Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

Aṭṭhakathā

 

Tập 1.

 

2. Devaputtasaṃyuttaṃ

1. Paṭhamavaggo

1. Paṭhamakassapasuttavaṇṇanā

82. Devaputtasaṃyuttassa paṭhame devaputtoti devānañhi aṅke nibbattā purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva ‘‘aññatarā devatā’’ti vuccati, pākaṭo ‘‘itthannāmo devaputto’’ti. Tasmā heṭṭhā ‘‘aññatarā devatā’’ti vatvā idha ‘‘devaputto’’ti vuttaṃ. Anusāsanti anusiṭṭhiṃ. Ayaṃ kira devaputto bhagavatā sambodhito sattame vasse yamakapāṭihāriyaṃ katvā tidasapure vassaṃ upagamma abhidhammaṃ desentena jhānavibhaṅge – ‘‘bhikkhūti samaññāya bhikkhu, paṭiññāya bhikkhū’’ti (vibha. 510). Evaṃ bhikkhuniddesaṃ kathiyamānaṃ assosi. ‘‘Evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha. Idaṃ pajahatha, idaṃ upasampajja viharathā’’ti (pārā. 19). Evarūpaṃ pana bhikkhuovādaṃ bhikkhuanusāsanaṃ na assosi. So taṃ sandhāya – ‘‘bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsa’’nti āha.

Tena hīti yasmā mayā bhikkhuno anusiṭṭhi na pakāsitāti vadasi, tasmā. Taññevettha paṭibhātūti tuyhevesā anusiṭṭhipakāsanā upaṭṭhātūti. Yo hi pañhaṃ kathetukāmo hoti, na ca sakkoti sabbaññutaññāṇena saddhiṃ saṃsanditvā kathetuṃ. Yo vā na kathetukāmo hoti, sakkoti pana kathetuṃ. Yo vā neva kathetukāmo hoti, kathetuṃ na ca sakkoti. Sabbesampi tesaṃ bhagavā pañhaṃ bhāraṃ na karoti. Ayaṃ pana devaputto kathetukāmo ceva, sakkoti ca kathetuṃ. Tasmā tasseva bhāraṃ karonto bhagavā evamāha. Sopi pañhaṃ kathesi.

Tattha subhāsitassa sikkhethāti subhāsitaṃ sikkheyya, catusaccanissitaṃ dasakathāvatthunissitaṃ sattatiṃsabodhipakkhiyanissitaṃ catubbidhaṃ vacīsucaritameva sikkheyya. Samaṇūpāsanassa cāti samaṇehi upāsitabbaṃ samaṇūpāsanaṃ nāma aṭṭhatiṃsabhedaṃ kammaṭṭhānaṃ, tampi sikkheyya bhāveyyāti attho. Bahussutānaṃ vā bhikkhūnaṃ upāsanampi samaṇūpāsanaṃ. Tampi ‘kiṃ, bhante, kusala’’ntiādinā pañhapucchanena paññāvuddhatthaṃ sikkheyya.Cittavūpasamassa cāti aṭṭhasamāpattivasena cittavūpasamaṃ sikkheyya. Iti devaputtena tisso sikkhā kathitā honti. Purimapadena hi adhisīlasikkhā kathitā, dutiyapadena adhipaññāsikkhā, cittavūpasamena adhicittasikkhāti evaṃ imāya gāthāya sakalampi sāsanaṃ pakāsitameva hoti. Paṭhamaṃ.

2. Dutiyakassapasuttavaṇṇanā

83. Dutiye jhāyīti dvīhi jhānehi jhāyī. Vimuttacittoti kammaṭṭhānavimuttiyā vimuttacitto. Hadayassānupattinti arahattaṃ.Lokassāti saṅkhāralokassa. Anissitoti taṇhādiṭṭhīhi anissito, taṇhādiṭṭhiyo vā anissito. Tadānisaṃsoti arahattānisaṃso. Idaṃ vuttaṃ hoti – arahattānisaṃso bhikkhu arahattaṃ patthento jhāyī bhaveyya, suvimuttacitto bhaveyya, lokassa udayabbayaṃ ñatvā anissito bhaveyya. Tantidhammo pana imasmiṃ sāsane pubbabhāgoti. Dutiyaṃ.

3-4. Māghasuttādivaṇṇanā

84. Tatiye māghoti sakkassetaṃ nāmaṃ. Sveva vattena aññe abhibhavitvā devissariyaṃ pattoti vatrabhū, vatranāmakaṃ vā asuraṃ abhibhavatīti vatrabhū. Tatiyaṃ.

85. Catutthaṃ vuttatthameva. Catutthaṃ.

5. Dāmalisuttavaṇṇanā

86. Pañcame na tenāsīsate bhavanti tena kāraṇena yaṃ kiñci bhavaṃ na pattheti. Āyatapaggaho nāmesa devaputto, khīṇāsavassa kiccavosānaṃ natthi. Khīṇāsavena hi ādito arahattappattiyā vīriyaṃ kataṃ , aparabhāge mayā arahattaṃ pattanti mā tuṇhī bhavatu, tatheva vīriyaṃ daḷhaṃ karotu parakkamatūti cintetvā evamāha.

Atha bhagavā ‘‘ayaṃ devaputto khīṇāsavassa kiccavosānaṃ akathento mama sāsanaṃ aniyyānikaṃ katheti, kiccavosānamassa kathessāmī’’ti cintetvā natthi kiccantiādimāha. Tīsu kira piṭakesu ayaṃ gāthā asaṃkiṇṇā. Bhagavatā hi aññattha vīriyassa doso nāma dassito natthi. Idha pana imaṃ devaputtaṃ paṭibāhitvā ‘‘khīṇāsavena pubbabhāge āsavakkhayatthāya araññe vasantena kammaṭṭhānaṃ ādāya vīriyaṃ kataṃ, aparabhāge sace icchati, karotu, no ce icchati, yathāsukhaṃ viharatū’’ti khīṇāsavassa kiccavosānadassanatthaṃ evamāha. Tattha gādhanti patiṭṭhaṃ. Pañcamaṃ.

6. Kāmadasuttavaṇṇanā

87. Chaṭṭhe dukkaranti ayaṃ kira devaputto pubbayogāvacaro bahalakilesatāya sappayogena kilese vikkhambhento samaṇadhammaṃ katvā pubbūpanissayamandatāya ariyabhūmiṃ appatvāva kālaṃ katvā devaloke nibbatto. So ‘‘tathāgatassa santikaṃ gantvā dukkarabhāvaṃ ārocessāmī’’ti āgantvā evamāha. Tattha dukkaranti dasapi vassāni…pe… saṭṭhipi yadetaṃ ekantaparisuddhassa samaṇadhammassa karaṇaṃ nāma, taṃ dukkaraṃ. Sekhāti satta sekhā. Sīlasamāhitāti sīlena samāhitā samupetā. Ṭhitattāti patiṭṭhitasabhāvā. Evaṃ pucchitapañhaṃ vissajjetvā idāni uparipañhasamuṭṭhāpanatthaṃ anagāriyupetassātiādimāha. Tatthaanagāriyupetassāti anagāriyaṃ niggehabhāvaṃ upetassa. Sattabhūmikepi hi pāsāde vasanto bhikkhu vuḍḍhatarena āgantvā ‘‘mayhaṃ idaṃ pāpuṇātī’’ti vutte pattacīvaraṃ ādāya nikkhamateva. Tasmā ‘‘anagāriyupeto’’ti vuccati. Tuṭṭhīti catupaccayasantoso. Bhāvanāyāti cittavūpasamabhāvanāya.

Te chetvā maccuno jālanti ye rattindivaṃ indriyūpasame ratā, te dussamādahaṃ cittaṃ samādahanti. Ye ca samāhitacittā, te catupaccayasantosaṃ pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na kilamanti . Ye sīle patiṭṭhitā satta sekhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ chinditvā gacchanti. Duggamoti ‘‘saccametaṃ, bhante, ye indriyūpasame ratā, te dussamādahaṃ samādahanti…pe… ye sīle patiṭṭhitā, te maccuno jālaṃ chinditvā gacchanti’’. Kiṃ na gacchissanti? Ayaṃ pana duggamo bhagavā visamo maggoti āha. Tattha kiñcāpi ariyamaggo neva duggamo na visamo, pubbabhāgapaṭipadāya panassa bahū parissayā honti. Tasmā evaṃ vutto. Avaṃsirāti ñāṇasirena adhosirā hutvā papatanti. Ariyamaggaṃ ārohituṃ asamatthatāyeva ca te anariyamagge papatantīti ca vuccanti. Ariyānaṃ samo maggoti sveva maggo ariyānaṃ samo hoti. Visame samāti visamepi sattakāye samāyeva. Chaṭṭhaṃ.

7. Pañcālacaṇḍasuttavaṇṇanā

88. Sattame sambādheti nīvaraṇasambādhaṃ kāmaguṇasambādhanti dve sambādhā. Tesu idha nīvaraṇasambādhaṃ adhippetaṃ.Okāsanti jhānassetaṃ nāmaṃ. Paṭilīnanisabhoti paṭilīnaseṭṭho. Paṭilīno nāma pahīnamāno vuccati. Yathāha – ‘‘kathañca, bhikkhave, bhikkhu paṭilīno hoti . Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo’’ti (a. ni. 4.38; mahāni. 87). Paccalatthaṃsūti paṭilabhiṃsu. Sammā teti ye nibbānapattiyā satiṃ paṭilabhiṃsu, te lokuttarasamādhināpi susamāhitāti missakajjhānaṃ kathitaṃ. Sattamaṃ.

8. Tāyanasuttavaṇṇanā

89. Aṭṭhame purāṇatitthakaroti pubbe titthakaro. Ettha ca titthaṃ nāma dvāsaṭṭhi diṭṭhiyo, titthakaro nāma tāsaṃ uppādako satthā. Seyyathidaṃ nando, vaccho, kiso, saṃkicco. Purāṇādayo pana titthiyā nāma. Ayaṃ pana diṭṭhiṃ uppādetvā kathaṃ sagge nibbattoti? Kammavāditāya. Esa kira uposathabhattādīni adāsi, anāthānaṃ vattaṃ paṭṭhapesi, patissaye akāsi, pokkharaṇiyo khaṇāpesi, aññampi bahuṃ kalyāṇaṃ akāsi. So tassa nissandena sagge nibbatto, sāsanassa pana niyyānikabhāvaṃ jānāti. So tathāgatassa santikaṃ gantvā sāsanānucchavikā vīriyappaṭisaṃyuttā gāthā vakkhāmīti āgantvā chinda sotantiādimāha.

Tattha chindāti aniyamitaāṇatti. Sotanti taṇhāsotaṃ. Parakkammāti parakkamitvā vīriyaṃ katvā. Kāmeti kilesakāmepi vatthukāmepi. Panudāti nīhara. Ekattanti jhānaṃ. Idaṃ vuttaṃ hoti – kāme ajahitvā muni jhānaṃ na upapajjati, na paṭilabhatīti attho.Kayirā ce kayirāthenanti yadi vīriyaṃ kareyya, kareyyātha, taṃ vīriyaṃ na osakkeyya. Daḷhamenaṃ parakkameti daḷhaṃ enaṃ kareyya. Sithilo hi paribbājoti sithilagahitā pabbajjā. Bhiyyo ākirate rajanti atirekaṃ upari kilesarajaṃ ākirati. Akataṃ dukkaṭaṃ seyyoti dukkaṭaṃ akatameva seyyo. Yaṃ kiñcīti na kevalaṃ dukkaṭaṃ katvā katasāmaññameva, aññampi yaṃ kiñci sithilaṃ kataṃ evarūpameva hoti. Saṃkiliṭṭhanti dukkarakārikavataṃ. Imasmiṃ hi sāsane paccayahetu samādinnadhutaṅgavataṃ saṃkiliṭṭhameva.Saṅkassaranti saṅkāya saritaṃ, ‘‘idampi iminā kataṃ bhavissati, idampi iminā’’ti evaṃ āsaṅkitaparisaṅkitaṃ. Ādibrahmacariyikāti maggabrahmacariyassa ādibhūtā pubbapadhānabhūtā. Aṭṭhamaṃ.

9. Candimasuttavaṇṇanā

90. Navame candimāti candavimānavāsī devaputto. Sabbadhīti sabbesu khandhaāyatanādīsu. Lokānukampakāti tuyhampi etassapi tādisā eva. Santaramānovāti turito viya. Pamuñcasīti atītatthe vattamānavacanaṃ. Navamaṃ.

10. Sūriyasuttavaṇṇanā

91. Dasame sūriyoti sūriyavimānavāsī devaputto. Andhakāreti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇe. Virocatītiverocano. Maṇḍalīti maṇḍalasaṇṭhāno. Mā, rāhu, gilī caramantalikkheti antalikkhe caraṃ sūriyaṃ, rāhu, mā gilīti vadati. Kiṃ panesa taṃ gilatīti ? Āma, gilati. Rāhussa hi attabhāvo mahā, uccattanena aṭṭhayojanasatādhikāni cattāri yojanasahassāni, bāhantaramassa dvādasayojanasatāni, bahalattena cha yojanasatāni, sīsaṃ nava yojanasataṃ, nalāṭaṃ tiyojanasataṃ, bhamukantaraṃ paṇṇāsayojanaṃ, mukhaṃ dviyojanasataṃ, ghānaṃ tiyojanasataṃ, mukhādhānaṃ tiyojanasatagambhīraṃ hatthatalapādatalāni puthulato dviyojanasatāni . Aṅgulipabbāni paṇṇāsa yojanāni. So candimasūriye virocamāne disvā issāpakato tesaṃ gamanavīthiṃ otaritvā mukhaṃ vivaritvā tiṭṭhati. Candavimānaṃ sūriyavimānaṃ vā tiyojanasatike mahānarake pakkhittaṃ viya hoti. Vimāne adhivatthā devatā maraṇabhayatajjitā ekappahāreneva viravanti. So pana vimānaṃ kadāci hatthena chādeti, kadāci hanukassa heṭṭhā pakkhipati, kadāci jivhāya parimajjati, kadāci avagaṇḍakārakaṃ bhuñjanto viya kapolantare ṭhapeti. Vegaṃ pana vāretuṃ na sakkoti. Sace vāressāmīti gaṇḍakaṃ katvā tiṭṭheyya, matthakaṃ tassa bhinditvā nikkhameyya, ākaḍḍhitvā vā naṃ onameyya. Tasmā vimānena saheva gacchati. Pajaṃ mamanti candimasūriyā kira dvepi devaputtā mahāsamayasuttakathanadivase sotāpattiphalaṃ pattā. Tena bhagavā ‘‘pajaṃ mama’’nti āha, putto mama esoti attho. Dasamaṃ.

Paṭhamo vaggo.

2. Anāthapiṇḍikavaggo

1. Candimasasuttavaṇṇanā

92. Dutiyavaggassa paṭhame kacchevāti kacche viya. Kaccheti pabbatakacchepi nadīkacchepi. Ekodi nipakāti ekaggacittā ceva paññānepakkena ca samannāgatā. Satāti satimanto. Idaṃ vuttaṃ hoti – ye jhānāni labhitvā ekodī nipakā satā viharanti, te amakase pabbatakacche vā nadīkacche vā magā viya sotthiṃ gamissantīti. Pāranti nibbānaṃ. Ambujoti maccho. Raṇañjahāti kilesañjahā. Yepi jhānāni labhitvā appamattā kilese jahanti, te suttajālaṃ bhinditvā macchā viya nibbānaṃ gamissantīti vuttaṃ hoti. Paṭhamaṃ.

2. Veṇḍusuttavaṇṇanā

93. Dutiye veṇḍūti tassa devaputtassa nāmaṃ. Payirupāsiyāti parirupāsitvā. Anusikkhareti sikkhanti. Siṭṭhipadeti anusiṭṭhipade. Kāle te appamajjantāti kāle te appamādaṃ karontā. Dutiyaṃ.

3. Dīghalaṭṭhisuttavaṇṇanā

94. Tatiye dīghalaṭṭhīti devaloke sabbe samappamāṇā tigāvutikāva honti, manussaloke panassa dīghattabhāvatāya evaṃnāmaṃ ahosi. So puññāni katvā devaloke nibbattopi tatheva paññāyi. Tatiyaṃ.

4. Nandanasuttavaṇṇanā

95. Catutthe gotamāti bhagavantaṃ gottena ālapati. Anāvaṭanti tathāgatassa hi sabbaññutaññāṇaṃ pesentassa rukkho vā pabbato vā āvarituṃ samattho nāma natthi. Tenāha ‘‘anāvaṭa’’nti. Iti tathāgataṃ thometvā devaloke abhisaṅkhatapañhaṃ pucchantokathaṃvidhantiādimāha. Tattha dukkhamaticca iriyatīti dukkhaṃ atikkamitvā viharati. Sīlavāti lokiyalokuttarena sīlena samannāgato khīṇāsavo. Paññādayopi missakāyeva veditabbā. Pūjayantīti gandhapupphādīhi pūjenti. Catutthaṃ.

5-6. Candanasuttādivaṇṇanā

96. Pañcame appatiṭṭhe anālambeti heṭṭhā apatiṭṭhe upari anālambane. Susamāhitoti appanāyapi upacārenapi suṭṭhu samāhito. Pahitattoti pesitatto. Nandīrāgaparikkhīṇoti parikkhīṇanandīrāgo. Nandīrāgo nāma tayo kammābhisaṅkhārā. Iti imāya gāthāya kāmasaññāgahaṇena pañcorambhāgiyasaṃyojanāni, rūpasaṃyojanagahaṇena pañca uddhambhāgiyasaṃyojanāni, nandīrāgena tayo kammābhisaṅkhārā gahitā. Evaṃ yassa dasa saṃyojanāni tayo ca kammābhisaṅkhārā pahīnā, so gambhīre mahoghe na sīdatīti. Kāmasaññāya vā kāmabhavo, rūpasaṃyojanena rūpabhavo gahito, tesaṃ gahaṇena arūpabhavo gahitova , nandīrāgena tayo kammābhisaṅkhārā gahitāti evaṃ yassa tīsu bhavesu tayo saṅkhārā natthi, so gambhīre na sīdatītipi dasseti. Pañcamaṃ.

97. Chaṭṭhaṃ vuttatthameva. Chaṭṭhaṃ.

7. Subrahmasuttavaṇṇanā

98. Sattame subrahmāti so kira devaputto accharāsaṅghaparivuto nandanakīḷikaṃ gantvā pāricchattakamūle paññattāsane nisīdi. Taṃ pañcasatā devadhītaro parivāretvā nisinnā, pañcasatā rukkhaṃ abhiruḷhā. Nanu ca devatānaṃ cittavasena yojanasatikopi rukkho onamitvā hatthaṃ āgacchati, kasmā tā abhiruḷhāti. Khiḍḍāpasutatāya. Abhiruyha pana madhurassarena gāyitvā gāyitvā pupphāni pātenti, tāni gahetvā itarā ekatovaṇṭikamālādivasena ganthenti. Atha rukkhaṃ abhiruḷhā upacchedakakammavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ anubhavanti.

Atha kāle gacchante devaputto ‘‘imāsaṃ neva saddo suyyati, na pupphāni pātenti. Kahaṃ nu kho gatā’’ti? Āvajjento niraye nibbattabhāvaṃ disvā piyavatthukasokena ruppamāno cintesi – ‘‘etā tāva yathākammena gatā, mayhaṃ āyusaṅkhāro kittako’’ti. So – ‘‘sattame divase mayāpi avasesāhi pañcasatāhi saddhiṃ kālaṃ katvā tattheva nibbattitabba’’nti disvā balavatarena sokena ruppi. So – ‘‘imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā niddhamituṃ samattho nāma natthī’’ti cintetvā satthu santikaṃ gantvā niccaṃ utrastanti gāthamāha.

Tattha idanti attano cittaṃ dasseti. Dutiyapadaṃ purimasseva vevacanaṃ. Niccanti ca padassa devaloke nibbattakālato paṭṭhāyāti attho na gahetabbo, sokuppattikālato pana paṭṭhāya niccanti veditabbaṃ. Anuppannesu kicchesūti ito sattāhaccayena yāni dukkhāni uppajjissanti, tesu. Atho uppatitesu cāti yāni pañcasatānaṃ accharānaṃ niraye nibbattānaṃ diṭṭhāni, tesu cāti evaṃ imesu uppannānuppannesu dukkhesu niccaṃ mama utrastaṃ cittaṃ, abbhantare ḍayhamāno viya homi bhagavāti dasseti.

Nāññatrabojjhā tapasāti bojjhaṅgabhāvanañca tapoguṇañca aññatra muñcitvā sotthiṃ na passāmīti attho. Sabbanissaggāti nibbānato. Ettha kiñcāpi bojjhaṅgabhāvanā paṭhamaṃ gahitā, indriyasaṃvaro pacchā, atthato pana indriyasaṃvarova paṭhamaṃ veditabbo. Indiyasaṃvare hi gahite catupārisuddhisīlaṃ gahitaṃ hoti. Tasmiṃ patiṭṭhito bhikkhu nissayamuttako dhutaṅgasaṅkhātaṃ tapoguṇaṃ samādāya araññaṃ pavisitvā kammaṭṭhānaṃ bhāvento saha vipassanāya bojjhaṅge bhāveti. Tassa ariyamaggo yaṃ nibbānaṃ ārammaṇaṃ katvā uppajjati, so ‘‘sabbanissaggo’’ti bhagavā catusaccavasena desanaṃ vinivattesi. Devaputto desanāpariyosāne sotāpattiphale patiṭṭhahīti. Sattamaṃ.

8-10. Kakudhasuttādivaṇṇanā

99. Aṭṭhame kakudho devaputtoti ayaṃ kira kolanagare mahāmoggallānattherassa upaṭṭhākaputto daharakāleyeva therassa santike vasanto jhānaṃ nibbattetvā kālaṅkato, brahmaloke uppajji. Tatrāpi naṃ kakudho brahmātveva sañjānanti. Nandasīti tussasi.Kiṃ laddhāti tuṭṭhi nāma kiñci manāpaṃ labhitvā hoti, tasmā evamāha. Kiṃ jīyitthāti yassa hi kiñci manāpaṃ cīvarādivatthu jiṇṇaṃ hoti, so socati, tasmā evamāha. Aratī nābhikīratīti ukkaṇṭhitā nābhibhavati. Aghajātassāti dukkhajātassa, vaṭṭadukkhe ṭhitassāti attho. Nandījātassāti jātataṇhassa. Aghanti evarūpassa hi vaṭṭadukkhaṃ āgatameva hoti . ‘‘Dukkhī sukhaṃ patthayatī’’ti hi vuttaṃ. Iti aghajātassa nandī hoti, sukhavipariṇāmena dukkhaṃ āgatamevāti nandījātassa aghaṃ hoti. Aṭṭhamaṃ.

100. Navamaṃ vuttatthameva. Navamaṃ.

101. Dasame ānandattherassa anumānabuddhiyā ānubhāvappakāsanatthaṃ aññataroti āha. Dasamaṃ.

Dutiyo vaggo.

3. Nānātitthiyavaggo

1-2. Sivasuttādivaṇṇanā

102. Tatiyavaggassa paṭhamaṃ vuttatthameva. Paṭhamaṃ.

103. Dutiye paṭikaccevāti paṭhamaṃyeva. Akkhacchinnovajhāyatīti akkhacchinno avajhāyati, balavacintanaṃ cinteti. Dutiyagāthāya akkhacchinnovāti akkhacchinno viya. Dutiyaṃ.

3-4. Serīsuttādivaṇṇanā

104. Tatiye dāyakoti dānasīlo. Dānapatīti yaṃ dānaṃ demi, tassa pati hutvā demi, na dāso na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena tena yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmi hutvā deti. Ahaṃ ‘‘tādiso ahosi’’ntivadati.

Catūsu dvāresuti tassa kira rañño sindhavaraṭṭhaṃ sodhivākaraṭṭhanti dve raṭṭhāni ahesuṃ, nagaraṃ roruvaṃ nāma. Tassa ekekasmiṃ dvāre devasikaṃ satasahassaṃ uppajjati, antonagare vinicchayaṭṭhāne satasahassaṃ. So bahuhiraññasuvaṇṇaṃ rāsibhūtaṃ disvā kammassakatañāṇaṃ uppādetvā catūsu dvāresu dānasālāyo kāretvā tasmiṃ tasmiṃ dvāre uṭṭhitaāyena dānaṃ dethāti amacce ṭhapesi. Tenāha – ‘‘catūsu dvāresu dānaṃ dīyitthā’’ti.

Samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānanti ettha samaṇāti pabbajjūpagatā. Brāhmaṇāti bhovādino. Samitapāpabāhitapāpe pana samaṇabrāhmaṇe esa nālattha. Kapaṇāti duggatā daliddamanussā kāṇakuṇiādayo. Addhikāti pathāvino.Vanibbakāti ye ‘‘iṭṭhaṃ, dinnaṃ, kantaṃ, manāpaṃ, kālena, anavajjaṃ dinnaṃ, dadaṃ cittaṃ pasādeyya, gacchatu bhavaṃ brahmaloka’’ntiādinā nayena dānassa vaṇṇaṃ thomayamānā vicaranti. Yācakāti ye ‘‘pasatamattaṃ detha, sarāvamattaṃ dethā’’tiādīni ca vatvā yācamānā vicaranti. Itthāgārassa dānaṃ dīyitthāti paṭhamadvārassa laddhattā tattha uppajjanakasatasahasse aññampi dhanaṃ pakkhipitvā rañño amacce hāretvā attano amacce ṭhapetvā raññā dinnadānato rājitthiyo mahantataraṃ dānaṃ adaṃsu. Taṃ sandhāyevamāha. Mama dānaṃ paṭikkamīti yaṃ mama dānaṃ tattha dīyittha, taṃ paṭinivatti. Sesadvāresupi eseva nayo. Kocīti katthaci. Dīgharattanti asītivassasahassāni. Ettakaṃ kira kālaṃ tassa rañño dānaṃ dīyittha. Tatiyaṃ.

105. Catutthaṃ vuttatthameva. Catutthaṃ.

5. Jantusuttavaṇṇanā

106. Pañcame kosalesu viharantīti bhagavato santike kammaṭṭhānaṃ gahetvā tattha gantvā viharanti. Uddhatāti akappiye kappiyasaññitāya ca kappiye akappiyasaññitāya ca anavajje sāvajjasaññitāya ca sāvajje anavajjasaññitāya ca uddhaccapakatikā hutvā.Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā, divasampi niratthakavacanapalāpino. Muṭṭhassatinoti naṭṭhassatino sativirahitā, idha kataṃ ettha pamussanti. Asampajānāti nippaññā. Asamāhitāti appanāupacārasamādhirahitā, caṇḍasotebaddhanāvāsadisā. Vibbhantacittāti anavaṭṭhitacittā, panthāruḷhabālamigasadisā. Pākatindriyāti saṃvarābhāvena gihikāle viya vivaṭaindriyā.

Jantūti evaṃnāmako devaputto. Tadahuposatheti tasmiṃ ahu uposathe, uposathadivaseti attho. Pannaraseti cātuddasikādipaṭikkhepo. Upasaṅkamīti codanatthāya upagato. So kira cintesi – ‘‘ime bhikkhū satthu santike kammaṭṭhānaṃ gahetvā nikkhantā, idāni pamattā viharanti, na kho panete pāṭiyekkaṃ nisinnaṭṭhāne codiyamānā kathaṃ gaṇhissanti, samāgamanakāle codissāmī’’ti uposathadivase tesaṃ sannipatitabhāvaṃ ñatvā upasaṅkami. Gāthāhi ajjhabhāsīti sabbesaṃ majjhe ṭhatvā gāthā abhāsi.

Tattha yasmā guṇakathāya saddhiṃ nigguṇassa aguṇo pākaṭo hoti, tasmā guṇaṃ tāva kathento sukhajīvino pure āsuntiādimāha. Tattha sukhajīvino pure āsunti pubbe bhikkhū supposā subharā ahesuṃ, uccanīcakulesu sapadānaṃ caritvā laddhena missakapiṇḍena yāpesunti adhippāyena evamāha. Anicchāti nittaṇhā hutvā.

Evaṃ porāṇakabhikkhūnaṃ vaṇṇaṃ kathetvā idāni tesaṃ avaṇṇaṃ kathento dupposantiādimāha. Tattha gāme gāmaṇikā viyāti yathā gāme gāmakuṭā nānappakārena janaṃ pīḷetvā khīradadhitaṇḍulādīni āharāpetvā bhuñjanti, evaṃ tumhepi anesanāya ṭhitā tumhākaṃ jīvikaṃ kappethāti adhippāyena vadati. Nipajjantīti uddesaparipucchāmanasikārehi anatthikā hutvā sayanamhi hatthapāde vissajjetvā nipajjanti. Parāgāresūti paragehesu, kulasuṇhādīsūti attho. Mucchitāti kilesamucchāya mucchitā.

Ekacceti vattabbayuttakeyeva. Apaviddhāti chaḍḍitakā. Anāthāti apatiṭṭhā. Petāti susāne chaḍḍitā kālaṅkatamanussā. Yathā hi susāne chaḍḍitā nānāsakuṇādīhi khajjanti, ñātakāpi nesaṃ nāthakiccaṃ na karonti, na rakkhanti, na gopayanti, evamevaṃ evarūpāpi ācariyupajjhāyādīnaṃ santikā ovādānusāsaniṃ na labhantīti apaviddhā anāthā, yathā petā, tatheva honti. Pañcamaṃ.

6. Rohitassasuttavaṇṇanā

107. Chaṭṭhe yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na upapajjatīti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena. Nāhaṃ taṃ lokassa antanti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyantiādīsu ñātabbaṃ, daṭṭhabbaṃ, pattabbanti attho.

Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa kathito. So pana attano pañhena saddhiṃ satthu byākaraṇaṃ sametīti saññāya pasaṃsanto acchariyantiādimāha.

Daḷhadhammoti daḷhadhanu, uttamappamāṇena dhanunā samannāgato. Dhanuggahoti dhanuācariyo. Susikkhitoti dasa dvādasa vassāni dhanusippaṃ sikkhito. Katahatthoti usabhappamāṇepi vālaggaṃ vijjhituṃ samatthabhāvena katahattho.Katūpāsanoti katasarakkhepo dassitasippo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya. Yāvatā so tālacchāyaṃ atikkameyya, tāvatā kālena ekacakkavāḷaṃ atikkamāmīti attano javasampattiṃ dasseti.

Puratthimā samuddā pacchimoti yathā puratthimasamuddā pacchimasamuddo dūre, evaṃ me dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiyaṃ akkamati, puna dutiyaṃ pādaṃ pasāretvā paracakkavāḷamukhavaṭṭiyaṃ akkamati. Icchāgatanti icchā eva. Aññatrevāti nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā anotatte mukhaṃ dhovitvā kāle sampatte uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvā puna javati. Vassasatāyukoti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi. Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāva kālaṅkatoti cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti. Appatvāti saṅkhāralokassa antaṃ appatvā. Dukkhassāti vaṭṭadukkhassa. Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti attabhāve. Sasaññimhi samanaketi sasaññe sacitte. Lokanti dukkhasaccaṃ. Lokasamudayanti samudayasaccaṃ. Lokanirodhanti nirodhasaccaṃ.Paṭipadanti maggasaccaṃ. Iti – ‘‘nāhaṃ, āvuso, imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi , imasmiṃ pana cātumahābhūtike kāyasmiṃ yeva paññapemī’’ti dasseti. Samitāvīti samitapāpo. Nāsīsatīti na pattheti. Chaṭṭhaṃ.

108-109. Sattamaṭṭhamāni vuttatthāneva. Sattamaṃ, aṭṭhamaṃ.

9. Susimasuttavaṇṇanā

110. Navame tuyhampi no, ānanda, sāriputto ruccatīti satthā therassa vaṇṇaṃ kathetukāmo, vaṇṇo ca nāmesa visabhāgapuggalassa santike kathetuṃ na vaṭṭati. Tassa santike kathito hi matthakaṃ na pāpuṇāti. So hi ‘‘asuko nāma bhikkhu sīlavā’’ti vutte. ‘‘Kiṃ tassa sīlaṃ? Gorūpasīlo so. Kiṃ tayā añño sīlavā na diṭṭhapubbo’’ti vā? ‘‘Paññavā’’ti vutte, ‘‘kiṃ pañño so? Kiṃ tayā añño paññavā na diṭṭhapubbo’’ti? Vā, ādīni vatvā vaṇṇakathāya antarāyaṃ karoti. Ānandatthero pana sāriputtattherassa sabhāgo, paṇītāni labhitvā therassa deti, attano upaṭṭhākadārake pabbājetvā therassa santike upajjhaṃ gaṇhāpeti, upasampādeti. Sāriputtattheropi ānandattherassa tatheva karoti. Kiṃ kāraṇā? Aññamaññassa guṇesu pasīditvā. Ānandatthero hi – ‘‘amhākaṃ jeṭṭhabhātiko ekaṃ asaṅkhyeyyaṃ satasahassañca kappe pāramiyo pūretvā soḷasavidhaṃ paññaṃ paṭivijjhitvā dhammasenāpatiṭṭhāne ṭhito’’ti therassa guṇesu pasīditvāva theraṃ mamāyati. Sāriputtattheropi – ‘‘sammāsambuddhassa mayā kattabbaṃ mukhodakadānādikiccaṃ sabbaṃ ānando karoti. Ānandaṃ nissāya ahaṃ icchiticchitaṃ samāpattiṃ samāpajjituṃ labhāmī’’ti āyasmato ānandassa guṇesu pasīditvāva taṃ mamāyati. Tasmā bhagavā sāriputtattherassa vaṇṇaṃ kathetukāmo ānandattherassa santike kathetuṃ āraddho.

Tattha tuyhampīti sampiṇḍanattho pi-kāro. Idaṃ vuttaṃ hoti – ‘‘ānanda, sāriputtassa ācāro gocaro vihāro abhikkamo paṭikkamo ālokitavilokitaṃ samiñjitapasāraṇaṃ mayhaṃ ruccati, asītimahātherānaṃ ruccati, sadevakassa lokassa ruccati. Tuyhampi ruccatī’’ti?

Tato thero sāṭakantare laddhokāso balavamallo viya tuṭṭhamānaso hutvā – ‘‘satthā mayhaṃ piyasahāyassa vaṇṇaṃ kathāpetukāmo. Labhissāmi no ajja, dīpadhajabhūtaṃ mahājambuṃ vidhunanto viya valāhakantarato candaṃ nīharitvā dassento viya sāriputtattherassa vaṇṇaṃ kathetu’’nti cintetvā paṭhamataraṃ tāva catūhi padehi puggalapalāpe haranto kassa hi nāma, bhante, abālassātiādimāha. Bālo hi bālatāya, duṭṭho dosatāya, mūḷho mohena, vipallatthacitto ummattako cittavipallāsena vaṇṇaṃ ‘‘vaṇṇo’’ti vā avaṇṇaṃ ‘‘avaṇṇe’’ti vā, ‘‘ayaṃ buddho, ayaṃ sāvako’’ti vā na jānāti. Abālādayo pana jānanti, tasmā abālassātiādimāha. Na rucceyyāti bālādīnaṃyeva hi so na rucceyya, na aññassa kassaci na rucceyya.

Evaṃ puggalapalāpe haritvā idāni soḷasahi padehi yathābhūtaṃ vaṇṇaṃ kathento paṇḍito, bhantetiādimāha. Tattha paṇḍitoti paṇḍiccena samannāgato, catūsu kosallesu ṭhitassetaṃ nāmaṃ. Vuttañhetaṃ – ‘‘yato kho, ānanda, bhikkhu dhātukusalo ca hoti āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭṭhānakusalo ca, ettāvatā kho, ānanda, ‘paṇḍito bhikkhū’ti alaṃ vacanāyā’’ti (ma. ni. 3.124). Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho. Tatridaṃ mahāpaññādīnaṃ nānattaṃ (paṭi. ma. 3.4) – katamāmahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭṭhānāni, mahāvihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni, bojjhaṅgāni, mahante ariyamagge , mahantāni sāmaññaphalāni, mahāabhiññāyo, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Sā pana therassa devorohanaṃ katvā saṅkassanagaradvāre ṭhitena satthārā puthujjanapañcake pañhe pucchite taṃ vissajjentassa pākaṭā jātā.

Katamā puthupaññā? Puthu nānākhandhesu, (ñāṇaṃ pavattatīti puthupaññā.) Puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu niruttīsu paṭibhānesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhi-paññāvimutti-vimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu nānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti, hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhati. Satipaṭṭhāne , sammappadhāne, iddhipāde, indriyāni, balāni , bojjhaṅgāni, ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Thero ca sarado nāma tāpaso hutvā anomadassissa bhagavato pādamūle aggasāvakapatthanaṃ paṭṭhapesi. Taṃkālato paṭṭhāya hāsabahulo sīlaparipūraṇādīni akāsīti hāsapañño.

Katamā javanapaññā? Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ, anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ…pe… viññāṇaṃ. Cakkhu…pe… jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme… uppannaṃ rāgaṃ… dosaṃ… mohaṃ… kodhaṃ… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti, byantīkaroti, anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

Thero ca bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasutte desiyamāne ṭhitakova sabbakilese chinditvā sāvakapāramiñāṇaṃ paṭividdhakālato paṭṭhāya tikkhapañño nāma jāto. Tenāha – ‘‘tikkhapañño, bhante, āyasmā sāriputto’’ti.

Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ… mohakkhandhaṃ… kodhaṃ… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.

Appicchoti santaguṇaniguhanatā, paccayapaṭiggahaṇe ca mattaññutā, etaṃ appicchalakkhaṇanti iminā lakkhaṇena samannāgato.Santuṭṭhoti catūsu paccayesu yathālābhasantoso yathābalasantoso yathāsāruppasantosoti, imehi tīhi santosehi samannāgato.Pavivittoti kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānanti, imesaṃ tiṇṇaṃ vivekānaṃ lābhī. Asaṃsaṭṭhoti dassanasaṃsaggo savanasaṃsaggo samullapanasaṃsaggo paribhogasaṃsaggo kāyasaṃsaggoti, imehi pañcahi saṃsaggehi virahito. Ayañca pañcavidho saṃsaggo rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi upāsakehi upasikāhi bhikkhūhi bhikkhunīhīti aṭṭhahi puggalehi saddhiṃ jāyati, so sabbopi therassa natthīti asaṃsaṭṭho.

Āraddhavīriyoti paggahitavīriyo paripuṇṇavīriyo. Tattha āraddhavīriyo bhikkhu gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannassa nisajjaṃ, nisajjāya uppannassa seyyaṃ pāpuṇituṃ na deti, tasmiṃ tasmiṃ iriyāpathe uppannaṃ tattha tattheva niggaṇhāti. Thero pana catucattālīsa vassāni mañce piṭṭhiṃ na pasāreti. Taṃ sandhāya ‘‘āraddhavīriyo’’ti āha. Vattāti odhunanavattā. Bhikkhūnaṃ ajjhācāraṃ disvā ‘‘ajja kathessāmi, sve kathessāmī’’ti kathāvavatthānaṃ na karoti, tasmiṃ tasmiṃ yeva ṭhāne ovadati anusāsatīti attho.

Vacanakkhamoti vacanaṃ khamati. Eko hi parassa ovādaṃ deti, sayaṃ pana aññena ovadiyamāno kujjhati. Thero pana parassapi ovādaṃ deti, sayaṃ ovadiyamānopi sirasā sampaṭicchati. Ekadivasaṃ kira sāriputtattheraṃ sattavassiko sāmaṇero – ‘‘bhante, sāriputta, tumhākaṃ nivāsanakaṇṇo olambatī’’ti āha. Thero kiñci avatvāva ekamantaṃ gantvā parimaṇḍalaṃ nivāsetvā āgamma ‘‘ettakaṃ vaṭṭati ācariyā’’ti añjaliṃ paggayha aṭṭhāsi.

‘‘Tadahu pabbajito santo, jātiyā sattavassiko;

Sopi maṃ anusāseyya, sampaṭicchāmi matthake’’ti. (mi. pa. 6.4.8) –

Āha.

Codakoti vatthusmiṃ otiṇṇe vā anotiṇṇe vā vītikkamaṃ disvā – ‘‘āvuso, bhikkhunā nāma evaṃ nivāsetabbaṃ, evaṃ pārupitabbaṃ, evaṃ gantabbaṃ, evaṃ ṭhātabbaṃ, evaṃ nisīditabbaṃ, evaṃ khāditabbaṃ, evaṃ bhuñjitabba’’nti tantivasena anusiṭṭhiṃ deti.

Pāpagarahīti pāpapuggale na passe, na tesaṃ vacanaṃ suṇe, tehi saddhiṃ ekacakkavāḷepi na vaseyyaṃ.

‘‘Mā me kadāci pāpiccho, kusīto hīnavīriyo;

Appassuto anādaro, sameto ahu katthacī’’ti. –

Evaṃ pāpapuggalepi garahati, ‘‘samaṇena nāma rāgavasikena dosamohavasikena na hotabbaṃ, uppanno rāgo doso moho pahātabbo’’ti evaṃ pāpadhammepi garahatīti dvīhi kāraṇehi ‘‘pāpagarahī, bhante, āyasmā sāriputto’’ti vadati.

Evaṃ āyasmatā ānandena soḷasahi padehi therassa yathābhūtavaṇṇappakāsane kate – ‘‘kiṃ ānando attano piyasahāyassa vaṇṇaṃ kathetuṃ na labhati, kathetu kiṃ pana tena kathitaṃ tatheva hoti, kiṃ so sabbaññū’’ti? Koci pāpapuggalo vattuṃ mā labhatūti satthā taṃ vaṇṇabhaṇanaṃ akuppaṃ sabbaññubhāsitaṃ karonto jinamuddikāya lañchanto evametantiādimāha.

Evaṃ tathāgatena ca ānandattherena ca mahātherassa vaṇṇe kathiyamāne bhumaṭṭhakā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Tato ākāsaṭṭhakadevatā sītavalāhakā uṇhavalāhakā cātumahārājikāti yāva akaniṭṭhabrahmalokā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Etenupāyena ekacakkavāḷaṃ ādiṃ katvā dasasu cakkavāḷasahassesu devatā uṭṭhahitvā kathayiṃsu. Athāyasmato sāriputtassa saddhivihāriko susīmo devaputto cintesi – ‘‘imā devatā attano attano nakkhattakīḷaṃ pahāyatattha tattha gantvā mayhaṃ upajjhāyasseva vaṇṇaṃ kathenti, gacchāmi tathāgatassa santikaṃ, gantvā etadeva vaṇṇabhaṇanaṃ devatābhāsitaṃ karomī’’ti, so tathā akāsi. Taṃ dassetuṃ atha kho susīmotiādi vuttaṃ.

Uccāvacāti aññesu ṭhānesu paṇītaṃ uccaṃ vuccati, hīnaṃ avacaṃ. Idha pana uccāvacāti nānāvidhā vaṇṇanibhā. Tassā kira devaparisāya nīlaṭṭhānaṃ atinīlaṃ, pītakaṭṭhānaṃ atipītakaṃ, lohitaṭṭhānaṃ atilohitaṃ, odātaṭṭhānaṃ accodātanti, catubbidhā vaṇṇanibhā pātubhavi. Teneva seyyathāpi nāmāti catasso upamā āgatā. Tattha subhoti sundaro. Jātimāti jātisampanno.Suparikammakatoti dhovanādiparikammena suṭṭhu parikammakato. Paṇḍukambale nikkhittoti rattakambale ṭhapito. Evamevanti rattakambale nikkhittamaṇi viya sabbā ekappahāreneva virocituṃ āraddhā. Nikkhanti atirekapañcasuvaṇṇena katapiḷandhanaṃ. Tañhi ghaṭṭanamajjanakkhamaṃ hoti. Jambonadanti mahājambusākhāya pavattanadiyaṃ nibbattaṃ, mahājambuphalarase vā pathaviyaṃ paviṭṭhe suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena katapiḷandhanantipi attho.Dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhanti sukusalena kammāraputtena ukkāmukhe pacitvā sampahaṭṭhaṃ. Dhātuvibhaṅge (ma. ni. 3.357 ādayo) akatabhaṇḍaṃ gahitaṃ, idha pana katabhaṇḍaṃ.

Viddheti dūrībhūte. Deveti ākāse. Nabhaṃ abbhussakkamānoti ākāsaṃ abhilaṅghanto. Iminā taruṇasūriyabhāvo dassito.Soratoti soraccena samannāgato. Dantoti nibbisevano. Satthuvaṇṇābhatoti satthārā ābhatavaṇṇo. Satthā hi aṭṭhaparisamajjhe nisīditvā ‘‘sevatha, bhikkhave, sāriputtamoggallāne’’tiādinā (ma. ni. 3.371) nayena therassa vaṇṇaṃ āharīti thero ābhatavaṇṇo nāma hoti. Kālaṃ kaṅkhatīti parinibbānakālaṃ pattheti. Khīṇāsavo hi neva maraṇaṃ abhinandati, na jīvitaṃ pattheti, divasasaṅkhepaṃ vetanaṃ gahetvā ṭhitapuriso viya kālaṃ pana pattheti, olokento tiṭṭhatīti attho. Tenevāha –

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā’’ti. (theragā. 1001-1002); Navamaṃ;

10. Nānātitthiyasāvakasuttavaṇṇanā

111. Dasame nānātitthiyasāvakāti te kira kammavādino ahesuṃ, tasmā dānādīni puññāni katvā sagge nibbattā, te ‘‘attano attano satthari pasādena nibbattamhā’’ti saññino hutvā ‘‘gacchāma dasabalassa santike ṭhatvā amhākaṃ satthārānaṃ vaṇṇaṃ kathessāmā’’ti āgantvā paccekagāthāhi kathayiṃsu. Tattha chinditamāriteti chindite ca mārite ca. Hatajānīsūti pothane ca dhanajānīsu ca. Puññaṃ vā panāti attano puññampi na samanupassati, saṅkhepato puññāpuññānaṃ vipāko natthīti vadati. Sa ve vissāsamācikkhīti so – ‘‘evaṃ katapāpānampi katapuññānampi vipāko natthī’’ti vadanto sattānaṃ vissāsaṃ avassayaṃ patiṭṭhaṃ ācikkhati, tasmā mānanaṃ vandanaṃ pūjanaṃ arahatīti vadati.

Tapojigucchāyāti kāyakilamathatapena pāpajigucchanena. Susaṃvutattoti samannāgato pihito vā. Jegucchīti tapena pāpajigucchako. Nipakoti paṇḍito. Cātuyāmasusaṃvutoti cātuyāmena susaṃvuto. Cātuyāmo nāma sabbavārivārito ca hoti sabbavāriyutto ca sabbavāridhuto ca sabbavāriphuṭo cāti ime cattāro koṭṭhāsā. Tattha sabbavārivāritoti vāritasabbaudako, paṭikkhittasabbasītodakoti attho. So kira sītodake sattasaññī hoti , tasmā taṃ na valañjeti. Sabbavāriyuttoti sabbena pāpavāraṇena yuto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāpo . Sabbavāriphuṭoti sabbena pāpavāraṇena phuṭṭho. Diṭṭhaṃ sutañca ācikkhanti diṭṭhaṃ ‘‘diṭṭhaṃ me’’ti sutaṃ ‘‘sutaṃ me’’ti ācikkhanto, na niguhanto. Na hi nūna kibbisīti evarūpo satthā kibbisakārako nāma na hoti.

Nānātitthiyeti so kira nānātitthiyānaṃyeva upaṭṭhāko, tasmā te ārabbha vadati. Pakudhako kātiyānoti pakudho kaccāyano.Nigaṇṭhoti nāṭaputto. Makkhalipūraṇāseti makkhali ca pūraṇo ca. Sāmaññappattāti samaṇadhamme koṭippattā. Na hi nūna teti sappurisehi na dūre, teyeva loke sappurisāti vadati. Paccabhāsīti ‘‘ayaṃ ākoṭako imesaṃ nagganissirikānaṃ dasabalassa santike ṭhatvā vaṇṇaṃ kathetīti tesaṃ avaṇṇaṃ kathessāmī’’ti patiabhāsīti.

Tattha sahācaritenāti saha caritamattena. Chavo sigāloti lāmako kālasigālo. Kotthukoti tasseva vevacanaṃ. Saṅkassarācāroti āsaṅkitasamācāro. Na sataṃ sarikkhoti paṇḍitānaṃ sappurisānaṃ sadiso na hoti, kiṃ tvaṃ kālasigālasadise titthiye sīhe karosīti?

Anvāvisitvāti ‘‘ayaṃ evarūpānaṃ satthārānaṃ avaṇṇaṃ katheti, teneva naṃ mukhena vaṇṇaṃ kathāpessāmī’’ti cintetvā tassa sarīre anuāvisi adhimucci, evaṃ anvāvisitvā. Āyuttāti tapojigucchane yuttapayuttā. Pālayaṃ pavivekiyanti pavivekaṃ pālayantā. Te kira ‘‘nhāpitapavivekaṃ pālessāmā’’ti sayaṃ kese luñcanti. ‘‘Cīvarapavivekaṃ pātessāmā’’ti naggā vicaranti. ‘‘Piṇḍapātapavivekaṃ pālessāmā’’ti sunakhā viya bhūmiyaṃ vā bhuñjanti hatthesu vā. ‘‘Senāsanapavivekaṃ pālessāmā’’ti kaṇṭakaseyyādīni kappenti. Rūpe niviṭṭhāti taṇhādiṭṭhīhi rūpe patiṭṭhitā. Devalokābhinandinoti devalokapatthanakāmā. Mātiyāti maccā, te ve maccā paralokatthāya sammā anusāsantīti vadati.

Itividitvāti ‘‘ayaṃ paṭhamaṃ etesaṃ avaṇṇaṃ kathetvā idāni vaṇṇaṃ katheti, ko nu kho eso’’ti āvajjento jānitvāva. Ye cantalikkhasmiṃ pabhāsavaṇṇāti ye antalikkhe candobhāsasūriyobhāsasañjhārāgaindadhanutārakarūpānaṃ pabhāsavaṇṇā.Sabbeva te teti sabbeva te tayā. Namucīti māraṃ ālapati. Āmisaṃva macchānaṃ vadhāya khittāti yathā macchānaṃ vadhatthāya baḷisalaggaṃ āmisaṃ khipati, evaṃ tayā pasaṃsamānena ete rūpā sattānaṃ vadhāya khittāti vadati.

Māṇavagāmiyoti ayaṃ kira devaputto buddhupaṭṭhāko. Rājagahīyānanti rājagahapabbatānaṃ. Setoti kelāso. Aghagāminanti ākāsagāmīnaṃ. Udadhinanti udakanidhānānaṃ. Idaṃ vuttaṃ hoti – yathā rājagahīyānaṃ pabbatānaṃ vipulo seṭṭho, himavantapabbatānaṃ kelāso, ākāsagāmīnaṃ ādicco, udakanidhānānaṃ samuddo, nakkhattānaṃ cando, evaṃ sadevakassa lokassa buddho seṭṭhoti. Dasamaṃ.

Nānātitthiyavaggo tatiyo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Devaputtasaṃyuttavaṇṇanā niṭṭhitā.

 

-------

[ 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08 |  09 |  10 | 11

[II] [III]

[IV] 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08

[V]

-------

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home