Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

TK Giác Nguyęn giảng

Nhị Tường ghi chép

 

Tập 4.

 

 

CHƯƠNG HAI. TƯƠNG ƯNG THỌ

 

 

2. Vedanāsaṃyuttaṃ

1. Sagāthāvaggo

1. Samādhisuttavaṇṇanā

249. Vedanāsaṃyutte sagāthāvaggassa paṭhame samāhitoti upacārena vā appanāya vā samāhito. Vedanā ca pajānātīti vedanā dukkhasaccavasena pajānāti. Vedanānańca sambhavanti tāsaṃyeva sambhavaṃ samudayasaccavasena pajānāti. Yattha cetāti yatthetā vedanā nirujjhanti, taṃ nibbānaṃ nirodhasaccavasena pajānāti. Khayagāminanti tāsaṃyeva vedanānaṃ khayagāminaṃ maggaṃ maggasaccavasena pajānāti. Nicchāto parinibbutoti nittaṇho hutvā kilesaparinibbānena parinibbuto. Evamettha sutte sammasanacāravedanā kathitā. Gāthāsu dvīhi padehi samathavipassanā kathitā, sesehi catusaccaṃ kathitaṃ. Evamettha sabbasaṅgāhiko catubhūmakadhammaparicchedo vutto.

2. Sukhasuttavaṇṇanā

250. Dutiye adukkhamasukhaṃ sahāti adukkhamasukhańca sukhadukkhehi saha. Ajjhattańca bahiddhā cāti attano ca parassa ca. Mosadhammanti nassanasabhāvaṃ. Palokinanti palujjanakaṃ bhijjanasabhāvaṃ. Phussa phussa vayaṃ passanti ńāṇena phusitvā phusitvā vayaṃ passanto. Evaṃ tattha virajjatīti evaṃ tāsu vedanāsu virajjati. Idhāpi sutte sammasanacāravedanā kathitā, gāthāsu ńāṇaphusanaṃ.

3. Pahānasuttavaṇṇanā

251. Tatiye acchecchi taṇhanti sabbampi taṇhaṃ chindi samucchindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ parivattayi nimmūlakamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā, pahānābhisamayā ca. Arahattamaggo hi kiccavasena mānaṃ sampassati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati, diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya. Ayamassa pahānābhisamayo.

Antamakāsi dukkhassāti evaṃ arahattamaggena mānassa diṭṭhattā ca pahīnattā ca ye ime ‘‘kāyabandhanassa anto jīrati (cūḷava. 278) haritantaṃ vā’’ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca, ‘‘antamidaṃ, bhikkhave, jīvikāna’’nti (itivu. 91; saṃ. ni. 3.80) evaṃ vuttalāmakanto ca, ‘‘sakkāyo eko anto’’ti (a. ni. 6.61; cūḷani. tissametteyyamāṇavapucchāniddesa 11) evaṃ vuttakoṭṭhāsanto ca, ‘‘esevanto dukkhassa sabbapaccayasaṅkhayā’’ti (saṃ ni. 2.51; 2.4.71; udā. 71) evaṃ vuttakoṭanto cāti cattāro antā, tesu sabbasseva vaṭṭadukkhassa aduṃ catutthakoṭisaṅkhātaṃ antamakāsi, paricchedaṃ parivaṭumaṃ akāsi, antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti.

Sampajańńaṃ na rińcatīti sampajańńaṃ na jahati. Saṅkhyaṃ nopetīti ratto duṭṭho mūḷhoti pańńattiṃ na upeti, taṃ pańńattiṃ pahāya khīṇāsavo nāma hotīti attho. Imasmiṃ sutte ārammaṇānusayo kathito.

4. Pātālasuttavaṇṇanā

252. Catutthe pātāloti pātassa alaṃ pariyatto, natthi ettha patiṭṭhāti pātālo. Asantaṃ avijjamānanti asambhūtattaṃ apańńāyamānattaṃ. Evaṃ vācaṃ bhāsatīti atthi mahāsamudde pātāloti evaṃ vācaṃ. So hi yaṃ taṃ balavāmukhaṃ mahāsamuddassa udakaṃ vegena pakkhanditvā cakkavāḷaṃ vā sineruṃ vā āhacca yojanadviyojanadasayojanappamāṇampi uggantvā puna mahāsamudde patati, yassa patitaṭṭhāne mahānarakapapāto viya hoti, yaṃ loke balavāmukhanti vuccati. Taṃ sandhāya evaṃ vadati.

Yasmā pana tattha tathārūpānaṃ macchakacchapadevadānavānaṃ patiṭṭhāpi hoti sukhanivāsopi, tasmā asantaṃ asaṃvijjamānaṃ taṃ taṃ vācaṃ bhāsati nāma. Yasmā pana sabbaputhujjanā sārīrikāya dukkhavedanāya patiṭṭhātuṃ na sakkonti, tasmā pātassa alanti atthena ayameva pātāloti dassento sārīrikānaṃ kho etaṃ bhikkhavetiādimāha.

Pātālena paccuṭṭhāsīti pātālasmiṃ na patiṭṭhāsi. Gādhanti patiṭṭhaṃ. Akkandatīti anibaddhaṃ vippalāpaṃ vilapanto kandati.Dubbaloti dubbalańāṇo. Appathāmakoti ńāṇathāmassa parittatāya parittathāmako. Imasmiṃ sutte ariyasāvakoti sotāpanno. Sotāpanno hi ettha dhuraṃ, balavavipassako na tikkhabuddhi uppannaṃ vedanaṃ ananuvattitvā patiṭṭhātuṃ samattho yogāvacaropi vaṭṭati.

5. Daṭṭhabbasuttavaṇṇanā

253. Pańcame dukkhato daṭṭhabbāti vipariṇāmanavasena dukkhato daṭṭhabbā. Sallatoti dukkhāpanavinivijjhanaṭṭhena sallāti daṭṭhabbā. Aniccatoti adukkhamasukhā hutvā abhāvākārena aniccato daṭṭhabbā. Addāti addasa. Santanti santasabhāvaṃ.

6. Sallasuttavaṇṇanā

254. Chaṭṭhe tatrāti tesu dvīsu janesu. Anuvedhaṃ vijjheyyāti tasseva vaṇamukhassa aṅgulantare vā dvaṅgulantare vā āsannapadese anugatavedhaṃ. Evaṃ viddhassa hi sā anuvedhā vedanā paṭhamavedanāya balavatarā hoti, pacchā uppajjamānā domanassavedanāpi evameva purimavedanāya balavatarā hoti. Dukkhāya vedanāya nissaraṇanti dukkhāya vedanāya hi samādhimaggaphalāni nissaraṇaṃ, taṃ so na jānāti, kāmasukhameva nissaraṇanti jānāti. Tāsaṃ vedanānanti tāsaṃ sukhadukkhavedanānaṃ. Sańńutto naṃ vedayatīti kilesehi sampayuttova hutvā taṃ vedanaṃ vedayati, na vippayutto. Sańńutto dukkhasmāti karaṇatthe nissakkaṃ, dukkhena sampayuttoti attho. Saṅkhātadhammassāti viditadhammassa tulitadhammassa.Bahussutassāti pariyattibahussutassa paṭivedhabahussutassa ca. Sammā pajānāti bhavassa pāragūti bhavassa pāraṃ nibbānaṃ gato, tadeva nibbānaṃ sammā pajānāti. Imasmimpi sutte ārammaṇānusayova kathito. Ariyasāvakesu ca khīṇāsavo ettha dhuraṃ, anāgāmīpi vaṭṭatīti vadanti.

7. Paṭhamagelańńasuttavaṇṇanā

255. Sattame yena gilānasālā tenupasaṅkamīti ‘‘sadevake loke aggapuggalo tathāgatopi gilānupaṭṭhānaṃ gacchati, upaṭṭhātabbayuttakā nāma gilānāti bhikkhū saddahitvā okappetvā gilāne upaṭṭhātabbe mańńissantī’’ti ca ‘‘ye tattha kammaṭṭhānasappāyā, tesaṃ kammaṭṭhānaṃ kathessāmī’’ti ca cintetvā upasaṅkami. Kāye kāyānupassītiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāma. Aniccānupassīti aniccataṃ anupassanto. Vayānupassīti vayaṃ anupassanto. Virāgānupassīti virāgaṃ anupassanto. Nirodhānupassīti nirodhaṃ anupassanto. Paṭinissaggānupassīti paṭinissaggaṃ anupassanto.

Ettāvatā kiṃ dassitaṃ hoti? Imassa bhikkhuno āgamanīyapaṭipadā, satipaṭṭhānāpi hi pubbabhāgāyeva, sampajańńepi aniccānupassanā vayānupassanā virāgānupassanāti ca imāpi tisso anupassanā pubbabhāgāyeva, nirodhānupassanāpi paṭinissaggānupassanāpi imā dve missakā. Ettāvatā imassa bhikkhuno bhāvanākālo dassitoti. Sesaṃ vuttanayameva.

8-9. Dutiyagelańńasuttādivaṇṇanā

256-257. Aṭṭhame imameva phassaṃ paṭiccāti vutte bujjhanakānaṃ ajjhāsayena vuttaṃ, atthato panetaṃ ninnānākaraṇaṃ. Kāyova hi ettha phassoti vutto. Navamaṃ uttānameva.

10. Phassamūlakasuttavaṇṇanā

258. Dasame sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesesupi eseva nayo. Anupadavaṇṇanā panettha heṭṭhā vitthāritāva. Imasmiṃ suttadvaye sammasanacāravedanā kathitā.

Sagāthāvaggo paṭhamo.

2. Rahogatavaggo

1. Rahogatasuttavaṇṇanā

259. Rahogatavaggassa paṭhame yaṃ kińci vedayitaṃ, taṃ dukkhasminti yaṃ kińci vedayitaṃ, taṃ sabbaṃ dukkhanti attho.Saṅkhārānaṃyeva aniccatantiādīsu yā esā saṅkhārānaṃ aniccatā khayadhammatā vayadhammatā vipariṇāmadhammatā, etaṃ sandhāya yaṃ kińci vedayitaṃ, taṃ dukkhanti mayā bhāsitanti dīpeti. Yā hi saṅkhārānaṃ aniccatā, vedanānampi sā aniccatā eva. Aniccatā ca nāmesā maraṇaṃ, maraṇato uttari dukkhaṃ nāma natthīti iminā adhippāyena sabbā vedanā dukkhāti vuttā. Atha kho pana bhikkhu mayāti idaṃ na kevalaṃ ahaṃ vedanānaṃyeva nirodhaṃ pańńāpemi, imesampi dhammānaṃ nirodhaṃ pańńāpemīti dassanatthaṃ āraddhaṃ. Vūpasamo ca passaddhiyo ca evarūpāya desanāya bujjhanakānaṃ ajjhāsayena vuttā. Sańńāvedayitanirodhaggahaṇena cettha cattāro āruppā gahitāva hontīti veditabbā.

2-3. Paṭhamaākāsasuttādivaṇṇanā

260-261. Dutiye puthū vāyanti mālutāti bahū vātā vāyanti. Sesaṃ uttānatthamevāti. Tatiyaṃ vinā gāthāhi bujjhantānaṃ ajjhāsayena vuttaṃ.

4. Agārasuttavaṇṇanā

262. Catutthe puratthimāti puratthimāya. Evaṃ sabbattha. Sāmisāpi sukhā vedanātiādīsu sāmisā sukhā nāma kāmāmisapaṭisaṃyuttā vedanā. Nirāmisā sukhā nāma paṭhamajjhānādivasena vipassanāvasena anussativasena ca uppannā vedanā.Sāmisā dukkhā nāma kāmāmiseneva sāmisā vedanā, nirāmisā dukkhā nāma anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato pihapaccayā uppannadomanassavedanā. Sāmisā adukkhamasukhā nāma kāmāmiseneva sāmisā vedanā. Nirāmisā adukkhamasukhā nāma catutthajjhānavasena uppannā adukkhamasukhā vedanā.

5-8. Paṭhamaānandasuttādivaṇṇanā

263-266. Pańcamādīni cattāri heṭṭhā kathitanayāneva. Purimāni panettha dve paripuṇṇapassaddhikāni, pacchimāni upaḍḍhapassaddhikāni. Desanāya bujjhanakānaṃ ajjhāsayena vuttāni.

9-10. Pańcakaṅgasuttādivaṇṇanā

267-268. Navame pańcakaṅgo thapatīti pańcakaṅgoti tassa nāmaṃ, vāsipharasunikhādanadaṇḍamuggarakāḷasuttanāḷisaṅkhātehi vā pańcahi aṅgehi samannāgatattā so pańcakaṅgoti pańńāto. Thapatīti vaḍḍhakījeṭṭhako. Udāyīti paṇḍitaudāyitthero. Pariyāyanti kāraṇaṃ. Dvepānandāti dvepi, ānanda, pariyāyenāti kāraṇena. Ettha ca kāyikacetasikavasena dve veditabbā, sukhādivasena tissopi, indriyavasena sukhindriyādikā pańca, dvāravasena cakkhusamphassajādikā cha, upavicāravasena ‘‘cakkhunā rūpaṃ disvā somanassaṭhāniyaṃ rūpaṃ upavicaratī’’tiādikā aṭṭhārasa, cha gehasitāni somanassāni, cha nekkhammasitāni, cha gehasitāni domanassāni, cha nekkhammasitāni, cha gehasitā upekkhā, cha nekkhammasitāti evaṃ chattiṃsa. Tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhasataṃ vedanā veditabbā.

Pańcimeānanda kāmaguṇāti ayaṃ pāṭiyekko anusandhi. Na kevalańhi dve ādiṃ katvā vedanā bhagavatā pańńattā, pariyāyena ekāpi vedanā kathitā, taṃ dassento pańcakaṅgassa thapatino vādaṃ upatthambhetuṃ imaṃ desanaṃ ārabhi. Abhikkantataranti sundarataraṃ. Paṇītataranti atappakataraṃ. Ettha ca catutthajjhānato paṭṭhāya adukkhamasukhā vedanā, sāpi santaṭṭhena paṇītaṭṭhena ca sukhanti vuttā. Nirodho avedayitasukhavasena sukhaṃ nāma jāto. Pańcakāmaguṇavasena hi aṭṭhasamāpattivasena ca uppannaṃ vedayitaṃ sukhaṃ nāma, nirodho avedayitasukhaṃ nāma. Iti vedayitasukhaṃ vā hotu avedayitasukhaṃ vā, niddukkhabhāvasaṅkhātena sukhaṭṭhena ekantasukhameva jātaṃ.

Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatīti vedayitaṃ sukhaṃ vā avedayitaṃ sukhaṃ vā upalabbhati. Taṃ taṃ tathāgato sukhasmiṃ pańńapeti, taṃ sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva pańńapetīti idha bhagavā nirodhasamāpattiṃ sīsaṃ katvā neyyapuggalassa vasena arahattanikūṭeneva desanaṃ niṭṭhāpesi. Dasamaṃ uttānatthamevāti.

Rahogatavaggo dutiyo.

3. Aṭṭhasatapariyāyavaggo

1. Sīvakasuttavaṇṇanā

269. Tatiyavaggassa paṭhame moḷiyasīvakoti sīvakoti tassa nāmaṃ. Cūḷā panassa atthi, tasmā moḷiyasīvakoti vuccati.Paribbājakoti channaparibbājako. Pittasamuṭṭhānānīti pittapaccayāni. Vedayitānīti vedanā. Tattha pittapaccayā tisso vedanā uppajjanti. Kathaṃ? Ekacco hi ‘‘pittaṃ me kupitaṃ dujjānaṃ kho pana jīvita’’nti dānaṃ deti, sīlaṃ samādiyati uposathakammaṃ karoti, evamassa kusalavedanā uppajjati. Ekacco ‘‘pittabhesajjaṃ karissāmī’’ti pāṇaṃ hanati, adinnaṃ ādiyati, musā bhaṇati, dasa dussīlyakammāni karoti, evamassa akusalavedanā uppajjati. Ekacco ‘‘ettakenapi me bhesajjakaraṇena pittaṃ na vūpasammati, alaṃ yaṃ hoti. taṃ hotū’’ti majjhatto kāyikavedanaṃ adhivāsento nipajjati, evaṃ assa abyākatavedanā uppajjati.

Sāmampi kho etanti taṃ taṃ pittavikāraṃ disvā attanāpi etaṃ veditabbaṃ. Saccasammatanti bhūtasammataṃ. Lokopi hissa sarīre sabalavaṇṇatādipittavikāraṃ disvā ‘‘pittamassa kupita’’nti jānāti. Tasmāti yasmā sāmańca viditaṃ lokassa ca saccasammataṃ atidhāvanti, tasmā. Semhasamuṭṭhānādīsupi eseva nayo. Ettha pana sannipātikānīti tiṇṇampi pittādīnaṃ kopena samuṭṭhitāni.Utupariṇāmajānīti visabhāgaututo jātāni. Jaṅgaladesavāsīnańhi anupadese vasantānaṃ visabhāgo utu uppajjati, anupadesavāsīnańca jaṅgaladeseti evaṃ malayasamuddatīrādivasenāpi utuvisabhāgatā uppajjatiyeva. Tato jātāti utupariṇāmajātāni nāma.

Visamaparihārajānīti mahābhāravahanasudhākoṭṭanādito vā avelāya carantassa sappaḍaṃsakūpapātādito vā visamaparihārato jātāni. Opakkamikānīti ‘‘ayaṃ coro vā pāradāriko vā’’ti gahetvā jaṇṇukakapparamuggarādīhi nippothanaupakkamaṃ paccayaṃ katvā uppannāni. Etaṃ bahi upakkamaṃ labhitvā koci vuttanayeneva kusalaṃ karoti, koci akusalaṃ, koci adhivāsento nipajjati.Kammavipākajānīti kevalaṃ kammavipākato, jātāni. Tesupi hi uppannesu vuttanayeneva koci kusalaṃ karoti, koci akusalaṃ, koci adhivāsento nipajjati. Evaṃ sabbavāresu tividhāva vedanā honti.

Tattha purimehi sattahi kāraṇehi uppannā sārīrikā vedanā sakkā paṭibāhituṃ, kammavipākajānaṃ pana sabbabhesajjānipi sabbaparittānipi nālaṃ paṭighātāya. Imasmiṃ sutte lokavohāro nāma kathitoti.

2-10. Aṭṭhasatasuttādivaṇṇanā

270-278. Dutiye aṭṭhasatapariyāyanti aṭṭhasatassa kāraṇabhūtaṃ. Dhammapariyāyanti dhammakāraṇaṃ. Kāyikā ca cetasikā cāti ettha kāyikā kāmāvacareyeva labbhanti, cetasikā catubhūmikāpi . Sukhātiādīsu sukhā vedanā arūpāvacare natthi, sesāsu tīsu bhūmīsu labbhanti, dukkhā kāmāvacarāva, itarā catubhūmikā. Pańcake sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Chakke pańcasu dvāresu vedanā kāmāvacarāva, manodvāre catubhūmikā, aṭṭhārasake chasu iṭṭhārammaṇesu somanassena saha upavicarantīti somanassūpavicārā. Sesadvayepi eseva nayo. Iti ayaṃ desanā vicāravasena āgatā, taṃsampayuttānaṃ pana somanassādīnaṃ vasena idha aṭṭhārasa vedanā veditabbā.

Cha gehasitāni somanassānītiādīsu ‘‘cakkhuvińńeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassa’’nti (ma. ni. 3.306). Evaṃ chasu dvāresu vuttakāmaguṇanissitāni somanassāni cha gehasitasomanassāni nāma.

‘‘Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ ‘pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappańńāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassa’’nti (ma. ni. 3.306) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa ‘‘ussukkitā me vipassanā’’ti somanassajātassa uppannasomanassāni cha nekkhammasitasomanassāni nāma.

‘‘Cakkhuvińńeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitaṃ domanassa’’nti. Evaṃ chasu dvāresu ‘‘iṭṭhārammaṇaṃ nānubhavissāmi nānubhavāmī’’ti vitakkayato uppannāni kāmaguṇanissitadomanassāni cha gehasitadomanassāni nāma.

‘‘Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ ‘pubbe ceva rūpā etarahi ca , sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappańńāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī’’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassanti; evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhāpetvā tadadhigamāya aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ asakkontassa ‘‘imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ vipassanaṃ ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhi’’nti anusocato uppannāni domanassāni cha nekkhammasitadomanassāni nāma.

‘‘Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa . Yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti vuccatī’’ti; evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā viya rūpādīni anativattamānā tattheva laggā laggitā hutvā uppannakāmaguṇanissitā upekkhā cha gehasitaupekkhā nāma.

‘‘Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca, ‘sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappańńāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṃ sā ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī’’ti; evaṃ chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa aniṭṭhe adussantassa asamapekkhane amuyhantassa uppannā vipassanāńāṇasampayuttā upekkhā nekkhammasitaupekkhā nāma. Imasmiṃ sutte sabbasaṅgāhako catubhūmakadhammaparicchedo kathito. Tatiyādīni uttānatthāneva.

11. Nirāmisasuttavaṇṇanā

279. Ekādasame sāmisāti kilesāmisena sāmisā. Nirāmisatarāti nirāmisāyapi jhānapītiyā nirāmisatarāva. Nanu ca dvīsu jhānesu pīti mahaggatāpi hoti lokuttarāpi, paccavekkhaṇapīti lokiyāva, sā kasmā nirāmisatarā jātāti? Santapaṇītadhammapaccavekkhaṇavasena uppannattā. Yathā hi rājavallabho cūḷupaṭṭhāko appaṭihārikaṃ yathāsukhaṃ rājakulaṃ pavisanto seṭṭhisenāpatiādayo pādena paharantopi na gaṇeti. Kasmā? Rańńo āsannaparicārakattā. Iti so tehi uttaritaro hoti, evamayampi santapaṇītadhammapaccavekkhaṇavasena uppannattā lokuttarapītitopi uttaritarāti veditabbā. Sesavāresupi eseva nayo.

Vimokkhavāre pana rūpapaṭisaṃyutto vimokkho attano ārammaṇabhūtena rūpāmisavaseneva sāmiso nāma, arūpapaṭisaṃyutto rūpāmisābhāvena nirāmiso nāmāti.

Vedanāsaṃyuttavaṇṇanā niṭṭhitā.

 

-------

[ 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08 |  09 |  10 | 11

[II] [III]

[IV] 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08

[V]

-------

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home