Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

Aṭṭhakathā

 

Tập 3.

 

 

Saṃyuttanikāye

Khandhavagga-aṭṭhakathā

1. Khandhasaṃyuttaṃ

1. Nakulapituvaggo

1. Nakulapitusuttavaṇṇanā

1.Khandhiyavaggassa paṭhame bhaggesūti evaṃnāmake janapade. Susumāragireti susumāragiranagare. Tasmiṃ kira māpiyamāne susumāro saddamakāsi, tenassa ‘‘susumāragira’’ntveva nāmaṃ akaṃsu. Bhesakaḷāvaneti bhesakaḷāya nāma yakkhiniyā adhivutthattā evaṃladdhanāme vane. Tadeva migagaṇassa abhayatthāya dinnattā migadāyoti vuccati. Bhagavā tasmiṃ janapade taṃ nagaraṃ nissāya tasmiṃ vanasaṇḍe viharati. Nakulapitāti nakulassa nāma dārakassa pitā.

Jiṇṇoti jarājiṇṇo. Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti tiyaddhagato. Vayoanuppattoti tesu tīsu addhesu pacchimavayaṃ anuppatto. Āturakāyoti gilānakāyo. Idañhi sarīraṃ suvaṇṇavaṇṇampi niccapaggharaṇaṭṭhena āturaṃyeva nāma . Visesena panassa jarāturatā byādhāturatā maraṇāturatāti tisso āturatā honti. Tāsu kiñcāpi eso mahallakattā jarāturova, abhiṇharogatāya panassa byādhāturatā idha adhippetā. Abhikkhaṇātaṅkoti abhiṇharogo nirantararogo. Aniccadassāvīti tāya āturatāya icchiticchitakkhaṇe āgantuṃ asakkonto kadācideva daṭṭhuṃ labhāmi, na sabbakālanti attho. Manobhāvanīyānanti manavaḍḍhakānaṃ . Yesu hi diṭṭhesu kusalavasena cittaṃ vaḍḍhati, te sāriputtamoggallānādayo mahātherā manobhāvanīyā nāma.Anusāsatūti punappunaṃ sāsatu. Purimañhi vacanaṃ ovādo nāma, aparāparaṃ anusāsanī nāma. Otiṇṇe vā vatthusmiṃ vacanaṃ ovādo nāma, anotiṇṇe tantivasena vā paveṇivasena vā vuttaṃ anusāsanī nāma. Apica ovādoti vā anusāsanīti vā atthato ekameva, byañjanamattameva nānaṃ.

Āturo hāyanti āturo hi ayaṃ, suvaṇṇavaṇṇo piyaṅgusāmopi samāno niccapaggharaṇaṭṭhena āturoyeva. Aṇḍabhūtoti aṇḍaṃ viya bhūto dubbalo. Yathā kukkuṭaṇḍaṃ vā mayūraṇḍaṃ vā geṇḍukaṃ viya gahetvā khipantena vā paharantena vā na sakkā kīḷituṃ, tāvadeva bhijjati, evamayampi kāyo kaṇṭakepi khāṇukepi pakkhalitassa bhijjatīti aṇḍaṃ viya bhūtoti aṇḍabhūto. Pariyonaddhoti sukhumena chavimattena pariyonaddho. Aṇḍañhi sāratacena pariyonaddhaṃ, tena ḍaṃsamakasādayo nilīyitvāpi chaviṃ chinditvā yūsaṃ paggharāpetuṃ na sakkonti. Imasmiṃ pana chaviṃ chinditvā yaṃ icchanti, taṃ karonti. Evaṃ sukhumāya chaviyā pariyonaddho.Kimaññatra bālyāti bālabhāvato aññaṃ kimatthi? Bāloyeva ayanti attho. Tasmāti yasmā ayaṃ kāyo evarūpo, tasmā.

Tenupasaṅkamīti rañño cakkavattissa upaṭṭhānaṃ gantvā anantaraṃ pariṇāyakaratanassa upaṭṭhānaṃ gacchanto rājapuriso viya, saddhammacakkavattissa bhagavato upaṭṭhānaṃ gantvā, anantaraṃ dhammasenāpatissa apacitiṃ kātukāmo yenāyasmā sāriputto, tenupasaṅkami. Vippasannānīti suṭṭhu pasannāni. Indriyānīti manacchaṭṭhāni indriyāni. Parisuddhoti niddoso. Pariyodātoti tasseva vevacanaṃ. Nirupakkilesatāyeva hi esa pariyodātoti vutto, na setabhāvena. Etassa ca pariyodātataṃ disvāva indriyānaṃ vippasannataṃ aññāsi. Nayaggāhapaññā kiresā therassa.

Kathañhi no siyāti kena kāraṇena na laddhā bhavissati? Laddhāyevāti attho. Iminā kiṃ dīpeti? Satthuvissāsikabhāvaṃ. Ayaṃ kira satthu diṭṭhakālato paṭṭhāya pitipemaṃ, upāsikā cassa mātipemaṃ paṭilabhati. Ubhopi ‘‘mama putto’’ti satthāraṃ vadanti. Bhavantaragato hi nesaṃ sineho. Sā kira upāsikā pañca jātisatāni tathāgatassa mātāva, so ca, gahapati, pitāva ahosi. Puna pañca jātisatāni upāsikā mahāmātā, upāsako mahāpitā, tathā cūḷāmātā cūḷapitāti. Evaṃ satthā diyaḍḍhaattabhāvasahassaṃ tesaṃyeva hatthe vaḍḍhito. Teneva te yaṃ neva puttassa, na pitu santike kathetuṃ sakkā, taṃ satthu santike nisinnā kathenti. Imināyeva ca kāraṇena bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ vissāsikānaṃ yadidaṃ nakulapitā gahapati, yadidaṃ nakulamātā gahapatānī’’ti (a. ni. 1.257) te etadagge ṭhapesi. Iti so imaṃ vissāsikabhāvaṃ pakāsento kathañhi no siyāti āha. Amatena abhisittoti nassidha aññaṃ kiñci jhānaṃ vā vipassanā vā maggo vā phalaṃ vā ‘‘amatābhiseko’’ti daṭṭhabbo, madhuradhammadesanāyeva pana ‘‘amatābhiseko’’ti veditabbo. Dūratopīti tiroraṭṭhāpi tirojanapadāpi.

Assutavā puthujjanoti idaṃ vuttatthameva. Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti. Buddhā eva vā idha ariyā. Yathāha – ‘‘sadevake, bhikkhave, loke…pe… tathāgato ariyo’’ti vuccatīti (saṃ. ni. 5.1098). Sappurisānanti ettha pana paccekabuddhā tathāgatasāvakā ca sappurisāti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhā buddhasāvakāpi. Yathāha –

‘‘Yo ve kataññū katavedi dhīro,

Kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ,

Tathāvidhaṃ sappurisaṃ vadantī’’ti. (jā. 2.17.78);

‘‘Kalyāṇamitto daḷhabhatti ca hotī’’ti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhabuddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ‘‘ariyānaṃ adassāvī’’ti veditabbo. So ca cakkhunā adassāvī, ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye passanti, na cete ariyānaṃ dassāvino nāma.

Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā, therassa pattacīvaraṃ gahetvā, piṭṭhito āgacchanto theraṃ pucchi – ‘‘ariyā nāma, bhante, kīdisā’’ti? Thero āha – ‘‘idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭivattaṃ katvā sahacarantopi neva ariye jānāti, evaṃ dujjānāvuso, ariyā’’ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha – ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī’’ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā ‘‘ariyānaṃ adassāvī’’ti veditabbo.

Ariyadhammassa akovidoti, satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –

‘‘Duvidho vinayo nāma, ekamekettha pañcadhā;

Abhāvato tassa ayaṃ, avinītoti vuccati’’.

Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati.Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ, vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidho.

Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) ayaṃ sīlasaṃvaro. ‘‘Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti ayaṃ (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi,

Paññāyete pidhīyare’’ti. (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddesa.4) –

Ayaṃ ñāṇasaṃvaro. ‘‘Khamo hoti sītassa uṇhassā’’ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato ‘‘saṃvaro’’ vinayanato ‘‘vinayo’’ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ. Seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya , muccitukamyatāñāṇena amuccitukāmatāya. Upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittagāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa, tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā nayena (dha. sa. 277; vibha. 628) vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma.

Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ ‘‘pahānavinayo’’ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.

Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ ‘‘avinīto’’ti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi. Ninnānākaraṇañhi etaṃ atthato. Yathāha –

‘‘Yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā , teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevā’’ti.

Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, ‘‘yaṃ rūpaṃ, so ahaṃ , yo ahaṃ, taṃ rūpa’’nti rūpañcaattañca advayaṃ samanupassati. Seyyathāpi nāma telappadīpassa jhāyato yā acci, so vaṇṇo. Yo vaṇṇo, sā accīti acciñca vaṇṇañca advayaṃ samanupassati, evameva idhekacco rūpaṃ attato samanupassati…pe… advayaṃ samanupassatīti evaṃ rūpaṃ ‘‘attā’’ti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ ‘‘attā’’ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva ‘‘attā’’ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva ‘‘attā’’ti gahetvā karaṇḍake maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati. Pariyuṭṭhaṭṭhāyīti pariyuṭṭhānākārena abhibhavanākārena ṭhito, ‘‘ahaṃ rūpaṃ, mama rūpa’’nti evaṃ taṇhādiṭṭhīhi gilitvā pariniṭṭhapetvā gaṇhanako nāma hotīti attho. Tassa taṃ rūpanti tassa taṃ evaṃ gahitaṃ rūpaṃ. Vedanādīsupi eseva nayo.

Tattha ‘‘rūpaṃ attato samanupassatī’’ti suddharūpameva attāti kathitaṃ. ‘‘Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī’’ti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ. ‘‘Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attāna’’nti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha ‘‘rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī’’ti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhīti evamettha pannarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti, tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.

Evaṃkho, gahapati, āturakāyo ceva hoti āturacitto cāti kāyo nāma buddhānampi āturoyeva. Cittaṃ pana rāgadosamohānugataṃ āturaṃ nāma, taṃ idha dassitaṃ. No ca āturacittoti idha nikkilesatāya cittassa anāturabhāvo dassito. Iti imasmiṃ sutte lokiyamahājano āturakāyo ceva āturacitto cāti dassito, khīṇāsavā āturakāyā anāturacittā, satta sekhā neva āturacittā, na anāturacittāti veditabbā. Bhajamānā pana anāturacittataṃyeva bhajantīti. Paṭhamaṃ.

2. Devadahasuttavaṇṇanā

2. Dutiye devadahanti devā vuccanti rājāno, tesaṃ maṅgaladaho, sayaṃjāto vā so dahoti, tasmā ‘‘devadaho’’ti vutto. Tassa avidūre nigamo devadahantveva napuṃsakaliṅgavasena saṅkhaṃ gato. Pacchābhūmagamikāti pacchābhūmaṃ aparadisāyaṃ niviṭṭhaṃ janapadaṃ gantukāmā. Nivāsanti temāsaṃ vassāvāsaṃ. Apalokitoti āpucchito. Apalokethāti āpucchatha. Kasmā theraṃ āpucchāpeti? Te sabhāre kātukāmatāya. Yo hi ekavihāre vasantopi santikaṃ na gacchati pakkamanto anāpucchā pakkamati, ayaṃ nibbhāro nāma. Yo ekavihāre vasantopi āgantvā passati, pakkamanto āpucchati, ayaṃ sabhāro nāma. Imepi bhikkhū bhagavā ‘‘evamime sīlādīhi vaḍḍhissantī’’ti sabhāre kātukāmo āpucchāpeti.

Paṇḍitoti dhātukosallādinā catubbidhena paṇḍiccena samannāgato. Anuggāhakoti āmisānuggahena ca dhammānuggahena cāti dvīhipi anuggahehi anuggāhako. Thero kira aññe bhikkhū viya pātova piṇḍāya agantvā sabbabhikkhūsu gatesu sakalaṃ saṅghārāmaṃ anuvicaranto asammaṭṭhaṭṭhānaṃ sammajjati, achaḍḍitaṃ kacavaraṃ chaḍḍeti, saṅghārāme dunnikkhittāni mañcapīṭhadārubhaṇḍamattikābhaṇḍāni paṭisāmeti. Kiṃ kāraṇā? ‘‘Mā aññatitthiyā vihāraṃ paviṭṭhā disvā paribhavaṃ akaṃsū’’ti. Tato gilānasālaṃ gantvā gilāne assāsetvā ‘‘kenattho’’ti pucchitvā yena attho hoti, tadatthaṃ tesaṃ daharasāmaṇere ādāya bhikkhācāravattena vā sabhāgaṭṭhāne vā bhesajjaṃ pariyesitvā tesaṃ datvā, ‘‘gilānupaṭṭhānaṃ nāma buddhapaccekabuddhehi vaṇṇitaṃ, gacchatha sappurisā appamattā hothā’’ti te pesetvā sayaṃ piṇḍāya caritvā upaṭṭhākakule vā bhattakiccaṃ katvā vihāraṃ gacchati. Idaṃ tāvassa nibaddhavāsaṭṭhāne āciṇṇaṃ.

Bhagavati pana cārikaṃ caramāne ‘‘ahaṃ aggasāvako’’ti upāhanaṃ āruyha chattaṃ gahetvā purato purato na gacchati. Ye pana tattha mahallakā vā ābādhikā vā atidaharā vā, tesaṃ rujjanaṭṭhānāni telena makkhāpetvā pattacīvaraṃ attano daharasāmaṇerehi gāhāpetvā taṃdivasaṃ vā dutiyadivasaṃ vā te gaṇhitvāva gacchati. Ekadivasañhi taññeva āyasmantaṃ ativikāle sampattattā senāsanaṃ alabhitvā, cīvarakuṭiyaṃ nisinnaṃ disvā, satthā punadivase bhikkhusaṅghaṃ sannipātāpetvā, hatthivānaratittiravatthuṃ kathetvā, ‘‘yathāvuḍḍhaṃ senāsanaṃ dātabba’’nti sikkhāpadaṃ paññāpesi. Evaṃ tāvesa āmisānuggahena anuggaṇhāti. Ovadanto panesa satavārampi sahassavārampi tāva ovadati, yāva so puggalo sotāpattiphale patiṭṭhāti, atha naṃ vissajjetvā aññaṃ ovadati. Iminā nayena ovadato cassa ovāde ṭhatvā arahattaṃ pattā gaṇanapathaṃ atikkantā. Evaṃ dhammānuggahena anuggaṇhāti.

Paccassosunti te bhikkhū ‘‘amhākaṃ neva upajjhāyo, na ācariyo na sandiṭṭhasambhatto. Kiṃ tassa santike karissāmā’’ti? Tuṇhībhāvaṃ anāpajjitvā ‘‘evaṃ, bhante’’ti satthu vacanaṃ sampaṭicchiṃsu. Eḷagalāgumbeti gacchamaṇḍapake. So kira eḷagalāgumbo dhuvasalilaṭṭhāne jāto. Athettha catūhi pādehi maṇḍapaṃ katvā tassa upari taṃ gumbaṃ āropesuṃ, so taṃ maṇḍapaṃ chādesi. Athassa heṭṭhā iṭṭhakāhi paricinitvā vālikaṃ okiritvā āsanaṃ paññāpayiṃsu. Sītalaṃ divāṭṭhānaṃ udakavāto vāyati. Thero tasmiṃ nisīdi. Taṃ sandhāya vuttaṃ ‘‘eḷagalāgumbe’’ti.

Nānāverajjagatanti ekassa rañño rajjato nānāvidhaṃ rajjagataṃ. Virajjanti aññaṃ rajjaṃ. Yathā hi sadesato añño videso, evaṃ nivuttharajjato aññaṃ rajjaṃ virajjaṃ nāma, taṃ verajjanti vuttaṃ. Khattiyapaṇḍitāti bimbisārakosalarājādayo paṇḍitarājāno.Brāhmaṇapaṇḍitāti caṅkītārukkhādayo paṇḍitabrāhmaṇā. Gahapatipaṇḍitāti cittasudattādayo paṇḍitagahapatayo. Samaṇapaṇḍitāti sabhiyapilotikādayo paṇḍitaparibbājakā . Vīmaṃsakāti atthagavesino. Kiṃvādīti kiṃ attano dassanaṃ vadati, kiṃ laddhikoti attho.Kimakkhāyīti kiṃ sāvakānaṃ ovādānusāsaniṃ ācikkhati? Dhammassa cānudhammanti bhagavatā vuttabyākaraṇassa anubyākaraṇaṃ. Sahadhammikoti sakāraṇo. Vādānuvādoti bhagavatā vuttavādassa anuvādo. ‘‘Vādānupāto’’tipi pāṭho, satthu vādassa anupāto anupatanaṃ, anugamananti attho. Imināpi vādaṃ anugato vādoyeva dīpito hoti.

Avigatarāgassātiādīsu taṇhāvaseneva attho veditabbo. Taṇhā hi rajjanato rāgo, chandiyanato chando, piyāyanaṭṭhena pemaṃ,pivitukāmaṭṭhena pipāsā, anudahanaṭṭhena pariḷāhoti vuccati. Akusale cāvuso, dhammetiādi kasmā āraddhaṃ? Pañcasu khandhesu avītarāgassa ādīnavaṃ , vītarāgassa ca ānisaṃsaṃ dassetuṃ. Tatra avighātoti niddukkho. Anupāyāsoti nirupatāpo. Apariḷāhoti niddāho. Evaṃ sabbattha attho veditabbo. Dutiyaṃ.

3. Hāliddikānisuttavaṇṇanā

3. Tatiye avantīsūti avantidakkhiṇāpathasaṅkhāte avantiraṭṭhe. Kuraraghareti evaṃnāmake nagare. Papāteti ekato papāte. Tassa kira pabbatassa ekaṃ passaṃ chinditvā pātitaṃ viya ahosi. ‘‘Pavatte’’tipi pāṭho, nānātitthiyānaṃ laddhipavattaṭṭhāneti attho. Iti thero tasmiṃ raṭṭhe taṃ nagaraṃ nissāya tasmiṃ pabbate viharati. Hāliddikānīti evaṃnāmako. Aṭṭhakavaggiye māgaṇḍiyapañheti aṭṭhakavaggikamhi māgaṇḍiyapañho nāma atthi, tasmiṃ pañhe. Rūpadhātūti rūpakkhandho adhippeto.Rūpadhāturāgavinibaddhanti rūpadhātumhi rāgena vinibaddhaṃ . Viññāṇanti kammaviññāṇaṃ. Okasārīti gehasārī ālayasārī.

Kasmā panettha ‘‘viññāṇadhātu kho, gahapatī’’ti na vuttanti? Sammohavighātatthaṃ. ‘‘Oko’’ti hi atthato paccayo vuccati, purejātañca kammaviññāṇaṃ pacchājātassa kammaviññāṇassapi vipākaviññāṇassapi vipākaviññāṇañca vipākaviññāṇassapi kammaviññāṇassapi paccayo hoti, tasmā ‘‘kataraṃ nu kho idha viññāṇa’’nti? Sammoho bhaveyya, tassa vighātatthaṃ taṃ agahetvā asambhinnāva desanā katā. Apica ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttāti tā dassetumpi idha viññāṇaṃ na gahitaṃ.

Upayupādānāti taṇhūpayadiṭṭhūpayavasena dve upayā, kāmupādānādīni cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassāti sammāsambuddhassa. Sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke atipākaṭoti uparimakoṭiyā evaṃ vuttaṃ. Viññāṇadhātuyāti idha viññāṇaṃ kasmā gahitaṃ? Kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīnā pahīyanti, pañcasupi pahīyantiyevāti kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho, gahapati, anokasārī hotīti evaṃ kammaviññāṇena okaṃ asarantena anokasārī nāma hoti.

Rūpanimittaniketavisāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ, ārammaṇakiriyasaṅkhātanivāsanaṭṭhānaṭṭhena niketanti rūpanimittaniketaṃ. Visāro ca vinibandho ca visāravinibandhā. Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca vutto, rūpanimittanikete visāravinibandhāti rūpanimittaniketavisāravinibandhā, tasmā rūpanimittaniketamhi uppannena kilesavisārena ceva kilesabandhanena cāti attho. Niketasārīti vuccatīti ārammaṇakaraṇavasena nivāsanaṭṭhānaṃ sārīti vuccati. Pahīnāti te rūpanimittaniketakilesavisāravinibandhā pahīnā.

Kasmā panettha pañcakkhandhā ‘‘okā’’ti vuttā, cha ārammaṇāni ‘‘niketa’’nti? Chandarāgassa balavadubbalatāya. Samānepi hi etesaṃ ālayaṭṭhena visayabhāve okoti niccanivāsanaṭṭhānagehameva vuccati, niketanti ‘‘ajja asukaṭṭhāne kīḷissāmā’’ti katasaṅketaṭṭhānaṃ nivāsaṭṭhānaṃ uyyānādi. Tattha yathā puttadāradhanadhaññapuṇṇagehe chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbo.

Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu ‘‘idānāhaṃ manāpaṃ bhojanaṃ labhissāmī’’ti gehasitasukhena sukhito hoti, tehi pattasampattiṃ anubhavamāno viya carati. Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesūti kiccasaṅkhātesu karaṇīyesu. Tesu yogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ āpajjati. Kāmesūti vatthukāmesu. Evaṃ kho, gahapati, kāmehi aritto hotīti evaṃ kilesakāmehi aritto hoti anto kāmānaṃ bhāvena atuccho. Sukkapakkho tesaṃ abhāvena ritto tucchoti veditabbo.

Purakkharānoti vaṭṭaṃ purato kurumāno. Evaṃrūpo siyantiādīsu dīgharassakāḷodātādīsu rūpesu ‘‘evaṃrūpo nāma bhaveyya’’nti pattheti. Sukhādīsu vedanāsu evaṃvedano nāma; nīlasaññādīsu saññāsu evaṃ sañño nāma; puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhāro nāma; cakkhuviññāṇādīsu viññāṇesu ‘‘evaṃ viññāṇo nāma bhaveyya’’nti pattheti.

Apurakkharānoti vaṭṭaṃ purato akurumāno. Sahitaṃ me, asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhurapānasadisaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīghena kālena paricitaṃ suppaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttari pariyesanto imassa vādassa mokkhāya cara āhiṇḍāhi. Nibbeṭhehi vā sace pahosīti atha sayameva pahosi, idheva nibbeṭhehīti. Tatiyaṃ.

4. Dutiyahāliddikānisuttavaṇṇanā

4. Catutthe sakkapañheti cūḷasakkapañhe, mahāsakkapañhepetaṃ vuttameva. Taṇhāsaṅkhayavimuttāti taṇhāsaṅkhaye nibbāne tadārammaṇāya phalavimuttiyā vimuttā. Accantaniṭṭhāti antaṃ atikkantaniṭṭhā satataniṭṭhā. Sesapadesupi eseva nayo. Catutthaṃ.

5. Samādhisuttavaṇṇanā

5. Pañcame samādhinti idaṃ bhagavā te bhikkhū cittekaggatāya parihāyante disvā, ‘‘cittekaggataṃ labhantānaṃ imesaṃ kammaṭṭhānaṃ phātiṃ gamissatī’’ti ñatvā āha. Abhinandatīti pattheti. Abhivadatīti tāya abhinandanāya ‘‘aho piyaṃ iṭṭhaṃ kantaṃ manāpa’’nti vadati. Vācaṃ abhinandantopi ca taṃ ārammaṇaṃ nissāya evaṃ lobhaṃ uppādento abhivadatiyeva nāma. Ajjhosāya tiṭṭhatīti gilitvā pariniṭṭhapetvā gaṇhāti. Yārūpe nandīti yā sā rūpe balavapatthanāsaṅkhātā nandī. Tadupādānanti taṃ gahaṇaṭṭhena upādānaṃ. Nābhinandatīti na pattheti. Nābhivadatīti patthanāvasena na ‘‘iṭṭhaṃ kanta’’nti vadati. Vipassanācittena cetasā ‘‘aniccaṃ dukkha’’nti vacībhedaṃ karontopi nābhivadatiyeva. Pañcamaṃ.

6. Paṭisallāṇasuttavaṇṇanā

6. Chaṭṭhe paṭisallāṇeti idaṃ bhagavā te bhikkhū kāyavivekena parihāyante disvā ‘‘kāyavivekaṃ labhantānaṃ imesaṃ kammaṭṭhānaṃ phātiṃ gamissatī’’ti ñatvā āha. Chaṭṭhaṃ.

7. Upādāparitassanāsuttavaṇṇanā

7. Sattame upādāparitassananti gahaṇena uppannaṃ paritassanaṃ. Anupādāaparitassananti aggahaṇena aparitassanaṃ.Rūpavipariṇāmānuparivattiviññāṇaṃ hotīti ‘‘mama rūpaṃ vipariṇata’’nti vā ‘‘ahu vata metaṃ, dāni vata me natthī’’ti vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattijāti vipariṇāmassa anuparivattito vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuppādā ca. Cittanti kusalacittaṃ. Pariyādāya tiṭṭhantīti pariyādiyitvā tiṭṭhanti. Uttāsavāti sauttāso. Vighātavāti savighāto sadukkho. Apekkhavāti sālayo. Upādāya ca paritassatīti gaṇhitvā paritassako nāma hoti. Na rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hotīti vattuṃ vaṭṭati. Sattamaṃ.

8. Dutiyaupādāparitassanāsuttavaṇṇanā

8. Aṭṭhame taṇhāmānadiṭṭhivasena desanā katā. Iti paṭipāṭiyā catūsu suttesu vaṭṭavivaṭṭameva kathitaṃ. Aṭṭhamaṃ.

9. Kālattayaaniccasuttavaṇṇanā

9. Navame ko pana vādo paccuppannassāti paccuppannamhi kathāva kā, aniccameva taṃ. Te kira bhikkhū atītānāgataṃ aniccanti sallakkhetvā paccuppanne kilamiṃsu, atha nesaṃ ito atītānāgatepi ‘‘paccuppannaṃ anicca’’nti vuccamāne bujjhissantīti ajjhāsayaṃ viditvā satthā puggalajjhāsayena imaṃ desanaṃ desesi. Navamaṃ.

10-11. Kālattayadukkhasuttādivaṇṇanā

10-11. Dasamekādasamāni dukkhaṃ anattāti padehi visesetvā tathārūpeneva puggalajjhāsayena kathitānīti. Dasamekādasamāni.

Nakulapituvaggo paṭhamo.

2. Aniccavaggo

1-10. Aniccasuttādivaṇṇanā

12-21. Aniccavagge pariyosānasuttaṃ pucchāvasikaṃ, sesāni tathā tathā bujjhanakānañca vasena desitānīti. Paṭhamādīni.

Aniccavaggo dutiyo.

3. Bhāravaggo

1. Bhārasuttavaṇṇanā

22. Bhāravaggassa paṭhame pañcupādānakkhandhātissa vacanīyanti pañcupādānakkhandhā iti assa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Ayaṃ vuccati, bhikkhave, bhāroti ye ime pañcupādānakkhandhā, ayaṃ bhāroti vuccati. Kenaṭṭhenāti? Parihārabhāriyaṭṭhena. Etesañhi ṭhāpanagamananisīdāpananipajjāpananhāpanamaṇḍanakhādāpanabhuñjāpanādiparihāro bhāriyoti parihārabhāriyaṭṭhena bhāroti vuccati. Evaṃnāmoti tisso dattotiādināmo. Evaṃgottoti kaṇhāyano vacchāyanotiādigotto. Iti vohāramattasiddhaṃ puggalaṃ ‘‘bhārahāro’’ti katvā dasseti. Puggalo hi paṭisandhikkhaṇeyeva khandhabhāraṃ ukkhipitvā dasapi vassāni vīsatipi vassasatampīti yāvajīvaṃ imaṃ khandhabhāraṃ nhāpento bhojento mudusamphassamañcapīṭhesu nisīdāpento nipajjāpento pariharitvā cutikkhaṇe chaḍḍetvā puna paṭisandhikkhaṇe aparaṃ khandhabhāraṃ ādiyati, tasmā bhārahāroti jāto.

Ponobhavikāti punabbhavanibbattikā. Nandīrāgasahagatāti nandirāgena saha ekattameva gatā. Tabbhāvasahagatañhi idha adhippetaṃ. Tatra tatrābhinandinīti upapattiṭṭhāne vā rūpādīsu vā ārammaṇesu tattha tattha abhinandanasīlāva. Kāmataṇhādīsu pañcakāmaguṇiko rāgo kāmataṇhā nāma, rūpārūpabhavarāgo jhānanikanti sassatadiṭṭhisahagato rāgoti ayaṃ bhavataṇhā nāma, ucchedadiṭṭhisahagato rāgo vibhavataṇhā nāma. Bhārādānanti bhāragahaṇaṃ. Taṇhāya hi esa bhāraṃ ādiyati.Asesavirāganirodhotiādi sabbaṃ nibbānasseva vevacanaṃ. Tañhi āgamma taṇhā asesato virajjati nirujjhati cajiyati paṭinissajjiyati vimuccati, natthi cettha kāmālayo vā diṭṭhālayo vāti nibbānaṃ etāni nāmāni labhati. Samūlaṃ taṇhanti taṇhāya avijjā mūlaṃ nāma.Abbuyhāti arahattamaggena taṃ samūlakaṃ uddharitvā. Nicchāto parinibbutoti nittaṇho parinibbuto nāmāti vattuṃ vaṭṭatīti. Paṭhamaṃ.

2. Pariññasuttavaṇṇanā

23. Dutiye pariññeyyeti parijānitabbe, samatikkamitabbeti attho. Pariññanti accantapariññaṃ, samatikkamanti attho.Rāgakkhayotiādi nibbānassa nāmaṃ. Tañhi accantapariññā nāma. Dutiyaṃ.

3. Abhijānasuttavaṇṇanā

24. Tatiye abhijānanti abhijānanto. Iminā ñātapariññā kathitā, dutiyapadena tīraṇapariññā, tatiyacatutthehi pahānapariññāti imasmiṃ sutte tisso pariññā kathitāti. Tatiyaṃ.

4-9. Chandarāgasuttādivaṇṇanā

25-30. Catutthādīni dhātusaṃyutte vuttanayeneva veditabbāni. Paṭipāṭiyā panettha pañcamachaṭṭhasattamesu cattāri saccāni kathitāni, aṭṭhamanavamesu vaṭṭavivaṭṭaṃ. Catutthādīni.

10. Aghamūlasuttavaṇṇanā

31. Dasame aghanti dukkhaṃ. Evamettha dukkhalakkhaṇameva kathitaṃ. Dasamaṃ.

11. Pabhaṅgusuttavaṇṇanā

32. Ekādasame pabhaṅgunti pabhijjanasabhāvaṃ. Evamidha aniccalakkhaṇameva kathitanti. Ekādasamaṃ.

Bhāravaggo tatiyo.

4. Natumhākavaggo

1. Natumhākasuttavaṇṇanā

33. Natumhākavaggassa paṭhame pajahathāti chandarāgappahānena pajahatha. Tiṇādīsu tiṇaṃ nāma antopheggu bahisāraṃ tālanāḷikerādi. Kaṭṭhaṃ nāma antosāraṃ bahipheggu khadirasālasākapanasādi. Sākhā nāma rukkhassa bāhā viya nikkhantā. Palāsaṃnāma tālanāḷikerapaṇṇādi. Paṭhamaṃ.

2. Dutiyanatumhākasuttavaṇṇanā

34. Dutiyaṃ vinā upamāya bujjhanakānaṃ ajjhāsayena vuttaṃ. Dutiyaṃ.

3. Aññatarabhikkhusuttavaṇṇanā

35. Tatiye rūpañce, bhante, anusetīti yadi rūpaṃ anuseti. Tena saṅkhaṃ gacchatīti kāmarāgādīsu yena anusayena taṃ rūpaṃ anuseti, teneva anusayena ‘‘ratto duṭṭho mūḷho’’ti paṇṇattiṃ gacchati. Na tena saṅkhaṃ gacchatīti tena abhūtena anusayena ‘‘ratto duṭṭho mūḷho’’ti saṅkhaṃ na gacchatīti. Tatiyaṃ.

4. Dutiyaaññatarabhikkhusuttavaṇṇanā

36. Catutthe taṃ anumīyatīti taṃ anusayitaṃ rūpaṃ marantena anusayena anumarati. Na hi ārammaṇe bhijjamāne tadārammaṇā dhammā tiṭṭhanti. Yaṃ anumīyatīti yaṃ rūpaṃ yena anusayena anumarati. Tena saṅkhaṃ gacchatīti tena anusayena ‘‘ratto duṭṭho mūḷho’’ti saṅkhaṃ gacchati. Atha vā yanti karaṇavacanametaṃ, yena anusayena anumīyati, tena ‘‘ratto duṭṭho mūḷho’’ti saṅkhaṃ gacchatīti attho. Catutthaṃ.

5-6. Ānandasuttādivaṇṇanā

37-38. Pañcame ṭhitassa aññathattaṃ paññāyatīti dharamānassa jīvamānassa jarā paññāyati. Ṭhitīti hi jīvitindriyasaṅkhātāya anupālanāya nāmaṃ. Aññathattanti jarāya. Tenāhu porāṇā –

‘‘Uppādo jāti akkhāto, bhaṅgo vutto vayoti ca;

Aññathattaṃ jarā vuttā, ṭhitī ca anupālanā’’ti.

Evaṃ ekekassa khandhassa uppādajarābhaṅgasaṅkhātāni tīṇi lakkhaṇāni honti yāni sandhāya vuttaṃ ‘‘tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇānī’’ti (a. ni. 3.47).

Tattha saṅkhataṃ nāma paccayanibbatto yo koci saṅkhāro. Saṅkhāro ca na lakkhaṇaṃ, lakkhaṇaṃ na saṅkhāro, na ca saṅkhārena vinā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ vinā saṅkhāro, lakkhaṇena pana saṅkhāro pākaṭo hoti. Yathā hi na ca gāvīyeva lakkhaṇaṃ, lakkhaṇameva na gāvī, nāpi gāviṃ muñcitvā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ muñcitvā gāviṃ, lakkhaṇena pana gāvī pākaṭā hoti, evaṃsampadamidaṃ veditabbaṃ.

Tattha saṅkhārānaṃ uppādakkhaṇe saṅkhāropi uppādalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. ‘‘Uppādopī’’ti vutte saṅkhāropi jarālakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. Bhaṅgakkhaṇe saṅkhāropi taṃlakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. Apare pana vadanti ‘‘arūpadhammānaṃ jarākhaṇo nāma na sakkā paññāpetuṃ, sammāsambuddho ca ‘vedanāya uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ paññāyatī’ti vadanto arūpadhammānampi tīṇi lakkhaṇāni paññāpeti, tāni atthikkhaṇaṃ upādāya labbhantī’’ti vatvā –

‘‘Atthitā sabbadhammānaṃ, ṭhiti nāma pavuccati;

Tasseva bhedo maraṇaṃ, sabbadā sabbapāṇina’’nti. –

Imāya ācariyagāthāya tamatthaṃ sādhenti. Atha vā santativasena ṭhānaṃ ṭhitīti veditabbanti ca vadanti. Yasmā pana sutte ayaṃ viseso natthi, tasmā ācariyamatiyā suttaṃ apaṭibāhetvā suttameva pamāṇaṃ kattabbaṃ. Chaṭṭhaṃ uttānameva. Pañcamachaṭṭhāni.

7-10. Anudhammasuttādivaṇṇanā

39-42. Sattame dhammānudhammappaṭipannassāti navannaṃ lokuttaradhammānaṃ anulomadhammaṃ pubbabhāgapaṭipadaṃ paṭipannassa. Ayamanudhammoti ayaṃ anulomadhammo hoti. Nibbidābahuloti ukkaṇṭhanabahulo hutvā.Parijānātīti tīhi pariññāhi parijānāti. Parimuccatīti maggakkhaṇe uppannāya pahānapariññāya parimuccati. Evaṃ imasmiṃ sutte maggova kathito hoti, tathā ito paresu tīsu. Idha pana anupassanā aniyamitā, tesu niyamitā. Tasmā idhāpi sā tattha niyamitavaseneva niyametabbā. Na hi sakkā tīsu aññataraṃ anupassanaṃ vinā nibbindituṃ parijānituṃ vāti. Sattamādīni.

Natumhākavaggo catuttho.

5. Attadīpavaggo

1. Attadīpasuttavaṇṇanā

43. Attadīpavaggassa paṭhame attadīpāti attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyaṇaṃ patiṭṭhaṃ katvā viharathāti attho.Attasaraṇāti idaṃ tasseva vevacanaṃ. Anaññasaraṇāti idaṃ aññassa saraṇapaṭikkhepavacanaṃ. Na hi añño aññassa saraṇaṃ hoti aññassa vāyāmena aññassa asijjhanato, vuttampi cetaṃ –

‘‘Attā hi attano nātho,

Ko hi nātho paro siyā’’ti. (dha. pa. 160);

Tenāha ‘‘anaññasaraṇā’’ti. Ko panettha attā nāma? Lokiyalokuttaro dhammo. Tenevāha – ‘‘dhammadīpā dhammasaraṇā anaññasaraṇā’’ti. Yonīti kāraṇaṃ – ‘‘yoni hesā, bhūmija, phalassa adhigamāyā’’tiādīsu (ma. ni. 3.227) viya. Kiṃpahotikāti kiṃpabhutikā, kuto pabhavantīti attho? Rūpassa tvevāti idaṃ tesaṃyeva sokādīnaṃ pahānadassanatthaṃ āraddhaṃ. Na paritassatīti na gaṇhāti na gahati. Tadaṅganibbutoti tena vipassanaṅgena kilesānaṃ nibbutattā tadaṅganibbuto. Imasmiṃ sutte vipassanāva kathitā. Paṭhamaṃ.

2. Paṭipadāsuttavaṇṇanā

44. Dutiye dukkhasamudayagāminī samanupassanāti yasmā sakkāyo dukkhaṃ, tassa ca samudayagāminī paṭipadā nāma ‘‘rūpaṃ attato samanupassatī’’ti evaṃ diṭṭhisamanupassanā vuttā, tasmā dukkhasamudayagāminī samanupassanāti ayamettha attho hoti.Dukkhanirodhagāminī samanupassanāti ettha saha vipassanāya catumaggañāṇaṃ ‘‘samanupassanā’’ti vuttaṃ. Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dutiyaṃ.

3. Aniccasuttavaṇṇanā

45. Tatiye sammappaññāya daṭṭhabbanti saha vipassanāya maggapaññāya daṭṭhabbaṃ. Virajjati vimuccatīti maggakkhaṇe virajjati, phalakkhaṇe vimuccati. Anupādāya āsavehīti anuppādanirodhena niruddhehi āsavehi agahetvā iti vimuccati.Rūpadhātuyātiādi paccavekkhaṇadassanatthaṃ vuttaṃ. Saha phalena paccavekkhaṇadassanatthantipi vadantiyeva. Ṭhitanti upari kattabbakiccābhāvena ṭhitaṃ. Ṭhitattā santussitanti pattabbaṃ pattabhāvena santuṭṭhaṃ. Paccattaṃyeva parinibbāyatīti sayameva parinibbāyati. Tatiyaṃ.

4. Dutiyaaniccasuttavaṇṇanā

46. Catutthe pubbantānudiṭṭhiyoti pubbantaṃ anugatā aṭṭhārasa diṭṭhiyo na honti. Aparantānudiṭṭhiyoti aparantaṃ anugatā catucattālīsa diṭṭhiyo na honti. Thāmaso parāmāsoti diṭṭhithāmaso ceva diṭṭhiparāmāso ca na hoti. Ettāvatā paṭhamamaggo dassito. Idāni saha vipassanāya tayo magge ca phalāni ca dassetuṃ rūpasmintiādi āraddhaṃ. Atha vā diṭṭhiyo nāma vipassanāya eva pahīnā, idaṃ pana upari saha vipassanāya cattāro magge dassetuṃ āraddhaṃ. Catutthaṃ.

5. Samanupassanāsuttavaṇṇanā

47. Pañcame pañcupādānakkhandhe samanupassanti etesaṃ vā aññataranti paripuṇṇagāhavasena pañcakkhandhe samanupassanti, aparipuṇṇagāhavasena etesaṃ aññataraṃ. Iti ayañceva samanupassanāti iti ayañca diṭṭhisamanupassanā. Asmīti cassa avigataṃ hotīti yassa ayaṃ samanupassanā atthi, tasmiṃ asmīti taṇhāmānadiṭṭhisaṅkhātaṃ papañcattayaṃ avigatameva hoti.Pañcannaṃindriyānaṃ avakkanti hotīti tasmiṃ kilesajāte sati kammakilesapaccayānaṃ pañcannaṃ indriyānaṃ nibbatti hoti.

Atthi, bhikkhave, manoti idaṃ kammamanaṃ sandhāya vuttaṃ. Dhammāti ārammaṇaṃ. Avijjādhātūti javanakkhaṇe avijjā.Avijjāsamphassajenāti avijjāsampayuttaphassato jātena. Apica manoti bhavaṅgakkhaṇe vipākamanodhātu, āvajjanakkhaṇe kiriyamanodhātu. Dhammādayo vuttappakārāva. Asmītipissa hotīti taṇhāmānadiṭṭhivasena asmīti evampissa hoti. Ito paresuayamahamasmīti rūpādīsu kiñcideva dhammaṃ gahetvā ‘‘ayaṃ ahamasmī’’ti attadiṭṭhivasena vuttaṃ. Bhavissanti sassatadiṭṭhivasena.Na bhavissanti ucchedadiṭṭhivasena. Rūpī bhavissantiādīni sabbāni sassatameva bhajanti. Athetthāti atha tenevākārena ṭhitesu etesu indriyesu. Avijjā pahīyatīti catūsu saccesu aññāṇabhūtā avijjā pahīyati. Vijjā uppajjatīti arahattamaggavijjā uppajjati. Evamettha asmīti taṇhāmānadiṭṭhiyo. Kammassa pañcannañca indriyānaṃ antare eko sandhi, vipākamanaṃ pañcindriyapakkhikaṃ katvā pañcannañca indriyānaṃ kammassa ca antare eko sandhīti. Iti tayo papañcā atīto addhā, indriyādīni paccuppanno addhā, tattha kammamanaṃ ādiṃ katvā anāgatassa paccayo dassitoti. Pañcamaṃ.

6. Khandhasuttavaṇṇanā

48. Chaṭṭhe rūpakkhandho kāmāvacaro, cattāro khandhā catubhūmakā. Sāsavanti āsavānaṃ ārammaṇabhāvena paccayabhūtaṃ.Upādāniyanti tatheva ca upādānānaṃ paccayabhūtaṃ. Vacanattho panettha – ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavaṃ. Upādātabbanti upādāniyaṃ. Idhāpi rūpakkhandho kāmāvacaro, avasesā tebhūmakā vipassanācāravasena vuttā. Evamettha rūpaṃ rāsaṭṭhena khandhesu paviṭṭhaṃ, sāsavarāsaṭṭhena upādānakkhandhesu. Vedanādayo sāsavāpi atthi, anāsavāpi atthi. Te rāsaṭṭhena sabbepi khandhesu paviṭṭhā, tebhūmakā panettha sāsavaṭṭhena upādānakkhandhesu paviṭṭhāti. Chaṭṭhaṃ.

7-8. Soṇasuttādivaṇṇanā

49-50. Sattame seyyohamasmīti visiṭṭho uttamo ahamasmi. Kimaññatra yathābhūtassa adassanāti yathābhūtassa adassanato aññaṃ kiṃ bhaveyya? Adassanaṃ aññāṇameva bhaveyyāti attho. Idānissa te parivaṭṭaṃ vajirabhedadesanaṃ ārabhanto taṃ kiṃ maññasi soṇotiādimāha. Aṭṭhamaṃ uttānameva. Sattamaaṭṭhamāni.

9-10. Nandikkhayasuttādivaṇṇanā

51-52. Navamadasamesu nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayoti idaṃ nandīti vā rāgoti vā imesaṃ atthato ninnānākaraṇatāya vuttaṃ. Nibbidānupassanāya vā nibbindanto nandiṃ pajahati, virāgānupassanāya virajjanto rāgaṃ pajahati. Ettāvatā vipassanaṃ niṭṭhapetvā ‘‘rāgakkhayā nandikkhayo’’ti idha maggaṃ dassetvā ‘‘nandirāgakkhayā cittaṃ vimutta’’nti phalaṃ dassitanti. Navamadasamāni.

Attadīpavaggo pañcamo.

Mūlapaṇṇāsako samatto.

6. Upayavaggo

1. Upayasuttavaṇṇanā

53. Upayavaggassa paṭhame upayoti taṇhāmānadiṭṭhivasena pañcakkhandhe upagato. Viññāṇanti kammaviññāṇaṃ. Āpajjeyyāti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya vuddhiādīni āpajjeyya. Viññāṇupayanti padassa aggahaṇe kāraṇaṃ vuttameva.Vocchijjatārammaṇanti paṭisandhiākaḍḍhanasamatthatāya abhāvena ārammaṇaṃ vocchijjati. Patiṭṭhā viññāṇassāti kammaviññāṇassa patiṭṭhā na hoti. Tadappatiṭṭhitanti taṃ appatiṭṭhitaṃ. Anabhisaṅkhacca vimuttanti paṭisandhiṃ anabhisaṅkharitvā vimuttaṃ. Paṭhamaṃ.

2. Bījasuttavaṇṇanā

54. Dutiye bījajātānīti bījāni. Mūlabījanti vacaṃ vacattaṃ haliddaṃ siṅgiveranti evamādi. Khandhabījanti assattho nigrodhoti evamādi. Phalubījanti ucchu veḷu naḷoti evamādi. Aggabījanti ajjukaṃ phaṇijjakanti evamādi. Bījabījanti sālivīhiādi pubbaṇṇañceva muggamāsādi aparaṇṇañca. Akhaṇḍānīti abhinnāni. Bhinnakālato paṭṭhāya bījaṃ bījatthāya na upakappati. Apūtikānīti udakatemanena apūtikāni. Pūtibījañhi bījatthāya na upakappati. Avātātapahatānīti vātena ca ātapena ca na hatāni, nirojataṃ na pāpitāni. Nirojañhi kasaṭaṃ bījaṃ bījatthāya na upakappati. Sārādānīti gahitasārāni patiṭṭhitasārāni. Nissārañhi bījaṃ bījatthāya na upakappati. Sukhasayitānīti cattāro māse koṭṭhe pakkhittaniyāmeneva sukhaṃ sayitāni. Pathavīti heṭṭhā patiṭṭhānapathavī. Āpoti uparisnehanaāpo. Catasso viññāṇaṭṭhitiyoti kammaviññāṇassa ārammaṇabhūtā rūpādayo cattāro khandhā. Te hi ārammaṇavasena patiṭṭhābhūtattā pathavīdhātusadisā. Nandirāgo sinehanaṭṭhena āpodhātusadiso. Viññāṇaṃ sāhāranti sappaccayaṃ kammaviññāṇaṃ. Tañhi bījaṃ viya pathaviyaṃ ārammaṇapathaviyaṃ viruhati. Dutiyaṃ.

3. Udānasuttavaṇṇanā

55. Tatiye udānaṃ udānesīti balavasomanassasamuṭṭhānaṃ udānaṃ udāhari. Kiṃ nissāya panesa bhagavato uppannoti. Sāsanassa niyyānikabhāvaṃ. Kathaṃ? Evaṃ kirassa ahosi, ‘‘tayome upanissayā – dānūpanissayo sīlūpanissayo bhāvanūpanissayo cā’’ti. Tesu dānasīlūpanissayā dubbalā, bhāvanūpanissayo balavā. Dānasīlūpanissayā hi tayo magge ca phalāni ca pāpenti, bhāvanūpanissayo arahattaṃ pāpeti. Iti dubbalūpanissaye patiṭṭhito bhikkhu ghaṭento vāyamanto pañcorambhāgiyāni bandhanāni chetvā tīṇi maggaphalāni nibbatteti, ‘‘aho sāsanaṃ niyyānika’’nti āvajjentassa ayaṃ udapādi.

Tattha ‘‘dubbalūpanissaye ṭhatvā ghaṭamāno tīṇi maggaphalāni pāpuṇātī’’ti imassatthassāvibhāvanatthaṃ milakattherassa vatthu veditabbaṃ – so kira gihikāle pāṇātipātakammena jīvikaṃ kappento araññe pāsasatañceva adūhalasatañca yojesi. Athekadivasaṃ aṅgārapakkamaṃsaṃ khāditvā pāsaṭṭhānesu vicaranto pipāsābhibhūto ekassa araññavāsittherassa vihāraṃ gantvā therassa caṅkamantassa avidūre ṭhitaṃ pānīyaghaṭaṃ vivari, hatthatemanamattampi udakaṃ nāddasa. So kujjhitvā āha – ‘‘bhikkhu, bhikkhu tumhe gahapatikehi dinnaṃ bhuñjitvā bhuñjitvā supatha, pānīyaghaṭe añjalimattampi udakaṃ na ṭhapetha, na yuttameta’’nti. Thero ‘‘mayā pānīyaghaṭo pūretvā ṭhapito, kiṃ nu kho eta’’nti? Gantvā olokento paripuṇṇaghaṭaṃ disvā pānīyasaṅkhaṃ pūretvā adāsi. So dvattisaṅkhapūraṃ pivitvā cintesi – ‘‘evaṃ pūritaghaṭo nāma mama kammaṃ āgamma tattakapālo viya jāto. Kiṃ nu kho anāgate attabhāve bhavissatī’’ti? Saṃviggacitto dhanuṃ chaḍḍetvā, ‘‘pabbājetha maṃ, bhante’’ti āha. Thero tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi.

Tassa samaṇadhammaṃ karontassa bahūnaṃ migasūkarānaṃ māritaṭṭhānaṃ pāsaadūhalānañca yojitaṭṭhānaṃ upaṭṭhāti. Taṃ anussarato sarīre dāho uppajjati, kūṭagoṇo viya kammaṭṭhānampi vīthiṃ na paṭipajjati. So ‘‘kiṃ karissāmi bhikkhubhāvenā’’ti ? Anabhiratiyā pīḷito therassa santikaṃ gantvā vanditvā āha – ‘‘na sakkomi, bhante, samaṇadhammaṃ kātu’’nti. Atha naṃ thero ‘‘hatthakammaṃ karohī’’ti āha. So ‘‘sādhu, bhante’’ti vatvā udumbarādayo allarukkhe chinditvā mahantaṃ rāsiṃ katvā, ‘‘idāni kiṃ karomī’’ti pucchi? Jhāpehi nanti. So catūsu disāsu aggiṃ datvā jhāpetuṃ asakkonto, ‘‘bhante, na sakkomī’’ti āha. Thero ‘‘tena hi apehī’’ti pathaviṃ dvidhā katvā avīcito khajjopanakamattaṃ aggiṃ nīharitvā tattha pakkhipi. So tāva mahantaṃ rāsiṃ sukkhapaṇṇaṃ viya khaṇena jhāpesi. Athassa thero avīciṃ dassetvā, ‘‘sace vibbhamissasi, ettha paccissasī’’ti saṃvegaṃ janesi. So avīcidassanato paṭṭhāya pavedhamāno ‘‘niyyānikaṃ, bhante, buddhasāsana’’nti pucchi, āmāvusoti. Bhante, buddhasāsanassa niyyānikatte sati milako attamokkhaṃ karissati, mā cintayitthāti. Tato paṭṭhāya samaṇadhammaṃ karoti ghaṭeti, tassa vattapaṭivattaṃ pūreti, niddāya bādhayamānāya tintaṃ palālaṃ sīse ṭhapetvā pāde soṇḍiyaṃ otāretvā nisīdati. So ekadivasaṃ pānīyaṃ parissāvetvā ghaṭaṃ ūrumhi ṭhapetvā udakamaṇikānaṃ pacchedaṃ āgamayamāno aṭṭhāsi. Atha kho thero sāmaṇerassa imaṃ uddesaṃ deti –

‘‘Uṭṭhānavato satīmato,

Sucikammassa nisammakārino;

Saññatassa dhammajīvino,

Appamattassa yasobhivaḍḍhatī’’ti. (dha. pa. 24);

So catuppadikampi taṃ gāthaṃ attaniyeva upanesi – ‘‘uṭṭhānavatā nāma mādisena bhavitabbaṃ. Satimatāpi mādiseneva…pe… appamattenapi mādiseneva bhavitabba’’nti. Evaṃ taṃ gāthaṃ attani upanetvā tasmiṃyeva padavāre ṭhito pañcorambhāgiyāni saṃyojanāni chinditvā anāgāmiphale patiṭṭhāya haṭṭhatuṭṭho –

‘‘Allaṃ palālapuñjāhaṃ, sīsenādāya caṅkamiṃ;

Pattosmi tatiyaṃ ṭhānaṃ, ettha me natthi saṃsayo’’ti. –

Imaṃ udānagāthaṃ āha. Evaṃ dubbalūpanissaye ṭhito ghaṭento vāyamanto pañcorambhāgiyāni saṃyojanāni chinditvā tīṇi maggaphalāni nibbatteti. Tenāha bhagavā – ‘‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatīti evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī’’ti.

Tattha no cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya. Sace vā pana me atīte kammābhisaṅkhāro nābhavissa, idaṃ me etarahi khandhapañcakaṃ na bhaveyya. Nābhavissa, na me bhavissatīti idāni pana tathā parakkamissāmi, yathā me āyatiṃ khandhābhinibbattako kammasaṅkhāro na bhavissati, tasmiṃ asati āyatiṃ paṭisandhi nāma na me bhavissati. Evaṃ adhimuccamānoti evaṃ adhimuccanto bhikkhu dubbalūpanissaye ṭhito pañcorambhāgiyāni saṃyojanāni chindeyya.Evaṃ vutteti evaṃ sāsanassa niyyānikabhāvaṃ āvajjentena bhagavatā imasmiṃ udāne vutte. Rūpaṃ vibhavissatīti rūpaṃ bhijjissati.Rūpassa vibhavāti vibhavadassanena sahavipassanena. Sahavipassanakā hi cattāro maggā rūpādīnaṃ vibhavadassanaṃ nāma. Taṃ sandhāyetaṃ vuttaṃ. Evaṃ adhimuccamāno, bhante, bhikkhu chindeyyāti, bhante, evaṃ adhimuccamāno bhikkhu chindeyyeva pañcorambhāgiyāni saṃyojanāni. Kasmā na chindissatīti?

Idāni upari maggaphalaṃ pucchanto kathaṃ pana, bhantetiādimāha. Tattha anantarāti dve anantarāni āsannānantarañca dūrānantarañca. Vipassanā maggassa āsannānantaraṃ nāma, phalassa dūrānantaraṃ nāma. Taṃ sandhāya ‘‘kathaṃ pana, bhante, jānato kathaṃ passato vipassanānantarā ‘āsavānaṃ khayo’ti saṅkhaṃ gataṃ arahattaphalaṃ hotī’’ti pucchati. Atasitāyeti atasitabbe abhāyitabbe ṭhānamhi. Tāsaṃ āpajjatīti bhayaṃ āpajjati. Tāso hesoti yā esā ‘‘no cassaṃ, no ca me siyā’’ti evaṃ pavattā dubbalavipassanā, sā yasmā attasinehaṃ pariyādātuṃ na sakkoti, tasmā assutavato puthujjanassa tāso nāma hoti. So hi ‘‘idānāhaṃ ucchijjissāmi, na dāni kiñci bhavissāmī’’ti attānaṃ papāte patantaṃ viya passati aññataro brāhmaṇo viya. Lohapāsādassa kira heṭṭhā tipiṭakacūḷanāgatthero tilakkhaṇāhataṃ dhammaṃ parivatteti. Atha aññatarassa brāhmaṇassa ekamante ṭhatvā dhammaṃ suṇantassa saṅkhārā suññato upaṭṭhahiṃsu. So papāte patanto viya hutvā vivaṭadvārena tato palāyitvā gehaṃ pavisitvā, puttaṃ ure sayāpetvā, ‘‘tāta, sakyasamayaṃ āvajjento manamhi naṭṭho’’ti āha. Na heso bhikkhu tāsoti esā evaṃ pavattā balavavipassanā sutavato ariyasāvakassa na tāso nāma hoti. Na hi tassa evaṃ hoti ‘‘ahaṃ ucchijjissāmī’’ti vā ‘‘vinassissāmī’’ti vāti. Evaṃ pana hoti ‘‘saṅkhārāva uppajjanti, saṅkhārāva nirujjhantī’’ti. Tatiyaṃ.

4. Upādānaparipavattasuttavaṇṇanā

56. Catutthe catuparivaṭṭanti ekekasmiṃ khandhe catunnaṃ parivaṭṭanavasena. Rūpaṃ abbhaññāsinti rūpaṃ dukkhasaccanti abhiññāsiṃ. Evaṃ sabbapadesu catusaccavaseneva attho veditabbo. Āhārasamudayāti ettha sacchandarāgo kabaḷīkārāhāro āhāro nāma. Paṭipannāti sīlato paṭṭhāya yāva arahattamaggā paṭipannā honti. Gādhantīti patiṭṭhahanti. Ettāvatā sekkhabhūmiṃ kathetvā idāni asekkhabhūmiṃ kathento ye ca kho keci, bhikkhavetiādimāha. Suvimuttāti arahattaphalavimuttiyā suṭṭhu vimuttā. Kevalinoti sakalino katasabbakiccā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti yena te avasiṭṭhena vaṭṭena paññāpeyyuṃ, taṃ nesaṃ vaṭṭaṃ natthi paññāpanāya. Atha vā vaṭṭanti kāraṇaṃ, paññāpanāya kāraṇaṃ natthīti. Ettāvatā asekkhabhūmivāro kathito. Catutthaṃ.

5. Sattaṭṭhānasuttavaṇṇanā

57. Pañcame sattaṭṭhānakusaloti sattasu okāsesu cheko. Vusitavāti vusitavāso. Uttamapurisoti seṭṭhapuriso. Sesamettha vuttanayeneva veditabbaṃ. Idaṃ pana suttaṃ ussadanandiyañceva palobhanīyañcāti veditabbaṃ. Yathā hi rājā vijitasaṅgāmo saṅgāme vijayino yodhe uccaṭṭhāne ṭhapetvā tesaṃ sakkāraṃ karoti. Kiṃ kāraṇā? Etesaṃ sakkāraṃ disvā sesāpi sūrā bhavituṃ maññissantīti, evameva bhagavā appameyyaṃ kālaṃ pāramiyo pūretvā mahābodhimaṇḍe kilesamāravijayaṃ katvā sabbaññutaṃ patto sāvatthiyaṃ jetavanamahāvihāre nisīditvā imaṃ suttaṃ desento khīṇāsave ukkhipitvā thomesi vaṇṇesi. Kiṃ kāraṇā? Evaṃ avasesā sekkhapuggalā arahattaphalaṃ pattabbaṃ maññissantīti. Evametaṃ suttaṃ khīṇāsavānaṃ ukkhipitvā pasaṃsitattā ussadanandiyaṃ, sekkhānaṃ palobhitattā palobhanīyanti veditabbaṃ.

Evaṃkho, bhikkhave, bhikkhu sattaṭṭhānakusalo hotīti ettāvatā cettha maggaphalapaccavekkhaṇavasena desanaṃ niṭṭhapetvāpi puna kathañca, bhikkhave, bhikkhu tividhūpaparikkhī hotīti idaṃ ‘‘khīṇāsavo yasmiṃ ārammaṇe satatavihārena viharati, taṃ satto vā puggalo vā na hoti, dhātuādimattameva pana hotī’’ti evaṃ khīṇāsavassa satatavihārañca, ‘‘imesu dhammesu kammaṃ katvā ayaṃ āgato’’ti āgamanīyapaṭipadañca dassetuṃ vuttaṃ. Tattha dhātuso upaparikkhatīti dhātusabhāvena passati oloketi. Sesapadadvayepi eseva nayo. Pañcamaṃ.

6. Sammāsambuddhasuttavaṇṇanā

58. Chaṭṭhe ko adhippayāsoti ko adhikapayogo. Anuppannassāti imañhi maggaṃ kassapasammāsambuddho uppādesi, antarā añño satthā uppādetuṃ nāsakkhi, iti bhagavā anuppannassa maggassa uppādetā nāma. Nagaropamasmiñhi avaḷañjanaṭṭhānesu purāṇamaggo jāto, idha avattamānaṭṭhena anuppannamaggo nāma. Asañjātassāti tasseva vevacanaṃ. Anakkhātassāti akathitassa. Maggaṃ jānātīti maggaññū. Maggaṃ viditaṃ pākaṭaṃ akāsīti maggavidū. Magge ca amagge ca kovidoti maggakovido.Maggānugāti maggaṃ anugacchantā. Pacchā samannāgatāti ahaṃ paṭhamaṃ gato, sāvakā pacchā samannāgatā. Chaṭṭhaṃ.

7. Anattalakkhaṇasuttavaṇṇanā

59. Sattame pañcavaggiyeti aññāsi koṇḍaññattherādike pañca jane purāṇupaṭṭhāke. Āmantesīti āsāḷhipuṇṇamadivase dhammacakkappavattanato paṭṭhāya anukkamena sotāpattiphale patiṭṭhite ‘‘idāni nesaṃ āsavakkhayāya dhammaṃ desessāmī’’ti pañcamiyaṃ pakkhassa āmantesi. Etadavocāti etaṃ ‘‘rūpaṃ, bhikkhave, anattā’’tiādinayappavattaṃ anattalakkhaṇasuttaṃ avoca. Tattha anattāti pubbe vuttehi catūhi kāraṇehi anattā. Taṃ kiṃ maññatha, bhikkhaveti idaṃ kasmā āraddhaṃ? Ettakena ṭhānena anattalakkhaṇameva kathitaṃ, na aniccadukkhalakkhaṇāni, idāni tāni dassetvā samodhānetvā tīṇipi lakkhaṇāni dassetuṃ idamāraddhanti veditabbaṃ. Tasmāti yasmā ime pañcakkhandhā aniccā dukkhā anattā, tasmā. Yaṃkiñci rūpantiādīsu vitthārakathā visuddhimagge paññābhāvanādhikāre khandhaniddese vuttāva. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ. Imasmiṃ pana sutte anattalakkhaṇameva kathitanti. Sattamaṃ.

8. Mahālisuttavaṇṇanā

60. Aṭṭhame ekantadukkhantiādīni dhātusaṃyutte vuttanayāneva. Aṭṭhamaṃ.

9. Ādittasuttavaṇṇanā

61. Navame ādittanti ekādasahi aggīhi ādittaṃ pajjalitaṃ. Iti dvīsupi imesu suttesu dukkhalakkhaṇameva kathitaṃ. Navamaṃ.

10. Niruttipathasuttavaṇṇanā

62.Dasame niruttiyova niruttipathā, atha vā niruttiyo ca tā niruttivasena viññātabbānaṃ atthānaṃ pathattā pathā cāti niruttipathā. Sesapadadvayepi eseva nayo. Tīṇipi cetāni aññamaññavevacanānevāti veditabbāni. Asaṃkiṇṇāti avijahitā, ‘‘ko imehi attho’’ti vatvā achaḍḍitā. Asaṃkiṇṇapubbāti atītepi na jahitapubbā. Na saṃkīyantīti etarahipi ‘‘kimetehī’’ti na chaḍḍīyanti. Na saṃkīyissantīti anāgatepi na chaḍḍīyissanti. Appaṭikuṭṭhāti appaṭibāhitā. Atītanti attano sabhāvaṃ bhaṅgameva vā atikkantaṃ.Niruddhanti desantaraṃ asaṅkamitvā tattheva niruddhaṃ vūpasantaṃ. Vipariṇatanti vipariṇāmaṃ gataṃ naṭṭhaṃ. Ajātanti anuppannaṃ. Apātubhūtanti apākaṭībhūtaṃ.

Ukkalāti ukkalajanapadavāsino. Vassabhaññāti vasso ca bhañño ca. Dvepi hi te mūladiṭṭhigatikā. Ahetukavādātiādīsu ‘‘natthi hetu natthi paccayo’’ti gahitattā ahetukavādā. ‘‘Karoto na karīyati pāpa’’nti gahitattā akiriyavādā. ‘‘Natthi dinna’’ntiādigahaṇatonatthikavādā. Tattha ime dve janā, tisso diṭṭhiyo, kiṃ ekekassa diyaḍḍhā hotīti? Na tathā, yathā pana eko bhikkhu paṭipāṭiyā cattāripi jhānāni nibbatteti , evamettha ekeko tissopi diṭṭhiyo nibbattesīti veditabbo. ‘‘Natthi hetu natthi paccayo’’ti punappunaṃ āvajjentassa āharantassa abhinandantassa assādentassa maggadassanaṃ viya hoti. So micchattaniyāmaṃ okkamati, so ekantakāḷakoti vuccati. Yathā pana ahetukadiṭṭhiyaṃ, evaṃ ‘‘karoto na karīyati pāpaṃ, natthi dinna’’nti imesupi ṭhānesu micchattaniyāmaṃ okkamati.

Na garahitabbaṃ nappaṭikkositabbaṃ amaññiṃsūti ettha ‘‘yadetaṃ atītaṃ nāma, nayidaṃ atītaṃ, idamassa anāgataṃ vā paccuppannaṃ vā’’ti vadanto garahati nāma. Tattha dosaṃ dassetvā ‘‘kiṃ iminā garahitenā’’ti? Vadanto paṭikkosati nāma. Ime pana niruttipathe tepi accantakāḷakā diṭṭhigatikā na garahitabbe na paṭikkositabbe maññiṃsu. Atītaṃ pana atītameva, anāgataṃ anāgatameva, paccuppannaṃ paccuppannameva kathayiṃsu. Nindāghaṭṭanabyārosaupārambhabhayāti viññūnaṃ santikā nindābhayena ca ghaṭṭanabhayena ca dosāropanabhayena ca upārambhabhayena ca. Iti imasmiṃ sutte catubhūmikakhandhānaṃ paṇṇatti kathitāti. Dasamaṃ.

Upayavaggo chaṭṭho.

7. Arahantavaggo

1. Upādiyamānasuttavaṇṇanā

63. Arahantavaggassa paṭhame upādiyamānoti taṇhāmānadiṭṭhivasena gaṇhamāno. Baddho mārassāti mārassa pāsena baddho nāma. Mutto pāpimatoti pāpimato pāsena mutto nāma hoti. Paṭhamaṃ.

2. Maññamānasuttavaṇṇanā

64. Dutiye maññamānoti taṇhāmānadiṭṭhimaññanāhi maññamāno. Dutiyaṃ.

3. Abhinandamānasuttavaṇṇanā

65. Tatiye abhinandamānoti taṇhāmānadiṭṭhiabhinandanāhiyeva abhinandamāno. Tatiyaṃ.

4-5. Aniccasuttādivaṇṇanā

66-68. Catutthe chandoti taṇhāchando. Pañcamachaṭṭhesupi eseva nayo. Catutthādīni.

7. Anattaniyasuttavaṇṇanā

69. Sattame anattaniyanti na attano santakaṃ, attano parikkhārabhāvena suññatanti attho. Sattamaṃ.

8-10. Rajanīyasaṇṭhitasuttādivaṇṇanā

70-72. Aṭṭhame rajanīyasaṇṭhitanti rajanīyena ākārena saṇṭhitaṃ, rāgassa paccayabhāvena ṭhitanti attho. Navamadasamāni rāhulasaṃyutte vuttanayeneva veditabbānīti. Aṭṭhamādīni.

Arahantavaggo sattamo.

8. Khajjanīyavaggo

1-3. Assādasuttādivaṇṇanā

73-75. Khajjanīyavaggassa ādito tīsu suttesu catusaccameva kathitaṃ. Paṭhamādīni.

4. Arahantasuttavaṇṇanā

76. Catutthe yāvatā, bhikkhave, sattāvāsāti, bhikkhave, yattakā sattāvāsā nāma atthi. Yāvatā bhavagganti yattakaṃ bhavaggaṃ nāma atthi. Ete aggā ete seṭṭhāti ete aggabhūtā ceva seṭṭhabhūtā ca. Yadidaṃ arahantoti ye ime arahanto nāma. Idampi suttaṃ purimanayeneva ussadanandiyañca palobhanīyañcāti veditabbaṃ.

Athāparaṃ etadavocāti tadatthaparidīpanāhi ceva visesatthaparidīpanāhi ca gāthāhi etaṃ ‘‘sukhino vata arahanto’’tiādivacanaṃ avoca. Tattha sukhinoti jhānasukhena maggasukhena phalasukhena ca sukhitā. Taṇhā tesaṃ na vijjatīti tesaṃ apāyadukkhajanikā taṇhā na vajjati. Evaṃ te imassapi taṇhāmūlakassa abhāvena sukhitāva. Asmimāno samucchinnoti navavidho asmimānoarahattamaggena samucchinno. Mohajālaṃ padālitanti ñāṇena avijjājālaṃ phālitaṃ.

Anejanti ejāsaṅkhātāya taṇhāya pahānabhūtaṃ arahattaṃ. Anupalittāti taṇhādiṭṭhilepehi alittā. Brahmabhūtāti seṭṭhabhūtā.Pariññāyāti tīhi pariññāhi parijānitvā. Sattasaddhammagocarāti saddhā hirī ottappaṃ bāhusaccaṃ āraddhavīriyatā upaṭṭhitassatitā paññāti ime satta saddhammā gocaro etesanti sattasaddhammagocarā.

Sattaratanasampannāti sattahi bojjhaṅgaratanehi samannāgatā. Anuvicarantīti lokiyamahājanāpi anuvicarantiyeva. Idha pana khīṇāsavānaṃ nirāsaṅkacāro nāma gahito. Tenevāha ‘‘pahīnabhayabheravā’’ti. Tattha bhayaṃ bhayameva, bheravaṃbalavabhayaṃ. Dasahaṅgehi sampannāti asekkhehi dasahi aṅgehi samannāgatā. Mahānāgāti catūhi kāraṇehi mahānāgā.Samāhitāti upacārappanāhi samāhitā. Taṇhā tesaṃ na vijjatīti ‘‘ūno loko atitto taṇhādāsoti kho, mahārāja, tena bhagavatā’’ti (ma. ni. 2.305) evaṃ vuttā dāsakārikā taṇhāpi tesaṃ natthi. Iminā khīṇāsavānaṃ bhujissabhāvaṃ dasseti.

Asekhañāṇanti arahattaphalañāṇaṃ. Antimoyaṃ samussayoti pacchimo ayaṃ attabhāvo. Yo sāro brahmacariyassāti sāro nāma phalaṃ. Tasmiṃ aparapaccayāti tasmiṃ ariyaphale, na aññaṃ pattiyāyanti, paccakkhatova paṭivijjhitvā ṭhitā. Vidhāsu na vikampantīti tīsu mānakoṭṭhāsesu na vikampanti. Dantabhūminti arahattaṃ. Vijitāvinoti rāgādayo vijetvā ṭhitā.

Uddhantiādīsu uddhaṃ vuccati kesamatthako, apācīnaṃ pādatalaṃ, tiriyaṃ vemajjhaṃ. Uddhaṃ vā atītaṃ, apācīnaṃ anāgataṃ, tiriyaṃ paccuppannaṃ. Uddhaṃ vā vuccati devaloko, apācīnaṃ apāyaloko, tiriyaṃ manussaloko. Nandī tesaṃ na vijjatīti etesu ṭhānesu saṅkhepato vā atītānāgatapaccuppannesu khandhesu tesaṃ taṇhā natthi. Idha vaṭṭamūlakataṇhāya abhāvo dassito.Buddhāti catunnaṃ saccānaṃ buddhattā buddhā.

Idaṃ panettha sīhanādasamodhānaṃ – ‘‘vimuttisukhenamhā sukhitā, dukkhajanikā no taṇhā pahīnā, pañcakkhandhā pariññātā, dāsakārikataṇhā ceva vaṭṭamūlikataṇhā ca pahīnā, anuttaramhā asadisā, catunnaṃ saccānaṃ buddhattā buddhā’’ti bhavapiṭṭhe ṭhatvā abhītanādasaṅkhātaṃ sīhanādaṃ nadanti khīṇāsavāti. Catutthaṃ.

5. Dutiyaarahantasuttavaṇṇanā

77. Pañcamaṃ vinā gāthāhi suddhikameva katvā kathiyamānaṃ bujjhanakānaṃ ajjhāsayena vuttaṃ. Pañcamaṃ.

6. Sīhasuttavaṇṇanā

78. Chaṭṭhe sīhoti cattāro sīhā – tiṇasīho, kāḷasīho, paṇḍusīho, kesarasīhoti. Tesu tiṇasīho kapotavaṇṇagāvisadiso tiṇabhakkho ca hoti. Kāḷasīho kāḷagāvisadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvisadiso maṃsabhakkho. Kesarasīholākhārasaparikammakateneva mukhena agganaṅguṭṭhena catūhi ca pādapariyantehi samannāgato, matthakatopissa paṭṭhāya lākhātūlikāya katvā viya tisso rājiyo piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvattā hutvā ṭhitā, khandhe panassa satasahassagghanikakambalaparikkhepo viya kesarabhāro hoti, avasesaṭṭhānaṃ parisuddhaṃ sālipiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ hoti. Imesu catūsu sīhesu ayaṃ kesarasīho idha adhippeto.

Migarājāti migagaṇassa rājā. Āsayāti vasanaṭṭhānato suvaṇṇaguhato vā rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa catūhi kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya, uccārapassāvapīḷito vā tesaṃ vissajjanatthāya, jighacchāpīḷito vā gocaratthāya, sambhavapīḷito vā assaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhantoti adhippeto.

Vijambhatīti suvaṇṇatale vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ nāmetvā gīvaṃ ukkhipitvā asanisaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggaṃ rajaṃ vidhunanto vijambhati. Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati. Javato panassa sarīraṃ andhakāre paribbhamantaṃ alātaṃ viya khāyati.

Anuviloketīti kasmā anuviloketi? Parānuddayatāya. Tasmiṃ kira sīhanādaṃ nadante papātāvāṭādīsu visamaṭṭhānesu carantā hatthigokaṇṇamahiṃsādayo pāṇā papātepi āvāṭepi patanti, tesaṃ anuddayāya anuviloketi. Kiṃ panassa luddakammassa paramaṃsakhādino anuddayā nāma atthīti? Āma atthi. Tathā hesa ‘‘kiṃ me bahūhi ghātitehī’’ti? Attano gocaratthāyapi khuddake pāṇe na gaṇhāti, evaṃ anuddayaṃ karoti. Vuttampicetaṃ – ‘‘māhaṃ kho khuddake pāṇe visamagate saṅghātaṃ āpādesi’’nti (a. ni. 10.21).

Sīhanādaṃ nadatīti tikkhattuṃ tāva abhītanādaṃ nadati. Evañca panassa vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanapadesaṃ ekaninnādaṃ karoti, tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dvipadacatuppadagaṇā yathāṭhāne ṭhātuṃ na sakkonti. Gocarāya pakkamatīti āhāratthāya gacchati. Kathaṃ? So hi vijambhanabhūmiyaṃ ṭhatvā dakkhiṇato vā vāmato vā uppatanto usabhamattaṃ ṭhānaṃ gaṇhāti, uddhaṃ uppatanto cattāripi aṭṭhapi usabhāni uppatati, samaṭṭhāne ujukaṃ pakkhandanto soḷasausabhamattampi vīsatiusabhamattampi ṭhānaṃ pakkhandati, thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati, antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto vāmato vā dakkhiṇato vā, usabhamattampi apakkamati. Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojane ṭhāne paññāyati. Tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti. Evaṃ sīghena javena pakkamatīti.

Yebhuyyenāti pāyena. Bhayaṃ saṃvegaṃ santāsanti sabbaṃ cittutrāsasseva nāmaṃ. Sīhassa hi saddaṃ sutvā bahū sattā bhāyanti, appakā na bhāyanti. Ke pana teti? Samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo khīṇāsavoti. Kasmā panete na bhāyantīti? Samasīho nāma ‘‘jātigottakulasūrabhāvehi samānosmī’’ti na bhāyati, hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na bhāyanti, khīṇāsavo sakkāyadiṭṭhipahīnattā na bhāyati.

Bilāsayāti bile sayantā bilavāsino ahinakulagodhādayo. Dakāsayāti udakavāsino macchakacchapādayo. Vanāsayāti vanavāsino hatthiassagokaṇṇamigādayo. Pavisantīti ‘‘idāni āgantvā gaṇhissatī’’ti maggaṃ olokentāva pavisanti. Daḷhehīti thirehi. Varattehīti cammarajjūhi. Mahiddhikotiādīsu vijambhanabhūmiyaṃ ṭhatvā dakkhiṇapassādīhi usabhamattaṃ, ujukaṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā, sesamigānaṃ adhipatibhāvena mahesakkhatā, samantā tiyojane saddaṃ sutvā palāyantānaṃ vasena mahānubhāvatā veditabbā.

Evamevakhoti bhagavā tesu tesu suttesu tathā tathā attānaṃ kathesi. ‘‘Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’ti (a. ni. 5.99; 10.21) imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi. ‘‘Bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacana’’nti (ma. ni. 3.65) imasmiṃ vejjasadisaṃ. ‘‘Brāhmaṇoti, bhikkhave, tathāgatassetaṃ adhivacana’’nti (a. ni. 8.85) imasmiṃ brāhmaṇasadisaṃ. ‘‘Puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacana’’nti (saṃ. ni. 3.84) imasmiṃ maggadesakapurisasadisaṃ. ‘‘Rājāhamasmi selā’’ti (su. ni. 559) imasmiṃ rājasadisaṃ. ‘‘Sīhoti kho tathāgatassetaṃadhivacana’’nti (a. ni. 5.99; 10.21) imasmiṃ pana sutte sīhasadisameva katvā attānaṃ kathento evamāha.

Tatrāyaṃ sadisatā – sīhassa kañcanaguhādīsu vasanakālo viya hi tathāgatassa dīpaṅkarapādamūle katābhinīhārassa aparimitakālaṃ pāramiyo pūretvā pacchimabhave paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassilokadhātuṃ kampetvā vuddhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu nivāsakālo daṭṭhabbo. Sīhassa kañcanaguhādito nikkhantakālo viya tathāgatassa ekūnatiṃse saṃvacchare vivaṭena dvārena kaṇḍakaṃ āruyha channasahāyassa nikkhamitvā tīṇi rajjāni atikkamitvā anomānadītīre brahmunā dinnāni kāsāyāni paridahitvā pabbajitassa sattame divase rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavagiripabbhāre katabhattakiccassa sammāsambodhiṃ patvā, paṭhamameva magadharaṭṭhaṃ āgamanatthāya yāva rañño paṭiññādānakālo.

Sīhassa vijambhanakālo viya tathāgatassa dinnapaṭiññassa āḷārakālāmaupasaṅkamanaṃ ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya piṇḍehi paribhuttakālo veditabbo. Sīhassa kesaravidhunanaṃ viya sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi thomiyamānassa gandhādīhi pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnassa taṃkhaṇaṃyeva mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā visodhetvā anulomapaṭilomaṃ paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa sabbaññutaññāṇe paṭividdhe tadanubhāvena dasasahassilokadhātukampanaṃ veditabbaṃ.

Sīhassa catuddisāvilokanaṃ viya paṭividdhasabbaññutaññāṇassa sattasattāhaṃ bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase ‘‘sve āsāḷhipuṇṇamā bhavissatī’’ti paccūsasamaye ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti? Āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ olokanaṃ daṭṭhabbaṃ. Sīhassa gocaratthāya tiyojanaṃ gamanakālo viya attano pattacīvaramādāya ‘‘pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī’’ti pacchābhatte ajapālanigrodhato vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo.

Sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena devagaṇena parivutassa ‘‘dveme, bhikkhave, antā pabbajitena na sevitabbā’’tiādinā (saṃ. ni. 5.1081; mahāva. 13) nayena dhammacakkappavattanakālo veditabbo. Imasmiñca pana pade desiyamāne tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassilokadhātuṃ paṭicchādesi. Sīhassa saddena khuddakapāṇānaṃ santāsaṃ āpajjanakālo viya tathāgatassa tīṇi lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukadevatānaṃ ñāṇasantāsassa uppattikālo veditabbo.

Yadāti yasmiṃ kāle. Tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato. Abhibhavanaṭṭhena tathāgatoti. Tesaṃ vitthāro brahmajālavaṇṇanāyampi (dī. ni. aṭṭha. 1.7) mūlapariyāyavaṇṇanāyampi (ma. ni. aṭṭha. 1.12) vuttoyeva. Loketi sattaloke. Uppajjatīti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā vā uppajjati nāma , arahattaphale pana patte uppanno nāma. Arahaṃ sammāsambuddhotiādīni visuddhimagge buddhānussatiniddese vitthāritāni.

Iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ, na ito bhiyyo rūpaṃ atthīti. Ettāvatā sabhāvato sarasato pariyantato paricchedato paricchindanato yāvatā cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ, taṃ sabbaṃ dassitaṃ hoti. Iti rūpassa samudayoti ayaṃ rūpassa samudayo nāma. Ettāvatā hi ‘‘āhārasamudayo rūpasamudayo’’tiādi sabbaṃ dassitaṃ hoti. Iti rūpassa atthaṅgamoti ayaṃ rūpassa atthaṅgamo. Imināpi ‘‘āhāranirodhā rūpanirodho’’tiādi sabbaṃ dassitaṃ hoti. Iti vedanātiādīsupi eseva nayo.

Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvāti imaṃ pañcasu khandhesu paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenāti idha ke ṭhapeti? Ariyasāvake deve. Tesañhi khīṇāsavattā cittutrāsabhayampi na uppajjati, saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itaresaṃ pana devānaṃ ‘‘tāso heso bhikkhū’’ti aniccataṃ manasikarontānaṃ cittutrāsabhayampi, balavavipassanākāle ñāṇabhayampi uppajjati. Bhoti dhammālapanamattametaṃ.Sakkāyapariyāpannāti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati.

Abhiññāyāti jānitvā. Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi. Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampi taṃ dasabalassa ure jātañāṇameva. Tesu idha desanāñāṇaṃ gahetabbaṃ. Taṃ panesa yāva aṭṭhārasahi brahmakoṭīhi saddhiṃ aññāsikoṇḍaññattherassa sotāpattiphalaṃ uppajjati, tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ. Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampannā. Tādinoti lābhālābhādīhi ekasadisassa. Chaṭṭhaṃ.

7. Khajjanīyasuttavaṇṇanā

79. Sattame pubbenivāsanti na idaṃ abhiññāvasena anussaraṇaṃ sandhāya vuttaṃ, vipassanāvasena pana pubbenivāsaṃ anussarante samaṇabrāhmaṇe sandhāyetaṃ vuttaṃ. Tenevāha – ‘‘sabbete pañcupādānakkhandhe anussaranti, etesaṃ vā aññatara’’nti. Abhiññāvasena hi samanussarantassa khandhāpi upādānakkhandhāpi khandhapaṭibaddhāpi paṇṇattipi ārammaṇaṃ hotiyeva.Rūpaṃyeva anussaratīti evañhi anussaranto na aññaṃ kiñci sattaṃ vā puggalaṃ vā anussarati, atīte pana niruddhaṃ rūpakkhandhameva anussarati. Vedanādīsupi eseva nayoti. Suññatāpabbaṃ niṭṭhitaṃ.

Idāni suññatāya lakkhaṇaṃ dassetuṃ kiñca, bhikkhave, rūpaṃ vadethātiādimāha. Yathā hi naṭṭhaṃ goṇaṃ pariyesamāno puriso gogaṇe caramāne rattaṃ vā kāḷaṃ vā balībaddaṃ disvāpi na ettakeneva ‘‘ayaṃ mayhaṃ goṇo’’ti sanniṭṭhānaṃ kātuṃ sakkoti. Kasmā? Aññesampi tādisānaṃ atthitāya. Sarīrapadese panassa sattisūlādilakkhaṇaṃ disvā ‘‘ayaṃ mayhaṃ santako’’ti sanniṭṭhānaṃ hoti, evameva suññatāya kathitāyapi yāva suññatālakkhaṇaṃ na kathīyati, tāva sā akathitāva hoti, lakkhaṇe pana kathite kathitā nāma hoti. Goṇo viya hi suññatā, goṇalakkhaṇaṃ viya suññatālakkhaṇaṃ. Yathā goṇalakkhaṇe asallakkhite goṇo na suṭṭhu sallakkhito hoti, tasmiṃ pana sallakkhite so sallakkhito nāma hoti, evameva suññatālakkhaṇe akathite suññatā akathitāva hoti, tasmiṃ pana kathite sā kathitā nāmahotīti suññatālakkhaṇaṃ dassetuṃ kiñca, bhikkhave, rūpaṃ vadethātiādimāha.

Tattha kiñcāti kāraṇapucchā, kena kāraṇena rūpaṃ vadetha, kena kāraṇenetaṃ rūpaṃ nāmāti attho. Ruppatīti khoti ettha itīti kāraṇuddeso, yasmā ruppati, tasmā rūpanti vuccatīti attho. Ruppatīti kuppati ghaṭṭīyati pīḷīyati, bhijjatīti attho. Sītenapi ruppatītiādīsu sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Tiṇṇaṃ tiṇṇañhi cakkavāḷānaṃ antare ekeko lokantarikanirayo nāma hoti aṭṭhayojanasahassappamāṇo. Yassa neva heṭṭhā pathavī atthi, na upari candimasūriyadīpamaṇiāloko, niccandhakāro. Tattha nibbattasattānaṃ tigāvuto attabhāvo hoti, te vagguliyo viya pabbatapāde dīghaputhulehi nakhehi laggitvā avaṃsirā olambanti. Yadā saṃsappantā aññamaññassa hatthapāsāgatā honti, atha ‘‘bhakkho no laddho’’ti? Maññamānā tattha byāvaṭā viparivattitvā lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake tattatele patitapiṭṭhapiṇḍi viya paṭapaṭāyamānā vilīyanti. Evaṃ sītena ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsakaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnasarīrā jīvitakkhayampi pāpuṇanti.

Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ hoti. Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ. Eko kira kālakañjikaasuro pipāsaṃ adhivāsetuṃ asakkonto yojanagambhīravitthāraṃ mahāgaṅgaṃ otari, tassa gatagataṭṭhāne udakaṃ chijjati, dhūmo uggacchati, tatte piṭṭhipāsāṇe caṅkamanakālo viya hoti. Tassa udakasaddaṃ sutvā ito cito ca vicarantasseva ratti vibhāyi. Atha naṃ pātova bhikkhācāraṃ gacchantā tiṃsamattā piṇḍacārikabhikkhū disvā ‘‘ko nāma tvaṃ sappurisā’’ti? Pucchiṃsu. ‘‘Petohamasmi, bhante’’ti. ‘‘Kiṃ pariyesasī’’ti? ‘‘Pānīyaṃ, bhante’’ti. ‘‘Ayaṃ gaṅgā paripuṇṇā, kiṃ tvaṃ na passasī’’ti? ‘‘Na upakappati, bhante’’ti. Tena hi gaṅgāpiṭṭhe nipajja, mukhe te pānīyaṃ āsiñcissāmā’’ti. So vālikāpuḷine uttāno nipajji. Bhikkhū tiṃsamatte patte nīharitvā udakaṃ āharitvā tassa mukhe āsiñciṃsu. Tesaṃ tathā karontānaṃyeva velā upakaṭṭhā jātā. Tato ‘‘bhikkhācārakālo amhākaṃ sappurisa, kacci te assādamattā laddhā’’ti āhaṃsu. Peto ‘‘sace me, bhante, tiṃsamattānaṃ ayyānaṃ tiṃsapattehi āsittaudakato aḍḍhapasatamattampi paragalaṃ gataṃ, petattabhāvato mokkho mā hotū’’ti āha. Evaṃ pipāsāya ruppanaṃ pettivisaye pākaṭaṃ.

Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ. Ettha ca ḍaṃsāti piṅgalamakkhikā. Makasāti makasāva.Vātāti kucchivātapiṭṭhivātādivasena veditabbā. Sarīrasmiñhi vātarogo uppajjitvā hatthapādapiṭṭhiādīni bhindati, kāṇaṃ karoti, khujjaṃ karoti, pīṭhasappiṃ karoti. Ātapoti sūriyātapo. Tena ruppanaṃ marukantārādīsu pākaṭaṃ. Ekā kira itthī marukantāre rattiṃ satthato ohīnā divā sūriye uggacchante vālikāya tappamānāya pāde ṭhapetuṃ asakkontī sīsato pacchiṃ otāretvā akkami. Kamena pacchiyā uṇhābhitattāya ṭhātuṃ asakkontī tassā upari sāṭakaṃ ṭhapetvā akkami. Tasmimpi santatte attano aṅkena gahitaputtakaṃ adhomukhaṃ nipajjāpetvā kandantaṃyeva akkamitvā saddhiṃ tena tasmiṃyeva ṭhāne uṇhābhitattā kālamakāsi.

Sarīsapāti ye keci dīghajātikā sarantā gacchanti. Tesaṃ samphassena ruppanaṃ āsīvisadaṭṭhakādīnaṃ vasena veditabbaṃ. Iti bhagavatā yāni imāni sāmaññapaccattavasena dhammānaṃ dve lakkhaṇāni, tesu rūpakkhandhassa tāva paccattalakkhaṇaṃ dassitaṃ. Rūpakkhandhasseva hi etaṃ, na vedanādīnaṃ , tasmā paccattalakkhaṇanti vuccati. Aniccadukkhānattalakkhaṇaṃ pana vedanādīnampi hoti, tasmā taṃ sāmaññalakkhaṇanti vuccati.

Kiñca, bhikkhave, vedanaṃ vadethātiādīsu purimasadisaṃ vuttanayeneva veditabbaṃ. Yaṃ pana purimena asadisaṃ, tassāyaṃ vibhāvanā – sukhampi vedayatīti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva nayo. Kathaṃ panetaṃ ārammaṇaṃ sukhaṃ dukkhaṃ adukkhamasukhaṃ nāma jātanti? Sukhādīnaṃ paccayato. Svāyamattho ‘‘yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’nti imasmiṃ mahālisutte (saṃ. ni. 3.60) āgatoyeva. Vedayatīti ettha ca vedanāva vedayati, na añño satto vā puggalo vā. Vedanā hi vedayitalakkhaṇā, tasmā vatthārammaṇaṃ paṭicca vedanāva vedayatīti. Evamidha bhagavā vedanāyapi paccattalakkhaṇameva bhājetvā dassesi.

Nīlampi sañjānātīti nīlapupphe vā vatthe vā parikammaṃ katvā upacāraṃ vā appanaṃ vā pāpento sañjānāti. Ayañhi saññā nāma parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati, nīlaṃ nīlanti uppajjanasaññāpi vaṭṭatiyeva. Pītakādīsupi eseva nayo. Idhāpi bhagavā sañjānanalakkhaṇāya saññāya paccattalakkhaṇameva bhājetvā dassesi.

Rūpaṃ rūpattāya saṅkhatamabhisaṅkharontīti yathā yāgumeva yāguttāya, pūvameva pūvattāya pacati nāma, evaṃ paccayehi samāgantvā katabhāvena saṅkhatanti laddhanāmaṃ rūpameva rūpattāya yathā abhisaṅkhataṃ rūpaṃ nāma hoti, tathattāya rūpabhāvāya abhisaṅkharoti āyūhati sampiṇḍeti, nipphādetīti attho. Vedanādīsupi eseva nayo. Ayaṃ panettha saṅkhepo – attanā saha jāyamānaṃ rūpaṃ sampayutte ca vedanādayo dhamme abhisaṅkharoti nibbattetīti. Idhāpi bhagavā cetayitalakkhaṇassa saṅkhārassa paccattalakkhaṇameva bhājetvā dassesi.

Ambilampivijānātīti ambaambāṭakamātuluṅgādiambilaṃ ‘‘ambila’’nti vijānāti. Eseva nayo sabbapadesu. Api cettha tittakanti nimbapaṭolādinānappakāraṃ kaṭukanti pippalimaricādinānappakāraṃ. Madhuranti sappiphāṇitādinānappakāraṃ . Khārikanti vātiṅgaṇanāḷikera caturassavallivettaṅkurādinānappakāraṃ. Akhārikanti yaṃ vā taṃ vā phalajātaṃ kārapaṇṇādimissakapaṇṇaṃ.Loṇikanti loṇayāguloṇamacchaloṇabhattādinānappakāraṃ. Aloṇikantialoṇayāgualoṇamacchaaloṇabhattādinānappakāraṃ. Tasmā viññāṇanti vuccatīti yasmā imaṃ ambilādibhedaṃ aññamaññavisiṭṭhena ambilādibhāvena jānāti, tasmā viññāṇanti vuccatīti. Evamidhāpi bhagavā vijānanalakkhaṇassa viññāṇassa paccattalakkhaṇameva bhājetvā dassesi.

Yasmā pana ārammaṇassa ākārasaṇṭhānagahaṇavasena saññā pākaṭā hoti, tasmā sā cakkhudvāre vibhattā. Yasmā vināpi ākārasaṇṭhānā ārammaṇassa paccattabhedagahaṇavasena viññāṇaṃ pākaṭaṃ hoti, tasmā taṃ jivhādvāre vibhattaṃ. Imesaṃ pana saññāviññāṇapaññānaṃ asammohato sabhāvasallakkhaṇatthaṃ sañjānāti, vijānāti, pajānātīti ettha visesā veditabbā. Tattha upasaggamattameva viseso, jānātīti padaṃ pana aviseso. Tassapi jānanaṭṭhena viseso veditabbo. Saññā hi nīlādivasena ārammaṇasañjānanamattameva, aniccaṃ dukkhamanattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇañceva jānāti, aniccādivasena lakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti.

Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhidārako gāmikapuriso mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhidārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalādibhāvameva jānāti, ‘‘idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammata’’nti na jānāti. Gāmikapuriso cittādibhāvañca jānāti, manussānaṃ upabhogaparibhogaratanasammatabhāvañca, ‘‘ayaṃ kūṭo, ayaṃ cheko, ayaṃ karaṭo, ayaṃ saṇho’’ti na jānāti. Mahāheraññiko cittādibhāvampi ratanasammatabhāvampi kūṭādibhāvampi jānāti. Jānanto ca pana rūpaṃ disvāpi saddaṃ sutvāpi gandhaṃ ghāyitvāpi rasaṃ sāyitvāpi hatthena garulahubhāvaṃ upadhāretvāpi ‘‘asukagāme kato’’tipi jānāti, ‘‘asukanigame asukanagare asukapabbatacchāyāya asukanadītīre kato’’tipi, ‘‘asukācariyena kato’’tipi jānāti. Evameva saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva jānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti.

So pana nesaṃ viseso duppaṭivijjho. Tenāha āyasmā nāgaseno –

‘‘Dukkaraṃ, mahārāja, bhagavatā katanti. Kiṃ, bhante nāgasena, bhagavatā dukkaraṃ katanti? Dukkaraṃ, mahārāja, bhagavatā kataṃ, imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta’’’nti (mi. pa. 2.7.16).

Yathā hi tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelanti imāni pañca telāni ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthe hi manthetvā tato ‘‘idaṃ tilatelaṃ, idaṃ sāsapatela’’nti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutaññāṇassa suppaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne ‘‘idaṃ gaṅgāya udakaṃ, idaṃ yamunāyā’’ti evaṃ pāṭiyekkaṃ udakuddharaṇenāpi ayamattho veditabbo.

Iti paṭhamapabbena suññataṃ, dutiyena suññatālakkhaṇanti dvīhi pabbehi anattalakkhaṇaṃ kathetvā idāni dukkhalakkhaṇaṃ dassetuṃ tatra, bhikkhavetiādimāha. Tattha khajjāmīti na rūpaṃ sunakho viya maṃsaṃ luñcitvā luñcitvā khādati, yathā pana kiliṭṭhavatthanivattho tatonidānaṃ pīḷaṃ sandhāya ‘‘khādati maṃ vattha’’nti bhaṇati, evamidampi pīḷaṃ uppādentaṃ khādati nāmāti veditabbaṃ. Paṭipanno hotīti sīlaṃ ādiṃ katvā yāva arahattamaggā paṭipanno hoti. Yo panettha balavañāṇo tikkhabuddhi ñāṇuttaro yogāvacaro padhānabhūmiyaṃ vāyamanto khāṇunā vā kaṇṭakena vā viddho āvudhena vā pahaṭo byagghādīhi vā gahetvā khajjamāno taṃ vedanaṃ abbohārikaṃ katvā mūlakammaṭṭhānaṃ sammasanto arahattameva gaṇhāti, ayaṃ vedanāya nibbidāya virāgāya nirodhāya paṭipanno nāma vuccati pītamallatthero viya kuṭumbiyaputtamahātissatthero viya vattaniaṭaviyaṃ tiṃsamattānaṃ bhikkhūnaṃ aññataro byagghamukhe nipannabhikkhu viya kaṇṭakena viddhatthero viya ca.

Dvādasasu kira bhikkhūsu ghaṇṭiṃ paharitvā araññe padhānamanuyuñjantesu eko sūriye atthaṅgatamatteyeva ghaṇṭiṃ paharitvā caṅkamaṃ oruyha caṅkamanto tiriyaṃ nimmathento tiṇapaṭicchannaṃ kaṇṭakaṃ akkami. Kaṇṭako piṭṭhipādena nikkhanto. Tattaphālena vinividdhakālo viya vedanā vattati. Thero cintesi – ‘‘kiṃ imaṃ kaṇṭakaṃ uddharāmi, udāhu pakatiyā vijjhitvā ṭhitakaṇṭaka’’nti? Tassa evamahosi – ‘‘iminā kaṇṭakena viddhattā nirayādīsu bhayaṃ nāma natthi, pakatiyā vijjhitvā ṭhitakaṇṭakaṃyevā’’ti. So taṃ vedanaṃ abbohārikaṃ katvā sabbarattiṃ caṅkamitvā vibhātāya rattiyā aññassa saññaṃ adāsi. So āgantvā ‘‘kiṃ, bhante’’ti pucchi? ‘‘Kaṇṭakenamhi, āvuso, viddho’’ti. ‘‘Kāya velāya, bhante’’ti? ‘‘Sāyameva, āvuso’’ti. ‘‘Kasmā na amhe pakkosittha, kaṇṭakaṃ uddharitvā tattha telampi siñceyyāmā’’ti? ‘‘Pakatiyā vijjhitvā ṭhitakaṇṭakameva uddharituṃ vāyamimhā, āvuso’’ti. ‘‘Sakkuṇittha, bhante, uddharitu’’nti. ‘‘Ekadesamattena me, āvuso, uddhaṭo’’ti. Sesavatthūni dīghamajjhimaṭṭhakathāsu (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) satipaṭṭhānasuttaniddese vitthāritāneva.

Taṃ kiṃ maññatha, bhikkhaveti kasmā āraddhaṃ? Imasmiṃ pabbe dukkhalakkhaṇameva kathitaṃ, na aniccalakkhaṇaṃ. Taṃ dassetuṃ idamāraddhaṃ. Tīṇi lakkhaṇāni samodhānetvā dassetumpi āraddhameva. Apacināti no ācinātīti vaṭṭaṃ vināseti, neva cināti.Pajahati na upādiyatīti tadeva vissajjeti, na gaṇhāti. Visineti na ussinetīti vikirati na sampiṇḍeti. Vidhūpeti na sandhūpetīti nibbāpeti na jālāpeti.

Evaṃ passaṃ, bhikkhaveti idaṃ kasmā āraddhaṃ? Vaṭṭaṃ vināsetvā ṭhitaṃ mahākhīṇāsavaṃ dassessāmīti āraddhaṃ. Ettakena vā ṭhānena vipassanā kathitā, idāni saha vipassanāya cattāro magge dassetuṃ idaṃ āraddhaṃ. Atha vā ettakena ṭhānena paṭhamamaggo kathito, idāni saha vipassanāya tayo magge dassetuṃ idamāraddhaṃ. Ettakena vā ṭhānena tīṇi maggāni kathitāni, idāni saha vipassanāya arahattamaggaṃ dassetumpi idaṃ āraddhameva.

Sapajāpatikāti saddhiṃ pajāpatinā devarājena. Ārakāva namassantīti dūratova namassanti, dūrepi ṭhitaṃ namassantiyeva āyasmantaṃ nītattheraṃ viya.

Thero kira pupphacchaḍḍakakulato nikkhamma pabbajito, khuraggeyeva arahattaṃ patvā cintesi – ‘‘ahaṃ ajjeva pabbajito ajjeva me pabbajitakiccaṃ matthakaṃ pattaṃ, catupaccayasantosabhāvanārāmamaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ pūressāmī’’ti. So paṃsukūlatthāya sāvatthiṃ pavisitvā coḷakaṃ pariyesanto vicari. Atheko mahābrahmā samāpattito vuṭṭhāya manussapathaṃ olokento theraṃ disvā – ‘‘ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatī’’ti añjaliṃ paggayha namassamāno aṭṭhāsi. Tamañño mahābrahmā disvā ‘‘kaṃ namassasī’’ti? Pucchi. Nītattheraṃ namassāmīti. Kiṃ kāraṇāti? Ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatīti. Sopi naṃ namassamāno aṭṭhāsi. Athañño, athaññoti sattasatā mahābrahmāno namassamānā aṭṭhaṃsu. Tena vuttaṃ –

‘‘Tā devatā sattasatā uḷārā,

Brahmā vimānā abhinikkhamitvā;

Nītaṃ namassanti pasannacittā,

‘Khīṇāsavo gaṇhati paṃsukūlaṃ’’’.

‘‘Tā devatā sattasatā uḷārā,

Brahmā vimānā abhinikkhamitvā;

Nītaṃ namassanti pasannacittā,

‘Khīṇāsavo kayirati paṃsukūlaṃ’’’.

‘‘‘Khīṇāsavo dhovati paṃsukūlaṃ’;

‘Khīṇāsavo rajati paṃsukūlaṃ’;

‘Khīṇāsavo pārupati paṃsakūla’’’nti.

Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi vinivattetvā arahattassa kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Sattamaṃ.

8. Piṇḍolyasuttavaṇṇanā

80. Aṭṭhame kismiñcideva pakaraṇeti kismiñcideva kāraṇe. Paṇāmetvāti nīharitvā. Kismiṃ pana kāraṇe ete bhagavatā paṇāmitāti? Ekasmiñhi antovasse bhagavā sāvatthiyaṃ vasitvā vutthavasso pavāretvā mahābhikkhusaṅghaparivāro sāvatthito nikkhamitvā janapadacārikaṃ caranto kapilavatthuṃ patvā nigrodhārāmaṃ pāvisi. Sakyarājāno ‘‘satthā āgato’’ti sutvā pacchābhatte kappiyāni telamadhuphāṇitādīni ceva pānakāni ca kājasatehi gāhāpetvā vihāraṃ gantvā saṅghassa niyyātetvā satthāraṃ vanditvā paṭisanthāraṃ karontā ekamante nisīdiṃsu. Satthā tesaṃ madhuradhammakathaṃ kathento nisīdi. Tasmiṃ khaṇe ekacce bhikkhū senāsanaṃ paṭijagganti, ekacce mañcapīṭhādīni paññāpenti, sāmaṇerā appaharitaṃ karonti. Bhājanīyaṭṭhāne sampattabhikkhūpi atthi, asampattabhikkhūpi atthi. Sampattā asampattānaṃ lābhaṃ gaṇhantā, ‘‘amhākaṃ detha, amhākaṃ ācariyassa detha upajjhāyassa dethā’’ti kathentā mahāsaddamakaṃsu. Satthā sutvā theraṃ pucchi ‘‘ke pana te, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope’’ti? Thero etamatthaṃ ārocesi. Satthā sutvā ‘‘āmisahetu, ānanda, bhikkhū mahāsaddaṃ karontī’’ti āha. ‘‘Āma, bhante’’ti. ‘‘Ananucchavikaṃ, ānanda, appatirūpaṃ. Na hi mayā kappasatasahassādhikāni cattāri asaṅkhyeyyāni cīvarādihetu pāramiyo pūritā, nāpi ime bhikkhū cīvarādihetu agārasmā anagāriyaṃ pabbajitā, arahattahetu pabbajitvā anatthaṃ atthasadisaṃ asāraṃ sārasadisaṃ karonti, gacchānanda, te bhikkhū paṇāmehī’’ti.

Pubbaṇhasamayanti dutiyadivase pubbaṇhasamayaṃ. Beluvalaṭṭhikāya mūleti taruṇabeluvarukkhamūle. Pabāḷhoti pabāhito. Pavāḷhotipi pāṭho, pavāhitoti attho. Ubhayampi nīhaṭabhāvameva dīpeti. Siyā aññathattanti pasādaññathattaṃ vā bhāvaññathattaṃ vā bhaveyya. Kathaṃ? ‘‘Sammāsambuddhena mayaṃ lahuke kāraṇe paṇāmitā’’ti pasādaṃ mandaṃ karontānaṃ pasādaññathattaṃ nāma hoti. Saliṅgeneva titthāyatanaṃ pakkamantānaṃ bhāvaññathattaṃ nāma. Siyā vipariṇāmoti ettha pana ‘‘mayaṃ satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmāti pabbajitā, naṃ gahetuṃ asakkontānaṃ kiṃ amhākaṃ pabbajjāyā’’ti? Sikkhaṃ paccakkhāya hīnāyāvattanaṃ vipariṇāmoti veditabbo. Vacchassāti khīrūpakavacchassa. Aññathattanti milāyanaaññathattaṃ. Khīrūpako hi vaccho mātu adassanena khīraṃ alabhanto milāyati kampati pavedhati. Vipariṇāmoti maraṇaṃ. So hi khīraṃ alabhamāno khīrapipāsāya sussanto patitvā marati.

Bījānaṃ taruṇānanti udakena anuggahetabbānaṃ virūḷhabījānaṃ. Aññathattanti milāyanaññathattameva. Tāni hi udakaṃ alabhantāni milāyanti. Vipariṇāmoti vināso. Tāni hi udakaṃ alabhantāni sukkhitvā vinassanti, palālameva honti. Anuggahitoti āmisānuggahena ceva dhammānuggahena ca anuggahito. Anuggaṇheyyanti dvīhipi etehi anuggahehi anuggaṇheyyaṃ. Acirapabbajitā hi sāmaṇerā ceva daharabhikkhū ca cīvarādipaccayavekalle vā sati gelaññe vā satthārā vā ācariyupajjhāyehi vā āmisānuggahena ananuggahitā kilamantā na sakkonti sajjhāyaṃ vā manasikāraṃ vā kātuṃ, dhammānuggahena ananuggahitā uddesena ceva ovādānusāsaniyā ca parihāyamānā na sakkonti akusalaṃ parivajjetvā kusalaṃ bhāvetuṃ. Imehi pana dvīhi anuggahehi anuggahitā kāyena akilamantā sajjhāyamanasikāre pavattitvā yathānusiṭṭhaṃ paṭipajjamānā aparabhāge taṃ anuggahaṃ alabhantāpi teneva purimānuggahena laddhabalā sāsane patiṭṭhahanti, tasmā bhagavato evaṃ parivitakko udapādi.

Bhagavato purato pāturahosīti satthu cittaṃ ñatvā – ‘‘ime bhikkhū bhagavatā paṇāmitā, idāni nesaṃ anuggahaṃ kātukāmo evaṃ cintesi, kāraṇaṃ bhagavā cintesi, ahamettha ussāhaṃ janessāmī’’ti purato pākaṭo ahosi. Santettha bhikkhūti idaṃ so mahābrahmā yathā nāma byatto sūdo yadeva ambilaggādīsu rasajātaṃ rañño ruccati, taṃ abhisaṅkhārena sādutaraṃ katvā punadivase upanāmeti, evameva attano byattatāya bhagavatā āhaṭaupamaṃyeva evametaṃ bhagavātiādivacanehi abhisaṅkharitvā bhagavantaṃ yācanto bhikkhusaṅghassa anuggahakaraṇatthaṃ vadati . Tattha abhinandatūti ‘‘mama santikaṃ bhikkhusaṅgho āgacchatū’’ti. Evamassa āgamanaṃ sampiyāyamāno abhinandatu. Abhivadatūti āgatassa ca ovādānusāsaniṃ dadanto abhivadatu.

Paṭisallānāti ekībhāvā. Iddhābhisaṅkhāraṃ abhisaṅkhāsīti iddhiṃ akāsi. Ekadvīhikāyāti ekeko ceva dve dve ca hutvā.Sārajjamānarūpāti ottappamānasabhāvā bhāyamānā. Kasmā pana bhagavā tesaṃ tathā upasaṅkamanāya iddhimakāsīti? Hitapatthanāya. Yadi hi te vaggavaggā hutvā āgaccheyyuṃ, ‘‘bhagavā bhikkhusaṅghaṃ paṇāmetvā araññaṃ paviṭṭho ekadivasampi tattha vasituṃ nāsakkhi, vegeneva āgato’’ti keḷimpi kareyyuṃ. Atha nesaṃ neva buddhagāravaṃ paccupaṭṭhaheyya, na dhammadesanaṃ sampaṭicchituṃ samatthā bhaveyyuṃ. Sabhayānaṃ pana sasārajjānaṃ ekadvīhikāya āgacchantānaṃ buddhagāravañceva paccupaṭṭhitaṃ bhavissati, dhammadesanañca sampaṭicchituṃ sakkhissantīti cintetvā tesaṃ hitapatthanāya tathārūpaṃ iddhiṃ akāsi.

Nisīdiṃsūti tesu hi sārajjamānarūpesu āgacchantesu eko bhikkhu ‘‘mamaṃyeva satthā oloketi, maṃyeva maññe niggaṇhitukāmo’’ti saṇikaṃ āgantvā vanditvā nisīdi, athañño athaññoti evaṃ pañcabhikkhusatāni nisīdiṃsu. Evaṃ nisinnaṃ pana bhikkhusaṅghaṃ sīdantare sannisinnaṃ mahāsamuddaṃ viya nivāte padīpaṃ viya ca niccalaṃ disvā satthā cintesi – ‘‘imesaṃ bhikkhūnaṃ kīdisī dhammadesanā vaṭṭatī’’ti? Athassa etadahosi – ‘‘ime āhārahetu paṇāmitā, piṇḍiyālopadhammadesanāva nesaṃ sappāyā, taṃ dassetvā matthake tiparivaṭṭadesanaṃ desessāmi, desanāpariyosāne sabbe arahattaṃ pāpuṇissantī’’ti. Atha nesaṃ taṃ dhammadesanaṃ desentoantamidaṃ, bhikkhavetiādimāha.

Tattha antanti pacchimaṃ lāmakaṃ. Yadidaṃ piṇḍolyanti yaṃ evaṃ piṇḍapariyesanena jīvikaṃ kappentassa jīvitaṃ. Ayaṃ panettha padattho – piṇḍāya ulatīti piṇḍolo, piṇḍolassa kammaṃ piṇḍolyaṃ, piṇḍapariyesanena nipphāditajīvitanti attho. Abhisāpoti akkoso. Kupitā hi manussā attano paccatthikaṃ ‘‘cīvaraṃ nivāsetvā kapālaṃ gahetvā piṇḍaṃ pariyesamāno carissatī’’ti akkosanti. Atha vā pana ‘‘kiṃ tuyhaṃ akātabbaṃ atthi, yo tvaṃ evaṃ balavā vīriyasampannopi hirottappaṃ pahāya kapaṇo viya piṇḍolo vicarasi pattapāṇī’’ti? Evampi akkosantiyeva. Tañca kho etanti evaṃ taṃ abhisāpaṃ samānampi piṇḍolyaṃ. Kulaputtā upenti atthavasikāti mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā kāraṇavasaṃ paṭicca upenti.

Rājābhinītātiādīsu ye rañño santakaṃ khāditvā raññā bandhanāgāre bandhāpitā palāyitvā pabbajanti, te rājābhinītā nāma. Te hi raññā bandhanaṃ abhinītattā rājābhinītā nāma. Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu ekacce ‘‘mayaṃ sāmi tumhehi vissaṭṭhā gehaṃ anajjhāvasitvā pabbajissāma, tattha yaṃ yaṃ buddhapūjādipuññaṃ karissāma, tato tumhākaṃ pattiṃ dassāmā’’ti tehi vissaṭṭhā pabbajanti, te corābhinītā nāma. Tepi hi corehi māretabbataṃ abhinītāti corābhinītā nāma. Ye pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma, iṇapīḷitāti attho . Iṇaṭṭhātipi pāṭho, iṇe ṭhitāti attho. Ye rājacorachātakarogabhayānaṃ aññatarena abhibhūtā upaddutā pabbajanti, te bhayaṭṭā nāma, bhayapīḷitāti attho. Bhayaṭṭhātipi pāṭho, bhaye ṭhitāti attho. Ājīvikāpakatāti ājīvikāya upaddutā abhibhūtā, puttadāraṃ posetuṃ asakkontāti attho. Otiṇṇāmhāti anto anupaviṭṭhā.

So ca hoti abhijjhālūti idaṃ so kulaputto ‘‘dukkhassa antaṃ karissāmī’’tiādivasena cittaṃ uppādetvā pabbajito, aparabhāge, taṃ pabbajjaṃ tathārūpaṃ kātuṃ na sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālūti parabhaṇḍānaṃ abhijjhāyitā. Tibbasārāgoti bahalarāgo. Byāpannacittoti pūtibhāvena vipannacitto. Paduṭṭhamanasaṅkappoti tikhiṇasiṅgo viya goṇo duṭṭhacitto. Muṭṭhassatīti bhattanikkhittakāko viya naṭṭhassati, idha kataṃ ettha nassati. Asampajānoti nippañño. Khandhādiparicchedarahito. Asamāhitoti caṇḍasote baddhanāvā viya upacārappanābhāvena asaṇṭhito. Vibbhantacittoti bandhāruḷhamago viya santamano. Pākatindriyoti yathā gihī puttadhītaro olokento asaṃvutindriyo hoti, evaṃ asaṃvutindriyo.

Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhatopadittaṃ majjhe gūthagatanti pamāṇena aṭṭhaṅgulamattaṃ dvīsu ṭhānesu ādittaṃ majjhe gūthamakkhitaṃ. Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa, gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayathāpi na sakkā, tasmā evaṃ vuttaṃ. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne bhogo laddhabbo assa, tato ca parihīno. Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthañca. Imañca pana upamaṃ satthā na dussīlassa vasena āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi upahatassa puggalassa imaṃ upamaṃ āhari.

Tayome, bhikkhaveti kasmā āraddhaṃ? Imassa puggalassa chavālātasadisabhāvo neva mātāpitūhi kato, na ācariyupajjhāyehi, imehi pana pāpavitakkehi katoti dassanatthaṃ āraddhaṃ. Animittaṃ vā samādhinti vipassanāsamādhiṃ. So hi niccanimittādīnaṃ samugghātanena animittoti vuccati. Ettha ca cattāro satipaṭṭhānā missakā, animittasamādhi pubbabhāgo. Animittasamādhi vā missako, satipaṭṭhānā pubbabhāgāti veditabbā.

Dvemā, bhikkhave, diṭṭhiyoti idaṃ pana na kevalaṃ animittasamādhibhāvanā imesaṃyeva tiṇṇaṃ mahāvitakkānaṃ pahānāya saṃvattati, sassatucchedadiṭṭhīnampi pana samugghātaṃ karotīti dassanatthaṃ vuttaṃ. Na vajjavā assanti niddoso bhaveyyaṃ. Sesamettha uttānameva. Iti bhagavā imasmimpi sutte desanaṃ tīhi bhavehi vinivattetvā arahattena kūṭaṃ gaṇhi. Desanāvasāne pañcasatā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti. Aṭṭhamaṃ.

9. Pālileyyasuttavaṇṇanā

81. Navame cārikaṃ pakkāmīti kosambikānaṃ bhikkhūnaṃ kalahakāle satthā ekadivasaṃ dīghītissa kosalarañño vatthuṃ āharitvā ‘‘na hi verena verāni, sammantīdha kudācana’’ntiādīhi (dha. pa. 5) gāthāhi ovadati. Taṃdivasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi. Taṃdivasampi tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi. Atha naṃ aññataro bhikkhu evamāha – ‘‘appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā’’ti. Satthā ‘‘pariyādiṇṇarūpacittā kho ime moghapurisā, na ime sakkā saññāpetu’’nti cintetvā – ‘‘kiṃ mayhaṃ imehi, ekacāravāsaṃ vasissāmī’’ti? So pātova sarīrapaṭijagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañcipi anāmantetvā ekova adutiyo cārikaṃ pakkāmi.

Yasmiṃ, āvuso, samayeti idaṃ thero yasmāssa ajja bhagavā ekena bhikkhunā saddhiṃ pakkamissati, ajja dvīhi, ajja satena, ajja sahassena, ajja ekakovāti sabbo bhagavato cāro vidito pākaṭo paccakkho, tasmā āha.

Anupubbenāti gāmanigamapaṭipāṭiyā piṇḍāya caramāno ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passitukāmo hutvā bālakaloṇakāragāmaṃ agamāsi. Tattha bhaguttherassa sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā ‘‘samaggavāsaṃ vasamāne tayo kulaputte passissāmī’’ti pācīnavaṃsamigadāyaṃ agamāsi. Tesampi sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā te tattheva nivattetvā ekakova pālileyya nagarābhimukho pakkamitvā anupubbena pālileyyanagaraṃ sampatto. Tena vuttaṃ – ‘‘anupubbena cārikaṃ caramāno yena pālileyyakaṃ, tadavasarī’’ti.

Bhaddasālamūleti pālileyyavāsino bhagavato dānaṃ datvā pālileyyato avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā ‘‘ettha vasathā’’ti paṭiññaṃ kāretvā vāsayiṃsu. Bhaddasālo pana tattheko manāpo laddhako sālarukkho. Bhagavā taṃ nagaraṃ upanissāya tasmiṃ vanasaṇḍe paṇṇasālasamīpe tasmiṃ rukkhamūle viharati. Tena vuttaṃ ‘‘bhaddasālamūle’’ti.

Evaṃ viharante panettha tathāgate aññataro hatthināgo hatthinīhi hatthipotakādīhi gocarabhūmititthogāhanādīsu ubbāḷho yūthe ukkaṇṭhito ‘‘kiṃ me imehi hatthīhī’’ti? Yūthaṃ pahāya manussapathaṃ gacchanto pālileyyakavanasaṇḍe bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā satthu santike aṭṭhāsi. So tato paṭṭhāya satthu vattapaṭivattaṃ karonto mukhadhovanaṃ deti, nhānodakaṃ āharati, dantakaṭṭhaṃ deti, pariveṇaṃ sammajjati, araññato madhurāni phalāphalāni āharitvā satthuno deti. Satthā paribhogaṃ karoti.

Ekadivasaṃ satthā rattibhāgasamanantare caṅkamitvā pāsāṇaphalake nisīdi. Hatthīpi avidūre ṭhāne aṭṭhāsi. Satthā pacchato oloketvā na kiñci addasa, evaṃ purato ca ubhayapassesu ca. Athassa ‘‘sukhaṃ vatāhaṃ aññatra tehi bhaṇḍanakārakehi vasāmī’’ti cittaṃ uppajji. Hatthinopi ‘‘mayā nāmitasākhaṃ aññe khādantā natthī’’tiādīni cintetvā – ‘‘sukhaṃ vata ekakova vasāmi, satthu vattaṃ kātuṃ labhāmī’’ti cittaṃ uppajji. Satthā attano cittaṃ oloketvā – ‘‘mama tāva īdisaṃ cittaṃ, kīdisaṃ nu kho hatthissā’’ti tassāpi tādisameva disvā ‘‘sameti no citta’’nti imaṃ udānaṃ udānesi –

‘‘Etaṃ nāgassa nāgena, īsādantassa hatthino;

Sameti cittaṃ cittena, yadeko ramatī vane’’ti. (mahāva. 467);

Atha kho sambahulā bhikkhūti atha evaṃ tathāgate tattha viharante pañcasatā disāsu vassaṃvutthā bhikkhū. Yenāyasmā ānandoti ‘‘satthā kira bhikkhusaṅghaṃ paṇāmetvā araññaṃ paviṭṭho’’ti attano dhammatāya satthu santikaṃ gantuṃ asakkontā yenāyasmā ānando, tenupasaṅkamiṃsu.

Anantarāāsavānaṃ khayoti maggānantaraṃ arahattaphalaṃ. Vicayasoti vicayena, tesaṃ tesaṃ dhammānaṃ sabhāvavicinanasamatthena ñāṇena paricchinditvāti attho. Dhammoti sāsanadhammo. Cattāro satipaṭṭhānātiādi ye ye koṭṭhāse paricchinditvā dhammo desito, tesaṃ pakāsanatthāya vuttaṃ. Samanupassanāti diṭṭhisamanupassanā. Saṅkhāro soti diṭṭhisaṅkhāro so. Tatojo so saṅkhāroti tato taṇhāto so saṅkhāro jāto. Taṇhāsampayuttesu cittesupi catūsu cittesu esa jāyati. Sāpi taṇhāti sā diṭṭhisaṅkhārassa paccayabhūtā taṇhā. Sāpi vedanāti sā taṇhāya paccayabhūtā vedanā. Sopi phassoti so vedanāya paccayo avijjāsamphasso. Sāpi avijjāti sā phassasampayuttā avijjā.

No cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya. Nābhavissaṃ, na me bhavissatīti sace pana āyatimpi ahaṃ na bhavissāmi, evaṃ mama parikkhāropi na bhavissati. Ettake ṭhāne bhagavā tena bhikkhunā gahitagahitadiṭṭhiṃ vissajjāpento āgato puggalajjhāsayenapi desanāvilāsenapi. Tatojo so saṅkhāroti taṇhāsampayuttacitte vicikicchāva natthi, kathaṃ vicikicchāsaṅkhāro taṇhāto jāyatīti? Appahīnattā. Yassa hi taṇhāya appahīnāya so uppajjati, taṃ sandhāyetaṃ vuttaṃ. Diṭṭhiyāpi eseva nayo labbhatiyeva catūsu hi cittuppādesu sampayuttadiṭṭhi nāma natthi. Yasmā pana taṇhāya appahīnattā sā uppajjati, tasmā taṃ sandhāya tatrāpi ayamattho yujjati. Iti imasmiṃ sutte tevīsatiyā ṭhānesu arahattaṃ pāpetvā vipassanā kathitā. Navamaṃ.

10. Puṇṇamasuttavaṇṇanā

82. Dasame tadahuposathetiādi pavāraṇasutte vitthāritameva. Kiñcideva desanti kiñci kāraṇaṃ. Sake āsane nisīditvā puccha yadākaṅkhasīti kasmā evamāha? So kira bhikkhu pañcasatabhikkhuparivāro. Ācariye pana ṭhitake pucchante sace te bhikkhū nisīdanti, satthari gāravaṃ kataṃ hoti, ācariye agāravaṃ. Sace uṭṭhahanti, ācariye gāravaṃ kataṃ hoti, satthari agāravaṃ. Iti nesaṃ cittaṃ anekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ na sakkhissanti. Tasmiṃ pana nisīditvā pucchante tesaṃ cittaṃ ekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ sakkhissantīti ñatvā bhagavā evamāha. Ime nu kho, bhanteti ayaṃ thero pañcannaṃ bhikkhusatānaṃ ācariyo, pañcakkhandhamattampi nappajānātīti na vattabbo. Pañhaṃ pucchantena pana ‘‘ime pañcupādānakkhandhā, na aññe’’ti evaṃ jānantena viya hutvā pucchituṃ na vaṭṭati, tasmā ajānanto viya pucchati. Tepi cassa antevāsikā ‘‘amhākaṃ ācariyo ‘ahaṃ jānāmī’ti na katheti, sabbaññutaññāṇena pana saddhiṃ saṃsanditvāva kathetī’’ti sotabbaṃ saddhātabbaṃ maññissantītipi ajānanto viya pucchati.

Chandamūlakāti taṇhāchandamūlakā. Na kho bhikkhu taññeva upādānaṃ te pañcupādānakkhandhāti yasmā chandarāgamattaṃ pañcakkhandhā na hoti, tasmā idaṃ vuttaṃ. Yasmā pana sahajātato vā ārammaṇato vā khandhe muñcitvā upādānaṃ natthi, tasmā nāpi aññatra pañcahiupādānakkhandhehi upādānanti vuttaṃ. Taṇhāsampayuttasmiñhi citte vattamāne taṃcittasamuṭṭhānarūpaṃ rūpakkhandho, ṭhapetvā taṃ taṇhaṃ sesā arūpadhammā cattāro khandhāti sahajātatopi khandhe muñcitvā upādānaṃ natthi. Upādānassa pana rūpādīsu aññataraṃ ārammaṇaṃ katvā uppajjanato ārammaṇatopi pañcakkhandhe muñcitvā upādānaṃ natthi. Chandarāgavemattatāti chandarāganānattaṃ. Evaṃ kho bhikkhūti evaṃ rūpārammaṇassa chandarāgassavedanādīsu aññataraṃ ārammaṇaṃ akaraṇato siyā chandarāgavemattatā. Khandhādhivacananti khandhāti ayaṃ paññatti. Ayaṃ pana anusandhi na ghaṭiyati, kiñcāpi na ghaṭiyati, sānusandhikāva pucchā, sānusandhikaṃ vissajjanaṃ. Ayañhi thero tesaṃ tesaṃ bhikkhūnaṃ ajjhāsayena pucchati, satthāpi tesaṃ tesaṃ ajjhāsayeneva vissajjeti. Sesaṃ sabbattha uttānameva. Dasamaṃ.

Imassa ca pana vaggassa ekekasmiṃ sutte pañcasatā pañcasatā bhikkhū arahattaṃ pattāti.

Khajjanīyavaggo aṭṭhamo.

9. Theravaggo

1. Ānandasuttavaṇṇanā

83. Theravaggassa paṭhame mantāṇiputtoti, mantāṇiyā nāma brāhmaṇiyā putto. Upādāyāti āgamma ārabbha sandhāya paṭicca.Asmīti hotīti asmīti evaṃ pavattaṃ taṇhāmānadiṭṭhipapañcattayaṃ hoti. Daharoti taruṇo. Yuvāti yobbanena samannāgato.Maṇḍanakajātikoti maṇḍanakasabhāvo maṇḍanakasīlo. Mukhanimittanti mukhapaṭibimbaṃ. Tañhi parisuddhaṃ ādāsamaṇḍalaṃ paṭicca paññāyati. Kiṃ pana taṃ olokayato sakamukhaṃ paññāyati, paramukhanti? Yadi sakaṃ bhaveyya, parammukhaṃ hutvā paññāyeyya, atha parassa bhaveyya, vaṇṇādīhi asadisaṃ hutvā paññāyeyya. Tasmā na taṃ attano, na parassa, ādāsaṃ pana nissāya nibhāsarūpaṃ nāma taṃ paññāyatīti vadanti. Atha yaṃ udake paññāyati, taṃ kena kāraṇenāti ? Mahābhūtānaṃ visuddhatāya. Dhammo me abhisamitoti mayā ñāṇena catusaccadhammo abhisamāgato, sotāpannosmi jātoti kathesi. Paṭhamaṃ.

2. Tissasuttavaṇṇanā

84. Dutiye madhurakajāto viyāti sañjātagarubhāvo viya akammañño. Disāpi meti ayaṃ puratthimā ayaṃ dakkhiṇāti evaṃ disāpi mayhaṃ na pakkhāyanti, na pākaṭā hontīti vadati. Dhammāpi maṃ na paṭibhantīti pariyattidhammāpi mayhaṃ na upaṭṭhahanti, uggahitaṃ sajjhāyitaṃ na dissatīti vadati. Vicikicchāti no mahāvicikicchā. Na hi tassa ‘‘sāsanaṃ niyyānikaṃ nu kho, na nu kho’’ti vimati uppajjati. Evaṃ panassa hoti ‘‘sakkhissāmi nu kho samaṇadhammaṃ kātuṃ, udāhu pattacīvaradhāraṇamattameva karissāmī’’ti.

Kāmānametaṃ adhivacananti yathā hi ninnaṃ pallalaṃ olokentassa dassanarāmaṇeyyakamattaṃ atthi, yo panettha otarati, taṃ caṇḍamīnākulatāya ākaḍḍhitvā anayabyasanaṃ pāpeti, evamevaṃ pañcasu kāmaguṇesu cakkhudvārādīnaṃ ārammaṇe rāmaṇeyyakamattaṃ atthi, yo panettha gedhaṃ āpajjati, taṃ ākaḍḍhitvā nirayādīsu eva pakkhipanti. Appassādā hi kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyoti imaṃ atthavasaṃ paṭicca ‘‘kāmānametaṃ adhivacana’’nti vuttaṃ. Ahamanuggahenāti ahaṃ dhammāmisānuggahehi anuggaṇhāmi. Abhinandīti sampaṭicchi. Na kevalañca abhinandi, imaṃ pana satthu santikā assāsaṃ labhitvā ghaṭento vāyamanto katipāhena arahatte patiṭṭhāsi. Dutiyaṃ.

3. Yamakasuttavaṇṇanā

85. Tatiye diṭṭhigatanti sace hissa evaṃ bhaveyya ‘‘saṅkhārā uppajjanti ceva nirujjhanti ca, saṅkhārappavattameva appavattaṃ hotī’’ti, diṭṭhigataṃ nāma na bhaveyya, sāsanāvacarikaṃ ñāṇaṃ bhaveyya. Yasmā panassa ‘‘satto ucchijjati vinassatī’’ti ahosi, tasmā diṭṭhigataṃ nāma jātaṃ. Thāmasā parāmāsāti diṭṭhithāmena ceva diṭṭhiparāmāsena ca.

Yenāyasmāsāriputtoti yathā nāma paccante kupite taṃ vūpasametuṃ asakkontā rājapurisā senāpatissa vā rañño vā santikaṃ gacchanti, evaṃ diṭṭhigatavasena tasmiṃ there kupite taṃ vūpasametuṃ asakkontā te bhikkhū yena dhammarājassa dhammasenāpati āyasmā sāriputto , tenupasaṅkamiṃsu. Evaṃbyākhoti tesaṃ bhikkhūnaṃ santike viya therassa sammukhā paggayha vattuṃ asakkonto olambantena hadayena ‘‘evaṃbyākho’’ti āha. Taṃ kiṃ maññasi, āvusoti? Idaṃ thero tassa vacanaṃ sutvā, ‘‘nāyaṃ attano laddhiyaṃ dosaṃ passati, dhammadesanāya assa taṃ pākaṭaṃ karissāmī’’ti cintetvā tiparivaṭṭaṃ desanaṃ desetuṃ ārabhi.

Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ tathāgatoti idaṃ kasmā āraddhaṃ? Anuyogavattaṃ dāpanatthaṃ. Tiparivaṭṭadesanāvasānasmiñhi thero sotāpanno jāto. Atha naṃ anuyogavattaṃ dāpetuṃ ‘‘taṃ kiṃ maññasī’’tiādimāha? Tathāgatotisatto. Rūpaṃ vedanā saññā saṅkhārā viññāṇanti ime pañcakkhandhe sampiṇḍetvā ‘‘tathāgato’’ti samanupassasīti pucchati. Ettha ca te, āvusoti idaṃ therassa anuyoge bhummaṃ. Idaṃ vuttaṃ hoti – ettha ca te ettake ṭhāne diṭṭheva dhamme saccato thirato satte anupalabbhiyamāneti. Sace taṃ, āvusoti idametaṃ aññaṃ byākarāpetukāmo pucchati. Yaṃ dukkhaṃ taṃ niruddhanti yaṃ dukkhaṃ, tadeva niruddhaṃ, añño satto nirujjhanako nāma natthi, evaṃ byākareyyanti attho.

Etasseva atthassāti etassa paṭhamamaggassa. Bhiyyosomattāya ñāṇāyāti atirekappamāṇassa ñāṇassa atthāya, sahavipassanakānaṃ upari ca tiṇṇaṃ maggānaṃ āvibhāvatthāyāti attho. Ārakkhasampannoti antoārakkhena ceva bahiārakkhena ca samannāgato. Ayogakkhemakāmoti catūhi yogehi khemabhāvaṃ anicchanto. Pasayhāti pasayhitvā abhibhavitvā. Anupakhajjāti anupavisitvā.

Pubbuṭṭhāyītiādīsu dūratova āgacchantaṃ disvā āsanato paṭhamataraṃ vuṭṭhātīti pubbuṭṭhāyī. Tassa āsanaṃ datvā tasmiṃ nisinne pacchā nipatati nisīdatīti, pacchānipātī. Pātova vuṭṭhāya ‘‘ettakā kasituṃ gacchatha, ettakā vapitu’’nti vā sabbapaṭhamaṃ vuṭṭhātīti pubbuṭṭhāyī. Sāyaṃ sabbesu attano attano vasanaṭṭhānaṃ gatesu gehassa samantato ārakkhaṃ saṃvidhāya dvārāni thaketvā sabbapacchā nipajjanatopi pacchānipātī. ‘‘Kiṃ karomi , ayyaputta ? Kiṃ karomi ayyaputtā’’ti? Mukhaṃ olokento kiṃkāraṃ paṭisāvetīti kiṃkārapaṭissāvī. Manāpaṃ caratīti manāpacārī. Piyaṃ vadatīti piyavādī. Mittatopi naṃ saddaheyyāti mitto me ayanti saddaheyya. Vissāsaṃ āpajjeyyāti ekato pānabhojanādiṃ karonto vissāsiko bhaveyya. Saṃvissatthoti suṭṭhu vissattho.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – bālagahapatiputto viya hi vaṭṭasannissitakāle assutavā puthujjano , vadhakapaccāmitto viya abaladubbalā pañcakkhandhā, vadhakapaccāmittassa ‘‘bālagahapatiputtaṃ upaṭṭhahissāmī’’ti upagatakālo viya paṭisandhikkhaṇe upagatā pañcakkhandhā, tassa hi ‘‘na me ayaṃ sahāyo, vadhakapaccatthiko aya’’nti ajānanakālo viya vaṭṭanissitaputhujjanassa pañcakkhandhe ‘‘na ime mayha’’nti agahetvā ‘‘mama rūpaṃ, mama vedanā, mama saññā, mama saṅkhārā, mama viññāṇa’’nti gahitakālo, vadhakapaccatthikassa ‘‘mitto me aya’’nti gahetvā sakkārakaraṇakālo viya ‘‘mama ime’’ti gahetvā pañcannaṃ khandhānaṃ nhāpanabhojanādīhi sakkārakaraṇakālo, ‘‘ativissattho me aya’’nti ñatvā sakkāraṃ karontasseva asinā sīsacchindanaṃ viya vissatthassa bālaputhujjanassa tikhiṇehi bhijjamānehi khandhehi jīvitapariyādānaṃ veditabbaṃ.

Upetīti upagacchati. Upādiyatīti gaṇhāti. Adhiṭṭhātīti adhitiṭṭhati. Attā meti ayaṃ me attāti. Sutavā ca kho, āvuso, ariyasāvakoti yathā pana paṇḍito gahapatiputto evaṃ upagataṃ paccatthikaṃ ‘‘paccatthiko me aya’’nti ñatvā appamatto tāni tāni kammāni kāretvā anatthaṃ pariharati, atthaṃ pāpuṇāti, evaṃ sutavā ariyasāvakopi ‘‘na rūpaṃ attato samanupassatī’’tiādinā nayena pañcakkhandhe ahanti vā mamanti vā agahetvā, ‘‘paccatthikā me ete’’ti ñatvā rūpasattakaarūpasattakādivasena vipassanāya yojetvāva tatonidānaṃ dukkhaṃ parivajjetvā aggaphalaṃ arahattaṃ pāpuṇāti. Sesamettha uttānameva. Tatiyaṃ.

4. Anurādhasuttavaṇṇanā

86. Catutthe araññakuṭikāyanti tasseva vihārassa paccante paṇṇasālāyaṃ. Taṃ tathāgatoti tumhākaṃ satthā tathāgato taṃ sattaṃ tathāgataṃ. Aññatra imehīti tassa kira evaṃ ahosi ‘‘ime sāsanassa paṭipakkhā paṭivilomā, yathā ime bhaṇanti, na evaṃ satthā paññāpessati, aññathā paññāpessatī’’ti. Tasmā evamāha. Evaṃ vutte te aññatitthiyāti evaṃ therena attano ca paresañca samayaṃ ajānitvā vutte ekadesena sāsanasamayaṃ jānantā therassa vāde dosaṃ dātukāmā te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ.

Taṃ kiṃ maññasi anurādhāti satthā tassa kathaṃ sutvā cintesi – ‘‘ayaṃ bhikkhu attano laddhiyaṃ dosaṃ na jānāti, kārako panesa yuttayogo, dhammadesanāya eva naṃ jānāpessāmī’’ti tiparivaṭṭaṃ desanaṃ desetukāmo ‘‘taṃ kiṃ maññasi, anurādhā’’tiādimāha. Athassa tāya desanāya arahattappattassa anuyogavattaṃ āropento taṃ kiṃ maññasi, anurādha? Rūpaṃ tathāgatotiādimāha.Dukkhañceva paññapemi, dukkhassa ca nirodhanti vaṭṭadukkhañceva vaṭṭadukkhassa ca nirodhaṃ nibbānaṃ paññapemi. Dukkhanti vā vacanena dukkhasaccaṃ gahitaṃ. Tasmiṃ gahite samudayasaccaṃ gahitameva hoti, tassa mūlattā. Nirodhanti vacanena nirodhasaccaṃ gahitaṃ. Tasmiṃ gahite maggasaccaṃ gahitameva hoti tassa upāyattā. Iti pubbe cāhaṃ, anurādha, etarahi ca catusaccameva paññapemīti dasseti. Evaṃ imasmiṃ sutte vaṭṭavivaṭṭameva kathitaṃ. Catutthaṃ.

5. Vakkalisuttavaṇṇanā

87. Pañcame kumbhakāranivesaneti kumbhakārasālāyaṃ. Thero kira vutthavasso pavāretvā bhagavantaṃ dassanāya āgacchati. Tassa nagaramajjhe mahāābādho uppajji, pādā na vahanti. Atha naṃ mañcakasivikāya kumbhakārasālaṃ āhariṃsu. Sā ca sālā tesaṃ kammasālā, na nivesanasālā. Taṃ sandhāya vuttaṃ ‘‘kumbhakāranivesane viharatī’’ti. Bāḷhagilānoti adhimattagilāno. Samadhosīti samantato adhosi, calanākārena apacitiṃ dassesi. Vattaṃ kiretaṃ bāḷhagilānenapi buḍḍhataraṃ disvā uṭṭhānākārena apaciti dassetabbā. Tena pana ‘‘mā cali mā calī’’ti vattabbo. Santimāni āsanānīti buddhakālasmiñhi ekassapi bhikkhuno vasanaṭṭhāne ‘‘sace satthā āgacchissati, idha nisīdissatī’’ti āsanaṃ paññattameva hoti antamaso phalakamattampi paṇṇasanthāramattampi. Khamanīyaṃ yāpanīyanti kacci dukkhaṃ khamituṃ iriyāpathaṃ vā yāpetuṃ sakkāti pucchati. Paṭikkamantīti nivattanti. Abhikkamantīti adhigacchanti . Paṭikkamosānanti paṭikkamo etāsaṃ. Sīlato na upavadatīti sīlaṃ ārabbha sīlabhāvena na upavadati.Cirapaṭikāhanti cirapaṭiko ahaṃ, cirato paṭṭhāya ahanti attho. Pūtikāyenāti attano suvaṇṇavaṇṇampi kāyaṃ bhagavā dhuvapaggharaṇaṭṭhena evamāha. Yo kho, vakkali, dhammanti idha bhagavā ‘‘dhammakāyo kho, mahārāja, tathāgato’’ti vuttaṃ dhammakāyataṃ dasseti. Navavidho hi lokuttaradhammo tathāgatassa kāyo nāma.

Idāni therassa tiparivaṭṭadhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Kāḷasilāti kāḷasilāvihāro. Vimokkhāyāti maggavimokkhatthāya. Suvimutto vimuccissatīti arahattaphalavimuttiyā vimutto hutvā vimuccissati. Tā kira devatā ‘‘yena nīhārena iminā vipassanā āraddhā, anantarāyena arahattaṃ pāpuṇissatī’’ti ñatvā evamāhaṃsu. Apāpakanti alāmakaṃ. Satthaṃ āharesīti thero kira adhimāniko ahosi. So samādhivipassanāhi vikkhambhitānaṃ kilesānaṃ samudācāraṃ apassanto ‘‘khīṇāsavomhī’’ti saññī hutvā ‘‘kiṃ me iminā dukkhena jīvitena? Satthaṃ āharitvā marissāmī’’ti tikhiṇena satthena kaṇṭhanāḷaṃ chindi. Athassa dukkhā vedanā uppajji. So tasmiṃ khaṇe attano puthujjanabhāvaṃ ñatvā avissaṭṭhakammaṭṭhānattā sīghaṃ mūlakammaṭṭhānaṃ ādāya sammasanto arahattaṃ pāpuṇitvāva kālamakāsi. Paccavekkhaṇā panassa ca kathaṃ ahosīti? Khīṇāsavassa ekūnavīsati paccavekkhaṇā na sabbāva avassaṃ laddhabbā, tikhiṇenāpi pana asinā sīse chijjante ekaṃ dve ñāṇāni avassaṃ uppajjanti.

Vivattakkhandhanti parivattakkhandhaṃ. Semānanti sayamānaṃ. Thero kira uttānako nipanno satthaṃ āhari. Tassa sarīraṃ yathāṭhitameva ahosi. Sīsaṃ pana dakkhiṇapassena parivattitvā aṭṭhāsi. Ariyasāvakā hi yebhuyyena dakkhiṇapasseneva kālaṃ karonti. Tenassa sarīraṃ yathāṭhitaṃyeva ahosi. Sīsaṃ pana dakkhiṇapassena parivattitvā ṭhitaṃ. Taṃ sandhāya vivattakkhandho nāma jātotipi vadanti. Dhūmāyitattanti dhūmāyanabhāvaṃ . Timirāyitattanti timirāyanabhāvaṃ. Dhūmavalāhakaṃ viya timiravalāhakaṃ viya cāti attho. Pañcamaṃ.

6. Assajisuttavaṇṇanā

88. Chaṭṭhe kassapakārāmeti kassapaseṭṭhinā kārite ārāme. Kāyasaṅkhāreti assāsapassāse . So hi te catutthajjhānena passambhitvā passambhitvā vihāsi. Evaṃ hotīti idāni taṃ samādhiṃ appaṭilabhantassa evaṃ hoti. No cassāhaṃ parihāyāmīti kacci nu kho ahaṃ sāsanato na parihāyāmi? Tassa kira ābādhadosena appitappitā samāpatti parihāyi, tasmā evaṃ cintesi. Samādhisārakā samādhisāmaññāti samādhiṃyeva sārañca sāmaññañca maññanti. Mayhaṃ pana sāsane na etaṃ sāraṃ, vipassanāmaggaphalāni sāraṃ. So tvaṃ samādhito parihāyanto kasmā cintesi ‘‘sāsanato parihāyāmī’’ti. Evaṃ theraṃ assāsetvā idānissa tiparivaṭṭaṃ dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Athassa tiparivaṭṭadesanāvasāne arahattaṃ pattassa satatavihāraṃ dassentoso sukhaṃ ce vedanaṃ vedayatītiādimāha . Tattha anabhinanditāti pajānātīti sukhavedanāya tāva abhinandanā hotu, dukkhavedanāya kathaṃ hotīti? Dukkhaṃ patvā sukhaṃ pattheti, yadaggena sukhaṃ pattheti, tadaggena dukkhaṃ patthetiyeva. Sukhavipariṇāmena hi dukkhaṃ āgatameva hotīti evaṃ dukkhe abhinandanā veditabbā. Sesaṃ pubbe vuttanayamevāti. Chaṭṭhaṃ.

7. Khemakasuttavaṇṇanā

89. Sattame attaniyanti attano parikkhārajātaṃ. Asmīti adhigatanti asmīti evaṃ pavattā taṇhāmānā adhigatā.Sandhāvanikāyāti punappunaṃ gamanāgamanena. Upasaṅkamīti badarikārāmato gāvutamattaṃ ghositārāmaṃ agamāsi. Dāsakatthero pana catukkhattuṃ gamanāgamanena taṃdivasaṃ dviyojanaṃ addhānaṃ āhiṇḍi. Kasmā pana taṃ therā pahiṇiṃsu? Vissutassa dhammakathikassa santikā dhammaṃ suṇissāmāti. Sayaṃ kasmā na gatāti? Therassa vasanaṭṭhānaṃ araññaṃ sambādhaṃ, tattha saṭṭhimattānaṃ therānaṃ ṭhātuṃ vā nisīdituṃ vā okāso natthīti na gatā. ‘‘Idhāgantvā amhākaṃ dhammaṃ kathetū’’tipi kasmā pana na pahiṇiṃsūti? Therassa ābādhikattā. Atha kasmā punappunaṃ pahiṇiṃsūti? Sayameva ñatvā amhākaṃ kathetuṃ āgamissatīti. Theropi tesaṃ ajjhāsayaṃ ñatvāva agamāsīti.

Na khvāhaṃ, āvuso, rūpanti yo hi rūpameva asmīti vadati, tena itare cattāro khandhā paccakkhātā honti. Yo aññatra rūpā vadati, tena rūpaṃ paccakkhātaṃ hoti. Vedanādīsupi eseva nayo. Therassa pana samūhato pañcasupi khandhesu asmīti adhigato, tasmāevamāha. Hotevāti hotiyeva. Anusahagatoti sukhumo. Ūseti chārikākhāre. Khāreti ūsakhāre. Sammadditvāti temetvā khādetvā.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – kiliṭṭhavatthaṃ viya hi puthujjanassa cittācāro, tayo khārā viya tisso anupassanā, tīhi khārehi dhotavatthaṃ viya desanāya madditvā ṭhito anāgāmino cittācāro, anusahagato ūsādigandho viya arahattamaggavajjhā kilesā, gandhakaraṇḍako viya arahattamaggañāṇaṃ gandhakaraṇḍakaṃ āgamma anusahagatānaṃ ūsagandhādīnaṃ samugghāto viya arahattamaggena sabbakilesakkhayo, gandhaparibhāvitavatthaṃ nivāsetvā chaṇadivase antaravīthiyaṃ sugandhagandhino vicaraṇaṃ viya khīṇāsavassa sīlagandhādīhi dasa disā upavāyantassa yathākāmacāro.

Ācikkhitunti kathetuṃ. Desetunti pakāsetuṃ. Paññāpetunti jānāpetuṃ. Paṭṭhapetunti patiṭṭhāpetuṃ. Vivaritunti vivaṭaṃ kātuṃ. Vibhajitunti suvibhattaṃ kātuṃ. Uttānīkātunti uttānakaṃ kātuṃ. Saṭṭhimattānaṃ therānanti te kira therena kathitakathitaṭṭhāne vipassanaṃ paṭṭhapetvā uparūpari sammasantā desanāpariyosāne arahattaṃ pāpuṇiṃsu. Theropi aññena nīhārena akathetvā vipassanāsahagatacitteneva kathesi. Tasmā sopi arahattaṃ pāpuṇi. Tena vuttaṃ – ‘‘saṭṭhimattānaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu āyasmato khemakassa cā’’ti. Sattamaṃ.

8. Channasuttavaṇṇanā

90. Aṭṭhame āyasmā channoti tathāgatena saddhiṃ ekadivase jāto mahābhinikkhamanadivase saddhiṃ nikkhamitvā puna aparabhāge satthu santike pabbajitvā ‘‘amhākaṃ buddho amhākaṃ dhammo’’ti evaṃ makkhī ceva paḷāsī ca hutvā sabrahmacārīnaṃ pharusavācāya saṅghaṭṭanaṃ karonto thero. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā. Vihārena vihāraṃ upasaṅkamitvāti ekaṃ vihāraṃ pavisitvā tato aññaṃ, tato aññanti evaṃ tena tena vihārena taṃ taṃ vihāraṃ upasaṅkamitvā. Etadavoca ovadantu manti kasmā evaṃ mahantena ussāhena tattha tattha gantvā etaṃ avocāti? Uppannasaṃvegatāya. Tassa hi parinibbute satthari dhammasaṅgāhakattherehi pesito āyasmā ānando kosambiṃ gantvā brahmadaṇḍaṃ adāsi. So dinne brahmadaṇḍe sañjātapariḷāho visaññībhūto patitvā puna saññaṃ labhitvā vuṭṭhāya ekassa bhikkhuno santikaṃ gato, so tena saddhiṃ kiñci na kathesi. Aññassa santikaṃ agamāsi, sopi na kathesīti evaṃ sakalavihāraṃ vicaritvā nibbinno pattacīvaraṃ ādāya bārāṇasiṃ gantvā uppannasaṃvego tattha tattha gantvā evaṃ avoca.

Sabbe saṅkhārā aniccāti sabbe tebhūmakasaṅkhārā aniccā. Sabbe dhammā anattāti sabbe catubhūmakadhammā anattā. Iti sabbepi te bhikkhū theraṃ ovadantā aniccalakkhaṇaṃ anattalakkhaṇanti dveva lakkhaṇāni kathetvā dukkhalakkhaṇaṃ na kathayiṃsu. Kasmā? Evaṃ kira nesaṃ ahosi – ‘‘ayaṃ bhikkhu vādī dukkhalakkhaṇe paññāpiyamāne rūpaṃ dukkhaṃ…pe… viññāṇaṃ dukkhaṃ, maggo dukkho, phalaṃ dukkhanti ‘tumhe dukkhappattā bhikkhū nāmā’ti gahaṇaṃ gaṇheyya, yathā gahaṇaṃ gahetuṃ na sakkoti, evaṃ niddosamevassa katvā kathessāmā’’ti dveva lakkhaṇāni kathayiṃsu.

Paritassanā upādānaṃ uppajjatīti paritassanā ca upādānañca uppajjati. Paccudāvattati mānasaṃ, atha ko carahi me attāti yadi rūpādīsu ekopi anattā, atha ko nāma me attāti evaṃ paṭinivattati ‘‘mayhaṃ mānasa’’nti. Ayaṃ kira thero paccaye apariggahetvā vipassanaṃ paṭṭhapesi, sāssa dubbalavipassanā attagāhaṃ pariyādātuṃ asakkuṇantī saṅkhāresu suññato upaṭṭhahantesu ‘‘ucchijjissāmi vinassissāmī’’ti ucchedadiṭṭhiyā ceva paritassanāya ca paccayo ahosi. So ca attānaṃ pāpate papatantaṃ viya disvā, ‘‘paritassanā upādānaṃ uppajjati, paccudāvattati mānasaṃ, atha ko carahi me attā’’ti āha. Na kho panevaṃ dhammaṃ passato hotīti catusaccadhammaṃ passantassa evaṃ na hoti. Tāvatikā vissaṭṭhīti tattako vissāso. Sammukhā metanti thero tassa vacanaṃ sutvā, ‘‘kīdisā nu kho imassa dhammadesanā sappāyā’’ti? Cintento tepiṭakaṃ buddhavacanaṃ vicinitvā kaccānasuttaṃ (saṃ. ni. 2.15) addasa ‘‘idaṃ āditova diṭṭhiviniveṭhanaṃ katvā majjhe buddhabalaṃ dīpetvā saṇhasukhumapaccayākāraṃ pakāsayamānaṃ gataṃ, idamassa desessāmī’’ti dassento ‘‘sammukhā meta’’ntiādimāha. Aṭṭhamaṃ.

9-10. Rāhulasuttādivaṇṇanā

91-92. Navamadasamāni rāhulasaṃyutte (saṃ. ni. 2.188) vuttatthāneva. Kevalaṃ hetāni ayaṃ theravaggoti katvā idhāgatānīti. Navamadasamāni.

Theravaggo navamo.

10. Pupphavaggo

1. Nadīsuttavaṇṇanā

93. Pupphavaggassa paṭhame pabbateyyāti pabbate pavattā. Ohārinīti sote patitapatitāni tiṇapaṇṇakaṭṭhādīni heṭṭhāhārinī.Dūraṅgamāti nikkhantaṭṭhānato paṭṭhāya catupañcayojanasatagāminī. Sīghasotāti caṇḍasotā. Kāsātiādīni sabbāni tiṇajātāni.Rukkhāti eraṇḍādayo dubbalarukkhā. Te naṃ ajjholambeyyunti te tīre jātāpi onamitvā aggehi udakaṃ phusantehi adhiolambeyyuṃ, upari lambeyyunti attho. Palujjeyyunti samūlamattikāya saddhiṃ sīse pateyyuṃ. So tehi ajjhotthaṭo vālukamattikodakehi mukhaṃ pavisantehi mahāvināsaṃ pāpuṇeyya.

Evamevakhoti ettha sote patitapuriso viya vaṭṭasannissito bālaputhujjano daṭṭhabbo, ubhatotīre kāsādayo viya dubbalapañcakkhandhā, ‘‘ime gahitāpi maṃ tāretuṃ na sakkhissantī’’ti tassa purisassa ajānitvā gahaṇaṃ viya ime khandhā ‘‘na mayhaṃ sahāyā’’ti bālaputhujjanassa ajānitvā catūhi gāhehi gahaṇaṃ, gahitagahitānaṃ palujjanattā purisassa byasanappatti viya catūhi gāhehi gahitānaṃ khandhānaṃ vipariṇāme bālaputhujjanassa sokādibyasanappatti veditabbā. Paṭhamaṃ.

2. Pupphasuttavaṇṇanā

94. Dutiye vivadatīti ‘‘aniccaṃ dukkhaṃ anattā asubha’’nti yathāsabhāvena vadantena saddhiṃ ‘‘niccaṃ sukhaṃ attā subha’’nti vadanto vivadati. Lokadhammoti khandhapañcakaṃ. Tañhi lujjanasabhāvattā lokadhammoti vuccati. Kinti karomīti kathaṃ karomi? Mayhañhi paṭipattikathanameva bhāro, paṭipattipūraṇaṃ pana kulaputtānaṃ bhāroti dasseti. Imasmiṃ sutte tayo lokā kathitā. ‘‘Nāhaṃ, bhikkhave, lokenā’’ti ettha hi sattaloko kathito, ‘‘atthi, bhikkhave, loke lokadhammo’’ti ettha saṅkhāraloko, ‘‘tathāgato loke jāto loke saṃvaḍḍho’’ti ettha okāsaloko kathito. Dutiyaṃ.

3. Pheṇapiṇḍūpamasuttavaṇṇanā

95. Tatiye gaṅgāya nadiyā tīreti ayujjhapuravāsino aparimāṇabhikkhuparivāraṃ cārikaṃ caramānaṃ tathāgataṃ attano nagaraṃ sampattaṃ disvā ekasmiṃ gaṅgāya nivattanaṭṭhāne mahāvanasaṇḍamaṇḍitappadese satthu vihāraṃ katvā adaṃsu. Bhagavā tattha viharati. Taṃ sandhāya vuttaṃ ‘‘gaṅgāya nadiyā tīre’’ti. Tatra kho bhagavā bhikkhū āmantesīti tasmiṃ vihāre vasanto bhagavā sāyanhasamayaṃ gandhakuṭito nikkhamitvā gaṅgātīre paññattavarabuddhāsane nisinno gaṅgāya nadiyā āgacchantaṃ mahantaṃ pheṇapiṇḍaṃ disvā, ‘‘mama sāsane pañcakkhandhanissitaṃ ekaṃ dhammaṃ kathessāmī’’ti cintetvā parivāretvā nisinne bhikkhū āmantesi.

Mahantaṃpheṇapiṇḍanti uṭṭhānuṭṭhāne badarapakkappamāṇato paṭṭhāya anusotāgamanena anupubbena pavaḍḍhitvā pabbatakūṭamattaṃ jātaṃ, yattha udakasappādayo anekapāṇayo nivasanti, evarūpaṃ mahantaṃ pheṇapiṇḍaṃ. Āvaheyyāti āhareyya. So panāyaṃ pheṇapiṇḍo uṭṭhitaṭṭhānepi bhijjati , thokaṃ gantvāpi, ekadviyojanādivasena dūraṃ gantvāpi, antarā pana abhijjantopi mahāsamuddaṃ patvā avassameva bhijjati. Nijjhāyeyyāti olokeyya. Yoniso upaparikkheyyāti kāraṇena upaparikkheyya. Kiñhi siyā, bhikkhave, pheṇapiṇḍe sāroti, bhikkhave, pheṇapiṇḍamhi sāro nāma kiṃ bhaveyya? Vilīyitvā viddhaṃseyyeva.

Evamevakhoti yathā pheṇapiṇḍo nissāro, evaṃ rūpampi niccasāradhuvasāraattasāravirahena nissārameva. Yathā ca so ‘‘iminā pattaṃ vā thālakaṃ vā karissāmī’’ti gahetuṃ na sakkā, gahitopi tamatthaṃ na sādheti, bhijjati eva, evaṃ rūpampi niccanti vā dhuvanti vā ahanti vā mamanti vā gahetuṃ na sakkā, gahitampi na tathā tiṭṭhati, aniccaṃ dukkhaṃ anattā asubhaññeva hotīti evaṃ pheṇapiṇḍasadisameva hoti. Yathā vā pana pheṇapiṇḍo chiddāvachiddo anekasandhighaṭito bahūnaṃ udakasappādīnaṃ pāṇānaṃ āvāso, evaṃ rūpampi chiddāvachiddaṃ anekasandhighaṭitaṃ, kulavasenevettha asīti kimikulāni vasanti, tadeva tesaṃ sūtigharampi vaccakuṭipi gilānasālāpi susānampi, na te aññattha gantvā gabbhavuṭṭhānādīni karonti, evampi pheṇapiṇḍasadisaṃ.

Yathā ca pheṇapiṇḍo ādito badarapakkamatto hutvā anupubbena pabbatakūṭamattopi hoti, evaṃ rūpampi ādito kalalamattaṃ hutvā anupubbena byāmamattampi gomahiṃsahatthiādīnaṃ vasena pabbatakūṭādimattaṃ hoti macchakacchapādīnaṃ vasena anekayojanasatapamāṇampi, evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo uṭṭhitamattopi bhijjati, thokaṃ gantvāpi, dūraṃ gantvāpi, samuddaṃ patvā pana avassameva bhijjati, evamevaṃ rūpampi kalalabhāvepi bhijjati abbudādibhāvepi, antarā pana abhijjamānampi vassasatāyukānaṃ vassasataṃ patvā avassameva bhijjati, maraṇamukhe cuṇṇavicuṇṇaṃ hoti, evampi pheṇapiṇḍasadisaṃ.

Kiñhisiyā, bhikkhave, vedanāya sārotiādīsu vedanādīnaṃ pubbuḷādīhi evaṃ sadisatā veditabbā. Yathā hi pubbuḷo asāro evaṃ vedanāpi. Yathā ca so abalo agayhūpago, na sakkā taṃ gahetvā phalakaṃ vā āsanaṃ vā kātuṃ, gahitopi bhijjateva, evaṃ vedanāpi abalā agayhūpagā, na sakkā niccāti vā dhuvāti vā gahetuṃ, gahitāpi na tathā tiṭṭhati, evaṃ agayhūpagatāyapi vedanā pubbuḷasadisā. Yathā pana tasmiṃ tasmiṃ udakabindumhi pubbuḷo uppajjati ceva bhijjati ca, na ciraṭṭhitiko hoti, evaṃ vedanāpi uppajjati ceva bhijjati ca, na ciraṭṭhitikā hoti. Ekaccharakkhaṇe koṭisatasahassasaṅkhā uppajjitvā nirujjhati. Yathā ca pubbuḷo udakatalaṃ, udakabinduṃ, udakajallaṃ, saṅkaḍḍhitvā puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca uppajjati, evaṃ vedanāpi vatthuṃ ārammaṇaṃ kilesajallaṃ phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca uppajjati. Evampi vedanā pubbuḷasadisā.

Saññāpi asārakaṭṭhena marīcisadisā. Tathā agayhūpagaṭṭhena. Na hi sakkā taṃ gahetvā pivituṃ vā nhāyituṃ vā bhājanaṃ vā pūretuṃ. Apica yathā marīci vipphandati, sañjātūmivegā viya khāyati, evaṃ nīlasaññādibhedā saññāpi nīlādianubhavanatthāya phandati vipphandati. Yathā ca marīci mahājanaṃ vippalambheti ‘‘puṇṇavāpi viya puṇṇanadī viya dissatī’’ti vadāpeti, evaṃ saññāpi vippalambheti, ‘‘idaṃ nīlakaṃ subhaṃ sukhaṃ nicca’’nti vadāpeti. Pītakādīsupi eseva nayo. Evaṃ saññā vippalambhanenāpi marīcisadisā.

Akukkukajātanti anto asañjātaghanadaṇḍakaṃ. Saṅkhārāpi asārakaṭṭhena kadalikkhandhasadisā, tathā agayhūpagaṭṭhena . Yatheva hi kadalikkhandhato kiñci gahetvā na sakkā gopānasiādīnaṃ atthāya upanetuṃ, upanītampi na tathā hoti, evaṃ saṅkhārāpi na sakkā niccādivasena gahetuṃ, gahitāpi na tathā honti. Yathā ca kadalikkhandho bahupattavaṭṭisamodhāno hoti, evaṃ saṅkhārakkhandho bahudhammasamodhāno. Yathā ca kadalikkhandho nānālakkhaṇo. Aññoyeva hi bāhirāya pattavaṭṭiyā vaṇṇo, añño tato abbhantaraabbhantarānaṃ, evameva saṅkhārakkhandhepi aññadeva phassassa lakkhaṇaṃ, aññā cetanādīnaṃ, samodhānetvā pana saṅkhārakkhandhova vuccatīti evampi saṅkhārakkhandho kadalikkhandhasadiso.

Cakkhumā purisoti maṃsacakkhunā ceva paññācakkhunā cāti dvīhi cakkhūhi cakkhumā. Maṃsacakkhumpi hissa parisuddhaṃ vaṭṭati apagatapaṭalapiḷakaṃ, paññācakkhumpi asārabhāvadassanasamatthaṃ. Viññāṇampi asārakaṭṭhena māyāsadisaṃ, tathā agayhūpagaṭṭhena. Yathā ca māyā ittarā lahupaccupaṭṭhānā, evaṃ viññāṇaṃ. Tañhi tatopi ittaratarañceva lahupaccupaṭṭhānatarañca. Teneva hi cittena puriso āgato viya gato viya ṭhito viya nisinno viya hoti. Aññadeva ca āgamanakāle cittaṃ, aññaṃ gamanakālādīsu. Evampi viññāṇaṃ māyāsadisaṃ. Māyā ca mahājanaṃ vañceti, yaṃkiñcideva ‘‘idaṃ suvaṇṇaṃ rajataṃ muttā’’ti gāhāpeti, viññāṇampi mahājanaṃ vañceti. Teneva hi cittena āgacchantaṃ viya gacchantaṃ viya ṭhitaṃ viya nisinnaṃ viya katvā gāhāpeti. Aññadeva ca āgamane cittaṃ, aññaṃ gamanādīsu. Evampi viññāṇaṃ māyāsadisaṃ.

Bhūripaññenāti saṇhapaññena ceva vipulavitthatapaññena ca. Āyūti jīvitindriyaṃ. Usmāti kammajatejodhātu. Parabhattanti nānāvidhānaṃ kimigaṇādīnaṃ bhattaṃ hutvā. Etādisāyaṃ santānoti etādisī ayaṃ paveṇī matakassa yāva susānā ghaṭṭīyatīti.Māyāyaṃ bālalāpinīti yvāyaṃ viññāṇakkhandho nāma, ayaṃ bālamahājanalapāpanikamāyā nāma. Vadhakoti dvīhi kāraṇehi ayaṃ khandhasaṅkhāto vadhako aññamaññaghātanenapi, khandhesu sati vadho paññāyatītipi. Ekā hi pathavīdhātu bhijjamānā sesadhātuyo gahetvāva bhijjati, tathā āpodhātuādayo. Rūpakkhandho ca bhijjamāno arūpakkhandhe gahetvāva bhijjati, tathā arūpakkhandhesu vedanādayo saññādike. Cattāropi cete vatthurūpanti evaṃ aññamaññavadhanenettha vadhakatā veditabbā. Khandhesu pana sati vadhabandhanacchedādīni sambhavanti, evaṃ etesu sati vadhabhāvatopi vadhakatā veditabbā. Sabbasaṃyoganti sabbaṃ dasavidhampi saṃyojanaṃ. Accutaṃ padanti nibbānaṃ. Tatiyaṃ.

4-6. Gomayapiṇḍasuttādivaṇṇanā

96-98. Catutthe sassatisamanti sinerumahāpathavīcandimasūriyādīhi sassatīhi samaṃ. Parittaṃ gomayapiṇḍanti appamattakaṃ madhukapupphappamāṇaṃ gomayakhaṇḍaṃ. Kuto panānenetaṃ laddhanti. Paribhaṇḍakaraṇatthāya ābhatato gahitanti eke. Atthassa pana viññāpanatthaṃ iddhiyā abhisaṅkharitvā hatthāruḷhaṃ katanti veditabbanti. Attabhāvapaṭilābhoti paṭiladdhaattabhāvo. Na yidaṃ brahmacariyavāso paññāyethāti ayaṃ maggabrahmacariyavāso nāma na paññāyeyya. Maggo hi tebhūmakasaṅkhāre vivaṭṭento uppajjati. Yadi ca ettako attabhāvo nicco bhaveyya, maggo uppajjitvāpi saṅkhāravaṭṭaṃ vivaṭṭetuṃ na sakkuṇeyyāti brahmacariyavāso na paññāyetha.

Idāni sace koci saṅkhāro nicco bhaveyya, mayā mahāsudassanarājakāle anubhūtā sampatti niccā bhaveyya, sāpi ca aniccāti taṃ dassetuṃ bhūtapubbāhaṃ bhikkhu rājā ahosintiādimāha. Tattha kusāvatīrājadhānippamukhānīti kusāvatīrājadhānī tesaṃ nagarānaṃ pamukhā, sabbaseṭṭhāti attho. Sāramayānīti rattacandanasāramayāni. Upadhānaṃ pana sabbesaṃ suttamayameva.Goṇakatthatānīti caturaṅgulādhikalomena kāḷakojavena atthatāni, yaṃ mahāpiṭṭhiyakojavoti vadanti. Paṭakatthatānīti ubhatolomena uṇṇāmayena setakambalena atthatāni. Paṭalikatthatānīti ghanapupphena uṇṇāmayaattharaṇena atthatāni.Kadalimigapavarapaccattharaṇānīti kadalimigacammamayena uttamapaccattharaṇena atthatāni. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbetvā karonti. Sauttaracchadānīti saha uttaracchadena, upari baddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhānīti sīsūpadhānañca pādūpadhānañcāti pallaṅkānaṃ ubhatolohitakūpadhānāni.Vejayantarathappamukhānīti ettha vejayanto nāma tassa rañño ratho, yassa cakkānaṃ indanīlamaṇimayā nābhi, sattaratanamayā arā, pavāḷamayā nemi, rajatamayo akkho, indanīlamaṇimayaṃ upakkharaṃ, rajatamayaṃ kubbaraṃ. So tesaṃ rathānaṃ pamukho aggo.Dukūlasandānānīti dukūlasantharāni. Kaṃsūpadhāraṇānīti rajatamayadohabhājanāni. Vatthakoṭisahassānīti yathārucitaṃparibhuñjissatīti nhatvā ṭhitakāle upanītavatthāneva sandhāyetaṃ vuttaṃ. Bhattābhihāroti abhiharitabbabhattaṃ.

Yamahaṃ tena samayena ajjhāvasāmīti yattha vasāmi, taṃ ekaññeva nagaraṃ hoti, avasesesu puttadhītādayo ceva dāsamanussā ca vasiṃsu. Pāsādakūṭāgārādīsupi eseva nayo. Pallaṅkādīsu ekaṃyeva sayaṃ paribhuñjati, sesā puttādīnaṃ paribhogā honti. Itthīsu ekāva paccupaṭṭhāti, sesā parivāramattā honti. Velāmikāti khattiyassa vā brāhmaṇiyā, brāhmaṇassa vā khattiyāniyā kucchismiṃ jātā. Paridahāmīti ekaṃyeva dussayugaṃ nivāsemi, sesāni parivāretvā vicarantānaṃ asītisahassādhikānaṃ soḷasannaṃ purisasatasahassānaṃ hontīti dasseti. Bhuñjāmīti paramappamāṇena nāḷikodanamattaṃ bhuñjāmi, sesaṃ parivāretvā vicarantānaṃ cattālīsasahassādhikānaṃ aṭṭhannaṃ purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti.

Iti imaṃ mahāsudassanakāle sampattiṃ dassetvā idāni tassā aniccataṃ dassento iti kho bhikkhūtiādimāha. Tattha vipariṇatāti pakatijahanena nibbutapadīpo viya apaṇṇattikabhāvaṃ gatā. Evaṃ aniccā kho bhikkhu saṅkhārāti evaṃ hutvāabhāvaṭṭhena aniccā. Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe nisseṇiṃ bandhitvā abhiruhitvā campakapupphaṃ ādāya nisseṇiṃ muñcanto otareyya, evamevaṃ nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ mahāsudassanasampattiṃ āruyha sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya otiṇṇo. Evaṃ addhuvāti evaṃ udakapubbuḷādayo viya dhuvabhāvarahitā. Evaṃ anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā. Iti imasmiṃ sutte aniccalakkhaṇaṃ kathitaṃ. Pañcame sabbaṃ vuttanayameva. Chaṭṭhaṃ tathā bujjhanakassa ajjhāsayena vuttaṃ. Catutthādīni.

7. Gaddulabaddhasuttavaṇṇanā

99. Sattame yaṃ mahāsamuddoti yasmiṃ samaye pañcame sūriye uṭṭhite mahāsamuddo ussussati. Dukkhassa antakiriyanti cattāri saccāni appaṭivijjhitvā avijjāya nivutānaṃyeva sataṃ vaṭṭadukkhassa antakiriyaṃ paricchedaṃ na vadāmi. Sā gaddulabaddhoti gaddulena baddhasunakho. Khīleti pathaviyaṃ ākoṭite mahākhīle. Thambheti nikhaṇitvā ṭhapite thambhe. Evameva khoti ettha sunakho viya vaṭṭanissito bālo, gaddulo viya diṭṭhi, thambho viya sakkāyo, gaddularajjuyā thambhe upanibaddhasunakhassa thambhānuparivattanaṃ viya diṭṭhitaṇhāya sakkāye baddhassa puthujjanassa sakkāyānuparivattanaṃ veditabbaṃ. Sattamaṃ.

8. Dutiyagaddulabaddhasuttavaṇṇanā

100. Aṭṭhame tasmāti yasmā diṭṭhigaddulanissitāya taṇhārajjuyā sakkāyathambhe upanibaddho vaṭṭanissito bālaputhujjano sabbiriyāpathesu khandhapañcakaṃ nissāyeva pavattati, yasmā vā dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohena, tasmā.Cittasaṃkilesāti sunhātāpi hi sattā cittasaṃkileseneva saṃkilissanti, malaggahitasarīrāpi cittassa vodānattā visujjhanti. Tenāhu porāṇā –

‘‘Rūpamhi saṃkiliṭṭhamhi, saṃkilissanti māṇavā;

Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

‘‘Cittamhi saṃkiliṭṭhamhi, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā’’ti.

Caraṇaṃ nāma cittanti vicaraṇacittaṃ. Saṅkhā nāma brāhmaṇapāsaṇḍikā honti, te paṭakoṭṭhakaṃ katvā tattha nānappakārā sugatiduggativasena sampattivipattiyo lekhāpetvā, ‘‘imaṃ kammaṃ katvā idaṃ paṭilabhati, idaṃ katvā ida’’nti dassentā taṃ cittaṃ gahetvā vicaranti. Citteneva cittitanti cittakārena cintetvā katattā cittena cintitaṃ nāma. Cittaññeva cittataranti tassa cittassa upāyapariyesanacittaṃ tatopi cittataraṃ. Tiracchānagatā pāṇā citteneva cittitāti kammacitteneva cittitā. Taṃ pana kammacittaṃ ime vaṭṭakatittirādayo ‘‘evaṃ cittā bhavissāmā’’ti āyūhantā nāma natthi. Kammaṃ pana yoniṃ upaneti, yonimūlako tesaṃ cittabhāvo. Yoniupagatā hi sattā taṃtaṃyonikehi sadisacittāva honti. Iti yonisiddho cittabhāvo, kammasiddhā yonīti veditabbā.

Apica cittaṃ nāmetaṃ sahajātaṃ sahajātadhammacittatāya bhūmicittatāya vatthucittatāya dvāracittatāya ārammaṇacittatāya kammanānattamūlakānaṃ liṅganānattasaññānānattavohāranānattādīnaṃ anekavidhānaṃ cittānaṃ nipphādanatāyapi tiracchānagatacittato cittatarameva veditabbaṃ.

Rajakoti vatthesu raṅgena rūpasamuṭṭhāpanako. So pana acheko amanāpaṃ rūpaṃ karoti, cheko manāpaṃ dassanīyaṃ, evameva puthujjano akusalacittena vā ñāṇavippayuttakusalena vā cakkhusampadādivirahitaṃ virūpaṃ samuṭṭhāpeti, ñāṇasampayuttakusalena cakkhusampadādisampannaṃ abhirūpaṃ. Aṭṭhamaṃ.

9. Vāsijaṭasuttavaṇṇanā

101. Navame seyyathāpi, bhikkhave, kukkuṭiyā aṇḍānīti imā kaṇhapakkhasukkapakkhavasena dve upamā vuttā. Tāsu kaṇhapakkhaupamā atthassa asādhikā, itarā sādhikāti. Sukkapakkhaupamāya evaṃ attho veditabbo – seyyathāti opammatthe nipāto,apīti sambhāvanatthe. Ubhayenāpi seyyathā nāma, bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya pana evaṃ vuttaṃ. Evañhi loke siliṭṭhavacanaṃ hoti. Tānassūti tāni assu, tāni bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānīti tāya ca janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni usmīkatāni. Sammā paribhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho. Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā iminā tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā upajjeyya. Athakho bhabbāva teti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na pūtīni honti, yo nesaṃ allasineho, sopi pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayampi pariṇāmaṃ gacchanti, kapālassa tanuttā bahi āloko anto paññāyati, tasmā ‘‘ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī’’ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva, nikkhamitvā ca gāmakkhettaṃ upasobhayamānā vicaranti.

Evameva khoti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsanditvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ viya hi imassa bhikkhuno bhāvānuyogaṃ anuyuttakālo, kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bhāvanānuyogamanuyuttassa bhikkhuno tividhānupassanāsampādanena vipassanāñāṇassa aparihāni, tassā tividhakiriyākaraṇena allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ, aṇḍakapālānaṃ tanubhāvo viya tassa bhikkhuno avijjaṇḍakosassa tanubhāvo, kukkuṭapotakānaṃ pādanakhasikhamukhatuṇḍakānaṃ thaddhakharabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasanna sūrabhāvo, kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhitakālo gabbhaggahaṇakālo, kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃvaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattapattakālo veditabbo. Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi –

‘‘Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;

Santimaggameva brūhaya, nibbānaṃ sugatena desita’’nti. (dha. pa. 285) –

Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati. So gāthāpariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.

Palagaṇḍassāti vaḍḍhakissa. So hi olambakasaṅkhātaṃ palaṃ dhāretvā dārūnaṃ gaṇḍaṃ haratīti palagaṇḍoti vuccati. Vāsijaṭeti vāsidaṇḍakassa gahaṇaṭṭhāne. Ettakaṃ vata me ajja āsavānaṃ khīṇanti pabbajitassa hi pabbajjāsaṅkhepena uddesena paripucchāya yoniso manasikārena vattapaṭipattiyā ca niccakālaṃ āsavā khīyanti. Evaṃ khīyamānānaṃ pana tesaṃ ‘‘ettakaṃ ajja khīṇaṃ, ettakaṃ hiyyo’’ti evamassa ñāṇaṃ na hotīti attho. Imāya upamāya vipassanāyānisaṃso dīpito. Hemantikenāti hemantasamayena. Paṭippassambhantīti thirabhāvena parihāyanti.

Evameva khoti ettha mahāsamuddo viya sāsanaṃ daṭṭhabbaṃ, nāvā viya yogāvacaro, nāvāya mahāsamudde pariyādānaṃ viya imassa bhikkhuno ūnapañcavassakāle ācariyupajjhāyānaṃ santike vicaraṇaṃ, nāvāya mahāsamuddodakena khajjamānānaṃ bandhanānaṃ tanubhāvo viya bhikkhuno pabbajjāsaṅkhepena uddesaparipucchādīhi ceva saṃyojanānaṃ tanubhāvo, nāvāya thale ukkhittakālo viya bhikkhuno nissayamuccakassa kammaṭṭhānaṃ gahetvā araññe vasanakālo, divā vātātapena saṃsussanaṃ viya vipassanāñāṇena taṇhāsnehasaṃsussanaṃ, rattiṃ himodakena temanaṃ viya kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapena ceva himodakena ca parisukkhaparitintānaṃ bandhanānaṃ dubbalabhāvo viya ekadivasaṃ utusappāyādīni laddhā vipassanāñāṇapītipāmojjehi saṃyojanānaṃ bhiyyosomattāya dubbalabhāvo, pāvussakamegho viya arahattamaggañāṇaṃ , meghavuṭṭhiudakena nāvāya bandhe pūtibhāvo viya āraddhavipassakassa rūpasattakādivasena vipassanaṃ vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne ekadivasaṃ utusappāyādīni laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo, pūtibandhanāvāya kañci kālaṃ ṭhānaṃ viya khīṇasaṃyojanassa arahato mahājanaṃ anuggaṇhantassa yāvatāyukaṃ ṭhānaṃ, pūtibandhanāvāya anupubbena bhijjitvā apaṇṇattikabhāvūpagamo viya khīṇāsavassa upādiṇṇakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagamoti imāya upamāya saṃyojanānaṃ dubbalatā dīpitā. Navamaṃ.

10. Aniccasaññāsuttavaṇṇanā

102. Dasame aniccasaññāti aniccaṃ aniccanti bhāventassa uppannasaññā. Pariyādiyatīti khepayati. Sabbaṃ asmimānanti navavidhaṃ asmimānaṃ. Mūlasantānakānīti santānetvā ṭhitamūlāni. Mahānaṅgalaṃ viya hi aniccasaññā, khuddānukhuddakāni mūlasantānakāni viya kilesā, yathā kassako kasanto naṅgalena tāni padāleti, evaṃ yogī aniccasaññaṃ bhāvento aniccasaññāñāṇena kilese padāletīti idamettha opammasaṃsandanaṃ.

Odhunātīti heṭṭhā dhunāti. Niddhunātīti papphoṭeti. Nicchoṭetīti papphoṭetvā chaḍḍeti. Idhāpi pabbajāni viya kilesā, lāyanaṃ nicchoṭanaṃ viya aniccasaññāñāṇanti iminā atthena upamā saṃsandetabbā.

Vaṇṭacchinnāyāti tiṇhena khurappena vaṇṭacchinnāya. Tadanvayāni bhavantīti taṃ ambapiṇḍiṃ anugacchanti, tassā patamānāya ambāni bhūmiyaṃ patanti. Idhāpi ambapiṇḍi viya kilesā, tiṇhakhurappo viya aniccasaññā, yathā khurappena chinnāya ambapiṇḍiyā sabbāni ambāni bhūmiyaṃ patanti, evaṃ aniccasaññāñāṇena kilesānaṃ mūlabhūtāya avijjāya chinnāya sabbakilesā samugghātaṃ gacchantīti, idaṃ opammasaṃsandanaṃ.

Kūṭaṅgamāti kūṭaṃ gacchanti. Kūṭaninnāti kūṭaṃ pavisanabhāvena kūṭe ninnā. Kūṭasamosaraṇāti kūṭe samosaritvā ṭhitā. Idhāpi kūṭaṃ viya aniccasaññā, gopānasiyo viya catubhūmakakusaladhammā, yathā sabbagopānasīnaṃ kūṭaṃ aggaṃ, evaṃ kusaladhammānaṃ aniccasaññā aggā. Nanu ca aniccasaññā lokiyā, sā lokiyakusalānaṃ tāva aggaṃ hotu, lokuttarānaṃ kathaṃ agganti? Tesampi paṭilābhakaraṇatthena agganti veditabbā. Iminā upāyena sabbāsu upamāsu opammasaṃsandanaṃ veditabbaṃ. Purimāhi panettha tīhi aniccasaññāya kiccaṃ, pacchimāhi balanti. Dasamaṃ.

Pupphavaggo dasamo.

Majjhimapaṇṇāsako samatto.

11. Antavaggo

1. Antasuttavaṇṇanā

103. Antavaggassa paṭhame antāti koṭṭhāsā. Idaṃ suttaṃ catusaccavasena pañcakkhandhe yojetvā antoti vacanena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Paṭhamaṃ.

2-3. Dukkhasuttādivaṇṇanā

104-105. Dutiyampi pañcakkhandhe catusaccavasena yojetvā dukkhanti bujjhanakānaṃ ajjhāsayena kathitaṃ. Tatiyampi tathevasakkāyoti bujjhanakānaṃ ajjhāsayena kathitaṃ. Dutiyatatiyāni.

4. Pariññeyyasuttavaṇṇanā

106. Catutthe pariññeyyeti parijānitabbe samatikkamitabbe. Pariññanti samatikkamaṃ. Pariññātāvinti tāya pariññāya parijānitvā samatikkamitvā ṭhitaṃ. Rāgakkhayotiādīhi nibbānaṃ dassitaṃ. Catutthaṃ.

5-10. Samaṇasuttādivaṇṇanā

107-112. Pañcamādīsu catūsu cattāri saccāni kathitāni. Navamadasamesu kilesappahānanti. Pañcamādīni.

Antavaggo ekādasamo.

12. Dhammakathikavaggo

1-2. Avijjāsuttādivaṇṇanā

113-114. Dhammakathikavaggassa paṭhame ettāvatā ca avijjāgato hotīti yāvatā imāya catūsu saccesu aññāṇabhūtāya avijjāya samannāgato, ettāvatā avijjāgato hotīti attho. Dutiyepi eseva nayo. Paṭhamadutiyāni.

3. Dhammakathikasuttavaṇṇanā

115. Tatiye paṭhamena dhammakathiko, dutiyena sekhabhūmi, tatiyena asekhabhūmīti evaṃ dhammakathikaṃ pucchitena visesetvā dve bhūmiyo kathitā. Tatiyaṃ.

4. Dutiyadhammakathikasuttavaṇṇanā

116. Catutthe tissannampi pucchānaṃ tīṇi vissajjanāni kathitāni. Catutthaṃ.

5-9. Bandhanasuttādivaṇṇanā

117-121. Pañcame atīradassīti tīraṃ vuccati vaṭṭaṃ, taṃ na passati. Apāradassīti pāraṃ vuccati nibbānaṃ, taṃ na passati.Baddhoti kilesabandhanena baddho hutvā jīyati ca mīyati ca asmā lokā paraṃ lokaṃ gacchatīti. Imasmiṃ sutte vaṭṭadukkhaṃ kathitanti. Chaṭṭhādīni uttānatthāneva. Pañcamādīni.

10. Sīlavantasuttavaṇṇanā

122. Dasame aniccatotiādīsu hutvā abhāvākārena aniccato, paṭipīḷanākārena dukkhato, ābādhaṭṭhena rogato, antodosaṭṭhenagaṇḍato, tesaṃ tesaṃ gaṇḍānaṃ paccayabhāvena vā khaṇanaṭṭhena vā sallato dukkhaṭṭhena aghato,visabhāgamahābhūtasamuṭṭhānaābādhapaccayaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena 

palokato, sattasuññataṭṭhenasuññato, attābhāvena anattato. Evamettha ‘‘aniccato palokato’’ti dvīhi padehi aniccamanasikāro, ‘‘suññato anattato’’ti dvīhi anattamanasikāro, sesehi dukkhamanasikāro vuttoti veditabbo. Sesamettha uttānameva. Dasamaṃ.

11. Sutavantasuttavaṇṇanā

123. Tathā ekādasame. Dasamasmiñhi ‘‘sīlavatā’’ti catupārisuddhisīlaṃ vuttaṃ, idha sutavatāti kammaṭṭhānasutaṃ idameva nānākaraṇaṃ. Ekādasamaṃ.

12-13. Kappasuttādivaṇṇanā

124-125. Dvādasamaterasamāni rāhulovādasadisānevāti. Dvādasamaterasamāni.

Dhammakathikavaggo dvādasamo.

13. Avijjāvaggo

1-10. Samudayadhammasuttādivaṇṇanā

126-135. Avijjāvaggo uttānatthova. Imasmiñhi vagge sabbasuttesu catusaccameva kathitaṃ.

Avijjāvaggo terasamo.

14. Kukkuḷavaggo

1-13. Kukkuḷasuttādivaṇṇanā

136-149. Kukkuḷavaggassa paṭhame kukkuḷanti santattaṃ ādittaṃ chārikarāsiṃ viya mahāpariḷāhaṃ. Imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ, sesesu aniccalakkhaṇādīni. Sabbāni cetāni pāṭiyekkaṃ puggalajjhāsayena kathitānīti.

Kukkuḷavaggo cuddasamo.

15. Diṭṭhivaggo

1-9. Ajjhattasuttādivaṇṇanā

150-158. Diṭṭhivaggassa paṭhame kiṃ upādāyāti kiṃ paṭicca. Dutiye kiṃ abhinivissāti kiṃ abhinivisitvā, paccayaṃ katvāti attho. Tatiyādīsu diṭṭhītiādīni puggalajjhāsayena vuttāni. Paṭhamādīni.

10. Ānandasuttavaṇṇanā

159. Dasame upasaṅkamīti aññe bhikkhū pañcakkhandhakammaṭṭhānaṃ kathāpetvā yuñjitvā ghaṭetvā arahattaṃ patvā satthu santike aññaṃ byākaronte disvā ‘‘ahampi pañcakkhandhakammaṭṭhānaṃ kathāpetvā yuñjanto ghaṭento, arahattaṃ patvā aññaṃ byākarissāmī’’ti cintetvā upasaṅkami. Satthā pana attano dharamānakāle therassa uparimaggattayavajjhānaṃ kilesānaṃ pahānaṃ apassantopi ‘‘imassa cittaṃ gaṇhissāmī’’ti kathesi. Tassāpi ekaṃ dve vāre manasi katvāva buddhupaṭṭhānavelā jātāti gantabbaṃ hoti. Itissa cittaṃ sampahaṃsamāno vimuttiparipācanīyadhammova so kammaṭṭhānānuyogo jātoti. Dasamaṃ.

Diṭṭhivaggo pannarasamo.

Uparipaṇṇāsako samatto.

Khandhasaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

2. Rādhasaṃyuttaṃ

1. Paṭhamavaggo

1. Mārasuttavaṇṇanā

160. Rādhasaṃyuttassa paṭhame māro vā assāti maraṇaṃ vā bhaveyya. Māretā vāti māretabbo vā. Yo vā pana mīyatīti yo vā pana marati. Nibbidatthanti nibbidāñāṇatthaṃ. Nibbānatthāti phalavimutti nāmesā anupādānibbānatthāti attho. Accayāsītiatikkantosi. Nibbānogadhanti nibbāne patiṭṭhitaṃ. Idaṃ maggabrahmacariyaṃ nāma nibbānabbhantare vussati, na nibbānaṃ atikkamitvāti attho. Nibbānapariyosānanti nibbānaṃ assa pariyosānaṃ, nipphatti niṭṭhāti attho. Paṭhamaṃ.

2-10. Sattasuttādivaṇṇanā

161-169. Dutiye satto sattoti laggapucchā. Tatra satto tatra visattoti tatra laggo tatra vilaggo. Paṃsvāgārakehīti paṃsugharakehi. Keḷāyantīti kīḷanti. Dhanāyantīti dhanaṃ viya maññanti. Mamāyantīti ‘‘mama idaṃ, mama ida’’nti mamattaṃ karonti, aññassa phusitumpi na denti. Vikīḷaniyaṃ karontīti ‘‘niṭṭhitā kīḷā’’ti te bhindamānā kīḷāvigamaṃ karonti. Tatiye bhavanettīti bhavarajju. Catutthaṃ uttānameva. Pañcamādīsu catūsu cattāri saccāni kathitāni, dvīsu kilesappahānanti. Dutiyādīni.

Paṭhamo vaggo.

2. Dutiyavaggo

1-12. Mārasuttādivaṇṇanā

170-181. Dutiyavaggassa paṭhame māro, māroti maraṇaṃ pucchati. Yasmā pana rūpādivinimuttaṃ maraṇaṃ nāma natthi, tenassa bhagavā rūpaṃ kho, rādha, mārotiādimāha . Dutiye māradhammoti maraṇadhammo. Etenupāyena sabbattha attho veditabboti.

Dutiyo vaggo.

3-4. Āyācanavaggādi

1-11. Mārādisuttaekādasakavaṇṇanā

182-205. Tato paraṃ uttānatthameva. Ayañhi rādhatthero paṭibhāniyatthero nāma. Tathāgatassa imaṃ theraṃ disvā sukhumaṃ kāraṇaṃ upaṭṭhāti. Tenassa bhagavā nānānayehi dhammaṃ deseti. Evaṃ imasmiṃ rādhasaṃyutte ādito dve vaggā pucchāvasena desitā, tatiyo āyācanena, catuttho upanisinnakakathāvasena. Sakalampi panetaṃ rādhasaṃyuttaṃ therassa vimuttiparipācanīyadhammavaseneva gahitanti veditabbaṃ.

Rādhasaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

3. Diṭṭhisaṃyuttaṃ

1. Sotāpattivaggo

1. Vātasuttavaṇṇanā

206. Diṭṭhisaṃyutte na vātā vāyantītiādīsu evaṃ kira tesaṃ diṭṭhi – ‘‘yepi ete rukkhasākhādīni bhañjantā vātā vāyanti, na ete vātā, vātaleso nāmeso, vāto pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhito. Tathā yāpi etā tiṇakaṭṭhādīni vahantiyo nadiyo sandanti, na ettha udakaṃ sandaki, udakaleso nāmesa, udakaṃ pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhitaṃ. Yāpimā gabbhiniyo vijāyantīti ca vuccanti, kiñcāpi tā milātudarā honti, gabbho pana na nikkhamati, gabbhaleso nāmeso, gabbho pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhito. Yepi ete candimasūriyā udenti vā apenti vā, neva te udenti na apenti, candimasūriyaleso nāmesa, candimasūriyā pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhitā’’ti.

2-4. Etaṃmamasuttādivaṇṇanā

207-209.Diṭṭhantiādīsu diṭṭhaṃ rūpāyatanaṃ. Sutaṃ saddāyatanaṃ. Mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Tañhi patvā gahetabbato mutanti ca vuttaṃ. Avasesāni sattāyatanāni viññātaṃ nāma. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā apattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Lokasmiñhi pariyesitvā pattampi atthi, pariyesitvā nopattampi, apariyesitvā pattampi, apariyesitvā nopattampi. Tattha pariyesitvā pattaṃ pattaṃ nāma, pariyesitvā nopattaṃ pariyesitaṃ nāma . Apariyesitvā pattañca apariyesitvā nopattañca manasānuvicaritaṃ nāma. Atha vā pariyesitvā pattampi apariyesitvā pattampi pattaṭṭhena pattaṃ nāma, pariyesitvā nopattameva pariyesitaṃ nāma, apariyesitvā nopattaṃ manasānuvicaritaṃ nāma. Sabbaṃ vā etaṃ manasā anuvicaritameva.

5. Natthidinnasuttavaṇṇanā

210.Natthidinnantiādīsu natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadanti. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto. Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipanti. Sukatadukkaṭānanti sukatadukkatānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadanti. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassapi paro loko natthi, sabbe tattha tattheva ucchijjantīti dassenti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadanti. Natthi sattā opapātikāti cavitvā uppajjanakasattā nāma natthīti vadanti. Natthi loke samaṇabrāhmaṇāti loke sammāpaṭipannā samaṇabrāhmaṇā nāma natthīti vadanti.

Cātumahābhūtikoti catumahābhūtamayo. Pathavī pathavīkāyanti ajjhattikā pathavīdhātu bāhiraṃ pathavīdhātuṃ. Anupetīti anuyāti. Anupagacchatīti tasseva vevacanaṃ, anugacchatītipi attho. Ubhayenāpi upeti upagacchatīti dassenti. Āpādīsupi eseva nayo.Indriyānīti manacchaṭṭhāni indriyāni. Saṅkamantīti ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva, cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāva āḷāhanāti yāva susānā. Padānīti ‘‘ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlo’’tiādinā nayena pavattāni guṇāguṇapadāni. Sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotakavaṇṇāni, pārāvatapakkhavaṇṇānīti attho. Bhassantāti bhasmantā. Ayameva vā pāḷi. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti – bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantīti dassenti.

6. Karotosuttavaṇṇanā

211.Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Chedāpayatoti parehi chedāpentassa. Pacatoti daṇḍena pīḷentassa. Pacāpayatoti parehi daṇḍādinā pīḷāpentassa. Socato socāpayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassāpi parehi kārentassāpi. Kilamato kilamāpayatoti āhārupacchedabandhanāgārapavesanādīhi sayaṃ kilamentassapi parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayampi phandato parempi phandāpayato. Pāṇamatipātayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho veditabbo.

Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā vilumpanaṃ. Paripanthe tiṭṭhatoti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na karīyati pāpanti yaṃkiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na karīyati, natthi pāpaṃ. Sattā pana karomāti evaṃsaññino hontīti dīpenti. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekamaṃsakhalanti ekamaṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ.

Dakkhiṇanti dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya hanantotiādi vuttaṃ. Uttaranti uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, te sandhāya dadantotiādi vuttaṃ. Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamena uposathakammena. Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipanti.

7. Hetusuttavaṇṇanā

212.Natthihetu natthi paccayoti ettha paccayoti hetuvevacanameva. Ubhayenāpi vijjamānameva kāyaduccaritādīnaṃ saṃkilesapaccayaṃ, kāyasucaritādīnañca visuddhipaccayaṃ paṭikkhipanti. Natthi balanti yamhi attano bale patiṭṭhitā ime sattā devattampi mārattampi brahmattampi sāvakabodhimpi paccekabodhimpi sabbaññutampi pāpuṇanti, taṃ balaṃ paṭikkhipanti. Natthi vīriyantiādīni sabbāni aññamaññavevacanāneva. ‘‘Idaṃ no vīriyena, idaṃ purisathāmena, idaṃ purisaparakkamena patta’’nti, evaṃ pavattavacanapaṭikkhepakaraṇavasena panetāni visuṃ ādiyanti.

Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese pariggaṇhanti. Sabbe pāṇāti ekindriyo pāṇo, dvindriyo pāṇotiādivasena vadanti.Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadanti. Sabbe jīvāti sāliyavagodhumādayo sandhāya vadanti. Tesu hi te viruhanabhāvena jīvasaññino. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena na bhavitabbaṃ, so na bhavatīti dassenti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti.

8-10. Mahādiṭṭhisuttādivaṇṇanā

213-215.Akaṭāti akatā. Akaṭavidhāti akatavidhānā, ‘‘evaṃ karohī’’ti kenaci kāritāpi na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti animmāpitā. ‘‘Animmitabbā’’tipi pāṭho, na nimmitabbāti attho. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā kassaci ajanakā. Pabbatakūṭaṃ viya ṭhitāti kūṭaṭṭhā. Esikaṭṭhāyino viya hutvā ṭhitāti esikaṭṭhāyiṭṭhitā, yathā sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Naiñjantīti esikatthambho viya ṭhitattā na calanti. Na vipariṇamantīti pakatiṃ na vijahanti. Na aññamaññaṃ byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā. Pathavīkāyotiādīsu pathavīyeva pathavīkāyo, pathavīsamūho vā. Sattannaṃtveva kāyānanti yathā muggarāsiādīsu pahaṭaṃ satthaṃ muggarāsiādīnaṃ antareneva pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha ‘‘ahaṃ imaṃ jīvitā voropemī’’ti kevalaṃ saññāmattameva hotīti dassenti.

Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatānipañca ca kammuno satānīti pañcakammasatāni cāti kevalaṃ takkamattakena niratthakadiṭṭhiṃ dīpenti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu ‘‘pañca kammānīti pañcindriyavasena gaṇhanti, tīṇīti kāyakammādivasenā’’ti. Kamme ca aḍḍhakamme cāti ettha panassa kāyakammavacīkammāni kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhipaṭipadāti vadanti. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti, ayaṃ pana aññe dve ajānanto evamāha.

Chaḷābhijātiyoti kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti imā cha abhijātiyo vadanti. Tattha orabbhikā sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijātīti vadanti. Bhikkhū nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti, ‘‘bhikkhū ca kaṇṭakavuttikā’’ti (a. ni. 6.57) ayaṃ hissa pāḷi eva. Atha vā kaṇṭakavuttikā eva nāma eke pabbajitāti vadanti. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadanti. Ime kira purimehi dvīhi paṇḍaratarā. Gihī odātavasanā acelakasāvakā haliddābhijātīti vadanti. Evaṃ attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karonti. Ājīvakā ājīviniyo ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi paṇḍaratarā. Nando vaccho, kiso saṃkicco, makkhali gosālo paramasukkābhijātīti vadanti. Te kira sabbehi paṇḍaratarā.

Aṭṭhapurisabhūmiyoti mandabhūmi khiḍḍābhūmi vīmaṃsakabhūmi ujugatabhūmi sekhabhūmi samaṇabhūmi jānanabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadanti. Tattha jātadivasato paṭṭhāya satta divase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā, ayaṃ mandabhūmīti vadanti. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca, sugatito āgatā taṃ anussaritvā anussaritvā hasanti, ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasā gantuṃ samatthakālo ujugatabhūmi nāma. Sippāni sikkhanakālo sekhabhūmi nāma. Gharā nikkhamma pabbajanakālo samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakālo jānanabhūmi nāma. ‘‘Bhikkhu ca pannako jino na kiñci āhā’’ti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadanti.

Ekūnapaññāsaājīvakasateti ekūnapaññāsa ājīvavuttisatāni. Paribbājakasateti paribbājakapabbajjāsatāni. Nāgavāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsa indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni. Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Satta asaññīgabbhāti sāliyavagodhumamuggakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti gaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā, so pana sattāti vadati. Manussāpi anantā, so sattāti vadati. Satta pesācāti pisācā mahantamahantā, sattāti vadati. Sarāti mahāsarā. Kaṇṇamuṇḍa-rathakāra-anotatta-sīhappapāta-chaddanta-mucalinda-kuṇāladahe gahetvā vadati.

Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Ettha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bāle ca paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarāvisujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati.

Sīlenavāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādiseneva vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo ‘‘ahaṃ paṇḍito’’ti antarā visujjhati. Paripakkaṃ phussa phussa byantīkaroti nāma yo ‘‘ahaṃ bālo’’ti vuttaparimāṇakālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni, na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā. Hāyanavaḍḍhanānamevetaṃ vevacanaṃ. Idāni tamatthaṃ upamāya sādhento seyyathāpi nāmātiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷe. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva tiṭṭhati, na gacchati evameva bālā ca paṇḍitā ca kālavasena nibbeṭhiyamānā sukhadukkhaṃ palenti, yathāvuttena kālena atikkamantīti dasseti.

11-18. Antavāsuttādivaṇṇanā

216-223.Antavā lokoti ekato vaḍḍhitanimittaṃ lokoti gāhena vā takkena vā uppannadiṭṭhi. Anantavāti sabbato vaḍḍhitaṃ appamāṇanimittaṃ lokoti gāhena vā takkena vā uppannadiṭṭhi. Taṃ jīvaṃ taṃ sarīranti jīvañca sarīrañca ekamevāti uppannadiṭṭhi. Sesaṃ sabbattha uttānamevāti. Imāni tāva sotāpattimaggavasena aṭṭhārasa veyyākaraṇāni ekaṃ gamanaṃ.

2. Dutiyagamanādivaggavaṇṇanā

224-301. Dutiyaṃ gamanaṃ dukkhavasena vuttaṃ. Tatrāpi aṭṭhāraseva veyyākaraṇāni, tato parāni ‘‘rūpī attā hotī’’tiādīni aṭṭha veyyākaraṇāni, tehi saddhiṃ taṃ dutiyapeyyāloti vutto.

Tattha rūpīti ārammaṇameva ‘‘attā’’ti gahitadiṭṭhi. Arūpīti jhānaṃ ‘‘attā’’ti gahitadiṭṭhi . Rūpī ca arūpī cāti ārammaṇañca jhānañca ‘‘attā’’ti gahitadiṭṭhi. Neva rūpī nārūpīti takkamattena gahitadiṭṭhi. Ekantasukhīti lābhītakkījātissarānaṃ uppannadiṭṭhi. Jhānalābhinopi hi atīte ekantasukhaṃ attabhāvaṃ manasikaroto evaṃ diṭṭhi uppajjati. Takkinopi ‘‘yathā etarahi ahaṃ ekantasukhī, evaṃ samparāyepi bhavissāmī’’ti uppajjati. Jātissarassapi sattaṭṭhabhave sukhitabhāvaṃ passantassa evaṃ uppajjati, ekantadukkhītiādīsupi eseva nayo.

Tatiyapeyyālo aniccadukkhavasena tehiyeva chabbīsatiyā suttehi vutto, catutthapeyyālo tiparivaṭṭavasenāti.

Diṭṭhisaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

 

4. Okkantasaṃyuttaṃ

1-10. Cakkhusuttādivaṇṇanā

302-311. Okkantasaṃyutte adhimuccatīti saddhādhimokkhaṃ paṭilabhati. Okkanto sammattaniyāmanti paviṭṭho ariyamaggaṃ.Abhabbo ca tāva kālaṃ kātunti iminā uppanne magge phalassa anantarāyataṃ dīpeti. Uppannasmiñhi magge phalassa antarāyakaraṇaṃ nāma natthi. Tenevāha – ‘‘ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī’’ti (pu. pa. 17). Mattaso nijjhānaṃ khamantīti pamāṇato olokanaṃ khamanti. Sesaṃ sabbattha uttānamevāti.

Okkantasaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

 

5. Uppādasaṃyuttavaṇṇanā

312-321. Uppādasaṃyutte sabbaṃ pākaṭameva.

Uppādasaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

 

6. Kilesasaṃyuttavaṇṇanā

322-331. Kilesasaṃyutte cittasseso upakkilesoti kataracittassa? Catubhūmakacittassa. Tebhūmakacittassa tāva hotu, lokuttarassa kathaṃ upakkileso hotīti? Uppattinivāraṇato. So hi tassa uppajjituṃ appadānena upakkilesoti veditabbo. Nekkhammaninnanti navalokuttaradhammaninnaṃ. Cittanti samathavipassanācittaṃ. Abhiññā sacchikaraṇīyesu dhammesūti paccavekkhaṇañāṇena abhijānitvā sacchikātabbesu chaḷabhiññādhammesu, ekaṃ dhammaṃ vā gaṇhantena nekkhammanti gahetabbaṃ. Sesaṃ sabbattha uttānamevāti.

Kilesasaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

 

7. Sāriputtasaṃyuttaṃ

1-9. Vivekajasuttādivaṇṇanā

332-340. Sāriputtasaṃyuttassa paṭhame na evaṃ hotīti ahaṅkāramamaṅkārānaṃ pahīnattā evaṃ na hoti. Dutiyādīsupi eseva nayo. Paṭhamādīni.

10. Sucimukhīsuttavaṇṇanā

341. Dasame sucimukhīti evaṃnāmikā. Upasaṅkamīti theraṃ abhirūpaṃ dassanīyaṃ suvaṇṇavaṇṇaṃ samantapāsādikaṃ disvā ‘‘iminā saddhiṃ parihāsaṃ karissāmī’’ti upasaṅkami. Atha therena tasmiṃ vacane paṭikkhitte ‘‘idānissa vādaṃ āropessāmī’’ti maññamānātena hi, samaṇa, ubbhamukho bhuñjasīti āha. Disāmukhoti catuddisāmukho, catasso disā olokentoti attho. Vidisāmukhoti catasso vidisā olokento.

Vatthuvijjātiracchānavijjāyāti vatthuvijjāsaṅkhātāya tiracchānavijjāya. Vatthuvijjā nāma lābuvatthu-kumbhaṇḍavatthu-mūlakavatthu-ādīnaṃ vatthūnaṃ phalasampattikāraṇakālajānanupāyo. Micchājīvena jīvikaṃ kappentīti teneva vatthuvijjātiracchānavijjāsaṅkhātena micchājīvena jīvikaṃ kappenti, tesaṃ vatthūnaṃ sampādanena pasannehi manussehi dinne paccaye paribhuñjantā jīvantīti attho. Adhomukhāti vatthuṃ oloketvā bhuñjamānavasena adhomukhā bhuñjanti nāma. Evaṃ sabbattha yojanā kātabbā. Api cettha nakkhattavijjāti ‘‘ajja imaṃ nakkhattaṃ iminā nakkhattena gantabbaṃ, iminā idañcidañca kātabba’’nti evaṃ jānanavijjā. Dūteyyanti dūtakammaṃ, tesaṃ tesaṃ sāsanaṃ gahetvā tattha tattha gamanaṃ. Pahiṇagamananti ekagāmasmiṃyeva ekakulassa sāsanena aññakulaṃ upasaṅkamanaṃ. Aṅgavijjāti itthilakkhaṇapurisalakkhaṇavasena aṅgasampattiṃ ñatvā ‘‘tāya aṅgasampattiyā idaṃ nāma labbhatī’’ti evaṃ jānanavijjā. Vidisāmukhāti aṅgavijjā hi taṃ taṃ sarīrakoṭṭhāsaṃ ārabbha pavattattā vidisāya pavattā nāma, tasmā tāya vijjāya jīvikaṃ kappetvā bhuñjantā vidisāmukhā bhuñjanti nāma. Evamārocesīti ‘‘dhammikaṃ samaṇā’’tiādīni vadamānā sāsanassa niyyānikaṃ guṇaṃ kathesi. Tañca paribbājikāya kathaṃ sutvā pañcamattāni kulasatāni sāsane otariṃsūti.

Sāriputtasaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

8. Nāgasaṃyuttaṃ

1. Suddhikasuttavaṇṇanā

342. Nāgasaṃyutte aṇḍajāti aṇḍe jātā. Jalābujāti vatthikose jātā. Saṃsedajāti saṃsede jātā. Opapātikāti upapatitvā viya jātā. Idañca pana suttaṃ aṭṭhuppattiyā vuttaṃ. Bhikkhūnañhi ‘‘kati nu kho nāgayoniyo’’ti kathā udapādi. Atha bhagavā puggalānaṃ nāgayonīhi uddharaṇatthaṃ nāgayoniyo āvikaronto imaṃ suttamāha.

2-50. Paṇītatarasuttādivaṇṇanā

343-391. Dutiyādīsu vossaṭṭhakāyāti ahituṇḍikaparibuddhaṃ agaṇetvā vissaṭṭhakāyā. Dvayakārinoti duvidhakārino, kusalākusalakārinoti attho. Sacajja mayanti sace ajja mayaṃ. Sahabyataṃ upapajjatīti sahabhāvaṃ āpajjati. Tatrassa akusalaṃ upapattiyā paccayo hoti, kusalaṃ upapannānaṃ sampattiyā. Annanti khādanīyabhojanīyaṃ. Pānanti yaṃkiñci pānakaṃ. Vatthanti nivāsanapārupanaṃ. Yānanti chattupāhanaṃ ādiṃ katvā yaṃkiñci gamanapaccayaṃ. Mālanti yaṃkiñci sumanamālādipupphaṃ.Gandhanti yaṃkiñci candanādigandhaṃ. Vilepananti yaṃkiñci chavirāgakaraṇaṃ. Seyyāvasathapadīpeyyanti mañcapīṭhādiseyyaṃ ekabhūmikādiāvasathaṃ vaṭṭitelādipadīpūpakaraṇañca detīti attho. Tesañhi dīghāyukatāya ca vaṇṇavantatāya ca sukhabahulatāya ca patthanaṃ katvā imaṃ dasavidhaṃ dānavatthuṃ datvā taṃ sampattiṃ anubhavituṃ tattha nibbattanti. Sesaṃ sabbattha uttānamevāti.

Nāgasaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

 

9. Supaṇṇasaṃyuttavaṇṇanā

392-437. Supaṇṇasaṃyutte pattānaṃ vaṇṇavantatāya garuḷā supaṇṇāti vuttā. Idhāpi paṭhamasuttaṃ purimanayeneva aṭṭhuppattiyaṃ vuttaṃ. Harantīti uddharanti. Uddharamānā ca pana te attanā hīne vā same vā uddharituṃ sakkonti, na attanā paṇītatare. Sattavidhā hi anuddharaṇīyanāgā nāma paṇītatarā kambalassatarā dhataraṭṭhā sattasīdantaravāsino pathaviṭṭhakā pabbataṭṭhakā vimānaṭṭhakāti. Tatra aṇḍajādīnaṃ jalābujādayo paṇītatarā , te tehi anuddharaṇīyā. Kambalassatarā pana nāgasenāpatino, te yattha katthaci disvā yo koci supaṇṇo uddharituṃ na sakkoti. Dhataraṭṭhā pana nāgarājāno, tepi koci uddharituṃ na sakkoti. Ye pana sattasīdantare mahāsamudde vasanti, te yasmā katthaci vikampanaṃ kātuṃ na sakkā, tasmā koci uddharituṃ na sakkoti. Pathaviṭṭhakādīnaṃ nilīyanokāso atthi, tasmā tepi uddharituṃ na sakkoti. Ye pana mahāsamudde ūmipiṭṭhe vasanti, te yo koci samo vā paṇītataro vā supaṇṇo uddharituṃ sakkoti. Sesaṃ nāgasaṃyutte vuttanayamevāti.

Supaṇṇasaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

 

10. Gandhabbakāyasaṃyuttavaṇṇanā

438-549. Gandhabbakāyasaṃyutte mūlagandhe adhivatthāti yassa rukkhassa mūle gandho atthi, taṃ nissāya nibbattā. So hi sakalopi rukkho tesaṃ upakappati. Sesapadesupi eseva nayo. Gandhagandheti mūlādigandhānaṃ gandhe. Yassa hi rukkhassa sabbesampi mūlādīnaṃ gandho atthi, so idha gandho nāma. Tassa gandhassa gandhe, tasmiṃ adhivatthā. Idha mūlādīni sabbāni tesaṃyeva upakappanti. So dātā hoti mūlagandhānanti so kāḷānusārikādīnaṃ mūlagandhānaṃ dātā hoti. Evaṃ sabbapadesu attho veditabbo. Evañhi sarikkhadānampi datvā patthanaṃ ṭhapenti, asarikkhadānampi. Taṃ dassetuṃ so annaṃ detītiādi dasavidhaṃ dānavatthu vuttaṃ. Sesaṃ sabbattha uttānamevāti.

Gandhabbakāyasaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

 

11. Valāhakasaṃyuttavaṇṇanā

550-606. Valāhakasaṃyutte valāhakakāyikāti valāhakanāmake devakāye uppannā ākāsacārikadevā. Sītavalāhakāti sītakaraṇavalāhakā. Sesapadesupi eseva nayo. Cetopaṇidhimanvāyāti cittaṭṭhapanaṃ āgamma. Sītaṃ hotīti yaṃ vassāne vā hemantevā sītaṃ hoti, taṃ utusamuṭṭhānameva. Yaṃ pana sītepi atisītaṃ, gimhe ca uppannaṃ sītaṃ, taṃ devatānubhāvena nibbattaṃ sītaṃ nāma. Uṇhaṃ hotīti yaṃ gimhāne uṇhaṃ, taṃ utusamuṭṭhānikaṃ pākatikameva. Yaṃ pana uṇhepi atiuṇhaṃ, sītakāle ca uppannaṃ uṇhaṃ, taṃ devatānubhāvena nibbattaṃ uṇhaṃ nāma. Abbhaṃ hotīti abbhamaṇḍapo hoti. Idhāpi yaṃ vassāne ca sisire ca abbhaṃ uppajjati, taṃ utusamuṭṭhānikaṃ pākatikameva. Yaṃ pana abbheyeva atiabbhaṃ, sattasattāhampi candasūriye chādetvā ekandhakāraṃ karoti, yañca cittavesākhamāsesu abbhaṃ, taṃ devatānubhāvena uppannaṃ abbhaṃ nāma. Vāto hotīti yo tasmiṃ tasmiṃ utumhi uttaradakkhiṇādipakativāto hoti, ayaṃ utusamuṭṭhānova. Yopi pana rukkhakkhandhādipadālano ativāto nāma atthi, ayañceva, yo ca aññopi akālavāto, ayaṃ devatānubhāvanibbatto nāma. Devo vassatīti yaṃ vassike cattāro māse vassaṃ, taṃ utusamuṭṭhānameva. Yaṃ pana vasseyeva ativassaṃ, yañca cittavesākhamāsesu vassaṃ, taṃ devatānubhāvanibbattaṃ nāma.

Tatridaṃ vatthu – eko kira vassavalāhakadevaputto talakūṭakavāsi khīṇāsavattherassa santikaṃ gantvā vanditvā aṭṭhāsi. Thero ‘‘kosi tva’’nti pucchi. ‘‘Ahaṃ, bhante, vassavalāhakadevaputto’’ti. ‘‘Tumhākaṃ kira cittena devo vassatī’’ti? ‘‘Āma, bhante’’ti. ‘‘Passitukāmā maya’’nti . ‘‘Temissatha, bhante’’ti. ‘‘Meghasīsaṃ vā gajjitaṃ vā na paññāyati, kathaṃ temissāmā’’ti? ‘‘Bhante, amhākaṃcittena devo vassati, tumhe paṇṇasālaṃ pavisathā’’ti . ‘‘Sādhu devaputtā’’ti so pāde dhovitvā paṇṇasālaṃ pāvisi. Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi. Samantā tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero addhatinto paṇṇasālaṃ paviṭṭhoti. Apica devo nāmesa aṭṭhahi kāraṇehi vassati nāgānubhāvena supaṇṇānubhāvena devatānubhāvena saccakiriyāya utusamuṭṭhānena mārāvaṭṭanena iddhibalena vināsameghenāti.

Valāhakasaṃyuttavaṇṇanā niṭṭhitā.

 

 

 

12. Vacchagottasaṃyuttavaṇṇanā

607-661. Vacchagottasaṃyutte aññāṇāti aññāṇena. Evaṃ sabbapadesu karaṇavaseneva attho veditabbo. Sabbāni cetāni aññamaññavevacanānevāti. Imasmiñca pana saṃyutte ekādasa suttāni pañcapaññāsa veyyākaraṇānīti veditabbāni.

Vacchagottasaṃyuttavaṇṇanā niṭṭhitā.

 

 

13. Jhānasaṃyuttaṃ

1. Samādhimūlakasamāpattisuttavaṇṇanā

662. Jhānasaṃyuttassa paṭhame samādhikusaloti paṭhamaṃ jhānaṃ pañcaṅgikaṃ dutiyaṃ tivaṅgikanti evaṃ aṅgavavatthānakusalo. Na samādhismiṃ samāpattikusaloti cittaṃ hāsetvā kallaṃ katvā jhānaṃ samāpajjituṃ na sakkoti. Iminā nayena sesapadānipi veditabbāni.

2-55. Samādhimūlakaṭhitisuttādivaṇṇanā

663-716. Dutiyādīsu na samādhismiṃ ṭhitikusaloti jhānaṃ ṭhapetuṃ akusalo, sattaṭṭhaaccharāmattaṃ jhānaṃ ṭhapetuṃ na sakkoti. Na samādhismiṃ vuṭṭhānakusaloti jhānato vuṭṭhātuṃ akusalo, yathāparicchedena vuṭṭhātuṃ na sakkoti. Na samādhismiṃ kallitakusaloti cittaṃ hāsetvā kallaṃ kātuṃ akusalo. Na samādhismiṃ ārammaṇakusaloti kasiṇārammaṇesu akusalo. Na samādhismiṃ gocarakusaloti kammaṭṭhānagocare ceva bhikkhācāragocare ca akusalo. Na samādhismiṃ abhinīhārakusaloti kammaṭṭhānaṃ abhinīharituṃ akusalo. Na samādhismiṃ sakkaccakārīti jhānaṃ appetuṃ sakkaccakārī na hoti. Na samādhismiṃ sātaccakārīti jhānappanāya satatakārī na hoti, kadācideva karoti. Na samādhismiṃ sappāyakārīti samādhissa sappāye upakārakadhamme pūretuṃ na sakkoti. Tato paraṃ samāpattiādīhi padehi yojetvā catukkā vuttā. Tesaṃ attho vuttanayeneva veditabbo. Sakalaṃ panettha jhānasaṃyuttaṃ lokiyajjhānavaseneva kathitanti.

Jhānasaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Khandhavaggavaṇṇanā niṭṭhitā.

Saṃyuttanikāya-aṭṭhakathāya dutiyo bhāgo.

 

 

 

 

 

-------

[ 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08 |  09 |  10 | 11

[II] [III]

[IV] 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08

[V]

-------

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home