Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Theragāthā-aṭṭhakathā

(Dutiyo bhāgo)

4. Catukkanipāto

1. Nāgasamālattheragāthāvaṇṇanā

Alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gimhasamaye sūriyātapasantattāya bhūmiyā gacchantaṃ satthāraṃ disvā pasannamānaso chattaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā nāgasamāloti laddhanāmo vayappatto ñātisamāgame paṭiladdhasaddho pabbajitvā kiñci kālaṃ bhagavato upaṭṭhāko ahosi. So ekadivasaṃ nagaraṃ piṇḍāya paviṭṭho alaṅkatapaṭiyattaṃ aññataraṃ naccakiṃ mahāpathe tūriyesu vajjantesu naccantiṃ disvā, ‘‘ayaṃ cittakiriyavāyodhātuvipphāravasena karajakāyassa tathā tathā parivatti, aho aniccā saṅkhārā’’ti khayavayaṃ paṭṭhapetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.37-48) –

‘‘Aṅgārajātā pathavī, kukkuḷānugatā mahī;

Padumuttaro bhagavā, abbhokāsamhi caṅkami.

‘‘Paṇḍaraṃ chattamādāya, addhānaṃ paṭipajjahaṃ;

Tattha disvāna sambuddhaṃ, vitti me upapajjatha.

‘‘Marīciyotthaṭā bhūmi, aṅgārāva mahī ayaṃ;

Upahanti mahāvātā, sarīrassāsukhepanā.

‘‘Sītaṃ uṇhaṃ vihanantaṃ, vātātapanivāraṇaṃ;

Paṭiggaṇha imaṃ chattaṃ, phassayissāmi nibbutiṃ.

‘‘Anukampako kāruṇiko, padumuttaro mahāyaso;

Mama saṅkappamaññāya, paṭiggaṇhi tadā jino.

‘‘Tiṃsakappāni devindo, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.

‘‘Ayaṃ me pacchimā jāti, carimo vattate bhavo;

Ajjāpi setacchattaṃ me, sabbakālaṃ dharīyati.

‘‘Satasahassito kappe, yaṃ chattamadadiṃ tadā;

Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā –

267.

‘‘Alaṅkatā suvasanā, mālinī candanussadā;

Majjhe mahāpathe nārī, tūriye naccati naṭṭakī.

268.

‘‘Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ;

Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.

269.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

270.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Catūhi gāthāhi attano paṭipattikittanamukhena aññaṃ byākāsi.

Tattha alaṅkatāti hatthūpagādiābharaṇehi alaṅkatagattā. Suvasanāti sundaravasanā sobhanavatthanivatthā. Mālinīti mālādhārinī piḷandhitapupphamālā. Candanussadāti candanānulepalittasarīrā. Majjhe mahāpathe nārī, tūriye naccati naṭṭakīti yathāvuttaṭṭhāne ekā nārī naṭṭakī nāṭakitthī nagaravīthiyā majjhe pañcaṅgike tūriye vajjante naccati, yathāpaṭṭhapitaṃ naccaṃ karoti.

Piṇḍikāyāti bhikkhāya. Paviṭṭhohanti nagaraṃ paviṭṭho ahaṃ. Gacchanto naṃ udikkhisanti nagaravīthiyaṃ gacchanto parissayapariharaṇatthaṃ vīthiṃ olokento taṃ naṭṭakiṃ olokesiṃ. Kiṃ viya? Maccupāsaṃva oḍḍitanti yathā maccussa maccurājassa pāsabhūto rūpādiko oḍḍito loke anuvicaritvā ṭhito ekaṃsena sattānaṃ anatthāvaho, evaṃ sāpi appaṭisaṅkhāne ṭhitānaṃ andhaputhujjanānaṃ ekaṃsato anatthāvahāti maccupāsasadisī vuttā.

Tatoti tasmā maccupāsasadisattā. Meti mayhaṃ. Manasīkāro yoniso udapajjathāti ‘‘ayaṃ aṭṭhisaṅghāto nhārusambandho maṃsena anupalitto chaviyā paṭicchanno asuciduggandhajegucchapaṭikkūlo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo īdise vikāre dassetī’’ti evaṃ yoniso manasikāro uppajji. Ādīnavo pāturahūti evaṃ kāyassa sabhāvūpadhāraṇamukhena tassa ca taṃnissitānañca cittacetasikānaṃ udayabbayaṃ sarasapabhaṅgutañca manasi karoto tesu ca yakkharakkhasādīsu viya bhayato upaṭṭhahantesu tattha me anekākāraādīnavo doso pāturahosi. Tappaṭipakkhato ca nibbāne ānisaṃso. Nibbidā samatiṭṭhathāti nibbindanaṃ ādīnavānupassanānubhāvasiddhaṃ nibbidāñāṇaṃ mama hadaye saṇṭhāsi, muhuttampi tesaṃ rūpārūpadhammānaṃ gahaṇe cittaṃ nāhosi, aññadatthu muñcitukāmatādivasena tattha udāsīnameva jātanti attho.

Tatoti vipassanāñāṇato paraṃ. Cittaṃ vimucci meti lokuttarabhāvanāya vattamānāya maggapaṭipāṭiyā sabbakilesehi mama cittaṃ vimuttaṃ ahosi. Etena phaluppattiṃ dasseti. Maggakkhaṇe hi kilesā vimuccanti nāma, phalakkhaṇe vimuttāti. Sesaṃ vuttanayameva.

Nāgasamālattheragāthāvaṇṇanā niṭṭhitā.

2. Bhaguttheragāthāvaṇṇanā

Ahaṃ middhenātiādikā āyasmato bhaguttherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa dhātuyo pupphehi pūjesi. So tena puññakammena nimmānaratīsu nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā bhagūti laddhanāmo vayappatto anuruddhakimilehi saddhiṃ nikkhamitvā pabbajitvā bālakaloṇakagāme vasanto ekadivasaṃ thinamiddhābhibhavaṃ vinodetuṃ vihārato nikkhamma caṅkamaṃ abhiruhanto papatitvā tadeva aṅkusaṃ katvā thinamiddhaṃ vinodetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.49-57) –

‘‘Parinibbute bhagavati, padumuttare mahāyase;

Pupphavaṭaṃsake katvā, sarīramabhiropayiṃ.

‘‘Tattha cittaṃ pasādetvā, nimmānaṃ agamāsahaṃ;

Devalokagato santo, puññakammaṃ sarāmahaṃ.

‘‘Ambarā pupphavasso me, sabbakālaṃ pavassati;

Saṃsarāmi manusse ce, rājā homi mahāyaso.

‘‘Tahiṃ kusumavasso me, abhivassati sabbadā;

Tasseva pupphapūjāya, vāhasā sabbadassino.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Ajjāpi pupphavasso me, abhivassati sabbadā.

‘‘Satasahassito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā phalasukhena nibbānasukhena ca vītināmento satthārā ekavihāraṃ anumodituṃ upagatena – ‘‘kacci tvaṃ, bhikkhu, appamatto viharasī’’ti puṭṭho attano appamādavihāraṃ nivedento –

271.

‘‘Ahaṃ middhena pakato, vihārā upanikkhamiṃ;

Caṅkamaṃ abhiruhanto, tattheva papatiṃ chamā.

272.

‘‘Gattāni parimajjitvā, punapāruyha caṅkamaṃ;

Caṅkame caṅkamiṃ sohaṃ, ajjhattaṃ susamāhito.

273.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

274.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imā catasso gāthā abhāsi.

Tattha middhena pakatoti kāyālasiyasaṅkhātena asattivighātasabhāvena middhena abhibhūto. Vihārāti senāsanato. Upanikkhaminti caṅkamituṃ nikkhamiṃ. Tattheva papatiṃ chamāti tattheva caṅkamasopāne niddābhibhūtatāya bhūmiyaṃ nipatiṃ. Gattāni parimajjitvāti bhūmiyaṃ patanena paṃsukitāni attano sarīrāvayavāni anumajjitvā. Punapāruyha caṅkamanti ‘‘patito dānāha’’nti saṅkocaṃ anāpajjitvā punapi caṅkamaṭṭhānaṃ āruhitvā. Ajjhattaṃ susamāhitoti gocarajjhatte kammaṭṭhāne nīvaraṇavikkhambhanena suṭṭhu samāhito ekaggacitto hutvā caṅkaminti yojanā. Sesaṃ vuttanayameva. Idameva ca therassa aññābyākaraṇaṃ ahosi.

Bhaguttheragāthāvaṇṇanā niṭṭhitā.

3. Sabhiyattheragāthāvaṇṇanā

Paretiādikā āyasmato sabhiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ divāvihārāya gacchantaṃ disvā pasannamānaso upāhanaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto kassape bhagavati parinibbute patiṭṭhite suvaṇṇacetiye chahi kulaputtehi saddhiṃ attasattamo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto visesaṃ nibbattetuṃ asakkonto itare āha – ‘‘mayaṃ piṇḍapātāya gacchanto jīvite sāpekkhā homa, jīvite sāpekkhena ca na sakkā lokuttaradhammaṃ adhigantuṃ, puthujjanakālaṅkiriyā ca dukkhā. Handa, mayaṃ nisseṇiṃ bandhitvā pabbataṃ abhiruyha kāye ca jīvite ca anapekkhā samaṇadhammaṃ karomā’’ti. Te tathā akaṃsu.

Atha nesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiñño hutvā uttarakuruto piṇḍapātaṃ upanesi. Itare – ‘‘tumhe, bhante, katakiccā tumhehi saddhiṃ sallāpamattampi papañco, samaṇadhammameva mayaṃ karissāma, tumhe attanā diṭṭhadhammasukhavihāramanuyuñjathā’’ti vatvā piṇḍapātaṃ paṭikkhipiṃsu. Thero ne sampaṭicchāpetuṃ asakkonto agamāsi.

Tato nesaṃ eko dvīhatīhaccayena abhiññāparivāraṃ anāgāmiphalaṃ sacchikatvā tatheva vatvā tehi paṭikkhitto agamāsi. Tesu khīṇāsavatthero parinibbāyi, anāgāmī suddhāvāsesu uppajji. Itare puthujjanakālaṅkiriyameva katvā chasu kāmasaggesu anulomapaṭilomato dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle devalokā cavitvā eko mallarājakule paṭisandhiṃ gaṇhi, eko gandhārarājakule, eko bāhiraraṭṭhe, eko rājagahe ekissā kuladārikāya kucchimhi paṭisandhiṃ gaṇhi. Itaro aññatarissā paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira aññatarassa khattiyassa dhītā, naṃ mātāpitaro – ‘‘amhākaṃ dhītā samayantaraṃ jānātū’’ti ekassa paribbājakassa niyyādayiṃsu. Atheko paribbājako tāya saddhiṃ vippaṭipajji. Sā tena gabbhaṃ gaṇhi. Taṃ gabbhiniṃ disvā paribbājakā nikkaḍḍhiṃsu. Sā aññattha gacchantī antarāmagge sabhāyaṃ vijāyi. Tenassa sabhiyotveva nāmaṃ akāsi. So vaḍḍhitvā paribbājakapabbajjaṃ pabbajitvā nānāsatthāni uggahetvā mahāvādī hutvā vādappasuto vicaranto attanā sadisaṃ adisvā nagaradvāre assamaṃ kāretvā khattiyakumārādayo sippaṃ sikkhāpento viharanto attano mātuyā itthibhāvaṃ jigucchitvā jhānaṃ uppādetvā brahmaloke uppannāya abhisaṅkharitvā dinne vīsatipañhe gahetvā te te samaṇabrāhmaṇe pucchi. Te cassa tesaṃ pañhānaṃ atthaṃ byākātuṃ nāsakkhiṃsu. Sabhiyasuttavaṇṇanāyaṃ (su. ni. aṭṭha. 2. sabhiyasuttavaṇṇanā) pana ‘‘suddhāvāsabrahmā te pañhe abhisaṅkharitvā adāsī’’ti āgataṃ.

Yadā pana bhagavā pavattavaradhammacakko anupubbena rājagahaṃ āgantvā veḷuvane vihāsi, tadā sabhiyo tattha gantvā satthāraṃ upasaṅkamitvā te pañhe pucchi. Satthā tassa te pañhe byākāsīti sabbaṃ sabhiyasutte (su. ni. sabhiyasuttaṃ) āgatanayena veditabbaṃ. Sabhiyo pana bhagavatā tesu pañhesu byākatesu paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.27-31) –

‘‘Kakusandhassa munino, brāhmaṇassa vusīmato;

Divāvihāraṃ vajato, akkamanamadāsahaṃ.

‘‘Imasmiṃyeva kappamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, akkamanassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahā pana hutvā devadatte saṅghabhedāya parakkamante devadattapakkhikānaṃ bhikkhūnaṃ ovādaṃ dento –

275.

‘‘Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

276.

‘‘Yadā ca avijānantā, iriyantyamarā viya;

Vijānanti ca ye dhammaṃ, āturesu anāturā.

277.

‘‘Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;

Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.

278.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Ārakā hoti saddhammā, nabhaṃ puthaviyā yathā’’ti. –

Catūhi gāthāhi dhammaṃ desesi.

Tattha pareti paṇḍite ṭhapetvā tato aññe – ‘‘adhammaṃ dhammo’’ti ‘‘dhammaṃ adhammo’’tiādibhedakaravatthudīpanavasena vivādappasutā pare nāma. Te tattha vivādaṃ karontā ‘‘mayaṃ yamāmase uparamāma nassāma satataṃ samitaṃ maccusantikaṃ gacchāmā’’ti na jānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā – ‘‘mayaṃ maccusamīpaṃ gacchāmā’’ti vijānanti. Tato sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Atha nesaṃ tāya paṭipattiyā te medhagā sammanti. Atha vā pare cāti ye satthu ovādānusāsaniyā aggahaṇena sāsanato bāhiratāya pare, te yāva ‘‘mayaṃ micchāgāhaṃ gahetvā ettha idha loke sāsanassa paṭiniggāhena yamāmase vāyamāmā’’ti na vijānanti, tāva vivādā na vūpasammanti, yadā pana tassa gāhassa vissajjanavasena ye ca tattha tesu vivādappasutesu adhammadhammādike adhammadhammādito yathābhūtaṃ vijānanti, tato tesaṃ santikā te paṇḍitapurise nissāya vivādasaṅkhātā medhagā sammantīti evampettha attho veditabbo.

Yadāti yasmiṃ kāle. Avijānantāti vivādassa vūpasamūpāyaṃ, dhammādhamme vā yāthāvato ajānantā. Iriyantyamarā viyāti amarā viya jarāmaraṇaṃ atikkantā viya uddhatā unnaḷā capalā mukharā vippakiṇṇavācā hutvā vattanti caranti vicaranti tadā vivādo na vūpasammateva. Vijānanti ca ye dhammaṃ, āturesu anāturāti ye pana satthu sāsanadhammaṃ yathābhūtaṃ jānanti, te kilesarogena āturesu sattesu anāturā nikkilesā anīghā viharanti, tesaṃ vasena vivādo accantameva vūpasammatīti adhippāyo.

Yaṃkiñci sithilaṃ kammanti oliyitvā karaṇena sithilagāhaṃ katvā sāthalibhāvena kataṃ yaṃ kiñci kusalakammaṃ. Saṃkiliṭṭhanti vesīādike agocare caraṇena, kuhanādimicchājīvena vā saṃkiliṭṭhaṃ vatasamādānaṃ. Saṅkassaranti saṅkāhi saritabbaṃ, vihāre kiñci asāruppaṃ sutvā – ‘‘nūna asukena kata’’nti parehi asaṅkitabbaṃ, uposathakiccādīsu aññatarakiccavasena sannipatitampi saṅghaṃ disvā, ‘‘addhā ime mama cariyaṃ ñatvā maṃ ukkhipitukāmā sannipatitā’’ti evaṃ attano vā āsaṅkāhi saritaṃ usaṅkitaṃ parisaṅkitaṃ. Na taṃ hotīti taṃ evarūpaṃ brahmacariyaṃ samaṇadhammakaraṇaṃ tassa puggalassa mahapphalaṃ na hoti. Tassa amahapphalabhāveneva paccayadāyakānampissa na mahapphalaṃ hoti. Tasmā sallekhavuttinā bhavitabbaṃ. Sallekhavuttino ca vivādassa avasaro eva natthīti adhippāyo.

Gāravonūpalabbhatīti anusāsaniyā apadakkhiṇaggāhibhāvena garukātabbesu sabrahmacārīsu yassa puggalassa gāravo garukaraṇaṃ na vijjati. Ārakā hoti saddhammāti so evarūpo puggalo paṭipattisaddhammatopi paṭivedhasaddhammatopi dūre hoti, na hi taṃ garū sikkhāpenti, asikkhiyamāno anādiyanto na paṭipajjati, appaṭipajjanto kuto saccāni paṭivijjhissatīti. Tenāha – ‘‘ārakā hoti saddhammā’’ti. Yathā kiṃ? ‘‘Nabhaṃ puthaviyā yathā’’ti yathā nabhaṃ ākāsaṃ puthaviyā pathavīdhātuyā sabhāvato dūre. Na kadāci sammissabhāvo. Tenevāha –

‘‘Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā’’ti.(jā. 2.21.414);

Sabhiyattheragāthāvaṇṇanā niṭṭhitā.

4. Nandakattheragāthāvaṇṇanā

Dhiratthūtiādikā āyasmato nandakattherassa gāthā. Kā uppatti? Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare mahāvibhavo seṭṭhi hutvā satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhunovādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā satasahassagghanikena vatthena bhagavantaṃ pūjetvā paṇidhānamakāsi, satthu bodhirukkhe padīpapūjañca pavatteti. So tato paṭṭhāya devamanussesu saṃsaranto kakusandhassa bhagavato kāle karavikasakuṇo hutvā madhurakūjitaṃ kūjanto satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā aññatarassa paccekabuddhassa vasanaguhāya dvāre pasannamānaso divase divase tikkhattuṃ madhuravassitaṃ vassi, evaṃ tattha tattha puññāni katvā amhākaṃ bhagavato kāle sāvatthiyaṃ kulagehe nibbattitvā nandakoti laddhanāmo vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.22-26) –

‘‘Padumuttarabuddhassa bodhiyā pādaputtame;

Pasannacitto sumano, tayo ukke adhārayiṃ.

‘‘Satasahassito kappe, sohaṃ ukkamadhārayiṃ;

Duggatiṃ nābhijānāmi, ukkadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahā pana hutvā vimuttisukhena vītināmento satthārā bhikkhunīnaṃ ovāde āṇatto ekasmiṃ uposathadivase pañca bhikkhunisatāni ekovādeneva arahattaṃ pāpesi. Tena naṃ bhagavā bhikkhunovādakānaṃ aggaṭṭhāne ṭhapesi. Athekadivasaṃ theraṃ sāvatthiyaṃ piṇḍāya carantaṃ aññatarā purāṇadutiyikā itthī kilesavasena oloketvā hasi. Thero tassā taṃ kiriyaṃ disvā sarīrassa paṭikkūlavibhāvanamukhena dhammaṃ kathento –

279.

‘‘Dhiratthu pūre duggandhe, mārapakkhe avassute;

Navasotāni te kāye, yāni sandanti sabbadā.

280.

‘‘Mā purāṇaṃ amaññittho, māsādesi tathāgate;

Saggepi te na rajjanti, kimaṅgaṃ pana mānuse.

281.

‘‘Ye ca kho bālā dummedhā, dummantī mohapārutā;

Tādisā tattha rajjanti, mārakhittamhi bandhane.

282.

‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Tādī tattha na rajjanti, chinnasuttā abandhanā’’ti. – gāthā abhāsi;

Tattha dhīti jigucchanatthe nipāto, ratthūti ra-kāro padasandhikaro, dhī atthu taṃ jigucchāmi tava dhikkāro hotūti attho. Pūretiādīni tassā dhikkātabbabhāvadīpanāni āmantanavacanāni. Pūreti ativiya jegucchehi nānākuṇapehi nānāvidhaasucīhi sampuṇṇe. Duggandheti kuṇapapūritattā eva sabhāvaduggandhe. Mārapakkheti yasmā visabhāgavatthu andhaputhujjanānaṃ ayonisomanasikāranimittatāya kilesamāraṃ vaḍḍheti, devaputtamārassa ca otāraṃ paviṭṭhaṃ deti. Tasmā mārassa pakkho hoti. Tena vuttaṃ ‘‘mārapakkhe’’ti. Avassuteti sabbakālaṃ kilesāvassavanena tahiṃ tahiṃ asucinissandanena ca avassute. Idānissā navasotāni te kāye, yāni sandanti sabbadāti ‘‘akkhimhā akkhigūthako’’tiādinā (su. ni. 199) vuttaṃ asucino avassavanaṭṭhānaṃ dasseti.

Evaṃ pana navachiddaṃ dhuvassavaṃ asucibharitaṃ kāyaṃ yathābhūtaṃ jānantī mā purāṇaṃ amaññitthoti purāṇaṃ ajānanakāle pavattaṃ hasitalapitaṃ kīḷitaṃ mā maññi, ‘‘idānipi evaṃ paṭipajjissatī’’ti mā cintehi. Māsādesi tathāgateti yathā upanissayasampattiyā purimakā buddhasāvakā āgatā, yathā vā te sammāpaṭipattiyā gatā paṭipannā, yathā ca rūpārūpadhammānaṃ tathalakkhaṇaṃ tathadhamme ca ariyasaccāni āgatā adhigatā avabuddhā, tathā imepīti evaṃ tathā āgamanādiatthena tathāgate ariyasāvake pakatisatte viya avaññāya kilesavasena ca upasaṅkamamānā māsādesi. Anāsādetabbatāya kāraṇamāha. Saggepi te na rajjanti, kimaṅgaṃ pana mānuseti sabbaññubuddhenāpi akkhānena pariyosāpetuṃ asakkuṇeyyasukhe saggepi te sāvakabuddhā na rajjanti, saṅkhāresu ādīnavassa suparidiṭṭhattā rāgaṃ na janenti, kimaṅgaṃ pana mīḷharāsisadise mānuse kāmaguṇe, tattha na rajjantīti vattabbameva natthi.

Ye ca khoti ye pana bālyappayogato bālā, dhammojapaññāya abhāvato dummedhā, asubhe subhānupassanena ducintitacintitāya dummantī, mohena aññāṇena sabbaso paṭicchāditacittatāya mohapārutātādisā tathārūpā andhaputhujjanā, tattha tasmiṃ itthisaññite, mārakhittamhi bandhane mārena oḍḍite mārapāse, rajjanti rattā giddhā gadhitā mucchitā ajjhopannā tiṭṭhanti.

Virājitāti yesaṃ pana khīṇāsavānaṃ telañjanarāgo viya dummocanīyasabhāvo rāgo sapatto viya laddhokāso dussanasabhāvo doso aññāṇasabhāvā avijjā ca ariyamaggavirāgena sabbaso virājitā pahīnā samucchinnā, tādisā aggamaggasatthena chinnabhavanettisuttā tato eva katthacipi bandhanābhāvato abandhanā tattha tasmiṃ yathāvutte mārapāse na rajjanti. Evaṃ thero tassā itthiyā dhammaṃ kathetvā gato.

Nandakattheragāthāvaṇṇanā niṭṭhitā.

5. Jambukattheragāthāvaṇṇanā

Pañcapaññāsātiādikā āyasmato jambukattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthu sammāsambodhiṃ saddahanto bodhirukkhaṃ vanditvā bījanena pūjesi. So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane pabbajitvā aññatarena upāsakena kārite ārāme āvāsiko hutvā viharati tena upaṭṭhīyamāno. Athekadivasaṃ eko khīṇāsavatthero lūkhacīvaradharo kesoharaṇatthaṃ araññato gāmābhimukho āgacchati, taṃ disvā so upāsako iriyāpathe pasīditvā kappakena kesamassūni ohārāpetvā paṇītabhojanaṃ bhojetvā sundarāni cīvarāni datvā ‘‘idheva, bhante, vasathā’’ti vasāpeti. Taṃ disvā āvāsiko issāmaccherapakato khīṇāsavattheraṃ āha – ‘‘varaṃ te, bhikkhu, iminā pāpupāsakena upaṭṭhīyamānassa evaṃ idha vasanato aṅgulīhi kese luñcitvā acelassa sato gūthamuttāhārajīvana’’nti. Evañca pana vatvā tāvadeva vaccakuṭiṃ pavisitvā pāyāsaṃ vaḍḍhento viya hatthena gūthaṃ vaḍḍhetvā vaḍḍhetvā yāvadatthaṃ khādi, muttañca pivi. Iminā niyāmena yāvatāyukaṃ ṭhatvā kālaṅkatvā niraye paccitvā puna gūthamuttāhāro vasitvā tasseva kammassa vipākāvasesena manussesu uppannopi pañca jātisatāni nigaṇṭho hutvā gūthabhakkho ahosi.

Puna imasmiṃ buddhuppāde manussayoniyaṃ nibbattamānopi ariyūpavādabalena duggatakūle nibbattitvā thaññaṃ vā khīraṃ vā sappiṃ vā pāyamāno, taṃ chaḍḍetvā muttameva pivati, odanaṃ bhojiyamāno, taṃ chaḍḍetvā gūthameva khādati, evaṃ gūthamuttaparibhogena vaḍḍhanto vayappattopi tadeva paribhuñjati. Manussā tato vāretuṃ asakkontā pariccajiṃsu. So ñātakehi pariccatto naggapabbajjaṃ pabbajitvā na nhāyati, rajojalladharo kesamassūni luñcitvā aññe iriyāpathe paṭikkhipitvā ekapādena tiṭṭhati, nimantanaṃ na sādiyati, māsopavāsaṃ adhiṭṭhāya puññatthikehi dinnaṃ bhojanaṃ māse māse ekavāraṃ kusaggena gahetvā divā jivhaggena lehati, rattiyaṃ pana ‘‘allagūthaṃ sappāṇaka’’nti akhāditvā sukkhagūthameva khādati, evaṃ karontassa pañcapaññāsavassāni vītivattāni mahājano ‘‘mahātapo paramappiccho’’ti maññamāno tanninno tappoṇo ahosi.

Atha bhagavā tassa hadayabbhantare ghaṭe padīpaṃ viya arahattūpanissayaṃ pajjalantaṃ disvā sayameva tattha gantvā dhammaṃ desetvā sotāpattiphale patiṭṭhāpetvā, ehibhikkhūpasampadāya laddhūpasampadaṃ vipassanaṃ ussukkāpetvā arahatte patiṭṭhāpesi. Ayamettha saṅkhepo. Vitthāro pana dhammapade ‘‘māse māse kusaggenā’’ti gāthāvaṇṇanāya (dha. pa. aṭṭha. 1.jambukattheravatthu) vuttanayena veditabbo. Arahatte pana patiṭṭhito parinibbānakāle ‘‘ādito micchā paṭipajjitvāpi sammāsambuddhaṃ nissāya sāvakena adhigantabbaṃ mayā adhigata’’nti dassento –

283.

‘‘Pañcapaññāsavassāni, rajojallamadhārayiṃ;

Bhuñjanto māsikaṃ bhattaṃ, kesamassuṃ alocayiṃ.

284.

‘‘Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ;

Sukkhagūthāni ca khādiṃ, uddesañca na sādiyiṃ.

285.

‘‘Etādisaṃ karitvāna, bahuṃ duggatigāminaṃ;

Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.

286.

‘‘Saraṇagamanaṃ passa, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imā catasso gāthā abhāsi.

Tattha pañcapaññāsavassāni, rajojallamadhārayinti naggapabbajjūpagamanena nhānapaṭikkhepato pañcādhikāni paññāsavassāni sarīre laggaṃ āgantukareṇusaṅkhātaṃ rajo, sarīramalasaṅkhātaṃ jallañca kāyena dhāresiṃ. Bhuñjanto māsikaṃ bhattanti rattiyaṃ gūthaṃ khādanto lokavañcanatthaṃ māsopavāsiko nāma hutvā puññatthikehi dinnaṃ bhojanaṃ māse māse ekavāraṃ jivhagge paṭhanavasena bhuñjanto alocayinti tādisacchārikāpakkhepena sithilamūlaṃ kesamassuṃ aṅgulīhi luñcāpesiṃ.

Ekapādenaaṭṭhāsiṃ, āsanaṃ parivajjayinti sabbena sabbaṃ āsanaṃ nisajjaṃ parivajjesiṃ, tiṭṭhanto ca ubho hatthe ukkhipitvā ekeneva pādena aṭṭhāsiṃ. Uddesanti nimantanaṃ. Udissakatanti keci. Na sādiyinti na sampaṭicchiṃ paṭikkhipinti attho.

Etādisaṃ karitvāna, bahuṃ duggatigāminanti etādisaṃ evarūpaṃ vipākanibbattanakaṃ duggatigāminaṃ bahuṃ pāpakammaṃ purimajātīsu idha ca katvā uppādetvā. Vuyhamānomahoghenāti kāmoghādinā mahatā oghena visesato diṭṭhoghena apāyasamuddaṃ patiākaḍḍhiyamāno, buddhaṃ saraṇamāgamanti tādisena puññakammacchiddena kicchena manussattabhāvaṃ labhitvā idāni puññabalena buddhaṃ ‘‘saraṇa’’nti āgamāsiṃ, ‘‘sammāsambuddho bhagavā’’ti aveccapasādena satthari pasīdiṃ. Saraṇagamanaṃ passa, passa dhammasudhammatanti āyatanagataṃ mama saraṇagamanaṃ passa, passa sāsanadhammassa ca sudhammataṃ yohaṃ tathāmicchāpaṭipannopi ekovādeneva satthārā edisaṃ sampattiṃ sampāpito. ‘‘Tisso vijjā’’tiādinā taṃ sampattiṃ dasseti tenāha (apa. thera 2.46.17-21) –

‘‘Tissassāhaṃ bhagavato, bodhirukkhamavandiyaṃ;

Paggayha bījaniṃ tattha, sīhāsanamabījahaṃ.

‘‘Dvenavute ito kappe, sīhāsanamabījahaṃ;

Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Jambukattheragāthāvaṇṇanā niṭṭhitā.

6. Senakattheragāthāvaṇṇanā

Svāgataṃ vatātiādikā āyasmato senakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso morahatthena bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā uruvelakassapattherassa bhaginiyā kucchimhi nibbatti, senakotissa nāmaṃ ahosi. So vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato gharāvāsaṃ vasati. Tena ca samayena mahājano saṃvacchare saṃvacchare phaggunamāse uttaraphaggunanakkhatte ussavaṃ anubhavanto gayāyaṃ titthābhisekaṃ karoti. Tena taṃ ussavaṃ ‘‘gayāphaggū’’ti vadanti. Atha bhagavā tādise ussavadivase veneyyānukampāya gayātitthasamīpe viharati, mahājanopi titthābhisekādhippāyena tato tato taṃ ṭhānaṃ upagacchati. Tasmiṃ khaṇe senakopi titthābhisekatthaṃ taṃ ṭhānaṃ upagato satthāraṃ dhammaṃ desentaṃ disvā upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.9-16) –

‘‘Morahatthaṃ gahetvāna, upesiṃ lokanāyakaṃ;

Pasannacitto sumano, morahatthamadāsahaṃ.

‘‘Iminā morahatthena, cetanāpaṇidhīhi ca;

Nibbāyiṃsu tayo aggī, labhāmi vipulaṃ sukhaṃ.

‘‘Aho buddho aho dhammo, aho no satthusampadā;

Datvānahaṃ morahatthaṃ, labhāmi vipulaṃ sukhaṃ.

‘‘Tiyaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

‘‘Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, morahatthassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso udānavasena –

287.

‘‘Svāgataṃ vata me āsi, gayāyaṃ gayaphagguyā;

Yaṃ addasāsiṃ sambuddhaṃ, desentaṃ dhammamuttamaṃ.

288.

‘‘Mahappabhaṃ gaṇācariyaṃ, aggapattaṃ vināyakaṃ;

Sadevakassa lokassa, jinaṃ atuladassanaṃ.

289.

‘‘Mahānāgaṃ mahāvīraṃ, mahājutimanāsavaṃ;

Sabbāsavaparikkhīṇaṃ, satthāramakutobhayaṃ.

290.

‘‘Cirasaṅkiliṭṭhaṃ vata maṃ, diṭṭhisandānabandhitaṃ;

Vimocayi so bhagavā, sabbaganthehi senaka’’nti. –

Catasso gāthā abhāsi.

Tattha svāgataṃ vata me āsīti mayā suṭṭhu āgataṃ vata āsi. Mama vā sundaraṃ vata āgamanaṃ āsi. Gayāyanti gayātitthasamīpe. Gayaphagguyāti ‘‘gayāphaggū’’ti laddhavohāre phaggunamāsassa uttaraphaggunīnakkhatte. ‘‘Ya’’ntiādi svāgatabhāvassa kāraṇadassanaṃ. Tattha yanti yasmā. Addasāsinti addakkhiṃ. Sambuddhanti sammā sāmaṃ sabbadhammānaṃ buddhattā sambuddhaṃ. Desentaṃ dhammamuttamanti uttamaṃ aggaṃ sabbaseṭṭhaṃ ekantaniyyānikaṃ dhammaṃ veneyyajjhāsayānurūpaṃ bhāsantaṃ.

Mahappabhanti mahatiyā sarīrappabhāya ñāṇappabhāya ca samannāgataṃ. Gaṇācariyanti bhikkhuparisādīnaṃ gaṇānaṃ uttamena damathena ācārasikkhāpanena gaṇācariyaṃ. Aggabhūtānaṃ sīlādīnaṃ guṇānaṃ adhigamena aggappattaṃ. Devamanussādīnaṃ paramena vinayena vinayanato, sayaṃ nāyakarahitattā ca vināyakaṃ. Kenaci anabhibhūto hutvā sakalaṃ lokaṃ abhibhavitvā ṭhitattā, pañcannampi mārānaṃ jitattā ca sadevakassa lokassa jinaṃ sadevake loke aggajinaṃ, bāttiṃsavaramahāpurisalakkhaṇaasītianubyañjanādipaṭimaṇḍitarūpakāyatāya dasabalacatuvesārajjādiguṇapaṭimaṇḍitadhammakāyatāya ca sadevakena lokena aparimeyyadassanatāya asadisadassanatāya ca atuladassanaṃ.

Gatibalaparakkamādisampattiyā mahānāgasadisattā, nāgesupi khīṇāsavesu mahānubhāvatāya ca mahānāgaṃ. Mārasenāvimathanato mahāvikkantatāya ca mahāvīraṃ. Mahājutinti mahāpatāpaṃ mahātejanti attho. Natthi etassa cattāropi āsavāti anāsavaṃ. Sabbe āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇaṃ. Kāmaṃ sāvakabuddhā paccekabuddhā ca khīṇāsavāva, sabbaññubuddhā eva pana savāsane āsave khepentīti dassanatthaṃ ‘‘anāsava’’nti vatvā puna ‘‘sabbāsavaparikkhīṇa’’nti vuttaṃ. Tena vuttaṃ – ‘‘sabbe āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇa’’nti. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ veneyyānaṃ anusāsanato satthāraṃ, catuvesārajjavisāradatāya kutocipi bhayābhāvato akutobhayaṃ, evarūpaṃ sammāsambuddhaṃ yaṃ yasmā addasāsiṃ, tasmā svāgataṃ vata me āsīti yojanā.

Idāni satthu dassanena attanā laddhaguṇaṃ dassento catutthaṃ gāthamāha. Tassattho – kañjiyapuṇṇalābu viya takkabharitacāṭi viya vasāpītapilotikā viya ca saṃkilesavatthūhi anamatagge saṃsāre cirakālaṃ saṃkiliṭṭhaṃ. Gaddulabandhitaṃ viya thambhe sārameyaṃ sakkāyathambhe diṭṭhisandānena, diṭṭhibandhanena bandhitaṃ baddhaṃ, tato vimocento ca abhijjhādīhi sabbaganthe hi maṃ senakaṃ ariyamaggahatthena, vimocayi vata so bhagavā mayhaṃ satthāti bhagavati abhippasādaṃ pavedeti.

Senakattheragāthāvaṇṇanā niṭṭhitā.

7. Sambhūtattheragāthāvaṇṇanā

Yo dandhakāletiādikā āyasmato sambhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatto. Ekadivasaṃ aññataraṃ paccekabuddhaṃ disvā pasannamānaso vanditvā katañjalī ajjunapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe nibbattitvā sambhūtoti laddhanāmo vayappatto bhagavato parinibbānassa pacchā dhammabhaṇḍāgārikassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.28-36) –

‘‘Candabhāgānadītīre, ahosiṃ kinnaro tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

‘‘Pasannacitto sumano, vedajāto katañjalī;

Gahetvā ajjunaṃ pupphaṃ, sayambhuṃ abhipūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnaraṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Chattisakkhattuṃ devindo, devarajjamakārayiṃ;

Dasakkhattuṃ cakkavattī, mahārajjamakārayiṃ.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sukhette vappitaṃ bījaṃ, sayambhumhi aho mama.

‘‘Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;

Pūjāraho ahaṃ ajja, sakyaputtassa sāsane.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā vimuttisukhena viharanto vassasataparinibbute bhagavati vesālikesu vajjiputtakesu dasa vatthūni paggayha ṭhitesu kākaṇḍakaputtena yasattherena ussāhitehi sattasatehi khīṇāsavehi taṃ diṭṭhiṃ bhinditvā saddhammaṃ paggaṇhantehi dhammavinayasaṅgahe kate tesaṃ vajjiputtakānaṃ uddhammaubbinayadīpane dhammasaṃvegena thero –

291.

‘‘Yo dandhakāle tarati, taraṇīye ca dandhaye;

Ayonisaṃvidhānena, bālo dukkhaṃ nigacchati.

292.

‘‘Tassatthā parihāyanti, kāḷapakkheva candimā;

Āyasakyañca pappoti, mittehi ca virujjhati.

293.

‘‘Yo dandhakāle dandheti, taraṇīye ca tāraye;

Yoniso saṃvidhānena, sukhaṃ pappoti paṇḍito.

294.

‘‘Tassatthā paripūrenti, sukkapakkheva candimā;

Yaso kittiñca pappoti, mittehi na virujjhatī’’ti. –

Imā gāthā bhaṇanto aññaṃ byākāsi.

Tattha yo dandhakāle taratīti kismiñci kattabbavatthusmiṃ – ‘‘kappati nu kho, na nu kho kappatī’’ti vinayakukkucce uppanne yāva viyattaṃ vinayadharaṃ pucchitvā taṃ kukkuccaṃ na vinodeti, tāva dandhakāle tassa kiccassa dandhāyitabbasamaye tarati madditvā vītikkamaṃ karoti. Taraṇīye ca dandhayeti gahaṭṭhassa tāva saraṇagamanasīlasamādānādike, pabbajitassa vattapaṭivattakaraṇādike samathavipassanānuyoge ca taritabbe sampatte sīghaṃ taṃ kiccaṃ ananuyuñjitvā – ‘‘āgamanamāse pakkhe vā karissāmī’’ti dandhāyeyya, taṃ kiccaṃ akarontova kālaṃ vītināmeyya. Ayonisaṃvidhānenāti evaṃ dandhāyitabbe taranto taritabbe ca dandhāyanto anupāyasaṃvidhānena upāyasaṃvidhānābhāvena bālo, mandabuddhiko puggalo, sampati āyatiñca dukkhaṃ anatthaṃ pāpuṇāti.

Tassatthā parihāyantīti tassa tathārūpassa puggalassa diṭṭhadhammikādibhedā atthā kāḷapakkhe candimā viya, parihāyanti divase divase parikkhayaṃ pariyādānaṃ gacchanti. ‘‘Asuko puggalo assaddho appasanno kusīto hīnavīriyo’’tiādinā. Āyasakyaṃ viññūhi garahitabbataṃ pappoti pāpuṇāti. Mittehi ca virujjhatīti ‘‘evaṃ paṭipajja, mā evaṃ paṭipajjā’’ti ovādadāyakehi kalyāṇamittehi ‘‘avacanīyā maya’’nti ovādassa anādāneneva viruddho nāma hoti.

Sesagāthādvayassa vuttavipariyāyena attho veditabbo. Keci panettha – ‘‘tarati dandhaye’’tipadānaṃ atthabhāvena bhāvanācittassa paggahaniggahe uddharanti. Taṃ pacchimagāthāsu yujjati. Purimā hi dve gāthā pabbajitakālato paṭṭhāya caritabbaṃ samaṇadhammaṃ akatvā kukkuccapakatatāya dasa vatthūni dīpetvā saṅghena nikkaḍḍhite vajjiputtake sandhāya therena vuttā. Pacchimā pana attasadise sammā paṭipanne sakatthaṃ nipphādetvā ṭhiteti.

Sambhūtattheragāthāvaṇṇanā niṭṭhitā.

8. Rāhulattheragāthāvaṇṇanā

Ubhayenātiādikā āyasmato rāhulattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthāraṃ ekaṃ bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā senāsanavisodhanavijjotanādikaṃ uḷāraṃ puññaṃ katvā paṇidhānamakāsi. So tato cavitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ paṭicca yasodharāya deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā khattiyaparivārena vaḍḍhi, tassa pabbajjāvidhānaṃ khandhake (mahāva. 105) āgatameva. So pabbajitvā satthu santike anekehi suttapadehi suladdhovādo paripakkañāṇo vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.68-85) –

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Sattabhūmamhi pāsāde, ādāsaṃ santhariṃ ahaṃ.

‘‘Khīṇāsavasahassehi, parikiṇṇo mahāmuni;

Upāgami gandhakuṭiṃ, dvipadindo narāsabho.

‘‘Virocento gandhakuṭiṃ, devadevo narāsabho;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

‘‘Yenāyaṃ jotitā seyyā, ādāsova susanthato;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

‘‘Soṇṇamayā rūpimayā, atho veḷuriyāmayā;

Nibbattissanti pāsādā, ye keci manaso piyā.

‘‘Catusaṭṭhikkhattuṃ devindo, devarajjaṃ karissati;

Sahassakkhattuṃ cakkavattī, bhavissati anantarā.

‘‘Ekavīsatikappamhi, vimalo nāma khattiyo;

Cāturanto vijitāvī, cakkavattī bhavissati.

‘‘Nagaraṃ reṇuvatī nāma, iṭṭhakāhi sumāpitaṃ;

Āyāmato tīṇi sataṃ, caturassasamāyutaṃ.

‘‘Sudassano nāma pāsādo, vissakammena māpito;

Kūṭāgāravarūpeto, sattaratanabhūsito.

‘‘Dasasaddāvivittaṃ taṃ, vijjādharasamākulaṃ;

Sudassanaṃva nagaraṃ, devatānaṃ bhavissati.

‘‘Pabhā niggacchate tassa, uggacchanteva sūriye;

Virocessati taṃ niccaṃ, samantā aṭṭhayojanaṃ.

‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tusitā so cavitvāna, sukkamūlena codito;

Gotamassa bhagavato, atrajo so bhavissati.

‘‘Sacevaseyya agāraṃ, cakkavattī bhaveyya so;

Aṭṭhānametaṃ yaṃ tādī, agāre ratimajjhagā.

‘‘Nikkhamitvā agāramhā, pabbajissati subbato;

Rāhulo nāma nāmena, arahā so bhavissati.

‘‘Kikīva aṇḍaṃ rakkheyya, cāmarī viya vāladhiṃ;

Nipako sīlasampanno, mamaṃ rakkhi mahāmuni.

‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

Sabbāsave pariññāya, viharāmi anāsavo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā aññaṃ byākaronto –

295.

‘‘Ubhayeneva sampanno, rāhulabhaddoti maṃ vidū;

Yañcamhi putto buddhassa, yañca dhammesu cakkhumā.

296.

‘‘Yañca me āsavā khīṇā, yañca natthi punabbhavo;

Arahā dakkhiṇeyyomhi, tevijjo amataddaso.

297.

‘‘Kāmandhā jālapacchannā, taṇhāchadanachāditā;

Pamattabandhunā baddhā, macchāva kumināmukhe.

298.

‘‘Taṃ kāmaṃ ahamujjhitvā, chetvā mārassa bandhanaṃ;

Samūlaṃ taṇhamabbuyha, sītibhūtosmi nibbuto’’ti. –

Catasso gāthā abhāsi.

Tattha ubhayeneva sampannoti jātisampadā, paṭipattisampadāti ubhayasampattiyāpi sampanno samannāgato. Rāhulabhaddoti maṃ vidūti ‘‘rāhulabhaddo’’ti maṃ sabrahmacārino sañjānanti. Tassa hi jātasāsanaṃ sutvā bodhisattena ‘‘rāhu jāto, bandhanaṃ jāta’’nti vuttavacanaṃ upādāya suddhodanamahārājā ‘‘rāhulo’’ti nāmaṃ gaṇhi. Tattha ādito pitarā vuttapariyāyameva gahetvā āha – ‘‘rāhulabhaddoti maṃ vidū’’ti. Bhaddoti ca pasaṃsāvacanametaṃ.

Idāni taṃ ubhayasampattiṃ dassetuṃ ‘‘yañcamhī’’tiādi vuttaṃ. Tattha yanti yasmā. Ca-saddo samuccayattho. Amhi putto buddhassāti sammāsambuddhassa orasaputto amhi. Dhammesūti lokiyesu lokuttaresu ca dhammesu, catusaccadhammesūti attho. Cakkhumāti maggapaññācakkhunā cakkhumā ca amhīti yojetabbaṃ.

Puna aparāparehipi pariyāyehi attani ubhayasampattiṃ dassetuṃ – ‘‘yañca me āsavā khīṇā’’ti gāthamāha. Tattha dakkhiṇeyyoti dakkhiṇāraho. Amataddasoti nibbānassa dassāvī. Sesaṃ suviññeyyameva.

Idāni yāya vijjāsampattiyā ca vimuttisampattiyā ca abhāvena sattakāyo kumine bandhamacchā viya saṃsāre parivattati, taṃ ubhayasampattiṃ attani dassetuṃ ‘‘kāmandhā’’ti gāthādvayamāha. Tattha kāmehi kāmesu vā andhāti kāmandhā. ‘‘Chando rāgo’’tiādivibhāgehi (cūḷani. ajitamāṇavapucchāniddesa 8) kilesakāmehi rūpādīsu vatthukāmesu anādīnavadassitāya andhīkatā. Jālapacchannāti sakalaṃ bhavattayaṃ ajjhottharitvā ṭhitena visattikājālena pakārato channā paliguṇṭhitā. Taṇhāchadanachāditāti tato eva taṇhāsaṅkhātena chadanena chāditā nivutā sabbaso paṭikujjitā. Pamattabandhunā baddhā, macchāva kumināmukheti kumināmukhe macchabandhānaṃ macchapasibbakamukhe baddhā macchā viya pamattabandhunā mārena yena kāmabandhanena baddhā ime sattā tato na nigacchanti antobandhanagatāva honti.

Taṃ tathārūpaṃ kāmaṃ bandhanabhūtaṃ ujjhitvā pubbabhāgapaṭipattiyā pahāya kilesamārassa bandhanaṃ chetvā, puna ariyamaggasatthena anavasesato samucchinditvā tato eva avijjāsaṅkhātena mūlena samūlaṃ, kāmataṇhādikaṃ taṇhaṃ abbuyha uddharitvā sabbakilesadarathapariḷāhābhāvato, sītibhūto saupādisesāya nibbānadhātuyā nibbuto, ahaṃ asmi homīti attho.

Rāhulattheragāthāvaṇṇanā niṭṭhitā.

9. Candanattheragāthāvaṇṇanā

Jātarūpenātiādikā āyasmato candanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe buddhasuññe loke rukkhadevatā hutvā nibbatto sudassanaṃ nāma paccekabuddhaṃ pabbatantare vasantaṃ disvā pasannamānaso kuṭajapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbattitvā candanoti laddhanāmo vayappatto gharāvāsaṃ vasanto satthu santike dhammaṃ sutvā sotāpanno ahosi. So ekaṃ puttaṃ labhitvā gharāvāsaṃ pahāya pabbajitvā vipassanāya kammaṭṭhānaṃ gahetvā araññe viharanto satthāraṃ vandituṃ sāvatthiṃ āgato susāne vasati. Tassa āgatabhāvaṃ sutvā purāṇadutiyikā alaṅkatapaṭiyattā dārakaṃ ādāya mahatā parivārena therassa santikaṃ gacchati – ‘‘itthikuttādīhi naṃ palobhetvā uppabbājessāmī’’ti. Thero taṃ āgacchantiṃ dūratova disvā ‘‘idānissā avisayo bhavissāmī’’ti yathāraddhaṃ vipassanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.52.37-43) –

‘‘Himavantassāvidūre , vasalo nāma pabbato;

Buddho sudassano nāma, vasate pabbatantare.

‘‘Pupphaṃ hemavantaṃ mayha, vehāsaṃ agamāsahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

‘‘Pupphaṃ kuṭajamādāya, sire katvāna añjaliṃ;

Buddhassa abhiropesiṃ, sayambhussa mahesino.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā ākāse ṭhatvā tassā dhammaṃ desetvā saraṇesu ca sīlesu ca patiṭṭhāpetvā sayaṃ attanā pubbe vasitaṭṭhānameva gato. Sahāyabhikkhūhi – ‘‘vippasannāni kho te, āvuso, indriyāni, kacci tayā saccāni paṭividdhānī’’ti puṭṭho –

299.

‘‘Jātarūpena sañchannā, dāsīgaṇapurakkhatā;

Aṅkena puttamādāya, bhariyā maṃ upāgami.

300.

‘‘Tañca disvāna āyantiṃ, sakaputtassa mātaraṃ;

Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.

301.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

302.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imāhi gāthāhi attano paṭipattiṃ kathento aññaṃ byākāsi.

Tattha jātarūpena sañchannāti jātarūpamayena sīsūpagādialaṅkārena alaṅkaraṇavasena paṭicchāditasarīrā, sabbābharaṇabhūsitāti attho. Dāsīgaṇapurakkhatāti yathārahaṃ alaṅkatapaṭiyattena attano dāsigaṇena purato katā parivāritāti attho. Aṅkena puttamādāyāti ‘‘api nāma puttampi disvā gehassitasāto bhaveyyā’’ti puttaṃ attano aṅkena gahetvā.

Āyantinti āgacchantiṃ. Sakaputtassa mātaranti mama orasaputtassa jananiṃ, mayhaṃ purāṇadutiyikanti attho. Sabbamidaṃ thero attano kāmarāgasamucchedaṃ bahumaññanto vadati. Yoniso udapajjathāti ‘‘evarūpāpi nāma sampatti jarābyādhimaraṇehi abhibhuyyati, aho saṅkhārā aniccā adhuvā anassāsikā’’ti evaṃ yonisomanasikāro uppajji. Sesaṃ heṭṭhā vuttanayameva.

Candanattheragāthāvaṇṇanā niṭṭhitā.

10. Dhammikattheragāthāvaṇṇanā

Dhammo havetiādikā āyasmato dhammikattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle migaluddako hutvā ekadivasaṃ araññāyatane devaparisāya satthu dhammaṃ desentassa ‘‘dhammo eso vuccatī’’ti desanāya nimittaṃ gaṇhi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā dhammikoti laddhanāmo vayappatto jetavanapaṭiggahaṇe laddhappasādo pabbajitvā aññatarasmiṃ gāmakāvāse āvāsiko hutvā viharanto āgantukānaṃ bhikkhūnaṃ vattāvattesu ujjhānabahulo akkhamo ahosi. Tena bhikkhū taṃ vihāraṃ chaḍḍetvā pakkamiṃsu. So ekakova ahosi. Vihārasāmiko upāsako taṃ kāraṇaṃ sutvā bhagavato taṃ pavattiṃ ārocesi. Satthā taṃ bhikkhuṃ pakkosetvā tamatthaṃ pucchitvā tena ‘‘evaṃ, bhante’’ti vutte – ‘‘nāyaṃ idāneva akkhamo, pubbepi akkhamo ahosī’’ti vatvā bhikkhūhi yācito rukkhadhammaṃ (jā. 1.1.74) kathetvā upari tassa ovādaṃ dento –

303.

‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

304.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.

305.

‘‘Tasmā hi dhammesu kareyya chandaṃ, iti modamāno sugatena tādinā;

Dhamme ṭhitā sugatavarassa sāvakā, nīyanti dhīrā saraṇavaraggagāmino.

306.

‘‘Vipphoṭito gaṇḍamūlo, taṇhājālo samūhato;

So khīṇasaṃsāro na catthi kiñcanaṃ,

Cando yathā dosinā puṇṇamāsiya’’nti. – catasso gāthā abhāsi;

Tattha dhammoti lokiyalokuttaro sucaritadhammo. Rakkhatīti apāyadukkhato rakkhati, saṃsāradukkhato ca vivaṭṭūpanissayabhūto rakkhatiyeva. Dhammacārinti taṃ dhammaṃ carantaṃ paṭipajjantaṃ. Suciṇṇoti suṭṭhu ciṇṇo kammaphalāni saddahitvā sakkaccaṃ cittīkatvā upacito. Sukhanti lokiyalokuttarasukhaṃ. Tattha lokiyaṃ tāva kāmāvacarādibhedo dhammo yathāsakaṃ sukhaṃ diṭṭhe vā dhamme upapajje vā apare vā pariyāye āvahati nipphādeti, itaraṃ pana vivaṭṭūpanissaye ṭhatvā ciṇṇo paramparāya āvahatīti vattuṃ vaṭṭati anupanissayassa tadabhāvato. Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārīti dhammacārī puggalo dhamme suciṇṇe taṃnimittaṃ duggatiṃ na gacchatīti eso dhamme suciṇṇe ānisaṃso udrayoti attho.

Yasmā dhammeneva sugatigamanaṃ, adhammeneva ca duggatigamanaṃ, tasmā ‘‘dhammo adhammo’’ti ime aññamaññaṃ asaṃkiṇṇaphalāti dassetuṃ ‘‘na hi dhammo’’tiādinā dutiyaṃ gāthamāha. Tattha adhammoti dhammapaṭipakkho duccaritaṃ. Samavipākinoti sadisavipākā samānaphalā.

Tasmāti yasmā dhammādhammānaṃ ayaṃ yathāvutto vipākabhedo, tasmā. Chandanti kattukamyatāchandaṃ. Iti modamāno sugatena tādināti iti evaṃ vuttappakārena ovādadānena sugatena sammaggatena sammāpaṭipannena iṭṭhādīsu tādibhāvappattiyā tādināmavatā hetubhūtena modamāno tuṭṭhiṃ āpajjamāno dhammesu chandaṃ kareyyāti yojanā. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassento ‘‘dhamme ṭhitā’’tiādimāha. Tassattho – yasmā sugatassa varassa sugatesu ca varassa sammāsambuddhassa sāvakā tassa dhamme ṭhitā dhīrā ativiya aggabhūtasaraṇagāmino teneva saraṇagamanasaṅkhāte dhamme ṭhitabhāvena sakalavaṭṭadukkhatopi nīyanti nissaranti, tasmā hi dhammesu kareyya chandanti.

Evaṃ satthārā tīhi gāthāhi dhamme desite desanānusārena yathānisinnova vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.44-50) –

‘‘Migaluddo pure āsiṃ, araññe vipine ahaṃ;

Addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.

‘‘Catusaccaṃ pakāsentaṃ, desentaṃ amataṃ padaṃ;

Assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.

‘‘Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;

Tattha cittaṃ pasādetvā, uttariṃ duttaraṃ bhavaṃ.

‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Tathā arahatte patiṭṭhito. Arahattaṃ pana patvā attanā adhigataṃ visesaṃ satthu nivedento carimagāthāya aññaṃ byākāsi.

Tattha vipphoṭitoti vidhuto, maggañāṇena paṭinissaṭṭhoti attho. Gaṇḍamūloti avijjā. Sā hi gaṇḍati savati. ‘‘Gaṇḍoti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti (saṃ. ni. 4.103; a. ni. 6.23; 8.56; 9.15; cūḷani. khaggavisāṇasuttaniddesa 137) evaṃ satthārā vuttassa dukkhamūlayogato, kilesāsucipaggharaṇato, uppādajarābhaṅgehi uddhumātapakkapabhijjanato ca, gaṇḍābhidhānassa upādānakkhandhapañcakassa mūlaṃ kāraṇaṃ taṇhājālo samūhatoti taṇhāsaṅkhāto jālo maggena samugghāṭito. So khīṇasaṃsāro na catthi kiñcananti so ahaṃ evaṃ pahīnataṇhāvijjatāya parikkhīṇasaṃsāro pahīnabhavamūlattā eva na catthi, na ca upalabbhati rāgādikiñcanaṃ. Cando yathā dosinā puṇṇamāsiyanti yathā nāma cando abbhamahikādidosarahito puṇṇamāsiyaṃ paripuṇṇakāle evaṃ ahampi arahattādhigamena apetarāgādikiñcano paripuṇṇadhammakoṭṭhāso ahosinti.

Dhammikattheragāthāvaṇṇanā niṭṭhitā.

11. Sappakattheragāthāvaṇṇanā

Yadābalākātiādikā āyasmato sappakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe mahānubhāvo nāgarājā hutvā nibbatto sambhavassa nāma paccekabuddhassa abbhokāse samāpattiyā nisinnassa mahantaṃ padumaṃ gahetvā uparimuddhani dhārento pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā sappakoti laddhanāmo viññutaṃ patto bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā ajakaraṇiyā nāma nadiyā tīre leṇagirivihāre vasanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.78-83) –

‘‘Himavantassāvidūre, romaso nāma pabbato;

Buddhopi sambhavo nāma, abbhokāse vasī tadā.

‘‘Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;

Ekāhaṃ dhārayitvāna, bhavanaṃ punarāgamiṃ.

‘‘Ekatiṃse ito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

So arahattaṃ patvā satthāraṃ vandituṃ sāvatthiṃ āgato ñātīhi upaṭṭhīyamāno tattha katipāhaṃ vasitvā dhammaṃ desetvā ñātake saraṇesu ca sīlesu ca patiṭṭhāpetvā yathāvuttaṭṭhānameva gantukāmo ahosi. Taṃ ñātakā ‘‘idheva, bhante, vasatha, mayaṃ paṭijaggissāmā’’ti yāciṃsu. So gamanākāraṃ dassetvā ṭhito attanā vasitaṭṭhānakittanāpadesena vivekābhiratiṃ pakāsento –

307.

‘‘Yadā balākā sucipaṇḍaracchadā, kāḷassa meghassa bhayena tajjitā;

Palehiti ālayamālayesinī, tadā nadī ajakaraṇī rameti maṃ.

308.

‘‘Yadā balākā suvisuddhapaṇḍarā, kāḷassa meghassa bhayena tajjitā;

Pariyesati leṇamaleṇadassinī, tadā nadī ajakaraṇī rameti maṃ.

309.

‘‘Kaṃ nu tattha na ramenti, jambuyo ubhato tahiṃ;

Sobhentī āpagākūlaṃ, mama leṇassa pacchato.

310.

‘‘Tāmatamadasaṅghasuppahīnā , bhekā mandavatī panādayanti;

Nājja girinadīhi vippavāsasamayo,

Khemā ajakaraṇī sivā surammā’’ti. – catasso gāthā abhāsi;

Tattha yadāti yasmiṃ kāle. Balākāti balākāsakuṇikā. Sucipaṇḍaracchadāti sucisuddhadhavalapakkhā. Kāḷassa meghassa bhayena tajjitāti jalabhārabharitatāya kāḷassa añjanagirisannikāsassa pāvussakameghassa gajjato vuṭṭhibhayena nibbijjitā bhiṃsāpitā. Palehitīti gocarabhūmito uppatitvā gamissati. Ālayanti nilayaṃ attano kulāvakaṃ. Ālayesinīti tattha ālayanaṃ nilīyanameva icchantī. Tadā nadī ajakaraṇī rameti manti tasmiṃ pāvussakakāle ajakaraṇīnāmikā nadī navodakassa pūrā hārahārinī kulaṅkasā maṃ rameti mama cittaṃ ārādhetīti utupadesavisesakittanāpadesena vivekābhiratiṃ pakāsesi.

Suvisuddhapaṇḍarāti suṭṭhu visuddhapaṇḍaravaṇṇā, asammissavaṇṇā sabbasetāti attho. Pariyesatīti maggati. Leṇanti vasanaṭṭhānaṃ. Aleṇadassinīti vasanaṭṭhānaṃ apassantī. Pubbe nibaddhavasanaṭṭhānassa abhāvena aleṇadassinī, idāni pāvussakakāle meghagajjitena āhitagabbhā pariyesati leṇanti nibaddhavasanaṭṭhānaṃ kulāvakaṃ karotīti attho.

Kaṃ nu tattha…pe… pacchatoti mama vasanakamahāleṇassa pacchato pacchābhāge āpagākūlaṃ ajakaraṇīnadiyā ubhatotīraṃ tahiṃ tahiṃ ito cito ca sobhentiyo niccakālaṃ phalabhāranamitasākhā siniddhapaṇṇacchāyā jambuyo tattha tasmiṃ ṭhāne kaṃ nāma sattaṃ na ramenti nu, sabbaṃ ramentiyeva.

Tāmatamadasaṅghasuppahīnāti amataṃ vuccati agadaṃ, tena majjantīti amatamadā, sappā, tesaṃ saṅgho amatamadasaṅgho, tato suṭṭhu pahīnā apagatā. Bhekā maṇḍūkiyo, mandavatī saravatiyo, panādayanti taṃ ṭhānaṃ madhurena vassitena ninnādayanti. Nājjagirinadīhi vippavāsasamayoti ajja etarahi aññāhipi pabbateyyāhi nadīhi vippavāsasamayo na hoti, visesato pana vāḷamacchasusumārādivirahitato khemā ajakaraṇī nadī. Sundaratalatitthapulinasampattiyā sivā. Suṭṭhu rammā ramaṇīyā, tasmā tattheva me mano ramatīti adhippāyo.

Evaṃ pana vatvā ñātake vissajjetvā attano vasanaṭṭhānameva gato. Suññāgārābhiratidīpanena idameva ca therassa aññābyākaraṇaṃ ahosīti.

Sappakattheragāthāvaṇṇanā niṭṭhitā.

12. Muditattheragāthāvaṇṇanā

Pabbajintiādikā āyasmato muditattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mañcamadāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā muditoti laddhanāmo viññutaṃ pāpuṇi. Tena ca samayena taṃ kulaṃ raññā kenacideva karaṇīyena palibuddhaṃ ahosi. Mudito rājabhayābhīto palāyitvā araññaṃ paviṭṭho aññatarassa khīṇāsavattherassa vasanaṭṭhānaṃ upagacchi. Thero tassa bhītabhāvaṃ ñatvā ‘‘mā bhāyī’’ti samassāsesi. So ‘‘kittakena nu kho, bhante, kālena idaṃ me bhayaṃ vūpasamessatī’’ti pucchitvā ‘‘sattaṭṭhamāse atikkamitvā’’ti vutte – ‘‘ettakaṃ kālaṃ adhivāsetuṃ na sakkomi, pabbajissāmahaṃ, bhante, pabbājetha ma’’nti jīvitarakkhaṇatthaṃ pabbajjaṃ yāci. Thero taṃ pabbājesi. So pabbajitvā sāsane paṭiladdhasaddho bhaye vūpasantepi samaṇadhammaṃyeva rocento kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto – ‘‘arahattaṃ appatvā imasmā vasanagabbhā bahi na nikkhamissāmī’’tiādinā paṭiññaṃ katvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.36.30-33) –

‘‘Vipassino bhagavato, lokajeṭṭhassa tādino;

Ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.

‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;

Tena mañcakadānena, pattomhi āsavakkhayaṃ.

‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;

Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento sahāyabhikkhūhi adhigataṃ pucchito attano paṭipannākāraṃ kathento –

311.

‘‘Pabbajiṃ jīvikatthohaṃ, laddhāna upasampadaṃ;

Tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.

312.

‘‘Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ;

Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.

313.

‘‘Nāsissaṃ na pivissāmi, vihārā ca na nikkhame;

Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.

314.

‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Catasso gāthā abhāsi.

Tattha jīvikatthoti jīvikāya atthiko jīvikappayojano. ‘‘Ettha pabbajitvā nibbhayo sukhena akilamanto jīvissāmī’’ti evaṃ jīvikatthāya pabbajinti attho. Laddhāna upasampadanti paṭhamaṃ sāmaṇerapabbajjāyaṃ ṭhito ñatticatutthena kammena upasampadaṃ labhitvā. Tato saddhaṃ paṭilabhinti tato upasampannakālato paṭṭhāya kalyāṇamitte sevanto dve mātikā, tisso anumodanā, ekaccaṃ suttaṃ, samathakammaṭṭhānaṃ, vipassanāvidhiñca uggaṇhanto buddhādīnaṃ mahānubhāvataṃ disvā – ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti ratanattaye saddhaṃ paṭilabhiṃ. Daḷhavīriyo parakkaminti evaṃ paṭiladdhasaddho hutvā vipassanāya kammaṃ karonto nacirasseva saccapaṭivedhāya daḷhavīriyo thiravīriyo hutvā parakkamiṃ, akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya sammadeva padahiṃ.

Yathā pana parakkamiṃ, taṃ dassetuṃ ‘‘kāma’’ntiādi vuttaṃ. Tattha kāmanti yathākāmaṃ ekaṃsato vā bhijjatu. Ayaṃ kāyoti ayaṃ mama pūtikāyo, iminā vīriyapatāpena bhijjati ce, bhijjatu chinnabhinnaṃ hotu. Maṃsapesī visīyarunti iminā daḷhaparakkamena imasmā kāyā maṃsapesiyo visīyanti ce, visīyantu ito cito viddhaṃsantu. Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu meti ubhohi jaṇṇukasandhīhi saha mama ubho jaṅghāyo satthiyo ūrubandhato bhijjitvā bhūmiyaṃ papatantu. ‘‘Ma’’ntipi pāṭho, so evattho. Sesaṃ heṭṭhā vuttanayameva.

Muditattheragāthāvaṇṇanā niṭṭhitā.

Catukkanipātavaṇṇanā niṭṭhitā.

 

5. Pañcakanipāto

1. Rājadattattheragāthāvaṇṇanā

Pañcakanipāte bhikkhu sivathikaṃ gantvātiādikā āyasmato rājadattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro, tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto, ito catuddase kappe buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto, ekadivasaṃ kenacideva karaṇīyena vanantaṃ upagato tattha aññataraṃ paccekabuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānaso suparisuddhaṃ ambāṭakaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ satthavāhakule nibbatti. Tassa mahārājaṃ vessavaṇaṃ ārādhetvā paṭiladdhabhāvato mātāpitaro rājadattoti nāmaṃ akaṃsu. So vayappatto pañcahi sakaṭasatehi bhaṇḍaṃ ādāya vāṇijjavasena rājagahaṃ agamāsi. Tena ca samayena rājagahe aññatarā gaṇikā abhirūpā dassanīyā paramasobhaggayogato divase divase sahassaṃ labhati. Atha so satthavāhaputto divase divase tassā gaṇikāya sahassaṃ datvā saṃvāsaṃ kappento nacirasseva sabbaṃ dhanaṃ khepetvā duggato hutvā ghāsacchādanamattampi alabhanto ito cito ca paribbhamanto saṃvegappatto ahosi. So ekadivasaṃ upāsakehi saddhiṃ veḷuvanaṃ agamāsi.

Tena ca samayena satthā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. So parisapariyante nisīditvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā dhutaṅgāni samādiyitvā susāne vasati. Tadā aññataropi satthavāhaputto sahassaṃ datvā tāya gaṇikāya saha vasati. Sā ca gaṇikā tassa hatthe mahaggharatanaṃ disvā lobhaṃ uppādetvā aññehi dhuttapurisehi taṃ mārāpetvā taṃ ratanaṃ gaṇhi. Atha tassa satthavāhaputtassa manussā taṃ pavattiṃ sutvā ocarakamanusse pesesuṃ. Te rattiyaṃ tassā gaṇikāya gharaṃ pavisitvā chaviādīni anupahacceva taṃ māretvā sivathikāya chaḍḍesuṃ. Rājadattatthero asubhanimittaṃ gahetuṃ susāne vicaranto tassā gaṇikāya kaḷevaraṃ paṭikkulato manasi kātuṃ upagato katipayavāre yoniso manasi katvā aciramatabhāvato soṇasiṅgālādīhi anupahatachavitāya visabhāgavatthutāya ca ayoniso manasikaronto, tattha kāmarāgaṃ uppādetvā saṃviggataramānaso attano cittaṃ paribhāsitvā muhuttaṃ ekamantaṃ apasakkitvā ādito upaṭṭhitaṃ asubhanimittameva gahetvā yoniso manasikaronto jhānaṃ uppādetvā taṃ jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā tāvadeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.55-59) –

‘‘Vipine buddhaṃ disvāna, sayambhuṃ aparājitaṃ;

Ambāṭakaṃ gahetvāna, sayambhussa adāsahaṃ.

‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajāto –

315.

‘‘Bhikkhu sivathikaṃ gantvā, addasa itthimujjhitaṃ;

Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.

316.

‘‘Yañhi eke jigucchanti, mataṃ disvāna pāpakaṃ;

Kāmarāgo pāturahu, andhova savatī ahuṃ.

317.

‘‘Oraṃ odanapākamhā, tamhā ṭhānā apakkamiṃ;

Satimā sampajānohaṃ, ekamantaṃ upāvisiṃ.

318.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

319.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imā pañca gāthā abhāsi.

Tattha bhikkhu sivathikaṃ gantvāti saṃsāre bhayassa ikkhanato bhikkhu, asubhakammaṭṭhānatthaṃ āmakasusānaṃ upagantvā. ‘‘Bhikkhū’’ti cetaṃ attānaṃ sandhāya thero sayaṃ vadati. Itthinti thīyati ettha sukkasoṇitaṃ sattasantānabhāvena saṃhaññatīti thī, mātugāmo. Evañca sabhāvaniruttivasena ‘‘itthī’’tipi vuccati. Vañjhādīsu pana taṃsadisatāya taṃsabhāvānativattanato ca tabbohāro. ‘‘Itthī’’ti itthikaḷevaraṃ vadati. Ujjhitanti pariccattaṃ ujjhaniyattā eva apaviddhaṃ anapekkhabhāvena khittaṃ. Khajjantiṃ kimihī phuṭanti kimīhi pūritaṃ hutvā khajjamānaṃ.

Yañhi eke jigucchanti, mataṃ disvāna pāpakanti yaṃ apagatāyuusmāviññāṇatāya mataṃ kaḷevaraṃ pāpakaṃ nihīnaṃ lāmakaṃ eke cokkhajātikā jigucchanti, oloketumpi na icchanti. Kāmarāgo pāturahūti tasmiṃ kuṇape ayonisomanasikārassa balavatāya kāmarāgo mayhaṃ pāturahosi uppajji. Andhova savatī ahunti tasmiṃ kaḷevare navahi dvārehi asuciṃ savati sandante asucibhāvassa adassanena andho viya ahosiṃ. Tenāha –

‘‘Ratto atthaṃ na jānāti, ratto dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ rāgo sahate nara’’nti ca.

‘‘Kāmacchando kho, brāhmaṇa, andhakaraṇo acakkhukaraṇo’’ti ca ādi. Keci panettha takārāgamaṃ katvā ‘‘kilesapariyuṭṭhānena avasavatti kilesassa vā vasavattī’’ti atthaṃ vadanti. Apare ‘‘andhova asati ahu’’nti pāḷiṃ vatvā ‘‘kāmarāgena andho eva hutvā satirahito ahosi’’nti atthaṃ vadanti. Tadubhayaṃ pana pāḷiyaṃ natthi.

Oraṃ odanapākamhāti odanapākato oraṃ, yāvatā kālena suparidhotatintataṇḍulanāḷiyā odanaṃ pacati, tato orameva kālaṃ, tatopi lahukālena rāgaṃ vinodento, tamhā ṭhānā apakkamiṃ yasmiṃ ṭhāne ṭhitassa me rāgo uppajji, tamhā ṭhānā apakkamiṃ apasakkiṃ. Apakkantova satimā sampajānohaṃ samaṇasaññaṃ upaṭṭhapetvā satipaṭṭhānamanasikāravasena satimā, sammadeva dhammasabhāvajānanena sampajāno ca hutvā ekamantaṃ upāvisiṃ, pallaṅkaṃ ābhujitvā nisīdiṃ. Nisinnassa ca tato me manasīkāro, yoniso udapajjathātiādi sabbaṃ heṭṭhā vuttanayamevāti.

Rājadattattheragāthāvaṇṇanā niṭṭhitā.

2. Subhūtattheragāthāvaṇṇanā

Ayogetiādikā āyasmato subhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapassa bhagavato kāle bārāṇasiyaṃ gahapatimahāsālakule nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ sutvā pasannamānaso saraṇesu ca sīlesu ca patiṭṭhāya māse māse aṭṭhakkhattuṃ catujjātiyagandhena satthu gandhakuṭiṃ opuñjāpesi. So tena puññakammena nibbattanibbattaṭṭhāne sugandhasarīro hutvā, imasmiṃ buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā subhūtoti laddhanāmo vayappatto, nissaraṇajjhāsayatāya gharāvāsaṃ pahāya titthiyesu pabbajitvā tattha sāraṃ alabhanto, satthu santike upatissakolitaselādike bahū samaṇabrāhmaṇe pabbajitvā sāmaññasukhaṃ anubhavante disvā sāsane paṭiladdhasaddho pabbajitvā ācariyupajjhāye ārādhetvā kammaṭṭhānaṃ gahetvā vivekavāsaṃ vasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.55.272-308) –

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Anubyañjanasampanno, bāttiṃsavaralakkhaṇo;

Byāmappabhāparivuto, raṃsijālasamotthaṭo.

‘‘Assāsetā yathā cando, sūriyova pabhaṅkaro;

Nibbāpetā yathā megho, sāgarova guṇākaro.

‘‘Dharaṇīriva sīlena, himavāva samādhinā;

Ākāso viya paññāya, asaṅgo anilo yathā.

‘‘Tadāhaṃ bārāṇasiyaṃ, upapanno mahākule;

Pahūtadhanadhaññasmiṃ, nānāratanasañcaye.

‘‘Mahatā parivārena, nisinnaṃ lokanāyakaṃ;

Upecca dhammamassosiṃ, amataṃva manoharaṃ.

‘‘Dvattiṃsalakkhaṇadharo, sanakkhattova candimā;

Anubyañjanasampanno, sālarājāva phullito.

‘‘Raṃsijālaparikkhitto, dittova kanakācalo;

Byāmappabhāparivuto, sataraṃsī divākaro.

‘‘Soṇṇānano jinavaro, samaṇīva siluccayo;

Karuṇāpuṇṇahadayo, guṇena viya sāgaro.

‘‘Lokavissutakitti ca, sinerūva naguttamo;

Yasasā vitthato vīro, ākāsasadiso muni.

‘‘Asaṅgacitto sabbattha, anilo viya nāyako;

Patiṭṭhā sabbabhūtānaṃ, mahīva munisattamo.

‘‘Anupalitto lokena, toyena padumaṃ yathā;

Kuvādagacchadahano, aggikkhandhova sobhati.

‘‘Agado viya sabbattha, kilesavisanāsako;

Gandhamādanaselova, guṇagandhavibhūsito.

‘‘Guṇānaṃ ākaro vīro, ratanānaṃva sāgaro;

Sindhūva vanarājīnaṃ, kilesamalahārako.

‘‘Vijayīva mahāyodho, mārasenāvamaddano;

Cakkavattīva so rājā, bojjhaṅgaratanissaro.

‘‘Mahābhisakkasaṅkāso, dosabyādhitikicchako;

Sallakatto yathā vejjo, diṭṭhigaṇḍaviphālako.

‘‘So tadā lokapajjoto, sanarāmarasakkato;

Parisāsu narādicco, dhammaṃ desayate jino.

‘‘Dānaṃ datvā mahābhogo, sīlena sugatūpago;

Bhāvanāya ca nibbāti, iccevamanusāsatha.

‘‘Desanaṃ taṃ mahassādaṃ, ādimajjhantasobhanaṃ;

Suṇanti parisā sabbā, amataṃva mahārasaṃ.

‘‘Sutvā sumadhuraṃ dhammaṃ, pasanno jinasāsane;

Sugataṃ saraṇaṃ gantvā, yāvajīvaṃ namassahaṃ.

‘‘Munino gandhakuṭiyā, opuñjesiṃ tadā mahiṃ;

Catujjātena gandhena, māse aṭṭha dinesvahaṃ.

‘‘Paṇidhāya sugandhattaṃ, sarīravissagandhino;

Tadā jino viyākāsi, sugandhatanulābhitaṃ.

‘‘Yo yaṃ gandhakuṭibhūmiṃ, gandhenopuñjate sakiṃ;

Tena kammavipākena, upapanno tahiṃ tahiṃ.

‘‘Sugandhadeho sabbattha, bhavissati ayaṃ naro;

Guṇagandhayutto hutvā, nibbāyissatināsavo.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, jāto vippakule ahaṃ;

Gabbhaṃ me vasato mātā, dehenāsi sugandhitā.

‘‘Yadā ca mātukucchimhā, nikkhamāmi tadā purī;

Sāvatthi sabbagandhehi, vāsitā viya vāyatha.

‘‘Pupphavassañca surabhi, dibbagandhaṃ manoramaṃ;

Dhūpāni ca mahagghāni, upavāyiṃsu tāvade.

‘‘Devā ca sabbagandhehi, dhūpapupphehi taṃ gharaṃ;

Vāsayiṃsu sugandhena, yasmiṃ jāto ahaṃ ghare.

‘‘Yadā ca taruṇo bhaddo, paṭhame yobbane ṭhito;

Tadā selaṃ saparisaṃ, vinetvā narasārathi.

‘‘Tehi sabbehi parivuto, sāvatthipuramāgato;

Tadā buddhānubhāvaṃ taṃ, disvā pabbajito ahaṃ.

‘‘Sīlaṃ samādhipaññañca, vimuttiñca anuttaraṃ;

Bhāvetvā caturo dhamme, pāpuṇiṃ āsavakkhayaṃ.

‘‘Yadā pabbajito cāhaṃ, yadā ca arahā ahuṃ;

Nibbāyissaṃ yadā cāhaṃ, gandhavasso tadā ahu.

‘‘Sarīragandho ca sadātiseti me, mahārahaṃ candanacampakuppalaṃ;

Tatheva gandhe itare ca sabbaso, pasayha vāyāmi tato tahiṃ tahiṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā titthiyesu pabbajitvā attano pattaṃ attakilamathānuyogaṃ dukkhaṃ, sāsane pabbajitvā pattaṃ jhānādisukhañca cintetvā attano paṭipattipaccavekkhaṇamukhena aññaṃ byākaronto –

320.

‘‘Ayoge yuñjamattānaṃ, puriso kiccamicchako;

Caraṃ ce nādhigaccheyya, taṃ me dubbhagalakkhaṇaṃ.

321.

‘‘Abbūḷhaṃ aghagataṃ vijitaṃ, ekañce ossajeyya kalīva siyā;

Sabbānipi ce ossajeyya andhova siyā, samavisamassa adassanato.

322.

‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

323.

‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;

Evaṃ subhāsitā vācā, aphalā hoti akubbato.

324.

‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ;

Evaṃ subhāsitā vācā, saphalā hoti kubbato’’ti. –

Imā pañca gāthā abhāsi.

Tattha ayogeti ayuñjitabbe asevitabbe antadvaye. Idha pana attakilamathānuyogavasena attho veditabbo. Yuñjanti tasmiṃ attānaṃ yuñjanto yojento tathā paṭipajjanto. Kiccamicchakoti ubhayahitāvahaṃ kiccaṃ icchanto, tappaṭipakkhato ayoge caraṃ caranto ce bhaveyya. Nādhigaccheyyāti yathādhippetaṃ hitasukhaṃ na pāpuṇeyyāti ñāyo. Tasmā yaṃ ahaṃ titthiyamatavañcito ayoge yuñjiṃ, taṃ me dubbhagalakkhaṇaṃ apuññasabhāvo. ‘‘Purimakammabyāmohito ayoge yuñji’’nti dasseti.

Abbūḷhaṃ aghagataṃ vijitanti vibādhanasabhāvatāya aghā nāma rāgādayo, aghāni eva aghagataṃ, aghagatānaṃ vijitaṃ saṃsārappavatti, tesaṃ vijayo kusaladhammābhibhavo. ‘‘Aghagataṃ vijita’’nti anunāsikalopaṃ akatvā vuttaṃ. Taṃ abbūḷhaṃ anuddhataṃ yena, taṃ abbūḷhāghagataṃ vijitaṃ katvā evaṃbhūto hutvā, kilese asamucchinditvāti attho. Ekañce ossajeyyāti adutiyatāya padhānatāya ca ekaṃ appamādaṃ sammāpayogameva vā ossajeyya pariccajeyya ce. Kalīva so puggalo kāḷakaṇṇī viya siyā. Sabbānipi ce ossajeyyāti sabbānipi vimuttiyā paripācakāni saddhāvīriyasatisamādhipaññindriyāni ossajeyya ce, abhāvanāya chaḍḍeyya ce, andhova siyā samavisamassa adassanato.

Yathāti opammasampaṭipādanatthe nipāto. Ruciranti sobhanaṃ. Vaṇṇavantanti vaṇṇasaṇṭhānasampannaṃ. Agandhakanti gandharahitaṃ pālibhaddakagirikaṇṇikajayasumanādibhedaṃ. Evaṃ subhāsitā vācāti subhāsitā vācā nāma tepiṭakaṃ buddhavacanaṃ vaṇṇasaṇṭhānasampannapupphasadisaṃ. Yathā hi agandhakaṃ pupphaṃ dhārentassa sarīre gandho na pharati, evaṃ etampi yo sakkaccasavanādīhi ca samācarati, tassa sakkaccaṃ asamācarantassa yaṃ tattha kattabbaṃ, taṃ akubbato sutagandhaṃ paṭipattigandhañca na āvahati aphalā hoti. Tena vuttaṃ ‘‘evaṃ subhāsitā vācā, aphalā hoti akubbato’’ti.

Sugandhakanti sumanacampakanīluppalapupphādibhedaṃ. Evanti yathā taṃ pupphaṃ dhārentassa sarīre gandho pharati, evaṃ tepiṭakabuddhavacanasaṅkhātā subhāsitā vācāpi yo sakkaccasavanādīhi tattha kattabbaṃ karoti, assa puggalassa saphalā hoti, sutagandhapaṭipattigandhānaṃ āvahanato mahapphalā hoti mahānisaṃsā. Tasmā yathovādaṃ paṭipajjeyya, yathākārī tathāvādī ca bhaveyyāti. Sesaṃ vuttanayameva.

Subhūtattheragāthāvaṇṇanā niṭṭhitā.

3. Girimānandattheragāthāvaṇṇanā

Vassatidevotiādikā āyasmato girimānandattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā vayappatto gharāvāsaṃ vasanto attano bhariyāya putte ca kālaṅkate sokasallasamappito araññaṃ paviṭṭho satthārā tattha gantvā dhammaṃ kathetvā sokasalle abbūḷhe pasannamānaso sugandhapupphehi pūjetvā pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.

So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe bimbisārarañño purohitassa putto hutvā nibbatti, girimānandotissa nāmaṃ ahosi. So viññutaṃ patto satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ vandituṃ rājagahaṃ agamāsi. Bimbisāramahārājā tassa āgamanaṃ sutvā upasaṅkamitvā ‘‘idheva, bhante, vasatha, ahaṃ catūhi paccayehi upaṭṭhahāmī’’ti sampavāretvā gato bahukiccatāya na sari. ‘‘Thero abbhokāse vasatī’’ti devatā therassa temanabhayena vassaṃ vāresuṃ. Rājā avassanakāraṇaṃ sallakkhetvā therassa kuṭikaṃ kārāpesi. Thero kuṭikāyaṃ vasanto senāsanasappāyalābhena samādhānaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.419-448) –

‘‘Bhariyā me kālaṅkatā, putto sivathikaṃ gato;

Mātā pitā matā bhātā, ekacitamhi ḍayhare.

‘‘Tena sokena santatto, kiso paṇḍu ahosahaṃ;

Cittakkhepo ca me āsi, tena sokena aṭṭito.

‘‘Sokasallaparetohaṃ, vanantamupasaṅkamiṃ;

Pavattaphalaṃ bhuñjitvā, rukkhamūle vasāmahaṃ.

‘‘Sumedho nāma sambuddho, dukkhassantakaro jino;

Mamuddharitukāmo so, āgañchi mama santikaṃ.

‘‘Padasaddaṃ suṇitvāna, sumedhassa mahesino;

Paggahetvānahaṃ sīsaṃ, ullokesiṃ mahāmuniṃ.

‘‘Upāgate mahāvīre, pīti me udapajjatha;

Tadāsimekaggamano, disvā taṃ lokanāyakaṃ.

‘‘Satiṃ paṭilabhitvāna, paṇṇamuṭṭhimadāsahaṃ;

Nisīdi bhagavā tattha, anukampāya cakkhumā.

‘‘Nisajja tattha bhagavā, sumedho lokanāyako;

Dhammaṃ me kathayī buddho, sokasallavinodanaṃ.

‘‘Anavhitā tato āguṃ, ananuññātā ito gatā;

Yathāgatā tathā gatā, tattha kā paridevanā.

‘‘Yathāpi pathikā sattā, vassamānāya vuṭṭhiyā;

Sabhaṇḍā upagacchanti, vassassāpatanāya te.

‘‘Vasse ca te oramite, sampayanti yadicchakaṃ;

Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.

‘‘Āgantukā pāhunakā, caliteritakampitā;

Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.

‘‘Yathāpi urago jiṇṇaṃ, hitvā gacchati saṃ tacaṃ;

Evaṃ mātā pitā tuyhaṃ, saṃ tanuṃ idha hīyare.

‘‘Buddhassa giramaññāya, sokasallaṃ vivajjayiṃ;

Pāmojjaṃ janayitvāna, buddhaseṭṭhaṃ avandahaṃ.

‘‘Vanditvāna mahānāgaṃ, pūjayiṃ girimañjariṃ;

Dibbagandhaṃ sampavantaṃ, sumedhaṃ lokanāyakaṃ.

‘‘Pūjayitvāna sambuddhaṃ, sire katvāna añjaliṃ;

Anussaraṃ guṇaggāni, santhaviṃ lokanāyakaṃ.

‘‘Nittiṇṇosi mahāvīra, sabbaññu lokanāyaka;

Sabbe satte uddharasi, ñāṇena tvaṃ mahāmune.

‘‘Vimatiṃ dveḷhakaṃ vāpi, sañchindasi mahāmune;

Paṭipādesi me maggaṃ, tava ñāṇena cakkhuma.

‘‘Arahā vasipattā ca, chaḷabhiññā mahiddhikā;

Antalikkhacarā dhīrā, parivārenti tāvade.

‘‘Paṭipannā ca sekhā ca, phalaṭṭhā santi sāvakā;

Surodayeva padumā, pupphanti tava sāvakā.

‘‘Mahāsamuddovakkhobho , atulopi duruttaro;

Evaṃ ñāṇena sampanno, appameyyosi cakkhuma.

‘‘Vanditvāhaṃ lokajinaṃ, cakkhumantaṃ mahāyasaṃ;

Puthudisā namassanto, paṭikuṭiko āgañchahaṃ.

‘‘Devalokā cavitvāna, sampajāno patissato;

Okkamiṃ mātuyā kucchiṃ, sandhāvanto bhavābhave.

‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

Ātāpī nipako jhāyī, paṭisallānagocaro.

‘‘Padhānaṃ padahitvāna, tosayitvā mahāmuniṃ;

Candovabbhaghanā mutto, vicarāmi ahaṃ sadā.

‘‘Vivekamanuyuttomhi, upasanto nirūpadhi;

Sabbāsave pariññāya, viharāmi anāsavo.

‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Atha therassa arahattappattiyā haṭṭhatuṭṭhe viya deve vassante upari taṃ vassane niyojanamukhena aññaṃ byākaronto –

325.

‘‘Vassati devo yathāsugītaṃ, channā me kuṭikā sukhā nivātā;

Tassaṃ viharāmi vūpasanto, atha ce patthayasī pavassa deva.

326.

‘‘Vassati devo yathāsugītaṃ, channā me kuṭikā sukhā nivātā;

Tassaṃ viharāmi santacitto, atha ce patthayasī pavassa deva.

327.

‘‘Vassati devo…pe… tassaṃ viharāmi vītarāgo…pe….

328.

‘‘Vassati devo…pe… tassaṃ viharāmi vītadoso…pe….

329.

‘‘Vassati devo…pe… tassaṃ viharāmi vītamoho;

Atha ce patthayasī pavassa devā’’ti. – imā pañca gāthā abhāsi;

Tattha yathāsugītanti sugītānurūpaṃ, sundarassa attano meghagītassa anurūpamevāti attho. Valāhako hi yathā agajjanto kevalaṃ vassanto na sobhati, evaṃ satapaṭalasahassapaṭalena uṭṭhahitvā thanayanto gajjanto vijjullatā nicchārentopi avassanto na sobhati, tathābhūto pana hutvā vassanto sobhatīti vuttaṃ ‘‘vassati devo yathāsugīta’’nti. Tenāha – ‘‘abhitthanaya, pajjunna’’ , (cariyā. 3.89; jā. 1.1.75) ‘‘gajjitā ceva vassitā cā’’ti (a. ni. 4.101; pu. pa. 157) ca. Tassaṃ viharāmīti tassaṃ kuṭikāyaṃ ariyavihāragabbhena iriyāpathavihārena viharāmi. Vūpasantacittoti aggaphalasamādhinā sammadeva upasantamānaso.

Evaṃ therassa anekavāraṃ kataṃ uyyojanaṃ sirasā sampaṭicchanto valāhakadevaputto ninnañca thalañca pūrento mahāvassaṃ vassāpesi.

Girimānandattheragāthāvaṇṇanā niṭṭhitā.

4. Sumanattheragāthāvaṇṇanā

Yaṃ patthayānotiādikā āyasmato sumanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito pañcanavute kappe buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto ekaṃ paccekabuddhaṃ byādhitaṃ disvā harītakaṃ adāsi . So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā sumanoti laddhanāmo sukhena vaḍḍhi. Tassa pana mātulo pabbajitvā arahā hutvā araññe viharanto sumane vayappatte taṃ pabbājetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So tattha yogakammaṃ karonto cattāri jhānāni pañca ca abhiññāyo nibbattesi. Athassa thero vipassanāvidhiṃ ācikkhi. So ca nacireneva vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.44.60-71) –

‘‘Harītakaṃ āmalakaṃ, ambajambuvibhītakaṃ;

Kolaṃ bhallātakaṃ billaṃ, sayameva harāmahaṃ.

‘‘Disvāna pabbhāragataṃ, jhāyiṃ jhānarataṃ muniṃ;

Ābādhena āpīḷentaṃ, adutīyaṃ mahāmuniṃ.

‘‘Harītakaṃ gahetvāna, sayambhussa adāsahaṃ;

Khādamattamhi bhesajje, byādhi passambhi tāvade.

‘‘Pahīnadaratho buddho, anumodamakāsi me;

Bhesajjadāneniminā, byādhivūpasamena ca.

‘‘Devabhūto manusso vā, jāto vā aññajātiyā;

Sabbattha sukhito hotu, mā ca te byādhimāgamā.

‘‘Idaṃ vatvāna sambuddho, sayambhū aparājito;

Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

‘‘Yato harītakaṃ dinnaṃ, sayambhussa mahesino;

Imaṃ jātiṃ upādāya, byādhi me nupapajjatha.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Tisso vijjā sacchikatā, kataṃ buddhassa sāsanaṃ.

‘‘Catunnavutito kappe, bhesajjamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahatte pana patiṭṭhito ekadivasaṃ mātulattherassa upaṭṭhānaṃ agamāsi. Taṃ thero adhigamaṃ pucchi, taṃ byākaronto –

330.

‘‘Yaṃ patthayāno dhammesu, upajjhāyo anuggahi;

Amataṃ abhikaṅkhantaṃ, kataṃ kattabbakaṃ mayā.

331.

‘‘Anuppatto sacchikato, sayaṃ dhammo anītiho;

Visuddhañāṇo nikkaṅkho, byākaromi tavantike.

332.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.

333.

‘‘Appamattassa me sikkhā, sussutā tava sāsane;

Sabbe me āsavā khīṇā, natthi dāni punabbhavo.

334.

‘‘Anusāsi maṃ ariyavatā, anukampi anuggahi;

Amogho tuyhamovādo, antevāsimhi sikkhito’’ti. –

Imāhi pañcahi gāthāhi sīhanādaṃ nadanto aññaṃ byākāsi.

Tattha yaṃ patthayāno dhammesu, upajjhāyo anuggahi. Amataṃ abhikaṅkhantanti samathavipassanādīsu anavajjadhammesu yaṃ dhammaṃ mayhaṃ patthayanto ākaṅkhanto upajjhāyo amataṃ nibbānaṃ abhikaṅkhantaṃ maṃ ovādadānavasena anuggaṇhi. Kataṃ kattabbakaṃ mayāti tassa adhigamatthaṃ kattabbaṃ pariññādisoḷasavidhaṃ kiccaṃ kataṃ niṭṭhāpitaṃ mayā.

Tato eva anuppatto adhigato catubbidhopi maggadhammo sacchikato. Sayaṃ dhammo anītihoti sayaṃ attanāyeva nibbānadhammo phaladhammo ca anītiho asandiddho attapaccakkho kato, ‘‘itiha, iti kirā’’ti pavattiyā itihasaṅkhātaṃ saṃsayaṃ samucchindantoyeva ariyamaggo pavattati. Tenāha ‘‘visuddhañāṇo nikkaṅkho’’tiādi. Tattha visuddhañāṇoti sabbasaṃkilesavisuddhiyā visuddhañāṇo. Tavantiketi tava samīpe.

Sadatthoti arahattaṃ. Sikkhāti adhisīlasikkhādayo. Sussutāti pariyattibāhusaccassa paṭivedhabāhusaccassa ca pāripūrivasena suṭṭhu sutā. Tava sāsaneti tava ovāde anusiṭṭhiyaṃ ṭhitassa.

Ariyavatāti suvisuddhasīlādivatasamādānena. Antevāsimhi sikkhitoti tuyhaṃ samīpe ciṇṇabrahmacariyavāsatāya antevāsī sikkhitavā sikkhitaadhisīlādisikkho amhīti.

Sumanattheragāthāvaṇṇanā niṭṭhitā.

5. Vaḍḍhattheragāthāvaṇṇanā

Sādhūtiādikā āyasmato vaḍḍhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto imasmiṃ buddhuppāde bhārukacchanagare gahapatikule nibbattitvā vaḍḍhoti laddhanāmo anupubbena vaḍḍhati. Athassa mātā saṃsāre sañjātasaṃvegā puttaṃ ñātīnaṃ niyyādetvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī arahattaṃ pāpuṇitvā aparena samayena puttampi viññutaṃ pattaṃ veḷudantattherassa santike pabbājesi. So pabbajito buddhavacanaṃ uggahetvā bahussuto dhammakathiko hutvā ganthadhuraṃ vahanto ekadivasaṃ ‘‘ekako santaruttarova mātaraṃ passissāmī’’ti bhikkhunupassayaṃ agamāsi. Taṃ disvā mātā ‘‘kasmā tvaṃ ekako santaruttarova idhāgato’’ti codesi. So mātarā codiyamāno ‘‘ayuttaṃ mayā kata’’nti uppannasaṃvego vihāraṃ gantvā divāṭṭhāne nisinno vipassitvā arahattaṃ patvā mātu ovādasampattipakāsanamukhena aññaṃ byākaronto –

335.

‘‘Sādhū hi kira me mātā, patodaṃ upadaṃsayi;

Yassāhaṃ vacanaṃ sutvā, anusiṭṭho janettiyā;

Āraddhavīriyo pahitatto, patto sambodhimuttamaṃ.

336.

‘‘Arahā dakkhiṇeyyomhi, tevijjo amataddaso;

Jetvā namucino senaṃ, viharāmi anāsavo.

337.

‘‘Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;

Sabbe asesā ucchinnā, na ca uppajjare puna.

338.

‘‘Visāradā kho bhaginī, evamatthaṃ abhāsayi;

Apihā nūna mayipi, vanatho te na vijjati.

339.

‘‘Pariyantakataṃ dukkhaṃ, antimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi dāni punabbhavo’’ti. – imā gāthā abhāsi;

Tattha sādhū hi kira me mātā, patodaṃ upadaṃsayīti sādhu vata mātā mayhaṃ ovādasaṅkhātaṃ patodaṃ dasseti, tena me vīriyaṃ uttejentī uttamaṅge paññāsīse vijjhi. Yassāti yassā me mātuyā. Sambodhinti arahattaṃ. Ayañhettha yojanā – janettiyā me anusiṭṭho yassā anusāsanībhūtaṃ vacanaṃ sutvā ahaṃ āraddhavīriyo pahitatto viharanto uttamaṃ aggaphalaṃ sambodhiṃ arahattaṃ patto.

Tato eva ārakattā kilesehi arahā puññakkhettatāya dakkhiṇeyyo dakkhiṇāraho amhi. Pubbenivāsañāṇādivijjāttayassa adhigatattā tevijjo nibbānassa sacchikatattā amataddaso namucino mārassa senaṃ kilesavāhiniṃ bodhipakkhiyasenāya jinitvā tassa jitattāyeva anāsavo sukhaṃ viharāmīti.

Idāni ‘‘anāsavo’’ti vuttamatthaṃ pākaṭataraṃ kātuṃ ‘‘ajjhattañcā’’ ti gāthamāha. Tassattho – ajjhattaṃ ajjhattavatthukā ca bahiddhā bahiddhavatthukā ca āsavā ye mayhaṃ ariyamaggādhigamato pubbe vijjiṃsu upalabbhiṃsu, te sabbe anavasesā ucchinnā ariyamaggena samucchinnā pahīnā puna dāni kadācipi na ca uppajjeyyuṃ na uppajjissantiyevāti.

Idāni mātu vacanaṃ aṅkusaṃ katvā attanā arahattassa adhigatattā mātaraṃ thomento ‘‘visāradā’’ti gāthamāha. Tattha visāradā khoti ekaṃsena vigatasārajjā. Evaṃ mātu attano ca arahattādhigamena satthu orasaputtabhāvaṃ ullapento mātaraṃ ‘‘bhaginī’’ti āha. Etamatthaṃ abhāsayīti etaṃ mama ovādabhūtaṃ atthaṃ abhaṇi. Evaṃ pana maṃ ovadantī na kevalaṃ visāradā eva, atha kho apihā nūna mayipi tava puttakepi apihā asanthavā maññe, kiṃ vā etena parikappanena? Vanatho te na vijjati avijjādiko vanatho tava santāne nattheva, yā maṃ bhavakkhaye niyojesīti adhippāyo.

Idāni ‘‘tayā niyojitākāreneva mayā paṭipanna’’nti dassento ‘‘pariyantakata’’nti osānagāthamāha, tassattho suviññeyyova.

Vaḍḍhattheragāthāvaṇṇanā niṭṭhitā.

6. Nadīkassapattheragāthāvaṇṇanā

Atthāyavata metiādikā āyasmato nadīkassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso attanā ropitassa ambarukkhassa paṭhamuppannaṃ manosilāvaṇṇaṃ ekaṃ ambaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule uruvelakassapassa bhātā hutvā nibbatto. Vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ anicchanto tāpasapabbajjaṃ pabbajitvā tīhi tāpasasatehi saddhiṃ nerañjarāya nadiyā tīre assamaṃ māpetvā viharati. Nadītīre vasanato hissa kassapagottatāya ca nadīkassapoti samaññā ahosi. Tassa bhagavā saparisassa ehibhikkhubhāvena upasampadaṃ adāsi. Taṃ sabbaṃ khandhake (mahāva. 36-39) āgatameva. So bhagavato ādittapariyāyadesanāya (mahāva. 54; saṃ. ni. 4.28) arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.44.81-87) –

‘‘Padumuttarabuddhassa, lokajeṭṭhassa tādino;

Piṇḍāya vicarantassa, dhārato uttamaṃ yasaṃ.

‘‘Aggaphalaṃ gahetvāna, vippasannena cetasā;

Dakkhiṇeyyassa vīrassa, adāsiṃ satthuno ahaṃ.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, aggadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahatte pana patiṭṭhito aparabhāge attano paṭipattiṃ paccavekkhitvā diṭṭhisamugghātakittanamukhena aññaṃ byākaronto –

340.

‘‘Atthāya vata me buddho, nadiṃ nerañjaraṃ agā;

Yassāhaṃ dhammaṃ sutvāna, micchādiṭṭhiṃ vivajjayiṃ.

341.

‘‘Yajiṃ uccāvace yaññe, aggihuttaṃ juhiṃ ahaṃ;

Esā suddhīti maññanto, andhabhūto puthujjano.

342.

‘‘Diṭṭhigahanapakkhando, parāmāsena mohito;

Asuddhiṃ maññisaṃ suddhiṃ, andhabhūto aviddasu.

343.

‘‘Micchādiṭṭhi pahīnā me, bhavā sabbe vidālitā;

Juhāmi dakkhiṇeyyaggiṃ, namassāmi tathāgataṃ.

344.

‘‘Mohā sabbe pahīnā me, bhavataṇhā padālitā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti. –

Imā pañca gāthā abhāsi.

Tattha atthāya vata meti mayhaṃ atthāya vata hitāya vata. Buddhoti sabbaññubuddho. Nadiṃ nerañjaraṃ agāti nerañjarāsaṅkhātaṃ nadiṃ agañchi, tassā nadiyā tīre ca mama bhātu uruvelakassapassa assamaṃ upagatoti adhippāyo.

Idāni yathāvuttamatthaṃ vivarituṃ ‘‘yassāha’’ntiādi vuttaṃ. Yassāti yassa buddhassa bhagavato. Dhammaṃ sutvānāti catusaccapaṭisaṃyuttaṃ dhammaṃ sutvā, sotadvārānusārena upalabhitvā. Micchādiṭṭhiṃ vivajjayinti ‘‘yaññādīhi suddhi hotī’’tiādinayappavattaṃ viparītadassanaṃ pajahiṃ.

Micchādiṭṭhiṃ vivajjayinti vuttamevatthaṃ vitthāretvā dassetuṃ ‘‘yaji’’ntiādimāha. Tattha yajiṃ uccāvace yaññeti pākaṭayaññe somayāgavājapeyyādike nānāvidhe yaññe yajiṃ. Aggihuttaṃ juhiṃ ahanti tesaṃ yaññānaṃ yajanavasena āhutiṃ paggaṇhanto aggiṃ paricariṃ. Esā suddhīti maññantoti esā yaññakiriyā aggipāricariyā suddhihetubhāvato suddhi ‘‘evaṃ me saṃsārasuddhi hotī’’ti maññamāno. Andhabhūto puthujjanoti paññācakkhuvekallena avijjandhatāya andhabhūto puthujjano hutvā vanagahanapabbatagahanādīni viya duratikkamanaṭṭhena diṭṭhiyeva gahanaṃ diṭṭhigahanaṃ , taṃ pakkhando anupaviṭṭhoti diṭṭhigahanapakkhando. Parāmāsenāti dhammasabhāvaṃ atikkamitvā ‘‘idameva sacca’’nti parāmasanato parāmāsasaṅkhātena micchābhinivesena. Mohitoti mūḷhabhāvaṃ pāpito. Asuddhiṃ maññisaṃ suddhinti asuddhiṃ maggaṃ ‘‘suddhiṃ magga’’nti maññisaṃ maññiṃ. Tattha kāraṇamāha ‘‘andhabhūto aviddasū’’ti. Yasmā avijjāya andhabhūto, tato eva dhammādhammaṃ yuttāyuttañca avidvā, tasmā tathā maññinti attho.

Micchādiṭṭhi pahīnā meti evaṃbhūtassa pana satthu sammukhā catusaccagabbhaṃ dhammakathaṃ sutvā yoniso paṭipajjantassa ariyamaggasammādiṭṭhiyā sabbāpi micchādiṭṭhi samucchedappahānavasena mayhaṃ pahīnā. Bhavāti kāmabhavādayo sabbepi bhavā ariyamaggasatthena vidālitā viddhaṃsitā. Juhāmi dakkhiṇeyyagginti āhavanīyādike aggī chaḍḍetvā sadevakassa lokassa aggadakkhiṇeyyatāya sabbassa ca pāpassa dahanato dakkhiṇeyyaggiṃ sammāsambuddhaṃ juhāmi paricarāmi. Tayidaṃ mayhaṃ dakkhiṇeyyaggiparicaraṇaṃ dadhinavanītamathitasappiādinirapekkhaṃ satthu namassanamevāti āha ‘‘namassāmi tathāgata’’nti. Atha vā juhāmi dakkhiṇeyyagginti dāyakānaṃ dakkhiṇāya mahapphalabhāvakaraṇena pāpassa ca dahanena dakkhiṇeyyaggibhūtaṃ attānaṃ juhāmi paricarāmi tathā katvā paricarāmi, tathā katvā pariharāmi. Pubbe aggidevaṃ namassāmi, idāni pana namassāmi tathāgatanti.

Mohā sabbe pahīnā meti dukkhe aññāṇādibhedā sabbe mohā mayhaṃ pahīnā samucchinnā, tato eva ‘‘bhavataṇhā padālitā. Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti tīsu padesu me-saddo ānetvā yojetabbo.

Nadīkassapattheragāthāvaṇṇanā niṭṭhitā.

7. Gayākassapattheragāthāvaṇṇanā

Pātomajjhanhikantiādikā āyasmato gayākassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ kāretvā vanamūlaphalāhāro vasati. Tena ca samayena bhagavā eko adutiyo tassa assamasamīpena gacchati. So bhagavantaṃ disvā pasannamānaso upasaṅkamitvā vanditvā ekamantaṃ ṭhito velaṃ oloketvā manoharāni kolaphalāni satthu upanesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā dvīhi tāpasasatehi saddhiṃ gayāyaṃ viharati. Gayāyaṃ vasanato hissa kassapagottatāya ca gayākassapoti samaññā ahosi. So bhagavatā saddhiṃ parisāya ehibhikkhūpasampadaṃ datvā ādittapariyāyadesanāya (mahāva. 54) ovadiyamāno arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.45.8-14) –

‘‘Ajinena nivatthohaṃ, vākacīradharo tadā;

Khāriyā pūrayitvānaṃ, kolaṃhāsiṃ mamassamaṃ.

‘‘Tamhi kāle sikhī buddho, eko adutiyo ahu;

Mamassamaṃ upagacchi, jānanto sabbakālikaṃ.

‘‘Sakaṃ cittaṃ pasādetvā, vanditvāna ca subbataṃ;

Ubho hatthehi paggayha, kolaṃ buddhassadāsahaṃ.

‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, koladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahatte pana patiṭṭhito attano paṭipattiṃ paccavekkhitvā pāpapavāhanakittanamukhena aññaṃ byākaronto –

345.

‘‘Pāto majjhanhikaṃ sāyaṃ, tikkhattuṃ divasassahaṃ;

Otariṃ udakaṃ sohaṃ, gayāya gayaphagguyā.

346.

‘‘Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu;

Taṃ dānīdha pavāhemi, evaṃdiṭṭhi pure ahuṃ.

347.

‘‘Sutvā subhāsitaṃ vācaṃ, dhammatthasahitaṃ padaṃ;

Tathaṃ yāthāvakaṃ atthaṃ, yoniso paccavekkhisaṃ.

348.

‘‘Ninhātasabbapāpomhi, nimmalo payato suci;

Suddho suddhassa dāyādo, putto buddhassa oraso.

349.

‘‘Ogayhaṭṭhaṅgikaṃ sotaṃ, sabbapāpaṃ pavāhayiṃ;

Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana’’nti. –

Imā pañca gāthā abhāsi.

Tattha paṭhamagāthāya tāva ayaṃ saṅkhepattho – pāto sūriyuggamanavelāyaṃ, majjhanhikaṃ majjhanhavelāyaṃ, sāyaṃ sāyanhavelāyanti divasassa tikkhattuṃ tayo vāre ahaṃ udakaṃ otariṃ ogāhiṃ. Otaranto ca sohaṃ na yattha katthaci yadā vā tadā vā otariṃ, atha kho gayāya mahājanassa ‘‘pāpapavāhana’’nti abhisammate gayātitthe, gayaphagguyā gayāphaggunāmake phaggunīmāsassa uttaraphaggunīnakkhatte anusaṃvaccharaṃ udakorohanamanuyutto ahosinti.

Idāni tadā yenādhippāyena udakorohanamanuyuttaṃ, taṃ dassetuṃ ‘‘yaṃ mayā’’ti gāthamāha. Tassattho – ‘‘yaṃ mayā pubbe ito aññāsu jātīsu pāpakammaṃ upacitaṃ. Taṃ idāni idha gayātitthe imissā ca gayāphagguyā iminā udakorohanena pavāhemi apanemi vikkhālemī’’ti. Pure satthu sāsanupagamanato pubbe evaṃdiṭṭhi evarūpaviparītadassano ahuṃ ahosiṃ.

Dhammatthasahitaṃ padanti vibhattialopena niddeso. Dhammena ca atthena ca sahitakoṭṭhāsaṃ, ādito majjhato pariyosānato ca dhammūpasaṃhitaṃ atthūpasaṃhitaṃ suṭṭhu ekantena niyyānikaṃ katvā bhāsitaṃ vācaṃ sammāsambuddhavacanaṃ sutvā tena pakāsitaṃ paramatthabhāvena tacchabhāvato tathaṃ yathārahaṃ pavattinivattiupāyabhāve byabhicārābhāvato yāthāvakaṃ dukkhādiatthaṃ yoniso upāyena pariññeyyādibhāvena paccavekkhisaṃ ‘‘dukkhaṃ pariññeyyaṃ, samudayo pahātabbo, nirodho sacchikātabbo , maggo bhāvetabbo’’ti patiavekkhiṃ, ñāṇacakkhunā passiṃ paṭivijjhinti attho.

Ninhātasabbapāpomhīti evaṃ paṭividdhasaccattā eva ariyamaggajalena vikkhālitasabbapāpo amhi. Tato eva rāgamalādīnaṃ abhāvena nimmalattā nimmalo. Tato eva parisuddhakāyasamācāratāya parisuddhavacīsamācāratāya parisuddhamanosamācāratāya payato sucisuddho. Savāsanasabbakilesamalavisuddhiyā suddhassa buddhassa bhagavato lokuttaradhammadāyassa ādiyanato dāyādo. Tasseva desanāñāṇasamuṭṭhānaurovāyāmajanitābhijātitāya oraso putto amhīti yojanā.

Punapi attano paramatthato nhātakabhāvameva vibhāvetuṃ ‘‘ogayhā’’ti osānagāthamāha. Tattha ogayhāti ogāhetvā anupavisitvā. Aṭṭhaṅgikaṃ sotanti sammādiṭṭhiādīhi aṭṭhaṅgasamodhānabhūtaṃ maggasotaṃ. Sabbapāpaṃ pavāhayinti anavasesaṃ pāpamalaṃ pakkhālesiṃ, ariyamaggajalapavāhanena paramatthanhātako ahosiṃ. Tato eva tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsananti vuttatthameva.

Gayākassapattheragāthāvaṇṇanā niṭṭhitā.

8. Vakkalittheragāthāvaṇṇanā

Vātarogābhinītotiādikā āyasmato vakkalittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto satthu santikaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ patthento sattāhaṃ mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā tassa anantarāyataṃ disvā byākari.

Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ satthu kāle sāvatthiyaṃ brāhmaṇakule nibbatti, vakkalītissa nāmaṃ akaṃsu. So vuddhippatto tayo vede uggaṇhitvā brāhmaṇasippesu nipphattiṃ gato satthāraṃ disvā rūpakāyassa sampattidassanena atitto satthārā saddhiṃyeva vicarati. ‘‘Agāramajjhe vasanto niccakālaṃ satthāraṃ daṭṭhuṃ na labhissāmī’’ti satthu santike pabbajitvā ṭhapetvā bhojanavelaṃ sarīrakiccakālañca sesakāle yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito aññaṃ kiccaṃ pahāya bhagavantaṃ olokentova viharati. Satthā tassa ñāṇaparipākaṃ āgamento bahukālaṃ tasmiṃ rūpadassaneneva vicarante kiñci avatvā punekadivasaṃ ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passati. Dhammañhi, vakkali, passanto maṃ passati, maṃ passanto dhammaṃ passatī’’ti (saṃ. ni. 3.87) āha.

Satthari evaṃ vadantepi thero satthu dassanaṃ pahāya aññattha gantuṃ na sakkoti. Tato satthā ‘‘nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī’’ti vassūpanāyikadivase ‘‘apehi, vakkalī’’ti theraṃ paṇāmesi. So satthārā paṇāmito sammukhe ṭhātuṃ asakkonto ‘‘kiṃ mayhaṃ jīvitena, yohaṃ satthāraṃ daṭṭhuṃ na labhāmī’’ti gijjhakūṭapabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa taṃ pavattiṃ ñatvā ‘‘ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā’’ti attānaṃ dassetuṃ obhāsaṃ vissajjento –

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381) –

Gāthaṃ vatvā ‘‘ehi, vakkalī’’ti hatthaṃ pasāresi. Thero ‘‘dasabalo me diṭṭho, ‘ehī’ti avhānampi laddha’’nti balavapītisomanassaṃ uppādetvā ‘‘kuto āgacchāmī’’ti attano gamanabhāvaṃ ajānitvā satthu sammukhe ākāse pakkhandanto paṭhamapādena pabbate ṭhitoyeva satthārā vuttagāthaṃ āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇīti aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.208) dhammapadavaṇṇanāyañca (dha. pa. aṭṭha. 2.381) āgataṃ.

Idha pana evaṃ vadanti – ‘‘kiṃ te, vakkalī’’tiādinā satthārā ovadito gijjhakūṭe viharanto vipassanaṃ paṭṭhapesi, tassa saddhāya balavabhāvato eva vipassanā vīthiṃ na otarati, bhagavā taṃ ñatvā kammaṭṭhānaṃ sodhetvā adāsi. Puna vipassanaṃ matthakaṃ pāpetuṃ nāsakkhiyeva, athassa āhāravekallena vātābādho uppajji, taṃ vātābādhena pīḷiyamānaṃ ñatvā bhagavā tattha gantvā pucchanto –

350.

‘‘Vātarogābhinīto tvaṃ, viharaṃ kānane vane;

Paviddhagocare lūkhe, kathaṃ bhikkhu karissasī’’ti. –

Āha. Taṃ sutvā thero –

351.

‘‘Pītisukhena vipulena, pharamāno samussayaṃ;

Lūkhampi abhisambhonto, viharissāmi kānane.

352.

‘‘Bhāvento satipaṭṭhāne, indriyāni balāni ca;

Bojjhaṅgāni ca bhāvento, viharissāmi kānane.

353.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sahite disvā, viharissāmi kānane.

354.

‘‘Anussaranto sambuddhaṃ, aggaṃ dantaṃ samāhitaṃ;

Atandito rattindivaṃ, viharissāmi kānane’’ti. –

Catasso gāthā abhāsi.

Tattha vātarogābhinītoti vātābādhena aseribhāvaṃ upanīto, vātabyādhinā abhibhūto. Tvanti theraṃ ālapati. Viharanti tena iriyāpathavihārena viharanto. Kānane vaneti kānanabhūte vane, mahāaraññeti attho. Paviddhagocareti vissaṭṭhagocare dullabhapaccaye. Vātarogassa sappāyānaṃ sappiādibhesajjānaṃ abhāvena pharusabhūmibhāgatāya ca lūkhe lūkhaṭṭhāne. Kathaṃ bhikkhu karissasīti bhikkhu tvaṃ kathaṃ viharissasīti bhagavā pucchi.

Taṃ sutvā thero nirāmisapītisomanassādinā attano sukhavihāraṃ pakāsento ‘‘pītisukhenā’’tiādimāha. Tattha pītisukhenāti ubbegalakkhaṇāya pharaṇalakkhaṇāya ca pītiyā taṃsampayuttasukhena ca. Tenāha ‘‘vipulenā’’ti uḷārenāti attho. Pharamāno samussayanti yathāvuttapītisukhasamuṭṭhitehi paṇītehi rūpehi sakalaṃ kāyaṃ pharāpento nirantaraṃ phuṭaṃ karonto. Lūkhampi abhisambhontoti araññāvāsajanitaṃ sallekhavuttihetukaṃ dussahampi paccayalūkhaṃ abhibhavanto adhivāsento. Viharissāmi kānaneti jhānasukhena vipassanāsukhena ca araññāyatane viharissāmīti attho. Tenāha – ‘‘sukhañca kāyena paṭisaṃvedesi’’nti (pārā. 11).

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti ca. (dha. pa. 374);

Bhāvento satipaṭṭhāneti maggapariyāpanne kāyānupassanādike cattāro satipaṭṭhāne uppādento vaḍḍhento ca. Indriyānīti maggapariyāpannāni eva saddhādīni pañcindriyāni. Balānīti tathā saddhādīni pañca balāni. Bojjhaṅgānīti tathā satisambojjhaṅgādīni satta bojjhaṅgāni. Ca-saddena sammappadhānaiddhipādamaggaṅgāni saṅgaṇhāti. Tadavinābhāvato hi taggahaṇeneva tesaṃ gahaṇaṃ hoti. Viharissāmīti yathāvutte bodhipakkhiyadhamme bhāvento maggasukhena tadadhigamasiddhena phalasukhena nibbānasukhena ca viharissāmi.

Āraddhavīriyeti catubbidhasammappadhānavasena paggahitavīriye. Pahitatteti nibbānaṃ patipesitacitte. Niccaṃ daḷhaparakkameti sabbakālaṃ asithilavīriye. Avivādavasena kāyasāmaggidānavasena ca samagge. Diṭṭhisīlasāmaññena sahite sabrahmacārī disvā. Etena kalyāṇamittasampattiṃ dasseti.

Anussaranto sambuddhanti sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhaṃ sabbasattuttamatāya, aggaṃ uttamena damathena dantaṃ, anuttarasamādhinā samāhitaṃ atandito analaso hutvā, rattindivaṃ sabbakālaṃ ‘‘itipi so bhagavā araha’’ntiādinā anussaranto viharissāmi. Etena buddhānussatibhāvanāya yuttākāradassanena sabbattha kammaṭṭhānānuyogamāha, purimena pārihāriyakammaṭṭhānānuyogaṃ.

Evaṃ pana vatvā thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.54.28-65) –

‘‘Ito satasahassamhi, kappe uppajji nāyako;

Anomanāmo amito, nāmena padumuttaro.

‘‘Padumākāravadano, padumāmalasucchavī;

Lokenānupalittova, toyena padumaṃ yathā.

‘‘Vīro padumapattakkho, kanto ca padumaṃ yathā;

Padumuttaragandhova, tasmā so padumuttaro.

‘‘Lokajeṭṭho ca nimmāno, andhānaṃ nayanūpamo;

Santaveso guṇanidhi, karuṇāmatisāgaro.

‘‘Sa kadāci mahāvīro, brahmāsurasuraccito;

Sadevamanujākiṇṇe, janamajjhe jinuttamo.

‘‘Vadanena sugandhena, madhurena rutena ca;

Rañjayaṃ parisaṃ sabbaṃ, santhavī sāvakaṃ sakaṃ.

‘‘Saddhādhimutto sumati, mama dassanalālaso;

Natthi etādiso añño, yathāyaṃ bhikkhu vakkali.

‘‘Tadāhaṃ haṃsavatiyaṃ, nagare brāhmaṇatrajo;

Hutvā sutvā ca taṃ vākyaṃ, taṃ ṭhānamabhirocayiṃ.

‘‘Sasāvakaṃ taṃ vimalaṃ, nimantetvā tathāgataṃ;

Sattāhaṃ bhojayitvāna, dussehacchādayiṃ tadā.

‘‘Nipacca sirasā tassa, anantaguṇasāgare;

Nimuggo pītisampuṇṇo, idaṃ vacanamabraviṃ.

‘‘Yo so tayā santhavito, ito sattamake muni;

Bhikkhu saddhāvataṃ aggo, tādiso homahaṃ mune.

‘‘Evaṃ vutte mahāvīro, anāvaraṇadassano;

Imaṃ vākyaṃ udīresi, parisāya mahāmuni.

‘‘Passathetaṃ māṇavakaṃ, pītamaṭṭhanivāsanaṃ;

Hemayaññopacitaṅgaṃ, jananettamanoharaṃ.

‘‘Eso anāgataddhāne, gotamassa mahesino;

Aggo saddhādhimuttānaṃ, sāvakoyaṃ bhavissati.

‘‘Devabhūto manusso vā, sabbasantāpavajjito;

Sabbabhogaparibyūḷho, sukhito saṃsarissati.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Vakkali nāma nāmena, hessati satthu sāvako.

‘‘Tena kammavisesena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Sabbattha sukhito hutvā, saṃsaranto bhavābhave;

Sāvatthiyaṃ pure jāto, kule aññatare ahaṃ.

‘‘Nonītasukhumālaṃ maṃ, jātapallavakomalaṃ;

Mandaṃ uttānasayanaṃ, pisācabhayatajjitā.

‘‘Pādamūle mahesissa, sāyesuṃ dīnamānasā;

Imaṃ dadāma te nātha, saraṇaṃ hohi nāyaka.

‘‘Tadā paṭiggahi so maṃ, bhītānaṃ saraṇo muni;

Jālinā cakkaṅkitena, mudukomalapāṇinā.

‘‘Tadā pabhuti tenāhaṃ, arakkheyyena rakkhito;

Sabbaveravinimutto, sukhena parivuddhito.

‘‘Sugatena vinā bhūto, ukkaṇṭhāmi muhuttakaṃ;

Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ.

‘‘Sabbapāramisambhūtaṃ , nīlakkhinayanaṃ varaṃ;

Rūpaṃ sabbasubhākiṇṇaṃ, atitto viharāmahaṃ.

‘‘Buddharūparatiṃ ñatvā, tadā ovadi maṃ jino;

Alaṃ vakkali kiṃ rūpe, ramase bālanandite.

‘‘Yo hi passati saddhammaṃ, so maṃ passati paṇḍito;

Apassamāno saddhammaṃ, maṃ passampi na passati.

‘‘Anantādīnavo kāyo, visarukkhasamūpamo;

Āvāso sabbarogānaṃ, puñjo dukkhassa kevalo.

‘‘Nibbindiya tato rūpe, khandhānaṃ udayabbayaṃ;

Passa upakkilesānaṃ, sukhenantaṃ gamissasi.

‘‘Evaṃ tenānusiṭṭhohaṃ, nāyakena hitesinā;

Gijjhakūṭaṃ samāruyha, jhāyāmi girikandare.

‘‘Ṭhito pabbatapādamhi, assāsayi mahāmuni;

Vakkalīti jino vācaṃ, taṃ sutvā mudito ahaṃ.

‘‘Pakkhandiṃ selapabbhāre, anekasataporise;

Tadā buddhānubhāvena, sukheneva mahiṃ gato.

‘‘Punopi dhammaṃ deseti, khandhānaṃ udayabbayaṃ;

Tamahaṃ dhammamaññāya, arahattamapāpuṇiṃ.

‘‘Sumahāparisamajjhe, tadā maṃ caraṇantago;

Aggaṃ saddhādhimuttānaṃ, paññapesi mahāmati.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākarontopi thero imā eva gāthā abhāsi. Atha naṃ satthā bhikkhusaṅghamajjhe nisinno saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.

Vakkalittheragāthāvaṇṇanā niṭṭhitā.

9. Vijitasenattheragāthāvaṇṇanā

Olaggessāmītiādikā āyasmato vijitasenattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā araññe viharanto ākāsena gacchantaṃ bhagavantaṃ disvā pasannamānaso pasannākāraṃ dassento añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ ñatvā ākāsato otari. So bhagavato manoharāni madhurāni phalāni upanesi, paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe hatthācariyakule nibbattitvā vijitasenoti laddhanāmo viññutaṃ pāpuṇi. Tassa mātulā seno ca upaseno cāti dve hatthācariyā satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā vāsadhuraṃ pūrentā arahattaṃ pāpuṇiṃsu. Vijitasenopi hatthisippe nipphattiṃ gato nissaraṇajjhāsayatāya gharāvāse alaggamānaso satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho mātulattherānaṃ santike pabbajitvā tesaṃ ovādānusāsaniyā vipassanāya kammaṃ karonto vipassanāvīthiṃ laṅghitvā bahiddhā nānārammaṇe vidhāvantaṃ attano cittaṃ ovadanto –

355.

‘‘Olaggessāmi te citta, āṇidvāreva hatthinaṃ;

Na taṃ pāpe niyojessaṃ, kāmajālaṃ sarīrajaṃ.

356.

‘‘Tvaṃ olaggo na gacchasi, dvāravivaraṃ gajova alabhanto;

Na ca cittakali punappunaṃ, pasakka pāparato carissasi.

357.

‘‘Yathā kuñjaraṃ adantaṃ, navaggahamaṅkusaggaho;

Balavā āvatteti akāmaṃ, evaṃ āvattayissaṃ taṃ.

358.

‘‘Yathā varahayadamakusalo, sārathipavaro dameti ājaññaṃ;

Evaṃ damayissaṃ taṃ, patiṭṭhito pañcasu balesu.

359.

‘‘Satiyā taṃ nibandhissaṃ, payutto te damessāmi;

Vīriyadhuraniggahito, na yito dūraṃ gamissase cittā’’ti. –

Gāthā abhāsi.

Tattha olaggessāmīti saṃvarissāmi nivāressāmi. Teti taṃ. Upayogatthe hi idaṃ sāmivacanaṃ . Te gamananti vā vacanaseso. Hatthinanti ca hatthinti attho. Cittāti attano cittaṃ ālapati. Yathā taṃ vāretukāmo, taṃ dassento ‘‘āṇidvāreva hatthina’’nti āha. Āṇidvāraṃ nāma pākārabaddhassa nagarassa khuddakadvāraṃ, yaṃ ghaṭikāchidde āṇimhi pakkhitte yantena vinā abbhantare ṭhitehipi vivarituṃ na sakkā. Yena manussagavassamahiṃsādayo na niggantuṃ sakkā. Nagarato bahi niggantukāmampi hatthiṃ yato palobhetvā hatthācariyo gamanaṃ nivāresi. Atha vā āṇidvāraṃ nāma palighadvāraṃ. Tattha hi tiriyaṃ palighaṃ ṭhapetvā rukkhasūcisaṅkhātaṃ āṇiṃ palighasīse āvuṇanti. Pāpeti rūpādīsu uppajjanakaabhijjhādipāpadhamme taṃ na niyojessaṃ na niyojissāmi. Kāmajālāti kāmassa jālabhūtaṃ. Yathā hi macchabandhamigaluddānaṃ jālaṃ nāma macchādīnaṃ tesaṃ yathākāmakārasādhanaṃ, evaṃ ayonisomanasikārānupātitaṃ cittaṃ mārassa kāmakārasādhanaṃ. Tena hi so satte anatthesu pāteti. Sarīrajāti sarīresu uppajjanaka. Pañcavokārabhave hi cittaṃ rūpapaṭibaddhavuttitāya ‘‘sarīraja’’nti vuccati.

Tvaṃ olaggo na gacchasīti tvaṃ, cittakali, mayā satipaññāpatodaaṅkusehi vārito na dāni yathāruciṃ gamissasi, ayonisomanasikāravasena yathākāmaṃ vattituṃ na labhissasi. Yathā kiṃ? Dvāravivaraṃ gajova alabhanto nagarato gajanirodhato vā niggamanāya dvāravivarakaṃ alabhamāno hatthī viya. Cittakalīti cittakāḷakaṇṇi. Punappunanti aparāparaṃ. Pasakkāti saraṇasampassāsavasena. Pāparatoti pāpakammanirato pubbe viya idāni na carissasi tathā carituṃ na dassāmīti attho.

Adantanti adamitaṃ hatthisikkhaṃ asikkhitaṃ. Navaggahanti aciragahitaṃ. Aṅkusaggahoti hatthācariyo. Balavāti kāyabalena ñāṇabalena ca balavā. Āvatteti akāmanti anicchantameva nisedhanato nivatteti. Evaṃ āvattayissanti yathā yathāvuttaṃ hatthiṃ hatthācariyo, evaṃ taṃ cittaṃ cittakaliṃ duccaritanisedhanato nivattayissāmi.

Varahayadamakusaloti uttamānaṃ assadammānaṃ damane kusalo. Tato eva sārathipavaro assadammasārathīsu visiṭṭho dameti ājaññaṃ ājānīyaṃ assadammaṃ desakālānurūpaṃ saṇhapharusehi dameti vineti nibbisevanaṃ karoti. Patiṭṭhito pañcasu balesūti saddhādīsu pañcasu balesu patiṭṭhito hutvā assaddhiyādinisedhanato taṃ damayissaṃ damessāmīti attho.

Satiyātaṃ nibandhissanti gocarajjhattato bahi gantuṃ adento satiyottena kammaṭṭhānathambhe, cittakali, taṃ nibandhissāmi niyamessāmi. Payutto te damessāmīti tattha nibandhanto eva yuttappayutto hutvā te damessāmi, saṃkilesamalato taṃ visodhessāmi. Vīriyadhuraniggahitoti yathāvutto chekena susārathinā yuge yojito yuganiggahito yugantaragato taṃ nātikkamati, evaṃ tvampi citta, mama vīriyadhure niggahito sakkaccakāritāya sātaccakāritāya aññathā vattituṃ alabhanto ito gocarajjhattato dūraṃ bahi na gamissasi. Bhāvanānuyuttassa hi kammaṭṭhānato aññaṃ āsannampi lakkhaṇato dūramevāti evaṃ thero imāhi gāthāhi attano cittaṃ niggaṇhantova vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.45.22-30) –

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, dvattiṃsavaralakkhaṇaṃ;

Vipinaggena gacchantaṃ, sālarājaṃva phullitaṃ.

‘‘Tiṇattharaṃ paññāpetvā, buddhaseṭṭhaṃ ayācahaṃ;

Anukampatu maṃ buddho, bhikkhaṃ icchāmi dātave.

‘‘Anukampako kāruṇiko, atthadassī mahāyaso;

Mama saṅkappamaññāya, orūhi mama assame.

‘‘Orohitvāna sambuddho, nisīdi paṇṇasanthare;

Bhallātakaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.

‘‘Mama nijjhāyamānassa, paribhuñji tadā jino;

Tattha cittaṃ pasādetvā, abhivandiṃ tadā jinaṃ.

‘‘Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākarontopi imā gāthā abhāsi.

Vijitasenattheragāthāvaṇṇanā niṭṭhitā.

10. Yasadattattheragāthāvaṇṇanā

Upārambhacittotiādikā āyasmato yasadattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacini. Tathā hesa padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā araññe viharanto ekadivasaṃ satthāraṃ disvā pasannamānaso añjaliṃ paggayha abhitthavi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde mallaraṭṭhe mallarājakule nibbattitvā yasadattoti laddhanāmo, vayappatto takkasilaṃ gantvā sabbasippāni sikkhitvā sabhiyena paribbājakena saddhiṃyeva cārikaṃ caramāno, anupubbena sāvatthiyaṃ bhagavantaṃ upasaṅkamitvā sabhiyena puṭṭhapañhesu vissajjiyamānesu sayaṃ otārāpekkho suṇanto nisīdi ‘‘samaṇassa gotamassa vāde dosaṃ dassāmī’’ti. Athassa bhagavā cittācāraṃ ñatvā sabhiyasuttadesanāvasāne (su. ni. sabhiyasutta) ovādaṃ dento –

360.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Ārakā hoti saddhammā, nabhaso pathavī yathā.

361.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Parihāyati saddhammā, kāḷapakkheva candimā.

362.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Parisussati saddhamme, maccho appodake yathā.

363.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Na virūhati saddhamme, khette bījaṃva pūtikaṃ.

364.

‘‘Yo ca tuṭṭhena cittena, suṇāti jinasāsanaṃ;

Khepetvā āsave sabbe, sacchikatvā akuppataṃ;

Pappuyya paramaṃ santiṃ, parinibbātināsavo’’ti. –

Imā pañca gāthā abhāsi.

Tattha upārambhacittoti sārambhacitto, dosāropanādhippāyoti attho. Dummedhoti nippañño. Ārakā hoti saddhammāti so tādiso puggalo nabhaso viya pathavī paṭipattisaddhammatopi dūre hoti, pageva paṭivedhasaddhammato. ‘‘Na tvaṃ imaṃ dhammavinayaṃ ājānāsī’’tiādinā (dī. ni. 1.18) viggāhikakathaṃ anuyuttassa kuto santanipuṇo paṭipattisaddhammo.

Parihāyati saddhammāti navavidhalokuttaradhammato pubbabhāgiyasaddhādisaddhammatopi nihīyati. Parisussatīti visussati kāyacittānaṃ pīṇanarasassa pītipāmojjādikusaladhammassābhāvato. Na virūhatīti virūḷhiṃ vuddhiṃ na pāpuṇāti. Pūtikanti gomayalepadānādiabhāvena pūtibhāvaṃ pattaṃ.

Tuṭṭhena cittenāti itthambhūtalakkhaṇe karaṇavacanaṃ, attamano pamudito hutvāti attho. Khepetvāti samucchinditvā. Akuppatanti arahattaṃ. Pappuyyāti pāpuṇitvā. Paramaṃ santinti anupādisesaṃ nibbānaṃ. Tadadhigamo cassa kevalaṃ kālāgamanameva, na kocividhoti taṃ dassetuṃ vuttaṃ ‘‘parinibbātināsavo’’ti.

Evaṃ satthārā ovadito saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.35-43) –

‘‘Kaṇikāraṃva jalitaṃ, dīparukkhaṃva jotitaṃ;

Kañcanaṃva virocantaṃ, addasaṃ dvipaduttamaṃ.

‘‘Kamaṇḍaluṃ ṭhapetvāna, vākacīrañca kuṇḍikaṃ;

Ekaṃsaṃ ajinaṃ katvā, buddhaseṭṭhaṃ thaviṃ ahaṃ.

‘‘Tamandhakāraṃ vidhamaṃ, mohajālasamākulaṃ;

Ñāṇālokaṃ dassetvāna, nittiṇṇosi mahāmuni.

‘‘Samuddharasimaṃ lokaṃ, sabbāvantamanuttaraṃ;

Ñāṇe te upamā natthi, yāvatā jagato gati.

‘‘Tena ñāṇena sabbaññū, iti buddho pavuccati;

Vandāmi taṃ mahāvīraṃ, sabbaññutamanāvaraṃ.

‘‘Satasahassito kappe, buddhaseṭṭhaṃ thaviṃ ahaṃ;

Duggatiṃ nābhijānāmi, ñāṇatthavāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākarontopi thero imā eva gāthā abhāsi.

Yasadattattheragāthāvaṇṇanā niṭṭhitā.

11. Soṇakuṭikaṇṇattheragāthāvaṇṇanā

Upasampadāca me laddhātiādikā āyasmato soṇassa kuṭikaṇṇassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanno seṭṭhi hutvā uḷārāya issariyasampattiyā ṭhito ekadivasaṃ satthāraṃ satasahassakhīṇāsavaparivutaṃ mahatiyā buddhalīḷāya mahantena buddhānubhāvena nagaraṃ pavisantaṃ disvā pasannamānaso vanditvā añjaliṃ katvā aṭṭhāsi. So pacchābhattaṃ upāsakehi saddhiṃ vihāraṃ gantvā bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ patthetvā mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā tassa anantarāyataṃ disvā ‘‘anāgate gotamassa nāma sammāsambuddhassa sāsane kalyāṇavākkaraṇānaṃ aggo bhavissatī’’ti byākāsi.

So tattha yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto vipassissa bhagavato kāle sāsane pabbajitvā vattapaṭivattāni pūrento ekassa bhikkhuno cīvaraṃ sibbitvā adāsi. Puna buddhasuññe loke bārāṇasiyaṃ tunnavāyo hutvā ekassa paccekabuddhassa cīvarakoṭiṃ chinnaṃ ghaṭetvā adāsi. Evaṃ tattha tattha puññāni katvā imasmiṃ buddhuppāde avantiraṭṭhe kuraraghare mahāvibhavassa seṭṭhino putto hutvā nibbatti. Soṇotissa nāmaṃ akaṃsu. Koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena ‘‘koṭikaṇṇo’’ti vattabbe kuṭikaṇṇoti paññāyittha.

So anukkamena vaḍḍhitvā kuṭumbaṃ saṇṭhapento āyasmante mahākaccāne kulagharaṃ nissāya pavattapabbate viharante tassa santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhāya taṃ catūhi paccayehi upaṭṭhahi. So aparabhāge saṃsāre sañjātasaṃvego therassa santike pabbajitvā kicchena kasirena dasavaggaṃ saṅghaṃ sannipātetvā upasampajjitvā katipayakālaṃ therassa santike vasitvā, theraṃ āpucchitvā satthāraṃ vandituṃ sāvatthiṃ upagato, satthārā ekagandhakuṭiyaṃ vāsaṃ labhitvā paccūsasamaye ajjhiṭṭho soḷasaaṭṭhakavaggiyānaṃ ussāraṇena sādhukāraṃ datvā bhāsitāya ‘‘disvā ādīnavaṃ loke’’ti (udā. 46; mahāva. 258) udānagāthāya pariyosāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.26-34) –

‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

Vasīsatasahassehi, nagaraṃ pāvisī tadā.

‘‘Nagaraṃ pavisantassa, upasantassa tādino;

Ratanāni pajjotiṃsu, nigghoso āsi tāvade.

‘‘Buddhassa ānubhāvena, bherī vajjumaghaṭṭitā;

Sayaṃ vīṇā pavajjanti, buddhassa pavisato puraṃ.

‘‘Buddhaseṭṭhaṃ namassāmi, padumuttaramahāmuniṃ;

Pāṭihīrañca passitvā, tattha cittaṃ pasādayiṃ.

‘‘Aho buddho aho dhammo, aho no satthu sampadā;

Acetanāpi tūriyā, sayameva pavajjare.

‘‘Satasahassito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahatte pana patiṭṭhito attano upajjhāyena ācikkhitaniyāmena paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadā, dhuvanhānaṃ, cammattharaṇaṃ, guṇaṅguṇūpāhanaṃ, cīvaravippavāsoti pañca vare yācitvā te satthu santikā labhitvā punadeva attano vasitaṭṭhānaṃ gantvā upajjhāyassa tamatthaṃ ārocesi. Ayamettha saṅkhepo. Vitthāro pana udānaṭṭhakathāyaṃ āgatanayena veditabbo. Aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.206) pana ‘‘upasampanno hutvā attano upajjhāyassa santike kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī’’ti vuttaṃ.

So aparabhāge vimuttisukhena viharanto attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena –

365.

‘‘Upasampadā ca me laddhā, vimutto camhi anāsavo;

So ca me bhagavā diṭṭho, vihāre ca sahāvasiṃ.

366.

‘‘Bahudeva rattiṃ bhagavā, abbhokāsetināmayi;

Vihārakusalo satthā, vihāraṃ pāvisī tadā.

367.

‘‘Santharitvāna saṅghāṭiṃ, seyyaṃ kappesi gotamo;

Sīho selaguhāyaṃva, pahīnabhayabheravo.

368.

‘‘Tato kalyāṇavākkaraṇo, sammāsambuddhasāvako;

Soṇo abhāsi saddhammaṃ, buddhaseṭṭhassa sammukhā.

369.

‘‘Pañcakkhandhe pariññāya, bhāvayitvāna añjasaṃ;

Pappuyya paramaṃ santiṃ, parinibbissatyanāsavo’’ti. –

Imā pañca gāthā abhāsi.

Tattha upasampadā ca me laddhāti yā sā kicchena dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā attanā laddhā upasampadā. Yā ca pana varadānavasena sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena satthārā anuññātā upasampadā, tadubhayaṃ sandhāyāha. Ca-saddo samuccayattho, tena itarepi satthu santikā laddhavare saṅgaṇhāti. Vimutto camhi anāsavoti aggamaggena sakalakilesavatthuvimuttiyā vimutto ca amhi. Tato eva kāmāsavādīhi anāsavo amhīti yojanā. So ca me bhagavā diṭṭhoti yadatthaṃ ahaṃ avantiraṭṭhato sāvatthiṃ gato, so ca bhagavā mayā adiṭṭhapubbo diṭṭho. Vihāre ca sahāvasinti na kevalaṃ tassa bhagavato dassanameva mayā laddhaṃ, atha kho vihāre satthu gandhakuṭiyaṃ satthārā kāraṇaṃ sallakkhetvā vāsentena saha avasiṃ. ‘‘Vihāreti vihārasamīpe’’ti keci.

Bahudeva rattinti paṭhamaṃ yāmaṃ bhikkhūnaṃ dhammadesanāvasena kammaṭṭhānasodhanavasena ca, majjhimaṃ yāmaṃ devānaṃ brahmūnañca kaṅkhacchedanavasena bhagavā bahudeva rattiṃ abbhokāse atināmayi vītināmesi. Vihārakusaloti dibbabrahmaāneñjaariyavihāresu kusalo. Vihāraṃ pāvisīti ativelaṃ nisajjacaṅkamehi uppannaparissamavinodanatthaṃ gandhakuṭiṃ pāvisi.

Santharitvāna saṅghāṭiṃ, seyyaṃ kappesīti catugguṇaṃ saṅghāṭiṃ paññāpetvā sīhaseyyaṃ kappesi. Tenāha ‘‘gotamo sīho selaguhāyaṃva pahīnabhayabheravo’’ti. Tattha gotamoti bhagavantaṃ gottena kitteti. Sīho selaguhāyaṃvāti selassa pabbatassa guhāyaṃ. Yathā sīho migarājā tejussadatāya pahīnabhayabheravo dakkhiṇena passena pāde pādaṃ accādhāya seyyaṃ kappesi, evaṃ cittutrāsalomahaṃsanachambhitattahetūnaṃ kilesānaṃ samucchinnattā pahīnabhayabheravo gotamo bhagavā seyyaṃ kappesīti attho.

Tatoti pacchā, sīhaseyyaṃ kappetvā tato vuṭṭhahitvā ‘‘paṭibhātu taṃ bhikkhu dhammo bhāsitu’’nti (udā. 46) satthārā ajjhesitoti attho. Kalyāṇavākkaraṇoti sundaravacīkaraṇo, lakkhaṇasampannavacanakkamoti attho. Soṇo abhāsi saddhammanti soḷasa aṭṭhakavaggiyasuttāni soṇo kuṭikaṇṇo, buddhaseṭṭhassa sammāsambuddhassa sammukhā, paccakkhato abhāsīti thero attānameva paraṃ viya avoca.

Pañcakkhandhe pariññāyāti pañcupādānakkhandhe tīhipi pariññāhi parijānitvā te parijānantoyeva, añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayitvā, paramaṃ santiṃ nibbānaṃ pappuyya pāpuṇitvā ṭhito anāsavo. Tato eva idāni parinibbissati anupādisesanibbānavasena nibbāyissatīti.

Soṇakuṭikaṇṇattheragāthāvaṇṇanā niṭṭhitā.

12. Kosiyattheragāthāvaṇṇanā

Yoeva garūnantiādikā āyasmato kosiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto ucchukhaṇḍikaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbatti, kosiyotissa gottavasena nāmaṃ akāsi. So viññutaṃ patto āyasmantaṃ dhammasenāpatiṃ abhiṇhaṃ upasaṅkamati, tassa santike dhammaṃ suṇāti. So tena sāsane paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.44-49) –

‘‘Nagare bandhumatiyā, dvārapālo ahosahaṃ;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

‘‘Ucchukhaṇḍikamādāya buddhaseṭṭhassadāsahaṃ;

Pasannacitto sumano, vipassissa mahesino.

‘‘Ekanavutito kappe, yaṃ ucchumadadiṃ tadā;

Duggatiṃ nābhijānāmi, ucchukhaṇḍassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā garuvāsaṃ sappurisūpanissayañca pasaṃsanto –

370.

‘‘Yo ve garūnaṃ vacanaññu dhīro, vase ca tamhi janayetha pemaṃ;

So bhattimā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

371.

‘‘Yaṃ āpadā uppatitā uḷārā, nakkhambhayante paṭisaṅkhayantaṃ;

So thāmavā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

372.

‘‘Yo ve samuddova ṭhito anejo, gambhīrapañño nipuṇatthadassī;

Asaṃhāriyo nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

373.

‘‘Bahussuto dhammadharo ca hoti, dhammassa hoti anudhammacārī;

So tādiso nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

374.

‘‘Atthañca yo jānāti bhāsitassa,

Atthañca ñatvāna tathā karoti;

Atthantaro nāma sa hoti paṇḍito,

Ñatvā ca dhammesu visesi assā’’ti. –

Imā pañca gāthā abhāsi.

Tattha yoti khattiyādīsu catūsu parisāsu yo koci. Veti byattaṃ. Garūnanti sīlādigaruguṇayuttānaṃ paṇḍitānaṃ. Vacanaññūti tesaṃ anusāsanīvacanaṃ jānanto, yathānusiṭṭhaṃ paṭipajjamāno paṭipajjitvā ca tassa phalaṃ jānantoti attho. Dhīroti dhitisampanno. Vase ca tamhi janayetha pemanti tasmiṃ garūnaṃ vacane ovāde vaseyya yathānusiṭṭhaṃ paṭipajjeyya, paṭipajjitvā ‘‘iminā vatāhaṃ ovādena imaṃ jātiādidukkhaṃ vītivatto’’ti tattha janayetha pemaṃ gāravaṃ uppādeyya. Idañhi dvayaṃ ‘‘garūnaṃ vacanaññu dhīro’’ti padadvayena vuttassevatthassa pākaṭakaraṇaṃ. Soti yo garūnaṃ vacanaññū dhīro, so yathānusiṭṭhaṃ paṭipattiyā tattha bhattimā ca nāma hoti, jīvitahetupi tassa anatikkamanato paṇḍito ca nāma hoti. Ñatvā ca dhammesu visesi assāti tathā paṭipajjanto ca tāya eva paṭipattiyā catunnaṃ ariyasaccānaṃ jānanahetu lokiyalokuttaradhammesu vijjāttayādivasena ‘‘tevijjo, chaḷabhiñño, paṭisambhidāpatto’’ti visesi visesavā siyāti attho.

Yanti yaṃ puggalaṃ paṭipattiyā antarāyakaraṇato ‘‘āpadā’’ti laddhavohārā sotuṇhakhuppipāsādipākaṭaparissayā ceva rāgādipaṭicchannaparissayā ca uppatitā uppannā, uḷārā balavantopi nakkhambhayante na kiñci cālenti. Kasmā? Paṭisaṅkhayantanti paṭisaṅkhāyamānaṃ paṭisaṅkhānabale ṭhitanti attho. Soti yo daḷhatarāhi āpadāhipi akkhambhanīyo, so thāmavā dhitimā daḷhaparakkamo nāma hoti. Anavasesasaṃkilesapakkhassa abhibhavanakapaññābalasamaṅgitāya paṇḍito ca nāma hoti. Tathābhūto ca ñatvā ca dhammesu visesi assāti taṃ vuttatthameva.

Samuddovaṭhitoti samuddo viya ṭhitasabhāvo. Yathā hi caturāsītiyojanasahassagambhīre sinerupādasamīpe mahāsamuddo aṭṭhahipi disāhi uṭṭhitehi pakativātehi aniñjanato ṭhito anejo gambhīro ca, evaṃ kilesavātehi titthiyavādavātehi ca akampanīyato ṭhito anejo. Gambhīrassa anupacitañāṇasambhārehi aladdhagādhassa nipuṇassa sukhumassa paṭiccasamuppādādiatthassa paṭivijjhanena gambhīrapañño nipuṇatthadassī. Asaṃhāriyo nāma ca hoti paṇḍito so tādiso puggalo kilesehi devaputtamārādīsu vā kenaci asaṃhāriyatāya asaṃhāriyo nāma hoti, yathāvuttena atthena paṇḍito ca nāma hoti. Sesaṃ vuttanayameva.

Bahussutoti pariyattibāhusaccavasena bahussuto, suttageyyādi bahuṃ sutaṃ etassāti bahussuto. Tameva dhammaṃ suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantameva dhāretīti dhammadharo ca hoti. Dhammassa hoti anudhammacārīti yathāsutassa yathāpariyattassa dhammassa atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ carati paṭipajjatīti anudhammacārī hoti, ‘‘ajja ajjevā’’ti paṭivedhaṃ ākaṅkhanto vicarati. So tādiso nāma ca hoti paṇḍitoti yo puggalo yaṃ garuṃ nissāya bahussuto dhammadharo dhammassa ca anudhammacārī hoti. So ca tādiso tena garunā sadiso paṇḍito nāma hoti paṭipattiyā sadisabhāvato. Tathābhūto pana so ñatvā ca dhammesu visesi assa, taṃ vuttatthaṃva.

Atthañca yo jānāti bhāsitassāti yo puggalo sammāsambuddhena bhāsitassa pariyattidhammassa atthaṃ jānāti. Jānanto pana ‘‘idha sīlaṃ vuttaṃ, idha samādhi, idha paññā’’ti tattha tattha yathāvuttaṃ atthañca ñatvāna tathā karoti yathā satthārā anusiṭṭhaṃ, tathā paṭipajjati. Atthantaro nāma sa hoti paṇḍitoti so evarūpo puggalo atthantaro atthakāraṇā sīlādiatthajānanamattameva upanissayaṃ katvā paṇḍito hoti. Sesaṃ vuttanayameva.

Ettha ca paṭhamagāthāya ‘‘yo ve garūna’’ntiādinā saddhūpanissayo visesabhāvo vutto, dutiyagāthāya ‘‘yaṃ āpadā’’ti ādinā vīriyūpanissayo, tatiyagāthāya ‘‘yo ve samuddova ṭhito’’tiādinā samādhūpanissayo, catutthagāthāya ‘‘bahussuto’’tiādinā satūpanissayo, pañcamagāthāya ‘‘atthañca yo jānātī’’tiādinā paññūpanissayo visesabhāvo vuttoti veditabbo.

Kosiyattheragāthāvaṇṇanā niṭṭhitā.

Pañcakanipātavaṇṇanā niṭṭhitā.

 

 

 

6. Chakkanipāto

1. Uruvelakassapattheragāthāvaṇṇanā

Chakkanipāte disvāna pāṭihīrānītiādikā āyasmato uruvelakassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā, vayappatto satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ mahāparisānaṃ aggaṭṭhāne ṭhapentaṃ disvā, sayampi taṃ ṭhānantaraṃ patthetvā mahādānaṃ datvā paṇidhānamakāsi. Bhagavā cassa anantarāyataṃ disvā, ‘‘anāgate gotamabuddhassa sāsane mahāparisānaṃ aggo bhavissatī’’ti byākāsi.

So tattha yāvajīvaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvānavutikappamatthake phussassa bhagavato vemātikakaniṭṭhabhātā hutvā nibbatti. Aññepissa dve kaniṭṭhabhātaro ahesuṃ. Te tayopi buddhappamukhaṃ saṅghaṃ paramāya pūjāya pūjetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bhagavato nibbattito puretarameva bārāṇasiyaṃ brāhmaṇakule bhātaro hutvā, anukkamena nibbattā gottavasena tayopi kassapā eva nāma jātā. Te vayappattā tayo vede uggaṇhiṃsu. Tesaṃ jeṭṭhabhātikassa pañca māṇavakasatāni parivāro, majjhimassa tīṇi, kaniṭṭhassa dve. Te attano ganthe sāraṃ olokentā diṭṭhadhammikameva atthaṃ disvā pabbajjaṃ rocesuṃ. Tesu jeṭṭhabhātā attano parivārena saddhiṃ uruvelaṃ gantvā isipabbajjaṃ pabbajitvā uruvelakassapo nāma jāto mahāgaṅgānadīvaṅke pabbajito nadīkassapo nāma jāto, gayāsīse pabbajito gayākassapo nāma jāto.

Evaṃ tesu isipabbajjaṃ pabbajitvā tattha tattha vasantesu bahūnaṃ divasānaṃ accayena amhākaṃ bodhisatto mahābhinikkhamanaṃ nikkhamitvā, paṭividdhasabbaññutaññāṇo anukkamena dhammacakkaṃ pavattetvā, pañcavaggiyatthere arahatte patiṭṭhāpetvā yasappamukhe pañcapaññāsa sahāyake vinetvā saṭṭhi arahante ‘‘caratha, bhikkhave, cārika’’nti vissajjetvā, bhaddavaggiye vinetvā uruvelakassapassa vasanaṭṭhānaṃ gantvā vasanatthāya agyāgāraṃ pavisitvā , tattha katanāgadamanaṃ ādiṃ katvā aḍḍhuḍḍhasahassehi pāṭihāriyehi uruvelakassapaṃ saparisaṃ vinetvā pabbājesi. Tassa pabbajitabhāvaṃ ñatvā itarepi dve bhātaro saparisā āgantvā satthu santike pabbajiṃsu. Sabbeva ehibhikkhū iddhimayapattacīvaradharā ahesuṃ.

Satthā taṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā piṭṭhipāsāṇe nisinno ādittapariyāyadesanāya sabbe arahatte patiṭṭhāpesi. Tena vuttaṃ apadāne (apa. thera 2.54.251-295) –

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

‘‘Tadāhaṃ haṃsavatiyā, brāhmaṇo sādhusammato;

Upecca lokapajjotaṃ, assosiṃ dhammadesanaṃ.

‘‘Tadā mahāparisatiṃ, mahāparisasāvakaṃ;

Ṭhapentaṃ etadaggamhi, sutvāna mudito ahaṃ.

‘‘Mahatā parivārena, nimantetvā mahājinaṃ;

Brāhmaṇānaṃ sahassena, sahadānamadāsahaṃ.

‘‘Mahādānaṃ daditvāna, abhivādiya nāyakaṃ;

Ekamantaṃ ṭhito haṭṭho, idaṃ vacanamabraviṃ.

‘‘Tayi saddhāya me vīra, adhikāraguṇena ca;

Parisā mahatī hotu, nibbattassa tahiṃ tahiṃ.

‘‘Tadā avoca parisaṃ, gajagajjitasussaro;

Karavīkaruto satthā, etaṃ passatha brāhmaṇaṃ.

‘‘Hemavaṇṇaṃ mahābāhuṃ, kamalānanalocanaṃ;

Udaggatanujaṃ haṭṭhaṃ, saddhavantaṃ guṇe mama.

‘‘Esa patthayate ṭhānaṃ, sīhaghosassa bhikkhuno;

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kassapo nāma gottena, hessati satthu sāvako.

‘‘Ito dvenavute kappe, ahu satthā anuttaro;

Anūpamo asadiso, phusso lokagganāyako.

‘‘So ca sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;

Vassate amataṃ vuṭṭhiṃ, tappayanto sadevakaṃ.

‘‘Tadā hi bārāṇasiyaṃ, rājāpaccā ahumhase;

Bhātaromha tayo sabbe, saṃvisaṭṭhāva rājino.

‘‘Vīraṅgarūpā balino, saṅgāme aparājitā;

Tadā kupitapaccanto, amhe āha mahīpati.

‘‘Etha gantvāna paccantaṃ, sodhetvā aṭṭavībalaṃ;

Khemaṃ vijiritaṃ katvā, puna dethāti bhāsatha.

‘‘Tato mayaṃ avocumha, yadi deyyāsi nāyakaṃ;

Upaṭṭhānāya amhākaṃ, sādhayissāma vo tato.

‘‘Tato mayaṃ laddhavarā, bhūmipālena pesitā;

Nikkhittasatthaṃ paccantaṃ, katvā punarupecca taṃ.

‘‘Yācitvā satthupaṭṭhānaṃ, rājānaṃ lokanāyakaṃ;

Munivīraṃ labhitvāna, yāvajīvaṃ yajimha taṃ.

‘‘Mahagghāni ca vatthāni, paṇītāni rasāni ca;

Senāsanāni rammāni, bhesajjāni hitāni ca.

‘‘Datvā sasaṅghamunino, dhammenuppāditāni no;

Sīlavanto kāruṇikā, bhāvanāyuttamānasā.

‘‘Saddhā paricaritvāna, mettacittena nāyakaṃ;

Nibbute tamhi lokagge, pūjaṃ katvā yathābalaṃ.

‘‘Tato cutā santusitaṃ, gatā tattha mahāsukhaṃ;

Anubhūtā mayaṃ sabbe, buddhapūjāyidaṃ phalaṃ.

‘‘Māyākāro yathā raṅge, dassesi vikatiṃ bahuṃ;

Tathā bhave bhamantohaṃ, videhādhipatī ahuṃ.

‘‘Guṇācelassa vākyena, micchādiṭṭhigatāsayo;

Narakaṃ maggamārūḷho, rucāya mama dhītuyā.

‘‘Ovādaṃ nādiyitvāna, brahmunā nāradenahaṃ;

Bahudhā saṃsito santo, diṭṭhiṃ hitvāna pāpikaṃ.

‘‘Pūrayitvā visesena, dasa kammapathānihaṃ;

Hitvāna dehamagamiṃ, saggaṃ sabhavanaṃ yathā.

‘‘Pacchime bhave sampatte, brahmabandhu ahosahaṃ;

Bārāṇasiyaṃ phītāyaṃ, jāto vippamahākule.

‘‘Maccubyādhijarābhīto, ogāhetvā mahāvanaṃ;

Nibbānaṃ padamesanto, jaṭilesu paribbajiṃ.

‘‘Tadā dve bhātaro mayhaṃ, pabbajiṃsu mayā saha;

Uruvelāyaṃ māpetvā, assamaṃ nivasiṃ ahaṃ.

‘‘Kassapo nāma gottena, uruvelanivāsiko;

Tato me āsi paññatti, uruvelakassapo iti.

‘‘Nadīsakāse bhātā me, nadīkassapasavhayo;

Āsī sakāsanāmena, gayāyaṃ gayākassapo.

‘‘Dve satāni kaniṭṭhassa, tīṇi, majjhassa bhātuno;

Mama pañca satānūnā, sissā sabbe mamānugā.

‘‘Tadā upecca maṃ buddho, katvāna vividhāni me;

Pāṭihīrāni lokaggo, vinesi narasārathi.

‘‘Sahassaparivārena, ahosiṃ ehibhikkhuko;

Teheva saha sabbehi, arahattamapāpuṇiṃ.

‘‘Te cevaññe ca bahavo, sissā maṃ parivārayuṃ;

Bhāsituñca samatthohaṃ, tato maṃ isisattamo.

‘‘Mahāparisabhāvasmiṃ, etadagge ṭhapesi maṃ;

Aho buddhe kataṃ kāraṃ, saphalaṃ me ajāyatha.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sīhanādaṃ nadanto –

375.

‘‘Disvāna pāṭihīrāni, gotamassa yasassino;

Na tāvāhaṃ paṇipatiṃ, issāmānena vañcito.

376.

‘‘Mama saṅkappamaññāya, codesi narasārathi;

Tato me āsi saṃvego, abbhuto lomahaṃsano.

377.

‘‘Pubbe jaṭilabhūtassa, yā me siddhi parittikā;

Tāhaṃ tadā nirākatvā, pabbajiṃ jinasāsane.

378.

‘‘Pubbe yaññena santuṭṭho, kāmadhātupurakkhato;

Pacchā rāgañca dosañca, mohañcāpi samūhaniṃ.

379.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Iddhimā paracittaññū, dibbasotañca pāpuṇiṃ.

380.

‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo’’ti. –

Imā cha gāthā abhāsi.

Tattha disvāna pāṭihīrānīti nāgarājadamanādīni aḍḍhuḍḍhasahassāni pāṭihāriyāni disvā. ‘‘Pāṭihīraṃ, pāṭiheraṃ, pāṭihāriya’’nti hi atthato ekaṃ, byañjanameva nānaṃ. Yasassino’’ti ‘‘itipi so bhagavā’’tiādinā sadevake loke yathābhuccaṃ patthaṭakittisaddassa. Na tāvāhaṃ paṇipatinti yāva maṃ bhagavā ‘‘neva kho tvaṃ, kassapa, arahā, nāpi arahattamaggaṃ samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa, arahattamaggaṃ vā samāpanno’’ti na tajjesi, tāva ahaṃ na paṇipātanaṃ akāsiṃ. Kiṃkāraṇā? Issāmānena vañcito, ‘‘imassa mayi sāvakattaṃ upagate mama lābhasakkāro parihāyissati, imassa eva vaḍḍhissatī’’ti evaṃ parasampattiasahanalakkhaṇāya issāya ceva, ‘‘ahaṃ gaṇapāmokkho bahujanasammato’’ti evaṃ abbhunnatilakkhaṇena mānena ca vañcito, palambhito hutvāti attho.

Mama saṅkappamaññāyāti mayhaṃ micchāsaṅkappaṃ jānitvā, yaṃ yaṃ bhagavā uttari manussadhammā iddhipāṭihāriyaṃ dasseti, taṃ taṃ disvā ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo’’ti cintetvāpi ‘‘na tveva kho arahā yathā aha’’nti evaṃ pavattaṃ micchāvitakkaṃ jānantopi ñāṇaparipākaṃ āgamento ajjhupekkhitvā pacchā nerañjarāya majjhe samantato udakaṃ ussāretvā reṇuhatāya bhūmiyā caṅkamitvā tena ābhatanāvāya ṭhito tadāpi ‘‘mahiddhiko’’tiādikaṃ cintetvā puna ‘‘na tveva kho arahā yathā aha’’nti pavattitaṃ micchāsaṅkappaṃ ñatvāti attho. Codesi narasārathīti tadā me ñāṇaparipākaṃ ñatvā ‘‘neva kho tvaṃ arahā’’tiādinā purisadammasārathi satthā maṃ codesi niggaṇhi. Tato me āsi saṃvego, abbhuto lomahaṃsanoti tato yathāvuttacodanāhetu ettakaṃ kālaṃ abhūtapubbatāya abbhuto lomahaṃsanavasena pavattiyā lomahaṃsano ‘‘anarahāva samāno ‘arahā’ti maññi’’nti saṃvego sahottappo ñāṇuppādo mayhaṃ ahosi.

Jaṭilabhūtassāti tāpasabhūtassa. Siddhīti lābhasakkārasamiddhi. Parittikāti appamattikā. Tāhanti taṃ ahaṃ. Tadāti bhagavato codanāya saṃveguppattikāle. Nirākatvāti apanetvā chaḍḍetvā, anapekkho hutvāti attho. ‘‘Iddhīti bhāvanāmayaiddhī’’ti vadanti. Tadayuttaṃ tadā tassa ajhānalābhībhāvato. Tathā hi vuttaṃ ‘‘kāmadhātupurakkhato’’ti.

Yaññena santuṭṭhoti ‘‘yaññaṃ yajitvā saggasukhaṃ anubhavissāmi, alamettāvatā’’ti yaññayajanena santuṭṭho niṭṭhitakiccasaññī. Kāmadhātupurakkhatoti kāmasugatiṃ ārabbha uppannataṇho yaññayajanena kāmalokaṃ purakkhatvā ṭhito. So ce yañño pāṇātipātapaṭisaṃyutto hoti, na tena sugatiṃ sakkā laddhuṃ. Na hi akusalassa iṭṭho kanto vipāko nibbattati. Yā pana tattha dānādikusalacetanā, tāya sati paccayasamavāye sugatiṃ gaccheyya. Pacchāti tāpasapabbajjāto pacchā satthu ovādena tāpasaladdhiṃ pahāya catusaccakammaṭṭhānānuyogakāle. Samūhaninti vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā rāgañca dosañca mohañca anavasesato samugghātesiṃ.

Yasmā panāyaṃ thero ariyamaggena rāgādayo samūhanantoyeva chaḷabhiñño ahosi, tasmā taṃ attano chaḷabhiññabhāvaṃ dassento ‘‘pubbenivāsaṃ jānāmī’’tiādimāha. Tattha pubbenivāsaṃ jānāmīti attano paresañca pubbenivāsaṃ atītāsu jātīsu nibbattakkhandhe khandhapaṭibaddhe ca pubbenivāsañāṇena hatthatale āmalakaṃ viya paccakkhato jānāmi bujjhāmi. Dibbacakkhu visodhitanti dibbacakkhuñāṇaṃ visodhitaṃ, pakaticakkhunā āpāthagataṃ pakatirūpaṃ viya dibbaṃ mānusampi dūraṃ tiroṭṭhitaṃ atisukhumañca rūpaṃ vibhāvetuṃ samatthañāṇaṃ bhāvanāya mayā visuddhaṃ katvā paṭiladdhanti attho. Iddhimāti adhiṭṭhāniddhivikubbaniddhiādīhi iddhīhi iddhimā, iddhividhañāṇalābhīti attho. Sarāgādibhedassa paresaṃ cittassa jānanato paracittaññū, cetopariyañāṇalābhīti vuttaṃ hoti. Dibbasotañca pāpuṇinti dibbasotañāṇañca paṭilabhiṃ.

Some attho anuppatto, sabbasaṃyojanakkhayoti yo sabbesaṃ saṃyojanānaṃ khayabhūto khayena vā laddhabbo, so sadattho paramattho ca mayā ariyamaggādhigamena adhigatoti. Evametāya gāthāya therassa aññābyākaraṇaṃ ahosīti veditabbo.

Uruvelakassapattheragāthāvaṇṇanā niṭṭhitā.

2. Tekicchakārittheragāthāvaṇṇanā

Atihitāvīhītiādikā āyasmato tekicchakārittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā vejjasatthe nipphattiṃ gato. Vipassissa bhagavato upaṭṭhākaṃ asokaṃ nāma theraṃ byādhitaṃ arogamakāsi, aññesañca sattānaṃ rogābhibhūtānaṃ anukampāya bhesajjaṃ saṃvidahi.

So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde subuddhassa nāma brāhmaṇassa putto hutvā nibbatti. Tassa tikicchakehi gabbhakāle parissayaṃ apaharitvā paripālitatāya tekicchakārīti nāmaṃ akaṃsu. So attano kulānurūpāni vijjāṭṭhānāni sippāni ca sikkhanto vaḍḍhati. Tadā cāṇakko subuddhassa paññāveyyattiyaṃ kiriyāsu upāyakosallañca disvā, ‘‘ayaṃ imasmiṃ rājakule patiṭṭhaṃ labhanto maṃ abhibhaveyyā’’ti issāpakato raññā candaguttena taṃ bandhanāgāre khipāpesi. Tekicchakārī pitu bandhanāgārappavesanaṃ sutvā bhīto palāyitvā sāṇavāsittherassa santikaṃ gantvā attano saṃvegakāraṇaṃ therassa kathetvā pabbajitvā kammaṭṭhānaṃ gahetvā abbhokāsiko nesajjiko ca hutvā viharati, sītuṇhaṃ agaṇento samaṇadhammameva karoti, visesato brahmavihārabhāvanamanuyuñjati. Taṃ disvā māro pāpimā ‘‘na imassa mama visayaṃ atikkamituṃ dassāmī’’ti vikkhepaṃ kātukāmo sassānaṃ nipphattikāle khettagopakavaṇṇena therassa santikaṃ gantvā taṃ nippaṇḍento –

381.

‘‘Atihitā vīhi, khalagatā sālī;

Na ca labhe piṇḍaṃ, kathamahaṃ kassa’’nti. – āha; Taṃ sutvā thero –

382.

‘‘Buddhamappameyyaṃ anussara pasanno, pītiyā phuṭasarīro hohisi satatamudaggo.

383.

‘‘Dhammamappameyyaṃ …pe… satatamudaggo.

384.

‘‘Saṅghamappameyyaṃ…pe… satatamudaggo’’ti. – āha; Taṃ sutvā māro –

385.

‘‘Abbhokāse viharasi, sītā hemantikā imā ratyo;

Mā sītena pareto vihaññittho, pavisa tvaṃ vihāraṃ phusitaggaḷa’’nti. –

Āha. Atha thero –

386.

‘‘Phusissaṃ catasso appamaññāyo, tāhi ca sukhito viharissaṃ;

Nāhaṃ sītena vihaññissaṃ, aniñjito viharanto’’ti. – āha;

Tattha atihitā vīhīti vīhayo koṭṭhāgāraṃ atinetvā ṭhapitā, tattha paṭisāmitā khalato vā gharaṃ upanītāti attho. Vīhiggahaṇena cettha itarampi dhaññaṃ saṅgaṇhāti. Sālī pana yebhuyyena vīhito pacchā paccantīti āha. Khalagatā sālīti khalaṃ dhaññakaraṇaṭṭhānaṃ gatā, tattha rāsivasena maddanacāvanādivasena ṭhitāti attho. Padhānadhaññabhāvadassanatthañcettha sālīnaṃ visuṃ gahaṇaṃ, ubhayenapi gāme, gāmato bahi ca dhaññaṃ paripuṇṇaṃ ṭhitanti dasseti. Na ca labhe piṇḍanti evaṃ sulabhadhaññe subhikkhakāle ahaṃ piṇḍamattampi na labhāmi. Idāni kathamahaṃ kassanti ahaṃ kathaṃ karissāmi, kathaṃ jīvissāmīti parihāsakeḷiṃ akāsi.

Taṃ sutvā thero ‘‘ayaṃ varāko attanā attano pavattiṃ mayhaṃ pakāsesi, mayā pana attanāva attā ovaditabbo, na mayā kiñci kathetabba’’nti vatthuttayānussatiyaṃ attānaṃ niyojento ‘‘buddhamappameyya’’ntiādinā tisso gāthā abhāsi. Tattha buddhamappameyyaṃ anussara pasannoti savāsanāya avijjāniddāya accantavigamena, buddhiyā ca vikasitabhāvena buddhaṃ bhagavantaṃ pamāṇakarānaṃ rāgādikilesānaṃ abhāvā aparimāṇaguṇasamaṅgitāya appameyyapuññakkhettatāya ca appameyyaṃ. Okappanalakkhaṇena abhippasādena pasanno, pasannamānaso ‘‘itipi so bhagavā arahaṃ sammāsambuddho’’tiādinā (ma. ni. 1.74; saṃ. ni. 5.997) anussara anu anu buddhārammaṇaṃ satiṃ pavattehi, pītiyā phuṭasarīro hohisi. Satatamudaggoti anussarantova pharaṇalakkhaṇāya pītiyā satataṃ sabbadā phuṭasarīro pītisamuṭṭhānapaṇītarūpehi ajjhotthaṭasarīro ubbegapītiyā udaggo kāyaṃ udaggaṃ katvā ākāsaṃ laṅghituṃ samattho ca bhaveyyāsi, buddhānussatiyā buddhārammaṇaṃ uḷāraṃ pītisomanassaṃ paṭisaṃvedeyyāsi. Yato sītuṇhehi viya jighacchāpipāsāhipi anabhibhūto hohisīti attho.

Dhammanti ariyaṃ lokuttaradhammaṃ. Saṅghanti ariyaṃ paramatthasaṅghaṃ. Sesaṃ vuttanayameva. Anussarāti panettha ‘‘svākkhāto bhagavatā dhammo’’tiādinā dhammaṃ, ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’tiādinā saṅghaṃ anussarāti yojetabbaṃ.

Evaṃ therena ratanattayaguṇānussaraṇe niyojanavasena attani ovadite puna māro vivekavāsato naṃ vivecetukāmo hitesībhāvaṃ viya dassento ‘‘abbhokāse viharasī’’ti pañcamaṃ gāthamāha. Tassattho – tvaṃ, bhikkhu, abbhokāse kenaci apaṭicchanne vivaṭaṅgaṇe viharasi iriyāpathe kappesi. Hemantikā himapātasamaye pariyāpannā imā sītā rattiyo vattanti. Tasmā sītena pareto abhibhūto hutvā mā vihaññittho vighātaṃ mā āpajji mā kilami. Phusitaggaḷaṃ pihitakavāṭaṃ senāsanaṃ pavisa, evaṃ te sukhavihāro bhavissatīti.

Taṃ sutvā thero ‘‘na mayhaṃ senāsanapariyesanāya payojanaṃ, etthevāhaṃ sukhavihārī’’ti dassento ‘‘phusissa’’ntiādinā chaṭṭhaṃ gāthamāha. Tattha phusissaṃ catasso appamaññāyoti appamāṇagocaratāya ‘‘appamaññā’’ti laddhavohāre cattāro brahmavihāre phusissaṃ phusissāmi, kālena kālaṃ samāpajjissāmi. Tāhi ca sukhito viharissanti tāhi appamaññāhi sukhito sañjātasukho hutvā viharissaṃ cattāropi iriyāpathe kappessāmīti. Tena mayhaṃ sabbakāle sukhameva, na dukkhaṃ. Yato nāhaṃ sītena vihaññissaṃ antaraṭṭhakepi himapātasamaye ahaṃ sītena na kilamissāmi, tasmā aniñjito viharanto cittassa iñjitakāraṇānaṃ byāpādādīnaṃ suppahīnattā paccayuppanniñjanāya ca abhāvato samāpattisukheneva sukhito viharissāmīti. Evaṃ thero imaṃ gāthaṃ vadantoyeva vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.18.39-44) –

‘‘Nagare bandhumatiyā, vejjo āsiṃ susikkhito;

Āturānaṃ sadukkhānaṃ, mahājanasukhāvaho.

‘‘Byādhitaṃ samaṇaṃ disvā, sīlavantaṃ mahājutiṃ;

Pasannacitto sumano, bhesajjamadadiṃ tadā.

‘‘Arogo āsi teneva, samaṇo saṃvutindriyo;

Asoko nāma nāmena, upaṭṭhāko vipassino.

‘‘Ekanavutito kappe, yaṃ osadhamadāsahaṃ;

Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.

‘‘Ito ca aṭṭhame kappe, sabbosadhasanāmako;

Sattaratanasampanno, cakkavattī mahapphalo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Ettha ca bindusārarañño kāle imassa therassa uppannattā tatiyasaṅgītiyaṃ imā gāthā saṅgītāti veditabbā.

Tekicchakārittheragāthāvaṇṇanā niṭṭhitā.

3. Mahānāgattheragāthāvaṇṇanā

Yassa sabrahmacārīsūtiādikā āyasmato mahānāgattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kakusandhaṃ bhagavantaṃ araññaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle jhānasukhena nisinnaṃ disvā pasannamānaso tassa dāḷimaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete madhuvāseṭṭhassa nāma brāhmaṇassa putto hutvā nibbatti, mahānāgotissa nāmaṃ ahosi. So viññutaṃ patto bhagavati sākete añjanavane viharante āyasmato gavampatittherassa pāṭihāriyaṃ disvā paṭiladdhasaddho therasseva santike pabbajitvā tassovāde ṭhatvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.45.1-7) –

‘‘Kakusandho mahāvīro, sabbadhammāna pāragū;

Gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ.

‘‘Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ;

Bhagavā tamhi samaye, jhāyate pabbatantare.