Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

Tập 1.

 

Suttapiṭaka

 

Saṃyuttanikāya

 

Sagāthāvaggapāḷi

 

10. Yakkhasaṃyuttaṃ

1. Indakasuttaṃ

235. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati indakūṭe pabbate, indakassa yakkhassa bhavane. Atha kho indako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Rūpaṃ na jīvanti vadanti buddhā, kathaṃ nvayaṃ vindatimaṃ sarīraṃ;

Kutassa aṭṭhīyakapiṇḍameti, kathaṃ nvayaṃ sajjati gabbharasmi’’nti.

‘‘Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

Abbudā jāyate pesi, pesi nibbattatī ghano;

Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.

‘‘Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naro’’ti.

2. Sakkanāmasuttaṃ

236. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Sabbaganthappahīnassa , vippamuttassa te sato;

Samaṇassa na taṃ sādhu, yadaññamanusāsasī’’ti [yadaññamanusāsatīti (sī. syā. kaṃ. pī.)].

‘‘Yena kenaci vaṇṇena, saṃvāso sakka jāyati;

Na taṃ arahati sappañño, manasā anukampituṃ.

‘‘Manasā ce pasannena, yadaññamanusāsati;

Na tena hoti saṃyutto, yānukampā [sānukampā (sī. pī.)] anuddayā’’ti.

3. Sūcilomasuttaṃ

237. Ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavane. Tena kho pana samayena kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamanti. Atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavoca – ‘‘eso samaṇo’’ti! ‘‘Neso samaṇo, samaṇako eso’’. ‘‘Yāva jānāmi yadi vā so samaṇo yadi vā pana so samaṇako’’ti.

Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kāyaṃ upanāmesi. Atha kho bhagavā kāyaṃ apanāmesi. Atha kho sūcilomo yakkho bhagavantaṃ etadavoca – ‘‘bhāyasi maṃ samaṇā’’ti? ‘‘Na khvāhaṃ taṃ, āvuso, bhāyāmi; api ca te samphasso pāpako’’ti. ‘‘Pañhaṃ taṃ, samaṇa pucchissāmi. Sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya [pāraṃ gaṅgāya (ka.)] khipissāmī’’ti. ‘‘Na khvāhaṃ taṃ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya; api ca tvaṃ, āvuso, puccha yadā kaṅkhasī’’ti. Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi – ( ) [(atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi.) (sī.)]

‘‘Rāgo ca doso ca kutonidānā,

Aratī ratī lomahaṃso kutojā;

Kuto samuṭṭhāya manovitakkā,

Kumārakā dhaṅkamivossajantī’’ti.

‘‘Rāgo ca doso ca itonidānā,

Aratī ratī lomahaṃso itojā;

Ito samuṭṭhāya manovitakkā,

Kumārakā dhaṅkamivossajanti.

‘‘Snehajā attasambhūtā, nigrodhasseva khandhajā;

Puthū visattā kāmesu, māluvāva vitatā [vitthatā (syā. kaṃ.)] vane.

‘‘Ye naṃ pajānanti yatonidānaṃ,

Te naṃ vinodenti suṇohi yakkha;

Te duttaraṃ oghamimaṃ taranti,

Atiṇṇapubbaṃ apunabbhavāyā’’ti.

4. Maṇibhaddasuttaṃ

238. Ekaṃ samayaṃ bhagavā magadhesu viharati maṇimālike cetiye maṇibhaddassa yakkhassa bhavane. Atha kho maṇibhaddo yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Satīmato sadā bhaddaṃ, satimā sukhamedhati;

Satīmato suve seyyo, verā ca parimuccatī’’ti.

‘‘Satīmato sadā bhaddaṃ, satimā sukhamedhati;

Satīmato suve seyyo, verā na parimuccati.

‘‘Yassa sabbamahorattaṃ [rattiṃ (syā. kaṃ. ka.)], ahiṃsāya rato mano;

Mettaṃ so sabbabhūtesu, veraṃ tassa na kenacī’’ti.

5. Sānusuttaṃ

239. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarissā upāsikāya sānu nāma putto yakkhena gahito hoti. Atha kho sā upāsikā paridevamānā tāyaṃ velāyaṃ imā gāthāyo abhāsi –

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

‘‘Uposathaṃ upavasanti, brahmacariyaṃ caranti ye;

Na tehi yakkhā kīḷanti, iti me arahataṃ sutaṃ;

Sā dāni ajja passāmi, yakkhā kīḷanti sānunā’’ti.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ;

Uposathaṃ upavasanti, brahmacariyaṃ caranti ye.

‘‘Na tehi yakkhā kīḷanti, sāhu te arahataṃ sutaṃ;

Sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ;

Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho.

‘‘Sace ca [saceva (syā. kaṃ. pī. ka.), yañceva (sī.)] pāpakaṃ kammaṃ, karissasi karosi vā;

Na te dukkhā pamutyatthi, uppaccāpi palāyato’’ti.

‘‘Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;

Jīvantaṃ amma passantī, kasmā maṃ amma rodasī’’ti.

‘‘Mataṃ vā putta rodanti, yo vā jīvaṃ na dissati;

Yo ca kāme cajitvāna, punarāgacchate idha;

Taṃ vāpi putta rodanti, puna jīvaṃ mato hi so.

‘‘Kukkuḷā ubbhato tāta, kukkuḷaṃ [kukkuḷe (sī.)] patitumicchasi;

Narakā ubbhato tāta, narakaṃ patitumicchasi.

‘‘Abhidhāvatha bhaddante, kassa ujjhāpayāmase;

Ādittā nīhataṃ [nibbhataṃ (syā. kaṃ. ka.), nibhataṃ (pī. ka.)] bhaṇḍaṃ, puna ḍayhitumicchasī’’ti.

6. Piyaṅkarasuttaṃ

240. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā anuruddho rattiyā paccūsasamayaṃ paccuṭṭhāya dhammapadāni bhāsati. Atha kho piyaṅkaramātā yakkhinī puttakaṃ evaṃ tosesi –

‘‘Mā saddaṃ kari piyaṅkara, bhikkhu dhammapadāni bhāsati;

Api [api (sī.)] ca dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā.

‘‘Pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase;

Sikkhema susīlyamattano [susīlamattano (sī. ka.)], api muccema pisācayoniyā’’ti.

7. Punabbasusuttaṃ

241. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho punabbasumātā yakkhinī puttake evaṃ tosesi –

‘‘Tuṇhī uttarike hohi, tuṇhī hohi punabbasu;

Yāvāhaṃ buddhaseṭṭhassa, dhammaṃ sossāmi satthuno.

‘‘Nibbānaṃ bhagavā āha, sabbaganthappamocanaṃ;

Ativelā ca me hoti, asmiṃ dhamme piyāyanā.

‘‘Piyo loke sako putto, piyo loke sako pati;

Tato piyatarā mayhaṃ, assa dhammassa magganā.

‘‘Na hi putto pati vāpi, piyo dukkhā pamocaye;

Yathā saddhammassavanaṃ, dukkhā moceti pāṇinaṃ.

‘‘Loke dukkhaparetasmiṃ, jarāmaraṇasaṃyute;

Jarāmaraṇamokkhāya, yaṃ dhammaṃ abhisambudhaṃ;

Taṃ dhammaṃ sotumicchāmi, tuṇhī hohi punabbasū’’ti.

‘‘Ammā na byāharissāmi, tuṇhībhūtāyamuttarā;

Dhammameva nisāmehi, saddhammassavanaṃ sukhaṃ;

Saddhammassa anaññāya, ammā dukkhaṃ carāmase.

‘‘Esa devamanussānaṃ, sammūḷhānaṃ pabhaṅkaro;

Buddho antimasārīro, dhammaṃ deseti cakkhumā’’ti.

‘‘Sādhu kho paṇḍito nāma, putto jāto uresayo;

Putto me buddhaseṭṭhassa, dhammaṃ suddhaṃ piyāyati.

‘‘Punabbasu sukhī hohi, ajjāhamhi samuggatā;

Diṭṭhāni ariyasaccāni, uttarāpi suṇātu me’’ti.

8. Sudattasuttaṃ

242. Ekaṃ samayaṃ bhagavā rājagahe viharati sītavane. Tena kho pana samayena anāthapiṇḍiko gahapati rājagahaṃ anuppatto hoti kenacideva karaṇīyena. Assosi kho anāthapiṇḍiko gahapati – ‘‘buddho kira loke uppanno’’ti. Tāvadeva ca pana bhagavantaṃ dassanāya upasaṅkamitukāmo hoti. Athassa anāthapiṇḍikassa gahapatissa etadahosi – ‘‘akālo kho ajja bhagavantaṃ dassanāya upasaṅkamituṃ. Sve dānāhaṃ kālena bhagavantaṃ dassanāya gamissāmī’’ti buddhagatāya satiyā nipajji. Rattiyā sudaṃ tikkhattuṃ vuṭṭhāsi pabhātanti maññamāno. Atha kho anāthapiṇḍiko gahapati yena sivathikadvāraṃ[sīvathikadvāraṃ (sī. syā. kaṃ. pī.)] tenupasaṅkami. Amanussā dvāraṃ vivariṃsu. Atha kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Atha kho sivako [sīvako (sī. pī.)] yakkho antarahito saddamanussāvesi –

‘‘Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;

Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ.

‘‘Abhikkama gahapati, abhikkama gahapati;

Abhikkamanaṃ te seyyo, no paṭikkamana’’nti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Dutiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Dutiyampi kho sivako yakkho antarahito saddamanussāvesi –

‘‘Sataṃ hatthī sataṃ assā…pe…

Kalaṃ nāgghanti soḷasiṃ.

‘‘Abhikkama gahapati, abhikkama gahapati;

Abhikkamanaṃ te seyyo, no paṭikkamana’’nti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi , āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Tatiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Tatiyampi kho sivako yakkho antarahito saddamanussāvesi –

‘‘Sataṃ hatthī sataṃ assā…pe…

Kalaṃ nāgghanti soḷasiṃ.

‘‘Abhikkama gahapati, abhikkama gahapati;

Abhikkamanaṃ te seyyo, no paṭikkamana’’nti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Atha kho anāthapiṇḍiko gahapati yena sītavanaṃ yena bhagavā tenupasaṅkami.

Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya abbhokāse caṅkamati. Addasā kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ. Disvāna caṅkamā orohitvā paññatte āsane nisīdi. Nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ etadavoca – ‘‘ehi sudattā’’ti. Atha kho anāthapiṇḍiko gahapati, nāmena maṃ bhagavā ālapatīti, haṭṭho udaggo tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – ‘‘kacci, bhante, bhagavā sukhamasayitthā’’ti?

‘‘Sabbadā ve sukhaṃ seti, brāhmaṇo parinibbuto;

Yo na limpati kāmesu, sītibhūto nirūpadhi.

‘‘Sabbā āsattiyo chetvā, vineyya hadaye daraṃ;

Upasanto sukhaṃ seti, santiṃ pappuyya cetasā’’ti [cetasoti (sī.)].

9. Paṭhamasukkāsuttaṃ

243. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sukkā bhikkhunī mahatiyā parisāya parivutā dhammaṃ deseti. Atha kho sukkāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –

‘‘Kiṃ me katā rājagahe manussā, madhupītāva seyare;

Ye sukkaṃ na payirupāsanti, desentiṃ amataṃ padaṃ.

‘‘Tañca pana appaṭivānīyaṃ, asecanakamojavaṃ;

Pivanti maññe sappaññā, valāhakamiva panthagū’’ti [valāhakamivaddhagūti (sī.)].

10. Dutiyasukkāsuttaṃ

244. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro upāsako sukkāya bhikkhuniyā bhojanaṃ adāsi. Atha kho sukkāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –

‘‘Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;

Yo sukkāya adāsi bhojanaṃ, sabbaganthehi vippamuttiyā’’ti [vippamuttāyāti (syā. kaṃ.)].

11. Cīrāsuttaṃ

245. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro upāsako cīrāya [cirāya (ka.)] bhikkhuniyā cīvaraṃ adāsi. Atha kho cīrāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –

‘‘Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;

Yo cīrāya adāsi cīvaraṃ, sabbayogehi vippamuttiyā’’ti [vippamuttāyāti (syā. kaṃ.)].

12. Āḷavakasuttaṃ

246. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane. Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘nikkhama, samaṇā’’ti. ‘‘Sādhāvuso’’ti bhagavā nikkhami. ‘‘Pavisa, samaṇā’’ti. ‘‘Sādhāvuso’’ti bhagavā pāvisi. Dutiyampi kho āḷavako yakkho bhagavantaṃ etadavoca – ‘‘nikkhama, samaṇā’’ti. ‘‘Sādhāvuso’’ti bhagavā nikkhami. ‘‘Pavisa, samaṇā’’ti. ‘‘Sādhāvuso’’ti bhagavā pāvisi. Tatiyampi kho āḷavako yakkho bhagavantaṃ etadavoca – ‘‘nikkhama, samaṇā’’ti. ‘‘Sādhāvuso’’ti bhagavā nikkhami. ‘‘Pavisa, samaṇā’’ti. ‘‘Sādhāvuso’’ti bhagavā pāvisi. Catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca – ‘‘nikkhama, samaṇā’’ti. ‘‘Na khvāhaṃ taṃ, āvuso, nikkhamissāmi. Yaṃ te karaṇīyaṃ taṃ karohī’’ti. ‘‘Pañhaṃ taṃ, samaṇa, pucchissāmi. Sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī’’ti. ‘‘Na khvāhaṃ taṃ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, ye me cittaṃ vā khipeyya hadayaṃ vā phāleyya, pādesu vā gahetvā pāragaṅgāya khipeyya. Api ca tvaṃ, āvuso, puccha yadā kaṅkhasī’’ti [(atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi.) (sī.)].

‘‘Kiṃsūdha vittaṃ purisassa seṭṭhaṃ, kiṃsu suciṇṇaṃ sukhamāvahāti;

Kiṃsu have sādutaraṃ rasānaṃ, kathaṃjīviṃ jīvitamāhu seṭṭha’’nti.

‘‘Saddhīdha vittaṃ purissa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭha’’nti.

‘‘Kathaṃsu tarati oghaṃ, kathaṃsu tarati aṇṇavaṃ;

Kathaṃsu dukkhamacceti, kathaṃsu parisujjhatī’’ti.

‘‘Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ;

Vīriyena dukkhamacceti, paññāya parisujjhatī’’ti.

‘‘Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ;

Kathaṃsu kittiṃ pappoti, kathaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socatī’’ti.

‘‘Saddahāno arahataṃ, dhammaṃ nibbānapattiyā;

Sussūsaṃ [sussūsā (sī. pī.)] labhate paññaṃ, appamatto vicakkhaṇo.

‘‘Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ;

Saccena kittiṃ pappoti, dadaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, evaṃ pecca na socati.

‘‘Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dammo dhiti cāgo, sa ve pecca na socati.

‘‘Iṅgha aññepi pucchassu, puthū samaṇabrāhmaṇe;

Yadi saccā dammā cāgā, khantyā bhiyyodha vijjatī’’ti.

‘‘Kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇe;

Yohaṃ [sohaṃ (sī.), svāhaṃ (ka.)] ajja pajānāmi, yo attho samparāyiko.

‘‘Atthāya vata me buddho, vāsāyāḷavimāgamā [māgato (pī. ka.)];

Yohaṃ [sohaṃ (sī.)] ajja pajānāmi, yattha dinnaṃ mahapphalaṃ.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammata’’nti.

Yakkhasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Indako sakka sūci ca, maṇibhaddo ca sānu ca;

Piyaṅkara punabbasu sudatto ca, dve sukkā cīraāḷavīti dvādasa.

 

✯◡✯

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home