Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Theragāthā-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;

Vande nipuṇagambhīra-vicitranayadesanaṃ.

Vijjācaraṇasampannā, yena niyyanti lokato;

Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.

Sīlādiguṇasampanno, ṭhito maggaphalesu yo;

Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.

Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;

Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.

 tā subhūtiādīhi, katakiccehi tādihi;

Therehi bhāsitā gāthā, therīhi ca nirāmisā.

Udānanādavidhinā, gambhīrā nipuṇā subhā;

Suññatāpaṭisaṃyuttā, ariyadhammappakāsikā.

Theragāthāti nāmena, therīgāthāti tādino;

Yā khuddakanikāyamhi, saṅgāyiṃsu mahesayo.

Tāsaṃ gambhīrañāṇehi, ogāhetabbabhāvato;

Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.

Sahasaṃvaṇṇanaṃ yasmā, dharate satthu sāsanaṃ;

Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.

Tasmā taṃ avalambitvā, ogāhetvāna pañcapi;

Nikāye upanissāya, porāṇaṭṭhakathānayaṃ.

Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;

Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.

Yāsaṃ attho duviññeyyo, anupubbikathaṃ vinā;

Tāsaṃ tañca vibhāvento, dīpayanto vinicchayaṃ.

Yathābalaṃ karissāmi, atthasaṃvaṇṇanaṃ subhaṃ;

Sakkaccaṃ theragāthānaṃ, therīgāthānameva ca.

Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;

Tadatthaṃ vibhajantassa, nisāmayatha sādhavoti.

Kā panetā theragāthā therīgāthā ca, kathañca pavattāti, kāmañcāyamattho gāthāsu vuttoyeva pākaṭakaraṇatthaṃ pana punapi vuccate – tattha theragāthā tāva subhūtittherādīhi bhāsitā. Yā hi te attanā yathādhigataṃ maggaphalasukhaṃ paccavekkhitvā kāci udānavasena, kāci attano samāpattivihārapaccavekkhaṇavasena, kāci pucchāvasena, kāci parinibbānasamaye sāsanassa niyyānikabhāvavibhāvanavasena abhāsiṃsu, tā sabbā saṅgītikāle ekajjhaṃ katvā ‘‘theragāthā’’icceva dhammasaṅgāhakehi saṅgītā. Therīgāthā pana theriyo uddissa desitā.

Tā pana vinayapiṭakaṃ, suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannā. Dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannā, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ , jātakaṃ, abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu gāthaṅgasaṅgahaṃ gatā.

‘‘Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;

Caturāsītisahassāni, ye me dhammā pavattino’’ti.

Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ gatā.

Tattha theragāthā tāva nipātato ekanipāto ekuttaravasena yāva cuddasanipātāti cuddasanipāto soḷasanipāto vīsatinipāto tiṃsanipāto cattālīsanipāto paññāsanipāto saṭṭhinipāto sattatinipātoti ekavīsatinipātasaṅgahā. Nipātanaṃ nikkhipananti nipāto. Eko ekeko gāthānaṃ nipāto nikkhepo etthāti ekanipāto. Iminā nayena sesesupi attho veditabbo.

Tattha ekanipāte dvādasa vaggā. Ekekasmiṃ vagge dasa dasa katvā vīsuttarasataṃ therā, tattikā eva gāthā. Vuttañhi –

‘‘Vīsuttarasataṃ therā, katakiccā anāsavā;

Ekakamhi nipātamhi, susaṅgītā mahesibhī’’ti.

Dukanipāte ekūnapaññāsa therā, aṭṭhanavuti gāthā; tikanipāte soḷasa therā, aṭṭhacattālīsa gāthā; catukkanipāte terasa therā, dvepaññāsa gāthā; pañcakanipāte dvādasa therā, saṭṭhi gāthā; chakkanipāte cuddasa therā, caturāsīti gāthā; sattakanipāte pañca therā, pañcatiṃsa gāthā; aṭṭhakanipāte tayo therā, catuvīsati gāthā; navakanipāte eko thero, nava gāthā; dasanipāte satta therā, sattati gāthā; ekādasanipāte eko thero, ekādasa gāthā; dvādasanipāte dve therā, catuvīsati gāthā; terasanipāte eko thero, terasa gāthā; cuddasanipāte dve therā, aṭṭhavīsati gāthā; pannarasanipāto natthi, soḷasanipāte dve therā, dvattiṃsa gāthā; vīsatinipāte dasa therā, pañcacattālīsādhikāni dve gāthāsatāni; tiṃsanipāte tayo therā, sataṃ pañca ca gāthā; cattālīsanipāte eko thero, dvecattālīsa gāthā; paññāsanipāte eko thero, pañcapaññāsa gāthā; saṭṭhinipāte eko thero, aṭṭhasaṭṭhi gāthā; sattatinipāte eko thero, ekasattati gāthā. Sampiṇḍetvā pana dvesatāni catusaṭṭhi ca therā, sahassaṃ tīṇi satāni saṭṭhi ca gāthāti. Vuttampi cetaṃ –

‘‘Sahassaṃ honti tā gāthā, tīṇi saṭṭhi satāni ca;

Therā ca dve satā saṭṭhi, cattāro ca pakāsitā’’ti.

Therīgāthā pana ekanipāto ekuttaravasena yāva navanipātāti navanipāto ekādasanipāto, dvādasanipāto, soḷasanipāto, vīsatinipāto, tiṃsanipāto, cattālīsanipāto, mahānipātoti soḷasanipātasaṅgahā. Tattha ekanipāte aṭṭhārasa theriyo, aṭṭhāraseva gāthā; dukanipāte dasa theriyo, vīsati gāthā; tikanipāte aṭṭha theriyo, catuvīsati gāthā; catukkanipāte ekā therī, catasso gāthā; pañcakanipāte dvādasa theriyo saṭṭhi gāthā; chakkanipāte aṭṭha theriyo aṭṭhacattālīsa gāthā; sattanipāte tisso theriyo, ekavīsati gāthā; aṭṭha nipātato paṭṭhāya yāva soḷasanipātā ekekā theriyo taṃtaṃnipātaparimāṇā gāthā; vīsatinipāte pañca theriyo, aṭṭhārasasatagāthā; tiṃsanipāte ekā therī, catuttiṃsa gāthā; cattālīsanipāte ekā therī, aṭṭhacattālīsa gāthā; mahānipātepi ekā therī, pañcasattati gāthā. Evamettha nipātānaṃ gāthāvaggānaṃ gāthānañca parimāṇaṃ veditabbaṃ.

Nidānagāthāvaṇṇanā

Evaṃ paricchinnaparimāṇāsu panetāsu theragāthā ādi. Tatthāpi –

‘‘Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare;

Suṇātha bhāvitattānaṃ, gāthā atthūpanāyikā’’ti.

Ayaṃ paṭhamamahāsaṅgītikāle āyasmatā ānandena tesaṃ therānaṃ thomanatthaṃ bhāsitā gāthā ādi. Tattha sīhānanti sīhasaddo ‘‘sīho, bhikkhave, migarājā’’tiādīsu (a. ni. 4.33) migarāje āgato. ‘‘Atha kho sīho senāpati yena bhagavā tenupasaṅkamī’’tiādīsu (a. ni. 5.34) paññattiyaṃ. ‘‘Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’tiādīsu (a. ni. 5.99; 10.21) tathāgate. Tattha yathā tathāgate sadisakappanāya āgato, evaṃ idhāpi sadisakappanāvaseneva veditabbo, tasmā sīhānaṃvāti sīhānaṃ iva. Sandhivasena saralopo ‘‘evaṃsa te’’tiādīsu (ma. ni. 1.22) viya. Tattha ivāti nipātapadaṃ. Suṇāthāti ākhyātapadaṃ. Itarāni nāmapadāni. Sīhānaṃvāti ca sambandhe sāmivacanaṃ. Kāmañcettha sambandhī sarūpato na vutto, atthato pana vuttova hoti. Yathā hi ‘‘oṭṭhasseva mukhaṃ etassā’’ti vutte oṭṭhassa mukhaṃ viya mukhaṃ etassāti ayamattho vutto eva hoti, evamidhāpi ‘‘sīhānaṃvā’’ti vutte sīhānaṃ nādo viyāti ayamattho vutto eva hoti. Tattha mukhasaddasannidhānaṃ hotīti ce, idhāpi ‘‘nadantāna’’nti padasannidhānato, tasmā sīhānaṃvāti nidassanavacanaṃ. Nadantānanti tassa nidassitabbena sambandhadassanaṃ. Dāṭhīnanti tabbisesanaṃ. Girigabbhareti tassa pavattiṭṭhānadassanaṃ. Suṇāthāti savane niyojanaṃ. Bhāvitattānanti sotabbassa pabhavadassanaṃ. Gāthāti sotabbavatthudassanaṃ. Atthupanāyikāti tabbisesanaṃ. Kāmañcettha ‘‘sīhānaṃ nadantānaṃ dāṭhīna’’nti pulliṅgavasena āgataṃ, liṅgaṃ pana parivattetvā ‘‘sīhīna’’ntiādinā itthiliṅgavasenāpi attho veditabbo. Ekasesavasena vā sīhā ca sīhiyo ca sīhā, tesaṃ sīhānantiādinā sādhāraṇā hetā tisso nidānagāthā theragāthānaṃ therīgāthānañcāti.

Tattha sahanato hananato ca sīho. Yathā hi sīhassa migarañño balavisesayogato sarabhamigamattavaravāraṇāditopi parissayo nāma natthi, vātātapādiparissayampi so sahatiyeva, gocarāya pakkamantopi tejussadatāya mattagandhahatthivanamahiṃsādike samāgantvā abhīrū achambhī abhibhavati, abhibhavanto ca te aññadatthu hantvā tattha mudumaṃsāni bhakkhayitvā sukheneva viharati, evametepi mahātherā ariyabalavisesayogena sabbesampi parissayānaṃ sahanato, rāgādisaṃkilesabalassa abhibhavitvā hananato pajahanato tejussadabhāvena kutocipi abhīrū achambhī jhānādisukhena viharantīti sahanato hananato ca sīhā viyāti sīhā. Saddatthato pana yathā kantanatthena ādiantavipallāsato takkaṃ vuccati, evaṃ hiṃsanaṭṭhena sīho veditabbo. Tathā sahanaṭṭhena. Pisodarādipakkhepena niruttinayena pana vuccamāne vattabbameva natthi.

Atha vā yathā migarājā kesarasīho attano tejussadatāya ekacārī viharati, na kañci sahāyaṃ paccāsīsati, evametepi tejussadatāya vivekābhiratiyā ca ekacārinoti ekacariyaṭṭhenapi sīhā viyāti sīhā, tenāha – bhagavā ‘‘sīhaṃvekacaraṃ nāga’’nti (saṃ. ni. 1.30; su. ni. 168).

Atha vā asantāsanajavaparakkamādivisesayogato sīhā viyāti sīhā, ete mahātherā. Vuttañhetaṃ bhagavatā –

‘‘Dveme, bhikkhave, asaniyā phalantiyā na santasanti, katameva dve? Bhikkhu ca khīṇāsavo sīho ca migarājā’’ti (a. ni. 2.60).

Javopi sīhassa aññehi asādhāraṇo, tathā parakkamo. Tathā hi so usabhasatampi laṅghitvā vanamahiṃsādīsu nipatati, potakopi samāno pabhinnamadānampi mattavaravāraṇānaṃ paṭimānaṃ bhinditvā dantakaḷīraṃva khādati. Etesaṃ pana ariyamaggajavo iddhijavo ca aññehi asādhāraṇo, sammappadhānaparakkamo ca niratisayo. Tasmā sīhānaṃvāti sīhasadisānaṃ viya. Sīhassa cettha hīnūpamatā daṭṭhabbā, accantavisiṭṭhassa sahanādiatthassa theresveva labbhanato.

Nadantānanti gajjantānaṃ. Gocaraparakkamatuṭṭhivelādīsu hi yathā sīhā attano āsayato nikkhamitvā vijambhitvā sīhanādaṃ abhītanādaṃ nadanti, evaṃ etepi visayajjhattapaccavekkhaṇaudānādikālesu imaṃ abhītanādaṃ nadiṃsu. Tena vuttaṃ – ‘‘sīhānaṃva nadantāna’’nti. Dāṭhīnanti dāṭhāvantānaṃ. Pasaṭṭhadāṭhīnaṃ, atisayadāṭhānanti vā attho. Yathā hi sīhā ativiya daḷhānaṃ tikkhānañca catunnaṃ dāṭhānaṃ balena paṭipakkhaṃ abhibhavitvā attano manorathaṃ matthakaṃ pūrenti, evametepi catunnaṃ ariyamaggadāṭhānaṃ balena anādimati saṃsāre anabhibhūtapubbapaṭipakkhaṃ abhibhavitvā attano manorathaṃ matthakaṃ pāpesuṃ. Idhāpi dāṭhā viyāti dāṭhāti sadisakappanāvaseneva attho veditabbo.

Girigabbhareti pabbataguhāyaṃ, samīpatthe bhummavacanaṃ. ‘‘Girigavhare’’ti keci paṭhanti. Pabbatesu vanagahane vanasaṇḍeti attho. Idaṃ pana nesaṃ virocanaṭṭhānadassanañceva sīhanādassa yogyabhūmidassanañca. Nadantānaṃ girigabbhareti yojanā. Yathā hi sīhā yebhuyyena girigabbhare aññehi durāsadatāya janavivitte vasantā attano dassanena uppajjanakassa khuddakamigasantāsassa pariharaṇatthaṃ gocaragamane sīhanādaṃ nadanti, evametepi aññehi durāsadagirigabbharasadiseva suññāgārevasantā guṇehi khuddakānaṃ puthujjanānaṃ taṇhādiṭṭhiparittāsaparivajjanatthaṃ vakkhamānagāthāsaṅkhātaṃ abhītanādaṃ nadiṃsu. Tena vuttaṃ ‘‘sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare’’ti.

Suṇāthāti savanāṇattikavacanaṃ, tena vakkhamānānaṃ gāthānaṃ sannipatitāya parisāya sotukāmataṃ uppādento savane ādaraṃ janeti, ussāhaṃ samuṭṭhāpento gāravaṃ bahumānañca upaṭṭhapeti. Atha vā ‘‘sīhāna’’ntiādīnaṃ padānaṃ sadisakappanāya vinā mukhyavaseneva attho veditabbo. Tasmā daḷhatikkhabhāvena pasaṭṭhātisayadāṭhatāya dāṭhīnaṃ girigabbhare nadantānaṃ sīhagajjitaṃ gajjantānaṃ sīhānaṃ migarājūnaṃ viya tesaṃ abhītanādasadisā gāthā suṇāthāti attho. Idaṃ vuttaṃ hoti – ‘‘yathā sīhanādaṃ nadantānaṃ sīhānaṃ migarājūnaṃ kutocipi bhayābhāvato so abhītanādo tadaññamigasantāsakaro, evaṃ bhāvitattānaṃ appamattānaṃ therānaṃ sīhanādasadisiyo sabbaso bhayahetūnaṃ suppahīnattā abhītanādabhūtā, pamattajanasantāsakarā gāthā suṇāthā’’ti.

Bhāvitattānanti bhāvitacittānaṃ. Cittañhi ‘‘attā hi kira duddamo (dha. pa. 159) yo ve ṭhitatto tasaraṃva ujjū’’ti (su. ni. 217) ca ‘‘attasammāpaṇidhī’’ti (khu. pā. 5.4; su. ni. 263) ca evamādīsu attāti vuccati, tasmā adhicittānuyogena samathavipassanābhivaḍḍhitacittānaṃ samathavipassanābhāvanāmatthakaṃ pāpetvā ṭhitānanti attho. Atha vā bhāvitattānanti bhāvitasabhāvānaṃ, sabhāvabhūtasīlādibhāvitānanti attho. Gīyatīti gāthā, anuṭṭhubhādivasena isīhi pavattitaṃ catuppadaṃ chappadaṃ vā vacanaṃ. Aññesampi taṃsadisatāya tathā vuccanti. Attatthādibhede atthe upanenti tesu vā upaniyyantīti atthūpanāyikā.

Atha vā bhāvitattānanti bhāvitattābhāvānaṃ, attabhāvo hi āhito ahaṃ māno etthāti ‘‘attā’’ti vuccati, so ca tehi appamādabhāvanāya anavajjabhāvanāya bhāvito sammadeva guṇagandhaṃ gāhāpito. Tena tesaṃ kāyabhāvanā sīlabhāvanā cittabhāvanā paññābhāvanāti catunnampi bhāvanānaṃ paripuṇṇabhāvaṃ dasseti. ‘‘Bhāvanā’’ti ca sambodhipaṭipadā idhādhippetā. Yāyaṃ saccasambodhi atthi, sā duvidhā abhisamayato tadatthato ca. Sambodhi pana tividhā sammāsambodhi paccekasambodhi sāvakasambodhīti. Tattha sammā sāmaṃ sabbadhammānaṃ bujjhanato bodhanato ca sammāsambodhi. Sabbaññutaññāṇapadaṭṭhānaṃ maggañāṇaṃ maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ ‘‘sammāsambodhī’’ti vuccati. Tenāha –

‘‘Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāva’’nti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161).

Bodhaneyyabodhanattho hi balesu vasībhāvo. Paccekaṃ sayameva bodhīti paccekasambodhi, ananubuddho sayambhūñāṇena saccābhisamayoti attho. Sammāsambuddhānañhi sayambhūñāṇatāya sayameva pavattamānopi saccābhisamayo sānubuddho aparimāṇānaṃ sattānaṃ saccābhisamayassa hetubhāvato. Imesaṃ pana so ekassāpi sattassa saccābhisamayahetu na hoti. Satthu dhammadesanāya savanante jātāti sāvakā. Sāvakānaṃ saccābhisamayo sāvakasambodhi. Tividhāpesā tiṇṇaṃ bodhisattānaṃ yathāsakaṃ āgamanīyapaṭipadāya matthakappattiyā satipaṭṭhānādīnaṃ sattatiṃsāya bodhipakkhiyadhammānaṃ bhāvanāpāripūrīti veditabbā itarābhisamayānaṃ tadavinābhāvato. Na hi sacchikiriyābhisamayena vinā bhāvanābhisamayo sambhavati, sati ca bhāvanābhisamaye pahānābhisamayo pariññābhisamayo ca siddhoyeva hotīti.

Yadā hi mahābodhisatto paripūritabodhisambhāro carimabhave katapubbakicco bodhimaṇḍaṃ āruyha – ‘‘na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva na me anupādāya āsavehi cittaṃ vimuccissatī’’ti paṭiññaṃ katvā aparājitapallaṅke nisinno asampattāya eva sañjhāvelāya mārabalaṃ vidhamitvā purimayāme pubbenivāsānussatiñāṇena anekākāravokāre pubbe nivutthakkhandhe anussaritvā majjhimayāme dibbacakkhuvisodhanena cutūpapātañāṇaanāgataṃsañāṇāni adhigantvā pacchimayāme ‘‘kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca, atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassā’’tiādinā (dī. ni. 2.57) jarāmaraṇato paṭṭhāya paṭiccasamuppādamukhena vipassanaṃ abhinivisitvā mahāgahanaṃ chindituṃ nisadasilāyaṃ pharasuṃ nisento viya kilesagahanaṃ chindituṃ lokanātho ñāṇapharasuṃ tejento buddhabhāvāya hetusampattiyā paripākaṃ gatattā sabbaññutaññāṇādhigamāya vipassanaṃ gabbhaṃ gaṇhāpento antarantarā nānāsamāpattiyo samāpajjitvā yathāvavatthāpite nāmarūpe tilakkhaṇaṃ āropetvā anupadadhammavipassanāvasena anekākāravokārasaṅkhāre sammasanto chattiṃsakoṭisatasahassamukhena sammasanavāraṃ vitthāretvā tattha mahāvajirañāṇasaṅkhāte vipassanāñāṇe tikkhe sūre pasanne vuṭṭhānagāminibhāvena pavattamāne yadā taṃ maggena ghaṭeti, tadā maggapaṭipāṭiyā diyaḍḍhakilesasahassaṃ khepento aggamaggakkhaṇe sammāsambodhiṃ adhigacchati nāma, aggaphalakkhaṇato paṭṭhāya adhigato nāma. Sammāsambuddhabhāvato dasabalacatuvesārajjādayopi tassa tadā hatthagatāyeva hontīti ayaṃ tāva abhisamayato sammāsambodhipaṭipadā. Tadatthato pana mahābhinīhārato paṭṭhāya yāva tusitabhavane nibbatti, etthantare pavattaṃ bodhisambhārasambharaṇaṃ. Tattha yaṃ vattabbaṃ, taṃ sabbākārasampannaṃ cariyāpiṭakavaṇṇanāyaṃ vitthārato vuttamevāti tattha vuttanayeneva gahetabbaṃ.

Paccekabodhisattāpi paccekabodhiyā katābhinīhārā anupubbena sambhatapaccekasambodhisambhārā tādise kāle carimattabhāve ṭhitā ñāṇassa paripākagatabhāvena upaṭṭhitaṃ saṃveganimittaṃ gahetvā savisesaṃ bhavādīsu ādīnavaṃ disvā sayambhūñāṇena pavatti pavattihetuṃ nivatti nivattihetuñca paricchinditvā ‘‘so ‘idaṃ dukkha’nti yoniso manasi karotī’’tiādinā āgatanayena catusaccakammaṭṭhānaṃ paribrūhentā attano abhinīhārānurūpaṃ saṅkhāre parimaddantā anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā aggamaggaṃ adhigacchantā paccekasambodhiṃ abhisambujjhanti nāma, aggaphalakkhaṇato paṭṭhāya paccekasambuddhā nāma hutvā sadevakassa lokassa aggadakkhiṇeyyā honti.

Sāvakā pana satthu sabrahmacārino vā catusaccakammaṭṭhānakathaṃ sutvā tasmiṃyeva khaṇe kālantare vā tajjaṃ paṭipattiṃ anutiṭṭhantā ghaṭentā vāyamantā vipassanaṃ ussukkāpetvā, yadi vā paṭipadāya vaḍḍhantiyā, saccāni paṭivijjhantā attano abhinīhārānurūpasiddhiaggasāvakabhūmiyā vā kevalaṃ vā aggamaggakkhaṇe sāvakasambodhiṃ adhigacchanti nāma. Tato paraṃ sāvakabuddhā nāma honti sadevake loke aggadakkhiṇeyyā. Evaṃ tāva abhisamayato paccekasambodhi sāvakasambodhi ca veditabbā.

Tadatthato pana yathā mahābodhisattānaṃ heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ icchitabbaṃ majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappānaṃ satasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappānaṃ satasahassañca ete ca bhedā paññādhikasaddhādhikavīriyādhikavasena veditabbā. Paññādhikānañhi saddhā mandā hoti paññā tikkhā, tato ca upāyakosallassa visadanipuṇabhāvena nacirasseva pāramiyo pāripūriṃ gacchanti. Saddhādhikānaṃ paññā majjhimā hotīti tesaṃ nātisīghaṃ nātisaṇikaṃ pāramiyo pāripūriṃ gacchanti. Vīriyādhikānaṃ pana paññā mandā hotīti tesaṃ cireneva pāramiyo pāripūriṃ gacchanti. Na evaṃ paccekabodhisattānaṃ. Tesañhi satipi paññādhikabhāve dve asaṅkhyeyyāni kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ icchitabbaṃ, na tato oraṃ. Saddhādhikavīriyādhikāpi vuttaparicchedato paraṃ katipaye eva kappe atikkamitvā paccekasambodhiṃ abhisambujjhanti, na tatiyaṃ asaṅkhyeyyanti. Sāvakabodhisattānaṃ pana yesaṃ aggasāvakabhāvāya abhinīhāro, tesaṃ ekaṃ asaṅkhyeyyaṃ kappānaṃ satasahassañca sambhārasambharaṇaṃ icchitabbaṃ. Yesaṃ mahāsāvakabhāvāya, tesaṃ kappānaṃ satasahassameva, tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa ca. Tattha yathā –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamohānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Evaṃ vutte aṭṭha dhamme samodhānetvā katapaṇidhānānaṃ mahābodhisattānaṃ mahābhinīhārato pabhuti savisesaṃ dānādīsu yuttappayuttānaṃ divase divase vessantaradānasadisaṃ mahādānaṃ dentānaṃ tadanurūpasīlādike sabbapāramidhamme ācinantānampi yathāvuttakālaparicchedaṃ asampatvā antarā eva buddhabhāvappatti nāma natthi. Kasmā? Ñāṇassa aparipaccanato. Paricchinnakāle nipphāditaṃ viya hi sassaṃ buddhañāṇaṃ yathāparicchinnakālavaseneva vuddhiṃ viruḷhiṃ vepullaṃ āpajjantaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchatīti evaṃ –

‘‘Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ;

Adhikāro chandatā ete, abhinīhārakāraṇā’’ti. (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā) –

Ime pañca dhamme samodhānetvā katābhinīhārānaṃ paccekabodhisattānaṃ ‘‘adhikāro chandatā’’ti dvaṅgasamannāgatāya patthanāya vasena katapaṇidhānānaṃ sāvakabodhisattānañca tattha tattha vuttakālaparicchedaṃ asampatvā antarā eva paccekasambodhiyā yathāvuttasāvakasambodhiyā ca adhigamo natthi. Kasmā? Ñāṇassa aparipaccanato. Imesampi hi yathā mahābodhisattānaṃ dānādipāramīhi paribrūhitā paññāpāramī anukkamena gabbhaṃ gaṇhantī paripākaṃ gacchantī buddhañāṇaṃ paripūreti, evaṃ dānādīhi paribrūhitā anupubbena yathārahaṃ gabbhaṃ gaṇhantī paripākaṃ gacchantī paccekabodhiñāṇaṃ sāvakabodhiñāṇañca paripūreti. Dānaparicayena hete tattha tattha bhave alobhajjhāsayatāya sabbattha asaṅgamānasā anapekkhacittā hutvā, sīlaparicayena susaṃvutakāyavācatāya suparisuddhakāyavacīkammantā parisuddhājīvā indriyesu guttadvārā bhojane mattaññuno hutvā jāgariyānuyogena cittaṃ samādahanti, svāyaṃ tesaṃ jāgariyānuyogo gatapaccāgatikavattavasena veditabbo.

Evaṃ pana paṭipajjantānaṃ adhikārasampattiyā appakasireneva aṭṭha samāpattiyo pañcābhiññā chaḷabhiññā adhiṭṭhānabhūtā pubbabhāgavipassanā ca hatthagatāyeva honti. Vīriyādayo pana tadantogadhā eva. Yañhi paccekabodhiyā sāvakabodhiyā vā atthāya dānādipuññasambharaṇe abbhussahanaṃ, idaṃ vīriyaṃ. Yaṃ tadanuparodhassa sahanaṃ, ayaṃ khanti. Yaṃ dānasīlādisamādānāvisaṃvādanaṃ, idaṃ saccaṃ. Sabbatthameva acalasamādhānādhiṭṭhānaṃ, idaṃ adhiṭṭhānaṃ . Yā dānasīlādīnaṃ pavattiṭṭhānabhūtesu sattesu hitesitā, ayaṃ mettā. Yaṃ sattānaṃ katavippakāresu ajjhupekkhanaṃ, ayaṃ upekkhāti. Evaṃ dānasīlabhāvanāsu sīlasamādhipaññāsu ca sijjhamānāsu vīriyādayo siddhā eva honti. Sāyeva paccekabodhiatthāya sāvakabodhiatthāya ca dānādipaṭipadā tesaṃ bodhisattānaṃ santānassa bhāvanato paribhāvanato bhāvanā nāma. Visesato dānasīlādīhi svābhisaṅkhate santāne pavattā samathavipassanāpaṭipadā, yato te bodhisattā pubbayogāvacarasamudāgamasampannā honti. Tenāha bhagavā –

‘‘Pañcime, ānanda, ānisaṃsā pubbayogāvacare. Katame pañca? Idhānanda, pubbayogāvacaro diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, atha devaputto samāno aññaṃ ārādheti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti, atha pacchime kāle paccekasambuddho hotī’’ti (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā).

Iti pubbabhāgapaṭipadābhūtāya pāramitāparibhāvitāya samathavipassanābhāvanāya nirodhagāminipaṭipadābhūtāya abhisamayasaṅkhātāya maggabhāvanāya ca bhāvitattabhāvā buddhapaccekabuddhabuddhasāvakā bhāvitattā nāma. Tesu idha buddhasāvakā adhippetā.

Ettha ca ‘‘sīhānaṃvā’’ti iminā therānaṃ sīhasamānavuttitādassanena attano paṭipakkhehi anabhibhavanīyataṃ, te ca abhibhuyya pavattiṃ dasseti. ‘‘Sīhānaṃva nadantānaṃ…pe… gāthā’’ti iminā theragāthānaṃ sīhanādasadisatādassanena tāsaṃ paravādehi anabhibhavanīyataṃ, te ca abhibhavitvā pavattiṃ dasseti. ‘‘Bhāvitattāna’’nti iminā tadubhayassa kāraṇaṃ vibhāveti. Bhāvitattabhāvena therā idha sīhasadisā vuttā, tesañca gāthā sīhanādasadisiyo. ‘‘Atthūpanāyikā’’ti iminā abhibhavane payojanaṃ dasseti. Tattha therānaṃ paṭipakkho nāma saṃkilesadhammo, tadabhibhavo tadaṅgivikkhambhanappahānehi saddhiṃ samucchedappahānaṃ. Tasmiṃ sati paṭipassaddhīppahānaṃ nissaraṇappahānañca siddhameva hoti, yato te bhāvitattāti vuccanti. Maggakkhaṇe hi ariyā appamādabhāvanaṃ bhāventi nāma, aggaphalakkhaṇato paṭṭhāya bhāvitattā nāmāti vuttovāyamattho.

Tesu tadaṅgappahānena nesaṃ sīlasampadā dassitā, vikkhambhanappahānena samādhisampadā, samucchedappahānena paññāsampadā, itarena tāsaṃ phalaṃ dassitaṃ. Sīlena ca tesaṃ paṭipattiyā ādikalyāṇatā dassitā, ‘‘ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ’’ (saṃ. ni. 5.369), ‘‘sīle patiṭṭhāya’’ (saṃ. ni. 1.23; visuddhi. 1.1), ‘‘sabbapāpassa akaraṇa’’nti (dha. pa. 183; dī. ni. 2.90) ca vacanato sīlaṃ paṭipattiyā ādikalyāṇaṃva avippaṭisārādiguṇāvahattā. Samādhinā majjhekalyāṇatā dassitā, ‘‘cittaṃ bhāvayaṃ’’, ‘‘kusalassa upasampadā’’ti ca vacanato samādhipaṭipattiyā majjhekalyāṇova, iddhividhādiguṇāvahattā. Paññāya pariyosānakalyāṇatā dassitā, ‘‘sacittapariyodapanaṃ’’ (dha. pa. 183; dī. ni. 2.90), ‘‘paññaṃ bhāvaya’’nti (saṃ. ni. 1.23; visuddhi. 1.1) ca vacanato paññā paṭipattiyā pariyosānaṃva, paññuttarato kusalānaṃ dhammānaṃ sāva kalyāṇā iṭṭhāniṭṭhesu tādibhāvāvahattā.

‘‘Selo yathā ekaghano, vātena na samīrati; (Mahāva. 244);

Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā’’ti. (dha. pa. 81) –

Hi vuttaṃ.

Tathā sīlasampadāya tevijjabhāvo dassito. Sīlasampattiñhi nissāya tisso vijjā pāpuṇanti. Samādhisampadāya chaḷabhiññābhāvo. Samādhisampattiñhi nissāya chaḷabhiññā pāpuṇanti. Paññāsampadāya pabhinnapaṭisambhidābhāvo. Paññāsampadañhi nissāya catasso paṭisambhidā pāpuṇanti. Iminā tesaṃ therānaṃ keci tevijjā, keci chaḷabhiññā, keci paṭisambhidāpattāti ayamattho dassitoti veditabbaṃ.

Tathā sīlasampadāya tesaṃ kāmasukhānuyogasaṅkhātassa antassa parivajjanaṃ dasseti. Samādhisampadāya attakilamathānuyogasaṅkhātassa, paññāsampadāya majjhimāya paṭipadāya sevanaṃ dasseti. Tathā sīlasampadāya tesaṃ vītikkamappahānaṃ kilesānaṃ dasseti. Samādhisampadāya pariyuṭṭhānappahānaṃ , paññāsampadāya anusayappahānaṃ dasseti. Sīlasampadāya vā duccaritasaṃkilesavisodhanaṃ, samādhisampadāya taṇhāsaṃkilesavisodhanaṃ, paññāsampadāya diṭṭhisaṃkilesavisodhanaṃ dasseti. Tadaṅgappahānena vā nesaṃ apāyasamatikkamo dassito. Vikkhambhanappahānena kāmadhātusamatikkamo, samucchedappahānena sabbabhavasamatikkamo dassitoti veditabbaṃ.

‘‘Bhāvitattāna’’nti vā ettha sīlabhāvanā, cittabhāvanā paññābhāvanāti tisso bhāvanā veditabbā kāyabhāvanāya tadantogadhattā. Sīlabhāvanā ca paṭipattiyā ādīti sabbaṃ purimasadisaṃ . Yathā pana sīhanādaṃ pare migagaṇā na sahanti, kuto abhibhave, aññadatthu sīhanādova te abhibhavati evameva aññatitthiyavādā therānaṃ vāde na sahanti, kuto abhibhave, aññadatthu theravādāva te abhibhavanti. Taṃ kissa hetu? ‘‘Sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti (dha. pa. 277-279) ‘‘nibbānadhātū’’ti ca pavattanato. Na hi dhammato sakkā kenaci aññathā kātuṃ appaṭivattanīyato. Yaṃ panettha vattabbaṃ, taṃ parato āvibhavissati. Evamettha saṅkhepeneva paṭhamagāthāya atthavibhāvanā veditabbā.

Dutiyagāthāyaṃ pana ayaṃ sambandhadassanamukhena atthavibhāvanā. Tattha yesaṃ therānaṃ gāthā sāvetukāmo, te sādhāraṇavasena nāmato gottato guṇato ca kittetuṃ ‘‘yathānāmā’’tiādi vuttaṃ. Asādhāraṇato pana tattha tattha gāthāsveva āvibhavissati. Tattha yathānāmāti yaṃyaṃnāmā, subhūti mahākoṭṭhikotiādinā nayena nāmadheyyena paññātāti attho. Yathāgottāti yaṃyaṃgottā, gotamo kassapotiādinā nayena kulapadesena yāya yāya jātiyā paññātāti attho. Yathādhammavihārinoti yādisadhammavihārino, pariyattiparamatāyaṃ aṭṭhatvā yathānurūpaṃ samāpattivihārino hutvā vihariṃsūti attho. Atha vā yathādhammavihārinoti yathādhammā vihārino ca, yādisasīlādidhammā dibbavihārādīsu abhiṇhaso viharamānā yādisavihārā cāti attho. Yathādhimuttāti yādisaadhimuttikā saddhādhimuttipaññādhimuttīsu yaṃyaṃadhimuttikā suññatamukhādīsu vā yathā yathā nibbānaṃ adhimuttāti yathādhimuttā. ‘‘Nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā’’ti (dha. pa. 226) hi vuttaṃ. Ubhayañcetaṃ pubbabhāgavasena veditabbaṃ. Arahattappattito pubbeyeva hi yathāvuttamadhimuccanaṃ, na parato. Tenāha bhagavā –

‘‘Assaddho akataññū ca, sandhicchedo ca yo naro’’tiādi. (dha. pa. 97).

‘‘Yathāvimuttā’’ti vā pāṭho, paññāvimuttiubhatobhāgavimuttīsu yaṃyaṃvimuttikāti attho. Sappaññāti tihetukapaṭisandhipaññāya pārihārikapaññāya bhāvanāpaññāya cāti tividhāyapi paññāya paññavanto. Vihariṃsūti tāya eva sappaññatāya yathāladdhena phāsuvihāreneva vasiṃsu. Atanditāti analasā, attahitapaṭipattiyaṃ yathābalaṃ parahitapaṭipattiyañca uṭṭhānavantoti attho.

Ettha ca pana nāmagottaggahaṇena tesaṃ therānaṃ pakāsapaññātabhāvaṃ dasseti. Dhammavihāraggahaṇena sīlasampadaṃ samādhisampadañca dasseti. ‘‘Yathādhimuttā sappaññā’’ti iminā paññāsampadaṃ . ‘‘Atanditā’’ti iminā sīlasampadādīnaṃ kāraṇabhūtaṃ vīriyasampadaṃ dasseti. ‘‘Yathānāmā’’ti iminā tesaṃ pakāsananāmataṃ dasseti. ‘‘Yathāgottā’’ti iminā saddhānusārīdhammānusārīgottasampattisamudāgamaṃ, ‘‘yathādhammavihārino’’tiādinā sīlasamādhipaññāvimuttivimuttiñāṇadassanaṃ sampattisamudāgamaṃ, ‘‘atanditā’’ti iminā evaṃ attahitasampattiyaṃ ṭhitānaṃ parahitapaṭipattiṃ dasseti.

Atha vā ‘‘yathānāmā’’ti idaṃ tesaṃ therānaṃ garūhi gahitanāmadheyyadassanaṃ samaññāmattakittanato. ‘‘Yathāgottā’’ti idaṃ kulaputtabhāvadassanaṃ kulāpadesa kittanato. Tena nesaṃ saddhāpabbajitabhāvaṃ dasseti . ‘‘Yathādhammavihārino’’ti idaṃ caraṇasampattidassanaṃ sīlasaṃvarādīhi samaṅgībhāvadīpanato . ‘‘Yathādhimuttā sappaññā’’ti idaṃ nesaṃ vijjāsampattidassanaṃ āsavakkhayapariyosānāya ñāṇasampattiyā adhigamaparidīpanato. ‘‘Atanditā’’ti idaṃ vijjācaraṇasampattīnaṃ adhigamūpāyadassanaṃ. ‘‘Yathānāmā’’ti vā iminā tesaṃ pakāsananāmataṃyeva dasseti. ‘‘Yathāgottā’’ti pana iminā pacchimacakkadvayasampattiṃ dasseti. Na hi sammāappaṇihitattano pubbe ca akatapuññassa saddhānusārīdhammānusārino gottasampattisamudāgamo sambhavati. ‘‘Yathādhammavihārino’’ti iminā tesaṃ purimacakkadvayasampattiṃ dasseti. Na hi appatirūpe dese vasato sappurisūpanissayarahitassa ca tādisā guṇavisesā sambhavanti. ‘‘Yathādhimuttā’’ti iminā saddhammasavanasampadāsamāyogaṃ dasseti. Na hi paratoghosena vinā sāvakānaṃ saccasampaṭivedho sambhavati. ‘‘Sappaññā atanditā’’ti iminā yathāvuttassa guṇavisesassa abyabhicārihetuṃ dasseti ñāyārambhadassanato.

Aparo nayo – ‘‘yathāgottā’’ti ettha gottakittanena tesaṃ therānaṃ yonisomanasikārasampadaṃ dasseti yathāvuttagottasampannassa yonisomanasikārasambhavato. ‘‘Yathādhammavihārino’’ti ettha dhammavihāraggahaṇena saddhammasavanasampadaṃ dasseti saddhammasavanena vinā tadabhāvato. ‘‘Yathādhimuttā’’ti iminā matthakappattaṃ dhammānudhammapaṭipadaṃ dasseti. ‘‘Sappaññā’’ti iminā sabbattha sampajānakāritaṃ. ‘‘Atanditā’’ti iminā vuttanayena attahitasampattiṃ paripūretvā ṭhitānaṃ paresaṃ hitasukhāvahāya paṭipattiyaṃ akilāsubhāvaṃ dasseti. Tathā ‘‘yathāgottā’’ti iminā nesaṃ saraṇagamanasampadā dassitā saddhānusārīgottakittanato. ‘‘Yathādhammavihārino’’ti iminā sīlakkhandhapubbaṅgamo samādhikkhandho dassito. ‘‘Yathādhimuttā sappaññā’’ti iminā paññakkhandhādayo. Saraṇagamanañca sāvakaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti ādimajjhapariyosānadassanena sabbepi sāvakaguṇā dassitā honti.

Īdisī pana guṇavibhūti yāya sammāpaṭipattiyā tehi adhigatā, taṃ dassetuṃ ‘‘tattha tattha vipassitvā’’tiādi vuttaṃ. Tattha tatthāti tesu tesu araññarukkhamūlapabbatādīsu vivittasenāsanesu. Tattha tatthāti vā tasmiṃ tasmiṃ udānādikāle. Vipassitvāti sampassitvā. Nāmarūpavavatthāpanapaccayapariggahehi diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyo sampādetvā kalāpasammasanādikkamena pañcamaṃ visuddhiṃ adhigantvā paṭipadāñāṇadassanavisuddhiyā matthakaṃ pāpanavasena vipassanaṃ ussukkāpetvā phusitvāti patvā sacchikatvā. Accutaṃ padanti nibbānaṃ. Tañhi sayaṃ acavanadhammattā adhigatānaṃ accutihetubhāvato ca natthi ettha cutīti ‘‘accutaṃ’’. Saṅkhatadhammehi asammissabhāvatāya tadatthikehi paṭipajjitabbatāya ca ‘‘pada’’nti ca vuccati. Katantanti katassa antaṃ. Yo hi tehi adhigato ariyamaggo, so attano paccayehi uppāditattā kato nāma. Tassa pana pariyosānabhūtaṃ phalaṃ katantoti adhippetaṃ. Taṃ katantaṃ aggaphalaṃ. Atha vā paccayehi katattā nipphāditattā katā nāma saṅkhatadhammā, tannissaraṇabhāvato katanto nibbānaṃ. Taṃ katantaṃ. Paccavekkhantāti ‘‘adhigataṃ vata mayā ariyamaggādhigamena idaṃ ariyaphalaṃ, adhigatā asaṅkhatā dhātū’’ti ariyaphalanibbānāni vimuttiñāṇadassanena paṭipattiṃ avekkhamānā. Atha vā saccasampaṭivedhavasena yaṃ ariyena karaṇīyaṃ pariññādisoḷasavidhaṃ kiccaṃ aggaphale ṭhitena nipphāditattā pariyosāpitattā kataṃ nāma, evaṃ kataṃ taṃ paccavekkhantā. Etena pahīnakilesapaccavekkhaṇaṃ dassitaṃ. Purimanayena pana itarapaccavekkhaṇānīti ekūnavīsati paccavekkhaṇāni dassitāni honti.

Imamatthanti ettha imanti sakalo theratherīgāthānaṃ attho attano itaresañca tattha sannipatitānaṃ dhammasaṅgāhakamahātherānaṃ buddhiyaṃ viparivattamānatāya āsanno paccakkhoti ca katvā vuttaṃ. Atthanti ‘‘channā me kuṭikā’’tiādīhi gāthāhi vuccamānaṃ attūpanāyikaṃ parūpanāyikaṃ lokiyalokuttarapaṭisaṃyuttaṃ atthaṃ. Abhāsisunti gāthābandhavasena kathesuṃ, taṃdīpaniyo idāni mayā vuccamānā tesaṃ bhāvitattānaṃ gāthā attūpanāyikā suṇāthāti yojanā. Te ca mahātherā evaṃ kathentā attano sammāpaṭipattipakāsanīhi gāthāhi sāsanassa ekantaniyyānikavibhāvanena parepi tattha sammāpaṭipattiyaṃ niyojentīti etamatthaṃ dīpeti āyasmā dhammabhaṇḍāgāriko, tathā dīpento ca imāhi gāthāhi tesaṃ thomanaṃ tāsañca tesaṃ vacanassa nidānabhāvena ṭhapanaṃ ṭhānagatamevāti dassetīti daṭṭhabbaṃ.

Nidānagāthāvaṇṇanā niṭṭhitā.

 

1. Ekakanipāto

1. Paṭhamavaggo

1. Subhūtittheragāthāvaṇṇanā

Idāni channāme kuṭikātiādinayappavattānaṃ theragāthānaṃ atthavaṇṇanā hoti. Sā panāyaṃ atthavaṇṇanā yasmā tāsaṃ tāsaṃ gāthānaṃ aṭṭhuppattiṃ pakāsetvā vuccamānā pākaṭā hoti suviññeyyā ca. Tasmā tattha tattha aṭṭhuppattiṃ pakāsetvā atthavaṇṇanaṃ karissāmāti.

Tattha channā me kuṭikātigāthāya kā uppatti? Vuccate – ito kira kappasatasahassamatthake anuppanneyeva padumuttare bhagavati lokanāthe haṃsavatīnāmake nagare aññatarassa brāhmaṇamahāsālassa eko putto uppajji. Tassa ‘‘nandamāṇavo’’ti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto attano parivārabhūtehi catucattālīsāya māṇavakasahassehi saddhiṃ pabbatapāde isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo pañca ca abhiññāyo nibbattesi. Antevāsikānampi kammaṭṭhānaṃ ācikkhi. Tepi na cireneva jhānalābhino ahesuṃ.

Tena ca samayena padumuttaro bhagavā loke uppajjitvā haṃsavatīnagaraṃ upanissāya viharanto ekadivasaṃ paccūsasamaye lokaṃ volokento nandatāpasassa antevāsikajaṭilānaṃ arahattūpanissayaṃ nandatāpasassa ca dvīhaṅgehi samannāgatassa sāvakaṭṭhānantarassa patthanaṃ disvā pātova sarīrapaṭijagganaṃ katvā pubbaṇhasamaye pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro nandatāpasassa antevāsikesu phalāphalatthāya gatesu ‘‘buddhabhāvaṃ me jānātū’’ti passantasseva nandatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Nandatāpaso buddhānubhāvañceva lakkhaṇapāripūriñca disvā lakkhaṇamante sammasitvā ‘‘imehi lakkhaṇehi samannāgato nāma agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajanto loke vivaṭacchado sabbaññū buddho hoti. Ayaṃ purisājānīyo nissaṃsayaṃ buddhoti ñatvā paccuggamanaṃ katvā, pañcapatiṭṭhitena vanditvā, āsanaṃ paññāpetvā, adāsi. Nisīdi bhagavā paññatte āsane. Nandatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

Tasmiṃ samaye catucattālīsasahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnāsanaṃ olokentā āhaṃsu – ‘‘ācariya, mayaṃ ‘imasmiṃ loke tumhehi mahantataro natthī’ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe’’ti. Nandatāpaso, ‘‘tātā, kiṃ vadetha, sāsapena saddhiṃ aṭṭhasaṭṭhisatasahassayojanubbedhaṃ sineruṃ upametuṃ icchatha, sabbaññubuddhena saddhiṃ mā maṃ upamitthā’’ti āha. Atha te tāpasā ‘‘sace ayaṃ orako abhavissa, na amhākaṃ ācariyo evaṃ upamaṃ āhareyya, yāva mahā vatāyaṃ purisājānīyo’’ti pādesu nipatitvā sirasā vandiṃsu. Atha te ācariyo āha – ‘‘tātā, amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, bhagavā ca bhikkhācāravelāyaṃ idhāgato, tasmā mayaṃ yathābalaṃ deyyadhammaṃ dassāma, tumhe yaṃ yaṃ paṇītaṃ phalāphalaṃ ānītaṃ, taṃ taṃ āharathā’’ti vatvā āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā ‘‘bhikkhusaṅgho āgacchatū’’ti cintesi. Bhikkhū satthu cittaṃ ñatvā satasahassamattā khīṇāsavā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.

Nandatāpaso antevāsike āmantesi – ‘‘tātā, buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassassapi āsanaṃ natthi, tumhehi ajja uḷāraṃ bhagavato bhikkhusaṅghassa ca sakkāraṃ kātuṃ vaṭṭati , pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā’’ti. Acinteyyattā iddhivisayassa muhutteneva vaṇṇagandhasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. Aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ ahosi. Evaṃ paññattesu āsanesu nandatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito, ‘‘bhante, mayhaṃ dīgharattaṃ hitāya sukhāya imaṃ pupphāsanaṃ abhiruhathā’’ti āha. Nisīdi bhagavā pupphāsane. Evaṃ nisinne satthari satthu ākāraṃ ñatvā bhikkhū attano attano pattāsane nisīdiṃsu. Nandatāpaso mahantaṃ pupphachattaṃ gahetvā tathāgatassa matthake dhārento aṭṭhāsi. Satthā ‘‘tāpasānaṃ ayaṃ sakkāro mahapphalo hotū’’ti nirodhasamāpattiṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā bhikkhūpi samāpajjiṃsu. Tathāgate sattāhaṃ nirodhaṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha tiṭṭhanti. Nandatāpaso pana bhikkhācārampi agantvā pupphachattaṃ dhārento sattāhaṃ pītisukheneva vītināmeti.

Satthā nirodhato vuṭṭhāya araṇavihāriaṅgena dakkhiṇeyyaṅgena cāti dvīhi aṅgehi samannāgataṃ ekaṃ sāvakaṃ ‘‘isigaṇassa pupphāsanānumodanaṃ karohī’’ti āṇāpesi. So cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso attano visaye ṭhatvā tepiṭakaṃ buddhavacanaṃ sammasitvā anumodanaṃ akāsi. Tassa desanāvasāne satthā sayaṃ dhammaṃ desesi. Desanāpariyosāne sabbe catucattālīsasahassatāpasā arahattaṃ pāpuṇiṃsu. Satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassu antaradhāyi. Aṭṭha parikkhārā kāye paṭimukkāva ahesuṃ saṭṭhivassattherā viya satthāraṃ parivārayiṃsu. Nandatāpaso pana vikkhittacittatāya visesaṃ nādhigacchi. Tassa kira araṇavihārittherassa santike dhammaṃ sotuṃ āraddhakālato paṭṭhāya ‘‘aho vatāhampi anāgate uppajjanakabuddhassa sāsane iminā sāvakena laddhadhuraṃ labheyya’’nti cittaṃ udapādi. So tena parivitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. Tathāgataṃ pana vanditvā sammukhe ṭhatvā āha – ‘‘bhante, yena bhikkhunā isigaṇassa pupphāsanānumodanā katā, ko nāmāyaṃ tumhākaṃ sāsane’’ti. ‘‘Araṇavihāriaṅge dakkhiṇeyyaaṅge ca etadaggaṃ patto eso bhikkhū’’ti. ‘‘Bhante, yvāyaṃ mayā sattāhaṃ pupphachattaṃ dhārentena sakkāro kato, tena adhikārena na aññaṃ sampattiṃ patthemi, anāgate pana ekassa buddhassa sāsane ayaṃ thero viya dvīhaṅgehi samannāgato sāvako bhaveyya’’nti patthanamakāsi.

Satthā ‘‘samijjhissati nu, kho imassa tāpasassa patthanā’’ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassaṃ atikkamitvā samijjhanakabhāvaṃ disvā nandatāpasaṃ āha – ‘‘na te ayaṃ patthanā moghā bhavissati, anāgate kappasatasahassaṃ atikkamitvā gotamo nāma buddho uppajjissati, tassa santike samijjhissatī’’ti vatvā dhammakathaṃ kathetvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi. Nandatāpaso yāva cakkhupathasamatikkamā satthāraṃ bhikkhusaṅghañca uddissa añjaliṃ paggayha aṭṭhāsi. So aparabhāge kālena kālaṃ satthāraṃ upasaṅkamitvā dhammaṃ suṇi. Aparihīnajjhānova kālaṅkatvā brahmaloke nibbatto. Tato pana cuto aparānipi pañca jātisatāni pabbajitvā āraññako ahosi. Kassapasammāsambuddhakālepi pabbajitvā āraññako hutvā gatapaccāgatavattaṃ pūresi. Etaṃ kira vattaṃ aparipūretvā mahāsāvakabhāvaṃ pāpuṇantā nāma natthi. Gatapaccāgatavattaṃ pana āgamaṭṭhakathāsu vuttanayeneva veditabbaṃ. So vīsativassasahassāni gatapaccāgatavattaṃ pūretvā kālaṅkatvā kāmāvacaradevaloke tāvatiṃsabhavane nibbatti. Vuttañhetaṃ apadāne (apa. thera 1.3.151) –

‘‘Himavantassāvidūre , nisabho nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

‘‘Kosiyo nāma nāmena, jaṭilo uggatāpano;

Ekākiyo adutiyo, vasāmi nisabhe tadā.

‘‘Phalaṃ mūlañca paṇṇañca, na bhuñjāmi ahaṃ tadā;

Pavattaṃva supātāhaṃ, upajīvāmi tāvade.

‘‘Nāhaṃ kopemi ājīvaṃ, cajamānopi jīvitaṃ;

Ārādhemi sakaṃ cittaṃ, vivajjemi anesanaṃ.

‘‘Rāgūpasaṃhitaṃ cittaṃ, yadā uppajjate mama;

Sayaṃva paccavekkhāmi, ekaggo taṃ damemahaṃ.

‘‘Rajjase rajjanīye ca, dussanīye ca dussase;

Muyhase mohanīye ca, nikkhamassu vanā tuvaṃ.

‘‘Visuddhānaṃ ayaṃ vāso, nimmalānaṃ tapassinaṃ;

Mā kho visuddhaṃ dūsesi, nikkhamassu vanā tuvaṃ.

‘‘Agāriko bhavitvāna, yadā puttaṃ labhissasi;

Ubhopi mā virādhesi, nikkhamassu vanā tuvaṃ.

‘‘Chavālātaṃ yathā kaṭṭhaṃ, na kvaci kiccakārakaṃ;

Neva gāme araññe vā, na hi taṃ kaṭṭhasammataṃ.

‘‘Chavālātūpamo tvaṃ si, na gihī nāpi saññato;

Ubhato muttako ajja, nikkhamassu vanā tuvaṃ.

‘‘Siyā nu kho tava etaṃ, ko pajānāti te idaṃ;

Saddhādhuraṃ vahisi me, kosajjabahulāya ca.

‘‘Jigucchissanti taṃ viññū, asuciṃ nāgariko yathā;

Ākaḍḍhitvāna isayo, codayissanti taṃ sadā.

‘‘Taṃ viññū pavadissanti, samatikkantasāsanaṃ;

Saṃvāsaṃ alabhanto hi, kathaṃ jīvihisi tuvaṃ.

‘‘Tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;

Balī nāgo upagantvā, yūthā nīharate gajaṃ.

‘‘Yūthā vinissaṭo santo, sukhaṃ sātaṃ na vindati;

Dukkhito vimano hoti, pajjhāyanto pavedhati.

‘‘Tatheva jaṭilā tampi, nīharissanti dummatiṃ;

Tehi tvaṃ nissaṭo santo, sukhaṃ sātaṃ na lacchasi.

‘‘Divā vā yadi vā rattiṃ, sokasallasamappito;

Dayhati pariḷāhena, gajo yūthāva nissaṭo.

‘‘Jātarūpaṃ yathā kūṭaṃ, neva jhāyati katthaci;

Tathā sīlavīhino tvaṃ, na jhāyissasi katthaci.

‘‘Agāraṃ vasamānopi, kathaṃ jīvihisi tuvaṃ;

Mattikaṃ pettikañcāpi, natthi te nihitaṃ dhanaṃ.

‘‘Sayaṃ kammaṃ karitvāna, gatte sedaṃ pamocayaṃ;

Evaṃ jīvihisi gehe, sādhu te taṃ na ruccati.

‘‘Evāhaṃ tattha vāremi, saṃkilesagataṃ manaṃ;

Nānādhammakathaṃ katvā, pāpā cittaṃ nivārayiṃ.

‘‘Evaṃ me viharantassa, appamādavihārino;

Tiṃsavassasahassāni, vipine me atikkamuṃ.

‘‘Appamādarataṃ disvā, uttamatthaṃ gavesakaṃ;

Padumuttarasambuddho, āgacchi mama santikaṃ.

‘‘Timbarūsakavaṇṇābho, appameyyo anūpamo;

Rūpenāsadiso buddho, ākāse caṅkamī tadā.

‘‘Suphullo sālarājāva, vijjūvabbhaghanantare;

Ñāṇenāsadiso buddho, ākāse caṅkamī tadā.

‘‘Sīharājāvasambhīto, gajarājāva dappito;

Lāsīto byaggharājāva, ākāse caṅkamī tadā.

‘‘Siṅghīnikkhasavaṇṇābho, khadiraṅgārasannibho;

Maṇi yathā jotiraso, ākāse caṅkamī tadā.

‘‘Visuddhakelāsanibho, puṇṇamāyeva candimā;

Majjhanhikeva sūriyo, ākāse caṅkamī tadā.

‘‘Disvā nabhe caṅkamantaṃ, evaṃ cintesahaṃ tadā;

Devo nu kho ayaṃ satto, udāhu manujo ayaṃ.

‘‘Na me suto vā diṭṭho vā, mahiyā ediso naro;

Api mantapadaṃ atthi, ayaṃ satthā bhavissati.

‘‘Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;

Nānāpupphañca gandhañca, sannipātesahaṃ tadā.

‘‘Pupphāsanaṃ paññāpetvā, sādhucittaṃ manoramaṃ;

Narasārathinaṃ aggaṃ, idaṃ vacanamabraviṃ.

‘‘Idaṃ me āsanaṃ vīra, paññattaṃ tavanucchavaṃ;

Hāsayanto mamaṃ cittaṃ, nisīda kusumāsane.

‘‘Nisīdi tattha bhagavā, asambhītova kesarī;

Sattarattindivaṃ buddho, pavare kusumāsane.

‘‘Namassamāno aṭṭhāsiṃ, sattarattindivaṃ ahaṃ;

Vuṭṭhahitvā samādhimhā, satthā loke anuttaro;

Mama kammaṃ pakittento, idaṃ vacanamabravi.

‘‘Bhāvehi buddhānussatiṃ, bhāvanānamanuttaraṃ;

Imaṃ satiṃ bhāvayitvā, pūrayissasi mānasaṃ.

‘‘Tiṃsakappasahassāni , devaloke ramissasi;

Asītikkhattuṃ devindo, devarajjaṃ karissasi;

Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissasi.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhossasi taṃ sabbaṃ, buddhānussatiyā phalaṃ.

‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhissasi;

Bhoge te ūnatā natthi, buddhānussatiyā phalaṃ.

‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

Gotamassa bhagavato, sāsane pabbajissasi.

‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Subhūti nāma nāmena, hessasi satthu sāvako.

‘‘Bhikkhusaṅghe nisīditvā, dakkhiṇeyyaguṇamhi taṃ;

Tathāraṇavihāre ca, dvīsu agge ṭhapessasi.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

‘‘Sāsito lokanāthena, namassitvā tathāgataṃ;

Sadā bhāvemi mudito, buddhānussatimuttamaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.

‘‘Asītikkhattuṃ devindo, devarajjamakārayiṃ;

Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi susampattiṃ, buddhānussatiyā phalaṃ.

‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhānussatiyā phalaṃ.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhānussatiyā phalaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti. –

Itthaṃ sudaṃ āyasmā subhūtitthero imā gāthāyo abhāsitthāti.

Evaṃ pana so tāvatiṃsabhavane aparāparaṃ uppajjanavasena dibbasampattiṃ anubhavitvā tato cuto manussaloke anekasatakkhattuṃ cakkavattirājā ca padesarājā ca hutvā uḷāraṃ manussasampattiṃ anubhavitvā atha amhākaṃ bhagavato kāle sāvatthiyaṃ sumanaseṭṭhissa gehe anāthapiṇḍikassa kaniṭṭho hutvā nibbatti ‘‘subhūtī’’tissa nāmaṃ ahosi.

Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattavaradhammacakko anupubbena rājagahaṃ gantvā tattha veḷuvanapaṭiggahaṇādinā lokānuggahaṃ karonto rājagahaṃ upanissāya sītavane viharati. Tadā anāthapiṇḍiko seṭṭhi sāvatthiyaṃ uṭṭhānakabhaṇḍaṃ gahetvā attano sahāyassa rājagahaseṭṭhino gharaṃ gato buddhuppādaṃ sutvā satthāraṃ sītavane viharantaṃ upasaṅkamitvā paṭhamadassaneneva sotāpattiphale patiṭṭhāya satthāraṃ sāvatthiṃ āgamanatthāya yācitvā tato pañcacattālīsayojane magge yojane yojane satasahassapariccāgena vihāre patiṭṭhāpetvā sāvatthiyaṃ rājamānena aṭṭhakarīsappamāṇaṃ jetassa rājakumārassa uyyānabhūmiṃ koṭisanthārena kiṇitvā tattha bhagavato vihāraṃ kāretvā adāsi. Vihārapariggahaṇadivase ayaṃ subhūtikuṭumbiko anāthapiṇḍikaseṭṭhinā saddhiṃ gantvā dhammaṃ suṇanto saddhaṃ paṭilabhitvā pabbaji . So upasampajjitvā dve mātikā paguṇā katvā kammaṭṭhānaṃ kathāpetvā araññe samaṇadhammaṃ karonto mettājhānapādakaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So dhammaṃ desento yasmā satthārā desitaniyāmena anodissakaṃ katvā dhammaṃ deseti. Tasmā araṇavihārīnaṃ aggo nāma jāto. Piṇḍāya caranto ghare ghare mettājhānaṃ samāpajjitvā vuṭṭhāya bhikkhaṃ paṭiggaṇhāti ‘‘evaṃ dāyakānaṃ mahapphalaṃ bhavissatī’’ti. Tasmā dakkhiṇeyyānaṃ aggo nāma jāto. Tenāha bhagavā – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī’’ti (a. ni. 1.198, 201). Evamayaṃ mahāthero arahatte patiṭṭhāya attanā pūritapāramīnaṃ phalassa matthakaṃ patvā loke abhiññāto abhilakkhito hutvā bahujanahitāya janapadacārikaṃ caranto anupubbena rājagahaṃ agamāsi.

Rājā bimbisāro therassa āgamanaṃ sutvā upasaṅkamitvā vanditvā ‘‘idheva, bhante, vasathā’’ti vatvā ‘‘nivāsanaṭṭhānaṃ karissāmī’’ti pakkanto vissari. Thero senāsanaṃ alabhanto abbhokāse vītināmesi. Therassa ānubhāvena devo na vassati. Manussā avuṭṭhitāya upaddutā rañño nivesanadvāre ukkuṭṭhimakaṃsu. Rājā ‘‘kena nu kho kāraṇena devo na vassatī’’ti vīmaṃsanto ‘‘therassa abbhokāsavāsena maññe na vassatī’’ti cintetvā tassa paṇṇakuṭiṃ kārāpetvā ‘‘imissā, bhante, paṇṇakuṭiyā vasathā’’ti vatvā vanditvā pakkāmi. Thero kuṭikaṃ pavisitvā tiṇasanthārake pallaṅkena nisīdi. Tadā pana devo thokaṃ thokaṃ phusāyati, na sammā dhāraṃ anuppavecchati. Atha thero lokassa avuṭṭhikabhayaṃ visamitukāmo attano ajjhattikabāhiravatthukassa parissayassa abhāvaṃ pavedento –

1.

‘‘Channā me kuṭikā sukhā nivātā, vassa deva yathāsukhaṃ;

Cittaṃ me susamāhitaṃ vimuttaṃ, ātāpī viharāmi vassa devā’’ti. –

Gāthamāha.

Tattha channa-saddo tāva ‘‘channā sā kumārikā imassa kumārakassa’’ (pārā. 296) ‘‘nacchannaṃ nappatirūpa’’ntiādīsu (pārā. 383) patirūpe āgato. ‘‘Channaṃ tveva, phagguṇa, phassāyatanāna’’ntiādīsu vacanavisiṭṭhe saṅkhyāvisese. ‘‘Channamativassati, vivaṭaṃ nātivassatī’’tiādīsu (udā. 45; cūḷava. 385) gahaṇe. ‘‘Kyāhaṃ te nacchannopi karissāmī’’tiādīsu nivāsanapārupane ‘‘āyasmā channo anācāraṃ ācaratī’’tiādīsu (pārā. 424) paññattiyaṃ. ‘‘Sabbacchannaṃ sabbaparicchannaṃ (pāci. 52, 54), channā kuṭi āhito ginī’’ti (su. ni. 18) ca ādīsu tiṇādīhi chādane. Idhāpi tiṇādīhi chādaneyeva daṭṭhabbo, tasmā tiṇena vā paṇṇena vā channā yathā na vassati vassodakapatanaṃ na hoti na ovassati, evaṃ sammadeva chāditāti attho.

Me-saddo ‘‘kicchena me adhigataṃ, halaṃ dāni pakāsitu’’ntiādīsu (mahāva. 8; dī. ni. 2.65; ma. ni. 1.281; 2.337; saṃ. ni. 1.172) karaṇe āgato, mayāti attho. ‘‘Tassa me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 3.182; a. ni. 4.257) sampadāne, mayhanti attho. ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato’’ādīsu (ma. ni. 1.206; saṃ. ni. 4.14) sāmiatthe āgato. Idhāpi sāmiatthe eva daṭṭhabbo, mamāti attho. Kiñcāpi khīṇāsavānaṃ mamāyitabbaṃ nāma kiñci natthi lokadhammehi anupalittabhāvato, lokasamaññāvasena pana tesampi ‘‘ahaṃ mamā’’ti vohāramattaṃ hoti. Tenāha bhagavā – ‘‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’ti (ma. ni. 1.29).

Kuṭikāti pana mātukucchipi karajakāyopi tiṇādicchadano patissayopi vuccati. Tathā hi –

‘‘Mātaraṃ kuṭikaṃ brūsi, bhariyaṃ brūsi kulāvakaṃ;

Putte santānake brūsi, taṇhā me brūsi bandhana’’nti. (saṃ. ni. 1.19) –

Ādīsu mātukucchi ‘‘kuṭikā’’ti vuttā.

‘‘Aṭṭhikaṅkalakuṭike , maṃsanhārupasibbite;

Dhiratthu pūre duggandhe, paragatte mamāyasī’’ti. (theragā. 1153) –

Ādīsu kesādisamūhabhūto karajakāyo. ‘‘Kassapassa bhagavato bhagini kuṭi ovassati’’ (ma. ni. 2.291) ‘‘kuṭi nāma ullittā vā hoti avalittā vā’’tiādīsu (pārā. 349) tiṇachadanapatissayo. Idhāpi so eva veditabbo paṇṇasālāya adhippetattā. Kuṭi eva hi kuṭikā, apākaṭakuṭi ‘‘kuṭikā’’ti vuttā.

Sukha-saddo pana ‘‘vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassa’’ntiādīsu (su. ni. 67) sukhavedanāyaṃ āgato. ‘‘Sukho buddhānamuppādo, sukhā saddhammadesanā’’tiādīsu (dha. pa. 194) sukhamūle. ‘‘Sukhassetaṃ, bhikkhave, adhivacanaṃ yadidaṃ puññānī’’tiādīsu (a. ni. 7.62; itivu. 22) sukhahetumhi. ‘‘Yasmā ca, kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe, ‘‘diṭṭhadhammasukhavihārā ete, cunda, ariyassa vinaye’’tiādīsu (ma. ni. 1.82) abyāpajje. ‘‘Nibbānaṃ paramaṃ sukha’’ntiādīsu (ma. ni. 2.215; dha. pa. 203-204) nibbāne. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā’’tiādīsu (ma. ni. 3.225) sukhappaccayaṭṭhāne. ‘‘Sovaggikaṃ sukhavipākaṃ saggasaṃvattanika’’ntiādīsu (dī. ni. 1.163; saṃ. ni. 1.130) iṭṭhe, piyamanāpeti attho. Idhāpi iṭṭhe sukhappaccaye vā daṭṭhabbo. Sā hi kuṭi anto bahi ca manāpabhāvena sampāditā nivāsanaphāsutāya ‘‘sukhā’’ti vuttā. Tathā nātisītanātiuṇhatāya utusukhasampattiyogena kāyikacetasikasukhassa paccayabhāvato.

Nivātāti avātā, phusitaggaḷapihitavātapānattā vātaparissayarahitāti attho. Idaṃ tassā kuṭikā sukhabhāvavibhāvanaṃ. Savāte hi senāsane utusappāyo na labbhati, nivāte so labbhatīti. Vassāti pavassa sammā dhāraṃ anuppaveccha. Devāti ayaṃ deva-saddo ‘‘imāni te, deva, caturāsīti nagarasahassāni kusavatīrājadhānippamukhāni, ettha , deva, chandaṃ janehi jīvite apekkha’’ntiādīsu (dī. ni. 2.266) sammutideve khattiye āgato. ‘‘Cātumahārājikā devā vaṇṇavanto sukhabahulā’’tiādīsu (dī. ni. 3.337) upapattidevesu. ‘‘Tassa devātidevassa, sāsanaṃ sabbadassino’’tiādīsu visuddhidevesu . Visuddhidevānañhi bhagavato atidevabhāve vutte itaresaṃ vutto eva hoti. ‘‘Viddhe vigatavalāhake deve’’tiādīsu (ma. ni. 1.486; saṃ. ni. 1.110; itivu. 27) ākāse. ‘‘Devo ca kālena kālaṃ na sammā dhāraṃ anuppavecchatī’’tiādīsu (a. ni. 4.70) meghe pajjunne vā. Idhāpi meghe pajjunne vā daṭṭhabbo. Vassāti hi te āṇāpento thero ālapati. Yathāsukhanti yathāruciṃ. Tava vassanena mayhaṃ bāhiro parissayo natthi, tasmā yathākāmaṃ vassāti vassūpajīvisatte anuggaṇhanto vadati.

Idāni abbhantare parissayābhāvaṃ dassento ‘‘citta’’ntiādimāha. Tattha cittaṃ me susamāhitanti mama cittaṃ suṭṭhu ativiya sammā sammadeva ekaggabhāvena ārammaṇe ṭhapitaṃ. Tañca kho na nīvaraṇādivikkhambhanamattena; api ca kho vimuttaṃ orambhāgiyauddhaṃbhāgiyasaṅgahehi sabbasaṃyojanehi sabbakilesadhammato ca visesena vimuttaṃ, samucchedappahānavasena paṭipassaddhippahānavasena te pajahitvā ṭhitanti attho. Ātāpīti vīriyavā. Phalasamāpattiatthaṃ vipassanārambhavasena diṭṭhadhammasukhavihāratthañca āraddhavīriyo hutvā viharāmi, dibbavihārādīhi attabhāvaṃ pavattemi, na pana kilesappahānatthaṃ, pahātabbasseva abhāvatoti adhippāyo. ‘‘Yathā pana bāhiraparissayābhāvena, deva, mayā tvaṃ vassane niyojito, evaṃ abbhantaraparissayābhāvenapī’’ti dassento punapi ‘‘vassa, devā’’ti āha.

Aparo nayo channāti chāditā pihitā. Kuṭikāti attabhāvo. So hi ‘‘anekāvayavassa samudāyassa avijjānīvaraṇassa, bhikkhave, puggalassa taṇhāsaṃyuttassa ayañceva kāyo samudāgato, bahiddhā ca nāmarūpa’’ntiādīsu (saṃ. ni. 2.19) kāyoti āgato. ‘‘Siñca, bhikkhu, imaṃ nāvaṃ , sittā te lahumessatī’’tiādīsu (dha. pa. 66) nāvāti āgato. ‘‘Gahakāraka diṭṭhosi, gahakūṭaṃ visaṅkhata’’nti (dha. pa. 154) ca ādīsu gahanti āgato. ‘‘Satto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho’’tiādīsu (su. ni. 778) guhāti āgato. ‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho’’tiādīsu (udā. 65) rathoti āgato. ‘‘Puna gehaṃ na kāhasī’’tiādīsu (dha. pa. 154) gehanti āgato. ‘‘Vivaṭā kuṭi nibbuto ginī’’tiādīsu (su. ni. 19) kuṭīti āgato. Tasmā idhāpi so ‘‘kuṭikā’’ti vutto. Attabhāvo hi kaṭṭhādīni paṭicca labbhamānā gehanāmikā kuṭikā viya aṭṭhiādisaññite pathavīdhātuādike phassādike ca paṭicca labbhamāno ‘‘kuṭikā’’ti vutto, cittamakkaṭassa nivāsabhāvato ca. Yathāha –

‘‘Aṭṭhikaṅkalakuṭivesā, makkaṭāvasatho iti;

Makkaṭo pañcadvārāya, kuṭikāya pasakkiya;

Dvārenānupariyāti, ghaṭṭayanto punappuna’’nti ca.

Sā panesā attabhāvakuṭikā therassa tiṇṇaṃ channaṃ aṭṭhannañca asaṃvaradvārānaṃ vasena samati vijjhanakassa rāgādiavassutassa paññāya saṃvutattā sammadeva pihitattā ‘‘channā’’ti vuttā. Tenāha bhagavā – ‘‘sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti (su. ni. 1041). Vuttanayena channattā eva kilesadukkhābhāvato nirāmisasukhasamaṅgitāya ca sukhā sukhappattā, tato eva ca nivātā nihatamānamadathambhasārambhatāya nivātavuttikā. Ayañca nayo ‘‘mayhaṃ na saṃkilesadhammānaṃ saṃvaraṇamattena siddho, atha kho aggamaggasamādhinā suṭṭhu samāhitacittatāya ceva aggamaggapaññāya sabbasaṃyojanehi vippamuttacittatāya cā’’ti dassento āha ‘‘cittaṃ me susamāhitaṃ vimutta’’nti. Evaṃbhūto ca ‘‘idānāhaṃ katakaraṇīyo’’ti na appossukko homi, atha kho ātāpī viharāmi, sadevakassa lokassa hitasukhūpasaṃhāre ussāhajāto bhikkhācārakālepi anugharaṃ brahmavihāreneva viharāmi. Tasmā tvampi, deva, pajjunna mayhaṃ piyaṃ kātukāmatāyapi vassūpajīvīnaṃ sattānaṃ anukampāyapi vassa sammā dhāraṃ anuppavecchāti evamettha attho daṭṭhabbo.

Ettha ca thero ‘‘channā me kuṭikā sukhā nivātā’’ti iminā lokiyalokuttarabhedaṃ attano adhisīlasikkhaṃ dasseti. ‘‘Cittaṃ me susamāhita’’nti iminā adhicittasikkhaṃ. ‘‘Vimutta’’nti iminā adhipaññāsikkhaṃ. ‘‘Ātāpī viharāmī’’ti iminā diṭṭhadhammasukhavihāraṃ. Atha vā ‘‘channā me kuṭikā sukhā nivātā’’ti iminā animittavihāraṃ dasseti kilesavassapidhānamukhena niccādinimittugghāṭanadīpanato. ‘‘Cittaṃ me susamāhita’’nti iminā appaṇihitavihāraṃ. ‘‘Vimutta’’nti iminā suññatavihāraṃ. ‘‘Ātāpī viharāmī’’ti iminā tesaṃ tiṇṇaṃ vihārānaṃ adhigamūpāyaṃ. Paṭhamena vā dosappahānaṃ, dutiyena rāgappahānaṃ, tatiyena mohappahānaṃ. Tathā dutiyena paṭhamadutiyehi vā dhammavihārasampattiyo dasseti. Tatiyena vimuttisampattiyo. ‘‘Ātāpī viharāmī’’ti iminā parahitapaṭipattiyaṃ atanditabhāvaṃ dassetīti daṭṭhabbaṃ.

Evaṃ ‘‘yathānāmā’’ti gāthāya vuttānaṃ dhammavihārādīnaṃ imāya gāthāya dassitattā tattha adassitesu nāmagottesu nāmaṃ dassetuṃ ‘‘itthaṃ suda’’ntiādi vuttaṃ. Ye hi therā nāmamattena pākaṭā, te nāmena, ye gottamattena pākaṭā, te gottena, ye ubhayathā pākaṭā, te ubhayenapi dassissa’’nti. Ayaṃ pana thero nāmena abhilakkhito, na tathā gottenāti ‘‘itthaṃ sudaṃ āyasmā subhūtī’’ti vuttaṃ. Tattha itthanti idaṃ pakāraṃ, iminā ākārenāti attho. Sudanti su idaṃ, sandhivasena ikāralopo. ti ca nipātamattaṃ, idaṃ gāthanti yojanā. Āyasmāti piyavacanametaṃ garugāravasappatissavacanametaṃ. Subhūtīti nāmakittanaṃ. So hi sarīrasampattiyāpi dassanīyo pāsādiko, guṇasampattiyāpi. Iti sundarāya sarīrāvayavavibhūtiyā sīlasampattiyādivibhūtiyā ca samannāgatattā subhūtīti paññāyittha sīlasārādithiraguṇayogato thero. Abhāsitthāti kathesi. Kasmā panete mahātherā attano guṇe pakāsentīti? Iminā dīghena addhunā anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā adhigataṃ lokuttaradhammaṃ paccavekkhitvā pītivegasamussāhitaudānavasena sāsanassa niyyānikabhāvavibhāvanavasena ca paramappicchā ariyā attano guṇe pakāsenti, yathā taṃ lokanātho bodhaneyyaajjhāsayavasena ‘‘dasabalasamannāgato, bhikkhave, tathāgato catuvesārajjavisārado’’tiādinā attano guṇe pakāseti, evamayaṃ therassa aññābyākaraṇagāthā hotīti.

Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya

Subhūtittheragāthāvaṇṇanā niṭṭhitā.

2. Mahākoṭṭhikattheragāthāvaṇṇanā

Upasantoti āyasmato mahākoṭṭhikattherassa gāthā. Tassa kā uppatti? Ayampi thero padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbattitvā viññutaṃ patto mātāpitūnaṃ accayena kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasanto ekadivasaṃ padumuttarassa bhagavato dhammadesanākāle haṃsavatīnagaravāsike gandhamālādihatthe yena buddho yena dhammo yena saṅgho, tanninne tappoṇe tappabbhāre gacchante disvā mahājanena saddhiṃ upagato satthāraṃ ekaṃ bhikkhuṃ paṭisambhidāpattānaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘ayaṃ kira imasmiṃ sāsane paṭisambhidāpattānaṃ aggo, aho vatāhampi ekassa buddhassa sāsane ayaṃ viya paṭisambhidāpattānaṃ aggo bhaveyya’’nti cintetvā satthu desanāpariyosāne vuṭṭhitāya parisāya bhagavantaṃ upasaṅkamitvā, ‘‘bhante, sve mayhaṃ bhikkhaṃ gaṇhathā’’ti nimantesi. Satthā adhivāsesi. So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhassa bhikkhusaṅghassa ca nisajjaṭṭhānaṃ gandhadāmamālādāmādīhi alaṅkaritvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sake nivesane bhikkhusatasahassaparivāraṃ bhagavantaṃ vividhayāgukhajjakaparivāraṃ nānārasasūpabyañjanaṃ gandhasālibhojanaṃ bhojetvā bhattakiccapariyosāne cintesi – ‘‘mahantaṃ, kho, ahaṃ ṭhānantaraṃ patthemi na kho pana mayhaṃ yuttaṃ ekadivasameva dānaṃ datvā taṃ ṭhānantaraṃ patthetuṃ, anupaṭipāṭiyā satta divase dānaṃ datvā patthessāmī’’ti . So teneva niyāmena satta divase mahādānāni datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamaṃ ticīvarappahonakaṃ sukhumavatthaṃ buddhassa pādamūle ṭhapetvā bhikkhusatasahassassa ca ticīvaraṃ datvā tathāgataṃ upasaṅkamitvā, ‘‘bhante, yo so bhikkhu tumhehi ito sattamadivasamatthake etadagge ṭhapito, ahampi so bhikkhu viya anāgate uppajjanakabuddhassa sāsane pabbajitvā paṭisambhidāpattānaṃ aggo bhaveyya’’nti vatvā satthu pādamūle nipajjitvā patthanaṃ akāsi. Satthā tassa patthanāya samijjhanabhāvaṃ disvā ‘‘anāgate ito kappasatasahassamatthake gotamo nāma buddho loke uppajjissati, tassa sāsane tava patthanā samijjhissatī’’ti byākāsi. Vuttampi cetaṃ apadāne (apa. thera 2.54.221-250) –

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;

Upecca sabbalokaggaṃ, assosiṃ dhammadesanaṃ.

‘‘Tadā so sāvakaṃ vīro, pabhinnamatigocaraṃ;

Atthe dhamme nirutte ca, paṭibhāne ca kovidaṃ.

‘‘Ṭhapesi etadaggamhi, taṃ sutvā mudito ahaṃ;

Sasāvakaṃ jinavaraṃ, sattāhaṃ bhojayiṃ tadā.

‘‘Dussehacchādayitvāna, sasissaṃ buddhisāgaraṃ;

Nipacca pādamūlamhi, taṃ ṭhānaṃ patthayiṃ ahaṃ.

‘‘Tato avoca lokaggo, passathetaṃ dijuttamaṃ;

Vinataṃ pādamūle me, kamalodarasappabhaṃ.

‘‘Buddhaseṭṭhassa bhikkhussa, ṭhānaṃ patthayate ayaṃ;

Tāya saddhāya cāgena, saddhammassavanena ca.

‘‘Sabbattha sukhito hutvā, saṃsaritvā bhavābhave;

Anāgatamhi addhāne, lacchasetaṃ manorathaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Koṭṭhiko nāma nāmena, hessati satthu sāvako.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricariṃ, sato paññā samāhito.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sabbattha sukhito āsiṃ, tassa kammassa vāhasā.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na gacchāmi, suciṇṇassa idaṃ phalaṃ.

‘‘Duve kule pajāyāmi, khattiye atha brāhmaṇe;

Nīce kule na jāyāmi, suciṇṇassa idaṃ phalaṃ.

‘‘Pacchime bhave sampatte, brahmabandhu ahosahaṃ;

Sāvatthiyaṃ vippakule, paccājāto mahaddhane.

‘‘Mātā candavatī nāma, pitā me assalāyano;

Yadā me pitaraṃ buddho, vinayī sabbasuddhiyā.

‘‘Tadā pasanno sugate, pabbajiṃ anagāriyaṃ;

Moggallāno ācariyo, upajjhā sārisambhavo.

‘‘Kesesu chijjamānesu, diṭṭhi chinnā samūlikā;

Nivāsento ca kāsāvaṃ, arahattamapāpuṇiṃ.

‘‘Atthadhammaniruttīsu, paṭibhāne ca me mati;

Pabhinnā tena lokaggo, etadagge ṭhapesi maṃ.

‘‘Asandiṭṭhaṃ viyākāsiṃ, upatissena pucchito;

Paṭisambhidāsu tenāhaṃ, aggo sambuddhasāsane.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

Evaṃ so tattha tattha bhave puññañāṇasambhāraṃ sambharanto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti. Koṭṭhikotissa nāmaṃ akaṃsu. So vayappatto tayo vede uggahetvā brāhmaṇasippe nipphattiṃ gato ekadivasaṃ satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampannakālato paṭṭhāya vipassanāya kammaṃ karonto saha paṭisambhidāhi arahattaṃ patvā paṭisambhidāsu ciṇṇavasī hutvā abhiññāte abhiññāte mahāthere upasaṅkamitvā pañhaṃ pucchantopi dasabalaṃ upasaṅkamitvā pañhaṃ pucchantopi paṭisambhidāsuyeva pañhaṃ pucchi. Evamayaṃ thero tattha katādhikāratāya ciṇṇavasībhāvena ca paṭisambhidāpattānaṃ aggo jāto. Atha naṃ satthā mahāvedallasuttaṃ (ma. ni. 1.449 ādayo) aṭṭhuppattiṃ katvā paṭisambhidāpattānaṃ aggaṭṭhāne ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāpattānaṃ yadidaṃ mahākoṭṭhiko’’ti (a. ni. 1.209, 218). So aparena samayena vimuttisukhaṃ paṭisaṃvedento udānavasena –

2.

‘‘Upasanto uparato, mantabhāṇī anuddhato;

Dhunāti pāpake dhamme, dumapattaṃva māluto’’ti. –

Itthaṃ sudaṃ āyasmā mahākoṭṭhikatthero gāthaṃ abhāsi.

Tattha upasantoti manacchaṭṭhānaṃ indriyānaṃ upasamanena nibbisevanabhāvakaraṇena upasanto. Uparatoti sabbasmā pāpakaraṇato orato virato. Mantabhāṇīti mantā vuccati paññā, tāya pana upaparikkhitvā bhaṇatīti mantabhāṇī, kālavādīādibhāvaṃ avissajjentoyeva bhaṇatīti attho. Mantabhaṇanavasena vā bhaṇatīti mantabhāṇī, dubbhāsitato vinā attano bhāsanavasena caturaṅgasamannāgataṃ subhāsitaṃyeva bhaṇatīti attho. Jātiādivasena attano anukkaṃsanato na uddhatoti anuddhato atha vā tiṇṇaṃ kāyaduccaritānaṃ vūpasamanena tato paṭiviratiyā upasanto, tiṇṇaṃ manoduccaritānaṃ uparamaṇena pajahanena uparato, catunnaṃ vacīduccaritānaṃ appavattiyā parimitabhāṇitāya mantabhāṇī, tividhaduccaritanimittauppajjanakassa uddhaccassa abhāvato anuddhato. Evaṃ pana tividhaduccaritappahānena suddhe sīle patiṭṭhito, uddhaccappahānena samāhito, tameva samādhiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā dhunāti pāpake dhamme lāmakaṭṭhena pāpake sabbepi saṃkilesadhamme niddhunāti, samucchedavasena pajahati . Yathā kiṃ? Dumapattaṃva māluto, yathā nāma dumassa rukkhassa pattaṃ paṇḍupalāsaṃ māluto vāto dhunāti, bandhanato viyojento nīharati, evaṃ yathāvuttapaṭipattiyaṃ ṭhito pāpadhamme attano santānato nīharati, evamayaṃ therassa aññāpadesena aññābyākaraṇagāthāpi hotīti veditabbā.

Ettha ca kāyavacīduccaritappahānavacanena payogasuddhiṃ dasseti, manoduccaritappahānavacanena āsayasuddhiṃ. Evaṃ payogāsayasuddhassa ‘‘anuddhato’’ti iminā uddhaccābhāvavacanena tadekaṭṭhatāya nīvaraṇappahānaṃ dasseti. Tesu payogasuddhiyā sīlasampatti vibhāvitā, āsayasuddhiyā samathabhāvanāya upakārakadhammapariggaho, nīvaraṇappahānena samādhibhāvanā, ‘‘dhunāti pāpake dhamme’’ti iminā paññābhāvanā vibhāvitā hoti. Evaṃ adhisīlasikkhādayo tisso sikkhā, tividhakalyāṇaṃ sāsanaṃ, tadaṅgappahānādīni tīṇi pahānāni, antadvayaparivajjanena saddhiṃ majjhimāya paṭipattiyā paṭipajjanaṃ, apāyabhavādīnaṃ samatikkamanūpāyo ca yathārahaṃ niddhāretvā yojetabbā. Iminā nayena sesagāthāsupi yathārahaṃ atthayojanā veditabbā. Atthamattameva pana tattha tattha apubbaṃ vaṇṇayissāma. ‘‘Itthaṃ sudaṃ āyasmā mahākoṭṭhiko’’ti idaṃ pūjāvacanaṃ, yathā taṃ mahāmoggallānoti.

Mahākoṭṭhikattheragāthāvaṇṇanā niṭṭhitā.

3. Kaṅkhārevatattheragāthāvaṇṇanā

Paññaṃ imaṃ passāti āyasmato kaṅkhārevatassa gāthā. Kā uppatti? Ayampi thero padumuttarabhagavato kāle haṃsavatīnagare brāhmaṇamahāsālakule nibbatto. Ekadivasaṃ buddhānaṃ dhammadesanākāle heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ jhānābhiratānaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘mayāpi anāgate evarūpena bhavituṃ vaṭṭatī’’ti cintetvā desanāvasāne satthāraṃ nimantetvā heṭṭhā vuttanayena mahāsakkāraṃ katvā bhagavantaṃ āha – ‘‘bhante, ahaṃ iminā adhikārakammena aññaṃ sampattiṃ na patthemi, yathā pana so bhikkhu tumhehi ito sattamadivasamatthake jhāyīnaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane jhāyīnaṃ aggo bhaveyya’’nti patthanamakāsi. Satthā anāgataṃ oloketvā nipphajjanabhāvaṃ disvā ‘‘anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ jhāyīnaṃ aggo bhavissasī’’ti byākaritvā pakkāmi.

So yāvajīvaṃ kalyāṇakammaṃ katvā kappasatasahassaṃ devamanussesu saṃsaritvā amhākaṃ bhagavato kāle sāvatthinagare mahābhogakule nibbatto pacchābhattaṃ dhammassavanatthaṃ gacchantena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dasabalassa dhammakathaṃ sutvā paṭiladdhasaddho pabbajitvā upasampadaṃ labhitvā kammaṭṭhānaṃ kathāpetvā jhānaparikammaṃ karonto jhānalābhī hutvā jhānaṃ pādakaṃ katvā arahattaṃ pāpuṇi. So yebhuyyena dasabalena samāpajjitabbasamāpattiṃ samāpajjanto ahorattaṃ jhānesu ciṇṇavasī ahosi. Atha naṃ satthā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato’’ti (a. ni. 1.198, 204) jhāyīnaṃ aggaṭṭhāne ṭhapesi. Vuttampi cetaṃ apadāne (apa. thera 2.55.34-53) –

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Sīhahanu brahmagiro, haṃsadundubhinissano;

Nāgavikkantagamano, candasūrādhikappabho.

‘‘Mahāmati mahāvīro, mahājhāyī mahābalo;

Mahākāruṇiko nātho, mahātamapanūdano.

‘‘Sa kadāci tilokaggo, veneyyaṃ vinayaṃ bahuṃ;

Dhammaṃ desesi sambuddho, sattāsayavidū muni.

‘‘Jhāyiṃ jhānarataṃ vīraṃ, upasantaṃ anāvilaṃ;

Vaṇṇayanto parisatiṃ, tosesi janataṃ jino.

‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;

Dhammaṃ sutvāna mudito, taṃ ṭhānamabhipatthayiṃ.

‘‘Tadā jino viyākāsi, saṅghamajjhe vināyako;

Mudito hohi tvaṃ brahme, lacchase taṃ manorathaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Revato nāma nāmena, hessati satthu sāvako.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, jātohaṃ koliye pure;

Khattiye kulasampanne, iddhe phīte mahaddhane.

‘‘Yadā kapilavatthusmiṃ, buddho dhammamadesayi;

Tadā pasanno sugate, pabbajiṃ anagāriyaṃ.

‘‘Kaṅkhā me bahulā āsi, kappākappe tahiṃ tahiṃ;

Sabbaṃ taṃ vinayī buddho, desetvā dhammamuttamaṃ.

‘‘Tatohaṃ tiṇṇasaṃsāro, tadā jhānasukhe rato;

Viharāmi tadā buddho, maṃ disvā etadabravi.

‘‘Yā kāci kaṅkhā idha vā huraṃ vā, savediyā vā paravediyā vā;

Ye jhāyino tā pajahanti sabbā, ātāpino brahmacariyaṃ carantā.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayiṃ mama.

‘‘Tato jhānarattaṃ disvā, buddho lokantagū muni;

Jhāyīnaṃ bhikkhūnaṃ aggo, paññāpesi mahāmati.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

Tathā katakicco panāyaṃ mahāthero pubbe dīgharattaṃ attano kaṅkhāpakatacittataṃ idāni sabbaso vigatakaṅkhatañca paccavekkhitvā ‘‘aho nūna mayhaṃ satthuno desanānubhāvo, tenetarahi evaṃ vigatakaṅkho ajjhattaṃ vūpasantacitto jāto’’ti sañjātabahumāno bhagavato paññaṃ pasaṃsanto ‘‘paññaṃ imaṃ passā’’ti imaṃ gāthamāha.

3. Tattha paññanti pakāre jānāti, pakārehi ñāpetīti ca paññā. Veneyyānaṃ āsayānusayacariyādhimuttiādippakāre dhammānaṃ kusalādike khandhādike ca desetabbappakāre jānāti, yathāsabhāvato paṭivijjhati, tehi ca pakārehi ñāpetīti attho. Satthu desanāñāṇañhi idhādhippetaṃ, tenāha ‘‘ima’’nti. Tañhi attani siddhena desanābalena nayaggāhato paccakkhaṃ viya upaṭṭhitaṃ gahetvā ‘‘ima’’nti vuttaṃ. Yadaggena vā satthu desanāñāṇaṃ sāvakehi nayato gayhati, tadaggena attano visaye paṭivedhañāṇampi nayato gayhateva. Tenāha āyasmā dhammasenāpati – ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146; 3.143). Passāti vimhayappatto aniyamato ālapati attanoyeva vā cittaṃ, yathāha bhagavā udānento – ‘‘lokamimaṃ passa; puthū avijjāya paretaṃ bhūtaṃ bhūtarataṃ bhavā aparimutta’’nti (udā. 30). Tathāgatānanti tathā āgamanādiatthena tathāgatānaṃ. Tathā āgatoti hi tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti evaṃ aṭṭhahi kāraṇehi bhagavā tathāgato. Tathāya āgatoti tathāgato, tathāya gatoti tathāgato, tathalakkhaṇaṃ gatoti tathāgato, tathāni āgatoti tathāgato, tathāvidhoti tathāgato, tathā pavattitoti tathāgato, tathehi āgatoti tathāgato , tathā gatabhāvena tathāgatoti evampi aṭṭhahi kāraṇehi bhagavā tathāgatoti ayamettha saṅkhepo. Vitthāro pana paramatthadīpaniyā udānaṭṭhakathāya (udā. aṭṭha. 18) itivuttakaṭṭhakathāya (itivu. aṭṭha. 38) ca vuttanayeneva veditabbo.

Idāni tassā paññāya asādhāraṇavisesaṃ dassetuṃ ‘‘aggi yathā’’tiādi vuttaṃ. Yathā aggīti upamāvacanaṃ. Yathāti tassa upamābhāvadassanaṃ. Pajjalitoti upameyyena sambandhadassanaṃ. Nisītheti kiccakaraṇakāladassanaṃ. Ayañhettha attho – yathā nāma nisīthe rattiyaṃ caturaṅgasamannāgate andhakāre vattamāne unnate ṭhāne pajjalito aggi tasmiṃ padese tayagataṃ vidhamantaṃ tiṭṭhati, evameva tathāgatānaṃ imaṃ desanāñāṇasaṅkhātaṃ sabbaso veneyyānaṃ saṃsayatamaṃ vidhamantaṃ paññaṃ passāti. Yato desanāvilāsena sattānaṃ ñāṇamayaṃ ālokaṃ dentīti ālokadā. Paññāmayameva cakkhuṃ dadantīti cakkhudadā. Tadubhayampi kaṅkhāvinayapadaṭṭhānameva katvā dassento ‘‘ye āgatānaṃ vinayanti kaṅkha’’nti āha, ye tathāgatā attano santikaṃ āgatānaṃ upagatānaṃ veneyyānaṃ ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntiādinayappavattaṃ (ma. ni. 1.18; saṃ. ni. 2.20) soḷasavatthukaṃ, ‘‘buddhe kaṅkhati dhamme kaṅkhatī’’tiādinayappavattaṃ (dha. sa. 1008) aṭṭhavatthukañca kaṅkhaṃ vicikicchaṃ vinayanti desanānubhāvena anavasesato vidhamanti viddhaṃsenti. Vinayakukkuccasaṅkhātā pana kaṅkhā tabbinayeneva vinītā hontīti.

Aparo nayo – yathā aggi nisīthe rattibhāge pajjalito paṭutarajālo samujjalaṃ uccāsane ṭhitānaṃ obhāsadānamattena andhakāraṃ vidhamitvā samavisamaṃ vibhāvento ālokadado hoti. Accāsanne pana ṭhitānaṃ taṃ supākaṭaṃ karonto cakkhukiccakaraṇato cakkhudado nāma hoti, evameva tathāgato attano dhammakāyassa dūre ṭhitānaṃ akatādhikārānaṃ paññāpajjotena mohandhakāraṃ vidhamitvā kāyavisamādisamavisamaṃ vibhāvento ālokadā bhavanti, āsanne ṭhitānaṃ pana katādhikārānaṃ dhammacakkhuṃ uppādento cakkhudadā bhavanti. Ye evaṃbhūtā attano vacīgocaraṃ āgatānaṃ mādisānampi kaṅkhābahulānaṃ kaṅkhaṃ vinayanti ariyamaggasamuppādanena vidhamanti, tesaṃ tathāgatānaṃ paññaṃ ñāṇātisayaṃ passāti yojanā. Evamayaṃ therassa attano kaṅkhāvitaraṇappakāsanena aññābyākaraṇagāthāpi hoti. Ayañhi thero puthujjanakāle kappiyepi kukkuccako hutvā kaṅkhābahulatāya ‘‘kaṅkhārevato’’ti paññāto, pacchā khīṇāsavakālepi tatheva voharayittha. Tenāha – ‘‘itthaṃ sudaṃ āyasmā kaṅkhārevato gāthaṃ abhāsitthā’’ti. Taṃ vuttatthameva.

Kaṅkhārevatattheragāthāvaṇṇanā niṭṭhitā.

4. Puṇṇattheragāthāvaṇṇanā

Sabbhirevasamāsethāti āyasmato puṇṇattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa dasabalassa uppattito puretarameva haṃsavatīnagare brāhmaṇamahāsālakule nibbatto anukkamena viññutaṃ patto satthari loke uppajjante ekadivasaṃ buddhānaṃ dhammadesanākāle heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante nisīditvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘mayāpi anāgate evarūpena bhavituṃ vaṭṭatī’’ti cintetvā desanāvasāne vuṭṭhitāya parisāya satthāraṃ upasaṅkamitvā nimantetvā heṭṭhā vuttanayeneva mahāsakkāraṃ katvā bhagavantaṃ evamāha – ‘‘bhante, ahaṃ iminā adhikārakammena nāññaṃ sampattiṃ patthemi. Yathā pana so bhikkhu ito sattamadivasamatthake dhammakathikānaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane dhammakathikānaṃ bhikkhūnaṃ aggo bhaveyya’’nti patthanaṃ akāsi. Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā ‘‘anāgate kappasatasahassamatthake gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ pabbajitvā dhammakathikānaṃ aggo bhavissasī’’ti byākāsi.

So tattha yāvajīvaṃ kalyāṇadhammaṃ katvā tato cuto kappasatasahassaṃ puññañāṇasambhāraṃ sambharanto devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule aññāsikoṇḍaññattherassa bhāgineyyo hutvā nibbatti. Tassa nāmaggahaṇadivase ‘‘puṇṇo’’ti nāmaṃ akaṃsu. So satthari abhisambodhiṃ patvā pavattavaradhammacakke anupubbena rājagahaṃ gantvā taṃ upanissāya viharante aññāsikoṇḍaññattherassa santike pabbajitvā laddhūpasampado sabbaṃ pubbakiccaṃ katvā padhānamanuyuñjanto pabbajitakiccaṃ matthakaṃ pāpetvāva ‘‘dasabalassa santikaṃ gamissāmī’’ti mātulattherena saddhiṃ satthu santikaṃ agantvā kapilavatthusāmantāyeva ohīyitvā yonisomanasikāre kammaṃ karonto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Vuttampi cetaṃ apadāne (apa. thera 1.1.434-440) –

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Purakkhatomhi sissehi, upagacchiṃ naruttamaṃ.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittesi, saṃkhittena mahāmuni.

‘‘Tāhaṃ dhammaṃ suṇitvāna, abhivādetvāna satthuno;

Añjaliṃ paggahetvāna, pakkamiṃ dakkhiṇāmukho.

‘‘Saṃkhittena suṇitvāna, vitthārena abhāsayiṃ;

Sabbe sissā attamanā, sutvāna mama bhāsato.

‘‘Sakaṃ diṭṭhiṃ vinodetvā, buddhe cittaṃ pasādayuṃ;

Saṃkhittenapi desemi, vitthārena tathevahaṃ.

‘‘Abhidhammanayaññūhaṃ, kathāvatthuvisuddhiyā;

Sabbesaṃ viññāpetvāna, viharāmi anāsavo.

‘‘Ito pañcasate kappe, caturo suppakāsakā;

Sattaratanasampannā, catudīpamhi issarā.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana’’nti.

Tassa pana puṇṇattherassa santike pabbajitā kulaputtā pañcasatā ahesuṃ. Thero sayaṃ dasakathāvatthulābhitāya tepi dasahi kathāvatthūhi ovadi. Te tassa ovāde ṭhatvā sabbeva arahattaṃ pattā. Te attano pabbajitakiccaṃ matthakappattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu – ‘‘bhante, amhākaṃ kiccaṃ matthakappattaṃ, dasannañcamha kathāvatthūnaṃ lābhino, samayo, dāni no dasabalaṃ passitu’’nti. Thero tesaṃ vacanaṃ sutvā cintesi – ‘‘mama dasakathāvatthulābhitaṃ satthā jānāti ahaṃ dhammaṃ desento dasa kathāvatthūni amuñcitvāva desemi, mayi gacchante sabbepime bhikkhū maṃ parivāretvā gacchissanti, evaṃ gaṇasaṅgaṇikāya gantvā pana ayuttaṃ mayhaṃ dasabalaṃ passituṃ, ime tāva gantvā passantū’’ti te bhikkhū āha – ‘‘āvuso, tumhe purato gantvā tathāgataṃ passatha, mama vacanena cassa pāde vandatha, ahampi tumhākaṃ gatamaggenāgamissāmī’’ti. Te therā sabbepi dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe dasakathāvatthulābhino attano upajjhāyassa ovādaṃ sampaṭicchitvā theraṃ vanditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu.

Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ – ‘‘kacci, bhikkhave, khamanīya’’ntiādinā nayena madhurapaṭisanthāraṃ katvā ‘‘kuto ca tumhe, bhikkhave, āgacchathā’’ti pucchi . Atha tehi ‘‘jātibhūmito’’ti vutte ‘‘ko nu kho, bhikkhave, jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito ‘attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā’’’ti (ma. ni. 1.252) dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi ‘‘puṇṇo nāma, bhante, āyasmā mantāṇiputto’’ti ārocayiṃsu. Taṃ kathaṃ sutvā āyasmā sāriputto therassa dassanakāmo ahosi. Atha satthā rājagahato sāvatthiṃ agamāsi . Puṇṇattheropi dasabalassa tattha āgatabhāvaṃ sutvā – ‘‘satthāraṃ passissāmī’’ti gantvā antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ gantvā aññataramhi rukkhamūle divāvihāraṃ nisīdi.

Sāriputtattheropi tassāgamanaṃ sutvā sīsānulokiko gantvā okāsaṃ sallakkhetvā taṃ rukkhamūle nisinnaṃ upasaṅkamitvā therena saddhiṃ sammoditvā, taṃ sattavisuddhikkamaṃ pucchi. Theropissa pucchitapucchitaṃ byākaronto rathavinītūpamāya cittaṃ ārādhesi, te aññamaññassa subhāsitaṃ samanumodiṃsu. Atha satthā aparabhāge bhikkhusaṅghamajjhe nisinno theraṃ ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo’’ti (a. ni. 1.188, 196) dhammakathikānaṃ aggaṭṭhāne ṭhapesi. So ekadivasaṃ attano vimuttisampattiṃ paccavekkhitvā ‘‘satthāraṃ nissāya ahañceva aññe ca bahū sattā saṃsāradukkhato vippamuttā, bahūpakārā vata sappurisasaṃsevā’’ti pītisomanassajāto udānavasena pītivegavissaṭṭhaṃ ‘‘sabbhireva samāsethā’’ti gāthaṃ abhāsi.

4. Tattha sabbhirevāti sappurisehi eva. Santoti panettha buddhādayo ariyā adhippetā. Te hi anavasesato asataṃ dhammaṃ pahāya saddhamme ukkaṃsagatattā sātisayaṃ pasaṃsiyattā ca visesato ‘‘santo sappurisā’’ti ca vuccanti. Samāsethāti samaṃ āsetha saha vaseyya. Te payirupāsanto tesaṃ sussūsanto diṭṭhānugatiñca āpajjanto samānavāso bhaveyyāti attho. Paṇḍitehatthadassibhīti tesaṃ thomanā. Paṇḍā vuccati paññā, sā imesaṃ sañjātāti paṇḍitā. Tato eva attatthādibhedaṃ atthaṃ aviparītato passantīti atthadassino. Tehi paṇḍitehi atthadassībhi samāsetha. Kasmāti ce? Yasmā te santo paṇḍitā, te vā sammā sevantā ekantahitabhāvato maggañāṇādīheva araṇīyato atthaṃ, mahāguṇatāya santatāya ca mahantaṃ, agādhabhāvato gambhīrañāṇagocarato ca gambhīraṃ, hīnacchandādīhi daṭṭhuṃ asakkuṇeyyattā itarehi ca kicchena daṭṭhabbattā duddasaṃ, duddasattā saṇhanipuṇasabhāvattā nipuṇañāṇagocarato ca nipuṇaṃ, nipuṇattā evaṃ sukhumasabhāvatāya aṇuṃ nibbānaṃ, aviparītaṭṭhena vā paramatthasabhāvattā atthaṃ, ariyabhāvakarattā mahattanimittatāya mahantaṃ, anuttānasabhāvatāya gambhīraṃ, dukkhena daṭṭhabbaṃ na sukhena daṭṭhuṃ sakkāti duddasaṃ, gambhīrattā duddasaṃ, duddasattā gambhīranti catusaccaṃ, visesato nipuṇaṃ aṇuṃ, nirodhasaccanti evametaṃ catusaccaṃ dhīrā samadhigacchanti dhitisampannatāya dhīrā catusaccakammaṭṭhānabhāvanaṃ ussukkāpetvā sammadeva adhigacchanti. Appamattāti sabbattha satiavippavāsena appamādapaṭipattiṃ pūrentā. Vicakkhaṇāti vipassanābhāvanāya chekā kusalā. Tasmā sabbhireva samāsethāti yojanā. Paṇḍitehatthadassibhīti vā etaṃ nissakkavacanaṃ. Yasmā paṇḍitehi atthadassībhi samudāyabhūtehi dhīrā appamattā vicakkhaṇā mahantādivisesavantaṃ atthaṃ samadhigacchanti, tasmā tādisehi sabbhireva samāsethāti sambandho. Evamesā therassa paṭivedhadīpanena aññābyākaraṇagāthāpi ahosīti.

Puṇṇattheragāthāvaṇṇanā niṭṭhitā.

5. Dabbattheragāthāvaṇṇanā

Yo duddamiyoti āyasmato dabbattherassa gāthā. Kā uppatti? Ayampi padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbattitvā vayappatto heṭṭhā vuttanayeneva dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaritvā kassapadasabalassa sāsanosakkanakāle pabbaji. Tadā tena saddhiṃ apare cha janāti satta bhikkhū ekacittā hutvā aññe sāsane agāravaṃ karonte disvā – ‘‘idha kiṃ karoma ekamante samaṇadhammaṃ katvā dukkhassantaṃ karissāmā’’ti nisseṇiṃ bandhitvā uccaṃ pabbatasikharaṃ āruhitvā, ‘‘attano cittabalaṃ jānantā nisseṇiṃ nipātentu, jīvite sālayā otarantu, mā pacchānutappino ahuvatthā’’ti vatvā sabbe ekacittā hutvā nisseṇiṃ pātetvā – ‘‘appamattā hotha, āvuso’’ti aññamaññaṃ ovaditvā cittarucikesu ṭhānesu nisīditvā samaṇadhammaṃ kātuṃ ārabhiṃsu.

Tatreko thero pañcame divase arahattaṃ patvā, ‘‘mama kiccaṃ nipphannaṃ, ahaṃ imasmiṃ ṭhāne kiṃ karissāmi’’ti iddhiyā uttarakuruto piṇḍapātaṃ āharitvā, ‘‘āvuso, imaṃ piṇḍapātaṃ paribhuñjatha, bhikkhācārakiccaṃ mamāyattaṃ hotu, tumhe attano kammaṃ karothā’’ti āha. ‘‘Kiṃ nu kho mayaṃ, āvuso, nisseṇiṃ pātentā evaṃ avocumha – ‘yo paṭhamaṃ dhammaṃ sacchikaroti, so bhikkhaṃ āharatu, tenābhataṃ sesā paribhuñjitvā samaṇadhammaṃ karissantī’’’ti. ‘‘Natthi, āvuso’’ti. Tumhe attano pubbahetunā labhittha, mayampi sakkontā vaṭṭassantaṃ karissāma, gacchatha tumheti. Thero te saññāpetuṃ asakkonto phāsukaṭṭhāne piṇḍapātaṃ paribhuñjitvā gato . Aparo thero sattame divase anāgāmiphalaṃ patvā tato cuto suddhāvāsabrahmaloke nibbatto. Itare therā tato cutā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā tesu tesu kulesu nibbattā. Eko gandhāraraṭṭhe takkasilānagare rājagehe nibbatto, eko majjhantikaraṭṭhe paribbājikāya kucchimhi nibbatto, eko bāhiyaraṭṭhe kuṭumbiyagehe nibbatto, eko bhikkhunupassaye jāto.

Ayaṃ pana dabbatthero mallaraṭṭhe anupiyanagare ekassa mallarañño gehe paṭisandhiṃ gaṇhi. Tassa mātā upavijaññā kālamakāsi, matasarīraṃ susānaṃ netvā dārucitakaṃ āropetvā aggiṃ adaṃsu. Tassā aggivegasantattaṃ udarapaṭalaṃ dvedhā ahosi. Dārako attano puññabalena uppatitvā ekasmiṃ dabbatthambhe nipati. Taṃ dārakaṃ gahetvā ayyikāya adaṃsu. Sā tassa nāmaṃ gaṇhantī dabbatthambhe patitvā laddhajīvitattā ‘‘dabbo’’tissa nāmaṃ akāsi. Tassa ca sattavassikakāle satthā bhikkhusaṅghaparivāro mallaraṭṭhe cārikaṃ caramāno anupiyambavane viharati. Dabbakumāro satthāraṃ disvā dassaneneva pasīditvā pabbajitukāmo hutvā ‘‘ahaṃ dasabalassa santike pabbajissāmī’’ti ayyikaṃ āpucchi. Sā ‘‘sādhu, tātā’’ti dabbakumāraṃ ādāya satthu santikaṃ gantvā, ‘‘bhante, imaṃ kumāraṃ pabbājethā’’ti āha. Satthā aññatarassa bhikkhuno saññaṃ adāsi – ‘‘bhikkhu imaṃ dārakaṃ pabbājehī’’ti. So thero satthu vacanaṃ sutvā dabbakumāraṃ pabbājento tacapañcakakammaṭṭhānaṃ ācikkhi. Pubbahetusampanno katābhinīhāro satto paṭhamakesavaṭṭiyā voropanakkhaṇe sotāpattiphale patiṭṭhahi, dutiyāya kesavaṭṭiyā oropiyamānāya sakadāgāmiphale, tatiyāya anāgāmiphale, sabbakesānaṃ pana oropanañca arahattaphalasacchikiriyā ca apacchā apure ahosi. Satthā mallaraṭṭhe yathābhirantaṃ viharitvā rājagahaṃ gantvā veḷuvane vāsaṃ kappesi.

Tatrāyasmā dabbo mallaputto rahogato attano kiccanipphattiṃ oloketvā saṅghassa veyyāvaccakaraṇe kāyaṃ yojetukāmo cintesi – ‘‘yaṃnūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyya’’nti. So satthu santikaṃ gantvā attano parivitakkaṃ ārocesi. Satthā tassa sādhukāraṃ datvā senāsanapaññāpakattañca bhattuddesakattañca sampaṭicchi. Atha naṃ ‘‘ayaṃ dabbo daharova samāno mahante ṭhāne ṭhito’’ti sattavassikakāleyeva upasampādesi. Thero upasampannakālato paṭṭhāya rājagahaṃ upanissāya viharantānaṃ sabbabhikkhūnaṃ senāsanāni ca paññāpeti, bhikkhañca uddisati. Tassa senāsanapaññāpakabhāvo sabbadisāsu pākaṭo ahosi – ‘‘dabbo kira mallaputto sabhāgasabhāgānaṃ bhikkhūnaṃ ekaṭṭhāne senāsanāni paññāpeti, āsannepi dūrepi senāsanaṃ paññāpeti, gantuṃ asakkonte iddhiyā netī’’ti.

Atha naṃ bhikkhū kālepi vikālepi – ‘‘amhākaṃ, āvuso, jīvakambavane senāsanaṃ paññāpehi, amhākaṃ maddakucchismiṃ migadāye’’ti evaṃ senāsanaṃ uddisāpetvā tassa iddhiṃ passantā gacchanti. Sopi iddhiyā manomaye kāye abhisaṅkharitvā ekekassa therassa ekekaṃ attanā sadisaṃ bhikkhuṃ datvā aṅguliyā jalamānāya purato gantvā ‘‘ayaṃ mañco idaṃ pīṭha’’ntiādīni vatvā senāsanaṃ paññāpetvā puna attano vasanaṭṭhānameva āgacchati . Ayamettha saṅkhepo, vitthārato panidaṃ vatthu pāḷiyaṃ āgatameva. Satthā idameva kāraṇaṃ aṭṭhuppattiṃ katvā aparabhāge ariyagaṇamajjhe nisinno theraṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto’’ti (a. ni. 1.209; 214). Vuttampi cetaṃ apadāne (apa. thera 2.54, 108-149) –

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

‘‘Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahāyaso;

Upetvā lokapajjotaṃ, assosiṃ dhammadesanaṃ.

‘‘Senāsanāni bhikkhūnaṃ, paññāpentaṃ sasāvakaṃ;

Kittayantassa vacanaṃ, suṇitvā mudito ahaṃ.

‘‘Adhikāraṃ sasaṅghassa, katvā tassa mahesino;

Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.

‘‘Tadāha sa mahāvīro, mama kammaṃ pakittayaṃ;

Yo sasaṅghamabhojesi, sattāhaṃ lokanāyakaṃ.

‘‘Soyaṃ kamalapattakkho, sīhaṃso kanakattaco;

Mama pādamūle nipati, patthayaṃ ṭhānamuttamaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Sāvako tassa buddhassa, dabbo nāmena vissuto;

Senāsanapaññāpako, aggo hessatiyaṃ tadā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sabbattha sukhito āsiṃ, tassa kammassa vāhasā.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammavipassako.

‘‘Duṭṭhacitto upavadiṃ, sāvakaṃ tassa tādino;

Sabbāsavaparikkhīṇaṃ, suddhoti ca vijāniya.

‘‘Tasseva naravīrassa, sāvakānaṃ mahesinaṃ;

Salākañca gahetvāna, khīrodanamadāsahaṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Sāsanaṃ jotayitvāna, abhibhuyya kutitthiye;

Vineyye vinayitvāva, nibbuto so sasāvako.

‘‘Sasisse nibbute nāthe, atthamentamhi sāsane;

Devā kandiṃsu saṃviggā, muttakesā rudammukhā.

‘‘Nibbāyissati dhammakkho, na passisāma subbate;

Na suṇissāma saddhammaṃ, aho no appapuññatā.

‘‘Tadāyaṃ pathavī sabbā, acalā sā calācalā;

Sāgaro ca sasokova, vinadī karuṇaṃ giraṃ.

‘‘Catuddisā dundubhiyo, nādayiṃsu amānusā;

Samantato asaniyo, phaliṃsu ca bhayāvahā.

‘‘Ukkā patiṃsu nabhasā, dhūmaketu ca dissati;

Sadhūmā jālavaṭṭā ca, raviṃsu karuṇaṃ migā.

‘‘Uppāde dāruṇe disvā, sāsanatthaṅgasūcake;

Saṃviggā bhikkhavo satta, cintayimha mayaṃ tadā.

‘‘Sāsanena vināmhākaṃ, jīvitena alaṃ mayaṃ;

Pavisitvā mahāraññaṃ, yuñjāma jinasāsane.

‘‘Addasamha tadāraññe, ubbiddhaṃ selamuttamaṃ;

Nisseṇiyā tamāruyha, nisseṇiṃ pātayimhase.

‘‘Tadā ovadi no thero, buddhuppādo sudullabho;

Saddhātidullabhā laddhā, thokaṃ sesañca sāsanaṃ.

‘‘Nipatanti khaṇātītā, anante dukkhasāgare;

Tasmā payogo kattabbo, yāva ṭhāti mune mataṃ.

‘‘Arahā āsi so thero, anāgāmī tadānugo;

Susīlā itare yuttā, devalokaṃ agamhase.

‘‘Nibbuto tiṇṇasaṃsāro, suddhāvāse ca ekako;

Ahañca pakkusāti ca, sabhiyo bāhiyo tathā.

‘‘Kumārakassapo, ceva, tattha tatthūpagā mayaṃ;

Saṃsārabandhanā muttā, gotamenānukampitā.

‘‘Mallesu kusinārāyaṃ, gabbhe jātassa me sato;

Mātā matā citāruḷhā, tato nippatito ahaṃ.

‘‘Patito dabbapuñjamhi, tato dabboti vissuto;

Brahmacārībalenāhaṃ, vimutto sattavassiko.

‘‘Khīrodanabalenāhaṃ , pañcahaṅgehupāgato;

Khīṇāsavopavādena, pāpehi bahu codito.

‘‘Ubho puññañca pāpañca, vītivattomhi dānihaṃ;

Patvāna paramaṃ santiṃ, viharāmi anāsavo.

‘‘Senāsanaṃ paññāpayiṃ, hāsayitvāna subbate;

Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso…pe…kataṃ buddhassa sāsana’’nti.

Evaṃbhūtaṃ pana taṃ yena pubbe ekassa khīṇāsavattherassa anuddhaṃsanavasena katena pāpakammena bahūni vassasatasahassāni niraye pacci, tāya eva kammapilotikāya codiyamānā mettiyabhūmajakā bhikkhū ‘‘iminā mayaṃ kalyāṇabhattikassa gahapatino antare paribheditā’’ti duggahitagāhino amūlakena pārājikena dhammena anuddhaṃsesuṃ. Tasmiñca adhikaraṇe saṅghena sativinayena vūpasamite ayaṃ thero lokānukampāya attano guṇe vibhāvento ‘‘yo duddamiyo’’ti imaṃ gāthaṃ abhāsi.

5. Tattha yoti aniyamitaniddeso, tassa ‘‘so’’ti iminā niyamattaṃ daṭṭhabbaṃ. Ubhayenapi aññaṃ viya katvā attānameva vadati. Duddamiyoti duddamo, dametuṃ asakkuṇeyyo. Idañca attano puthujjanakāle diṭṭhigatānaṃ visūkāyikānaṃ kilesānaṃ madālepacittassa vipphanditaṃ indriyānaṃ avūpasamanañca cintetvā vadati. Damenāti uttamena aggamaggadamena, tena hi danto puna dametabbatābhāvato ‘‘danto’’ti vattabbataṃ arahati, na aññena. Atha vā damenāti damakena purisadammasārathinā damito . Dabboti drabyo, bhabboti attho. Tenāha bhagavā imameva theraṃ sandhāya – ‘‘na kho, dabba, dabbā evaṃ nibbeṭhentī’’ti (pārā. 384; cūḷava. 193) . Santusitoti yathāladdhapaccayasantosena jhānasamāpattisantosena maggaphalasantosena ca santuṭṭho. Vitiṇṇakaṅkhoti soḷasavatthukāya aṭṭhavatthukāya ca kaṅkhāya paṭhamamaggeneva samugghāṭitattā vigatakaṅkho. Vijitāvīti purisājānīyena vijetabbassa sabbassapi saṃkilesapakkhassa vijitattā vidhamitattā vijitāvī. Apetabheravoti pañcavīsatiyā bhayānaṃ sabbaso apetattā apagatabheravo abhayūparato . Puna dabboti nāmakittanaṃ. Parinibbutoti dve parinibbānāni kilesaparinibbānañca, yā saupādisesanibbānadhātu, khandhaparinibbānañca, yā anupādisesanibbānadhātu. Tesu idha kilesaparinibbānaṃ adhippetaṃ, tasmā pahātabbadhammānaṃ maggena sabbaso pahīnattā kilesaparinibbānena parinibbutoti attho. Ṭhitattoti ṭhitasabhāvo acalo iṭṭhādīsu tādibhāvappattiyā lokadhammehi akampanīyo. ti ca hetuatthe nipāto, tena yo pubbe duddamo hutvā ṭhito yasmā dabbattā satthārā uttamena damena damito santusito vitiṇṇakaṅkho vijitāvī apetabheravo, tasmā so dabbo parinibbuto tatoyeva ca ṭhitatto, evaṃbhūte ca tasmiṃ cittapasādova kātabbo, na pasādaññathattanti paraneyyabuddhike satte anukampanto thero aññaṃ byākāsi.

Dabbattheragāthāvaṇṇanā niṭṭhitā.

6. Sītavaniyattheragāthāvaṇṇanā

Yo sītavananti āyasmato sambhūtattherassa gāthā. Kā uppatti? Ito kira aṭṭhārasādhikassa kappasatassa matthake atthadassī nāma sambuddho loke uppajjitvā sadevakaṃ lokaṃ saṃsāramahoghato tārento ekadivasaṃ mahatā bhikkhusaṅghena saddhiṃ gaṅgātīraṃ upagacchi. Tasmiṃ kāle ayaṃ gahapatikule nibbatto tattha bhagavantaṃ passitvā pasannamānaso upasaṅkamitvā vanditvā ‘‘kiṃ, bhante, pāraṃ gantukāmatthā’’ti pucchi. Bhagavā ‘‘gamissāmā’’ti avoca. So tāvadeva nāvāsaṅghāṭaṃ yojetvā upanesi. Satthā taṃ anukampanto saha bhikkhusaṅghena nāvaṃ abhiruhi. So sayampi abhiruyha sukheneva paratīraṃ sampāpetvā bhagavantaṃ bhikkhusaṅghañca dutiyadivase mahādānaṃ pavattetvā anugantvā pasannacitto vanditvā nivatti. So tena puññakammena devamanussesu saṃsaritvā ito terasādhikakappasatassa matthake khattiyakule nibbattitvā rājā ahosi cakkavattī dhammiko dhammarājā. So satte sugatimagge patiṭṭhāpetvā tato cuto ekanavutikappe vipassissa bhagavato sāsane pabbajitvā dhutadhamme samādāya susāne vasanto samaṇadhammaṃ akāsi. Puna kassapassa bhagavato kālepi tassa sāsane tīhi sahāyehi saddhiṃ pabbajitvā vīsativassasahassāni samaṇadhammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālassa putto hutvā nibbatti. Tassa ‘‘sambhūto’’ti nāmaṃ akaṃsu. So vayappatto brāhmaṇasippesu nipphattiṃ gato. Bhūmijo jeyyaseno abhirādhanoti tīhi sahāyehi saddhiṃ bhagavato santikaṃ gato dhammadesanaṃ sutvā paṭiladdhasaddho pabbaji. Ye sandhāya vuttaṃ –

‘‘Bhūmijo jeyyaseno ca, sambhūto abhirādhano;

Ete dhammaṃ abhiññāsuṃ, sāsane varatādino’’ti.

Atha sambhūto bhagavato santike kāyagatāsatikammaṭṭhānaṃ gahetvā nibaddhaṃ sītavane vasati. Tenevāyasmā ‘‘sītavaniyo’’ti paññāyittha. Tena ca samayena vessavaṇo mahārājā kenacideva karaṇīyena jambudīpe dakkhiṇadisābhāgaṃ uddissa ākāsena gacchanto theraṃ abbhokāse nisīditvā kammaṭṭhānaṃ manasikarontaṃ disvā vimānato oruyha theraṃ vanditvā, ‘‘yadā thero samādhito vuṭṭhahissati, tadā mama āgamanaṃ ārocetha, ārakkhañcassa karothā’’ti dve yakkhe āṇāpetvā pakkāmi. Te therassa samīpe ṭhatvā manasikāraṃ paṭisaṃharitvā nisinnakāle ārocesuṃ. Taṃ sutvā thero ‘‘tumhe mama vacanena vessavaṇamahārājassa kathetha, bhagavatā attano sāsane ṭhitānaṃ satiārakkhā nāma ṭhapitā atthi, sāyeva mādise rakkhati, tvaṃ tattha appossukko hohi, bhagavato ovāde ṭhitānaṃ edisāya ārakkhāya karaṇīyaṃ natthī’’ti te vissajjetvā tāvadeva vipassanaṃ vaḍḍhetvā vijjāttayaṃ sacchākāsi. Tato vessavaṇo nivattamāno therassa samīpaṃ patvā mukhākārasallakkhaṇenevassa katakiccabhāvaṃ ñatvā sāvatthiṃ gantvā bhagavato ārocetvā satthu sammukhā theraṃ abhitthavanto –

‘‘Satiārakkhasampanno, dhitimā vīriyasamāhito;

Anujāto satthu sambhūto, tevijjo maccupāragū’’ti. –

Imāya gāthāya therassa guṇe vaṇṇesi. Tena vuttaṃ apadāne (apa. thera 1.21.15-20) –

‘‘Atthadassī tu bhagavā, dvipadindo narāsabho;

Purakkhato sāvakehi, gaṅgātīramupāgami.

‘‘Samatitti kākapeyyā, gaṅgā āsi duruttarā;

Uttārayiṃ bhikkhusaṅghaṃ, buddhañca dvipaduttamaṃ.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

‘‘Teraseto kappasate, pañca sabbobhavā ahuṃ;

Sattaratanasampannā, cakkavattī mahabbalā.

‘‘Pacchime ca bhave asmiṃ, jātohaṃ brāhmaṇe kule;

Saddhiṃ tīhi sahāyehi, pabbajiṃ satthu sāsane.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Athāyasmā sambhūto bhagavantaṃ dassanāya gacchante bhikkhū disvā ‘‘āvuso, mama vacanena bhagavato pāde sirasā vandatha, evañca vadethā’’ti vatvā dhammādhikaraṇaṃ attano satthu aviheṭhitabhāvaṃ pakāsento ‘‘yo sītavana’’nti gāthamāha. Te bhikkhū bhagavantaṃ upasaṅkamitvā vanditvā sambhūtattherassa sāsanaṃ sampavedentā, ‘‘āyasmā, bhante, sambhūto bhagavato pāde sirasā vandati, evañca vadatī’’ti vatvā taṃ gāthaṃ ārocesuṃ, taṃ sutvā bhagavā ‘‘paṇḍito, bhikkhave, sambhūto bhikkhu paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheṭheti. Vessavaṇena tassattho mayhaṃ ārocitā’’ti āha.

6. Yaṃ pana te bhikkhū sambhūtattherena vuttaṃ ‘‘yo sītavana’’nti gāthaṃ satthu nivedesuṃ. Tattha sītavananti evaṃnāmakaṃ rājagahasamīpe mahantaṃ bheravasusānavanaṃ. Upagāti nivāsanavasena upagacchi. Etena bhagavatā anuññātaṃ pabbajitānurūpaṃ nivāsanaṭṭhānaṃ dasseti. Bhikkhūti saṃsārabhayassa ikkhanato bhinnakilesatāya ca bhikkhu. Ekoti adutiyo, etena kāyavivekaṃ dasseti. Santusitoti santuṭṭho. Etena catupaccayasantosalakkhaṇaṃ ariyavaṃsaṃ dasseti. Samāhitattoti upacārappanābhedena samādhinā samāhitacitto, etena cittavivekabhāvanāmukhena bhāvanārāmaṃ ariyavaṃsaṃ dasseti. Vijitāvīti sāsane sammāpaṭipajjantena vijetabbaṃ kilesagaṇaṃ vijitvā ṭhito, etena upadhivivekaṃ dasseti. Bhayahetūnaṃ kilesānaṃ apagatattā apetalomahaṃso, etena sammāpaṭipattiyā phalaṃ dasseti. Rakkhanti rakkhanto. Kāyagatāsatinti kāyārammaṇaṃ satiṃ, kāyagatāsatikammaṭṭhānaṃ paribrūhanavasena avissajjento. Dhitimāti dhīro, samāhitattaṃ vijitāvibhāvataṃ vā upādāya paṭipattidassanametaṃ. Ayañhettha saṅkhepattho – so bhikkhu vivekasukhānupekkhāya eko sītavanaṃ upāgami, upāgato ca lolabhāvābhāvato santuṭṭho dhitimā kāyagatāsatikammaṭṭhānaṃ bhāvento tathādhigataṃ jhānaṃ pādakaṃ katvā āraddhavipassanaṃ ussukkāpetvā adhigatena aggamaggena samāhito vijitāvī ca hutvā katakiccatāya bhayahetūnaṃ sabbaso apagatattā apetalomahaṃso jātoti.

Sītavaniyattheragāthāvaṇṇanā niṭṭhitā.

7. Bhalliyattheragāthāvaṇṇanā

Yopānudīti āyasmato bhalliyattherassa gāthā. Kā uppatti? Ayaṃ kira ito ekatiṃse kappe anuppanne buddhe sumanassa nāma paccekabuddhassa pasannacitto phalāphalaṃ datvā sugatīsu eva saṃsaranto sikhissa sammāsambuddhassa kāle aruṇavatīnagare brāhmaṇakule nibbatto ‘‘sikhissa bhagavato paṭhamābhisambuddhassa ujita, ojitā nāma dve satthavāhaputtā paṭhamāhāraṃ adaṃsū’’ti sutvā attano sahāyakena saddhiṃ bhagavantaṃ upasaṅkamitvā vanditvā svātanāya nimantetvā mahādānaṃ pavattetvā patthanaṃ akaṃsu – ‘‘ubhopi mayaṃ, bhante, anāgate tumhādisassa buddhassa paṭhamāhāradāyakā bhaveyyāmā’’ti. Te tattha tattha bhave puññakammaṃ katvā devamanussesu saṃsarantā kassapassa bhagavato kāle gopālakaseṭṭhissa puttā bhātaro hutvā nibbattā. Bahūni vassāni bhikkhusaṅghaṃ khīrabhojanena upaṭṭhahiṃsu. Amhākaṃ pana bhagavato kāle pokkharavatīnagare satthavāhassa puttā bhātaro hutvā nibbattā. Tesu jeṭṭho taphusso nāma, kaniṭṭho bhalliyo nāma, te pañcamattāni sakaṭasatāni bhaṇḍassa pūretvā vāṇijjāya gacchantā bhagavati paṭhamābhisambuddhe sattasattāhaṃ vimuttisukhadhammapaccavekkhaṇāhi vītināmetvā aṭṭhame sattāhe rājāyatanamūle viharante rājāyatanassa avidūre mahāmaggena atikkamanti, tesaṃ tasmiṃ samaye samepi bhūmibhāge akaddamodake sakaṭāni nappavattiṃsu, ‘‘kiṃ nu, kho, kāraṇa’’nti ca cintentānaṃ porāṇasālohitā devatā rukkhaviṭapantare attānaṃ dassentī āha – ‘‘mādisā, ayaṃ bhagavā acirābhisambuddho sattasattāhaṃ anāhāro vimuttisukhāpaṭisaṃvedī idāni rājāyatanamūle nisinno, taṃ āhārena paṭimānetha, yadassa tumhākaṃ dīgharattaṃ hitāya sukhāyā’’ti. Taṃ sutvā te uḷāraṃ pītisomanassaṃ paṭisaṃvedentā, ‘‘āhārasampādanaṃ papañca’’nti maññamānā manthañca madhupiṇḍikañca bhagavato datvā dvevācikasaraṇaṃ gantvā kesadhātuyo labhitvā agamaṃsu. Te hi paṭhamaṃ upāsakā ahesuṃ. Atha bhagavati bārāṇasiṃ gantvā dhammacakkaṃ pavattetvā anupubbena rājagahe viharante taphussabhalliyā rājagahaṃ upagatā bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā dhammaṃ desesi. Tesu taphusso sotāpattiphale patiṭṭhāya upāsakova ahosi. Bhalliyo pana pabbajitvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.48.66-70) –

‘‘Sumano nāma sambuddho, takkarāyaṃ vasī tadā;

Vallikāraphalaṃ gayha, sayambhussa adāsahaṃ.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Athekadivasaṃ māro bhalliyattherassa bhiṃsāpanatthaṃ bhayānakaṃ rūpaṃ dassesi. So attano sabbabhayātikkamaṃ pakāsento ‘‘yopānudī’’ti gāthamabhāsi.

7. Tattha yopānudīti yo apānudi khipi pajahi viddhaṃsesi. Maccurājassāti maccu nāma maraṇaṃ khandhānaṃ bhedo, so eva ca sattānaṃ attano vase anuvattāpanato issaraṭṭhena rājāti maccurājā, tassa. Senanti jarārogādiṃ, sā hissa vasavattane aṅgabhāvato senā nāma, tena hesa mahatā nānāvidhena vipulena ‘‘mahāseno’’ti vuccati. Yathāha – ‘‘na hi no saṅgaraṃ tena, mahāsenena maccunā’’ti (ma. ni. 1.272; jā. 2.22.121; netti. 103). Atha vā guṇamāraṇaṭṭhena ‘‘maccū’’ti idha devaputtamāro adhippeto, tassa ca sahāyabhāvūpagamanato kāmādayo senā. Tathā cāha –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati;

Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.

‘‘Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te, māno makkho ca aṭṭhamī’’ti. (su. ni. 438-439; mahāni. 28;cūḷani. nandamāṇavapucchāniddesa 47);

Naḷasetuṃvasudubbalaṃ mahoghoti sāravirahitato naḷasetusadisaṃ ativiya abalabhāvato suṭṭhu dubbalaṃ saṃkilesasenaṃ navalokuttaradhammānaṃ mahābalavabhāvato mahoghasadisena aggamaggena yo apānudi vijitāvī apetabheravo danto, so parinibbuto ṭhitattoti yojanā. Taṃ sutvā māro ‘‘jānāti maṃ samaṇo’’ti tatthevantaradhāyīti.

Bhalliyattheragāthāvaṇṇanā niṭṭhitā.

8. Vīrattheragāthāvaṇṇanā

Yoduddamiyoti āyasmato vīrattherassa gāthā. Kā uppatti? Ayaṃ kira ito ekanavute kappe vipassissa bhagavato vasanaāvāsaṃ paṭijaggi. Ekadivasañca sindhuvārapupphasadisāni nigguṇṭhipupphāni gahetvā bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto ito pañcatiṃse kappe khattiyakule nibbattitvā mahāpatāpo nāma rājā ahosi cakkavattī. So dhammena samena rajjaṃ kārento satte saggamagge patiṭṭhāpesi. Puna imasmiṃ kappe kassapassa bhagavato kāle mahāvibhavo seṭṭhi hutvā kapaṇaddhikādīnaṃ dānaṃ dento saṅghassa khīrabhattaṃ adāsi. Evaṃ tattha tattha dānamayaṃ puññasambhāraṃ karonto itarañca nibbānatthaṃ sambharanto devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthinagare rañño pasenadissa amaccakule nibbatti, ‘‘vīro’’tissa nāmaṃ akaṃsu. So vayappatto nāmānugatehi pattabalajavādiguṇehi samannāgato saṅgāmasūro hutvā mātāpitūhi nibandhavasena kārite dārapariggahe ekaṃyeva puttaṃ labhitvā pubbahetunā codiyamāno kāmesu saṃsāre ca ādīnavaṃ disvā saṃvegajāto pabbajitvā ghaṭento vāyamanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.21.21-24) –

‘‘Vipassissa bhagavato, āsimārāmiko ahaṃ;

Nigguṇṭhipupphaṃ paggayha, buddhassa abhiropayiṃ.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Pañcavīse ito kappe, eko āsiṃ janādhipo;

Mahāpatāpanāmena, cakkavattī mahabbalo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Evaṃ pana arahattaṃ patvā phalasamāpattisukhena vītināmentaṃ theraṃ purāṇadutiyikā uppabbājetukāmā antarantarā nānānayehi palobhetuṃ parakkamantī ekadivasaṃ divāvihāraṭṭhānaṃ gantvā itthikuttādīni dassetuṃ ārabhi. Athāyasmā vīro ‘‘maṃ palobhetukāmā sineruṃ makasapakkhavātena cāletukāmā viya yāva bālā vatāyaṃ itthī’’ti tassā kiriyāya niratthakabhāvaṃ dīpento ‘‘yo duddamiyo’’ti gāthaṃ abhāsi.

8. Tattha yo duddamiyotiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva. Idaṃ panettha yojanāmattaṃ yo pubbe adanta kilesatāya paccatthikehi vā saṅgamasīse dametuṃ jetuṃ asakkuṇeyyatāyaduddamiyo, idāni pana uttamena damena danto catubbidhasammappamadhānavīriyasampattiyā vīro, vuttanayeneva santusito vitiṇṇakaṅkho vijitāvī apetalomahaṃso vīro vīranāmako anavasesato kilesaparinibbānena parinibbuto, tato eva ṭhitasabhāvo, na tādisānaṃ satenapi sahassenapi cālanīyoti. Taṃ sutvā sā itthī – ‘‘mayhaṃ sāmike evaṃ paṭipanne ko mayhaṃ gharāvāsena attho’’ti saṃvegajātā bhikkhunīsu pabbajitvā nacirasseva tevijjā ahosīti.

Vīrattheragāthāvaṇṇanā niṭṭhitā.

9. Pilindavacchattheragāthāvaṇṇanā

Svāgatanti āyasmato pilindavacchattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto heṭṭhā vuttanayeneva satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ piyamanāpabhāvena aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā tato cuto devamanussesu saṃsaranto sumedhassa bhagavato kāle manussaloke nibbattitvā bhagavati parinibbute satthu thūpassa pūjaṃ katvā saṅghe ca mahādānaṃ pavattetvā tato cuto devamanussesu eva saṃsaranto anuppanne buddhe cakkavattī rājā hutvā mahājanaṃ pañcasu sīlesu patiṭṭhāpetvā saggaparāyaṇaṃ akāsi. So anuppanneyeva amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇagehe nibbatti. ‘‘Pilindo’’tissa nāmaṃ akaṃsu. Vacchoti pana gottaṃ . Tena so aparabhāge ‘‘pilindavaccho’’ti paññāyittha. Saṃsāre pana saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā cūḷagandhāraṃ nāma vijjaṃ sādhetvā tāya vijjāya ākāsacārī paracittavidū ca hutvā rājagahe lābhaggayasaggappatto paṭivasati.

Atha yadā amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato, tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, attano kiccaṃ na sādheti. So cintesi – ‘‘sutaṃ kho pana metaṃ ācariyapācariyānaṃ bhāsamānānaṃ ‘yattha mahāgandhāravijjā dharati, tattha cūḷagandhāravijjā na sampajjatī’ti, samaṇassa pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ samaṇo gotamo mahāgandhāravijjaṃ jānāti, yaṃnūnāhaṃ taṃ payirupāsitvā tassa santike taṃ vijjaṃ pariyāpuṇeyya’’nti. So bhagavantaṃ upasaṅkamitvā etadavoca – ‘‘ahaṃ, mahāsamaṇa, tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me karohī’’ti. Bhagavā ‘‘tena hi pabbajā’’ti āha. So ‘‘vijjāya parikammaṃ pabbajjā’’ti maññamāno pabbaji. Tassa bhagavā dhammaṃ kathetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So upanissayasampannatāya nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Yā pana purimajātiyaṃ tassovāde ṭhatvā sagge nibbattā devatā, taṃ kataññutaṃ nissāya sañjātabahumānā sāyaṃ pātaṃ theraṃ payirupāsitvā gacchanti. Tasmā thero devatānaṃ piyamanāpatāya aggataṃ patto. Tena vuttaṃ apadāne (apa. thera 1.2.55-67) –

‘‘Nibbute lokanāthamhi, sumedhe aggapuggale;

Pasannacitto sumano, thūpapūjaṃ akāsahaṃ.

‘‘Ye ca khīṇāsavā tattha, chaḷabhiññā mahiddhikā;

Tehaṃ tattha samānetvā, saṅghabhattaṃ akāsahaṃ.

‘‘Sumedhassa bhagavato, upaṭṭhāko tadā ahu;

Sumedho nāma nāmena, anumodittha so tadā.

‘‘Tena cittappasādena, vimānaṃ upapajjahaṃ;

Chaḷāsītisahassāni, accharāyo ramiṃsu me.

‘‘Mameva anuvattanti, sabbakāmehi tā sadā;

Aññe deve abhibhomi, puññakammassidaṃ phalaṃ.

‘‘Pañcavīsamhi kappamhi, varuṇo nāma khattiyo;

Visuddhabhojano āsiṃ, cakkavattī ahaṃ tadā.

‘‘Na te bījaṃ pavappanti, napi nīyanti naṅgalā;

Akaṭṭhapākimaṃ sāliṃ, paribhuñjanti mānusā.

‘‘Tattha rajjaṃ karitvāna, devattaṃ puna gacchahaṃ;

Tadāpi edisā mayhaṃ, nibbattā bhogasampadā.

‘‘Na maṃ mittā amittā vā, hiṃsanti sabbapāṇino;

Sabbesampi piyo homi, puññakammassidaṃ phalaṃ.

‘‘Tiṃsakappasahassamhi , yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, gandhālepassidaṃ phalaṃ.

‘‘Imasmiṃ bhaddake kappe, eko āsiṃ janādhipo;

Mahānubhāvo rājāhaṃ, cakkavattī mahabbalo.

‘‘Sohaṃ pañcasu sīlesu, ṭhapetvā janataṃ bahuṃ;

Pāpetvā sugatiṃyeva, devatānaṃ piyo ahuṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Tathā devatāhi ativiya piyāyitabbabhāvato imaṃ theraṃ bhagavā devatānaṃ piyamanāpabhāvena aggaṭṭhāne ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ yadidaṃ pilindavaccho’’ti (a. ni. 1.209, 215) so ekadivasaṃ bhikkhusaṅghamajjhe nisinno attano guṇe paccavekkhitvā tesaṃ kāraṇabhūtaṃ vijjānimittaṃ bhagavato santike āgamanaṃ pasaṃsanto ‘‘svāgataṃ nāpagata’’nti gāthaṃ abhāsi.

9. Tattha svāgatanti sundaraṃ āgamanaṃ, idaṃ mamāti sambandho. Atha vā svāgatanti suṭṭhu āgataṃ, mayāti vibhatti vipariṇāmetabbā. Nāpagatanti na apagataṃ hitābhivuddhito na apetaṃ. Nayidaṃ dumantitaṃ mamāti idaṃ mama duṭṭhu kathitaṃ, duṭṭhu vā vīmaṃsitaṃ na hoti. Idaṃ vuttaṃ hoti – yaṃ bhagavato santike mamāgamanaṃ, yaṃ vā mayā tattha āgataṃ, taṃ svāgataṃ, svāgatattāyeva na durāgataṃ. Yaṃ ‘‘bhagavato santike dhammaṃ sutvā pabbajissāmī’’ti mama mantitaṃ gaditaṃ kathitaṃ, cittena vā vīmaṃsitaṃ idampi na dummantinti. Idāni tattha kāraṇaṃ dassento ‘‘saṃvibhattesū’’tiādimāha. Saṃvibhattesūti pakārato vibhattesu. Dhammesūti ñeyyadhammesu samathadhammesu vā, nānātitthiyehi pakatiādivasena, sammāsambuddhehi dukkhādivasena saṃvibhajitvā vuttadhammesu. Yaṃ seṭṭhaṃ tadupāgaminti yaṃ tattha seṭṭhaṃ, taṃ catusaccadhammaṃ, tassa vā bodhakaṃ sāsanadhammaṃ upāgamiṃ, ‘‘ayaṃ dhammo ayaṃ vinayo’’ti upagacchiṃ. Sammāsambuddhehi eva vā kusalādivasena khandhādivasena yathāsabhāvato saṃvibhattesu sabhāvadhammesu yaṃ tattha seṭṭhaṃ uttamaṃ pavaraṃ, taṃ maggaphalanibbānadhammaṃ upāgamiṃ, attapaccakkhato upagacchiṃ sacchākāsiṃ, tasmā svāgataṃ mama na apagataṃ sumantitaṃ na dummantitanti yojanā.

Pilindavacchattheragāthāvaṇṇanā niṭṭhitā.

10. Puṇṇamāsattheragāthāvaṇṇanā

Vihariapekkhanti āyasmato puṇṇamāsattherassa gāthā. Kā uppatti? So kira vipassissa bhagavato kāle cakkavākayoniyaṃ nibbatto bhagavantaṃ gacchantaṃ disvā pasannamānaso attano mukhatuṇḍakena sālapupphaṃ gahetvā pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto ito sattarase kappe aṭṭhakkhattuṃ cakkavattī rājā ahosi. Imasmiṃ pana kappe kassapassa bhagavato sāsane osakkamāne kuṭumbiyakule nibbattitvā pabbajitvā samaṇadhammaṃ katvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthinagare samiddhissa nāma brāhmaṇassa putto hutvā nibbatti. Tassa jātadivase tasmiṃ gehe sabbā rittakumbhiyo suvaṇṇamāsānaṃ puṇṇā ahesuṃ. Tenassa puṇṇamāsoti nāmaṃ akaṃsu. So vayappatto brāhmaṇavijjāsu nipphattiṃ patvā vivāhakammaṃ katvā ekaṃ puttaṃ labhitvā upanissayasampannatāya gharāvāsaṃ jigucchanto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado pubbakiccasampanno catusaccakammaṭṭhāne yuttappayutto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.7.13-19) –

‘‘Sindhuyā nadiyā tīre, cakkavāko ahaṃ tadā;

Suddhasevālabhakkhohaṃ, pāpesu ca susaññato.

‘‘Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase;

Tuṇḍena sālaṃ paggayha, vipassissābhiropayiṃ.

‘‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Tena cittappasādena, duggatiṃ so na gacchati.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Vihaṅgamena santena, subījaṃ ropitaṃ mayā.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Sucārudassanā nāma, aṭṭhete ekanāmakā;

Kappe sattarase āsuṃ, cakkavattī mahabbalā.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Athassa purāṇadutiyikā taṃ palobhetukāmā alaṅkatapaṭiyattā puttena saddhiṃ upagantvā piyālāpabhāvādikehi bhāvavivaraṇakammaṃ nāma kātuṃ ārabhi. Thero tassā kāraṇaṃ disvā attano katthacipi alaggabhāvaṃ pakāsento ‘‘vihari apekkha’’nti gāthaṃ abhāsi.

10. Tattha viharīti visesato hari apahari apanesi. Apekkhanti taṇhaṃ. Idhāti imasmiṃ loke attabhāve vā. Huranti aparasmiṃ anāgate attabhāve vā. Idhāti vā ajjhattikesu āyatanesu. Huranti bāhiresu . -saddo samuccayattho ‘‘apadā vā dvipadā vā’’tiādīsu (itivu. 90; a. ni. 4.34; 5.32) viya. Yoti attānameva paraṃ viya dasseti. Vedagūti vedena gato maggañāṇena nibbānaṃ gato adhigato, cattāri vā saccāni pariññāpahānasacchikiriyābhāvanābhisamayavasena abhisamecca ṭhito. Yatattoti maggasaṃvarena saṃyatasabhāvo, sammāvāyāmena vā saṃyatasabhāvo. Sabbesu dhammesu anūpalittoti sabbesu ārammaṇesu dhammesu taṇhādiṭṭhilepavasena na upalitto, tena lābhādilokadhamme samatikkamaṃ dasseti. Lokassāti upādānakkhandhapañcakassa. Tañhi lujjanapalujjanaṭṭhena loko. Jaññāti jānitvā. Udayabbayañcāti uppādañceva vayañca, etena yathāvuttaguṇānaṃ pubbabhāgapaṭipadaṃ dasseti. Ayaṃ panettha attho – yo sakalassa khandhādilokassa samapaññāsāya ākārehi udayabbayaṃ jānitvā vedagū yatatto katthaci anupalitto, so sabbattha apekkhaṃ vineyya santusito tādisānaṃ vippakārānaṃ na kiñci maññati, tasmā tvaṃ andhabāle yathāgatamaggeneva gacchāti. Atha sā itthī ‘‘ayaṃ samaṇo mayi putte ca nirapekkho, na sakkā imaṃ palobhetu’’nti pakkāmi.

Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā.

Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Cūḷavacchattheragāthāvaṇṇanā

Pāmojjabahuloti āyasmato cūḷavacchattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle daliddakule nibbattitvā paresaṃ bhatiyā jīvikaṃ kappento bhagavato sāvakaṃ sujātaṃ nāma theraṃ paṃsukūlaṃ pariyesantaṃ disvā pasannamānaso upasaṅkamitvā vatthaṃ datvā pañcapatiṭṭhitena vandi. So tena puññakammena tettiṃsakkhattuṃ devarajjaṃ kāresi. Sattasattatikkhattuṃ cakkavattī rājā ahosi. Anekavāraṃ padesarājā. Evaṃ devamanussesu saṃsaranto kassapassa bhagavato sāsane osakkamāne pabbajitvā samaṇadhammaṃ katvā ekaṃ buddhantaraṃ devamanussagatīsu aparāparaṃ parivattanto amhākaṃ bhagavato kāle kosambiyaṃ brāhmaṇakule nibbatti. Cūḷavacchotissa nāmaṃ ahosi. So vayappatto brāhmaṇasippesu nipphattiṃ gato buddhaguṇe sutvā pasannamānaso bhagavantaṃ upasaṅkami, tassa bhagavā dhammaṃ kathesi. So paṭiladdhasaddho pabbajitvā laddhūpasampado katapubbakicco caritānukūlaṃ kammaṭṭhānaṃ gahetvā bhāvento vihari. Tena ca samayena kosambikā bhikkhū bhaṇḍanajātā ahesuṃ. Tadā cūḷavacchatthero ubhayesaṃ bhikkhūnaṃ laddhiṃ anādāya bhagavatā dinnovāde ṭhatvā vipassanaṃ brūhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.31-40) –

‘‘Padumuttarabhagavato, sujāto nāma sāvako;

Paṃsukūlaṃ gavesanto, saṅkāre caratī tadā.

‘‘Nagare haṃsavatiyā, paresaṃ bhatako ahaṃ;

Upaḍḍhudussaṃ datvāna, sirasā abhivādayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;

Sattasattatikkhattuñca, cakkavattī ahosahaṃ.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Upaḍḍhadussadānena, modāmi akutobhayo.

‘‘Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;

Khomadussehi chādeyyaṃ, aḍḍhudussassidaṃ phalaṃ.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, aḍḍhudussassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Atha cūḷavacchatthero arahattaṃ patvā tesaṃ bhikkhūnaṃ kalahābhiratiyā sakatthavināsaṃ disvā dhammasaṃvegappatto, attano ca pattavisesaṃ paccavekkhitvā pītisomanassavasena ‘‘pāmojjabahulo’’ti gāthaṃ abhāsi.

11. Tattha pāmojjabahuloti suparisuddhasīlatāya vippaṭisārābhāvato adhikusalesu dhammesu abhirativasena pamodabahulo. Tenevāha ‘‘dhamme buddhappavedite’’ti. Tattha dhammeti. Sattatiṃsāya bodhipakkhiyadhamme navavidhe vā lokuttaradhamme. So hi sabbaññubuddhena sāmukkaṃsikāya desanāya pakāsitattā sātisayaṃ buddhappavedito nāma. Tassa pana adhigamūpāyabhāvato desanādhammopi idha labbhateva. Padaṃ santanti nibbānaṃ sandhāya vadati. Evarūpo hi bhikkhu santaṃ padaṃ santaṃ koṭṭhāsaṃ sabbasaṅkhārānaṃ upasamabhāvato saṅkhārūpasamaṃ paramasukhatāya sukhaṃ nibbānaṃ adhigacchati vindatiyeva. Parisuddhasīlo hi bhikkhu vippaṭisārābhāvena pāmojjabahulo saddhamme yuttappayutto vimuttipariyosānā sabbasampattiyo pāpuṇāti. Yathāha – ‘‘avippaṭisāratthāni kho , ānanda, kusalāni sīlāni, avippaṭisāro pāmojjatthāyā’’tiādi (a. ni. 10.1). Atha vā pāmojjabahuloti sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti ratanattayaṃ sandhāya pamodabahulo. Tattha pana so pamodabahulo kiṃ vā karotīti āha ‘‘dhamme buddhappavedite’’tiādi. Saddhāsampannassa hi sappurisasaṃsevanasaddhammassavanayonisomanasikāradhammānudhammapaṭipattīnaṃ sukheneva sambhavato sampattiyo hatthagatā eva honti, yathāha – ‘‘saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī’’tiādi (ma. ni. 2.183).

Cūḷavacchattheragāthāvaṇṇanā niṭṭhitā.

2. Mahāvacchattheragāthāvaṇṇanā

Paññābalīti āyasmato mahāvacchattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato bhikkhusaṅghassa ca pānīyadānamadāsi. Puna sikhissa bhagavato kāle upāsako hutvā vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ akāsi, so tehi puññakammehi tattha tattha sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nāḷakagāme samiddhissa nāma brāhmaṇassa putto hutvā nibbatti. Tassa mahāvacchoti nāmaṃ ahosi. So vayappatto āyasmato sāriputtassa bhagavato sāvakabhāvaṃ sutvā ‘‘sopi nāma mahāpañño. Yassa sāvakattaṃ upāgato, so eva maññe imasmiṃ loke aggapuggalo’’ti bhagavati saddhaṃ uppādetvā satthu santike pabbajitvā kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.51-56) –

‘‘Padumuttarabuddhassa, bhikkhusaṅghe anuttare;

Pasannacitto sumano, pānīyaghaṭamapūrayiṃ.

‘‘Pabbatagge dumagge vā, ākāse vātha bhūmiyaṃ;

Yadā pānīyamicchāmi, khippaṃ nibbattate mama.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… bhavā sabbe samūhatā;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

Evaṃ pana arahattaṃ patvā vimuttisukhaṃ anubhavanto sāsanassa niyyānikabhāvavibhāvanena sabrahmacārīnaṃ ussāhajananatthaṃ ‘‘paññābalī’’ti gāthaṃ abhāsi.

12. Tattha paññābalīti pārihāriyapaññāya vipassanāpaññāya ca vasena abhiṇhaso sātisayena paññābalena samannāgato. Sīlavatūpapannoti ukkaṃsagatena catupārisuddhisīlena, dhutadhammasaṅkhātehi vatehi ca upapanno samannāgato. Samāhitoti upacārappanābhedena samādhinā samāhito. Jhānaratoti tato eva ārammaṇūpanijjhāne lakkhaṇūpanijjhāne ca rato satatābhiyutto. Sabbakālaṃ satiyā avippavāsavasena satimā. Yadatthiyanti atthato anapetaṃ atthiyaṃ, yena atthiyaṃ yadatthiyaṃ. Yathā paccaye paribhuñjantassa paribhuñjanaṃ atthiyaṃ hoti, tathā bhojanaṃ bhuñjamāno. Sāmiparibhogena hi taṃ atthiyaṃ hoti dāyajjaparibhogena vā, na aññathā bhojananti ca nidassanamattaṃ daṭṭhabbaṃ. Bhuñjiyati paribhuñjiyatīti vā bhojanaṃ, cattāro paccayā. ‘‘Yadatthika’’nti vā pāṭho. Yadatthaṃ yassatthāya satthārā paccayā anuññātā, tadatthaṃ kāyassa ṭhitiādiatthaṃ, tañca anupādisesanibbānatthaṃ. Tasmā anupādāparinibbānatthaṃ bhojanapaccaye bhuñjamāno tato eva kaṅkhetha kālaṃ attano anupādāparinibbānakālaṃ āgameyya. Idha imasmiṃ sāsane vītarāgo. Bāhirakassa pana kāmesu vītarāgassa idaṃ natthīti adhippāyo.

Mahāvacchattheragāthāvaṇṇanā niṭṭhitā.

3. Vanavacchattheragāthāvaṇṇanā

Nīlabbhavaṇṇāti āyasmato vanavacchattherassa gāthā. Kā uppatti? So kira atthadassino bhagavato kāle kacchapayoniyaṃ nibbatto vinatāya nāma nadiyā vasati. Tassa khuddakanāvappamāṇo attabhāvo ahosi. So kira ekadivasaṃ bhagavantaṃ nadiyā tīre ṭhitaṃ disvā, ‘‘pāraṃ gantukāmo maññe bhagavā’’ti attano piṭṭhiyaṃ āropetvā netukāmo pādamūle nipajji. Bhagavā tassa ajjhāsayaṃ ñatvā taṃ anukampanto āruhi. So pītisomanassajāto sotaṃ chindanto jiyāya vegena khittasaro viya tāvadeva paratīraṃ pāpesi. Bhagavā tassa puññassa phalaṃ etarahi nibbattanakasampattiñca byākaritvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto anekasatakkhattuṃ tāpasapabbajjaṃ pabbajitvā araññavāsīyeva ahosi. Puna kassapabuddhakāle kapotayoniyaṃ nibbattitvā araññe viharantaṃ mettāvihāriṃ ekaṃ bhikkhuṃ disvā cittaṃ pasādesi.

Tato pana cuto bārāṇasiyaṃ kulagehe nibbattitvā vayappatto saṃvegajāto pabbajitvā vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ upacini. Evaṃ tattha tattha devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare vacchagottassa nāma brāhmaṇassa gehe paṭisandhiṃ gaṇhi. Tassa mātā paripakkagabbhā araññaṃ dassanatthāya sañjātadohaḷā araññaṃ pavisitvā vicarati, tāvadevassā kammajavātā caliṃsu, tirokaraṇiṃ parikkhipitvā adaṃsu. Sā dhaññapuññalakkhaṇaṃ puttaṃ vijāyi. So bodhisattena saha paṃsukīḷikasahāyo ahosi. ‘‘Vaccho’’tissa nāmañca ahosi. Vanābhiratiyā vasena vanavacchoti paññāyittha. Aparabhāge mahāsatte mahābhinikkhamanaṃ nikkhamitvā mahāpadhānaṃ padahante, ‘‘ahampi siddhatthakumārena saha araññe viharissāmī’’ti nikkhamitvā tāpasapabbajjaṃ pabbajitvā himavante vasanto abhisambuddhabhāvaṃ sutvā bhagavato santikaṃ upagantvā pabbajitvā kammaṭṭhānaṃ gahetvā araññe vasamāno nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.49-148-163) –

‘‘Atthadassī tu bhagavā, sayambhū lokanāyako;

Vinatānadiyā tīraṃ, upagacchi tathāgato.

‘‘Udakā abhinikkhamma, kacchapo vārigocaro;

Buddhaṃ tāretukāmohaṃ, upesiṃ lokanāyakaṃ.

‘‘Abhirūhatu maṃ buddho, atthadassī mahāmuni;

Ahaṃ taṃ tārayissāmi, dukkhassantakaro tuvaṃ.

‘‘Mama saṅkappamaññāya, atthadassī mahāyaso;

Abhirūhitvā me piṭṭhiṃ, aṭṭhāsi lokanāyako.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Sukhaṃ me tādisaṃ natthi, phuṭṭhe pādatale yathā.

‘‘Uttaritvāna sambuddho, atthadassī mahāyaso;

Naditīramhi ṭhatvāna, imā gāthā abhāsatha.

‘‘Yāvatā vattate cittaṃ, gaṅgāsotaṃ tarāmahaṃ;

Ayañca kacchapo rājā, tāresi mama paññavā.

‘‘Iminā buddhataraṇena, mettacittavatāya ca;

Aṭṭhārase kappasate, devaloke ramissati.

‘‘Devalokā idhāgantvā, sukkamūlena codito;

Ekāsane nisīditvā, kaṅkhāsotaṃ tarissati.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammādhāre pavecchante, phalaṃ toseti kassakaṃ.

‘‘Tathevidaṃ buddhakhettaṃ, sammāsambuddhadesitaṃ;

Sammādhāre pavecchante, phalaṃ maṃ tosayissati.

‘‘Padhānapahitattomhi, upasanto nirūpadhi;

Sabbāsave pariññāya, viharāmi anāsavo.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Evaṃ pana arahattaṃ patvā bhagavati kapilavatthusmiṃ viharante tattha gantvā satthāraṃ vanditvā bhikkhūhi samāgato paṭisanthāravasena ‘‘kiṃ, āvuso, araññe phāsuvihāro laddho’’ti puṭṭho ‘‘ramaṇīyā, āvuso, araññe pabbatā’’ti attanā vuṭṭhapabbate vaṇṇento ‘‘nīlabbhavaṇṇā’’ti gāthaṃ abhāsi.

13. Tattha nīlabbhavaṇṇāti nīlavalāhakanibhā nīlavalāhakasaṇṭhānā ca. Rucirāti ruciyā sakiraṇā pabhassarā ca. Sītavārīti sītalasalilā. Sucindharāti sucisuddhabhūmibhāgatāya suddhacittānaṃ vā ariyānaṃ nivāsanaṭṭhānatāya sucindharā. Gāthāsukhatthañhi sānunāsikaṃ katvā niddeso. ‘‘Sītavārisucindharā’’tipi pāṭho, sītasucivāridharā sītalavimalasalilāsayavantoti attho. Indagopakasañchannāti indagopakanāmakehi pavāḷavaṇṇehi rattakimīhi sañchāditā pāvussakālavasena evamāha. Keci pana ‘‘indagopakanāmāni rattatiṇānī’’ti vadanti. Apare ‘‘kaṇikārarukkhā’’ti. Selāti silāmayā pabbatā, na paṃsupabbatāti attho. Tenāha – ‘‘yathāpi pabbato selo’’ti (udā. 24). Ramayanti manti maṃ ramāpenti, mayhaṃ vivekābhirattiṃ paribrūhenti. Evaṃ thero attano cirakālaparibhāvitaṃ araññābhiratiṃ pavedento tividhaṃ vivekābhiratimeva dīpeti. Tattha upadhivivekena aññābyākaraṇaṃ dīpitameva hotīti.

Vanavacchattheragāthāvaṇṇanā niṭṭhitā.

4. Sivakasāmaṇeragāthāvaṇṇanā

Upajjhāyoti sivakassa sāmaṇerassa gāthā. Kā uppatti? So kira ito ekatiṃse kappe vessabhussa bhagavato kāle kulagehe nibbatto ekadivasaṃ kenacideva karaṇīyena araññaṃ paviṭṭho tattha pabbatantare nisinnaṃ vessabhuṃ bhagavantaṃ disvā pasannacitto upasaṅkamitvā vanditvā añjaliṃ paggayha aṭṭhāsi. Puna tattha manoharāni kāsumārikaphalāni disvā tāni gahetvā bhagavato upanesi, paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato sāsane mātule pabbajante tena saddhiṃ pabbajitvā bahuṃ vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vanavacchattherassa bhāgineyyo hutvā nibbatto, sivakotissa nāmaṃ ahosi. Tassa mātā attano jeṭṭhabhātike vanavacche sāsane pabbajitvā pabbajitakiccaṃ matthakaṃ pāpetvā araññe viharante taṃ pavattiṃ sutvā puttaṃ āha – ‘‘tāta sivaka, therassa santike pabbajitvā theraṃ upaṭṭhaha, mahallako dāni thero’’ti. So mātu ekavacaneneva ca pubbe katādhikāratāya ca mātulattherassa santikaṃ gantvā pabbajitvā taṃ upaṭṭhahanto araññe vasati.

Tassa ekadivasaṃ kenacideva karaṇīyena gāmantaṃ gatassa kharo ābādho uppajji. Manussesu bhesajjaṃ karontesupi na paṭippassambhi. Tasmiṃ cirāyante thero ‘‘sāmaṇero cirāyati, kiṃ nu kho kāraṇa’’nti tattha gantvā taṃ gilānaṃ disvā tassa taṃ taṃ kattabbayuttakaṃ karonto divasabhāgaṃ vītināmetvā rattibhāge balavapaccūsavelāyaṃ āha – ‘‘sivaka, na mayā pabbajitakālato paṭṭhāya gāme vasitapubbaṃ, ito araññameva gacchāmā’’ti. Taṃ sutvā sivako ‘‘yadipi me, bhante, idāni kāyo gāmante ṭhito, cittaṃ pana araññe, tasmā sayānopi araññameva gamissāmī’’ti, taṃ sutvā thero taṃ bāhāyaṃ gahetvā araññameva netvā ovādaṃ adāsi. So therassa ovāde ṭhatvā vipassitvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.38.53-58) –

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

‘‘Pasannacitto sumano, kire katvāna añjaliṃ;

Kāsumārikamādāya, buddhaseṭṭhassadāsahaṃ.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

So arahattaṃ patvā upajjhāyena attanā ca vuttamatthaṃ saṃsanditvā attano vivekābhiratikataṃ katakiccatañca pavedento ‘‘upajjhāyo maṃ avacā’’ti gāthaṃ abhāsi.

14. Tattha upajjhāyoti vajjāvajjaṃ upanijjhāyati hitesitaṃ paccupaṭṭhapetvā ñāṇacakkhunā pekkhatīti upajjhāyo. Manti attānaṃ vadati. Avacāti abhāsi. Ito gacchāma sīvakāti vuttākāradassanaṃ, sivaka, ito gāmantato araññaṭṭhānameva ehi gacchāma, tadeva amhākaṃ vasanayogganti adhippāyo. Evaṃ pana upajjhāyena vutto sivako bhadro assājānīyo viya kasābhihato sañjātasaṃvego hutvā araññameva gantukāmataṃ pavedento –

‘‘Gāme me vasati kāyo, araññaṃ me gataṃ mano;

Semānakopi gacchāmi, natthi saṅgo vijānata’’nti. –āha;

Tassattho – yasmā idāni yadipi me idaṃ sarīraṃ gāmante ṭhitaṃ, ajjhāsayo pana araññameva gato, tasmā semānakopi gacchāmi gelaññena ṭhānanisajjāgamanesu asamatthatāya sayānopi iminā sayitākārena sarīsapo viya sarīsapanto, etha, bhante, araññameva gacchāma, kasmā? Natthi saṅgo vijānatanti, yasmā dhammasabhāvā kāmesu saṃsāre ca ādīnavaṃ, nekkhamme nibbāne ca ānisaṃsaṃ yāthāvato jānantassa na katthaci saṅgo, tasmā ekapadeneva upajjhāyassa āṇā anuṭhitāti, tadapadesena aññaṃ byākāsi.

Sivakasāmaṇeragāthāvaṇṇanā niṭṭhitā.

5. Kuṇḍadhānattheragāthāvaṇṇanā

Pañcachinde pañca jaheti āyasmato kuṇḍadhānattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe uppanno vayappatto heṭṭhā vuttanayeneva bhagavantaṃ upasaṅkamitvā dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā taṃ ṭhānantaraṃ patthetvā tadanurūpaṃ puññaṃ karonto vicari. So ekadivasaṃ padumuttarassa bhagavato nirodhasamāpattito vuṭṭhāya nisinnassa manosilācuṇṇapiñjaraṃ mahantaṃ kadaliphalakaṇṇikaṃ upanesi, taṃ bhagavā paṭiggahetvā paribhuñji. So tena puññakammena ekādasakkhattuṃ devesu devarajjaṃ kāresi. Catuvīsativāre rājā ahosi cakkavattī. Evaṃ so punappunaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto kassapabuddhakāle bhummadevatā hutvā nibbatti. Dīghāyukabuddhānañca nāma na anvaddhamāsiko uposatho hoti. Tathā hi vipassissa bhagavato chabbassantare chabbassantare uposatho ahosi. Kassapadasabalo pana chaṭṭhe chaṭṭhe māse pātimokkhaṃ osāresi. Tassa pātimokkhassa osāraṇakāle disāvāsikā dve sahāyakā bhikkhū ‘‘uposathaṃ karissāmā’’ti gacchanti.

Ayaṃ bhummadevatā cintesi – ‘‘imesaṃ dvinnaṃ bhikkhūnaṃ metti ativiya daḷhā, kiṃ nu kho, bhedake sati bhijjeyya, na bhijjeyyā’’ti, sā tesaṃ okāsaṃ olokayamānā tesaṃ avidūreneva gacchati. Atheko thero ekassa hatthe pattacīvaraṃ datvā sarīravaḷañjanatthaṃ udakaphāsukaṭṭhānaṃ gantvā dhotahatthapādo hutvā gumbasamīpato nikkhamati bhummadevatā tassa therassa pacchato uttamarūpā itthī hutvā kese vidhunitvā saṃvidhāya sambandhantī viya piṭṭhiyaṃ paṃsuṃ puñchamānā viya sāṭakaṃ saṃvidhāya nivāsayamānā viya ca hutvā therassa padānupadikā hutvā gumbato nikkhantā. Ekamante ṭhito sahāyakatthero taṃ kāraṇaṃ disvāva domanassajāto ‘‘naṭṭho dāni me iminā bhikkhunā saddhiṃ dīgharattānugato sineho, sacāhaṃ evaṃvidhabhāvaṃ jāneyyaṃ, ettakaṃ addhānaṃ iminā saddhiṃ vissāsaṃ na kareyya’’nti cintetvā āgacchantassevassa, ‘‘handāvuso, tuyhaṃ pattacīvaraṃ, tādisena pāpena saddhiṃ ekamaggaṃ nāgacchāmī’’ti āha. Taṃ kathaṃ sutvā tassa lajjibhikkhuno hadayaṃ tikhiṇasattiṃ gahetvā viddhaṃ viya ahosi. Tato naṃ āha – ‘‘āvuso, kiṃ nāmetaṃ vadasi, ahaṃ ettakaṃ kālaṃ dukkaṭamattampi āpattiṃ na jānāmi. Tvaṃ pana maṃ ajja ‘pāpo’ti vadasi, kiṃ te diṭṭha’’nti. ‘‘Kiṃ aññena diṭṭhena, kiṃ tvaṃ evaṃvidhena alaṅkatapaṭiyattena mātugāmena saddhiṃ ekaṭṭhāne hutvā nikkhanto’’ti. ‘‘Natthetaṃ, āvuso, mayhaṃ, nāhaṃ evarūpaṃ mātugāmaṃ passāmī’’ti. Tassa yāvatatiyaṃ kathentassāpi itaro thero kathaṃ asaddahitvā attanā diṭṭhakāraṇaṃyeva bhūtattaṃ katvā gaṇhanto tena saddhiṃ ekamaggena agantvā aññena maggena satthu santikaṃ gato. Itaropi bhikkhu aññena maggena satthu santikaṃyeva gato.

Tato bhikkhusaṅghassa uposathāgāraṃ pavisanavelāya so bhikkhu taṃ bhikkhuṃ uposathagge sañjānitvā, ‘‘imasmiṃ uposathagge evarūpo nāma pāpabhikkhu atthi, nāhaṃ tena saddhiṃ uposathaṃ karissāmī’’ti nikkhamitvā bahi aṭṭhāsi. Atha bhummadevatā ‘‘bhāriyaṃ mayā kammaṃ kata’’nti mahallakaupāsakavaṇṇena tassa santikaṃ gantvā ‘‘kasmā, bhante, ayyo imasmiṃ ṭhāne ṭhito’’ti āha. ‘‘Upāsaka, imaṃ uposathaggaṃ eko pāpabhikkhu paviṭṭho, ‘nāhaṃ tena saddhiṃ uposathaṃ karomī’ti bahi ṭhitomhī’’ti. ‘‘Bhante, mā evaṃ gaṇhatha, parisuddhasīlo esa bhikkhu. Tumhehi diṭṭhamātugāmo nāma ahaṃ, mayā tumhākaṃ vīmaṃsanatthāya ‘daḷhā nu kho imesaṃ therānaṃ metti, no daḷhā’ti bhijjanābhijjanabhāvaṃ olokentena taṃ kammaṃ kata’’nti. ‘‘Ko pana, tvaṃ sappurisā’’ti? ‘‘Ahaṃ ekā bhummadevatā, bhante’’ti devaputto kathento dibbānubhāvena ṭhatvā therassa pādesu nipatitvā ‘‘mayhaṃ, bhante, khamatha, etaṃ dosaṃ thero na jānāti, uposathaṃ karothā’’ti theraṃ yācitvā uposathaggaṃ pavesesi. So thero uposathaṃ tāva ekaṭṭhāne akāsi, mittasanthavavasena pana puna tena saddhiṃ na ekaṭṭhāne ahosīti. Imassa therassa kammaṃ na kathīyati, cuditakatthero pana aparāparaṃ vipassanāya kammaṃ karonto arahattaṃ pāpuṇi.

Bhummadevatā tassa kammassa nissandena ekaṃ buddhantaraṃ apāyabhayato na muccittha. Sace pana kismiñci kāle manussattaṃ āgacchati, aññena yena kenaci kato doso tasseva upari patati. So amhākaṃ bhagavato kāle sāvatthiyaṃ brāhmaṇakule nibbatti. ‘‘Dhānamāṇavo’’tissa nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā mahallakakāle satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbaji, tassa upasampannadivasato paṭṭhāya ekā alaṅkatapaṭiyattā itthī tasmiṃ gāmaṃ pavisante saddhiṃyeva gāmaṃ pavisati, nikkhamante nikkhamati. Vihāraṃ pavisantepi saddhiṃ pavisati, tiṭṭhantepi tiṭṭhatīti evaṃ niccānubandhā paññāyati. Thero taṃ na passati. Tassa puna purimakammanissandena sā aññesaṃ upaṭṭhāti. Gāme yāguṃ bhikkhañca dadamānā itthiyo ‘‘bhante, ayaṃ eko yāguuḷuṅko tumhākaṃ, eko imissā amhākaṃ sahāyikāyā’’ti parihāsaṃ karonti. Therassa mahatī vihesā hoti. Vihāragatampi naṃ sāmaṇerā ceva daharā bhikkhū ca parivāretvā ‘‘dhāno koṇḍo jāto’’ti parihāsaṃ karonti. Athassa teneva kāraṇena kuṇḍadhānattheroti nāmaṃ jātaṃ. So uṭṭhāya samuṭṭhāya tehi kariyamānaṃ keḷiṃ sahituṃ asakkonto ummādaṃ gahetvā ‘‘tumhe koṇḍā, tumhākaṃ upajjhāyo koṇḍo, ācariyo koṇḍo’’ti vadati. Atha naṃ satthu ārocesuṃ ‘‘kuṇḍadhāno, bhante, daharasāmaṇerehi saddhiṃ evaṃ pharusavācaṃ vadatī’’ti. Satthā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ, dhāna, sāmaṇerehi saddhiṃ pharusavācaṃ vadasī’’ti vatvā tena ‘‘saccaṃ bhagavā’’ti vutte ‘‘kasmā evaṃ vadesī’’ti āha. ‘‘Bhante, nibaddhaṃ vihesaṃ asahanto evaṃ kathemī’’ti. ‘‘Tvaṃ pubbe katakammaṃ yāvajjadivasā jīrāpetuṃ na sakkosi, puna evarūpaṃ pharusaṃ māvadī bhikkhū’’ti vatvā āha –

‘‘Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ;

Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.

‘‘Sace neresi attānaṃ, kaṃso upahato yathā;

Esa pattosi nibbānaṃ, sārambho te na vijjatī’’ti. (dha. pa. 133-134);

Imañca pana tassa therassa mātugāmena saddhiṃ vicaraṇabhāvaṃ kosalaraññopi kathayiṃsu. Rājā ‘‘gacchatha, bhaṇe, vīmaṃsathā’’ti pesetvā sayampi mandeneva parivārena therassa vasanaṭṭhānaṃ gantvā ekamante olokento aṭṭhāsi. Tasmiṃ khaṇe thero sūcikammaṃ karonto nisinno hoti, sāpi itthī avidūre ṭhāne ṭhitā viya paññāyati. Rājā disvā ‘‘atthidaṃ kāraṇa’’nti tassā ṭhitaṭṭhānaṃ agamāsi. Sā tasmiṃ āgacchante therassa vasanapaṇṇasālaṃ paviṭṭhā viya ahosi. Rājāpi tāya saddhiṃ tameva paṇṇasālaṃ pavisitvā sabbattha olokento adisvā ‘‘nāyaṃ mātugāmo, therassa eko kammavipāko’’ti saññaṃ katvā paṭhamaṃ therassa samīpena gacchantopi theraṃ avanditvā tassa kāraṇassa abhūtabhāvaṃ ñatvā āgamma theraṃ vanditvā ekamantaṃ nisinno ‘‘kacci, bhante, piṇḍakena na kilamathā’’ti pucchi. Thero ‘‘vaṭṭati, mahārājā’’ti āha. ‘‘Jānāmahaṃ, bhante, ayyassa kathaṃ, evarūpena parikkilesena saddhiṃ carantānaṃ tumhākaṃ ke nāma pasīdissanti, ito paṭṭhāya vo katthaci gamanakiccaṃ natthi, ahaṃ catūhi paccayehi tumhe upaṭṭhahissāmi, tumhe yoniso manasikāre mā pamajjitthā’’ti nibaddhabhikkhaṃ paṭṭhapesi. Thero rājānaṃ upatthambhakaṃ labhitvā bhojanasappāyena ekaggacitto hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tato paṭṭhāya sā itthī antaradhāyi.

Tadā mahāsubhaddā ugganagare micchādiṭṭhikakule vasamānā ‘‘satthā maṃ anukampatū’’ti uposathaṃ adhiṭṭhāya nirāmagandhā hutvā uparipāsādatale ṭhitā ‘‘imāni pupphāni antare aṭṭhatvā dasabalassa matthake vitānaṃ hutvā tiṭṭhantu, dasabalo imāya saññāya sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhatū’’ti saccakiriyaṃ katvā aṭṭha sumanapupphamuṭṭhiyo vissajjesi. Pupphāni gantvā dhammadesanāvelāya satthu matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā taṃ sumanapupphavitānaṃ disvā citteneva subhaddāya bhikkhaṃ adhivāsetvā punadivase aruṇe uṭṭhite ānandattheraṃ āha – ‘‘ānanda, mayaṃ ajja dūraṃ bhikkhācāraṃ gamissāma, puthujjanānaṃ adatvā ariyānaṃyeva salākaṃ dehī’’ti. Thero bhikkhūnaṃ ārocesi – ‘‘āvuso, satthā ajja dūraṃ bhikkhācāraṃ gamissati, puthujjanā mā gaṇhantu, ariyāva salākaṃ gaṇhantū’’ti. Kuṇḍadhānatthero ‘‘āhara, āvuso salāka’’nti paṭhamaṃyeva hatthaṃ pasāresi. Ānando ‘‘satthā tādisānaṃ bhikkhūnaṃ salākaṃ na dāpeti, ariyānaṃyeva dāpetī’’ti vitakkaṃ uppādetvā gantvā satthu ārocesi. Satthā ‘‘āharāpentassa salākaṃ dehī’’ti āha. Thero cintesi – ‘‘sace kuṇḍadhānassa salākā dātuṃ na yuttā, atha satthā paṭibāheyya, bhavissati ettha kāraṇa’’nti ‘‘kuṇḍadhānassa salākaṃ dassāmī’’ti gamanaṃ abhinīhari. Kuṇḍadhāno tassa pure āgamanā eva abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā ākāse ṭhatvā ‘‘āharāvuso, ānanda, satthā maṃ jānāti, mādisaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantaṃ na satthā nivāretī’’ti hatthaṃ pasāretvā salākaṃ gaṇhi. Satthā taṃ aṭṭhuppattiṃ katvā theraṃ imasmiṃ sāsane paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapesi. Yasmā ayaṃ thero rājānaṃ upatthambhakaṃ labhitvā sappāyāhāralābhena samāhitacitto vipassanāya kammaṃ karonto upanissayasampannatāya chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.4.1-16) –

‘‘Sattāhaṃ paṭisallīnaṃ, sayambhuṃ aggapuggalaṃ;

Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.

‘‘Vuṭṭhitaṃ kālamaññāya, padumuttaraṃ mahāmuniṃ;

Mahantiṃ kadalīkaṇṇiṃ, gahetvā upagacchahaṃ.

‘‘Paṭiggahetvā bhagavā, sabbaññū lokanāyako;

Mama cittaṃ pasādento, paribhuñji mahāmuni.

‘‘Paribhuñjitvā sambuddho, satthavāho anuttaro;

Sakāsane nisīditvā, imā gāthā abhāsatha.

‘‘Ye ca santi samitāro, yakkhā imamhi pabbate;

Araññe bhūtabhabyāni, suṇantu vacanaṃ mama.

‘‘Yo so buddhaṃ upaṭṭhāsi, migarājaṃva kesariṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

‘‘Ekādasañcakkhattuṃ so, devarājā bhavissati;

Catuvīsatikkhattuñca, cakkavattī bhavissati.

‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Akkositvāna samaṇe, sīlavante anāsave;

Pāpakammavipākena, nāmadheyyaṃ labhissati.

‘‘Tassa dhamme sudāyādo, oraso dhammanimmito;

Kuṇḍadhānoti nāmena, sāvako so bhavissati.

‘‘Pavivekamanuyutto, jhāyī jhānarato ahaṃ;

Tosayitvāna satthāraṃ, viharāmi anāsavo.

‘‘Sāvakehi parivuto, bhikkhusaṅghapurakkhato;

Bhikkhusaṅghe nisīditvā, salākaṃ gāhayī jino.

‘‘Ekaṃsaṃ cīvaraṃ katvā, vanditvā lokanāyakaṃ;

Vadataṃ varassa purato, paṭhamaṃ aggahesahaṃ.

‘‘Tena kammena bhagavā, dasasahassikampako;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Evaṃbhūtassapi imassa therassa guṇe ajānantā ye puthujjanā bhikkhū tadā paṭhamaṃ salākaggahaṇe ‘‘kiṃ nu kho eta’’nti samacintesuṃ. Tesaṃ vimatividhamanatthaṃ thero ākāsaṃ abbhuggantvā iddhipāṭihāriyaṃ dassetvā aññāpadesena aññaṃ byākaronto ‘‘pañca chinde’’ti gāthaṃ abhāsi.

15. Tattha pañca chindeti apāyūpapattinibbattanakāni pañcorambhāgiyāni saṃyojanāni pāde bandhanarajjukaṃ viya puriso satthena heṭṭhimamaggattayena chindeyya pajaheyya. Pañca jaheti uparidevalokūpapattihetubhūtāni pañcuddhambhāgiyasaṃyojanāni puriso gīvāya bandhanarajjukaṃ viya arahattamaggena jaheyya, chindeyya vāti attho. Pañca cuttari bhāvayeti tesaṃyeva uddhambhāgiyasaṃyojanānaṃ pahānāya saddhādīni pañcindriyāni uttari anāgāmimaggādhigamato upari bhāveyya aggamaggādhigamavasena vaḍḍheyya. Pañcasaṅgātigoti evaṃbhūto pana pañcannaṃ rāgadosamohamānadiṭṭhisaṅgānaṃ atikkamanena pahānena pañcasaṅgātigo hutvā. Bhikkhuoghatiṇṇoti vuccatīti sabbathā bhinnakilesatāya bhikkhūti, kāmabhavadiṭṭhiavijjoghe taritvā tesaṃ pārabhūte nibbāne ṭhitoti ca vuccatīti attho.

Kuṇḍadhānattheragāthāvaṇṇanā niṭṭhitā.

6. Belaṭṭhasīsattheragāthāvaṇṇanā

Yathāpibhaddo ājaññoti āyasmato belaṭṭhasīsattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle kulagehe nibbatto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto upanissayasampattiyā abhāvena visesaṃ nibbattetuṃ nāsakkhi. Vivaṭṭūpanissayaṃ pana bahuṃ kusalaṃ upacinitvā devamanussesu saṃsaranto ito ekatiṃse kappe vessabhuṃ bhagavantaṃ passitvā pasannacitto mātuluṅgaphalaṃ adāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatito sugatiṃ upagacchanto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatto bhagavato abhisambodhiyā puretarameva uruvelakassapassa santike tāpasapabbajjaṃ pabbajitvā aggiṃ paricaranto uruvelakassapadamane ādittapariyāyadesanāya (mahāva. 54; saṃ. ni. 4.28) purāṇajaṭilasahassena saddhiṃ arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.68-73) –

‘‘Kaṇikāraṃva jotantaṃ, puṇṇamāyeva candimaṃ;

Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.

‘‘Mātuluṅgaphalaṃ gayha, adāsiṃ satthuno ahaṃ;

Dakkhiṇeyyassa vīrassa, pasanno sehi pāṇibhi.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Evaṃ adhigatārahatto āyasmato dhammabhaṇḍāgārikassa upajjhāyo ayaṃ thero ekadivasaṃ phalasamāpattito uṭṭhāya taṃ santaṃ paṇītaṃ nirāmisaṃ sukhaṃ attano pubbayogañca paccavekkhitvā pītivegavasena ‘‘yathāpi bhaddo ājañño’’ti gāthaṃ abhāsi.

16. Tattha yathāpīti opammapaṭipādanatthe nipāto. Bhaddoti sundaro thāmabalasamatthajavaparakkamādisampanno. Ājaññoti ājānīyo jātimā kāraṇākāraṇānaṃ ājānanako. So tividho usabhājañño assājañño hatthājaññoti. Tesu usabhājañño idhādhippeto. So ca kho chekakasanakicce niyutto, tenāha ‘‘naṅgalāvattanī’’ti. Naṅgalassa phālassa āvattanako, naṅgalaṃ ito cito ca āvattetvā khette kasanakoti attho. Naṅgalaṃ vā āvattayati etthāti naṅgalāvattaṃ , khette naṅgalapatho, tasmiṃ naṅgalāvattani. Gāthāsukhatthañhettha ‘‘vattanī’’ti dīghaṃ katvā vuttaṃ. Sikhīti matthake avaṭṭhānato sikhāsadisatāya sikhā, siṅgaṃ. Tadassa atthīti sikhī. Apare pana ‘‘kakudhaṃ idha ‘sikhā’ti adhippeta’’nti vadanti, ubhayathāpi padhānaṅgakittanametaṃ ‘‘sikhī’’ti. Appakasirenāti appakilamathena. Rattindivāti rattiyo divā ca, evaṃ mamaṃ appakasirena gacchantīti yojanā. Idaṃ vuttaṃ hoti – yathā ‘‘bhaddo usabhājānīyo kasane niyutto ghanatiṇamūlādikepi naṅgalapathe taṃ agaṇento appakasirena ito cito ca parivattento gacchati, yāva kasanatiṇānaṃ parissamaṃ dasseti, evaṃ mamaṃ rattindivāpi appakasireneva gacchanti atikkamantī’’ti. Tattha kāraṇamāha ‘‘sukhe laddhe nirāmise’’ti. Yasmā kāmāmisalokāmisavaṭṭāmisehi asammissaṃ santaṃ paṇītaṃ phalasamāpattisukhaṃ laddhaṃ, tasmāti attho. Paccatte cetaṃ bhummavacanaṃ yathā ‘‘vanappagumbe’’ (khu. pā. 6.13; su. ni. 236) ‘‘tena vata re vattabbe’’ti (kathā. 1) ca. Atha vā tato pabhuti rattindivā appakasirena gacchantīti vicāraṇāya āha – ‘‘sukhe laddhe nirāmise’’ti, nirāmise sukhe laddhe sati tassa laddhakālato paṭṭhāyāti attho.

Belaṭṭhasīsattheragāthāvaṇṇanā niṭṭhitā.

7. Dāsakattheragāthāvaṇṇanā

Middhīyadāti āyasmato dāsakattherassa gāthā. Kā uppatti? So kira ito ekanavute kappe anuppanne tathāgate ajitassa nāma paccekabuddhassa gandhamādanato manussapathaṃ otaritvā aññatarasmiṃ gāme piṇḍāya carantassa manoramāni ambaphalāni adāsi. So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle sāsane pabbajitvā vivaṭṭūpanissayaṃ bahuṃ puññaṃ akāsi. Evaṃ kusalakammappasuto hutvā sugatito sugatiṃ upagacchanto imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatti. Dāsakotissa nāmaṃ ahosi. So anāthapiṇḍikena gahapatinā vihārapaṭijagganakamme ṭhapito sakkaccaṃ vihāraṃ paṭijagganto abhiṇhaṃ buddhadassanena dhammassavanena ca paṭiladdhasaddho pabbaji. Keci pana bhaṇanti – ‘‘ayaṃ kassapassa bhagavato kāle kulagehe nibbattitvā vayappatto aññataraṃ khīṇāsavattheraṃ upaṭṭhahanto kiñci kammaṃ kārāpetukāmo theraṃ āṇāpesi. So tena kammena amhākaṃ bhagavato kāle sāvatthiyaṃ anāthapiṇḍikassa dāsiyā kucchimhi nibbatto vayappatto seṭṭhinā vihārapaṭijaggane ṭhapito vuttanayeneva paṭiladdhasaddho ahosi. Mahāseṭṭhi tassa sīlācāraṃ ajjhāsayañca ñatvā bhujissaṃ katvā ‘yathāsukhaṃ pabbajā’ti āha. Taṃ bhikkhū pabbājesu’’nti. So pabbajitakālato paṭṭhāya kusīto hīnavīriyo hutvā na kiñci vattapaṭivattaṃ karoti, kuto samaṇadhammaṃ, kevalaṃ yāvadatthaṃ bhuñjitvā niddābahulo viharati. Dhammassavanakālepi ekaṃ koṇaṃ pavisitvā parisapariyante nisinno ghurughurupassāsī niddāyateva. Athassa bhagavā pubbūpanissayaṃ oloketvā saṃvegajananatthaṃ ‘‘middhī yadā hoti mahagghaso cā’’ti gāthaṃ abhāsi.

17. Tattha middhīti thinamiddhābhibhūto, yañhi middhaṃ abhibhavati, taṃ thinampi abhibhavateva. Yadāti yasmiṃ kāle. Mahagghasoti mahābhojano, āharahatthakaalaṃsāṭakatatthavaṭṭakakākamāsakabhuttavamitakānaṃ aññataro viya. Niddāyitāti supanasīlo. Samparivattasāyīti samparivattakaṃ samparivattakaṃ nipajjitvā ubhayenapi seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyuttoti dasseti. Nivāpapuṭṭhoti kuṇḍakādinā sūkarabhattena puṭṭho bharito. Gharasūkaro hi bālakālato paṭṭhāya posiyamāno thūlasarīrakāle gehā bahi nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattetvā samparivattetvā sayateva. Idaṃ vuttaṃ hoti – yadā puriso middhī ca hoti mahagghaso ca nivāpapuṭṭho mahāvarāho viya aññena iriyāpathena yāpetuṃ asakkonto niddāyanasīlo samparivattasāyī, tadā so ‘‘aniccaṃ dukkhaṃ anattā’’ti tīṇi lakkhaṇāni manasikātuṃ na sakkoti. Tesaṃ amanasikārā mandapañño punappunaṃ gabbhaṃ upeti, gabbhāvāsato na parimuccatevāti. Taṃ sutvā dāsakatthero saṃvegajāto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.51.74, 80-84) –

‘‘Ajito nāma sambuddho, himavante vasī tadā;

Caraṇena ca sampanno, samādhikusalo muni.

‘‘Suvaṇṇavaṇṇe sambuddhe, āhutīnaṃ paṭiggahe;

Rathiyaṃ paṭipajjante, ambaphalamadāsahaṃ.

‘‘Ekanavute ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā thero imāya gāthāya maṃ bhagavā ovadi, ‘‘ayaṃ gāthā mayhaṃ aṅkusabhūtā’’ti tameva gāthaṃ paccudāhāsi. Tayidaṃ therassa parivattāhāranayena aññābyākaraṇaṃ jātaṃ.

Dāsakattheragāthāvaṇṇanā niṭṭhitā.

8. Siṅgālapituttheragāthāvaṇṇanā

Ahu buddhassa dāyādoti siṅgālakapituttherassa gāthā. Kā uppatti? So kira ito catunavute kappe sataraṃsiṃ nāma paccekasambuddhaṃ piṇḍāya carantaṃ disvā pasannamānaso vanditvā attano hatthagataṃ tālaphalaṃ adāsi. Tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto kassapassa bhagavato kāle manussayoniyaṃ nibbatto sāsane paṭiladdhasaddho hutvā pabbajitvā aṭṭhikasaññaṃ bhāvesi. Puna imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā vayappatto dārapariggahaṃ katvā ekaṃ puttaṃ labhitvā tassa ‘‘siṅgālako’’ti nāmaṃ akāsi. Tena naṃ siṅgālakapitāti voharanti. So aparabhāge gharabandhanaṃ pahāya sāsane pabbaji. Tassa bhagavā ajjhāsayaṃ olokento aṭṭhikasaññākammaṭṭhānaṃ adāsi. So taṃ gahetvā bhaggesu viharati susumāragire bhesakaḷāvane, athassa tasmiṃ vane adhivatthā devatā ussāhajananatthaṃ ‘‘bhāvanāphalaṃ nacirasseva hatthagataṃ karissatī’’ti imamatthaṃ aññāpadesena vibhāventī ‘‘ahu buddhassa dāyādo’’ti gāthaṃ abhāsi.

18. Tattha ahūti hoti, vattamānatthe hi idaṃ atītakālavacanaṃ. Buddhassāti sabbaññubuddhassa. Dāyādoti dhammadāyādo navavidhassa lokuttaradhammadāyassa attano sammāpaṭipattiyā ādāyako gaṇhanako. Atha vā ahūti ahosi. Evaṃnāmassa buddhassa dāyādabhāve koci vibandho idāneva bhavissatīti adhippāyo. Tenāha ‘‘maññehaṃ kāmarāgaṃ so, khippameva vahissatī’’ti. Bhesakaḷāvaneti bhesakena nāma yakkhena labhitattā pariggahitattā, bhesakaḷānaṃ vā kaṭṭhādīnaṃ bahulatāya ‘‘bhesakaḷāvana’’nti laddhanāme araññe. Tassa bhikkhuno buddhassa dāyādabhāve kāraṇaṃ vadanto ‘‘kevalaṃ aṭṭhisaññāya, apharī pathaviṃ ima’’nti āha. Tattha kevalanti sakalaṃ anavasesaṃ. Aṭṭhisaññāyāti aṭṭhikabhāvanāya. Apharīti ‘‘aṭṭhī’’ti adhimuccanavasena patthari. Pathavinti attabhāvapathaviṃ. Attabhāvo hi idha ‘‘pathavī’’ti vutto ‘‘ko imaṃ pathaviṃ viccessatī’’tiādīsu viya. Maññehanti maññe ahaṃ. ‘‘Maññāha’’ntipi pāṭho. Soti so bhikkhu. Khippameva nacirasseva kāmarāgaṃ pahissati pajahissatīti maññe. Kasmā? Aṭṭhikasaññāya kāmarāgassa ujupaṭipakkhabhāvato. Idaṃ vuttaṃ hoti – yo ekasmiṃ padese laddhāya atthikasaññāya sakalaṃ attano sabbesaṃ vā attabhāvaṃ ‘‘aṭṭhī’’tveva pharitvā ṭhito, so bhikkhu taṃ aṭṭhikajhānaṃ pādakaṃ katvā vipassanto nacireneva anāgāmimaggena kāmarāgaṃ , sabbaṃ vā kāmanaṭṭhena ‘‘kāmo’’, rañjanaṭṭhena ‘‘rāgo’’ti ca laddhanāmaṃ taṇhaṃ aggamaggena pajahissatīti. Imaṃ gāthaṃ sutvā so thero ‘‘ayaṃ devatā mayhaṃ ussāhajananatthaṃ evamāhā’’ti appaṭivānavīriyaṃ adhiṭṭhāya vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.85-90) –

‘‘Sataraṃsī nāma bhagavā, sayambhū aparājito;

Vivekā uṭṭhahitvāna, gocarāyābhinikkhami.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, tālaphalamadāsahaṃ.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā tāya devatāya vuttavacanaṃ patimānento tameva gāthaṃ udānavasena abhāsi. Tadevassa therassa aññābyākaraṇaṃ ahosīti.

Siṅgālapituttheragāthāvaṇṇanā niṭṭhitā.

9. Kulattheragāthāvaṇṇanā

Udakañhi nayantīti āyasmato kulattherassa gāthā. Kā uppatti? Ayaṃ kira thero pubbepi vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā adhikārasampanno vipassiṃ bhagavantaṃ ākāse gacchantaṃ disvā pasannamānaso nāḷikeraphalaṃ dātukāmo aṭṭhāsi. Satthā tassa cittaṃ ñatvā otaritvā paṭiggaṇhi. So ativiya pasannacitto hutvā teneva saddhāpaṭilābhena satthāraṃ upasaṅkamitvā pabbajjaṃ yāci, satthā aññataraṃ bhikkhuṃ āṇāpesi – ‘‘imaṃ purisaṃ pabbājehī’’ti. So pabbajitvā laddhūpasampado samaṇadhammaṃ katvā tato cuto chapi buddhantarāni devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Kulotissa nāmaṃ ahosi. So vayappatto sāsane laddhappasādo bhagavato santike pabbajitvā vikkhepabahulatāya visesaṃ nibbattetuṃ nāsakkhi. Athekadivasaṃ gāmaṃ piṇḍāya pavisanto antarāmagge bhūmiṃ khaṇitvā udakavāhakaṃ katvā icchiticchitaṭṭhāne udakaṃ nente purise disvā taṃ sallakkhetvā gāmaṃ paviṭṭho aññataraṃ usukāraṃ usudaṇḍakaṃ usuyante pakkhipitvā akkhikoṭiyā oloketvā ujuṃ karontaṃ disvā tampi sallakkhetvā gacchanto purato gantvā araneminābhiādike rathacakkāvayave tacchante tacchake disvā tampi sallakkhetvā vihāraṃ pavisitvā katabhattakicco pattacīvaraṃ paṭisāmetvā divāvihāre nisinno attanā diṭṭhanimittāni upamābhāvena gahetvā attano cittadamane upanento ‘‘acetanaṃ udakampi manussā icchikicchitaṭṭhānaṃ nayanti tathā acetanaṃ vaṅkampi saradaṇḍaṃ upāyena namento ujuṃ karonti , tathā acetanaṃ kaṭṭhakaḷiṅgarādiṃ tacchakā nemiādivasena vaṅkaṃ ujuñca karonti. Atha kasmā ahaṃ sakacittaṃ ujuṃ na karissāmī’’ti cintetvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.91-99) –

‘‘Nagare bandhumatiyā, ārāmiko ahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.

‘‘Nāḷikeraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;

Ākāse ṭhitako santo, paṭiggaṇhi mahāyaso.

‘‘Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;

Phalaṃ buddhassa datvāna, vippasannena cetasā.

‘‘Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;

Uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Evaṃ yāni nimittāni aṅkuse katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, tehi saddhiṃ attano cittadamanaṃ saṃsanditvā aññaṃ byākaronto ‘‘udakañhi nayanti nettikā’’ti gāthaṃ abhāsi.

19. Tattha udakaṃ hīti hi-saddo nipātamattaṃ. Nayantīti pathaviyā taṃ taṃ thalaṭṭhānaṃ khaṇitvā ninnaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā attano icchiticchitaṭṭhānaṃ nenti. Tathā te nentīti nettikā. Tejananti kaṇḍaṃ. Idaṃ vuttaṃ hoti – nettikā attano ruciyā icchiticchitaṭṭhānaṃ udakaṃ nayanti, usukārāpi tāpetvā tejanaṃ namayanti ujuṃ karonti. Namanavasena tacchakā nemiādīnaṃ atthāya tacchantā dāruṃ namayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti. Evaṃ ettakaṃ ārammaṇaṃ katvā subbatā yathāsamādinnena sīlādinā sundaravatā dhīrā sotāpattimaggādīnaṃ uppādentā attānaṃ damenti, arahattaṃ pana pattesu ekantadantā nāma hontīti.

Kulattheragāthāvaṇṇanā niṭṭhitā.

10. Ajitattheragāthāvaṇṇanā

Maraṇe me bhayaṃ natthīti āyasmato ajitattherassa gāthā. Kā uppatti? So kira ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannacitto kapitthaphalaṃ adāsi. Tato parampi taṃ taṃ puññaṃ katvā devamanussesu saṃsaranto imasmiṃ kappe anuppanne eva amhākaṃ satthari sāvatthiyaṃ mahākosalarañño aggāsaniyassa brāhmaṇassa putto hutvā nibbatti. Tassa ajitoti nāmaṃ ahosi. Tasmiñca samaye sāvatthivāsī bāvarī nāma brāhmaṇo tīhi mahāpurisalakkhaṇehi samannāgato tiṇṇaṃ vedānaṃ pāragū sāvatthito nikkhamitvā tāpasapabbajjaṃ pabbajitvā godhāvarītīre kapitthārāme vasati. Atha ajito tassa santike pabbajito atthakāmāya devatāya coditena bāvarinā satthu santikaṃ pesito tissametteyyādīhi saddhiṃ bhagavantaṃ upasaṅkamitvā manasāva pañhe pucchitvā tesu vissajjitesu pasannacitto satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.7-11) –

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, kapitthaṃ adadiṃ phalaṃ.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ dadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patto sīhanādaṃ nadanto ‘‘maraṇe me bhayaṃ natthī’’ti gāthaṃ abhāsi.

20. Tattha maraṇeti maraṇanimittaṃ maraṇahetu. Meti mayhaṃ, bhayaṃ natthi ucchinnabhavamūlatāya parikkhīṇajātikattā . Anucchinnabhavamūlānañhi ‘‘kīdisī nu kho mayhaṃ āyatiṃ uppattī’’ti maraṇato bhayaṃ bhaveyya. Nikantīti apekkhā taṇhā, sā natthi jīvite suparimadditasaṅkhāratāya upādānakkhandhānaṃ dukkhāsārakādibhāvena suṭṭhu upaṭṭhahanato. Evaṃbhūto cāhaṃ sandehaṃ sarīraṃ, sakaṃ vā dehaṃ dehasaṅkhātaṃ dukkhabhāraṃ nikkhipissāmi chaḍḍessāmi, nikkhipanto ca ‘‘‘iminā sarīrakena sādhetabbaṃ sādhitaṃ, idāni taṃ ekaṃsena chaḍḍanīyamevā’ti paññāvepullappattiyā sampajāno sativepullappattiyā paṭissato nikkhipissāmī’’ti. Imaṃ pana gāthaṃ vatvā thero jhānaṃ samāpajjitvā tadanantaraṃ parinibbāyīti.

Ajitattheragāthāvaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Nigrodhattheragāthāvaṇṇanā

Nāhaṃbhayassa bhāyāmīti āyasmato nigrodhattherassa gāthā. Kā uppatti? Ayaṃ kira ito aṭṭhārase kappasate brāhmaṇamahāsālakule nibbattitvā vayappatto kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā gharabandhanaṃ pahāya araññāyatanaṃ pavisitvā aññatarasmiṃ sālavane paṇṇasālaṃ katvā tāpasapabbajaṃ pabbajitvā vanamūlaphalāhāro vasati. Tena samayena piyadassī nāma sammāsambuddho loke uppajjitvā sadevakassa lokassa dhammāmatavassena kilesasantāpaṃ nibbāpento ekadivasaṃ tāpase anukampāya taṃ sālavanaṃ pavisitvā nirodhasamāpattiṃ samāpanno. Tāpaso vanamūlaphalatthāya gacchanto bhagavantaṃ disvā pasannamānaso pupphitasāladaṇḍasākhāyo gahetvā sālamaṇḍapaṃ katvā taṃ sabbatthakameva sālapupphehi sañchādetvā bhagavantaṃ vanditvā pītisomanassavaseneva āhāratthāyapi agantvā namassamāno aṭṭhāsi. Satthā nirodhato vuṭṭhāya tassa anukampāya ‘‘bhikkhusaṅgho āgacchatū’’ti cintesi, ‘‘bhikkhusaṅghepi cittaṃ pasādessatī’’ti. Tāvadeva bhikkhusaṅgho āgato. So bhikkhusaṅghampi disvā pasannamānaso vanditvā añjaliṃ paggayha aṭṭhāsi. Satthā sitassa pātukaraṇāpadesena tassa bhāviniṃ sampattiṃ pakāsento dhammaṃ kathetvā pakkāmi saddhiṃ bhikkhusaṅghena. So tena puññakammena devamanussesuyeva saṃsaranto vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, nigrodhotissa nāmaṃ ahosi. So jetavanapaṭiggahaṇadivase buddhānubhāvadassanena sañjātappasādo pabbajitvā vipassanaṃ ārabhitvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.190-220) –

‘‘Ajjhogāhetvā sālavanaṃ, sukato assamo mama;

Sālapupphehi sañchanno, vasāmi vipine tadā.

‘‘Piyadassī ca bhagavā, sayambhū aggapuggalo;

Vivekakāmo sambuddho, sālavanamupāgami.

‘‘Assamā abhinikkhamma, pavanaṃ agamāsahaṃ;

Mūlaphalaṃ gavesanto, āhindāmi vane tadā.

‘‘Tatthaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;

Sunisinnaṃ samāpannaṃ, virocantaṃ mahāvane.

‘‘Catudaṇḍe ṭhapetvāna, buddhassa uparī ahaṃ;

Maṇḍapaṃ sukataṃ katvā, sālapupphehi chādayiṃ.

‘‘Sattāhaṃ dhārayitvāna, maṇḍapaṃ sālachāditaṃ;

Tattha cittaṃ pasādetvā, buddhaseṭṭhamavandahaṃ.

‘‘Bhagavā tamhi samaye, vuṭṭhahitvā samādhito;

Yugamattaṃ pekkhamāno, nisīdi purisuttamo.

‘‘Sāvako varuṇo nāma, piyadassissa satthuno;

Vasīsatasahassehi, upagacchi vināyakaṃ.

‘‘Piyadassī ca bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā, sitaṃ pātukarī jino.

‘‘Anuruddho upaṭṭhāko, piyadassissa satthuno;

Ekaṃsaṃ cīvaraṃ katvā, apucchittha mahāmuniṃ.

‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno;

Kāraṇe vijjamānamhi, satthā pātukare sitaṃ.

‘‘Sattāhaṃ sālacchadanaṃ, yo me dhāresi māṇavo;

Tassa kammaṃ saritvāna, sitaṃ pātukariṃ ahaṃ.

‘‘Anokāsaṃ na passāmi, yattha puññaṃ vipaccati;

Devaloke manusse vā, okāsova na sammati.

‘‘Devaloke vasantassa, puññakammasamaṅgino;

Yāvatā parisā tassa, sālacchannā bhavissati.

‘‘Tattha dibbehi naccehi, gītehi vāditehi ca;

Ramissati sadā santo, puññakammasamāhito.

‘‘Yāvatā parisā tassa, gandhagandhī bhavissati;

Sālassa pupphavasso ca, pavassissati tāvade.

‘‘Tato cutoyaṃ manujo, mānusaṃ āgamissati;

Idhāpi sālacchadanaṃ, sabbakālaṃ dharissati.

‘‘Idha naccañca gītañca, sammatāḷasamāhitaṃ;

Parivāressanti maṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Uggacchante ca sūriye, sālavassaṃ pavassate;

Puññakammena saṃyuttaṃ, vassate sabbakālikaṃ.

‘‘Aṭṭhārase kappasate, okkākakulasambhavo;

Gotamo nāma nāmena, satthā loke bhavissati.

‘‘Tassa dhamme sudāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

‘‘Dhammaṃ abhisamentassa, sālacchannaṃ bhavissati;

Citake jhāyamānassa, chadanaṃ tattha hessati.

‘‘Vipākaṃ kittayitvāna, piyadassī mahāmuni;

Parisāya dhammaṃ desesi, tappento dhammavuṭṭhiyā.

‘‘Tiṃsakappāni devesu, devarajjamakārayiṃ;

Saṭṭhi ca sattakkhattuñca, cakkavattī ahosahaṃ.

‘‘Devalokā idhāgantvā, labhāmi vipulaṃ sukhaṃ;

Idhāpi sālacchadanaṃ, maṇḍapassa idaṃ phalaṃ.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Idhāpi sālacchadanaṃ, hessati sabbakālikaṃ.

‘‘Mahāmuniṃ tosayitvā, gotamaṃ sakyapuṅgavaṃ;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

‘‘Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

Evaṃ pana chaḷabhiñño hutvā phalasukhena vītināmento sāsanassa niyyānikabhāvavibhāvanatthaṃ aññābyākaraṇavasena ‘‘nāhaṃ bhayassa bhāyāmī’’ti gāthaṃ abhāsi.

21. Tattha bhāyanti etasmāti bhayaṃ, jātijarādi. Bhayassāti nissakke sāmivacanaṃ, bhayato bhāyitabbanimittaṃ jātijarāmaraṇādinā hetunā nāhaṃ bhāyāmīti attho. Tattha kāraṇamāha ‘‘satthā no amatassa kovido’’ti. Amhākaṃ satthā amate kusalo veneyyānaṃ amatadāne cheko. Yattha bhayaṃ nāvatiṭṭhatīti yasmiṃ nibbāne yathāvuttaṃ bhayaṃ na tiṭṭhati okāsaṃ na labhati. Tenāti tato nibbānato. Vajantīti abhayaṭṭhānameva gacchanti. Nibbānañhi abhayaṭṭhānaṃ nāma. Kena pana vajantīti āha ‘‘maggena vajanti bhikkhavo’’ti, aṭṭhaṅgikena ariyamaggena satthu ovādakaraṇā bhikkhū saṃsāre bhayassa ikkhanakāti attho. Yatthāti vā yaṃ nimittaṃ yassa ariyamaggassa adhigamahetu attānuvādādikaṃ pañcavīsatividhampi bhayaṃ nāvatiṭṭhati patiṭṭhaṃ na labhati, tena ariyena maggena vajanti abhayaṭṭhānaṃ satthu sāsane bhikkhū, tena maggena ahampi gato, tasmā nāhaṃ bhayassa bhāyāmīti thero aññaṃ byākāsi.

Nigrodhattheragāthāvaṇṇanā niṭṭhitā.

2. Cittakattheragāthāvaṇṇanā

Nīlāsugīvāti āyasmato cittakattherassa gāthā. Kā uppatti? So kira padumuttarabuddhakālato paṭṭhāya vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito ekanavute kappe manussayoniyaṃ nibbattitvā viññuttaṃ patto vipassiṃ bhagavantaṃ passitvā pasannamānaso pupphehi pūjaṃ katvā vanditvā ‘‘santadhammena nāma ettha bhavitabba’’nti satthari nibbāne ca adhimucci. So tena puññakammena tato cuto tāvatiṃsabhavane nibbatto aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti cittako nāma nāmena. So bhagavati rājagahaṃ gantvā veḷuvane viharante satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññāyatanaṃ pavisitvā bhāvanānuyutto jhānaṃ nibbattetvā jhānapādakaṃ vipassanaṃ vaḍḍhetvā nacireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.1-7) –

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, vipassiṃ lokanāyakaṃ.

‘‘Tīṇi kiṅkaṇipupphāni, paggayha abhiropayiṃ;

Sambuddhaṃ abhipūjetvā, gacchāmi dakkhiṇāmukho.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.

‘‘Ekanavute ito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā satthāraṃ vandituṃ rājagahaṃ upagato tattha bhikkhūhi ‘‘kiṃ, āvuso, araññe appamatto vihāsī’’ti puṭṭho attano appamādavihāranivedanena aññaṃ byākaronto ‘‘nīlāsugīvā’’ti gāthaṃ abhāsi.

22. Tattha nīlāsugīvāti nīlasugīvā, gāthāsukhatthañhettha dīgho kato, rājivantatāya sundarāya gīvāya samannāgatoti attho. Te yebhuyyena ca nīlavaṇṇatāya nīlā. Sobhanakaṇṭhatāya sugīvā. Sikhinoti matthake jātāya sikhāya sassirikabhāvena sikhino. Morāti mayūrā. Kārambhiyanti kārambarukkhe. Kārambhiyanti vā tassa vanassa nāmaṃ. Tasmā kārambhiyanti kārambhanāmake vaneti attho. Abhinadantīti pāvussakāle meghagajjitaṃ sutvā kekāsaddaṃ karontā utusampadāsiddhena sarena haṃsādike abhibhavantā viya nadanti. Teti te morā. Sītavātakīḷitāti sītena meghavātena sañjātakīḷitā madhuravassitaṃ vassantā. Suttanti bhattasammadavinodanatthaṃ sayitaṃ, kāyakilamathapaṭipassambhanāya vā anuññātavelāyaṃ supantaṃ. Jhāyanti samathavipassanājhānehi jhāyanasīlaṃ bhāvanānuyuttaṃ. Nibodhentīti pabodhenti. ‘‘Imepi nāma niddaṃ anupagantvā jāgarantā attanā kattabbaṃ karonti, kimaṅgaṃ panāha’’nti evaṃ sampajaññuppādanena sayanato vuṭṭhāpentīti adhippāyo.

Cittakattheragāthāvaṇṇanā niṭṭhitā.

3. Gosālattheragāthāvaṇṇanā

Ahaṃ kho veḷugumbasminti āyasmato gosālattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito ekanavute kappe aññatarasmiṃ pabbate rukkhasākhāyaṃ olambamānaṃ paccekabuddhassa paṃsukūlacīvaraṃ disvā ‘‘arahaddhajo vatāya’’nti pasannacitto pupphehi pūjehi. So tena puññakammena tāvatiṃsabhavane nibbatto . Tato paṭṭhāya devamanussesuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe ibbhakule nibbatto gosālo nāma nāmena. Soṇena pana koṭikaṇṇena kataparicayattā tassa pabbajitabhāvaṃ sutvā ‘‘sopi nāma mahāvibhavo pabbajissati , kimaṅgaṃ panāha’’nti sañjātasaṃvego bhagavato santike pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā sappāyaṃ vasanaṭṭhānaṃ gavesanto attano jātagāmassa avidūre ekasmiṃ sānupabbate vihāsi. Tassa mātā divase divase bhikkhaṃ deti. Athekadivasaṃ gāmaṃ piṇḍāya paviṭṭhassa mātā madhusakkharābhisaṅkhataṃ pāyāsaṃ adāsi. So taṃ gahetvā tassa pabbatassa chāyāyaṃ aññatarassa veḷugumbassa mūle nisīditvā paribhuñjitvā dhovitapattapāṇī vipassanaṃ ārabhi. Bhojanasappāyalābhena kāyacittānaṃ kallatāya samāhito udayabbayañāṇādike tikkhe sūre vahante appakasireneva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā bhāvanaṃ matthakaṃ pāpento saha paṭisambhidāhi arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.50.8-14) –

‘‘Himavantassa avidūre, udaṅgaṇo nāma pabbato;

Tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilambitaṃ.

‘‘Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;

Heṭṭhā pahaṭṭhena cittena, paṃsukūlaṃ apūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.

‘‘Ekanavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pūjitvā arahaddhajaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana adhigantvā diṭṭhadhammasukhavihāratthaṃ pabbatasānumeva gantukāmo attano paṭipattiṃ pavedento ‘‘ahaṃ kho veḷugumbasmi’’nti gāthaṃ abhāsi.

23. Tattha veḷugumbasminti veḷugacchassa samīpe, tassa chāyāyaṃ. Bhutvāna madhupāyasanti madhupasittapāyāsaṃ bhuñjitvā. Padakkhiṇanti padakkhiṇaggāhena, satthu ovādassa sammā sampaṭicchanenāti attho. Sammasanto khandhānaṃudayabbayanti pañcannaṃ upādānakkhandhānaṃ udayabbayañca vipassanto, yadipi idāni katakicco, phalasamāpattiṃ pana samāpajjituṃ vipassanaṃ paṭṭhapentoti adhippāyo. Sānuṃ paṭigamissāmīti pubbe mayā vutthapabbatasānumeva uddissa gacchissāmi. Vivekamanubrūhayanti paṭipassaddhivivekaṃ phalasamāpattikāyavivekañca paribrūhayanto, tassa vā paribrūhanahetu gamissāmīti. Evaṃ pana vatvā thero tattheva gato, ayameva ca imassa therassa aññābyākaraṇagāthā ahosi.

Gosālattheragāthāvaṇṇanā niṭṭhitā.

4. Sugandhattheragāthāvaṇṇanā

Anuvassiko pabbajitoti āyasmato sugandhattherassa gāthā. Kā uppatti? So kira ito dvānavute kappe tissassa nāma sammāsambuddhassa kāle manussayoniyaṃ nibbattitvā viññutaṃ patto migabyadhanena araññe vicarati. Satthā tassa anukampāya padavaḷañjaṃ dassetvā gato. So satthu padacetiyāni disvā purimabuddhesu katādhikāratāya ‘‘sadevake loke aggapuggalassa imāni padānī’’ti pītisomanassajāto koraṇḍakapupphāni gahetvā pūjaṃ katvā cittaṃ pasādesi. So tena puññakammena devaloke nibbattitvā tato cuto aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle kuṭumbiko hutvā satthu bhikkhusaṅghassa ca mahādānaṃ pavattetvā gandhakuṭiṃ mahagghagositacandanaṃ pisitvā tena paribhaṇḍaṃ katvā patthanaṃ paṭṭhapesi – ‘‘nibbattanibbattaṭṭhāne mayhaṃ sarīraṃ evaṃsugandhaṃ hotū’’ti. Evaṃ aññānipi tattha tattha bhave bahūni puññakammāni katvā sugatīsu eva parivattamāno imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampannassa brāhmaṇassa gehe nibbatti. Nibbattassa ca tassa mātukucchigatakālato paṭṭhāya mātu sarīraṃ sakalampi gehaṃ surabhigandhaṃ vāyati. Jātadivase pana visesato paramasugandhaṃ sāmantagehesupi vāyateva. Tassa mātāpitaro ‘‘amhākaṃ putto attanāva attano nāmaṃ gahetvā āgato’’ti sugandhotveva nāmaṃ akaṃsu. So anupubbena vayappatto mahāselattheraṃ disvā tassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karonto sattāhabbhantare eva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.15-24) –

‘‘Vanakammiko pure āsiṃ, pitumātumatenahaṃ;

Pasumārena jīvāmi, kusalaṃ me na vijjati.

‘‘Mama āsayasāmantā, tisso lokagganāyako;

Padāni tīṇi dassesi, anukampāya cakkhumā.

‘‘Akkante ca pade disvā, tissanāmassa satthuno;

Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.

‘‘Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;

Sakosakaṃ gahetvāna, padaseṭṭhaṃ apūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Koraṇḍakachavī homi, suppabhāso bhavāmahaṃ.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākaronto ‘‘anuvassiko pabbajito’’ti imaṃ gāthaṃ abhāsi.

24. Tattha anuvassikoti anugato upagato vassaṃ anuvasso, anuvassova anuvassiko. Pabbajitoti pabbajjaṃ upagato, pabbajito hutvā upagatavassamatto ekavassikoti attho. Atha vā anugataṃ pacchāgataṃ apagataṃ vassaṃ anuvassaṃ, taṃ assa atthīti anuvassiko. Yassa pabbajitassa vassaṃ aparipuṇṇatāya na gaṇanūpagataṃ, so evaṃ vutto, tasmā avassikoti vuttaṃ hoti. Passa dhammasudhammatanti tava satthu dhammassa sudhammabhāvaṃ svākkhātataṃ ekantaniyyānikataṃ passa, yattha anuvassiko tuvaṃ pabbajito. Pubbenivāsañāṇaṃ dibbacakkhuñāṇaṃ āsavakkhayañāṇanti tisso vijjā tayā anuppattā sacchikatā, tato eva kataṃ buddhassa sāsanaṃ sammāsambuddhassa sāsanaṃ anusiṭṭhi ovādo anusikkhitoti katakiccataṃ nissāya pītisomanassajāto thero attānaṃ paraṃ viya katvā vadatīti.

Sugandhattheragāthāvaṇṇanā niṭṭhitā.

5. Nandiyattheragāthāvaṇṇanā

Obhāsajātanti āyasmato nandiyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle satthari parinibbute cetiye candanasārena vedikaṃ kāretvā uḷāraṃ pūjāsakkāraṃ pavattesi. Tato paṭṭhāya ajjhāsayasampanno hutvā tattha tattha vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ ācinitvā devesu ca manussesu ca saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti. Tassa mātāpitaro nandiṃ janento jātoti nandiyoti nāmaṃ akaṃsu. So vayappatto anuruddhādīsu satthu santike pabbajantesu sayampi pabbajitvā vipassanāya kammaṃ karonto katādhikāratāya nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.15-20) –

‘‘Padumuttaro nāma jino, lokajeṭṭho narāsabho;

Jalitvā aggikhandhova, sambuddho parinibbuto.

‘‘Nibbute ca mahāvīre, thūpo vitthāriko ahu;

Dūratova upaṭṭhenti, dhātugehavaruttame.

‘‘Pasannacitto sumano, akaṃ candanavedikaṃ;

Dissati thūpakhandho ca, thūpānucchaviko tadā.

‘‘Bhave nibbattamānamhi, devatte atha mānuse.

Omattaṃ me na passāmi, pubbakammassidaṃ phalaṃ.

‘‘Pañcadasakappasate, ito aṭṭha janā ahuṃ;

Sabbe samattanāmā te cakkavattī mahabbalā.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā anuruddhattherādīhi saddhiṃ pācīnavaṃsamigadāye viharante imasmiṃ there ekadivasaṃ māro pāpimā bhiṃsāpetukāmo tassa bheravarūpaṃ dasseti. Thero taṃ ‘‘māro aya’’nti ñatvā ‘‘pāpima, ye māradheyyaṃ vītivattā, tesaṃ tava kiriyā kiṃ karissati, tatonidānaṃ pana tvaṃ eva vighātaṃ anatthaṃ pāpuṇissasī’’ti dassento ‘‘obhāsajātaṃ phalaga’’nti gāthaṃ abhāsi.

25. Tattha obhāsajātanti ñāṇobhāsena jātobhāsaṃ aggamaggañāṇassa adhigatattā. Tena anavasesato kilesandhakārassa vihataviddhaṃsitabhāvato ativiya pabhassaranti attho. Phalaganti phalaṃ gataṃ upagataṃ, aggaphalañāṇasahitanti adhippāyo. Cittanti khīṇāsavassa cittaṃ sāmaññena vadati. Tenāha ‘‘abhiṇhaso’’ti. Tañhi nirodhaninnatāya khīṇāsavānaṃ niccakappaṃ arahattaphalasamāpattisamāpajjanato ‘‘phalena sahita’’nti vattabbataṃ arahati. Tādisanti tathārūpaṃ, arahantanti attho. Āsajjāti visodhetvā paribhuyya. Kaṇhāti māraṃ ālapati, so hi kaṇhakammattā kaṇhābhijātitāya ca ‘‘kaṇho’’ti vuccati. Dukkhaṃ nigacchasīti idha kucchianuppavesādinā niratthakaṃ kāyaparissamaṃ dukkhaṃ, samparāye ca appatikāraṃ apāyadukkhaṃ upagamissasi pāpuṇissasi. Taṃ sutvā māro ‘‘jānāti maṃ samaṇo’’ti tatthevantaradhāyīti.

Nandiyattheragāthāvaṇṇanā niṭṭhitā.

6. Abhayattheragāthāvaṇṇanā

Sutvāsubhāsitaṃ vācanti āyasmato abhayattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato sāsane pabbajitvā dhammakathiko hutvā dhammakathanakāle paṭhamaṃ catūhi gāthāhi bhagavantaṃ abhitthavitvā pacchā dhammaṃ kathesi. Tenassa puññakammabalena kappānaṃ satasahassaṃ apāyapaṭisandhi nāma nāhosi. Tathā hi vuttaṃ –

‘‘Abhitthavitvā padumuttaraṃ jinaṃ, pasannacitto abhayo sayambhuṃ;

Na gacchi kappāni apāyabhūmiṃ, satasahassāni uḷārasaddho’’ti. (apa. thera 2.55.221)

Khettasampattiyādīhi tassa ca pubbapacchimasanniṭṭhānacetanānaṃ ativiya uḷārabhāvena so aparimeyyo puññābhisando kusalābhisando tādiso ahosi. ‘‘Acintiye pasannānaṃ, vipāko hoti acintiyo’’ti (apa. thera 1.1.82) hi vuttaṃ. Tattha tattha hi bhave upacitaṃ puññaṃ tassa upatthambhakamahosi. Tathā hi so vipassissa bhagavato ketakapupphehi pūjamakāsi. Evaṃ uḷārehi puññavisesehi sugatīsu eva saṃsaranto imasmiṃ buddhuppāde rañño bimbisārassa putto hutvā nibbatti. Abhayotissa nāmaṃ ahosi. Tassa uppatti parato āvi bhavissati. So nigaṇṭhena nāṭaputtena ubhatokoṭikaṃ pañhaṃ sikkhāpetvā ‘‘imaṃ pañhaṃ pucchitvā samaṇassa gotamassa vādaṃ āropehī’’ti vissajjito bhagavantaṃ upasaṅkamitvā taṃ pañhaṃ pucchitvā tassa pañhassa anekaṃsabyākaraṇabhāve bhagavatā kathite nigaṇṭhānaṃ parājayaṃ, satthu ca sammāsambuddhabhāvaṃ viditvā upāsakattaṃ paṭivedesi. Tato raññe bimbisāre kālaṅkate sañjātasaṃvego sāsane pabbajitvā tālacchiggaḷūpamasuttadesanāya sotāpanno hutvā puna vipassanaṃ ārabhitvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.52.17-22) –

‘‘Vinatānadiyā tīre, vihāsi purisuttamo;

Addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.

‘‘Madhugandhassa pupphena, ketakassa ahaṃ tadā;

Pasannacitto sumano, buddhaseṭṭhamapūjayiṃ.

‘‘Ekanavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattikittanena aññaṃ byākaronto ‘‘sutvā subhāsitaṃ vāca’’nti gāthaṃ abhāsi.

26. Tattha sutvāti sotaṃ odahitvā, sotadvārānusārena upadhāretvā. Subhāsitanti suṭṭhu bhāsitaṃ, sammadeva bhāsitaṃ, sammāsambuddhabhāvato mahākāruṇikatāya ca kiñci avisaṃvādetvā yathādhippetassa atthassa ekantato sādhanavasena bhāsitaṃ catusaccavibhāvanīyadhammakathaṃ. Na hi saccavinimuttā bhagavato dhammadesanā atthi. Buddhassāti sabbaññubuddhassa. Ādiccabandhunoti ādiccavaṃse sambhūtattā ādicco bandhu etassāti ādiccabandhu, bhagavā. Tassa ādiccabandhuno. Ādiccassa vā bandhūti ādiccabandhu, bhagavā. Tassa bhagavato orasaputtabhāvato. Tenāha bhagavā –

‘‘Yo andhakāre tamasī pabhaṅkaro, verocano maṇḍalī uggatejo;

Mā rāhu gilī caramantalikkhe, pajaṃ mamaṃ rāhu pamuñca sūriya’’nti. (saṃ. ni. 1.91);

Paccabyadhinti paṭivijjhiṃ. -ti nipātamattaṃ. Nipuṇanti saṇhaṃ paramasukhumaṃ, nirodhasaccaṃ, catusaccameva vā. -ti vā hetuatthe nipāto. Yasmā paccabyadhiṃ nipuṇaṃ catusaccaṃ, tasmā na dāni kiñci paṭivijjhitabbaṃ atthīti attho. Yathā kiṃ paṭivijjhīti āha ‘‘vālaggaṃ usunā yathā’’ti. Yathā sattadhā bhinnassa vālassa koṭiṃ susikkhito kusalo issāso usunā kaṇḍena avirajjhanto vijjheyya, evaṃ paccabyadhiṃ nipuṇaṃ ariyasaccanti yojanā.

Abhayattheragāthāvaṇṇanā niṭṭhitā.

7. Lomasakaṅgiyattheragāthāvaṇṇanā

Dabbaṃkusanti āyasmato lomasakaṅgiyattherassa gāthā. Kā uppatti? So kira ito ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannamānaso nānāpupphehi pūjetvā tena puññakammena devaloke nibbatto puna aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ karoti. Tena ca samayena satthārā bhaddekarattapaṭipadāya kathitāya aññataro bhikkhu bhaddekarattasuttavasena tena sākacchaṃ karoti. So taṃ na sampāyāsi. Asampāyanto ‘‘ahaṃ anāgate tuyhaṃ bhaddekarattaṃ kathetuṃ samattho bhaveyya’’nti paṇidhānaṃ akāsi, itaro ‘‘puccheyya’’nti. Etesu paṭhamo ekaṃ buddhantaraṃ devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthusmiṃ sākiyarājakule nibbatti. Tassa sukhumālabhāvena soṇassa viya pādatalesu lomāni jātāni, tenassa lomasakaṅgiyoti nāmaṃ ahosi. Itaro devaloke nibbattitvā candanoti paññāyittha. Lomasakaṅgiyo anuruddhādīsu sakyakumāresu pabbajantesu pabbajituṃ na icchi. Atha naṃ saṃvejetuṃ candano devaputto upasaṅkamitvā bhaddekarattaṃ pucchi. Itaro ‘‘na jānāmī’’ti. Puna devaputto ‘‘atha kasmā tayā ‘bhaddekarattaṃ katheyya’nti saṅgaro kato, idāni pana nāmamattampi na jānāsī’’ti codesi. Itaro tena saddhiṃ bhagavantaṃ upasaṅkamitvā, ‘‘mayā kira, bhante, pubbe ‘imassa bhaddekarattaṃ kathessāmī’ti saṅgaro kato’’ti pucchi. Bhagavā ‘‘āma, kulaputta, kassapassa bhagavato kāle tayā evaṃ kata’’nti āha. Svāyamattho uparipaṇṇāsake āgatanayena vitthārato veditabbo. Atha lomasakaṅgiyo ‘‘tena hi, bhante, pabbājetha ma’’nti āha. Bhagavā ‘‘na, kho, tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentī’’ti paṭikkhipi. So mātu santikaṃ gantvā ‘‘anujānāhi maṃ, amma, pabbajituṃ, pabbajissāmaha’’nti vatvā, mātarā ‘‘tāta, sukhumālo tvaṃ kathaṃ pabbajissasī’’ti vutte, ‘‘attano parissayasahanabhāvaṃ pakāsento ‘‘dabbaṃ kusaṃ poṭakila’’nti gāthaṃ abhāsi.

27. Tattha dabbanti dabbatiṇamāha, yaṃ ‘‘saddulo’’tipi vuccati. Kusanti kusatiṇaṃ, yo ‘‘kāso’’ti vuccati. Poṭakilanti sakaṇṭakaṃ akaṇṭakañca gacchaṃ. Idha pana sakaṇṭakameva adhippetaṃ. Usīrādīni suviññeyyāni. Dabbādīni tiṇāni bīraṇatiṇāni pādehi akkantassāpi dukkhajanakāni gamanantarāyakarāni ca, tāni ca panāhaṃ urasā panudissāmi urasāpi apanessāmi. Evaṃ apanento taṃ nimittaṃ dukkhaṃ sahanto araññāyatane gumbantaraṃ pavisitvā samaṇadhammaṃ kātuṃ sakkhissāmi. Ko pana vādo pādehi akkamaneti dasseti. Vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto. Gaṇasaṅgaṇikañhi pahāya kāyavivekaṃ anubrūhayantasseva aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ samādahantassa cittaviveko, na saṅgaṇikāratassa. Samāhitasseva vipassanāya kammaṃ karontassa samathavipassanañca yuganaddhaṃ karontassa kilesānaṃ khepanena upadhivivekādhigamo, na asamāhitassa. Tena vuttaṃ ‘‘vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto’’ti. Evaṃ pana puttena vutte mātā ‘‘tena hi, tāta, pabbajā’’ti anujāni. So bhagavantaṃ upasaṅkamitvā pabbajjaṃ yāci. Taṃ satthā pabbājesi. Taṃ pabbajitvā katapubbakiccaṃ kammaṭṭhānaṃ gahetvā araññaṃ pavisantaṃ bhikkhū āhaṃsu – ‘‘āvuso, tvaṃ sukhumālo kiṃ sakkhissasi araññe vasitu’’nti. So tesampi tameva gāthaṃ vatvā araññaṃ pavisitvā bhāvanaṃ anuyuñjanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.52.23-27) –

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, nānāpupphehi pūjayiṃ.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā thero aññaṃ byākaronto taṃyeva gāthaṃ abhāsīti.

Lomasakaṅgiyattheragāthāvaṇṇanā niṭṭhitā.

8. Jambugāmiyaputtattheragāthāvaṇṇanā

Kaccino vatthapasutoti āyasmato jambugāmiyaputtattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro hutvā tattha tattha vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito ekatiṃse kappe vessabhussa bhagavato kāle ekadivasaṃ kiṃsukāni pupphāni disvā tāni pupphāni gahetvā buddhaguṇe anussaranto bhagavantaṃ uddissa ākāse khipanto pūjesi. So tena puññakammena tāvatiṃsesu nibbatto. Tato paraṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ jambugāmiyassa nāma upāsakassa putto hutvā nibbatti. Tena puññakammena tāvatiṃsesu nibbatto. Tato paraṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ jambugāmiyassa nāma upāsakassa putvā nibbatti. Tenassa jambugāmiyaputtotveva samaññā ahosi. So vayappatto bhagavato santike dhammaṃ sutvā paṭiladdhasaṃvego pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā sākete añjanavane vasati. Athassa pitā ‘‘kiṃ nu kho mama putto sāsane abhirato viharati, udāhu no’’ti vīmaṃsanatthaṃ ‘‘kacci no vatthapasuto’’ti gāthaṃ likhitvā pesesi. So taṃ vācetvā, ‘‘pitā me pamādavihāraṃ āsaṅkati, ahañca ajjāpi puthujjanabhūmiṃ nātivatto’’ti saṃvegajāto ghaṭento vāyamanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.50.25-30) –

‘‘Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;

Buddhaseṭṭhaṃ saritvāna, ākāse abhipūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā ñātīnaṃ vasananagaraṃ gantvā sāsanassa niyyānikabhāvaṃ pakāsento iddhipāṭihāriyaṃ dassesi. Taṃ disvā ñātakā pasannamānasā bahū saṅghārāme kāresuṃ. Theropi sakapitarā pesitaṃ gāthaṃ aṅkusaṃ katvā ghaṭento vāyamanto arahattaṃ sacchākāsi. Aññaṃ byākarontopi pitupūjanatthaṃ ‘‘kacci no vatthapasuto’’ti tameva gāthaṃ abhāsi.

28. Tattha kaccīti pucchāyaṃ nipāto. Noti paṭisedhe. Vatthapasutoti vatthe pasuto vatthapasuto, cīvaramaṇḍanābhirato. Nidassanamattañcetaṃ pattamaṇḍanādicāpallapaṭikkhepassāpi adhippetattā. ‘‘Kacci na vatthapasuto’’tipi pāṭho, so evattho. Bhūsanāratoti attabhāvavibhūsanāya rato abhirato, yathekacce pabbajitvāpi capalā kāyadaḷhibahulā cīvarādiparikkhārassa attano sarīrassa ca maṇḍanavibhūsanaṭṭhānāya yuttā honti. Kimeva parikkhārapasuto bhūsanārato ca nāhosīti ayamettha padadvayassāpi attho. Sīlamayaṃ gandhanti akhaṇḍādibhāvāpādanena suparisuddhassa catubbidhassapi sīlassa vasena yvāyaṃ ‘‘yo ca sīlavataṃ pajāti na itarā dussīlapajā, dussīlattāyeva dussilyamayaṃ duggandhaṃ vāyati, evaṃ tvaṃ duggandhaṃ avāyitvā kacci sīlamayaṃ gandhaṃ vāyasīti attho. Atha vā netarā pajāti na itarā dussīlapajā, taṃ kacci na hoti, yato sīlamayaṃ gandhaṃ vāyasīti byatirekena sīlagandhavāyanameva vibhāveti.

Jambugāmiyaputtattheragāthāvaṇṇanā niṭṭhitā.

9. Hāritattheragāthāvaṇṇanā

Samunnamayamattānanti āyasmato hāritattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro hutvā tattha tattha vivaṭṭūpanissayaṃ puññasambhāraṃ upacinanto ito ekatiṃse kappe sudassanaṃ nāma paccekasambuddhaṃ disvā pasannamānaso kuṭajapupphehi pūjaṃ katvā tena puññakammena sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthinagare brāhmaṇamahāsālakule nibbatti. Hāritotissa nāmaṃ ahosi. Tassa vayappattassa mātāpitaro kularūpādīhi anucchavikaṃ kumārikaṃ brāhmaṇadhītaraṃ ānesuṃ. So tāya saddhiṃ bhogasukhaṃ anubhavanto ekadivasaṃ attano tassā ca rūpasampattiṃ oloketvā dhammatāya codiyamāno ‘‘īdisaṃ nāma rūpaṃ nacirasseva jarāya maccunā ca abhippamaddīyatī’’ti saṃvegaṃ paṭilabhi. Katipayadivasātikkameneva cassa bhariyaṃ kaṇhasappo ḍaṃsitvā māresi. So tena bhiyyosomattāya sañjātasaṃvego satthu santikaṃ gantvā dhammaṃ sutvā gharabandhane chinditvā pabbaji. Tassa ca cariyānukūlaṃ kammaṭṭhānaṃ gahetvā viharantassa kammaṭṭhānaṃ na sampajjati, cittaṃ ujugataṃ na hoti. So gāmaṃ piṇḍāya paviṭṭho aññataraṃ usukāraṃ usudaṇḍaṃ yante pakkhipitvā ujuṃ karontaṃ disvā ‘‘ime acetanampi nāma ujuṃ karonti, kasmā ahaṃ cittaṃ ujuṃ na karissāmī’’ti cintetvā tatova paṭinivattitvā divāṭṭhāne nisinno vipassanaṃ ārabhi. Athassa bhagavā upari ākāse nisīditvā ovādaṃ dento ‘‘samunnamayamattāna’’nti gāthaṃ abhāsi. Ayameva thero attānaṃ paraṃ viya ovadanto abhāsīti ca vadanti.

29. Tattha samunnamayanti sammā unnamento, samāpattivasena kosajjapakkhe patituṃ adatvā tato uddharanto vīriyasamataṃ yojentoti attho. Attānanti cittaṃ, atha vā samunnamayāti kosajjapakkhato samunnamehi. Ma-kāro padasandhikaro. Hīnavīriyatāya tava cittaṃ kammaṭṭhānavīthiṃ nappaṭipajjati ce, taṃ vīriyārambhavasena sammā unnamehi, anonataṃ anapanataṃ karohīti adhippāyo. Evaṃ pana karonto usukārova tejanaṃ. Cittaṃ ujuṃ karitvāna, avijjaṃ bhinda hāritāti. Yathā nāma usukāro kaṇḍaṃ īsakampi onataṃ apanatañca vijjhanto lakkhaṃ bhindanatthaṃ ujuṃ karoti, evaṃ kosajjapātato arakkhaṇena onataṃ uddhaccapātato arakkhaṇena apanataṃ vijjhanto appanāpattiyā cittaṃ ujuṃ karitvāna samāhitacitto vipassanaṃ ussukkāpetvā sīghaṃ aggamaggañāṇena avijjaṃ bhinda padālehīti. Taṃ sutvā thero vipassanaṃ vaḍḍhetvā nacireneva arahā ahosi. Tena vuttaṃ apadāne (apa. thera 1.35.39-43) –

‘‘Himavantassāvidūre, vasalo nāma pabbato;

Buddho sudassano nāma, vasate pabbatantare.

‘‘Pupphaṃ hemavantaṃ gayha, vehāsaṃ agamāsahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

‘‘Pupphaṃ kuṭajamādāya, sīse katvānahaṃ tadā;

Buddhassa abhiropesiṃ, sayambhussa mahesino.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākarontopi tameva gāthaṃ abhāsi.

Hāritattheragāthāvaṇṇanā niṭṭhitā.

10. Uttiyattheragāthāvaṇṇanā

Ābādhe me samuppanneti āyasmato uttiyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle candabhāgāya nadiyā mahārūpo susumāro hutvā nibbatto. So pāraṃ gantuṃ nadiyā tīraṃ upagataṃ bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpe nipajji. Bhagavā tassa anukampāya piṭṭhiyaṃ pāde ṭhapesi. So haṭṭho udaggo pītivegena diguṇussāho hutvā sotaṃ chindanto sīghena javena bhagavantaṃ paratīraṃ nesi. Bhagavā tassa cittappasādaṃ oloketvā ‘‘ayaṃ ito cuto devaloke nibbattitvā tato paṭṭhāya sugatīsuyeva saṃsaranto ito catunavute kappe amataṃ pāpuṇissatī’’ti byākaritvā pakkāmi.

So tathā sugatīsuyeva paribbhamanto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti uttiyo nāma nāmena. So vayappatto ‘‘amataṃ pariyesissāmī’’ti paribbājako hutvā vicaranto ekadivasaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā sāsane pabbajitvāpi sīlādīnaṃ avisodhitattā visesaṃ nibbattetuṃ asakkonto aññe bhikkhū visesaṃ nibbattetvā aññaṃ byākaronte disvā satthāraṃ upasaṅkamitvā saṅkhepeneva ovādaṃ yāci. Satthāpi tassa ‘‘tasmātiha tvaṃ, uttiya, ādimeva visodhehī’’tiādinā (saṃ. ni. 5.369) saṅkhepeneva ovādaṃ adāsi. So tassa ovāde ṭhatvā vipassanaṃ ārabhi. Tassa āraddhavipassanassa ābādho uppajji. Uppanne pana ābādhe sañjātasaṃvego vīriyārambhavatthuṃ katvā vipassanāya kammaṃ karonto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.3.169-179) –

‘‘Candabhāgānadītīre, susumāro ahaṃ tadā;

Sagocarapasutohaṃ, nadititthaṃ agacchahaṃ.

‘‘Siddhattho tamhi samaye, sayambhū aggapuggalo;

Nadiṃ taritukāmo so, nadititthaṃ upāgami.

‘‘Upagate ca sambuddhe, ahampi tatthupāgamiṃ;

Upagantvāna sambuddhaṃ, imaṃ vācaṃ udīrayiṃ.

‘‘Abhirūha mahāvīra, tāressāmi ahaṃ tuvaṃ;

Pettikaṃ visayaṃ mayhaṃ, anukampa mahāmuni.

‘‘Mama uggajjanaṃ sutvā, abhirūhi mahāmuni;

Haṭṭho haṭṭhena cittena, tāresiṃ lokanāyakaṃ.

‘‘Nadiyā pārime tīre, siddhattho lokanāyako;

Assāsesi mamaṃ tattha, amataṃ pāpuṇissati.

‘‘Tamhā kāyā cavitvāna, devalokaṃ agacchahaṃ;

Dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.

‘‘Sattakkhattuñca devindo, devarajjamakāsahaṃ;

Tīṇikkhattuṃ cakkavattī, mahiyā issaro ahuṃ.

‘‘Vivekamanuyuttohaṃ , nipako ca susaṃvuto;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

‘‘Catunnavutito kappe, tāresiṃ yaṃ narāsabhaṃ;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano sammā paṭipattiyā paripuṇṇākāravibhāvanamukhena aññaṃ byākaronto ‘‘ābādhe me samuppanne’’ti gāthaṃ abhāsi.

30. Tattha ābādhe me samuppanneti sarīrassa ābādhanato ‘‘ābādho’’ti laddhanāme visabhāgadhātukkhobhahetuke roge mayhaṃ sañjāte. Sati me udapajjathāti ‘‘uppanno kho me ābādho, ṭhānaṃ kho panetaṃ vijjati, yadidaṃ ābādho vaḍḍheyya. Yāva panāyaṃ ābādho na vaḍḍhati, handāhaṃ vīriyaṃ ārabhāmi ‘appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’’’ti vīriyārambhavatthubhūtā sati tasseva ābādhassa vasena dukkhāya vedanāya pīḷiyamānassa mayhaṃ udapādi. Tenāha ‘‘ābodho me samuppanno, kālo me nappamajjitu’’nti. Evaṃ uppannañhi satiṃ aṅkusaṃ katvā ayaṃ thero arahattaṃ pattoti.

Uttiyattheragāthāvaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggo

1. Gahvaratīriyattheragāthāvaṇṇanā

Phuṭṭhoḍaṃsehīti āyasmato gahvaratīriyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhissa bhagavato kāle migaluddo hutvā araññe vicaranto addasa sikhiṃ bhagavantaṃ aññatarasmiṃ rukkhamūle devanāgayakkhānaṃ dhammaṃ desentaṃ, disvā pana pasannamānaso ‘‘dhammo esa vuccatī’’ti sare nimittaṃ aggahesi. So tena cittappasādena devaloke uppanno puna aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā ‘‘aggidatto’’ti laddhanāmo vayappatto bhagavato yamakapāṭihāriyaṃ disvā sañjātappasādo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā gahvaratīre nāma araññaṭṭhāne vasati. Tenassa gahvaratīrayoti samaññā ahosi. So vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.44-50) –

‘‘Migaluddo pure āsi, araññe vipine ahaṃ;

Addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.

‘‘Catusaccaṃ pakāsentaṃ, desentaṃ, amataṃ padaṃ;

Assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.

‘‘Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;

Tattha cittaṃ pasādetvā, uttariṃ duttaraṃ bhavaṃ.

‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā bhagavantaṃ vanditvā sāvatthiyaṃ agamāsi. Tassa āgatabhāvaṃ sutvā ñātakā upagantvā mahādānaṃ pavattesuṃ. So katipayadivase vasitvā araññameva gantukāmo ahosi. Taṃ ñātakā, ‘‘bhante, araññaṃ nāma ḍaṃsamakasādivasena bahuparissayaṃ, idheva vasathā’’ti āhaṃsu. Taṃ sutvā thero ‘‘araññavāsoyeva mayhaṃ ruccatī’’ti vivekābhiratikittanamukhena aññaṃ byākaronto ‘‘phuṭṭho ḍaṃsehī’’ti gāthaṃ abhāsi.

31. Tattha phuṭṭho ḍaṃsehi makasehīti ḍaṃsanasīlatāya ‘‘ḍaṃsā’’ti laddhanāmāhi andhakamakkhikāhi, makasanaññitehi ca sūcimukhapāṇehi phussito daṭṭhoti attho. Araññasminti ‘‘pañcadhanusatikaṃ pacchima’’nti (pārā. 654) vuttaaraññalakkhaṇayogato araññe. Brahāvaneti mahārukkhagacchagahanatāya mahāvane araññāniyaṃ. Nāgo saṅgāmasīsevāti saṅgāmāvacaro hatthināgo viya saṅgāmamuddhani parasenāsampahāraṃ. ‘‘Araññavāso nāma buddhādīhi vaṇṇito thomito’’ti ussāhajāto sato satimā hutvā tatra tasmiṃ araññe, tasmiṃ vā ḍaṃsādisamphasse upaṭṭhite adhivāsaye adhivāseyya saheyya, ‘‘ḍaṃsādayo maṃ ābādhentī’’ti araññavāsaṃ na jaheyyāti attho.

Gahvaratīriyattheragāthāvaṇṇanā niṭṭhitā.

2. Suppiyattheragāthāvaṇṇanā

Ajaraṃ jīramānenāti āyasmato suppiyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle kulagehe nibbattitvā tāpasapabbajjaṃ pabbajitvā araññāyatane vasanto tattha bhagavantaṃ disvā pasannamānaso phalāphalaṃ adāsi, tathā bhikkhusaṅghassa. So tena puññakammena devamanussesu saṃsaranto kassapassa sammāsambuddhassa kāle khattiyakule nibbattitvā anukkamena viññutaṃ patto kalyāṇamittasannissayena laddhasaṃvego sāsane pabbajitvā bahussuto ahosi. Jātimadena sutamadena ca attānaṃ ukkaṃsento pare ca vambhento vihāsi. So imasmiṃ buddhuppāde tassa kammassa nissandena sāvatthiyaṃ paribhūtarūpe susānagopakakule nibbatti. Suppiyotissa nāmaṃ ahosi. Atha viññutaṃ patto attano sahāyabhūtaṃ sopākattheraṃ upasaṅkamitvā tassa santike dhammaṃ sutvā paṭiladdhasaṃvego pabbajitvā sammāpaṭipattiṃ pūretvā ‘‘ajaraṃ jīramānenā’’ti gāthaṃ abhāsi.

32. Tattha ajaranti jarārahitaṃ, nibbānaṃ sandhāyāha. Tañhi ajātattā natthi ettha jarā, etasmiṃ vā adhigate puggalassa sā natthīti jarābhāvahetutopi ajaraṃ nāma. Jīramānenāti jīrantena, khaṇe khaṇe jaraṃ pāpuṇantena. Tappamānenāti santappamānena, rāgādīhi ekādasahi aggīhi dayhamānena. Nibbutinti yathāvuttasantāpābhāvato nibbutasabhāvaṃ nibbānaṃ. Nimiyanti parivatteyyaṃ cetāpeyyaṃ. Paramaṃ santinti anavasesakilesābhisaṅkhārapariḷāhavūpasamadhammatāya uttamaṃ santiṃ. Catūhi yogehi ananubandhattā yogakkhemaṃ. Attano uttaritarassa kassaci abhāvato anuttaraṃ. Ayañhettha saṅkhepattho – khaṇe khaṇe jarāya abhibhuyyamānattā jīramānena, tathā rāgaggiādīhi santappamānena gato evaṃ aniccena dukkhena asārena sabbathāpi anupasantasabhāvena saupaddavena, tappaṭipakkhabhāvato ajaraṃ paramupasamabhūtaṃ kenaci anupaddutaṃ anuttaraṃ nibbānaṃ nimiyaṃ parivatteyyaṃ ‘‘mahā vata me lābho mahā udayo hatthagato’’ti. Yathā hi manussā yaṃ kiñci bhaṇḍaṃ parivattentā nirapekkhā gayhamānena sambahumānā honti, evamayaṃ thero pahitatto viharanto attano kāye ca jīvite ca nirapekkhataṃ, nibbānaṃ paṭipesitattañca pakāsento ‘‘nimiyaṃ paramaṃ santiṃ, yogakkhemaṃ anuttara’’nti vatvā tameva paṭipattiṃ paribrūhayanto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.51-77) –

‘‘Varuṇo nāma nāmena, brāhmaṇo mantapāragū;

Chaḍḍetvā dasa puttāni, vanamajjhogahiṃ tadā.

‘‘Assamaṃ sukataṃ katvā, suvibhattaṃ manoramaṃ;

Paṇṇasālaṃ karitvāna, vasāmi vipine ahaṃ.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamuddharitukāmo so, āgacchi mama assamaṃ.

‘‘Yāvatā vanasaṇḍamhi, obhāso vipulo ahu;

Buddhassa ānubhāvena, pajjalī vipinaṃ tadā.

‘‘Disvāna taṃ pāṭihīraṃ, buddhaseṭṭhassa tādino;

Pattapuṭaṃ gahetvāna, phalena pūjayiṃ ahaṃ.

‘‘Upagantvāna sambuddhaṃ, sahakhārimadāsahaṃ;

Anukampāya me buddho, idaṃ vacanamabravi.

‘‘Khāribhāraṃ gahetvāna, pacchato ehi me tuvaṃ;

Paribhutte ca saṅghamhi, puññaṃ tava bhavissati.

‘‘Puṭakaṃ taṃ gahetvāna, bhikkhusaṅghassadāsahaṃ;

Tattha cittaṃ pasādetvā, tusitaṃ upapajjahaṃ.

‘‘Tattha dibbehi naccehi, gītehi vāditehi ca;

Puññakammena saṃyuttaṃ, anubhomi sadā sukhaṃ.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Bhoge me ūnatā natthi, phaladānassidaṃ phalaṃ.

‘‘Yāvatā caturo dīpā, sasamuddā sapabbatā;

Phalaṃ buddhassa datvāna, issaraṃ kārayāmahaṃ.

‘‘Yāvatā ye pakkhigaṇā, ākāse uppatanti ce;

Tepi me vasamanventi, phaladānassidaṃ phalaṃ.

‘‘Yāvatā vanasaṇḍamhi, yakkhā bhūtā ca rakkhasā;

Kumbhaṇḍā garuḷā cāpi, pāricariyaṃ upenti me.

‘‘Kummā soṇā madhukārā, ḍaṃsā ca makasā ubho;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

‘‘Supaṇṇā nāma sakuṇā, pakkhijātā mahabbalā;

Tepi maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.

‘‘Yepi dīghāyukā nāgā, iddhimanto mahāyasā;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

‘‘Sīhā byagghā ca dīpī ca, acchakokataracchakā;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

‘‘Osadhī tiṇavāsī ca, ye ca ākāsavāsino;

Sabbe maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.

‘‘Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;

Phassayitvā viharāmi, phaladānassidaṃ phalaṃ.

‘‘Vimokkhe aṭṭha phusitvā, viharāmi anāsavo;

Ātāpī nipako cāhaṃ, phaladānassidaṃ phalaṃ.

‘‘Ye phalaṭṭhā buddhaputtā, khīṇadosā mahāyasā;

Ahamaññataro tesaṃ, phaladānassidaṃ phalaṃ.

‘‘Abhiññāpāramiṃ gantvā, sukkamūlena codito;

Sabbāsave pariññāya, viharāmi anāsavo.

‘‘Tevijjā iddhipattā ca, buddhaputtā mahāyasā;