaṃ tadārammaṇampi vaṭṭati.

Taveva pāpima, cakkhūti yaṃ loke timirakācādīhi upaddutaṃ anekarogāyatanaṃ upakkavipakkaṃ antamaso kāṇacakkhupi, sabbaṃ taṃ taveva bhavatu. Rūpādīsupi eseva nayo.

Yaṃ vadantīti yaṃ bhaṇḍakaṃ ‘‘mama ida’’nti vadanti. Ye vadanti mamanti cāti ye ca puggalā ‘‘mama’’nti vadanti.Ettha ce te mano atthīti etesu ca ṭhānesu yadi cittaṃ atthi. Na me samaṇa mokkhasīti samaṇa mayhaṃ visayato na muccissasi. Yaṃ vadantīti yaṃ bhaṇḍakaṃ vadanti, na taṃ mayhaṃ. Ye vadantīti yepi puggalā evaṃ vadanti, na te ahaṃ. Na me maggampi dakkhasīti bhavayonigatiādīsu mayhaṃ gatamaggampi na passasi. Navamaṃ.

10. Rajjasuttavaṇṇanā

156. Dasame ahanaṃ aghātayanti ahanantena aghātayantena. Ajinaṃ ajāpayanti parassa dhanajāniṃ akarontena akārāpentena. Asocaṃ asocāpayanti asocantena asocāpayantena. Iti bhagavā adhammikarājūnaṃ rajje vijite daṇḍakarapīḷite manusse disvā kāruńńavasena evaṃ cintesi. Upasaṅkamīti ‘‘samaṇo gotamo ‘sakkā nu kho rajjaṃ kāretu’nti cintesi, rajjaṃ kāretukāmo bhavissati, rajjańca nāmetaṃ pamādaṭṭhānaṃ, rajjaṃ kārente sakkā otāraṃ labhituṃ, gacchāmi ussāhamassa janessāmī’’ti cintetvā upasaṅkami. Iddhipādāti ijjhanakakoṭṭhāsā . Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā.Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhaṭṭhenavatthukatā. Anuṭṭhitāti avijahitā niccānubaddhā. Paricitāti sātaccakiriyāya suparicitā katā issāsassa avirādhitavedhihattho viya. Susamāraddhāti suṭṭhu samāraddhā paripuṇṇabhāvanā.Adhimucceyyāti cinteyya.

Pabbatassāti pabbato bhaveyya. Dvittāvāti tiṭṭhatu eko pabbato, dvikkhattumpi tāva mahanto suvaṇṇapabbato ekassa nālaṃ, na pariyattoti attho. Iti vidvā samańcareti evaṃ jānanto samaṃ careyya. Yatonidānanti dukkhaṃ nāma pańcakāmaguṇanidānaṃ, taṃ yatonidānaṃ hoti, evaṃ yo adakkhi. Kathaṃ nameyyāti so jantu tesu dukkhassa nidānabhūtesu kāmesu kena kāraṇena nameyya. Upadhiṃ viditvāti kāmaguṇaupadhiṃ ‘‘saṅgo eso, lagganameta’’nti evaṃ viditvā. Tasseva jantu vinayāya sikkheti tasseva upadhissa vinayāya sikkheyya. Dasamaṃ.

Dutiyo vaggo.

3. Tatiyavaggo

1. Sambahulasuttavaṇṇanā

157. Tatiyavaggassa paṭhame jaṭaṇḍuvenāti jaṭācumbaṭakena. Ajinakkhipanivatthoti sakhuraṃ ajinacammaṃ ekaṃ nivattho ekaṃ pāruto. Udumbaradaṇḍanti appicchabhāvappakāsanatthaṃ īsakaṃ vaṅkaṃ udumbaradaṇḍaṃ gahetvā.Etadavocāti loke brāhmaṇassa vacanaṃ nāma sussūsanti, brāhmaṇesupi pabbajitassa, pabbajitesupi mahallakassāti mahallakabrāhmaṇassa pabbajitavesaṃ gahetvā padhānabhūmiyaṃ kammaṃ karonte te bhikkhū upasaṅkamitvā hatthaṃ ukkhipitvā etaṃ ‘‘daharā bhavanto’’tiādivacanaṃ avoca. Okampetvāti hanukena uraṃ paharanto adhonataṃ katvā. Jivhaṃ nillāletvāti kabaramahājivhaṃ nīharitvā uddhamadho ubhayapassesu ca lāletvā. Tivisākhanti tisākhaṃ. Nalāṭikanti bhakuṭiṃ, nalāṭe uṭṭhitaṃ valittayanti attho. Pakkāmīti tumhe jānantānaṃ vacanaṃ akatvā attanova tele paccissathāti vatvā ekaṃ maggaṃ gahetvā gato. Paṭhamaṃ.

2. Samiddhisuttavaṇṇanā

158. Dutiye lābhā vata me, suladdhaṃ vata meti evarūpassa satthu ceva dhammassa ca sabrahmacārīnańca laddhattā mayhaṃ lābhā mayhaṃ suladdhanti. So kirāyasmā pacchā mūlakammaṭṭhānaṃ sammasitvā ‘‘arahattaṃ gahessāmī’’ti pāsādikaṃ tāva kammaṭṭhānaṃ gahetvā buddhadhammasaṅghaguṇe āvajjetvā cittakallataṃ uppādetvā cittaṃ hāsetvā tosetvā nisinno. Tenassa evamahosi. Upasaṅkamīti ‘‘ayaṃ samiddhi bhikkhu pāsādikaṃ kammaṭṭhānaṃ gahetvā nisinnasadiso, yāva mūlakammaṭṭhānaṃ gahetvā arahattaṃ na gaṇhāti, tāvassa antarāyaṃ karissāmī’’ti upasaṅkami. Gaccha tvanti satthā sakalajambudīpaṃ olokento ‘‘tasmiṃyeva ṭhāne tassa kammaṭṭhānaṃ sappāyaṃ bhavissatī’’ti addasa, tasmā evamāha.Satipańńā ca me buddhāti mayā sati ca pańńā ca ńātā. Karassu rūpānīti bahūnipi vibhiṃsakārahāni rūpāni karassu. Neva maṃ byādhayissasīti maṃ neva vedhayissasi na kampassesi. Dutiyaṃ.

3. Godhikasuttavaṇṇanā

159. Tatiye isigilipasseti isigilissa nāma pabbatassa passe. Kāḷasilāyanti kāḷavaṇṇāya silāyaṃ. Sāmayikaṃ cetovimuttinti appitappitakkhaṇe paccanīkadhammehi vimuccati, ārammaṇe ca adhimuccatīti lokiyasamāpatti sāmayikā cetovimutti nāma. Phusīti paṭilabhi. Parihāyīti kasmā yāva chaṭṭhaṃ parihāyi? Sābādhattā. Therassa kira vātapittasemhavasena anusāyiko ābādho atthi, tena samādhissa sappāye upakārakadhamme pūretuṃ na sakkoti, appitappitāya samāpattiyā parihāyati.

Yaṃnūnāhaṃ satthaṃ āhareyyanti so kira cintesi, yasmā parihīnajjhānassa kālaṅkaroto anibaddhā gati hoti, aparihīnajjhānassa nibaddhā gati hoti, brahmaloke nibbattati, tasmā satthaṃ āharitukāmo ahosi. Upasaṅkamīti – ‘‘ayaṃ samaṇo satthaṃ āharitukāmo, satthāharaṇańca nāmetaṃ kāye ca jīvite ca anapekkhassa hoti. Yo evaṃ kāye ca jīvite ca anapekkho hoti, so mūlakammaṭṭhānaṃ sammasitvā arahattampi gahetuṃ samattho hoti, mayā pana paṭibāhitopi esa na oramissati, satthārā paṭibāhito oramissatī’’ti therassa atthakāmo viya hutvā yena bhagavā tenupasaṅkami.

Jalāti jalamānā. Pāde vandāmi cakkhumāti pańcahi cakkhūhi cakkhumā tava pāde vandāmi. Jutindharāti ānubhāvadharā. Appattamānasoti appattaarahatto. Sekhoti sīlādīni sikkhamāno sakaraṇīyo. Jane sutāti jane vissutā.Satthaṃ āharitaṃ hotīti thero kira ‘‘kiṃ mayhaṃ iminā jīvitenā’’ti? Uttāno nipajjitvā satthena galanāḷiṃ chindi, dukkhā vedanā uppajjiṃsu. Thero vedanaṃ vikkhambhetvā taṃyeva vedanaṃ pariggahetvā satiṃ upaṭṭhapetvā mūlakammaṭṭhānaṃ sammasanto arahattaṃ patvā samasīsī hutvā parinibbāyi. Samasīsī nāma tividho hoti iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti.

Tattha yo ṭhānādīsu iriyāpathesu ańńataraṃ adhiṭṭhāya – ‘‘imaṃ akopetvāva arahattaṃ pāpuṇissāmī’’ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca iriyāpathakopanańca ekappahāreneva hoti. Ayaṃ iriyāpathasamasīsī nāma. Yo pana cakkhurogādīsu ańńatarasmiṃ sati – ‘‘ito anuṭṭhitova arahattaṃ pāpuṇissāmī’’ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca rogato vuṭṭhānańca ekappahāreneva hoti. Ayaṃ rogasamasīsī nāma. Keci pana tasmiṃyeva iriyāpathe tasmińca roge parinibbānavasenettha samasīsitaṃ pańńāpenti. Yassa pana āsavakkhayo ca jīvitakkhayo ca ekappahāreneva hoti. Ayaṃjīvitasamasīsī nāma. Vuttampi cetaṃ – ‘‘yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānańca hoti jīvitapariyādānańca, ayaṃ vuccati puggalo samasīsī’’ti (pu. pa. 16).

Ettha ca pavattisīsaṃ kilesasīsanti dve sīsāni. Tattha pavattisīsaṃ nāma jīvitindriyaṃ, kilesasīsaṃ nāma avijjā. Tesu jīvitindriyaṃ cuticittaṃ khepeti, avijjā maggacittaṃ. Dvinnaṃ cittānaṃ ekato uppādo natthi. Maggānantaraṃ pana phalaṃ, phalānantaraṃ bhavaṅgaṃ, bhavaṅgato vuṭṭhāya paccavekkhaṇaṃ, taṃ paripuṇṇaṃ vā hoti aparipuṇṇaṃ vā. Tikhiṇena asinā sīse chijjantepi hi eko vā dve vā paccavekkhaṇavārā avassaṃ uppajjantiyeva, cittānaṃ pana lahuparivattitāya āsavakkhayo ca jīvitapariyādānańca ekakkhaṇe viya pańńāyati.

Samūlaṃ taṇhamabbuyhāti avijjāmūlena samūlakaṃ taṇhaṃ arahattamaggena uppāṭetvā. Parinibbutoti anupādisesanibbānena parinibbuto.

Vivattakkhandhanti parivattakkhandhaṃ. Semānanti uttānaṃ hutvā sayitaṃ hoti. Thero pana kińcāpi uttānako sayito, tathāpissa dakkhiṇena passena paricitasayanattā sīsaṃ dakkhiṇatova parivattitvā ṭhitaṃ. Dhūmāyitattanti dhūmāyitabhāvaṃ. Tasmiṃ hi khaṇe dhūmavalāhakā viya timiravalāhakā viya ca uṭṭhahiṃsu. Vińńāṇaṃ samanvesatīti paṭisandhicittaṃ pariyesati.Appatiṭṭhitenāti paṭisandhivińńāṇena appatiṭṭhitena, appatiṭṭhitakāraṇāti attho. Beluvapaṇḍuvīṇanti beluvapakkaṃ viya paṇḍuvaṇṇaṃ suvaṇṇamahāvīṇaṃ. Ādāyāti kacche ṭhapetvā. Upasaṅkamīti ‘‘godhikattherassa nibbattaṭṭhānaṃ na jānāmi, samaṇaṃ gotamaṃ pucchitvā nikkaṅkho bhavissāmī’’ti khuddakadārakavaṇṇī hutvā upasaṅkami. Nādhigacchāmīti na passāmi.Sokaparetassāti sokena phuṭṭhassa. Abhassathāti pādapiṭṭhiyaṃ patitā. Tatiyaṃ.

4. Sattavassānubandhasuttavaṇṇanā

160. Catutthe satta vassānīti pure bodhiyā chabbassāni, bodhito pacchā ekaṃ vassaṃ. Otārāpekkhoti ‘‘sace samaṇassa gotamassa kāyadvārādīsu kińcideva ananucchavikaṃ passāmi, codessāmi na’’nti evaṃ vivaraṃ apekkhamāno. Alabhamānoti rathareṇumattampi avakkhalitaṃ apassanto. Tenāha –

‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

Upasaṅkamīti ‘‘ajja samaṇaṃ gotamaṃ atigahetvā gamissāmī’’ti upasaṅkami.

Jhāyasīti jhāyanto avajjhāyanto nisinnosīti vadati. Vittaṃ nu jīnoti sataṃ vā sahassaṃ vā jitosi nu. Āguṃ nu gāmasminti, kiṃ nu antogāme pamāṇātikkantaṃ pāpakammaṃ akāsi, yena ańńesaṃ mukhaṃ oloketuṃ avisahanto arańńe vicarasi? Sakkhinti mittabhāvaṃ.

Palikhāyāti khaṇitvā. Bhavalobhajappanti bhavalobhasaṅkhātaṃ taṇhaṃ. Anāsavo jhāyāmīti nittaṇho hutvā dvīhi jhānehi jhāyāmi. Pamattabandhūti māraṃ ālapati. So hi yekeci loke pamattā, tesaṃ bandhu.

Sace maggaṃ anubuddhanti yadi tayā maggo anubuddho. Apehīti apayāhi. Amaccudheyyanti maccuno anokāsabhūtaṃ nibbānaṃ. Pāragāminoti yepi pāraṃ gatā, tepi pāragāmino. Yepi pāraṃ gacchissanti, yepi pāraṃ gantukāmā, tepi pāragāmino.

Visūkāyikānīti māravisūkāni. Visevitānīti viruddhasevitāni, ‘‘appamāyu manussānaṃ, accayanti ahorattā’’ti vutte. ‘‘Dīghamāyu manussānaṃ, nāccayanti ahorattā’’tiādīni paṭilomakāraṇāni. Vipphanditānīti, tamhi tamhi kāle hatthirājavaṇṇasappavaṇṇādidassanāni. Nibbejanīyāti ukkaṇṭhanīyā.

Anupariyagātiādīsu kińcāpi atītavacanaṃ kataṃ, attho pana vikappavasena veditabbo. Idaṃ vuttaṃ hoti – yathā medavaṇṇaṃ pāsāṇaṃ vāyaso disvā – ‘‘api nāmettha muduṃ vindeyyāma, api assādo siyā’’ti anuparigaccheyya, atha so tattha assādaṃ alabhitvāva vāyaso etto apakkameyya, tato pāsāṇā apagaccheyya, evaṃ mayampi so kāko viya selaṃ gotamaṃ āsajja assādaṃ vā santhavaṃ vā alabhantā gotamā nibbinditvā apagacchāma. Catutthaṃ.

5. Māradhītusuttavaṇṇanā

161. Pańcame abhāsitvāti ettha a-kāro nipātamattaṃ, bhāsitvāti attho. Abhāsayitvātipi pāṭho. Upasaṅkamiṃsūti ‘‘gopālakadārakaṃ viya daṇḍakena bhūmiṃ lekhaṃ datvā ativiya dummano hutvā nisinno. ‘Kinnu kho kāraṇa’nti? Pucchitvā, jānissāmā’’ti upasaṅkamiṃsu.

Socasīti cintesi. Ārańńamiva kuńjaranti yathā arańńato pesitagaṇikārahatthiniyo ārańńakaṃ kuńjaraṃ itthikuttadassanena palobhetvā bandhitvā ānayanti, evaṃ ānayissāma. Māradheyyanti tebhūmakavaṭṭaṃ.

Upasaṅkamiṃsūti – ‘‘tumhe thokaṃ adhivāsetha, mayaṃ taṃ ānessāmā’’ti pitaraṃ samassāsetvā upasaṅkamiṃsu.Uccāvacāti nānāvidhā. Ekasataṃ ekasatanti ekekaṃ sataṃ sataṃ katvā. Kumārivaṇṇasatanti iminā nayena kumāriattabhāvānaṃ sataṃ.

Atthassapattiṃ hadayassa santinti, dvīhipi padehi arahattameva kathesi. Senanti kilesasenaṃ. Sā hi piyarūpasātarūpā nāma. Ekāhaṃ jhāyanti eko ahaṃ jhāyanto. Sukhamanubodhinti arahattasukhaṃ anubujjhiṃ. Idaṃ vuttaṃ hoti – piyarūpaṃ sātarūpaṃ senaṃ jinitvā ahaṃ eko jhāyanto ‘‘atthassa pattiṃ hadayassa santi’’nti saṅkhaṃ gataṃ arahattasukhaṃ anubujjhiṃ. Tasmā janena mittasanthavaṃ na karomi, teneva ca me kāraṇena kenaci saddhiṃ sakkhī na sampajjatīti.

Kathaṃvihārībahuloti katamena vihārena bahulaṃ viharanto. Aladdhāti alabhitvā. Yoti nipātamattaṃ. Idaṃ vuttaṃ hoti – katamena jhānena bahulaṃ jhāyantaṃ taṃ puggalaṃ kāmasańńā alabhitvāva paribāhirā hontīti.

Passaddhakāyoti catutthajjhānena assāsapassāsakāyassa passaddhattā passaddhakāyo. Suvimuttacittoti arahattaphalavimuttiyā suṭṭhu vimuttacitto. Asaṅkharānoti tayo kammābhisaṅkhāre anabhisaṅkharonto. Anokoti anālayo.Ańńāya dhammanti catusaccadhammaṃ jānitvā. Avitakkajhāyīti avitakkena catutthajjhānena jhāyanto. Na kuppatītiādīsu dosena na kuppati, rāgena na sarati, mohena na thīno. Imesu tīsu mūlakilesesu gahitesu diyaḍḍhakilesasahassaṃ gahitameva hoti. Paṭhamapadena vā byāpādanīvaraṇaṃ gahitaṃ, dutiyena kāmacchandanīvaraṇaṃ, tatiyena thinaṃ ādiṃ katvā sesanīvaraṇāni. Iti iminā nīvaraṇappahānena khīṇāsavaṃ dasseti.

Pańcoghatiṇṇoti pańcadvārikaṃ kilesoghaṃ tiṇṇo. Chaṭṭhanti manodvārikampi chaṭṭhaṃ kilesoghaṃ atari. Pańcoghaggahaṇena vā pańcorambhāgiyāni saṃyojanāni , chaṭṭhaggahaṇena pańcuddhambhāgiyāni veditabbāni.Gaṇasaṅghacārīti gaṇe ca saṅghe ca caratīti satthā gaṇasaṅghacārī nāma. Addhā carissantīti ańńepi saddhā bahujanā ekaṃsena carissanti. Ayanti ayaṃ satthā. Anokoti anālayo.

Acchejjanessatīti acchinditvā nayissati, maccurājassa hatthato acchinditvā nibbānapāraṃ nayissatīti vuttaṃ hoti.Nayamānānanti nayamānesu.

Selaṃva sirasūhacca, pātāle gādhamesathāti mahantaṃ kūṭāgārappamāṇaṃ silaṃ sīse ṭhapetvā pātāle patiṭṭhagavesanaṃ viya. Khāṇuṃva urasāsajjāti urasi khāṇuṃ paharitvā viya. Apethāti apagacchatha. Imasmiṃ ṭhāne saṅgītikārā ‘‘idamavocā’’ti desanaṃ niṭṭhapetvā daddallamānāti gāthaṃ āhaṃsu. Tattha daddallamānāti ativiya jalamānā sobhamānā. Āgańchunti āgatā. Panudīti nīhari. Tūlaṃ bhaṭṭhaṃva mālutoti yathā phalato bhaṭṭhaṃ simbalitūlaṃ vā poṭakitūlaṃ vā vāto panudati nīharati, evaṃ panudīti. Pańcamaṃ.

Tatiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Mārasaṃyuttavaṇṇanā niṭṭhitā.

 

-------

[ 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08 |  09 |  10 | 11

[II] [III]

[IV] 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08

[V]

-------

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home