Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Theragāthā-aṭṭhakathā
(Dutiyo bhāgo)
4. Catukkanipāto
1. Nāgasamālattheragāthāvaṇṇanā
Alaṅkatātiādikā āyasmato
nāgasamālattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle
kulagehe nibbattitvā viññutaṃ patto gimhasamaye sūriyātapasantattāya bhūmiyā
gacchantaṃ satthāraṃ disvā pasannamānaso
chattaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
sakyarājakule nibbattitvā nāgasamāloti
laddhanāmo vayappatto ñātisamāgame paṭiladdhasaddho pabbajitvā kiñci kālaṃ
bhagavato upaṭṭhāko ahosi. So ekadivasaṃ nagaraṃ piṇḍāya paviṭṭho
alaṅkatapaṭiyattaṃ aññataraṃ naccakiṃ mahāpathe tūriyesu vajjantesu naccantiṃ
disvā, ‘‘ayaṃ cittakiriyavāyodhātuvipphāravasena karajakāyassa tathā tathā
parivatti, aho aniccā saṅkhārā’’ti khayavayaṃ paṭṭhapetvā vipassanaṃ
ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.46.37-48) –
‘‘Aṅgārajātā pathavī, kukkuḷānugatā mahī;
Padumuttaro bhagavā, abbhokāsamhi caṅkami.
‘‘Paṇḍaraṃ chattamādāya, addhānaṃ
paṭipajjahaṃ;
Tattha disvāna sambuddhaṃ, vitti me upapajjatha.
‘‘Marīciyotthaṭā bhūmi, aṅgārāva mahī ayaṃ;
Upahanti mahāvātā, sarīrassāsukhepanā.
‘‘Sītaṃ uṇhaṃ vihanantaṃ, vātātapanivāraṇaṃ;
Paṭiggaṇha imaṃ chattaṃ, phassayissāmi nibbutiṃ.
‘‘Anukampako kāruṇiko, padumuttaro mahāyaso;
Mama saṅkappamaññāya, paṭiggaṇhi tadā jino.
‘‘Tiṃsakappāni devindo, devarajjamakārayiṃ;
Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.
‘‘Ayaṃ me pacchimā jāti, carimo vattate bhavo;
Ajjāpi setacchattaṃ me, sabbakālaṃ dharīyati.
‘‘Satasahassito kappe, yaṃ chattamadadiṃ tadā;
Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā –
267.
‘‘Alaṅkatā suvasanā, mālinī candanussadā;
Majjhe mahāpathe nārī, tūriye naccati naṭṭakī.
268.
‘‘Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ;
Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
269.
‘‘Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
270.
‘‘Tato cittaṃ vimucci me, passa
dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –
Catūhi gāthāhi attano paṭipattikittanamukhena aññaṃ byākāsi.
Tattha alaṅkatāti
hatthūpagādiābharaṇehi alaṅkatagattā. Suvasanāti
sundaravasanā sobhanavatthanivatthā. Mālinīti
mālādhārinī piḷandhitapupphamālā. Candanussadāti
candanānulepalittasarīrā. Majjhe
mahāpathe nārī, tūriye naccati naṭṭakīti yathāvuttaṭṭhāne ekā nārī
naṭṭakī nāṭakitthī nagaravīthiyā majjhe pañcaṅgike tūriye vajjante naccati,
yathāpaṭṭhapitaṃ naccaṃ karoti.
Piṇḍikāyāti bhikkhāya. Paviṭṭhohanti
nagaraṃ paviṭṭho ahaṃ. Gacchanto
naṃ udikkhisanti nagaravīthiyaṃ gacchanto parissayapariharaṇatthaṃ vīthiṃ
olokento taṃ naṭṭakiṃ olokesiṃ. Kiṃ viya? Maccupāsaṃva
oḍḍitanti yathā maccussa maccurājassa pāsabhūto rūpādiko oḍḍito loke
anuvicaritvā ṭhito ekaṃsena sattānaṃ anatthāvaho, evaṃ sāpi
appaṭisaṅkhāne ṭhitānaṃ andhaputhujjanānaṃ ekaṃsato anatthāvahāti
maccupāsasadisī vuttā.
Tatoti tasmā
maccupāsasadisattā. Meti
mayhaṃ. Manasīkāro
yoniso udapajjathāti ‘‘ayaṃ aṭṭhisaṅghāto nhārusambandho maṃsena
anupalitto chaviyā paṭicchanno asuciduggandhajegucchapaṭikkūlo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo īdise vikāre dassetī’’ti evaṃ
yoniso manasikāro uppajji. Ādīnavo
pāturahūti evaṃ kāyassa sabhāvūpadhāraṇamukhena tassa ca taṃnissitānañca
cittacetasikānaṃ udayabbayaṃ sarasapabhaṅgutañca manasi karoto tesu ca
yakkharakkhasādīsu viya bhayato upaṭṭhahantesu tattha me anekākāraādīnavo doso
pāturahosi. Tappaṭipakkhato ca nibbāne ānisaṃso. Nibbidā
samatiṭṭhathāti nibbindanaṃ ādīnavānupassanānubhāvasiddhaṃ nibbidāñāṇaṃ
mama hadaye saṇṭhāsi, muhuttampi tesaṃ
rūpārūpadhammānaṃ gahaṇe cittaṃ nāhosi, aññadatthu muñcitukāmatādivasena tattha
udāsīnameva jātanti attho.
Tatoti vipassanāñāṇato
paraṃ. Cittaṃ vimucci
meti lokuttarabhāvanāya vattamānāya maggapaṭipāṭiyā sabbakilesehi mama
cittaṃ vimuttaṃ ahosi. Etena phaluppattiṃ dasseti. Maggakkhaṇe hi kilesā
vimuccanti nāma, phalakkhaṇe vimuttāti. Sesaṃ vuttanayameva.
Nāgasamālattheragāthāvaṇṇanā niṭṭhitā.
2. Bhaguttheragāthāvaṇṇanā
Ahaṃ middhenātiādikā
āyasmato bhaguttherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato
kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa dhātuyo
pupphehi pūjesi. So tena puññakammena nimmānaratīsu nibbattitvā aparāparaṃ
devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā bhagūti
laddhanāmo vayappatto anuruddhakimilehi saddhiṃ nikkhamitvā pabbajitvā
bālakaloṇakagāme vasanto ekadivasaṃ thinamiddhābhibhavaṃ vinodetuṃ vihārato
nikkhamma caṅkamaṃ abhiruhanto papatitvā tadeva
aṅkusaṃ katvā thinamiddhaṃ vinodetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne (apa.
thera 2.46.49-57) –
‘‘Parinibbute bhagavati, padumuttare mahāyase;
Pupphavaṭaṃsake katvā, sarīramabhiropayiṃ.
‘‘Tattha cittaṃ pasādetvā, nimmānaṃ agamāsahaṃ;
Devalokagato santo, puññakammaṃ sarāmahaṃ.
‘‘Ambarā pupphavasso me, sabbakālaṃ pavassati;
Saṃsarāmi manusse ce, rājā homi mahāyaso.
‘‘Tahiṃ kusumavasso me, abhivassati sabbadā;
Tasseva pupphapūjāya, vāhasā sabbadassino.
‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate
bhavo;
Ajjāpi pupphavasso me, abhivassati sabbadā.
‘‘Satasahassito kappe, yaṃ
pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā phalasukhena nibbānasukhena ca vītināmento satthārā
ekavihāraṃ anumodituṃ upagatena – ‘‘kacci tvaṃ, bhikkhu, appamatto viharasī’’ti
puṭṭho attano appamādavihāraṃ nivedento –
271.
‘‘Ahaṃ middhena pakato, vihārā upanikkhamiṃ;
Caṅkamaṃ abhiruhanto, tattheva papatiṃ chamā.
272.
‘‘Gattāni parimajjitvā, punapāruyha caṅkamaṃ;
Caṅkame caṅkamiṃ sohaṃ, ajjhattaṃ susamāhito.
273.
‘‘Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
274.
‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –
Imā catasso gāthā abhāsi.
Tattha middhena pakatoti
kāyālasiyasaṅkhātena asattivighātasabhāvena middhena abhibhūto. Vihārāti
senāsanato. Upanikkhaminti
caṅkamituṃ nikkhamiṃ. Tattheva
papatiṃ chamāti tattheva caṅkamasopāne niddābhibhūtatāya bhūmiyaṃ
nipatiṃ. Gattāni
parimajjitvāti bhūmiyaṃ patanena paṃsukitāni attano sarīrāvayavāni
anumajjitvā. Punapāruyha
caṅkamanti ‘‘patito dānāha’’nti saṅkocaṃ anāpajjitvā punapi
caṅkamaṭṭhānaṃ āruhitvā. Ajjhattaṃ
susamāhitoti gocarajjhatte kammaṭṭhāne nīvaraṇavikkhambhanena suṭṭhu
samāhito ekaggacitto hutvā caṅkaminti yojanā. Sesaṃ vuttanayameva. Idameva ca
therassa aññābyākaraṇaṃ ahosi.
Bhaguttheragāthāvaṇṇanā niṭṭhitā.
3. Sabhiyattheragāthāvaṇṇanā
Parecātiādikā
āyasmato sabhiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro
tattha tattha bhave puññāni upacinanto kakusandhassa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ divāvihārāya gacchantaṃ disvā
pasannamānaso upāhanaṃ adāsi. So tena
puññakammena devamanussesu saṃsaranto kassape bhagavati parinibbute patiṭṭhite
suvaṇṇacetiye chahi kulaputtehi saddhiṃ attasattamo sāsane pabbajitvā
kammaṭṭhānaṃ gahetvā araññe viharanto visesaṃ nibbattetuṃ asakkonto itare āha –
‘‘mayaṃ piṇḍapātāya gacchanto jīvite sāpekkhā homa, jīvite sāpekkhena ca na
sakkā lokuttaradhammaṃ adhigantuṃ, puthujjanakālaṅkiriyā ca dukkhā. Handa, mayaṃ
nisseṇiṃ bandhitvā pabbataṃ abhiruyha kāye ca jīvite ca anapekkhā samaṇadhammaṃ
karomā’’ti. Te tathā akaṃsu.
Atha nesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiñño hutvā
uttarakuruto piṇḍapātaṃ upanesi. Itare – ‘‘tumhe, bhante, katakiccā tumhehi
saddhiṃ sallāpamattampi papañco, samaṇadhammameva mayaṃ karissāma, tumhe attanā
diṭṭhadhammasukhavihāramanuyuñjathā’’ti vatvā piṇḍapātaṃ paṭikkhipiṃsu. Thero ne
sampaṭicchāpetuṃ asakkonto agamāsi.
Tato nesaṃ eko dvīhatīhaccayena abhiññāparivāraṃ anāgāmiphalaṃ sacchikatvā
tatheva vatvā tehi paṭikkhitto agamāsi. Tesu khīṇāsavatthero parinibbāyi,
anāgāmī suddhāvāsesu uppajji. Itare puthujjanakālaṅkiriyameva katvā chasu
kāmasaggesu anulomapaṭilomato dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle
devalokā cavitvā eko mallarājakule paṭisandhiṃ gaṇhi, eko gandhārarājakule, eko
bāhiraraṭṭhe, eko rājagahe ekissā kuladārikāya kucchimhi paṭisandhiṃ gaṇhi.
Itaro aññatarissā paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira
aññatarassa khattiyassa dhītā, naṃ mātāpitaro – ‘‘amhākaṃ dhītā samayantaraṃ
jānātū’’ti ekassa paribbājakassa niyyādayiṃsu. Atheko paribbājako tāya saddhiṃ
vippaṭipajji. Sā tena gabbhaṃ gaṇhi. Taṃ gabbhiniṃ disvā paribbājakā
nikkaḍḍhiṃsu. Sā aññattha gacchantī
antarāmagge sabhāyaṃ vijāyi. Tenassa sabhiyotveva
nāmaṃ akāsi. So vaḍḍhitvā paribbājakapabbajjaṃ pabbajitvā nānāsatthāni uggahetvā mahāvādī
hutvā vādappasuto vicaranto attanā sadisaṃ adisvā nagaradvāre assamaṃ kāretvā
khattiyakumārādayo sippaṃ sikkhāpento viharanto attano mātuyā itthibhāvaṃ
jigucchitvā jhānaṃ uppādetvā brahmaloke uppannāya abhisaṅkharitvā dinne
vīsatipañhe gahetvā te te samaṇabrāhmaṇe pucchi. Te cassa tesaṃ pañhānaṃ atthaṃ
byākātuṃ nāsakkhiṃsu. Sabhiyasuttavaṇṇanāyaṃ (su.
ni. aṭṭha. 2. sabhiyasuttavaṇṇanā) pana ‘‘suddhāvāsabrahmā
te pañhe abhisaṅkharitvā adāsī’’ti āgataṃ.
Yadā pana bhagavā pavattavaradhammacakko anupubbena rājagahaṃ āgantvā veḷuvane
vihāsi, tadā sabhiyo tattha gantvā satthāraṃ upasaṅkamitvā te pañhe pucchi.
Satthā tassa te pañhe byākāsīti sabbaṃ sabhiyasutte (su.
ni. sabhiyasuttaṃ) āgatanayena veditabbaṃ. Sabhiyo pana bhagavatā tesu pañhesu
byākatesu paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne (apa.
thera 2.46.27-31) –
‘‘Kakusandhassa munino, brāhmaṇassa vusīmato;
Divāvihāraṃ vajato, akkamanamadāsahaṃ.
‘‘Imasmiṃyeva kappamhi, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, akkamanassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahā pana hutvā devadatte saṅghabhedāya parakkamante devadattapakkhikānaṃ
bhikkhūnaṃ ovādaṃ dento –
275.
‘‘Pare ca na vijānanti, mayamettha yamāmase;
Ye ca tattha vijānanti, tato sammanti medhagā.
276.
‘‘Yadā ca avijānantā, iriyantyamarā viya;
Vijānanti ca ye dhammaṃ, āturesu anāturā.
277.
‘‘Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca
yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.
278.
‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;
Ārakā hoti saddhammā, nabhaṃ puthaviyā yathā’’ti. –
Catūhi gāthāhi dhammaṃ desesi.
Tattha pareti
paṇḍite ṭhapetvā tato aññe – ‘‘adhammaṃ dhammo’’ti ‘‘dhammaṃ
adhammo’’tiādibhedakaravatthudīpanavasena vivādappasutā pare nāma. Te tattha
vivādaṃ karontā ‘‘mayaṃ yamāmase uparamāma nassāma satataṃ samitaṃ maccusantikaṃ
gacchāmā’’ti na jānanti. Ye
ca tattha vijānantīti ye tattha paṇḍitā – ‘‘mayaṃ maccusamīpaṃ
gacchāmā’’ti vijānanti. Tato
sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā
medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Atha nesaṃ tāya paṭipattiyā te
medhagā sammanti. Atha vā pare
cāti ye satthu ovādānusāsaniyā aggahaṇena sāsanato bāhiratāya pare, te
yāva ‘‘mayaṃ micchāgāhaṃ gahetvā ettha idha loke sāsanassa
paṭiniggāhena yamāmase vāyamāmā’’ti na vijānanti, tāva vivādā na vūpasammanti,
yadā pana tassa gāhassa vissajjanavasena ye ca tattha tesu vivādappasutesu
adhammadhammādike adhammadhammādito yathābhūtaṃ vijānanti, tato tesaṃ santikā te
paṇḍitapurise nissāya vivādasaṅkhātā medhagā sammantīti evampettha attho
veditabbo.
Yadāti yasmiṃ kāle. Avijānantāti
vivādassa vūpasamūpāyaṃ, dhammādhamme vā yāthāvato ajānantā. Iriyantyamarā
viyāti amarā viya jarāmaraṇaṃ atikkantā viya uddhatā unnaḷā capalā
mukharā vippakiṇṇavācā hutvā vattanti caranti vicaranti tadā vivādo na
vūpasammateva. Vijānanti
ca ye dhammaṃ, āturesu anāturāti ye pana satthu sāsanadhammaṃ yathābhūtaṃ
jānanti, te kilesarogena āturesu sattesu anāturā nikkilesā anīghā viharanti,
tesaṃ vasena vivādo accantameva vūpasammatīti adhippāyo.
Yaṃkiñci
sithilaṃ kammanti oliyitvā karaṇena sithilagāhaṃ katvā sāthalibhāvena
kataṃ yaṃ kiñci kusalakammaṃ. Saṃkiliṭṭhanti
vesīādike agocare caraṇena, kuhanādimicchājīvena vā saṃkiliṭṭhaṃ vatasamādānaṃ. Saṅkassaranti
saṅkāhi saritabbaṃ, vihāre kiñci asāruppaṃ sutvā – ‘‘nūna asukena kata’’nti
parehi asaṅkitabbaṃ, uposathakiccādīsu aññatarakiccavasena sannipatitampi
saṅghaṃ disvā, ‘‘addhā ime mama cariyaṃ ñatvā maṃ ukkhipitukāmā sannipatitā’’ti
evaṃ attano vā āsaṅkāhi saritaṃ usaṅkitaṃ parisaṅkitaṃ. Na
taṃ hotīti taṃ evarūpaṃ brahmacariyaṃ samaṇadhammakaraṇaṃ tassa
puggalassa mahapphalaṃ na hoti. Tassa amahapphalabhāveneva paccayadāyakānampissa
na mahapphalaṃ hoti. Tasmā sallekhavuttinā bhavitabbaṃ. Sallekhavuttino ca
vivādassa avasaro eva natthīti adhippāyo.
Gāravonūpalabbhatīti
anusāsaniyā apadakkhiṇaggāhibhāvena garukātabbesu sabrahmacārīsu yassa
puggalassa gāravo garukaraṇaṃ na vijjati. Ārakā
hoti saddhammāti so evarūpo puggalo paṭipattisaddhammatopi
paṭivedhasaddhammatopi dūre hoti, na hi taṃ garū sikkhāpenti, asikkhiyamāno
anādiyanto na paṭipajjati, appaṭipajjanto kuto saccāni paṭivijjhissatīti. Tenāha
– ‘‘ārakā hoti saddhammā’’ti. Yathā kiṃ? ‘‘Nabhaṃ
puthaviyā yathā’’ti yathā nabhaṃ ākāsaṃ puthaviyā pathavīdhātuyā
sabhāvato dūre. Na kadāci sammissabhāvo. Tenevāha –
‘‘Nabhañca dūre pathavī ca dūre, pāraṃ
samuddassa tadāhu dūre;
Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā’’ti.(jā. 2.21.414);
Sabhiyattheragāthāvaṇṇanā niṭṭhitā.
4. Nandakattheragāthāvaṇṇanā
Dhiratthūtiādikā āyasmato
nandakattherassa gāthā. Kā uppatti? Ayampi kira padumuttarassa bhagavato kāle
haṃsavatīnagare mahāvibhavo seṭṭhi hutvā satthu santike dhammaṃ suṇanto
satthāraṃ ekaṃ bhikkhuṃ bhikkhunovādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ
ṭhānantaraṃ patthetvā satasahassagghanikena vatthena bhagavantaṃ pūjetvā
paṇidhānamakāsi, satthu bodhirukkhe padīpapūjañca pavatteti. So tato paṭṭhāya
devamanussesu saṃsaranto kakusandhassa bhagavato kāle karavikasakuṇo hutvā
madhurakūjitaṃ kūjanto satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā
aññatarassa paccekabuddhassa vasanaguhāya dvāre pasannamānaso divase divase
tikkhattuṃ madhuravassitaṃ vassi, evaṃ tattha tattha puññāni katvā amhākaṃ
bhagavato kāle sāvatthiyaṃ kulagehe nibbattitvā nandakoti
laddhanāmo vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.46.22-26) –
‘‘Padumuttarabuddhassa bodhiyā pādaputtame;
Pasannacitto sumano, tayo ukke adhārayiṃ.
‘‘Satasahassito kappe, sohaṃ ukkamadhārayiṃ;
Duggatiṃ nābhijānāmi, ukkadānassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahā pana hutvā vimuttisukhena vītināmento satthārā bhikkhunīnaṃ ovāde āṇatto
ekasmiṃ uposathadivase pañca bhikkhunisatāni ekovādeneva arahattaṃ pāpesi. Tena
naṃ bhagavā bhikkhunovādakānaṃ aggaṭṭhāne ṭhapesi. Athekadivasaṃ theraṃ
sāvatthiyaṃ piṇḍāya carantaṃ aññatarā purāṇadutiyikā itthī kilesavasena oloketvā
hasi. Thero tassā taṃ kiriyaṃ disvā sarīrassa paṭikkūlavibhāvanamukhena dhammaṃ
kathento –
279.
‘‘Dhiratthu pūre duggandhe, mārapakkhe avassute;
Navasotāni te kāye, yāni sandanti sabbadā.
280.
‘‘Mā purāṇaṃ
amaññittho, māsādesi tathāgate;
Saggepi te na rajjanti, kimaṅgaṃ pana mānuse.
281.
‘‘Ye ca kho bālā dummedhā, dummantī mohapārutā;
Tādisā tattha rajjanti, mārakhittamhi bandhane.
282.
‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Tādī tattha na rajjanti, chinnasuttā abandhanā’’ti. – gāthā abhāsi;
Tattha dhīti
jigucchanatthe nipāto, ratthūti
ra-kāro padasandhikaro, dhī atthu taṃ jigucchāmi tava dhikkāro hotūti attho. Pūretiādīni
tassā dhikkātabbabhāvadīpanāni āmantanavacanāni. Pūreti
ativiya jegucchehi nānākuṇapehi nānāvidhaasucīhi sampuṇṇe. Duggandheti
kuṇapapūritattā eva sabhāvaduggandhe. Mārapakkheti
yasmā visabhāgavatthu andhaputhujjanānaṃ ayonisomanasikāranimittatāya
kilesamāraṃ vaḍḍheti, devaputtamārassa ca otāraṃ paviṭṭhaṃ deti. Tasmā mārassa
pakkho hoti. Tena vuttaṃ ‘‘mārapakkhe’’ti. Avassuteti
sabbakālaṃ kilesāvassavanena tahiṃ tahiṃ asucinissandanena ca avassute. Idānissā navasotāni
te kāye, yāni sandanti sabbadāti ‘‘akkhimhā akkhigūthako’’tiādinā (su.
ni. 199) vuttaṃ asucino avassavanaṭṭhānaṃ dasseti.
Evaṃ pana navachiddaṃ dhuvassavaṃ
asucibharitaṃ kāyaṃ yathābhūtaṃ jānantī mā
purāṇaṃ amaññitthoti purāṇaṃ ajānanakāle pavattaṃ hasitalapitaṃ kīḷitaṃ
mā maññi, ‘‘idānipi evaṃ paṭipajjissatī’’ti mā cintehi. Māsādesi
tathāgateti yathā upanissayasampattiyā purimakā buddhasāvakā āgatā, yathā
vā te sammāpaṭipattiyā gatā paṭipannā, yathā ca rūpārūpadhammānaṃ tathalakkhaṇaṃ
tathadhamme ca ariyasaccāni āgatā adhigatā avabuddhā, tathā imepīti evaṃ tathā
āgamanādiatthena tathāgate ariyasāvake pakatisatte viya avaññāya kilesavasena ca upasaṅkamamānā
māsādesi. Anāsādetabbatāya kāraṇamāha. Saggepi
te na rajjanti, kimaṅgaṃ pana mānuseti sabbaññubuddhenāpi akkhānena
pariyosāpetuṃ asakkuṇeyyasukhe saggepi te sāvakabuddhā na rajjanti, saṅkhāresu
ādīnavassa suparidiṭṭhattā rāgaṃ na janenti, kimaṅgaṃ pana mīḷharāsisadise
mānuse kāmaguṇe, tattha na rajjantīti vattabbameva natthi.
Ye ca khoti ye pana
bālyappayogato bālā, dhammojapaññāya
abhāvato dummedhā, asubhe
subhānupassanena ducintitacintitāya dummantī, mohena
aññāṇena sabbaso paṭicchāditacittatāya mohapārutātādisā tathārūpā
andhaputhujjanā, tattha tasmiṃ
itthisaññite, mārakhittamhi
bandhane mārena oḍḍite mārapāse, rajjanti rattā
giddhā gadhitā mucchitā ajjhopannā tiṭṭhanti.
Virājitāti yesaṃ pana
khīṇāsavānaṃ telañjanarāgo viya dummocanīyasabhāvo rāgo sapatto
viya laddhokāso dussanasabhāvo doso aññāṇasabhāvā avijjā
ca ariyamaggavirāgena sabbaso virājitā pahīnā
samucchinnā, tādisā aggamaggasatthena chinnabhavanettisuttā tato
eva katthacipi bandhanābhāvato abandhanā
tattha tasmiṃ yathāvutte mārapāse na
rajjanti. Evaṃ thero tassā itthiyā dhammaṃ kathetvā gato.
Nandakattheragāthāvaṇṇanā niṭṭhitā.
5. Jambukattheragāthāvaṇṇanā
Pañcapaññāsātiādikā āyasmato
jambukattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha
tattha bhave puññāni upacinanto tissassa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto satthu sammāsambodhiṃ saddahanto bodhirukkhaṃ vanditvā bījanena
pūjesi. So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle
kulagehe nibbattitvā viññutaṃ patto sāsane pabbajitvā aññatarena upāsakena
kārite ārāme āvāsiko hutvā viharati tena upaṭṭhīyamāno.
Athekadivasaṃ eko khīṇāsavatthero lūkhacīvaradharo kesoharaṇatthaṃ araññato
gāmābhimukho āgacchati, taṃ disvā so upāsako iriyāpathe pasīditvā kappakena
kesamassūni ohārāpetvā paṇītabhojanaṃ bhojetvā sundarāni cīvarāni datvā
‘‘idheva, bhante, vasathā’’ti vasāpeti. Taṃ disvā āvāsiko issāmaccherapakato
khīṇāsavattheraṃ āha – ‘‘varaṃ te, bhikkhu, iminā pāpupāsakena upaṭṭhīyamānassa
evaṃ idha vasanato aṅgulīhi kese luñcitvā acelassa sato
gūthamuttāhārajīvana’’nti. Evañca pana vatvā tāvadeva vaccakuṭiṃ pavisitvā
pāyāsaṃ vaḍḍhento viya hatthena gūthaṃ vaḍḍhetvā vaḍḍhetvā yāvadatthaṃ khādi,
muttañca pivi. Iminā niyāmena yāvatāyukaṃ ṭhatvā kālaṅkatvā niraye paccitvā puna
gūthamuttāhāro vasitvā tasseva kammassa vipākāvasesena manussesu uppannopi pañca
jātisatāni nigaṇṭho hutvā gūthabhakkho ahosi.
Puna imasmiṃ buddhuppāde manussayoniyaṃ
nibbattamānopi ariyūpavādabalena duggatakūle nibbattitvā thaññaṃ vā khīraṃ vā
sappiṃ vā pāyamāno, taṃ chaḍḍetvā muttameva pivati, odanaṃ bhojiyamāno, taṃ
chaḍḍetvā gūthameva khādati, evaṃ gūthamuttaparibhogena vaḍḍhanto vayappattopi
tadeva paribhuñjati. Manussā tato vāretuṃ asakkontā pariccajiṃsu. So ñātakehi
pariccatto naggapabbajjaṃ pabbajitvā na nhāyati, rajojalladharo kesamassūni
luñcitvā aññe iriyāpathe paṭikkhipitvā ekapādena tiṭṭhati, nimantanaṃ na
sādiyati, māsopavāsaṃ adhiṭṭhāya puññatthikehi dinnaṃ bhojanaṃ māse māse
ekavāraṃ kusaggena gahetvā divā jivhaggena lehati, rattiyaṃ pana ‘‘allagūthaṃ
sappāṇaka’’nti akhāditvā sukkhagūthameva khādati, evaṃ karontassa
pañcapaññāsavassāni vītivattāni mahājano ‘‘mahātapo paramappiccho’’ti maññamāno
tanninno tappoṇo ahosi.
Atha bhagavā tassa hadayabbhantare ghaṭe padīpaṃ viya arahattūpanissayaṃ
pajjalantaṃ disvā sayameva tattha gantvā dhammaṃ desetvā sotāpattiphale
patiṭṭhāpetvā, ehibhikkhūpasampadāya laddhūpasampadaṃ vipassanaṃ ussukkāpetvā
arahatte patiṭṭhāpesi. Ayamettha saṅkhepo. Vitthāro pana dhammapade ‘‘māse
māse kusaggenā’’ti gāthāvaṇṇanāya (dha. pa. aṭṭha. 1.jambukattheravatthu)
vuttanayena veditabbo. Arahatte pana
patiṭṭhito parinibbānakāle ‘‘ādito micchā paṭipajjitvāpi sammāsambuddhaṃ nissāya
sāvakena adhigantabbaṃ mayā adhigata’’nti dassento –
283.
‘‘Pañcapaññāsavassāni, rajojallamadhārayiṃ;
Bhuñjanto māsikaṃ bhattaṃ, kesamassuṃ alocayiṃ.
284.
‘‘Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ;
Sukkhagūthāni ca khādiṃ, uddesañca na sādiyiṃ.
285.
‘‘Etādisaṃ karitvāna, bahuṃ duggatigāminaṃ;
Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.
286.
‘‘Saraṇagamanaṃ passa, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –
Imā catasso gāthā abhāsi.
Tattha pañcapaññāsavassāni,
rajojallamadhārayinti naggapabbajjūpagamanena nhānapaṭikkhepato
pañcādhikāni paññāsavassāni sarīre laggaṃ āgantukareṇusaṅkhātaṃ rajo,
sarīramalasaṅkhātaṃ jallañca kāyena dhāresiṃ. Bhuñjanto
māsikaṃ bhattanti rattiyaṃ gūthaṃ khādanto lokavañcanatthaṃ māsopavāsiko
nāma hutvā puññatthikehi dinnaṃ bhojanaṃ māse māse ekavāraṃ jivhagge
paṭhanavasena bhuñjanto alocayinti
tādisacchārikāpakkhepena sithilamūlaṃ kesamassuṃ aṅgulīhi luñcāpesiṃ.
Ekapādenaaṭṭhāsiṃ,
āsanaṃ parivajjayinti sabbena sabbaṃ āsanaṃ nisajjaṃ parivajjesiṃ,
tiṭṭhanto ca ubho hatthe ukkhipitvā ekeneva pādena aṭṭhāsiṃ. Uddesanti
nimantanaṃ. Udissakatanti keci. Na
sādiyinti na sampaṭicchiṃ paṭikkhipinti attho.
Etādisaṃ karitvāna, bahuṃ
duggatigāminanti etādisaṃ evarūpaṃ vipākanibbattanakaṃ duggatigāminaṃ
bahuṃ pāpakammaṃ purimajātīsu idha ca katvā uppādetvā. Vuyhamānomahoghenāti
kāmoghādinā mahatā oghena visesato diṭṭhoghena apāyasamuddaṃ patiākaḍḍhiyamāno, buddhaṃ
saraṇamāgamanti tādisena puññakammacchiddena kicchena manussattabhāvaṃ
labhitvā idāni puññabalena buddhaṃ ‘‘saraṇa’’nti āgamāsiṃ, ‘‘sammāsambuddho
bhagavā’’ti aveccapasādena satthari pasīdiṃ. Saraṇagamanaṃ
passa, passa dhammasudhammatanti āyatanagataṃ mama saraṇagamanaṃ passa,
passa sāsanadhammassa ca sudhammataṃ yohaṃ
tathāmicchāpaṭipannopi ekovādeneva satthārā edisaṃ sampattiṃ sampāpito. ‘‘Tisso
vijjā’’tiādinā taṃ sampattiṃ dasseti tenāha (apa. thera 2.46.17-21) –
‘‘Tissassāhaṃ bhagavato, bodhirukkhamavandiyaṃ;
Paggayha bījaniṃ tattha, sīhāsanamabījahaṃ.
‘‘Dvenavute ito kappe, sīhāsanamabījahaṃ;
Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Jambukattheragāthāvaṇṇanā niṭṭhitā.
6. Senakattheragāthāvaṇṇanā
Svāgataṃ vatātiādikā
āyasmato senakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro
tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso morahatthena
bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde brāhmaṇakule nibbattitvā uruvelakassapattherassa bhaginiyā kucchimhi
nibbatti, senakotissa
nāmaṃ ahosi. So vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato gharāvāsaṃ
vasati. Tena ca samayena mahājano saṃvacchare saṃvacchare phaggunamāse
uttaraphaggunanakkhatte ussavaṃ anubhavanto gayāyaṃ titthābhisekaṃ karoti. Tena
taṃ ussavaṃ ‘‘gayāphaggū’’ti
vadanti. Atha bhagavā tādise ussavadivase veneyyānukampāya gayātitthasamīpe
viharati, mahājanopi titthābhisekādhippāyena tato tato
taṃ ṭhānaṃ upagacchati. Tasmiṃ khaṇe senakopi titthābhisekatthaṃ taṃ ṭhānaṃ
upagato satthāraṃ dhammaṃ desentaṃ disvā upasaṅkamitvā dhammaṃ sutvā
paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.46.9-16) –
‘‘Morahatthaṃ gahetvāna, upesiṃ lokanāyakaṃ;
Pasannacitto sumano, morahatthamadāsahaṃ.
‘‘Iminā morahatthena, cetanāpaṇidhīhi ca;
Nibbāyiṃsu tayo aggī, labhāmi vipulaṃ sukhaṃ.
‘‘Aho buddho aho dhammo, aho no satthusampadā;
Datvānahaṃ morahatthaṃ, labhāmi vipulaṃ sukhaṃ.
‘‘Tiyaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
‘‘Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, morahatthassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso
udānavasena –
287.
‘‘Svāgataṃ vata me āsi, gayāyaṃ gayaphagguyā;
Yaṃ addasāsiṃ sambuddhaṃ, desentaṃ dhammamuttamaṃ.
288.
‘‘Mahappabhaṃ gaṇācariyaṃ, aggapattaṃ vināyakaṃ;
Sadevakassa lokassa, jinaṃ atuladassanaṃ.
289.
‘‘Mahānāgaṃ mahāvīraṃ, mahājutimanāsavaṃ;
Sabbāsavaparikkhīṇaṃ, satthāramakutobhayaṃ.
290.
‘‘Cirasaṅkiliṭṭhaṃ vata maṃ,
diṭṭhisandānabandhitaṃ;
Vimocayi so bhagavā, sabbaganthehi senaka’’nti. –
Catasso gāthā abhāsi.
Tattha svāgataṃ vata
me āsīti mayā suṭṭhu āgataṃ vata āsi. Mama vā sundaraṃ vata āgamanaṃ āsi. Gayāyanti
gayātitthasamīpe. Gayaphagguyāti
‘‘gayāphaggū’’ti laddhavohāre phaggunamāsassa uttaraphaggunīnakkhatte. ‘‘Ya’’ntiādi
svāgatabhāvassa kāraṇadassanaṃ. Tattha yanti
yasmā. Addasāsinti
addakkhiṃ. Sambuddhanti
sammā sāmaṃ sabbadhammānaṃ buddhattā sambuddhaṃ. Desentaṃ
dhammamuttamanti uttamaṃ aggaṃ sabbaseṭṭhaṃ ekantaniyyānikaṃ dhammaṃ
veneyyajjhāsayānurūpaṃ bhāsantaṃ.
Mahappabhanti mahatiyā
sarīrappabhāya ñāṇappabhāya ca samannāgataṃ. Gaṇācariyanti
bhikkhuparisādīnaṃ gaṇānaṃ uttamena damathena ācārasikkhāpanena gaṇācariyaṃ.
Aggabhūtānaṃ sīlādīnaṃ guṇānaṃ adhigamena aggappattaṃ.
Devamanussādīnaṃ paramena vinayena vinayanato, sayaṃ nāyakarahitattā ca vināyakaṃ.
Kenaci anabhibhūto hutvā sakalaṃ lokaṃ abhibhavitvā ṭhitattā, pañcannampi
mārānaṃ jitattā ca sadevakassa
lokassa jinaṃ sadevake loke aggajinaṃ,
bāttiṃsavaramahāpurisalakkhaṇaasītianubyañjanādipaṭimaṇḍitarūpakāyatāya
dasabalacatuvesārajjādiguṇapaṭimaṇḍitadhammakāyatāya ca sadevakena
lokena aparimeyyadassanatāya asadisadassanatāya ca atuladassanaṃ.
Gatibalaparakkamādisampattiyā mahānāgasadisattā, nāgesupi khīṇāsavesu
mahānubhāvatāya ca mahānāgaṃ.
Mārasenāvimathanato mahāvikkantatāya ca mahāvīraṃ.
Mahājutinti mahāpatāpaṃ mahātejanti attho. Natthi etassa cattāropi
āsavāti anāsavaṃ.
Sabbe āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇaṃ.
Kāmaṃ sāvakabuddhā paccekabuddhā ca khīṇāsavāva, sabbaññubuddhā eva pana
savāsane āsave khepentīti dassanatthaṃ ‘‘anāsava’’nti vatvā puna
‘‘sabbāsavaparikkhīṇa’’nti vuttaṃ. Tena vuttaṃ – ‘‘sabbe āsavā savāsanā
parikkhīṇā etassāti sabbāsavaparikkhīṇa’’nti.
Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ veneyyānaṃ anusāsanato satthāraṃ, catuvesārajjavisāradatāya
kutocipi bhayābhāvato akutobhayaṃ, evarūpaṃ
sammāsambuddhaṃ yaṃ yasmā addasāsiṃ, tasmā svāgataṃ vata me āsīti yojanā.
Idāni satthu dassanena attanā laddhaguṇaṃ dassento catutthaṃ gāthamāha.
Tassattho – kañjiyapuṇṇalābu viya takkabharitacāṭi viya vasāpītapilotikā viya ca
saṃkilesavatthūhi anamatagge saṃsāre cirakālaṃ saṃkiliṭṭhaṃ.
Gaddulabandhitaṃ viya thambhe sārameyaṃ sakkāyathambhe diṭṭhisandānena, diṭṭhibandhanena bandhitaṃ baddhaṃ,
tato vimocento ca abhijjhādīhi sabbaganthe
hi maṃ senakaṃ ariyamaggahatthena, vimocayi
vata so bhagavā mayhaṃ satthāti bhagavati abhippasādaṃ
pavedeti.
Senakattheragāthāvaṇṇanā niṭṭhitā.
7. Sambhūtattheragāthāvaṇṇanā
Yo dandhakāletiādikā
āyasmato sambhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro
tattha tattha bhave puññāni karonto buddhasuññe loke candabhāgāya nadiyā tīre
kinnarayoniyaṃ nibbatto. Ekadivasaṃ aññataraṃ paccekabuddhaṃ disvā pasannamānaso
vanditvā katañjalī ajjunapupphehi pūjaṃ akāsi. So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe nibbattitvā sambhūtoti
laddhanāmo vayappatto bhagavato parinibbānassa pacchā dhammabhaṇḍāgārikassa
santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto vipassanaṃ
vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.52.28-36) –
‘‘Candabhāgānadītīre, ahosiṃ kinnaro tadā;
Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
‘‘Pasannacitto sumano, vedajāto katañjalī;
Gahetvā ajjunaṃ pupphaṃ, sayambhuṃ abhipūjayiṃ.
‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā kinnaraṃ dehaṃ, tāvatiṃsamagacchahaṃ.
‘‘Chattisakkhattuṃ devindo,
devarajjamakārayiṃ;
Dasakkhattuṃ cakkavattī, mahārajjamakārayiṃ.
‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Sukhette vappitaṃ bījaṃ, sayambhumhi aho mama.
‘‘Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;
Pūjāraho ahaṃ ajja, sakyaputtassa sāsane.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā vimuttisukhena viharanto vassasataparinibbute bhagavati
vesālikesu vajjiputtakesu dasa vatthūni paggayha ṭhitesu kākaṇḍakaputtena
yasattherena ussāhitehi sattasatehi khīṇāsavehi taṃ diṭṭhiṃ bhinditvā saddhammaṃ
paggaṇhantehi dhammavinayasaṅgahe kate tesaṃ vajjiputtakānaṃ
uddhammaubbinayadīpane dhammasaṃvegena thero –
291.
‘‘Yo dandhakāle tarati, taraṇīye ca dandhaye;
Ayonisaṃvidhānena, bālo dukkhaṃ nigacchati.
292.
‘‘Tassatthā parihāyanti, kāḷapakkheva candimā;
Āyasakyañca pappoti, mittehi ca virujjhati.
293.
‘‘Yo dandhakāle dandheti, taraṇīye ca tāraye;
Yoniso saṃvidhānena, sukhaṃ pappoti paṇḍito.
294.
‘‘Tassatthā paripūrenti, sukkapakkheva candimā;
Yaso kittiñca pappoti, mittehi na virujjhatī’’ti. –
Imā gāthā bhaṇanto aññaṃ byākāsi.
Tattha yo dandhakāle
taratīti kismiñci kattabbavatthusmiṃ – ‘‘kappati nu kho, na nu kho
kappatī’’ti vinayakukkucce uppanne yāva viyattaṃ vinayadharaṃ pucchitvā taṃ
kukkuccaṃ na vinodeti, tāva dandhakāle tassa kiccassa dandhāyitabbasamaye tarati
madditvā vītikkamaṃ karoti. Taraṇīye
ca dandhayeti gahaṭṭhassa tāva saraṇagamanasīlasamādānādike, pabbajitassa
vattapaṭivattakaraṇādike samathavipassanānuyoge
ca taritabbe sampatte sīghaṃ taṃ kiccaṃ ananuyuñjitvā – ‘‘āgamanamāse pakkhe vā
karissāmī’’ti dandhāyeyya, taṃ kiccaṃ akarontova kālaṃ vītināmeyya. Ayonisaṃvidhānenāti
evaṃ dandhāyitabbe taranto taritabbe ca dandhāyanto anupāyasaṃvidhānena
upāyasaṃvidhānābhāvena bālo, mandabuddhiko
puggalo, sampati āyatiñca dukkhaṃ anatthaṃ
pāpuṇāti.
Tassatthā parihāyantīti
tassa tathārūpassa puggalassa diṭṭhadhammikādibhedā atthā kāḷapakkhe
candimā viya, parihāyanti divase divase
parikkhayaṃ pariyādānaṃ gacchanti. ‘‘Asuko puggalo assaddho appasanno kusīto
hīnavīriyo’’tiādinā. Āyasakyaṃ viññūhi
garahitabbataṃ pappoti pāpuṇāti. Mittehi
ca virujjhatīti ‘‘evaṃ paṭipajja, mā evaṃ paṭipajjā’’ti ovādadāyakehi
kalyāṇamittehi ‘‘avacanīyā maya’’nti ovādassa anādāneneva viruddho nāma hoti.
Sesagāthādvayassa vuttavipariyāyena attho veditabbo. Keci panettha – ‘‘tarati
dandhaye’’tipadānaṃ atthabhāvena bhāvanācittassa paggahaniggahe uddharanti. Taṃ
pacchimagāthāsu yujjati. Purimā hi dve gāthā pabbajitakālato paṭṭhāya caritabbaṃ
samaṇadhammaṃ akatvā kukkuccapakatatāya dasa vatthūni dīpetvā saṅghena
nikkaḍḍhite vajjiputtake sandhāya therena vuttā. Pacchimā pana attasadise sammā
paṭipanne sakatthaṃ nipphādetvā ṭhiteti.
Sambhūtattheragāthāvaṇṇanā niṭṭhitā.
8. Rāhulattheragāthāvaṇṇanā
Ubhayenātiādikā āyasmato
rāhulattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha
tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto satthāraṃ ekaṃ bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ
patthetvā senāsanavisodhanavijjotanādikaṃ uḷāraṃ puññaṃ katvā paṇidhānamakāsi.
So tato cavitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ
paṭicca yasodharāya deviyā kucchimhi nibbattitvā rāhuloti
laddhanāmo mahatā khattiyaparivārena vaḍḍhi, tassa pabbajjāvidhānaṃ khandhake
(mahāva. 105) āgatameva. So pabbajitvā satthu santike anekehi suttapadehi
suladdhovādo paripakkañāṇo vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 1.2.68-85) –
‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
Sattabhūmamhi pāsāde, ādāsaṃ santhariṃ ahaṃ.
‘‘Khīṇāsavasahassehi, parikiṇṇo mahāmuni;
Upāgami gandhakuṭiṃ, dvipadindo narāsabho.
‘‘Virocento gandhakuṭiṃ, devadevo narāsabho;
Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
‘‘Yenāyaṃ jotitā seyyā, ādāsova susanthato;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
‘‘Soṇṇamayā rūpimayā, atho veḷuriyāmayā;
Nibbattissanti pāsādā, ye keci manaso piyā.
‘‘Catusaṭṭhikkhattuṃ devindo, devarajjaṃ karissati;
Sahassakkhattuṃ cakkavattī, bhavissati anantarā.
‘‘Ekavīsatikappamhi, vimalo nāma khattiyo;
Cāturanto vijitāvī, cakkavattī bhavissati.
‘‘Nagaraṃ reṇuvatī nāma, iṭṭhakāhi sumāpitaṃ;
Āyāmato tīṇi sataṃ, caturassasamāyutaṃ.
‘‘Sudassano nāma pāsādo, vissakammena māpito;
Kūṭāgāravarūpeto, sattaratanabhūsito.
‘‘Dasasaddāvivittaṃ taṃ, vijjādharasamākulaṃ;
Sudassanaṃva nagaraṃ, devatānaṃ bhavissati.
‘‘Pabhā niggacchate tassa, uggacchanteva
sūriye;
Virocessati taṃ niccaṃ, samantā aṭṭhayojanaṃ.
‘‘Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
‘‘Tusitā so cavitvāna, sukkamūlena codito;
Gotamassa bhagavato, atrajo so bhavissati.
‘‘Sacevaseyya agāraṃ, cakkavattī bhaveyya so;
Aṭṭhānametaṃ yaṃ tādī, agāre ratimajjhagā.
‘‘Nikkhamitvā agāramhā, pabbajissati subbato;
Rāhulo nāma nāmena, arahā so bhavissati.
‘‘Kikīva aṇḍaṃ rakkheyya, cāmarī viya vāladhiṃ;
Nipako sīlasampanno, mamaṃ rakkhi mahāmuni.
‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;
Sabbāsave pariññāya, viharāmi anāsavo.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā aññaṃ byākaronto –
295.
‘‘Ubhayeneva sampanno, rāhulabhaddoti maṃ
vidū;
Yañcamhi putto buddhassa, yañca dhammesu cakkhumā.
296.
‘‘Yañca me āsavā khīṇā, yañca natthi punabbhavo;
Arahā dakkhiṇeyyomhi, tevijjo amataddaso.
297.
‘‘Kāmandhā jālapacchannā, taṇhāchadanachāditā;
Pamattabandhunā baddhā, macchāva kumināmukhe.
298.
‘‘Taṃ kāmaṃ ahamujjhitvā, chetvā mārassa
bandhanaṃ;
Samūlaṃ taṇhamabbuyha, sītibhūtosmi nibbuto’’ti. –
Catasso gāthā abhāsi.
Tattha ubhayeneva
sampannoti jātisampadā, paṭipattisampadāti ubhayasampattiyāpi sampanno
samannāgato. Rāhulabhaddoti
maṃ vidūti ‘‘rāhulabhaddo’’ti maṃ sabrahmacārino sañjānanti. Tassa hi jātasāsanaṃ
sutvā bodhisattena ‘‘rāhu jāto, bandhanaṃ jāta’’nti vuttavacanaṃ upādāya
suddhodanamahārājā ‘‘rāhulo’’ti nāmaṃ gaṇhi. Tattha ādito pitarā
vuttapariyāyameva gahetvā āha – ‘‘rāhulabhaddoti maṃ vidū’’ti. Bhaddoti
ca pasaṃsāvacanametaṃ.
Idāni taṃ ubhayasampattiṃ dassetuṃ ‘‘yañcamhī’’tiādi
vuttaṃ. Tattha yanti
yasmā. Ca-saddo
samuccayattho. Amhi
putto buddhassāti sammāsambuddhassa orasaputto amhi. Dhammesūti
lokiyesu lokuttaresu ca dhammesu, catusaccadhammesūti attho. Cakkhumāti
maggapaññācakkhunā cakkhumā ca amhīti yojetabbaṃ.
Puna aparāparehipi pariyāyehi attani ubhayasampattiṃ dassetuṃ – ‘‘yañca
me āsavā khīṇā’’ti gāthamāha. Tattha dakkhiṇeyyoti
dakkhiṇāraho. Amataddasoti
nibbānassa dassāvī. Sesaṃ suviññeyyameva.
Idāni yāya vijjāsampattiyā ca vimuttisampattiyā ca abhāvena sattakāyo kumine
bandhamacchā viya saṃsāre parivattati, taṃ ubhayasampattiṃ attani dassetuṃ ‘‘kāmandhā’’ti
gāthādvayamāha. Tattha kāmehi kāmesu vā andhāti kāmandhā.
‘‘Chando rāgo’’tiādivibhāgehi (cūḷani. ajitamāṇavapucchāniddesa 8) kilesakāmehi
rūpādīsu vatthukāmesu anādīnavadassitāya andhīkatā. Jālapacchannāti
sakalaṃ bhavattayaṃ ajjhottharitvā ṭhitena visattikājālena pakārato channā
paliguṇṭhitā. Taṇhāchadanachāditāti
tato eva taṇhāsaṅkhātena chadanena chāditā nivutā sabbaso paṭikujjitā. Pamattabandhunā
baddhā, macchāva kumināmukheti kumināmukhe macchabandhānaṃ
macchapasibbakamukhe baddhā macchā viya pamattabandhunā mārena yena kāmabandhanena
baddhā ime sattā tato na nigacchanti antobandhanagatāva honti.
Taṃ tathārūpaṃ kāmaṃ bandhanabhūtaṃ ujjhitvā pubbabhāgapaṭipattiyā
pahāya kilesamārassa bandhanaṃ
chetvā, puna ariyamaggasatthena anavasesato samucchinditvā
tato eva avijjāsaṅkhātena mūlena samūlaṃ, kāmataṇhādikaṃ taṇhaṃ
abbuyha uddharitvā sabbakilesadarathapariḷāhābhāvato, sītibhūto saupādisesāya
nibbānadhātuyā nibbuto, ahaṃ asmi homīti
attho.
Rāhulattheragāthāvaṇṇanā niṭṭhitā.
9. Candanattheragāthāvaṇṇanā
Jātarūpenātiādikā āyasmato
candanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha
tattha bhave puññāni upacinanto ito ekatiṃse kappe buddhasuññe loke rukkhadevatā
hutvā nibbatto sudassanaṃ nāma paccekabuddhaṃ pabbatantare vasantaṃ disvā
pasannamānaso kuṭajapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbattitvā candanoti
laddhanāmo vayappatto gharāvāsaṃ vasanto satthu santike dhammaṃ sutvā sotāpanno
ahosi. So ekaṃ puttaṃ labhitvā gharāvāsaṃ pahāya pabbajitvā vipassanāya
kammaṭṭhānaṃ gahetvā araññe viharanto satthāraṃ vandituṃ sāvatthiṃ āgato susāne
vasati. Tassa āgatabhāvaṃ sutvā purāṇadutiyikā alaṅkatapaṭiyattā dārakaṃ ādāya
mahatā parivārena therassa santikaṃ gacchati – ‘‘itthikuttādīhi naṃ palobhetvā
uppabbājessāmī’’ti. Thero taṃ āgacchantiṃ dūratova disvā ‘‘idānissā avisayo
bhavissāmī’’ti yathāraddhaṃ vipassanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena
vuttaṃ apadāne (apa.
thera 2.52.37-43) –
‘‘Himavantassāvidūre , vasalo nāma pabbato;
Buddho sudassano nāma, vasate pabbatantare.
‘‘Pupphaṃ hemavantaṃ mayha, vehāsaṃ agamāsahaṃ;
Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.
‘‘Pupphaṃ kuṭajamādāya, sire katvāna añjaliṃ;
Buddhassa abhiropesiṃ, sayambhussa mahesino.
‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Chaḷabhiñño pana hutvā ākāse ṭhatvā tassā dhammaṃ desetvā saraṇesu ca sīlesu ca
patiṭṭhāpetvā sayaṃ attanā pubbe vasitaṭṭhānameva gato. Sahāyabhikkhūhi –
‘‘vippasannāni kho te, āvuso, indriyāni, kacci tayā saccāni paṭividdhānī’’ti
puṭṭho –
299.
‘‘Jātarūpena sañchannā, dāsīgaṇapurakkhatā;
Aṅkena puttamādāya, bhariyā maṃ upāgami.
300.
‘‘Tañca disvāna
āyantiṃ, sakaputtassa mātaraṃ;
Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
301.
‘‘Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
302.
‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –
Imāhi gāthāhi attano paṭipattiṃ kathento aññaṃ byākāsi.
Tattha jātarūpena
sañchannāti jātarūpamayena sīsūpagādialaṅkārena alaṅkaraṇavasena
paṭicchāditasarīrā, sabbābharaṇabhūsitāti attho. Dāsīgaṇapurakkhatāti
yathārahaṃ alaṅkatapaṭiyattena attano dāsigaṇena purato
katā parivāritāti attho. Aṅkena
puttamādāyāti ‘‘api nāma puttampi disvā gehassitasāto bhaveyyā’’ti puttaṃ
attano aṅkena gahetvā.
Āyantinti āgacchantiṃ. Sakaputtassa
mātaranti mama orasaputtassa jananiṃ, mayhaṃ purāṇadutiyikanti attho.
Sabbamidaṃ thero attano kāmarāgasamucchedaṃ bahumaññanto vadati. Yoniso
udapajjathāti ‘‘evarūpāpi nāma sampatti jarābyādhimaraṇehi abhibhuyyati,
aho saṅkhārā aniccā adhuvā anassāsikā’’ti evaṃ yonisomanasikāro uppajji. Sesaṃ
heṭṭhā vuttanayameva.
Candanattheragāthāvaṇṇanā niṭṭhitā.
10. Dhammikattheragāthāvaṇṇanā
Dhammo havetiādikā āyasmato
dhammikattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha
tattha bhave puññāni upacinanto sikhissa bhagavato kāle migaluddako hutvā
ekadivasaṃ araññāyatane devaparisāya satthu dhammaṃ desentassa ‘‘dhammo eso
vuccatī’’ti desanāya nimittaṃ gaṇhi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā dhammikoti
laddhanāmo vayappatto jetavanapaṭiggahaṇe laddhappasādo pabbajitvā aññatarasmiṃ
gāmakāvāse āvāsiko hutvā viharanto āgantukānaṃ
bhikkhūnaṃ vattāvattesu ujjhānabahulo akkhamo ahosi. Tena bhikkhū taṃ vihāraṃ
chaḍḍetvā pakkamiṃsu. So ekakova ahosi. Vihārasāmiko upāsako taṃ kāraṇaṃ sutvā
bhagavato taṃ pavattiṃ ārocesi. Satthā taṃ bhikkhuṃ pakkosetvā tamatthaṃ
pucchitvā tena ‘‘evaṃ, bhante’’ti vutte – ‘‘nāyaṃ idāneva akkhamo, pubbepi
akkhamo ahosī’’ti vatvā bhikkhūhi yācito rukkhadhammaṃ (jā. 1.1.74) kathetvā
upari tassa ovādaṃ dento –
303.
‘‘Dhammo have rakkhati
dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;
Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.
304.
‘‘Na hi dhammo adhammo ca, ubho samavipākino;
Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.
305.
‘‘Tasmā hi dhammesu kareyya chandaṃ, iti modamāno sugatena tādinā;
Dhamme ṭhitā sugatavarassa sāvakā, nīyanti dhīrā saraṇavaraggagāmino.
306.
‘‘Vipphoṭito gaṇḍamūlo, taṇhājālo samūhato;
So khīṇasaṃsāro na catthi kiñcanaṃ,
Cando yathā dosinā puṇṇamāsiya’’nti. – catasso gāthā abhāsi;
Tattha dhammoti
lokiyalokuttaro sucaritadhammo. Rakkhatīti
apāyadukkhato rakkhati, saṃsāradukkhato ca vivaṭṭūpanissayabhūto rakkhatiyeva. Dhammacārinti
taṃ dhammaṃ carantaṃ paṭipajjantaṃ. Suciṇṇoti
suṭṭhu ciṇṇo kammaphalāni saddahitvā sakkaccaṃ cittīkatvā upacito. Sukhanti
lokiyalokuttarasukhaṃ. Tattha lokiyaṃ tāva kāmāvacarādibhedo dhammo yathāsakaṃ
sukhaṃ diṭṭhe vā dhamme upapajje vā apare vā pariyāye āvahati nipphādeti,
itaraṃ pana vivaṭṭūpanissaye ṭhatvā ciṇṇo paramparāya āvahatīti vattuṃ vaṭṭati
anupanissayassa tadabhāvato. Esānisaṃso
dhamme suciṇṇe, na duggatiṃ gacchati dhammacārīti dhammacārī puggalo
dhamme suciṇṇe taṃnimittaṃ duggatiṃ na gacchatīti eso dhamme suciṇṇe ānisaṃso
udrayoti attho.
Yasmā dhammeneva sugatigamanaṃ, adhammeneva
ca duggatigamanaṃ, tasmā ‘‘dhammo adhammo’’ti ime aññamaññaṃ asaṃkiṇṇaphalāti
dassetuṃ ‘‘na hi
dhammo’’tiādinā dutiyaṃ gāthamāha. Tattha adhammoti
dhammapaṭipakkho duccaritaṃ. Samavipākinoti
sadisavipākā samānaphalā.
Tasmāti yasmā
dhammādhammānaṃ ayaṃ yathāvutto vipākabhedo, tasmā. Chandanti
kattukamyatāchandaṃ. Iti
modamāno sugatena tādināti iti evaṃ vuttappakārena ovādadānena sugatena
sammaggatena sammāpaṭipannena iṭṭhādīsu tādibhāvappattiyā tādināmavatā
hetubhūtena modamāno tuṭṭhiṃ āpajjamāno
dhammesu chandaṃ kareyyāti yojanā. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ
dassento ‘‘dhamme
ṭhitā’’tiādimāha. Tassattho – yasmā sugatassa varassa sugatesu ca varassa
sammāsambuddhassa sāvakā tassa dhamme
ṭhitā dhīrā ativiya aggabhūtasaraṇagāmino teneva
saraṇagamanasaṅkhāte dhamme ṭhitabhāvena sakalavaṭṭadukkhatopi nīyanti nissaranti,
tasmā hi dhammesu kareyya chandanti.
Evaṃ satthārā tīhi gāthāhi dhamme desite desanānusārena yathānisinnova
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.52.44-50) –
‘‘Migaluddo pure āsiṃ, araññe vipine ahaṃ;
Addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.
‘‘Catusaccaṃ pakāsentaṃ, desentaṃ amataṃ padaṃ;
Assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.
‘‘Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;
Tattha cittaṃ pasādetvā, uttariṃ duttaraṃ bhavaṃ.
‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Tathā arahatte patiṭṭhito. Arahattaṃ pana patvā attanā adhigataṃ visesaṃ satthu
nivedento carimagāthāya aññaṃ byākāsi.
Tattha vipphoṭitoti
vidhuto, maggañāṇena paṭinissaṭṭhoti attho. Gaṇḍamūloti
avijjā. Sā hi gaṇḍati savati. ‘‘Gaṇḍoti kho, bhikkhu, pañcannetaṃ
upādānakkhandhānaṃ adhivacana’’nti (saṃ. ni. 4.103; a. ni. 6.23; 8.56; 9.15;
cūḷani. khaggavisāṇasuttaniddesa 137) evaṃ satthārā vuttassa dukkhamūlayogato,
kilesāsucipaggharaṇato, uppādajarābhaṅgehi uddhumātapakkapabhijjanato ca,
gaṇḍābhidhānassa upādānakkhandhapañcakassa mūlaṃ
kāraṇaṃ taṇhājālo
samūhatoti taṇhāsaṅkhāto jālo maggena samugghāṭito. So
khīṇasaṃsāro na catthi kiñcananti so ahaṃ evaṃ pahīnataṇhāvijjatāya
parikkhīṇasaṃsāro pahīnabhavamūlattā eva na catthi, na ca upalabbhati
rāgādikiñcanaṃ. Cando
yathā dosinā puṇṇamāsiyanti yathā nāma cando abbhamahikādidosarahito
puṇṇamāsiyaṃ paripuṇṇakāle evaṃ ahampi arahattādhigamena apetarāgādikiñcano
paripuṇṇadhammakoṭṭhāso ahosinti.
Dhammikattheragāthāvaṇṇanā niṭṭhitā.
11. Sappakattheragāthāvaṇṇanā
Yadābalākātiādikā
āyasmato sappakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro
tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe mahānubhāvo nāgarājā
hutvā nibbatto sambhavassa nāma paccekabuddhassa abbhokāse samāpattiyā
nisinnassa mahantaṃ padumaṃ gahetvā uparimuddhani dhārento pūjaṃ akāsi. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
brāhmaṇakule nibbattitvā sappakoti
laddhanāmo viññutaṃ patto bhagavato santike dhammaṃ sutvā paṭiladdhasaddho
pabbajitvā kammaṭṭhānaṃ gahetvā ajakaraṇiyā nāma
nadiyā tīre leṇagirivihāre vasanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.52.78-83) –
‘‘Himavantassāvidūre, romaso nāma pabbato;
Buddhopi sambhavo nāma, abbhokāse vasī tadā.
‘‘Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;
Ekāhaṃ dhārayitvāna, bhavanaṃ punarāgamiṃ.
‘‘Ekatiṃse ito kappe, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
So arahattaṃ patvā satthāraṃ vandituṃ sāvatthiṃ āgato ñātīhi upaṭṭhīyamāno
tattha katipāhaṃ vasitvā dhammaṃ desetvā
ñātake saraṇesu ca sīlesu ca patiṭṭhāpetvā yathāvuttaṭṭhānameva gantukāmo ahosi.
Taṃ ñātakā ‘‘idheva, bhante, vasatha, mayaṃ paṭijaggissāmā’’ti yāciṃsu. So
gamanākāraṃ dassetvā ṭhito attanā vasitaṭṭhānakittanāpadesena vivekābhiratiṃ
pakāsento –
307.
‘‘Yadā balākā sucipaṇḍaracchadā, kāḷassa meghassa bhayena tajjitā;
Palehiti ālayamālayesinī, tadā nadī ajakaraṇī rameti maṃ.
308.
‘‘Yadā balākā suvisuddhapaṇḍarā, kāḷassa meghassa bhayena tajjitā;
Pariyesati leṇamaleṇadassinī, tadā nadī ajakaraṇī rameti maṃ.
309.
‘‘Kaṃ nu tattha na ramenti, jambuyo ubhato tahiṃ;
Sobhentī āpagākūlaṃ, mama leṇassa pacchato.
310.
‘‘Tāmatamadasaṅghasuppahīnā ,
bhekā mandavatī panādayanti;
Nājja girinadīhi vippavāsasamayo,
Khemā ajakaraṇī sivā surammā’’ti. – catasso gāthā abhāsi;
Tattha yadāti
yasmiṃ kāle. Balākāti
balākāsakuṇikā. Sucipaṇḍaracchadāti
sucisuddhadhavalapakkhā. Kāḷassa
meghassa bhayena tajjitāti jalabhārabharitatāya kāḷassa
añjanagirisannikāsassa pāvussakameghassa gajjato vuṭṭhibhayena nibbijjitā
bhiṃsāpitā. Palehitīti
gocarabhūmito uppatitvā gamissati. Ālayanti
nilayaṃ attano kulāvakaṃ. Ālayesinīti
tattha ālayanaṃ nilīyanameva icchantī. Tadā
nadī ajakaraṇī rameti manti tasmiṃ pāvussakakāle ajakaraṇīnāmikā nadī
navodakassa pūrā hārahārinī kulaṅkasā maṃ rameti mama cittaṃ ārādhetīti
utupadesavisesakittanāpadesena vivekābhiratiṃ pakāsesi.
Suvisuddhapaṇḍarāti suṭṭhu
visuddhapaṇḍaravaṇṇā, asammissavaṇṇā sabbasetāti attho. Pariyesatīti
maggati. Leṇanti
vasanaṭṭhānaṃ. Aleṇadassinīti
vasanaṭṭhānaṃ apassantī. Pubbe nibaddhavasanaṭṭhānassa abhāvena aleṇadassinī,
idāni pāvussakakāle meghagajjitena āhitagabbhā pariyesati
leṇanti nibaddhavasanaṭṭhānaṃ kulāvakaṃ karotīti attho.
Kaṃ nu tattha…pe… pacchatoti mama vasanakamahāleṇassa pacchato pacchābhāge āpagākūlaṃ ajakaraṇīnadiyā
ubhatotīraṃ tahiṃ
tahiṃ ito cito ca sobhentiyo niccakālaṃ
phalabhāranamitasākhā siniddhapaṇṇacchāyā jambuyo
tattha tasmiṃ ṭhāne kaṃ nāma
sattaṃ na ramenti nu, sabbaṃ
ramentiyeva.
Tāmatamadasaṅghasuppahīnāti amataṃ
vuccati agadaṃ, tena majjantīti amatamadā, sappā, tesaṃ saṅgho amatamadasaṅgho,
tato suṭṭhu pahīnā apagatā. Bhekā maṇḍūkiyo, mandavatī saravatiyo, panādayanti taṃ
ṭhānaṃ madhurena vassitena ninnādayanti. Nājjagirinadīhi
vippavāsasamayoti ajja etarahi aññāhipi pabbateyyāhi nadīhi
vippavāsasamayo na hoti, visesato pana vāḷamacchasusumārādivirahitato khemā
ajakaraṇī nadī. Sundaratalatitthapulinasampattiyā sivā.
Suṭṭhu rammā ramaṇīyā, tasmā tattheva me mano ramatīti adhippāyo.
Evaṃ pana vatvā ñātake vissajjetvā attano vasanaṭṭhānameva gato.
Suññāgārābhiratidīpanena idameva ca therassa aññābyākaraṇaṃ ahosīti.
Sappakattheragāthāvaṇṇanā niṭṭhitā.
12. Muditattheragāthāvaṇṇanā
Pabbajintiādikā āyasmato
muditattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha
tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mañcamadāsi. So
tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe
gahapatikule nibbattitvā muditoti
laddhanāmo viññutaṃ pāpuṇi. Tena ca samayena taṃ kulaṃ raññā kenacideva
karaṇīyena palibuddhaṃ ahosi. Mudito rājabhayābhīto palāyitvā araññaṃ paviṭṭho
aññatarassa khīṇāsavattherassa vasanaṭṭhānaṃ upagacchi. Thero tassa bhītabhāvaṃ
ñatvā ‘‘mā bhāyī’’ti samassāsesi. So ‘‘kittakena nu kho, bhante, kālena idaṃ me
bhayaṃ vūpasamessatī’’ti pucchitvā ‘‘sattaṭṭhamāse atikkamitvā’’ti vutte –
‘‘ettakaṃ kālaṃ adhivāsetuṃ na sakkomi, pabbajissāmahaṃ, bhante, pabbājetha
ma’’nti jīvitarakkhaṇatthaṃ pabbajjaṃ yāci. Thero taṃ pabbājesi. So pabbajitvā
sāsane paṭiladdhasaddho bhaye vūpasantepi samaṇadhammaṃyeva rocento
kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto – ‘‘arahattaṃ appatvā imasmā
vasanagabbhā bahi na nikkhamissāmī’’tiādinā paṭiññaṃ katvā vipassanaṃ
ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 1.36.30-33) –
‘‘Vipassino bhagavato, lokajeṭṭhassa tādino;
Ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.
‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;
Tena mañcakadānena, pattomhi āsavakkhayaṃ.
‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;
Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento sahāyabhikkhūhi adhigataṃ
pucchito attano paṭipannākāraṃ kathento –
311.
‘‘Pabbajiṃ jīvikatthohaṃ, laddhāna
upasampadaṃ;
Tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.
312.
‘‘Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ;
Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.
313.
‘‘Nāsissaṃ na pivissāmi, vihārā ca na nikkhame;
Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
314.
‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –
Catasso gāthā abhāsi.
Tattha jīvikatthoti
jīvikāya atthiko jīvikappayojano. ‘‘Ettha pabbajitvā nibbhayo sukhena akilamanto
jīvissāmī’’ti evaṃ jīvikatthāya pabbajinti attho. Laddhāna
upasampadanti paṭhamaṃ sāmaṇerapabbajjāyaṃ ṭhito ñatticatutthena
kammena upasampadaṃ labhitvā. Tato
saddhaṃ paṭilabhinti tato upasampannakālato paṭṭhāya kalyāṇamitte sevanto
dve mātikā, tisso anumodanā, ekaccaṃ suttaṃ, samathakammaṭṭhānaṃ,
vipassanāvidhiñca uggaṇhanto buddhādīnaṃ mahānubhāvataṃ disvā
– ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti
ratanattaye saddhaṃ paṭilabhiṃ. Daḷhavīriyo
parakkaminti evaṃ paṭiladdhasaddho hutvā vipassanāya kammaṃ karonto
nacirasseva saccapaṭivedhāya daḷhavīriyo thiravīriyo hutvā parakkamiṃ,
akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya sammadeva
padahiṃ.
Yathā pana parakkamiṃ, taṃ dassetuṃ ‘‘kāma’’ntiādi
vuttaṃ. Tattha kāmanti
yathākāmaṃ ekaṃsato vā bhijjatu.
Ayaṃ kāyoti ayaṃ mama pūtikāyo, iminā vīriyapatāpena bhijjati ce,
bhijjatu chinnabhinnaṃ hotu. Maṃsapesī
visīyarunti iminā daḷhaparakkamena imasmā kāyā maṃsapesiyo visīyanti ce,
visīyantu ito cito viddhaṃsantu. Ubho
jaṇṇukasandhīhi, jaṅghāyo papatantu meti ubhohi jaṇṇukasandhīhi saha mama
ubho jaṅghāyo satthiyo ūrubandhato bhijjitvā bhūmiyaṃ papatantu. ‘‘Ma’’ntipi
pāṭho, so evattho. Sesaṃ heṭṭhā vuttanayameva.
Muditattheragāthāvaṇṇanā niṭṭhitā.
Catukkanipātavaṇṇanā niṭṭhitā.
5. Pañcakanipāto
1. Rājadattattheragāthāvaṇṇanā
Pañcakanipāte bhikkhu
sivathikaṃ gantvātiādikā āyasmato rājadattattherassa gāthā. Kā uppatti?
Ayampi purimabuddhesu katādhikāro, tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto, ito catuddase kappe buddhasuññe loke kulagehe
nibbattitvā viññutaṃ patto, ekadivasaṃ kenacideva karaṇīyena vanantaṃ upagato
tattha aññataraṃ paccekabuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānaso
suparisuddhaṃ ambāṭakaphalaṃ adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ satthavāhakule nibbatti. Tassa
mahārājaṃ vessavaṇaṃ ārādhetvā paṭiladdhabhāvato mātāpitaro rājadattoti
nāmaṃ akaṃsu. So vayappatto pañcahi sakaṭasatehi bhaṇḍaṃ ādāya vāṇijjavasena
rājagahaṃ agamāsi. Tena ca samayena rājagahe aññatarā gaṇikā abhirūpā dassanīyā
paramasobhaggayogato divase divase sahassaṃ labhati. Atha so satthavāhaputto
divase divase tassā gaṇikāya sahassaṃ datvā saṃvāsaṃ kappento nacirasseva sabbaṃ
dhanaṃ khepetvā duggato hutvā ghāsacchādanamattampi alabhanto ito cito ca
paribbhamanto saṃvegappatto ahosi. So ekadivasaṃ upāsakehi saddhiṃ veḷuvanaṃ
agamāsi.
Tena ca samayena satthā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti.
So parisapariyante nisīditvā satthu santike dhammaṃ sutvā paṭiladdhasaddho
pabbajitvā dhutaṅgāni samādiyitvā susāne vasati. Tadā aññataropi satthavāhaputto
sahassaṃ datvā tāya gaṇikāya saha vasati. Sā ca gaṇikā tassa hatthe
mahaggharatanaṃ disvā lobhaṃ uppādetvā aññehi dhuttapurisehi taṃ mārāpetvā taṃ
ratanaṃ gaṇhi. Atha tassa satthavāhaputtassa manussā taṃ pavattiṃ sutvā
ocarakamanusse pesesuṃ. Te rattiyaṃ tassā gaṇikāya gharaṃ pavisitvā chaviādīni
anupahacceva taṃ māretvā sivathikāya chaḍḍesuṃ. Rājadattatthero asubhanimittaṃ
gahetuṃ susāne vicaranto tassā gaṇikāya kaḷevaraṃ paṭikkulato
manasi kātuṃ upagato katipayavāre yoniso manasi katvā aciramatabhāvato
soṇasiṅgālādīhi anupahatachavitāya visabhāgavatthutāya ca ayoniso manasikaronto,
tattha kāmarāgaṃ uppādetvā saṃviggataramānaso attano cittaṃ paribhāsitvā
muhuttaṃ ekamantaṃ apasakkitvā ādito upaṭṭhitaṃ asubhanimittameva gahetvā yoniso
manasikaronto jhānaṃ uppādetvā taṃ jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā
tāvadeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.44.55-59) –
‘‘Vipine buddhaṃ disvāna, sayambhuṃ aparājitaṃ;
Ambāṭakaṃ gahetvāna, sayambhussa adāsahaṃ.
‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajāto –
315.
‘‘Bhikkhu sivathikaṃ gantvā, addasa
itthimujjhitaṃ;
Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.
316.
‘‘Yañhi eke jigucchanti, mataṃ disvāna pāpakaṃ;
Kāmarāgo pāturahu, andhova savatī ahuṃ.
317.
‘‘Oraṃ odanapākamhā, tamhā ṭhānā apakkamiṃ;
Satimā sampajānohaṃ, ekamantaṃ upāvisiṃ.
318.
‘‘Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
319.
‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –
Imā pañca gāthā abhāsi.
Tattha bhikkhu
sivathikaṃ gantvāti saṃsāre bhayassa ikkhanato bhikkhu,
asubhakammaṭṭhānatthaṃ āmakasusānaṃ upagantvā. ‘‘Bhikkhū’’ti cetaṃ attānaṃ
sandhāya thero sayaṃ vadati. Itthinti
thīyati ettha sukkasoṇitaṃ sattasantānabhāvena saṃhaññatīti thī, mātugāmo.
Evañca sabhāvaniruttivasena ‘‘itthī’’tipi vuccati. Vañjhādīsu pana taṃsadisatāya
taṃsabhāvānativattanato ca tabbohāro. ‘‘Itthī’’ti itthikaḷevaraṃ vadati. Ujjhitanti
pariccattaṃ ujjhaniyattā eva apaviddhaṃ anapekkhabhāvena
khittaṃ. Khajjantiṃ
kimihī phuṭanti kimīhi pūritaṃ hutvā khajjamānaṃ.
Yañhi eke
jigucchanti, mataṃ disvāna pāpakanti yaṃ apagatāyuusmāviññāṇatāya mataṃ
kaḷevaraṃ pāpakaṃ nihīnaṃ lāmakaṃ eke cokkhajātikā jigucchanti, oloketumpi na
icchanti. Kāmarāgo
pāturahūti tasmiṃ kuṇape ayonisomanasikārassa balavatāya kāmarāgo mayhaṃ
pāturahosi uppajji. Andhova
savatī ahunti tasmiṃ kaḷevare navahi dvārehi asuciṃ savati sandante
asucibhāvassa adassanena andho viya ahosiṃ. Tenāha –
‘‘Ratto atthaṃ na jānāti, ratto dhammaṃ na passati;
Andhatamaṃ tadā hoti, yaṃ rāgo sahate nara’’nti ca.
‘‘Kāmacchando kho, brāhmaṇa, andhakaraṇo acakkhukaraṇo’’ti ca ādi. Keci panettha
takārāgamaṃ katvā ‘‘kilesapariyuṭṭhānena avasavatti kilesassa vā vasavattī’’ti
atthaṃ vadanti. Apare ‘‘andhova asati ahu’’nti pāḷiṃ vatvā
‘‘kāmarāgena andho eva hutvā satirahito ahosi’’nti atthaṃ vadanti. Tadubhayaṃ
pana pāḷiyaṃ natthi.
Oraṃ odanapākamhāti
odanapākato oraṃ, yāvatā kālena suparidhotatintataṇḍulanāḷiyā odanaṃ pacati,
tato orameva kālaṃ, tatopi lahukālena rāgaṃ vinodento, tamhā
ṭhānā apakkamiṃ yasmiṃ ṭhāne ṭhitassa me rāgo uppajji, tamhā
ṭhānā apakkamiṃ apasakkiṃ. Apakkantova satimā
sampajānohaṃ samaṇasaññaṃ upaṭṭhapetvā
satipaṭṭhānamanasikāravasena satimā, sammadeva dhammasabhāvajānanena sampajāno ca
hutvā ekamantaṃ upāvisiṃ, pallaṅkaṃ ābhujitvā nisīdiṃ. Nisinnassa ca tato
me manasīkāro, yoniso udapajjathātiādi sabbaṃ heṭṭhā vuttanayamevāti.
Rājadattattheragāthāvaṇṇanā niṭṭhitā.
2. Subhūtattheragāthāvaṇṇanā
Ayogetiādikā āyasmato
subhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha
tattha bhave puññāni upacinanto kassapassa bhagavato kāle bārāṇasiyaṃ
gahapatimahāsālakule nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike
dhammaṃ sutvā pasannamānaso saraṇesu ca sīlesu ca patiṭṭhāya māse māse
aṭṭhakkhattuṃ catujjātiyagandhena satthu gandhakuṭiṃ opuñjāpesi.
So tena puññakammena nibbattanibbattaṭṭhāne sugandhasarīro hutvā, imasmiṃ
buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā subhūtoti
laddhanāmo vayappatto, nissaraṇajjhāsayatāya gharāvāsaṃ pahāya titthiyesu
pabbajitvā tattha sāraṃ alabhanto, satthu santike upatissakolitaselādike bahū
samaṇabrāhmaṇe pabbajitvā sāmaññasukhaṃ anubhavante disvā sāsane
paṭiladdhasaddho pabbajitvā ācariyupajjhāye ārādhetvā kammaṭṭhānaṃ gahetvā
vivekavāsaṃ vasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.55.272-308) –
‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
‘‘Anubyañjanasampanno, bāttiṃsavaralakkhaṇo;
Byāmappabhāparivuto, raṃsijālasamotthaṭo.
‘‘Assāsetā yathā cando, sūriyova pabhaṅkaro;
Nibbāpetā yathā megho, sāgarova guṇākaro.
‘‘Dharaṇīriva sīlena, himavāva samādhinā;
Ākāso viya paññāya, asaṅgo anilo yathā.
‘‘Tadāhaṃ bārāṇasiyaṃ, upapanno mahākule;
Pahūtadhanadhaññasmiṃ, nānāratanasañcaye.
‘‘Mahatā parivārena, nisinnaṃ lokanāyakaṃ;
Upecca dhammamassosiṃ, amataṃva manoharaṃ.
‘‘Dvattiṃsalakkhaṇadharo, sanakkhattova candimā;
Anubyañjanasampanno, sālarājāva phullito.
‘‘Raṃsijālaparikkhitto, dittova kanakācalo;
Byāmappabhāparivuto, sataraṃsī divākaro.
‘‘Soṇṇānano jinavaro, samaṇīva siluccayo;
Karuṇāpuṇṇahadayo, guṇena viya sāgaro.
‘‘Lokavissutakitti ca, sinerūva naguttamo;
Yasasā vitthato vīro, ākāsasadiso muni.
‘‘Asaṅgacitto sabbattha, anilo viya nāyako;
Patiṭṭhā sabbabhūtānaṃ, mahīva munisattamo.
‘‘Anupalitto lokena, toyena padumaṃ yathā;
Kuvādagacchadahano, aggikkhandhova sobhati.
‘‘Agado viya sabbattha, kilesavisanāsako;
Gandhamādanaselova, guṇagandhavibhūsito.
‘‘Guṇānaṃ ākaro vīro, ratanānaṃva sāgaro;
Sindhūva vanarājīnaṃ, kilesamalahārako.
‘‘Vijayīva mahāyodho, mārasenāvamaddano;
Cakkavattīva so rājā, bojjhaṅgaratanissaro.
‘‘Mahābhisakkasaṅkāso, dosabyādhitikicchako;
Sallakatto yathā vejjo, diṭṭhigaṇḍaviphālako.
‘‘So tadā lokapajjoto, sanarāmarasakkato;
Parisāsu narādicco, dhammaṃ desayate jino.
‘‘Dānaṃ datvā mahābhogo, sīlena sugatūpago;
Bhāvanāya ca nibbāti, iccevamanusāsatha.
‘‘Desanaṃ taṃ mahassādaṃ, ādimajjhantasobhanaṃ;
Suṇanti parisā sabbā, amataṃva mahārasaṃ.
‘‘Sutvā sumadhuraṃ dhammaṃ, pasanno jinasāsane;
Sugataṃ saraṇaṃ gantvā, yāvajīvaṃ namassahaṃ.
‘‘Munino gandhakuṭiyā, opuñjesiṃ tadā mahiṃ;
Catujjātena gandhena, māse aṭṭha dinesvahaṃ.
‘‘Paṇidhāya sugandhattaṃ, sarīravissagandhino;
Tadā jino viyākāsi, sugandhatanulābhitaṃ.
‘‘Yo yaṃ gandhakuṭibhūmiṃ, gandhenopuñjate sakiṃ;
Tena kammavipākena, upapanno tahiṃ tahiṃ.
‘‘Sugandhadeho sabbattha, bhavissati ayaṃ naro;
Guṇagandhayutto hutvā, nibbāyissatināsavo.
‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
‘‘Pacchime ca bhave dāni, jāto vippakule ahaṃ;
Gabbhaṃ me vasato mātā, dehenāsi sugandhitā.
‘‘Yadā ca mātukucchimhā, nikkhamāmi tadā purī;
Sāvatthi sabbagandhehi, vāsitā viya vāyatha.
‘‘Pupphavassañca surabhi, dibbagandhaṃ manoramaṃ;
Dhūpāni ca mahagghāni, upavāyiṃsu tāvade.
‘‘Devā ca sabbagandhehi, dhūpapupphehi taṃ
gharaṃ;
Vāsayiṃsu sugandhena, yasmiṃ jāto ahaṃ ghare.
‘‘Yadā ca taruṇo bhaddo, paṭhame yobbane
ṭhito;
Tadā selaṃ saparisaṃ, vinetvā narasārathi.
‘‘Tehi sabbehi parivuto, sāvatthipuramāgato;
Tadā buddhānubhāvaṃ taṃ, disvā pabbajito ahaṃ.
‘‘Sīlaṃ samādhipaññañca, vimuttiñca anuttaraṃ;
Bhāvetvā caturo dhamme, pāpuṇiṃ āsavakkhayaṃ.
‘‘Yadā pabbajito cāhaṃ, yadā ca arahā ahuṃ;
Nibbāyissaṃ yadā cāhaṃ, gandhavasso tadā ahu.
‘‘Sarīragandho ca sadātiseti me, mahārahaṃ candanacampakuppalaṃ;
Tatheva gandhe itare ca sabbaso, pasayha vāyāmi tato tahiṃ tahiṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā titthiyesu pabbajitvā attano pattaṃ attakilamathānuyogaṃ
dukkhaṃ, sāsane pabbajitvā pattaṃ jhānādisukhañca cintetvā attano
paṭipattipaccavekkhaṇamukhena aññaṃ byākaronto –
320.
‘‘Ayoge yuñjamattānaṃ, puriso kiccamicchako;
Caraṃ ce nādhigaccheyya, taṃ me dubbhagalakkhaṇaṃ.
321.
‘‘Abbūḷhaṃ aghagataṃ vijitaṃ, ekañce ossajeyya kalīva siyā;
Sabbānipi ce ossajeyya andhova siyā, samavisamassa adassanato.
322.
‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
323.
‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;
Evaṃ subhāsitā vācā, aphalā hoti akubbato.
324.
‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ
sugandhakaṃ;
Evaṃ subhāsitā vācā, saphalā hoti kubbato’’ti. –
Imā pañca gāthā abhāsi.
Tattha ayogeti
ayuñjitabbe asevitabbe antadvaye. Idha pana attakilamathānuyogavasena attho
veditabbo. Yuñjanti
tasmiṃ attānaṃ yuñjanto yojento tathā paṭipajjanto. Kiccamicchakoti ubhayahitāvahaṃ
kiccaṃ icchanto, tappaṭipakkhato ayoge caraṃ caranto
ce bhaveyya. Nādhigaccheyyāti
yathādhippetaṃ hitasukhaṃ na pāpuṇeyyāti ñāyo. Tasmā yaṃ ahaṃ
titthiyamatavañcito ayoge yuñjiṃ, taṃ
me dubbhagalakkhaṇaṃ apuññasabhāvo. ‘‘Purimakammabyāmohito
ayoge yuñji’’nti dasseti.
Abbūḷhaṃ aghagataṃ vijitanti
vibādhanasabhāvatāya aghā nāma rāgādayo, aghāni eva aghagataṃ, aghagatānaṃ
vijitaṃ saṃsārappavatti, tesaṃ vijayo kusaladhammābhibhavo. ‘‘Aghagataṃ
vijita’’nti anunāsikalopaṃ akatvā vuttaṃ. Taṃ abbūḷhaṃ anuddhataṃ yena, taṃ
abbūḷhāghagataṃ vijitaṃ katvā evaṃbhūto hutvā, kilese asamucchinditvāti attho. Ekañce
ossajeyyāti adutiyatāya padhānatāya ca ekaṃ appamādaṃ sammāpayogameva vā
ossajeyya pariccajeyya ce. Kalīva so
puggalo kāḷakaṇṇī viya siyā.
Sabbānipi ce ossajeyyāti sabbānipi vimuttiyā paripācakāni
saddhāvīriyasatisamādhipaññindriyāni ossajeyya ce, abhāvanāya chaḍḍeyya ce, andhova
siyā samavisamassa adassanato.
Yathāti
opammasampaṭipādanatthe nipāto. Ruciranti
sobhanaṃ. Vaṇṇavantanti
vaṇṇasaṇṭhānasampannaṃ. Agandhakanti
gandharahitaṃ pālibhaddakagirikaṇṇikajayasumanādibhedaṃ. Evaṃ
subhāsitā vācāti subhāsitā vācā nāma tepiṭakaṃ buddhavacanaṃ
vaṇṇasaṇṭhānasampannapupphasadisaṃ. Yathā hi agandhakaṃ pupphaṃ dhārentassa
sarīre gandho na pharati, evaṃ etampi yo sakkaccasavanādīhi ca
samācarati, tassa sakkaccaṃ asamācarantassa yaṃ tattha kattabbaṃ, taṃ akubbato
sutagandhaṃ paṭipattigandhañca na āvahati aphalā hoti. Tena vuttaṃ ‘‘evaṃ
subhāsitā vācā, aphalā hoti akubbato’’ti.
Sugandhakanti
sumanacampakanīluppalapupphādibhedaṃ. Evanti
yathā taṃ pupphaṃ dhārentassa sarīre gandho pharati, evaṃ
tepiṭakabuddhavacanasaṅkhātā subhāsitā vācāpi yo sakkaccasavanādīhi tattha
kattabbaṃ karoti, assa puggalassa saphalā hoti, sutagandhapaṭipattigandhānaṃ
āvahanato mahapphalā hoti mahānisaṃsā. Tasmā yathovādaṃ paṭipajjeyya, yathākārī
tathāvādī ca bhaveyyāti. Sesaṃ vuttanayameva.
Subhūtattheragāthāvaṇṇanā niṭṭhitā.
3. Girimānandattheragāthāvaṇṇanā
Vassatidevotiādikā
āyasmato girimānandattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu
katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle
kulagehe nibbattitvā vayappatto gharāvāsaṃ vasanto attano bhariyāya putte ca
kālaṅkate sokasallasamappito araññaṃ paviṭṭho satthārā tattha gantvā dhammaṃ
kathetvā sokasalle abbūḷhe pasannamānaso sugandhapupphehi pūjetvā
pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
bimbisārarañño purohitassa putto hutvā nibbatti, girimānandotissa
nāmaṃ ahosi. So viññutaṃ patto satthu rājagahagamane buddhānubhāvaṃ disvā
paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto katipayaṃ divasaṃ gāmakāvāse
vasitvā satthāraṃ vandituṃ rājagahaṃ agamāsi. Bimbisāramahārājā tassa āgamanaṃ
sutvā upasaṅkamitvā ‘‘idheva, bhante, vasatha, ahaṃ catūhi paccayehi
upaṭṭhahāmī’’ti sampavāretvā gato bahukiccatāya
na sari. ‘‘Thero abbhokāse vasatī’’ti devatā therassa temanabhayena vassaṃ
vāresuṃ. Rājā avassanakāraṇaṃ sallakkhetvā therassa kuṭikaṃ kārāpesi. Thero
kuṭikāyaṃ vasanto senāsanasappāyalābhena samādhānaṃ labhitvā
vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 1.40.419-448) –
‘‘Bhariyā me kālaṅkatā, putto sivathikaṃ gato;
Mātā pitā matā bhātā, ekacitamhi ḍayhare.
‘‘Tena sokena santatto, kiso paṇḍu ahosahaṃ;
Cittakkhepo ca me āsi, tena sokena aṭṭito.
‘‘Sokasallaparetohaṃ, vanantamupasaṅkamiṃ;
Pavattaphalaṃ bhuñjitvā, rukkhamūle vasāmahaṃ.
‘‘Sumedho nāma sambuddho, dukkhassantakaro jino;
Mamuddharitukāmo so, āgañchi mama santikaṃ.
‘‘Padasaddaṃ suṇitvāna, sumedhassa mahesino;
Paggahetvānahaṃ sīsaṃ, ullokesiṃ mahāmuniṃ.
‘‘Upāgate mahāvīre, pīti me udapajjatha;
Tadāsimekaggamano, disvā taṃ lokanāyakaṃ.
‘‘Satiṃ paṭilabhitvāna, paṇṇamuṭṭhimadāsahaṃ;
Nisīdi bhagavā tattha, anukampāya cakkhumā.
‘‘Nisajja tattha bhagavā, sumedho lokanāyako;
Dhammaṃ me kathayī buddho, sokasallavinodanaṃ.
‘‘Anavhitā tato āguṃ, ananuññātā ito gatā;
Yathāgatā tathā gatā, tattha kā paridevanā.
‘‘Yathāpi pathikā sattā, vassamānāya vuṭṭhiyā;
Sabhaṇḍā upagacchanti, vassassāpatanāya te.
‘‘Vasse ca te oramite, sampayanti
yadicchakaṃ;
Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.
‘‘Āgantukā pāhunakā, caliteritakampitā;
Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.
‘‘Yathāpi urago jiṇṇaṃ, hitvā gacchati saṃ tacaṃ;
Evaṃ mātā pitā tuyhaṃ, saṃ tanuṃ idha hīyare.
‘‘Buddhassa giramaññāya, sokasallaṃ vivajjayiṃ;
Pāmojjaṃ janayitvāna, buddhaseṭṭhaṃ avandahaṃ.
‘‘Vanditvāna mahānāgaṃ, pūjayiṃ girimañjariṃ;
Dibbagandhaṃ sampavantaṃ, sumedhaṃ lokanāyakaṃ.
‘‘Pūjayitvāna sambuddhaṃ, sire katvāna añjaliṃ;
Anussaraṃ guṇaggāni, santhaviṃ lokanāyakaṃ.
‘‘Nittiṇṇosi mahāvīra, sabbaññu lokanāyaka;
Sabbe satte uddharasi, ñāṇena tvaṃ mahāmune.
‘‘Vimatiṃ dveḷhakaṃ vāpi, sañchindasi mahāmune;
Paṭipādesi me maggaṃ, tava ñāṇena cakkhuma.
‘‘Arahā vasipattā ca, chaḷabhiññā mahiddhikā;
Antalikkhacarā dhīrā, parivārenti tāvade.
‘‘Paṭipannā ca sekhā ca, phalaṭṭhā santi sāvakā;
Surodayeva padumā, pupphanti tava sāvakā.
‘‘Mahāsamuddovakkhobho , atulopi duruttaro;
Evaṃ ñāṇena sampanno, appameyyosi cakkhuma.
‘‘Vanditvāhaṃ lokajinaṃ, cakkhumantaṃ mahāyasaṃ;
Puthudisā namassanto, paṭikuṭiko āgañchahaṃ.
‘‘Devalokā cavitvāna, sampajāno patissato;
Okkamiṃ mātuyā kucchiṃ, sandhāvanto bhavābhave.
‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;
Ātāpī nipako jhāyī, paṭisallānagocaro.
‘‘Padhānaṃ padahitvāna, tosayitvā mahāmuniṃ;
Candovabbhaghanā mutto, vicarāmi ahaṃ sadā.
‘‘Vivekamanuyuttomhi, upasanto nirūpadhi;
Sabbāsave pariññāya, viharāmi anāsavo.
‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Atha therassa arahattappattiyā haṭṭhatuṭṭhe viya deve vassante upari taṃ vassane
niyojanamukhena aññaṃ byākaronto –
325.
‘‘Vassati devo yathāsugītaṃ, channā me kuṭikā sukhā nivātā;
Tassaṃ viharāmi vūpasanto, atha ce patthayasī pavassa deva.
326.
‘‘Vassati devo yathāsugītaṃ, channā me kuṭikā sukhā nivātā;
Tassaṃ viharāmi santacitto, atha ce patthayasī pavassa deva.
327.
‘‘Vassati devo…pe… tassaṃ viharāmi vītarāgo…pe….
328.
‘‘Vassati devo…pe… tassaṃ viharāmi vītadoso…pe….
329.
‘‘Vassati devo…pe… tassaṃ viharāmi vītamoho;
Atha ce patthayasī pavassa devā’’ti. – imā pañca gāthā abhāsi;
Tattha yathāsugītanti
sugītānurūpaṃ, sundarassa attano meghagītassa anurūpamevāti attho. Valāhako hi
yathā agajjanto kevalaṃ vassanto na sobhati, evaṃ satapaṭalasahassapaṭalena
uṭṭhahitvā thanayanto gajjanto vijjullatā nicchārentopi avassanto na sobhati,
tathābhūto pana hutvā vassanto sobhatīti vuttaṃ ‘‘vassati devo yathāsugīta’’nti.
Tenāha – ‘‘abhitthanaya, pajjunna’’ ,
(cariyā. 3.89; jā. 1.1.75) ‘‘gajjitā ceva vassitā cā’’ti (a. ni. 4.101; pu. pa.
157) ca. Tassaṃ
viharāmīti tassaṃ kuṭikāyaṃ ariyavihāragabbhena iriyāpathavihārena
viharāmi. Vūpasantacittoti
aggaphalasamādhinā sammadeva upasantamānaso.
Evaṃ therassa anekavāraṃ kataṃ uyyojanaṃ sirasā sampaṭicchanto valāhakadevaputto
ninnañca thalañca pūrento mahāvassaṃ vassāpesi.
Girimānandattheragāthāvaṇṇanā niṭṭhitā.
4. Sumanattheragāthāvaṇṇanā
Yaṃ patthayānotiādikā
āyasmato sumanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro
tattha tattha bhave puññāni upacinanto ito pañcanavute kappe buddhasuññe loke
kulagehe nibbattitvā viññutaṃ patto ekaṃ paccekabuddhaṃ byādhitaṃ disvā
harītakaṃ adāsi . So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule
nibbattitvā sumanoti
laddhanāmo sukhena vaḍḍhi. Tassa pana mātulo pabbajitvā arahā hutvā araññe
viharanto sumane vayappatte taṃ pabbājetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So
tattha yogakammaṃ karonto cattāri jhānāni pañca ca abhiññāyo nibbattesi. Athassa
thero vipassanāvidhiṃ ācikkhi. So ca nacireneva vipassanaṃ vaḍḍhetvā arahatte
patiṭṭhāsi. Tena vuttaṃ apadāne (apa.
thera 2.44.60-71) –
‘‘Harītakaṃ āmalakaṃ, ambajambuvibhītakaṃ;
Kolaṃ bhallātakaṃ billaṃ, sayameva harāmahaṃ.
‘‘Disvāna pabbhāragataṃ, jhāyiṃ jhānarataṃ
muniṃ;
Ābādhena āpīḷentaṃ, adutīyaṃ mahāmuniṃ.
‘‘Harītakaṃ gahetvāna, sayambhussa adāsahaṃ;
Khādamattamhi bhesajje, byādhi passambhi tāvade.
‘‘Pahīnadaratho buddho, anumodamakāsi me;
Bhesajjadāneniminā, byādhivūpasamena ca.
‘‘Devabhūto manusso vā, jāto vā aññajātiyā;
Sabbattha sukhito hotu, mā ca te byādhimāgamā.
‘‘Idaṃ vatvāna sambuddho, sayambhū aparājito;
Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.
‘‘Yato harītakaṃ dinnaṃ, sayambhussa mahesino;
Imaṃ jātiṃ upādāya, byādhi me nupapajjatha.
‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
Tisso vijjā sacchikatā, kataṃ buddhassa sāsanaṃ.
‘‘Catunnavutito kappe, bhesajjamadadiṃ tadā;
Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahatte pana patiṭṭhito ekadivasaṃ mātulattherassa upaṭṭhānaṃ agamāsi. Taṃ
thero adhigamaṃ pucchi, taṃ byākaronto –
330.
‘‘Yaṃ patthayāno dhammesu, upajjhāyo anuggahi;
Amataṃ abhikaṅkhantaṃ, kataṃ kattabbakaṃ mayā.
331.
‘‘Anuppatto sacchikato, sayaṃ dhammo anītiho;
Visuddhañāṇo nikkaṅkho, byākaromi tavantike.
332.
‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.
333.
‘‘Appamattassa me sikkhā, sussutā tava
sāsane;
Sabbe me āsavā khīṇā, natthi dāni punabbhavo.
334.
‘‘Anusāsi maṃ ariyavatā, anukampi anuggahi;
Amogho tuyhamovādo, antevāsimhi sikkhito’’ti. –
Imāhi pañcahi gāthāhi sīhanādaṃ nadanto aññaṃ byākāsi.
Tattha yaṃ patthayāno
dhammesu, upajjhāyo anuggahi. Amataṃ abhikaṅkhantanti
samathavipassanādīsu anavajjadhammesu yaṃ dhammaṃ mayhaṃ patthayanto ākaṅkhanto
upajjhāyo amataṃ nibbānaṃ abhikaṅkhantaṃ maṃ ovādadānavasena anuggaṇhi. Kataṃ
kattabbakaṃ mayāti tassa adhigamatthaṃ kattabbaṃ pariññādisoḷasavidhaṃ
kiccaṃ kataṃ niṭṭhāpitaṃ mayā.
Tato eva anuppatto adhigato
catubbidhopi maggadhammo sacchikato.
Sayaṃ dhammo anītihoti sayaṃ attanāyeva nibbānadhammo phaladhammo ca
anītiho asandiddho attapaccakkho kato, ‘‘itiha, iti kirā’’ti pavattiyā
itihasaṅkhātaṃ saṃsayaṃ samucchindantoyeva ariyamaggo pavattati. Tenāha ‘‘visuddhañāṇo
nikkaṅkho’’tiādi. Tattha visuddhañāṇoti
sabbasaṃkilesavisuddhiyā visuddhañāṇo. Tavantiketi
tava samīpe.
Sadatthoti arahattaṃ. Sikkhāti adhisīlasikkhādayo. Sussutāti
pariyattibāhusaccassa paṭivedhabāhusaccassa ca pāripūrivasena suṭṭhu sutā. Tava
sāsaneti tava ovāde anusiṭṭhiyaṃ ṭhitassa.
Ariyavatāti
suvisuddhasīlādivatasamādānena. Antevāsimhi
sikkhitoti tuyhaṃ samīpe ciṇṇabrahmacariyavāsatāya antevāsī sikkhitavā
sikkhitaadhisīlādisikkho amhīti.
Sumanattheragāthāvaṇṇanā niṭṭhitā.
5. Vaḍḍhattheragāthāvaṇṇanā
Sādhūhītiādikā
āyasmato vaḍḍhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro
tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto imasmiṃ buddhuppāde
bhārukacchanagare gahapatikule nibbattitvā vaḍḍhoti
laddhanāmo anupubbena vaḍḍhati. Athassa mātā saṃsāre sañjātasaṃvegā puttaṃ
ñātīnaṃ niyyādetvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī
arahattaṃ pāpuṇitvā aparena samayena puttampi viññutaṃ pattaṃ veḷudantattherassa
santike pabbājesi. So pabbajito buddhavacanaṃ uggahetvā bahussuto dhammakathiko
hutvā ganthadhuraṃ vahanto ekadivasaṃ ‘‘ekako santaruttarova mātaraṃ
passissāmī’’ti bhikkhunupassayaṃ agamāsi. Taṃ disvā mātā ‘‘kasmā tvaṃ ekako
santaruttarova idhāgato’’ti codesi. So mātarā codiyamāno ‘‘ayuttaṃ mayā
kata’’nti uppannasaṃvego vihāraṃ gantvā divāṭṭhāne nisinno vipassitvā arahattaṃ
patvā mātu ovādasampattipakāsanamukhena aññaṃ byākaronto –
335.
‘‘Sādhū hi kira me mātā, patodaṃ upadaṃsayi;
Yassāhaṃ vacanaṃ sutvā, anusiṭṭho janettiyā;
Āraddhavīriyo pahitatto, patto sambodhimuttamaṃ.
336.
‘‘Arahā dakkhiṇeyyomhi, tevijjo amataddaso;
Jetvā namucino senaṃ, viharāmi anāsavo.
337.
‘‘Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;
Sabbe asesā ucchinnā, na ca uppajjare puna.
338.
‘‘Visāradā kho bhaginī, evamatthaṃ abhāsayi;
Apihā nūna mayipi, vanatho te na vijjati.
339.
‘‘Pariyantakataṃ dukkhaṃ, antimoyaṃ samussayo;
Jātimaraṇasaṃsāro, natthi dāni punabbhavo’’ti. – imā gāthā abhāsi;
Tattha sādhū
hi kira me mātā, patodaṃ upadaṃsayīti sādhu vata mātā mayhaṃ
ovādasaṅkhātaṃ patodaṃ dasseti, tena me vīriyaṃ uttejentī uttamaṅge paññāsīse
vijjhi. Yassāti
yassā me mātuyā. Sambodhinti
arahattaṃ. Ayañhettha yojanā – janettiyā me anusiṭṭho yassā anusāsanībhūtaṃ
vacanaṃ sutvā ahaṃ āraddhavīriyo pahitatto viharanto uttamaṃ aggaphalaṃ
sambodhiṃ arahattaṃ patto.
Tato eva ārakattā kilesehi arahā puññakkhettatāya dakkhiṇeyyo dakkhiṇāraho
amhi. Pubbenivāsañāṇādivijjāttayassa adhigatattā tevijjo nibbānassa
sacchikatattā amataddaso
namucino mārassa senaṃ kilesavāhiniṃ
bodhipakkhiyasenāya jinitvā tassa jitattāyeva anāsavo sukhaṃ viharāmīti.
Idāni ‘‘anāsavo’’ti vuttamatthaṃ pākaṭataraṃ kātuṃ ‘‘ajjhattañcā’’ ti
gāthamāha. Tassattho – ajjhattaṃ ajjhattavatthukā
ca bahiddhā bahiddhavatthukā
ca āsavā ye mayhaṃ
ariyamaggādhigamato pubbe vijjiṃsu upalabbhiṃsu,
te sabbe anavasesā ucchinnā ariyamaggena
samucchinnā pahīnā puna dāni kadācipi na ca uppajjeyyuṃ na uppajjissantiyevāti.
Idāni mātu vacanaṃ aṅkusaṃ katvā attanā arahattassa adhigatattā mātaraṃ thomento ‘‘visāradā’’ti
gāthamāha. Tattha visāradā
khoti ekaṃsena vigatasārajjā. Evaṃ mātu attano ca
arahattādhigamena satthu orasaputtabhāvaṃ ullapento mātaraṃ ‘‘bhaginī’’ti
āha. Etamatthaṃ
abhāsayīti etaṃ mama ovādabhūtaṃ atthaṃ abhaṇi. Evaṃ pana maṃ ovadantī na
kevalaṃ visāradā eva, atha kho apihā
nūna mayipi tava puttakepi apihā asanthavā maññe, kiṃ vā
etena parikappanena? Vanatho
te na vijjati avijjādiko vanatho tava santāne nattheva, yā
maṃ bhavakkhaye niyojesīti adhippāyo.
Idāni ‘‘tayā niyojitākāreneva mayā paṭipanna’’nti dassento ‘‘pariyantakata’’nti
osānagāthamāha, tassattho suviññeyyova.
Vaḍḍhattheragāthāvaṇṇanā niṭṭhitā.
6. Nadīkassapattheragāthāvaṇṇanā
Atthāyavata
metiādikā āyasmato nadīkassapattherassa gāthā. Kā uppatti? Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto padumuttarassa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā
pasannamānaso attanā ropitassa ambarukkhassa paṭhamuppannaṃ manosilāvaṇṇaṃ ekaṃ
ambaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde magadharaṭṭhe brāhmaṇakule uruvelakassapassa bhātā hutvā nibbatto.
Vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ anicchanto tāpasapabbajjaṃ
pabbajitvā tīhi tāpasasatehi saddhiṃ nerañjarāya nadiyā tīre assamaṃ māpetvā
viharati. Nadītīre vasanato hissa kassapagottatāya ca nadīkassapoti
samaññā ahosi. Tassa bhagavā saparisassa ehibhikkhubhāvena upasampadaṃ adāsi.
Taṃ sabbaṃ khandhake (mahāva. 36-39) āgatameva. So bhagavato ādittapariyāyadesanāya (mahāva.
54; saṃ. ni. 4.28) arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa.
thera 2.44.81-87) –
‘‘Padumuttarabuddhassa, lokajeṭṭhassa tādino;
Piṇḍāya vicarantassa, dhārato uttamaṃ yasaṃ.
‘‘Aggaphalaṃ gahetvāna, vippasannena cetasā;
Dakkhiṇeyyassa vīrassa, adāsiṃ satthuno ahaṃ.
‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;
Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, aggadānassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahatte pana patiṭṭhito aparabhāge attano paṭipattiṃ paccavekkhitvā
diṭṭhisamugghātakittanamukhena aññaṃ byākaronto –
340.
‘‘Atthāya vata me buddho, nadiṃ nerañjaraṃ
agā;
Yassāhaṃ dhammaṃ sutvāna, micchādiṭṭhiṃ vivajjayiṃ.
341.
‘‘Yajiṃ uccāvace yaññe, aggihuttaṃ juhiṃ ahaṃ;
Esā suddhīti maññanto, andhabhūto puthujjano.
342.
‘‘Diṭṭhigahanapakkhando, parāmāsena mohito;
Asuddhiṃ maññisaṃ suddhiṃ, andhabhūto aviddasu.
343.
‘‘Micchādiṭṭhi pahīnā me, bhavā sabbe vidālitā;
Juhāmi dakkhiṇeyyaggiṃ, namassāmi tathāgataṃ.
344.
‘‘Mohā sabbe pahīnā me, bhavataṇhā padālitā;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti. –
Imā pañca gāthā abhāsi.
Tattha atthāya vata meti
mayhaṃ atthāya vata hitāya vata. Buddhoti
sabbaññubuddho. Nadiṃ
nerañjaraṃ agāti nerañjarāsaṅkhātaṃ nadiṃ agañchi, tassā nadiyā tīre ca
mama bhātu uruvelakassapassa assamaṃ upagatoti adhippāyo.
Idāni yathāvuttamatthaṃ vivarituṃ ‘‘yassāha’’ntiādi
vuttaṃ. Yassāti
yassa buddhassa bhagavato. Dhammaṃ
sutvānāti catusaccapaṭisaṃyuttaṃ dhammaṃ sutvā, sotadvārānusārena
upalabhitvā. Micchādiṭṭhiṃ
vivajjayinti ‘‘yaññādīhi suddhi
hotī’’tiādinayappavattaṃ viparītadassanaṃ pajahiṃ.
Micchādiṭṭhiṃ vivajjayinti vuttamevatthaṃ
vitthāretvā dassetuṃ ‘‘yaji’’ntiādimāha.
Tattha yajiṃ uccāvace
yaññeti pākaṭayaññe somayāgavājapeyyādike nānāvidhe yaññe yajiṃ. Aggihuttaṃ
juhiṃ ahanti tesaṃ yaññānaṃ yajanavasena āhutiṃ paggaṇhanto aggiṃ
paricariṃ. Esā
suddhīti maññantoti esā yaññakiriyā aggipāricariyā suddhihetubhāvato
suddhi ‘‘evaṃ me saṃsārasuddhi hotī’’ti maññamāno. Andhabhūto
puthujjanoti paññācakkhuvekallena avijjandhatāya andhabhūto puthujjano
hutvā vanagahanapabbatagahanādīni viya duratikkamanaṭṭhena diṭṭhiyeva gahanaṃ
diṭṭhigahanaṃ , taṃ pakkhando anupaviṭṭhoti diṭṭhigahanapakkhando.
Parāmāsenāti dhammasabhāvaṃ atikkamitvā ‘‘idameva sacca’’nti parāmasanato
parāmāsasaṅkhātena micchābhinivesena. Mohitoti
mūḷhabhāvaṃ pāpito. Asuddhiṃ
maññisaṃ suddhinti asuddhiṃ maggaṃ ‘‘suddhiṃ magga’’nti maññisaṃ maññiṃ.
Tattha kāraṇamāha ‘‘andhabhūto
aviddasū’’ti. Yasmā avijjāya andhabhūto, tato eva dhammādhammaṃ
yuttāyuttañca avidvā, tasmā tathā maññinti attho.
Micchādiṭṭhi pahīnā meti
evaṃbhūtassa pana satthu sammukhā catusaccagabbhaṃ dhammakathaṃ sutvā yoniso
paṭipajjantassa ariyamaggasammādiṭṭhiyā sabbāpi micchādiṭṭhi
samucchedappahānavasena mayhaṃ pahīnā. Bhavāti
kāmabhavādayo sabbepi bhavā ariyamaggasatthena vidālitā viddhaṃsitā. Juhāmi
dakkhiṇeyyagginti āhavanīyādike aggī chaḍḍetvā sadevakassa lokassa
aggadakkhiṇeyyatāya sabbassa ca pāpassa dahanato dakkhiṇeyyaggiṃ sammāsambuddhaṃ
juhāmi paricarāmi. Tayidaṃ mayhaṃ dakkhiṇeyyaggiparicaraṇaṃ
dadhinavanītamathitasappiādinirapekkhaṃ satthu namassanamevāti āha ‘‘namassāmi
tathāgata’’nti. Atha vā juhāmi
dakkhiṇeyyagginti dāyakānaṃ dakkhiṇāya mahapphalabhāvakaraṇena pāpassa ca
dahanena dakkhiṇeyyaggibhūtaṃ attānaṃ juhāmi paricarāmi tathā katvā paricarāmi,
tathā katvā pariharāmi. Pubbe aggidevaṃ namassāmi, idāni pana namassāmi
tathāgatanti.
Mohā sabbe pahīnā meti
dukkhe aññāṇādibhedā sabbe mohā mayhaṃ pahīnā samucchinnā, tato eva ‘‘bhavataṇhā
padālitā. Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti tīsu padesu
me-saddo ānetvā yojetabbo.
Nadīkassapattheragāthāvaṇṇanā niṭṭhitā.
7. Gayākassapattheragāthāvaṇṇanā
Pātomajjhanhikantiādikā
āyasmato gayākassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu
katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito
ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ
kāretvā vanamūlaphalāhāro vasati. Tena ca samayena bhagavā eko adutiyo tassa
assamasamīpena gacchati. So bhagavantaṃ disvā pasannamānaso upasaṅkamitvā
vanditvā ekamantaṃ ṭhito velaṃ oloketvā manoharāni kolaphalāni satthu upanesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule
nibbattitvā vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā dvīhi tāpasasatehi saddhiṃ gayāyaṃ viharati. Gayāyaṃ vasanato hissa
kassapagottatāya ca gayākassapoti
samaññā ahosi. So bhagavatā saddhiṃ parisāya ehibhikkhūpasampadaṃ datvā ādittapariyāyadesanāya (mahāva.
54) ovadiyamāno arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa.
thera 2.45.8-14) –
‘‘Ajinena nivatthohaṃ, vākacīradharo tadā;
Khāriyā pūrayitvānaṃ, kolaṃhāsiṃ mamassamaṃ.
‘‘Tamhi kāle sikhī buddho, eko adutiyo ahu;
Mamassamaṃ upagacchi, jānanto sabbakālikaṃ.
‘‘Sakaṃ cittaṃ pasādetvā, vanditvāna ca subbataṃ;
Ubho hatthehi paggayha, kolaṃ buddhassadāsahaṃ.
‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi, koladānassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahatte pana patiṭṭhito attano paṭipattiṃ paccavekkhitvā
pāpapavāhanakittanamukhena aññaṃ byākaronto –
345.
‘‘Pāto majjhanhikaṃ sāyaṃ, tikkhattuṃ divasassahaṃ;
Otariṃ udakaṃ sohaṃ, gayāya gayaphagguyā.
346.
‘‘Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu
jātisu;
Taṃ dānīdha pavāhemi, evaṃdiṭṭhi pure ahuṃ.
347.
‘‘Sutvā subhāsitaṃ vācaṃ, dhammatthasahitaṃ
padaṃ;
Tathaṃ yāthāvakaṃ atthaṃ, yoniso paccavekkhisaṃ.
348.
‘‘Ninhātasabbapāpomhi, nimmalo payato suci;
Suddho suddhassa dāyādo, putto buddhassa oraso.
349.
‘‘Ogayhaṭṭhaṅgikaṃ sotaṃ, sabbapāpaṃ pavāhayiṃ;
Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana’’nti. –
Imā pañca gāthā abhāsi.
Tattha paṭhamagāthāya tāva ayaṃ saṅkhepattho – pāto sūriyuggamanavelāyaṃ, majjhanhikaṃ majjhanhavelāyaṃ, sāyaṃ sāyanhavelāyanti
divasassa tikkhattuṃ tayo
vāre ahaṃ udakaṃ otariṃ ogāhiṃ.
Otaranto ca sohaṃ na yattha katthaci yadā vā tadā vā otariṃ, atha kho gayāya mahājanassa
‘‘pāpapavāhana’’nti abhisammate gayātitthe, gayaphagguyā gayāphaggunāmake
phaggunīmāsassa uttaraphaggunīnakkhatte anusaṃvaccharaṃ udakorohanamanuyutto
ahosinti.
Idāni tadā yenādhippāyena udakorohanamanuyuttaṃ, taṃ dassetuṃ ‘‘yaṃ
mayā’’ti gāthamāha. Tassattho – ‘‘yaṃ mayā pubbe ito aññāsu jātīsu
pāpakammaṃ upacitaṃ. Taṃ idāni idha gayātitthe
imissā ca gayāphagguyā iminā udakorohanena pavāhemi apanemi
vikkhālemī’’ti. Pure satthu
sāsanupagamanato pubbe evaṃdiṭṭhi evarūpaviparītadassano ahuṃ ahosiṃ.
Dhammatthasahitaṃ padanti
vibhattialopena niddeso. Dhammena ca atthena ca sahitakoṭṭhāsaṃ, ādito majjhato
pariyosānato ca dhammūpasaṃhitaṃ atthūpasaṃhitaṃ suṭṭhu ekantena niyyānikaṃ
katvā bhāsitaṃ vācaṃ sammāsambuddhavacanaṃ sutvā tena pakāsitaṃ
paramatthabhāvena tacchabhāvato tathaṃ yathārahaṃ
pavattinivattiupāyabhāve byabhicārābhāvato yāthāvakaṃ dukkhādiatthaṃ
yoniso upāyena pariññeyyādibhāvena paccavekkhisaṃ ‘‘dukkhaṃ
pariññeyyaṃ, samudayo pahātabbo, nirodho sacchikātabbo ,
maggo bhāvetabbo’’ti patiavekkhiṃ, ñāṇacakkhunā passiṃ paṭivijjhinti attho.
Ninhātasabbapāpomhīti evaṃ
paṭividdhasaccattā eva ariyamaggajalena vikkhālitasabbapāpo amhi. Tato eva
rāgamalādīnaṃ abhāvena nimmalattā nimmalo.
Tato eva parisuddhakāyasamācāratāya
parisuddhavacīsamācāratāya parisuddhamanosamācāratāya payato
sucisuddho. Savāsanasabbakilesamalavisuddhiyā suddhassa buddhassa
bhagavato lokuttaradhammadāyassa ādiyanato dāyādo.
Tasseva desanāñāṇasamuṭṭhānaurovāyāmajanitābhijātitāya oraso putto
amhīti yojanā.
Punapi attano paramatthato nhātakabhāvameva vibhāvetuṃ ‘‘ogayhā’’ti
osānagāthamāha. Tattha ogayhāti
ogāhetvā anupavisitvā. Aṭṭhaṅgikaṃ
sotanti sammādiṭṭhiādīhi aṭṭhaṅgasamodhānabhūtaṃ maggasotaṃ. Sabbapāpaṃ
pavāhayinti anavasesaṃ pāpamalaṃ pakkhālesiṃ, ariyamaggajalapavāhanena
paramatthanhātako ahosiṃ. Tato eva tisso
vijjā ajjhagamiṃ, kataṃ buddhassa sāsananti vuttatthameva.
Gayākassapattheragāthāvaṇṇanā niṭṭhitā.
8. Vakkalittheragāthāvaṇṇanā
Vātarogābhinītotiādikā āyasmato
vakkalittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha
tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare
kulagehe nibbattitvā viññutaṃ patto satthu santikaṃ gacchantehi upāsakehi
saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ
bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ
patthento sattāhaṃ mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā tassa anantarāyataṃ
disvā byākari.
Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu
saṃsaranto amhākaṃ satthu kāle sāvatthiyaṃ brāhmaṇakule nibbatti, vakkalītissa
nāmaṃ akaṃsu. So vuddhippatto tayo vede uggaṇhitvā brāhmaṇasippesu nipphattiṃ
gato satthāraṃ disvā rūpakāyassa sampattidassanena atitto satthārā saddhiṃyeva
vicarati. ‘‘Agāramajjhe vasanto niccakālaṃ satthāraṃ daṭṭhuṃ na labhissāmī’’ti
satthu santike pabbajitvā ṭhapetvā bhojanavelaṃ sarīrakiccakālañca sesakāle
yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito aññaṃ kiccaṃ pahāya
bhagavantaṃ olokentova viharati. Satthā tassa ñāṇaparipākaṃ āgamento bahukālaṃ
tasmiṃ rūpadassaneneva vicarante kiñci avatvā punekadivasaṃ ‘‘kiṃ
te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ
passati. Yo maṃ passati, so dhammaṃ passati. Dhammañhi, vakkali, passanto maṃ
passati, maṃ passanto dhammaṃ passatī’’ti (saṃ. ni. 3.87) āha.
Satthari evaṃ vadantepi thero satthu dassanaṃ pahāya aññattha gantuṃ na sakkoti.
Tato satthā ‘‘nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī’’ti
vassūpanāyikadivase ‘‘apehi, vakkalī’’ti theraṃ paṇāmesi. So satthārā paṇāmito
sammukhe ṭhātuṃ asakkonto ‘‘kiṃ mayhaṃ jīvitena, yohaṃ satthāraṃ daṭṭhuṃ na
labhāmī’’ti gijjhakūṭapabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa taṃ pavattiṃ
ñatvā ‘‘ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ
nāseyyā’’ti attānaṃ dassetuṃ obhāsaṃ vissajjento –
‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381) –
Gāthaṃ vatvā ‘‘ehi, vakkalī’’ti hatthaṃ pasāresi. Thero ‘‘dasabalo me diṭṭho,
‘ehī’ti avhānampi laddha’’nti balavapītisomanassaṃ uppādetvā ‘‘kuto
āgacchāmī’’ti attano gamanabhāvaṃ ajānitvā satthu sammukhe ākāse pakkhandanto
paṭhamapādena pabbate ṭhitoyeva satthārā vuttagāthaṃ āvajjento
ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇīti aṅguttaraṭṭhakathāyaṃ (a.
ni. aṭṭha. 1.1.208) dhammapadavaṇṇanāyañca (dha.
pa. aṭṭha. 2.381) āgataṃ.
Idha pana evaṃ vadanti – ‘‘kiṃ te, vakkalī’’tiādinā satthārā ovadito gijjhakūṭe
viharanto vipassanaṃ paṭṭhapesi, tassa saddhāya balavabhāvato eva vipassanā
vīthiṃ na otarati, bhagavā taṃ ñatvā kammaṭṭhānaṃ sodhetvā adāsi. Puna
vipassanaṃ matthakaṃ pāpetuṃ nāsakkhiyeva, athassa āhāravekallena vātābādho
uppajji, taṃ vātābādhena pīḷiyamānaṃ ñatvā bhagavā tattha gantvā pucchanto –
350.
‘‘Vātarogābhinīto tvaṃ, viharaṃ kānane vane;
Paviddhagocare lūkhe, kathaṃ bhikkhu karissasī’’ti. –
Āha. Taṃ sutvā thero –
351.
‘‘Pītisukhena vipulena, pharamāno samussayaṃ;
Lūkhampi abhisambhonto, viharissāmi kānane.
352.
‘‘Bhāvento satipaṭṭhāne, indriyāni balāni ca;
Bojjhaṅgāni ca bhāvento, viharissāmi kānane.
353.
‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;
Samagge sahite disvā, viharissāmi kānane.
354.
‘‘Anussaranto sambuddhaṃ, aggaṃ dantaṃ samāhitaṃ;
Atandito rattindivaṃ, viharissāmi kānane’’ti. –
Catasso gāthā abhāsi.
Tattha vātarogābhinītoti
vātābādhena aseribhāvaṃ upanīto, vātabyādhinā abhibhūto. Tvanti
theraṃ ālapati. Viharanti
tena iriyāpathavihārena viharanto. Kānane
vaneti kānanabhūte vane, mahāaraññeti attho. Paviddhagocareti
vissaṭṭhagocare dullabhapaccaye. Vātarogassa sappāyānaṃ sappiādibhesajjānaṃ
abhāvena pharusabhūmibhāgatāya ca lūkhe lūkhaṭṭhāne. Kathaṃ
bhikkhu karissasīti bhikkhu tvaṃ kathaṃ viharissasīti bhagavā pucchi.
Taṃ sutvā thero nirāmisapītisomanassādinā
attano sukhavihāraṃ pakāsento ‘‘pītisukhenā’’tiādimāha.
Tattha pītisukhenāti
ubbegalakkhaṇāya pharaṇalakkhaṇāya ca pītiyā
taṃsampayuttasukhena ca. Tenāha ‘‘vipulenā’’ti
uḷārenāti attho. Pharamāno
samussayanti yathāvuttapītisukhasamuṭṭhitehi paṇītehi rūpehi sakalaṃ
kāyaṃ pharāpento nirantaraṃ phuṭaṃ karonto. Lūkhampi
abhisambhontoti araññāvāsajanitaṃ sallekhavuttihetukaṃ dussahampi
paccayalūkhaṃ abhibhavanto adhivāsento. Viharissāmi
kānaneti jhānasukhena vipassanāsukhena ca araññāyatane viharissāmīti
attho. Tenāha – ‘‘sukhañca kāyena paṭisaṃvedesi’’nti (pārā. 11).
‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti ca. (dha. pa. 374);
Bhāvento satipaṭṭhāneti
maggapariyāpanne kāyānupassanādike cattāro satipaṭṭhāne uppādento vaḍḍhento ca. Indriyānīti
maggapariyāpannāni eva saddhādīni pañcindriyāni. Balānīti
tathā saddhādīni pañca balāni. Bojjhaṅgānīti
tathā satisambojjhaṅgādīni satta bojjhaṅgāni. Ca-saddena
sammappadhānaiddhipādamaggaṅgāni saṅgaṇhāti. Tadavinābhāvato hi taggahaṇeneva
tesaṃ gahaṇaṃ hoti. Viharissāmīti
yathāvutte bodhipakkhiyadhamme bhāvento maggasukhena tadadhigamasiddhena
phalasukhena nibbānasukhena ca viharissāmi.
Āraddhavīriyeti
catubbidhasammappadhānavasena paggahitavīriye. Pahitatteti
nibbānaṃ patipesitacitte. Niccaṃ
daḷhaparakkameti sabbakālaṃ asithilavīriye. Avivādavasena
kāyasāmaggidānavasena ca samagge.
Diṭṭhisīlasāmaññena sahite sabrahmacārī
disvā. Etena kalyāṇamittasampattiṃ dasseti.
Anussaranto sambuddhanti
sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhaṃ sabbasattuttamatāya, aggaṃ uttamena
damathena dantaṃ, anuttarasamādhinā samāhitaṃ
atandito analaso hutvā, rattindivaṃ sabbakālaṃ
‘‘itipi so bhagavā araha’’ntiādinā anussaranto viharissāmi. Etena
buddhānussatibhāvanāya yuttākāradassanena
sabbattha kammaṭṭhānānuyogamāha, purimena pārihāriyakammaṭṭhānānuyogaṃ.
Evaṃ pana vatvā thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.54.28-65) –
‘‘Ito satasahassamhi, kappe uppajji nāyako;
Anomanāmo amito, nāmena padumuttaro.
‘‘Padumākāravadano, padumāmalasucchavī;
Lokenānupalittova, toyena padumaṃ yathā.
‘‘Vīro padumapattakkho, kanto ca padumaṃ yathā;
Padumuttaragandhova, tasmā so padumuttaro.
‘‘Lokajeṭṭho ca nimmāno, andhānaṃ nayanūpamo;
Santaveso guṇanidhi, karuṇāmatisāgaro.
‘‘Sa kadāci mahāvīro, brahmāsurasuraccito;
Sadevamanujākiṇṇe, janamajjhe jinuttamo.
‘‘Vadanena sugandhena, madhurena rutena ca;
Rañjayaṃ parisaṃ sabbaṃ, santhavī sāvakaṃ sakaṃ.
‘‘Saddhādhimutto sumati, mama dassanalālaso;
Natthi etādiso añño, yathāyaṃ bhikkhu vakkali.
‘‘Tadāhaṃ haṃsavatiyaṃ, nagare brāhmaṇatrajo;
Hutvā sutvā ca taṃ vākyaṃ, taṃ ṭhānamabhirocayiṃ.
‘‘Sasāvakaṃ taṃ vimalaṃ, nimantetvā tathāgataṃ;
Sattāhaṃ bhojayitvāna, dussehacchādayiṃ tadā.
‘‘Nipacca sirasā tassa, anantaguṇasāgare;
Nimuggo pītisampuṇṇo, idaṃ vacanamabraviṃ.
‘‘Yo so tayā santhavito, ito sattamake muni;
Bhikkhu saddhāvataṃ aggo, tādiso homahaṃ mune.
‘‘Evaṃ vutte mahāvīro, anāvaraṇadassano;
Imaṃ vākyaṃ udīresi, parisāya mahāmuni.
‘‘Passathetaṃ māṇavakaṃ, pītamaṭṭhanivāsanaṃ;
Hemayaññopacitaṅgaṃ, jananettamanoharaṃ.
‘‘Eso anāgataddhāne, gotamassa mahesino;
Aggo saddhādhimuttānaṃ, sāvakoyaṃ bhavissati.
‘‘Devabhūto manusso vā, sabbasantāpavajjito;
Sabbabhogaparibyūḷho, sukhito saṃsarissati.
‘‘Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;
Vakkali nāma nāmena, hessati satthu sāvako.
‘‘Tena kammavisesena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
‘‘Sabbattha sukhito hutvā, saṃsaranto bhavābhave;
Sāvatthiyaṃ pure jāto, kule aññatare ahaṃ.
‘‘Nonītasukhumālaṃ maṃ, jātapallavakomalaṃ;
Mandaṃ uttānasayanaṃ, pisācabhayatajjitā.
‘‘Pādamūle mahesissa, sāyesuṃ dīnamānasā;
Imaṃ dadāma te nātha, saraṇaṃ hohi nāyaka.
‘‘Tadā paṭiggahi so maṃ, bhītānaṃ saraṇo muni;
Jālinā cakkaṅkitena, mudukomalapāṇinā.
‘‘Tadā pabhuti tenāhaṃ, arakkheyyena rakkhito;
Sabbaveravinimutto, sukhena parivuddhito.
‘‘Sugatena vinā bhūto, ukkaṇṭhāmi muhuttakaṃ;
Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ.
‘‘Sabbapāramisambhūtaṃ , nīlakkhinayanaṃ
varaṃ;
Rūpaṃ sabbasubhākiṇṇaṃ, atitto viharāmahaṃ.
‘‘Buddharūparatiṃ ñatvā, tadā ovadi maṃ jino;
Alaṃ vakkali kiṃ rūpe, ramase bālanandite.
‘‘Yo hi passati saddhammaṃ, so maṃ passati paṇḍito;
Apassamāno saddhammaṃ, maṃ passampi na passati.
‘‘Anantādīnavo kāyo, visarukkhasamūpamo;
Āvāso sabbarogānaṃ, puñjo dukkhassa kevalo.
‘‘Nibbindiya tato rūpe, khandhānaṃ udayabbayaṃ;
Passa upakkilesānaṃ, sukhenantaṃ gamissasi.
‘‘Evaṃ tenānusiṭṭhohaṃ, nāyakena hitesinā;
Gijjhakūṭaṃ samāruyha, jhāyāmi girikandare.
‘‘Ṭhito pabbatapādamhi, assāsayi mahāmuni;
Vakkalīti jino vācaṃ, taṃ sutvā mudito ahaṃ.
‘‘Pakkhandiṃ selapabbhāre, anekasataporise;
Tadā buddhānubhāvena, sukheneva mahiṃ gato.
‘‘Punopi dhammaṃ deseti, khandhānaṃ udayabbayaṃ;
Tamahaṃ dhammamaññāya, arahattamapāpuṇiṃ.
‘‘Sumahāparisamajjhe, tadā maṃ caraṇantago;
Aggaṃ saddhādhimuttānaṃ, paññapesi mahāmati.
‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā aññaṃ byākarontopi thero
imā eva gāthā abhāsi. Atha naṃ satthā bhikkhusaṅghamajjhe nisinno
saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
Vakkalittheragāthāvaṇṇanā niṭṭhitā.
9. Vijitasenattheragāthāvaṇṇanā
Olaggessāmītiādikā āyasmato
vijitasenattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha
tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto atthadassissa bhagavato kāle
kulagehe nibbattitvā viññutaṃ patto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā
araññe viharanto ākāsena gacchantaṃ bhagavantaṃ disvā pasannamānaso pasannākāraṃ
dassento añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ ñatvā ākāsato otari.
So bhagavato manoharāni madhurāni phalāni upanesi, paṭiggahesi bhagavā anukampaṃ
upādāya. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
kosalaraṭṭhe hatthācariyakule nibbattitvā vijitasenoti
laddhanāmo viññutaṃ pāpuṇi. Tassa mātulā seno ca upaseno cāti dve hatthācariyā
satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā vāsadhuraṃ pūrentā
arahattaṃ pāpuṇiṃsu. Vijitasenopi hatthisippe nipphattiṃ gato
nissaraṇajjhāsayatāya gharāvāse alaggamānaso satthu yamakapāṭihāriyaṃ disvā
paṭiladdhasaddho mātulattherānaṃ santike pabbajitvā tesaṃ ovādānusāsaniyā
vipassanāya kammaṃ karonto vipassanāvīthiṃ laṅghitvā bahiddhā nānārammaṇe
vidhāvantaṃ attano cittaṃ ovadanto –
355.
‘‘Olaggessāmi te citta, āṇidvāreva hatthinaṃ;
Na taṃ pāpe niyojessaṃ, kāmajālaṃ sarīrajaṃ.
356.
‘‘Tvaṃ olaggo na gacchasi, dvāravivaraṃ gajova alabhanto;
Na ca cittakali punappunaṃ, pasakka pāparato carissasi.
357.
‘‘Yathā kuñjaraṃ adantaṃ, navaggahamaṅkusaggaho;
Balavā āvatteti akāmaṃ, evaṃ āvattayissaṃ taṃ.
358.
‘‘Yathā varahayadamakusalo, sārathipavaro dameti ājaññaṃ;
Evaṃ damayissaṃ taṃ, patiṭṭhito pañcasu balesu.
359.
‘‘Satiyā taṃ
nibandhissaṃ, payutto te damessāmi;
Vīriyadhuraniggahito, na yito dūraṃ gamissase cittā’’ti. –
Gāthā abhāsi.
Tattha olaggessāmīti
saṃvarissāmi nivāressāmi. Teti
taṃ. Upayogatthe hi idaṃ sāmivacanaṃ . Te
gamananti vā vacanaseso. Hatthinanti
ca hatthinti attho. Cittāti
attano cittaṃ ālapati. Yathā taṃ vāretukāmo, taṃ dassento ‘‘āṇidvāreva
hatthina’’nti āha. Āṇidvāraṃ nāma pākārabaddhassa nagarassa
khuddakadvāraṃ, yaṃ ghaṭikāchidde āṇimhi pakkhitte yantena vinā abbhantare
ṭhitehipi vivarituṃ na sakkā. Yena manussagavassamahiṃsādayo na niggantuṃ sakkā.
Nagarato bahi niggantukāmampi hatthiṃ yato palobhetvā hatthācariyo gamanaṃ
nivāresi. Atha vā āṇidvāraṃ nāma palighadvāraṃ. Tattha hi tiriyaṃ palighaṃ
ṭhapetvā rukkhasūcisaṅkhātaṃ āṇiṃ palighasīse āvuṇanti. Pāpeti
rūpādīsu uppajjanakaabhijjhādipāpadhamme taṃ
na niyojessaṃ na niyojissāmi. Kāmajālāti
kāmassa jālabhūtaṃ. Yathā hi macchabandhamigaluddānaṃ jālaṃ nāma macchādīnaṃ
tesaṃ yathākāmakārasādhanaṃ, evaṃ ayonisomanasikārānupātitaṃ cittaṃ mārassa
kāmakārasādhanaṃ. Tena hi so satte anatthesu pāteti. Sarīrajāti
sarīresu uppajjanaka. Pañcavokārabhave hi cittaṃ rūpapaṭibaddhavuttitāya
‘‘sarīraja’’nti vuccati.
Tvaṃ olaggo na gacchasīti
tvaṃ, cittakali, mayā satipaññāpatodaaṅkusehi vārito na dāni yathāruciṃ
gamissasi, ayonisomanasikāravasena yathākāmaṃ vattituṃ na labhissasi. Yathā kiṃ? Dvāravivaraṃ
gajova alabhanto nagarato gajanirodhato vā niggamanāya
dvāravivarakaṃ alabhamāno hatthī viya. Cittakalīti
cittakāḷakaṇṇi. Punappunanti
aparāparaṃ. Pasakkāti
saraṇasampassāsavasena. Pāparatoti
pāpakammanirato pubbe viya idāni na
carissasi tathā carituṃ na dassāmīti attho.
Adantanti adamitaṃ
hatthisikkhaṃ asikkhitaṃ. Navaggahanti
aciragahitaṃ. Aṅkusaggahoti
hatthācariyo. Balavāti
kāyabalena ñāṇabalena ca balavā. Āvatteti
akāmanti anicchantameva nisedhanato nivatteti. Evaṃ
āvattayissanti yathā yathāvuttaṃ hatthiṃ hatthācariyo, evaṃ taṃ cittaṃ
cittakaliṃ duccaritanisedhanato nivattayissāmi.
Varahayadamakusaloti uttamānaṃ
assadammānaṃ damane kusalo. Tato eva sārathipavaro assadammasārathīsu
visiṭṭho dameti
ājaññaṃ ājānīyaṃ assadammaṃ desakālānurūpaṃ saṇhapharusehi
dameti vineti nibbisevanaṃ karoti. Patiṭṭhito
pañcasu balesūti saddhādīsu pañcasu balesu patiṭṭhito hutvā
assaddhiyādinisedhanato taṃ
damayissaṃ damessāmīti attho.
Satiyātaṃ
nibandhissanti gocarajjhattato bahi gantuṃ adento satiyottena
kammaṭṭhānathambhe, cittakali, taṃ nibandhissāmi niyamessāmi. Payutto
te damessāmīti tattha nibandhanto eva yuttappayutto hutvā te damessāmi,
saṃkilesamalato taṃ visodhessāmi. Vīriyadhuraniggahitoti
yathāvutto chekena susārathinā yuge yojito yuganiggahito yugantaragato taṃ
nātikkamati, evaṃ tvampi citta, mama vīriyadhure niggahito sakkaccakāritāya
sātaccakāritāya aññathā vattituṃ alabhanto ito gocarajjhattato dūraṃ bahi na
gamissasi. Bhāvanānuyuttassa hi kammaṭṭhānato aññaṃ āsannampi lakkhaṇato
dūramevāti evaṃ thero imāhi gāthāhi attano cittaṃ niggaṇhantova vipassanaṃ
vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.45.22-30) –
‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, dvattiṃsavaralakkhaṇaṃ;
Vipinaggena gacchantaṃ, sālarājaṃva phullitaṃ.
‘‘Tiṇattharaṃ paññāpetvā, buddhaseṭṭhaṃ ayācahaṃ;
Anukampatu maṃ buddho, bhikkhaṃ icchāmi dātave.
‘‘Anukampako kāruṇiko, atthadassī mahāyaso;
Mama saṅkappamaññāya, orūhi mama assame.
‘‘Orohitvāna sambuddho, nisīdi paṇṇasanthare;
Bhallātakaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.
‘‘Mama nijjhāyamānassa, paribhuñji tadā jino;
Tattha cittaṃ pasādetvā, abhivandiṃ tadā jinaṃ.
‘‘Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā aññaṃ byākarontopi imā gāthā abhāsi.
Vijitasenattheragāthāvaṇṇanā niṭṭhitā.
10. Yasadattattheragāthāvaṇṇanā
Upārambhacittotiādikā
āyasmato yasadattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro
tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacini. Tathā hesa padumuttarassa bhagavato
kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme
pahāya isipabbajjaṃ pabbajitvā araññe viharanto ekadivasaṃ satthāraṃ disvā
pasannamānaso añjaliṃ paggayha abhitthavi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde mallaraṭṭhe mallarājakule nibbattitvā yasadattoti
laddhanāmo, vayappatto takkasilaṃ gantvā sabbasippāni sikkhitvā sabhiyena
paribbājakena saddhiṃyeva cārikaṃ caramāno, anupubbena sāvatthiyaṃ bhagavantaṃ
upasaṅkamitvā sabhiyena puṭṭhapañhesu vissajjiyamānesu
sayaṃ otārāpekkho suṇanto nisīdi ‘‘samaṇassa gotamassa vāde dosaṃ dassāmī’’ti.
Athassa bhagavā cittācāraṃ ñatvā sabhiyasuttadesanāvasāne (su.
ni. sabhiyasutta) ovādaṃ dento –
360.
‘‘Upārambhacitto dummedho, suṇāti
jinasāsanaṃ;
Ārakā hoti saddhammā, nabhaso pathavī yathā.
361.
‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
Parihāyati saddhammā, kāḷapakkheva candimā.
362.
‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
Parisussati saddhamme, maccho appodake yathā.
363.
‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
Na virūhati saddhamme, khette bījaṃva pūtikaṃ.
364.
‘‘Yo ca tuṭṭhena cittena, suṇāti jinasāsanaṃ;
Khepetvā āsave sabbe, sacchikatvā akuppataṃ;
Pappuyya paramaṃ santiṃ, parinibbātināsavo’’ti. –
Imā pañca gāthā abhāsi.
Tattha upārambhacittoti
sārambhacitto, dosāropanādhippāyoti attho. Dummedhoti
nippañño. Ārakā hoti
saddhammāti so tādiso puggalo nabhaso viya pathavī paṭipattisaddhammatopi
dūre hoti, pageva paṭivedhasaddhammato. ‘‘Na tvaṃ imaṃ dhammavinayaṃ
ājānāsī’’tiādinā (dī. ni. 1.18) viggāhikakathaṃ anuyuttassa kuto santanipuṇo
paṭipattisaddhammo.
Parihāyati saddhammāti
navavidhalokuttaradhammato pubbabhāgiyasaddhādisaddhammatopi nihīyati. Parisussatīti
visussati kāyacittānaṃ pīṇanarasassa pītipāmojjādikusaladhammassābhāvato. Na
virūhatīti virūḷhiṃ vuddhiṃ na
pāpuṇāti. Pūtikanti
gomayalepadānādiabhāvena pūtibhāvaṃ pattaṃ.
Tuṭṭhena cittenāti
itthambhūtalakkhaṇe karaṇavacanaṃ, attamano pamudito hutvāti attho. Khepetvāti
samucchinditvā. Akuppatanti
arahattaṃ. Pappuyyāti
pāpuṇitvā. Paramaṃ
santinti anupādisesaṃ nibbānaṃ. Tadadhigamo cassa
kevalaṃ kālāgamanameva, na kocividhoti taṃ dassetuṃ vuttaṃ ‘‘parinibbātināsavo’’ti.
Evaṃ satthārā ovadito saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.44.35-43) –
‘‘Kaṇikāraṃva jalitaṃ, dīparukkhaṃva jotitaṃ;
Kañcanaṃva virocantaṃ, addasaṃ dvipaduttamaṃ.
‘‘Kamaṇḍaluṃ ṭhapetvāna, vākacīrañca kuṇḍikaṃ;
Ekaṃsaṃ ajinaṃ katvā, buddhaseṭṭhaṃ thaviṃ ahaṃ.
‘‘Tamandhakāraṃ vidhamaṃ, mohajālasamākulaṃ;
Ñāṇālokaṃ dassetvāna, nittiṇṇosi mahāmuni.
‘‘Samuddharasimaṃ lokaṃ, sabbāvantamanuttaraṃ;
Ñāṇe te upamā natthi, yāvatā jagato gati.
‘‘Tena ñāṇena sabbaññū, iti buddho pavuccati;
Vandāmi taṃ mahāvīraṃ, sabbaññutamanāvaraṃ.
‘‘Satasahassito kappe, buddhaseṭṭhaṃ thaviṃ ahaṃ;
Duggatiṃ nābhijānāmi, ñāṇatthavāyidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā aññaṃ byākarontopi thero imā eva gāthā abhāsi.
Yasadattattheragāthāvaṇṇanā niṭṭhitā.
11. Soṇakuṭikaṇṇattheragāthāvaṇṇanā
Upasampadāca
me laddhātiādikā āyasmato soṇassa kuṭikaṇṇassa gāthā. Kā uppatti? Ayaṃ
kira padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanno seṭṭhi hutvā
uḷārāya issariyasampattiyā ṭhito ekadivasaṃ satthāraṃ
satasahassakhīṇāsavaparivutaṃ mahatiyā buddhalīḷāya
mahantena buddhānubhāvena nagaraṃ pavisantaṃ disvā pasannamānaso vanditvā
añjaliṃ katvā aṭṭhāsi. So pacchābhattaṃ upāsakehi saddhiṃ vihāraṃ gantvā
bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kalyāṇavākkaraṇānaṃ
aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ patthetvā mahādānaṃ datvā
paṇidhānaṃ akāsi. Satthā tassa anantarāyataṃ disvā ‘‘anāgate gotamassa nāma
sammāsambuddhassa sāsane kalyāṇavākkaraṇānaṃ aggo bhavissatī’’ti byākāsi.
So tattha yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto vipassissa bhagavato
kāle sāsane pabbajitvā vattapaṭivattāni pūrento ekassa bhikkhuno cīvaraṃ
sibbitvā adāsi. Puna buddhasuññe loke bārāṇasiyaṃ tunnavāyo hutvā ekassa
paccekabuddhassa cīvarakoṭiṃ chinnaṃ ghaṭetvā adāsi. Evaṃ tattha tattha puññāni
katvā imasmiṃ buddhuppāde avantiraṭṭhe kuraraghare mahāvibhavassa seṭṭhino putto
hutvā nibbatti. Soṇotissa
nāmaṃ akaṃsu. Koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena ‘‘koṭikaṇṇo’’ti
vattabbe kuṭikaṇṇoti
paññāyittha.
So anukkamena vaḍḍhitvā kuṭumbaṃ saṇṭhapento āyasmante mahākaccāne kulagharaṃ
nissāya pavattapabbate viharante tassa santike dhammaṃ sutvā saraṇesu ca sīlesu
ca patiṭṭhāya taṃ catūhi paccayehi upaṭṭhahi. So aparabhāge saṃsāre
sañjātasaṃvego therassa santike pabbajitvā kicchena kasirena dasavaggaṃ saṅghaṃ
sannipātetvā upasampajjitvā katipayakālaṃ therassa santike vasitvā, theraṃ
āpucchitvā satthāraṃ vandituṃ sāvatthiṃ upagato, satthārā ekagandhakuṭiyaṃ vāsaṃ
labhitvā paccūsasamaye ajjhiṭṭho soḷasaaṭṭhakavaggiyānaṃ ussāraṇena
sādhukāraṃ datvā bhāsitāya ‘‘disvā ādīnavaṃ loke’’ti (udā. 46; mahāva. 258)
udānagāthāya pariyosāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.44.26-34) –
‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
Vasīsatasahassehi, nagaraṃ pāvisī tadā.
‘‘Nagaraṃ pavisantassa, upasantassa tādino;
Ratanāni pajjotiṃsu, nigghoso āsi tāvade.
‘‘Buddhassa ānubhāvena, bherī vajjumaghaṭṭitā;
Sayaṃ vīṇā pavajjanti, buddhassa pavisato puraṃ.
‘‘Buddhaseṭṭhaṃ namassāmi, padumuttaramahāmuniṃ;
Pāṭihīrañca passitvā, tattha cittaṃ pasādayiṃ.
‘‘Aho buddho aho dhammo, aho no satthu sampadā;
Acetanāpi tūriyā, sayameva pavajjare.
‘‘Satasahassito kappe, yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahatte pana patiṭṭhito attano upajjhāyena ācikkhitaniyāmena paccantimesu
janapadesu vinayadharapañcamena gaṇena upasampadā, dhuvanhānaṃ, cammattharaṇaṃ,
guṇaṅguṇūpāhanaṃ, cīvaravippavāsoti pañca vare yācitvā te satthu santikā
labhitvā punadeva attano vasitaṭṭhānaṃ gantvā upajjhāyassa tamatthaṃ ārocesi.
Ayamettha saṅkhepo. Vitthāro pana udānaṭṭhakathāyaṃ āgatanayena
veditabbo. Aṅguttaraṭṭhakathāyaṃ (a.
ni. aṭṭha. 1.1.206) pana ‘‘upasampanno hutvā attano upajjhāyassa santike
kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī’’ti vuttaṃ.
So aparabhāge vimuttisukhena viharanto attano paṭipattiṃ paccavekkhitvā
somanassajāto udānavasena –
365.
‘‘Upasampadā ca me laddhā, vimutto camhi anāsavo;
So ca me bhagavā diṭṭho, vihāre ca sahāvasiṃ.
366.
‘‘Bahudeva rattiṃ bhagavā, abbhokāsetināmayi;
Vihārakusalo satthā, vihāraṃ pāvisī tadā.
367.
‘‘Santharitvāna saṅghāṭiṃ, seyyaṃ kappesi
gotamo;
Sīho selaguhāyaṃva, pahīnabhayabheravo.
368.
‘‘Tato kalyāṇavākkaraṇo, sammāsambuddhasāvako;
Soṇo abhāsi saddhammaṃ, buddhaseṭṭhassa sammukhā.
369.
‘‘Pañcakkhandhe pariññāya, bhāvayitvāna
añjasaṃ;
Pappuyya paramaṃ santiṃ, parinibbissatyanāsavo’’ti. –
Imā pañca gāthā abhāsi.
Tattha upasampadā ca
me laddhāti yā sā kicchena dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā attanā
laddhā upasampadā. Yā ca pana varadānavasena sabbapaccantimesu janapadesu
vinayadharapañcamena gaṇena satthārā anuññātā upasampadā, tadubhayaṃ sandhāyāha. Ca-saddo samuccayattho,
tena itarepi satthu santikā laddhavare saṅgaṇhāti. Vimutto
camhi anāsavoti aggamaggena sakalakilesavatthuvimuttiyā vimutto ca amhi.
Tato eva kāmāsavādīhi anāsavo amhīti yojanā. So
ca me bhagavā diṭṭhoti yadatthaṃ ahaṃ avantiraṭṭhato sāvatthiṃ gato, so
ca bhagavā mayā adiṭṭhapubbo diṭṭho. Vihāre
ca sahāvasinti na kevalaṃ tassa bhagavato dassanameva mayā laddhaṃ, atha
kho vihāre satthu gandhakuṭiyaṃ satthārā kāraṇaṃ sallakkhetvā vāsentena saha
avasiṃ. ‘‘Vihāreti
vihārasamīpe’’ti keci.
Bahudeva rattinti paṭhamaṃ
yāmaṃ bhikkhūnaṃ dhammadesanāvasena kammaṭṭhānasodhanavasena ca, majjhimaṃ yāmaṃ
devānaṃ brahmūnañca kaṅkhacchedanavasena bhagavā bahudeva rattiṃ abbhokāse atināmayi vītināmesi. Vihārakusaloti
dibbabrahmaāneñjaariyavihāresu kusalo. Vihāraṃ
pāvisīti ativelaṃ nisajjacaṅkamehi uppannaparissamavinodanatthaṃ
gandhakuṭiṃ pāvisi.
Santharitvāna saṅghāṭiṃ, seyyaṃ
kappesīti catugguṇaṃ saṅghāṭiṃ paññāpetvā sīhaseyyaṃ kappesi. Tenāha
‘‘gotamo sīho selaguhāyaṃva pahīnabhayabheravo’’ti. Tattha gotamoti
bhagavantaṃ gottena kitteti. Sīho
selaguhāyaṃvāti selassa pabbatassa guhāyaṃ. Yathā sīho migarājā
tejussadatāya pahīnabhayabheravo dakkhiṇena passena pāde
pādaṃ accādhāya seyyaṃ kappesi, evaṃ cittutrāsalomahaṃsanachambhitattahetūnaṃ
kilesānaṃ samucchinnattā pahīnabhayabheravo gotamo bhagavā seyyaṃ kappesīti
attho.
Tatoti pacchā, sīhaseyyaṃ
kappetvā tato vuṭṭhahitvā ‘‘paṭibhātu taṃ bhikkhu dhammo bhāsitu’’nti (udā. 46)
satthārā ajjhesitoti attho. Kalyāṇavākkaraṇoti
sundaravacīkaraṇo, lakkhaṇasampannavacanakkamoti attho. Soṇo
abhāsi saddhammanti soḷasa aṭṭhakavaggiyasuttāni soṇo
kuṭikaṇṇo, buddhaseṭṭhassa sammāsambuddhassa sammukhā, paccakkhato
abhāsīti thero attānameva paraṃ viya avoca.
Pañcakkhandhe pariññāyāti
pañcupādānakkhandhe tīhipi pariññāhi parijānitvā te parijānantoyeva, añjasaṃ ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvayitvā, paramaṃ
santiṃ nibbānaṃ pappuyya pāpuṇitvā
ṭhito anāsavo.
Tato eva idāni parinibbissati anupādisesanibbānavasena
nibbāyissatīti.
Soṇakuṭikaṇṇattheragāthāvaṇṇanā niṭṭhitā.
12. Kosiyattheragāthāvaṇṇanā
Yoeva
garūnantiādikā āyasmato kosiyattherassa gāthā. Kā uppatti? Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ satthāraṃ disvā pasannacitto ucchukhaṇḍikaṃ adāsi. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe
brāhmaṇakule nibbatti, kosiyotissa
gottavasena nāmaṃ akāsi. So viññutaṃ patto āyasmantaṃ dhammasenāpatiṃ abhiṇhaṃ
upasaṅkamati, tassa santike dhammaṃ suṇāti. So tena sāsane paṭiladdhasaddho
pabbajitvā kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.44.44-49) –
‘‘Nagare bandhumatiyā, dvārapālo ahosahaṃ;
Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
‘‘Ucchukhaṇḍikamādāya buddhaseṭṭhassadāsahaṃ;
Pasannacitto sumano, vipassissa mahesino.
‘‘Ekanavutito kappe, yaṃ ucchumadadiṃ tadā;
Duggatiṃ nābhijānāmi, ucchukhaṇḍassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa
sāsana’’nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā garuvāsaṃ
sappurisūpanissayañca pasaṃsanto –
370.
‘‘Yo ve garūnaṃ vacanaññu dhīro, vase ca tamhi janayetha pemaṃ;
So bhattimā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
371.
‘‘Yaṃ āpadā uppatitā uḷārā, nakkhambhayante paṭisaṅkhayantaṃ;
So thāmavā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
372.
‘‘Yo ve samuddova ṭhito anejo, gambhīrapañño nipuṇatthadassī;
Asaṃhāriyo nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
373.
‘‘Bahussuto dhammadharo ca hoti, dhammassa hoti anudhammacārī;
So tādiso nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
374.
‘‘Atthañca yo jānāti bhāsitassa,
Atthañca ñatvāna tathā karoti;
Atthantaro nāma sa hoti paṇḍito,
Ñatvā ca dhammesu visesi assā’’ti. –
Imā pañca gāthā abhāsi.
Tattha yoti
khattiyādīsu catūsu parisāsu yo koci. Veti
byattaṃ. Garūnanti
sīlādigaruguṇayuttānaṃ paṇḍitānaṃ. Vacanaññūti
tesaṃ anusāsanīvacanaṃ jānanto, yathānusiṭṭhaṃ paṭipajjamāno paṭipajjitvā ca
tassa phalaṃ jānantoti attho. Dhīroti
dhitisampanno. Vase ca
tamhi janayetha pemanti tasmiṃ garūnaṃ vacane ovāde vaseyya
yathānusiṭṭhaṃ paṭipajjeyya, paṭipajjitvā ‘‘iminā vatāhaṃ ovādena imaṃ
jātiādidukkhaṃ vītivatto’’ti tattha janayetha pemaṃ gāravaṃ uppādeyya. Idañhi
dvayaṃ ‘‘garūnaṃ vacanaññu dhīro’’ti padadvayena vuttassevatthassa
pākaṭakaraṇaṃ. Soti
yo garūnaṃ vacanaññū dhīro, so yathānusiṭṭhaṃ paṭipattiyā tattha bhattimā ca
nāma hoti, jīvitahetupi tassa anatikkamanato paṇḍito ca
nāma hoti. Ñatvā ca
dhammesu visesi assāti tathā paṭipajjanto ca tāya eva paṭipattiyā
catunnaṃ ariyasaccānaṃ jānanahetu lokiyalokuttaradhammesu
vijjāttayādivasena ‘‘tevijjo, chaḷabhiñño, paṭisambhidāpatto’’ti visesi visesavā
siyāti attho.
Yanti yaṃ puggalaṃ
paṭipattiyā antarāyakaraṇato ‘‘āpadā’’ti
laddhavohārā sotuṇhakhuppipāsādipākaṭaparissayā ceva rāgādipaṭicchannaparissayā
ca uppatitā uppannā, uḷārā balavantopi nakkhambhayante na
kiñci cālenti. Kasmā? Paṭisaṅkhayantanti
paṭisaṅkhāyamānaṃ paṭisaṅkhānabale ṭhitanti attho. Soti
yo daḷhatarāhi āpadāhipi akkhambhanīyo, so thāmavā dhitimā
daḷhaparakkamo nāma hoti. Anavasesasaṃkilesapakkhassa
abhibhavanakapaññābalasamaṅgitāya paṇḍito ca
nāma hoti. Tathābhūto ca ñatvā
ca dhammesu visesi assāti taṃ vuttatthameva.
Samuddovaṭhitoti
samuddo viya ṭhitasabhāvo. Yathā hi caturāsītiyojanasahassagambhīre
sinerupādasamīpe mahāsamuddo aṭṭhahipi disāhi uṭṭhitehi pakativātehi aniñjanato ṭhito
anejo gambhīro ca, evaṃ kilesavātehi titthiyavādavātehi ca
akampanīyato ṭhito
anejo. Gambhīrassa anupacitañāṇasambhārehi aladdhagādhassa nipuṇassa
sukhumassa paṭiccasamuppādādiatthassa paṭivijjhanena gambhīrapañño
nipuṇatthadassī. Asaṃhāriyo nāma ca hoti paṇḍito so tādiso
puggalo kilesehi devaputtamārādīsu vā kenaci asaṃhāriyatāya asaṃhāriyo nāma
hoti, yathāvuttena atthena paṇḍito ca
nāma hoti. Sesaṃ vuttanayameva.
Bahussutoti
pariyattibāhusaccavasena bahussuto, suttageyyādi bahuṃ sutaṃ etassāti bahussuto.
Tameva dhammaṃ suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantameva dhāretīti dhammadharo ca
hoti. Dhammassa hoti
anudhammacārīti yathāsutassa yathāpariyattassa dhammassa atthamaññāya
dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ
pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ
carati paṭipajjatīti anudhammacārī hoti, ‘‘ajja ajjevā’’ti paṭivedhaṃ ākaṅkhanto
vicarati. So tādiso
nāma ca hoti paṇḍitoti yo puggalo yaṃ garuṃ nissāya bahussuto dhammadharo
dhammassa ca anudhammacārī hoti. So ca tādiso tena
garunā sadiso paṇḍito nāma hoti paṭipattiyā sadisabhāvato. Tathābhūto pana so ñatvā
ca dhammesu visesi assa, taṃ vuttatthaṃva.
Atthañca yo jānāti bhāsitassāti
yo puggalo sammāsambuddhena bhāsitassa pariyattidhammassa atthaṃ
jānāti. Jānanto pana ‘‘idha sīlaṃ vuttaṃ, idha samādhi, idha paññā’’ti tattha
tattha yathāvuttaṃ atthañca
ñatvāna tathā karoti yathā satthārā anusiṭṭhaṃ, tathā
paṭipajjati. Atthantaro
nāma sa hoti paṇḍitoti so evarūpo puggalo atthantaro atthakāraṇā
sīlādiatthajānanamattameva upanissayaṃ katvā paṇḍito hoti. Sesaṃ vuttanayameva.
Ettha ca paṭhamagāthāya ‘‘yo ve
garūna’’ntiādinā saddhūpanissayo visesabhāvo vutto, dutiyagāthāya ‘‘yaṃ
āpadā’’ti ādinā vīriyūpanissayo, tatiyagāthāya ‘‘yo ve samuddova ṭhito’’tiādinā
samādhūpanissayo, catutthagāthāya ‘‘bahussuto’’tiādinā satūpanissayo,
pañcamagāthāya ‘‘atthañca yo jānātī’’tiādinā paññūpanissayo visesabhāvo vuttoti
veditabbo.
Kosiyattheragāthāvaṇṇanā niṭṭhitā.
Pañcakanipātavaṇṇanā niṭṭhitā.
6. Chakkanipāto
1. Uruvelakassapattheragāthāvaṇṇanā
Chakkanipāte disvāna
pāṭihīrānītiādikā āyasmato uruvelakassapattherassa gāthā. Kā uppatti?
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā, vayappatto satthu
santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ mahāparisānaṃ aggaṭṭhāne
ṭhapentaṃ disvā, sayampi taṃ ṭhānantaraṃ patthetvā mahādānaṃ datvā
paṇidhānamakāsi. Bhagavā cassa anantarāyataṃ disvā, ‘‘anāgate gotamabuddhassa
sāsane mahāparisānaṃ aggo bhavissatī’’ti byākāsi.
So tattha yāvajīvaṃ puññāni katvā tato
cavitvā devamanussesu saṃsaranto ito dvānavutikappamatthake phussassa bhagavato
vemātikakaniṭṭhabhātā hutvā nibbatti. Aññepissa dve kaniṭṭhabhātaro ahesuṃ. Te
tayopi buddhappamukhaṃ saṅghaṃ paramāya pūjāya pūjetvā yāvajīvaṃ kusalaṃ katvā
devamanussesu saṃsaranto amhākaṃ bhagavato nibbattito puretarameva bārāṇasiyaṃ
brāhmaṇakule bhātaro hutvā, anukkamena nibbattā gottavasena tayopi kassapā eva
nāma jātā. Te vayappattā tayo vede uggaṇhiṃsu. Tesaṃ jeṭṭhabhātikassa pañca
māṇavakasatāni parivāro, majjhimassa tīṇi, kaniṭṭhassa dve. Te attano ganthe
sāraṃ olokentā diṭṭhadhammikameva atthaṃ disvā pabbajjaṃ rocesuṃ. Tesu
jeṭṭhabhātā attano parivārena saddhiṃ uruvelaṃ gantvā isipabbajjaṃ pabbajitvā uruvelakassapo nāma
jāto mahāgaṅgānadīvaṅke pabbajito nadīkassapo nāma
jāto, gayāsīse pabbajito gayākassapo nāma
jāto.
Evaṃ tesu isipabbajjaṃ pabbajitvā tattha tattha vasantesu bahūnaṃ divasānaṃ
accayena amhākaṃ bodhisatto mahābhinikkhamanaṃ nikkhamitvā,
paṭividdhasabbaññutaññāṇo anukkamena dhammacakkaṃ pavattetvā, pañcavaggiyatthere
arahatte patiṭṭhāpetvā yasappamukhe pañcapaññāsa sahāyake vinetvā saṭṭhi
arahante ‘‘caratha, bhikkhave, cārika’’nti vissajjetvā, bhaddavaggiye vinetvā
uruvelakassapassa vasanaṭṭhānaṃ gantvā
vasanatthāya agyāgāraṃ pavisitvā , tattha
katanāgadamanaṃ ādiṃ katvā aḍḍhuḍḍhasahassehi pāṭihāriyehi uruvelakassapaṃ
saparisaṃ vinetvā pabbājesi. Tassa pabbajitabhāvaṃ ñatvā itarepi dve bhātaro
saparisā āgantvā satthu santike pabbajiṃsu. Sabbeva ehibhikkhū
iddhimayapattacīvaradharā ahesuṃ.
Satthā taṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā piṭṭhipāsāṇe nisinno ādittapariyāyadesanāya sabbe
arahatte patiṭṭhāpesi. Tena vuttaṃ apadāne (apa.
thera 2.54.251-295) –
‘‘Padumuttaro nāma jino, sabbalokavidū muni;
Ito satasahassamhi, kappe uppajji cakkhumā.
‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;
Desanākusalo buddho, tāresi janataṃ bahuṃ.
‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
Vicittaṃ arahantehi, vasībhūtehi tādibhi.
‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;
Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
‘‘Vassasatasahassāni, āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
‘‘Tadāhaṃ haṃsavatiyā, brāhmaṇo sādhusammato;
Upecca lokapajjotaṃ, assosiṃ dhammadesanaṃ.
‘‘Tadā mahāparisatiṃ, mahāparisasāvakaṃ;
Ṭhapentaṃ etadaggamhi, sutvāna mudito ahaṃ.
‘‘Mahatā parivārena, nimantetvā mahājinaṃ;
Brāhmaṇānaṃ sahassena, sahadānamadāsahaṃ.
‘‘Mahādānaṃ daditvāna, abhivādiya nāyakaṃ;
Ekamantaṃ ṭhito haṭṭho, idaṃ vacanamabraviṃ.
‘‘Tayi saddhāya me vīra, adhikāraguṇena ca;
Parisā mahatī hotu, nibbattassa tahiṃ tahiṃ.
‘‘Tadā avoca parisaṃ, gajagajjitasussaro;
Karavīkaruto satthā, etaṃ passatha brāhmaṇaṃ.
‘‘Hemavaṇṇaṃ mahābāhuṃ, kamalānanalocanaṃ;
Udaggatanujaṃ haṭṭhaṃ, saddhavantaṃ guṇe mama.
‘‘Esa patthayate ṭhānaṃ, sīhaghosassa bhikkhuno;
Anāgatamhi addhāne, lacchase taṃ manorathaṃ.
‘‘Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;
Kassapo nāma gottena, hessati satthu sāvako.
‘‘Ito dvenavute kappe, ahu satthā anuttaro;
Anūpamo asadiso, phusso lokagganāyako.
‘‘So ca sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;
Vassate amataṃ vuṭṭhiṃ, tappayanto sadevakaṃ.
‘‘Tadā hi bārāṇasiyaṃ, rājāpaccā ahumhase;
Bhātaromha tayo sabbe, saṃvisaṭṭhāva rājino.
‘‘Vīraṅgarūpā balino, saṅgāme aparājitā;
Tadā kupitapaccanto, amhe āha mahīpati.
‘‘Etha gantvāna paccantaṃ, sodhetvā aṭṭavībalaṃ;
Khemaṃ vijiritaṃ katvā, puna dethāti bhāsatha.
‘‘Tato mayaṃ avocumha, yadi deyyāsi nāyakaṃ;
Upaṭṭhānāya amhākaṃ, sādhayissāma vo tato.
‘‘Tato mayaṃ laddhavarā, bhūmipālena pesitā;
Nikkhittasatthaṃ paccantaṃ, katvā punarupecca taṃ.
‘‘Yācitvā satthupaṭṭhānaṃ, rājānaṃ
lokanāyakaṃ;
Munivīraṃ labhitvāna, yāvajīvaṃ yajimha taṃ.
‘‘Mahagghāni ca vatthāni, paṇītāni rasāni ca;
Senāsanāni rammāni, bhesajjāni hitāni ca.
‘‘Datvā sasaṅghamunino, dhammenuppāditāni no;
Sīlavanto kāruṇikā, bhāvanāyuttamānasā.
‘‘Saddhā paricaritvāna, mettacittena nāyakaṃ;
Nibbute tamhi lokagge, pūjaṃ katvā yathābalaṃ.
‘‘Tato cutā santusitaṃ, gatā tattha mahāsukhaṃ;
Anubhūtā mayaṃ sabbe, buddhapūjāyidaṃ phalaṃ.
‘‘Māyākāro yathā raṅge, dassesi vikatiṃ bahuṃ;
Tathā bhave bhamantohaṃ, videhādhipatī ahuṃ.
‘‘Guṇācelassa vākyena, micchādiṭṭhigatāsayo;
Narakaṃ maggamārūḷho, rucāya mama dhītuyā.
‘‘Ovādaṃ nādiyitvāna, brahmunā nāradenahaṃ;
Bahudhā saṃsito santo, diṭṭhiṃ hitvāna pāpikaṃ.
‘‘Pūrayitvā visesena, dasa kammapathānihaṃ;
Hitvāna dehamagamiṃ, saggaṃ sabhavanaṃ yathā.
‘‘Pacchime bhave sampatte, brahmabandhu ahosahaṃ;
Bārāṇasiyaṃ phītāyaṃ, jāto vippamahākule.
‘‘Maccubyādhijarābhīto, ogāhetvā mahāvanaṃ;
Nibbānaṃ padamesanto, jaṭilesu paribbajiṃ.
‘‘Tadā dve bhātaro mayhaṃ, pabbajiṃsu mayā saha;
Uruvelāyaṃ māpetvā, assamaṃ nivasiṃ ahaṃ.
‘‘Kassapo nāma gottena, uruvelanivāsiko;
Tato me āsi paññatti, uruvelakassapo iti.
‘‘Nadīsakāse bhātā me, nadīkassapasavhayo;
Āsī sakāsanāmena, gayāyaṃ gayākassapo.
‘‘Dve satāni kaniṭṭhassa, tīṇi, majjhassa bhātuno;
Mama pañca satānūnā, sissā sabbe mamānugā.
‘‘Tadā upecca maṃ buddho, katvāna vividhāni me;
Pāṭihīrāni lokaggo, vinesi narasārathi.
‘‘Sahassaparivārena, ahosiṃ ehibhikkhuko;
Teheva saha sabbehi, arahattamapāpuṇiṃ.
‘‘Te cevaññe ca bahavo, sissā maṃ parivārayuṃ;
Bhāsituñca samatthohaṃ, tato maṃ isisattamo.
‘‘Mahāparisabhāvasmiṃ, etadagge ṭhapesi maṃ;
Aho buddhe kataṃ kāraṃ, saphalaṃ me ajāyatha.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sīhanādaṃ nadanto –
375.
‘‘Disvāna pāṭihīrāni, gotamassa yasassino;
Na tāvāhaṃ paṇipatiṃ, issāmānena vañcito.
376.
‘‘Mama saṅkappamaññāya, codesi narasārathi;
Tato me āsi saṃvego, abbhuto lomahaṃsano.
377.
‘‘Pubbe jaṭilabhūtassa, yā me siddhi
parittikā;
Tāhaṃ tadā nirākatvā, pabbajiṃ jinasāsane.
378.
‘‘Pubbe yaññena santuṭṭho, kāmadhātupurakkhato;
Pacchā rāgañca dosañca, mohañcāpi samūhaniṃ.
379.
‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Iddhimā paracittaññū, dibbasotañca pāpuṇiṃ.
380.
‘‘Yassa catthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo’’ti. –
Imā cha gāthā abhāsi.
Tattha disvāna
pāṭihīrānīti nāgarājadamanādīni aḍḍhuḍḍhasahassāni pāṭihāriyāni disvā.
‘‘Pāṭihīraṃ, pāṭiheraṃ, pāṭihāriya’’nti hi atthato ekaṃ, byañjanameva nānaṃ. Yasassino’’ti
‘‘itipi so bhagavā’’tiādinā sadevake loke yathābhuccaṃ patthaṭakittisaddassa. Na
tāvāhaṃ paṇipatinti yāva maṃ bhagavā ‘‘neva kho tvaṃ, kassapa, arahā,
nāpi arahattamaggaṃ samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa,
arahattamaggaṃ vā samāpanno’’ti na tajjesi, tāva ahaṃ na paṇipātanaṃ akāsiṃ.
Kiṃkāraṇā? Issāmānena
vañcito, ‘‘imassa mayi sāvakattaṃ upagate mama lābhasakkāro
parihāyissati, imassa eva vaḍḍhissatī’’ti evaṃ parasampattiasahanalakkhaṇāya
issāya ceva, ‘‘ahaṃ gaṇapāmokkho bahujanasammato’’ti evaṃ abbhunnatilakkhaṇena
mānena ca vañcito, palambhito hutvāti attho.
Mama saṅkappamaññāyāti
mayhaṃ micchāsaṅkappaṃ jānitvā, yaṃ yaṃ bhagavā uttari manussadhammā
iddhipāṭihāriyaṃ dasseti, taṃ taṃ disvā ‘‘mahiddhiko kho mahāsamaṇo
mahānubhāvo’’ti cintetvāpi ‘‘na tveva kho arahā yathā aha’’nti evaṃ pavattaṃ
micchāvitakkaṃ jānantopi ñāṇaparipākaṃ āgamento ajjhupekkhitvā pacchā
nerañjarāya majjhe samantato udakaṃ ussāretvā reṇuhatāya bhūmiyā caṅkamitvā tena
ābhatanāvāya ṭhito tadāpi ‘‘mahiddhiko’’tiādikaṃ cintetvā puna ‘‘na tveva kho
arahā yathā aha’’nti pavattitaṃ micchāsaṅkappaṃ ñatvāti attho. Codesi
narasārathīti tadā me ñāṇaparipākaṃ
ñatvā ‘‘neva kho tvaṃ arahā’’tiādinā purisadammasārathi satthā maṃ codesi
niggaṇhi. Tato me āsi
saṃvego, abbhuto lomahaṃsanoti tato yathāvuttacodanāhetu ettakaṃ kālaṃ
abhūtapubbatāya abbhuto lomahaṃsanavasena
pavattiyā lomahaṃsano ‘‘anarahāva
samāno ‘arahā’ti maññi’’nti saṃvego sahottappo
ñāṇuppādo mayhaṃ ahosi.
Jaṭilabhūtassāti tāpasabhūtassa. Siddhīti
lābhasakkārasamiddhi. Parittikāti
appamattikā. Tāhanti
taṃ ahaṃ. Tadāti
bhagavato codanāya saṃveguppattikāle. Nirākatvāti
apanetvā chaḍḍetvā, anapekkho hutvāti attho. ‘‘Iddhīti
bhāvanāmayaiddhī’’ti vadanti. Tadayuttaṃ tadā tassa ajhānalābhībhāvato. Tathā hi
vuttaṃ ‘‘kāmadhātupurakkhato’’ti.
Yaññena santuṭṭhoti ‘‘yaññaṃ
yajitvā saggasukhaṃ anubhavissāmi, alamettāvatā’’ti yaññayajanena santuṭṭho
niṭṭhitakiccasaññī. Kāmadhātupurakkhatoti
kāmasugatiṃ ārabbha uppannataṇho yaññayajanena kāmalokaṃ purakkhatvā ṭhito. So
ce yañño pāṇātipātapaṭisaṃyutto hoti, na tena sugatiṃ sakkā laddhuṃ. Na hi
akusalassa iṭṭho kanto vipāko nibbattati. Yā pana tattha dānādikusalacetanā,
tāya sati paccayasamavāye sugatiṃ gaccheyya. Pacchāti
tāpasapabbajjāto pacchā satthu ovādena tāpasaladdhiṃ pahāya
catusaccakammaṭṭhānānuyogakāle. Samūhaninti
vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā rāgañca dosañca mohañca anavasesato
samugghātesiṃ.
Yasmā panāyaṃ thero ariyamaggena rāgādayo samūhanantoyeva chaḷabhiñño ahosi,
tasmā taṃ attano chaḷabhiññabhāvaṃ dassento ‘‘pubbenivāsaṃ
jānāmī’’tiādimāha. Tattha pubbenivāsaṃ
jānāmīti attano paresañca pubbenivāsaṃ atītāsu jātīsu nibbattakkhandhe
khandhapaṭibaddhe ca pubbenivāsañāṇena hatthatale āmalakaṃ viya paccakkhato
jānāmi bujjhāmi. Dibbacakkhu
visodhitanti dibbacakkhuñāṇaṃ visodhitaṃ, pakaticakkhunā āpāthagataṃ
pakatirūpaṃ viya dibbaṃ mānusampi dūraṃ tiroṭṭhitaṃ atisukhumañca rūpaṃ
vibhāvetuṃ samatthañāṇaṃ bhāvanāya mayā visuddhaṃ katvā paṭiladdhanti attho. Iddhimāti
adhiṭṭhāniddhivikubbaniddhiādīhi iddhīhi iddhimā, iddhividhañāṇalābhīti attho.
Sarāgādibhedassa paresaṃ cittassa jānanato paracittaññū, cetopariyañāṇalābhīti
vuttaṃ hoti. Dibbasotañca
pāpuṇinti dibbasotañāṇañca paṭilabhiṃ.
Some
attho anuppatto, sabbasaṃyojanakkhayoti yo sabbesaṃ saṃyojanānaṃ
khayabhūto khayena vā laddhabbo, so sadattho
paramattho ca mayā ariyamaggādhigamena adhigatoti. Evametāya gāthāya therassa
aññābyākaraṇaṃ ahosīti veditabbo.
Uruvelakassapattheragāthāvaṇṇanā niṭṭhitā.
2. Tekicchakārittheragāthāvaṇṇanā
Atihitāvīhītiādikā
āyasmato tekicchakārittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu
katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā vejjasatthe
nipphattiṃ gato. Vipassissa bhagavato upaṭṭhākaṃ asokaṃ nāma theraṃ byādhitaṃ
arogamakāsi, aññesañca sattānaṃ rogābhibhūtānaṃ anukampāya bhesajjaṃ saṃvidahi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde subuddhassa
nāma brāhmaṇassa putto hutvā nibbatti. Tassa tikicchakehi gabbhakāle parissayaṃ
apaharitvā paripālitatāya tekicchakārīti
nāmaṃ akaṃsu. So attano kulānurūpāni vijjāṭṭhānāni sippāni ca sikkhanto
vaḍḍhati. Tadā cāṇakko subuddhassa paññāveyyattiyaṃ kiriyāsu upāyakosallañca
disvā, ‘‘ayaṃ imasmiṃ rājakule patiṭṭhaṃ labhanto maṃ abhibhaveyyā’’ti
issāpakato raññā candaguttena taṃ bandhanāgāre khipāpesi. Tekicchakārī pitu
bandhanāgārappavesanaṃ sutvā bhīto palāyitvā sāṇavāsittherassa santikaṃ gantvā
attano saṃvegakāraṇaṃ therassa kathetvā pabbajitvā kammaṭṭhānaṃ gahetvā
abbhokāsiko nesajjiko ca hutvā viharati, sītuṇhaṃ agaṇento samaṇadhammameva
karoti, visesato brahmavihārabhāvanamanuyuñjati. Taṃ disvā māro pāpimā ‘‘na
imassa mama visayaṃ atikkamituṃ dassāmī’’ti vikkhepaṃ kātukāmo sassānaṃ
nipphattikāle khettagopakavaṇṇena therassa santikaṃ gantvā taṃ nippaṇḍento –
381.
‘‘Atihitā vīhi, khalagatā sālī;
Na ca labhe piṇḍaṃ, kathamahaṃ kassa’’nti. – āha; Taṃ sutvā thero –
382.
‘‘Buddhamappameyyaṃ anussara pasanno, pītiyā
phuṭasarīro hohisi satatamudaggo.
383.
‘‘Dhammamappameyyaṃ …pe… satatamudaggo.
384.
‘‘Saṅghamappameyyaṃ…pe… satatamudaggo’’ti. – āha; Taṃ sutvā māro –
385.
‘‘Abbhokāse viharasi, sītā hemantikā imā ratyo;
Mā sītena pareto vihaññittho, pavisa tvaṃ vihāraṃ phusitaggaḷa’’nti. –
Āha. Atha thero –
386.
‘‘Phusissaṃ catasso appamaññāyo, tāhi ca sukhito viharissaṃ;
Nāhaṃ sītena vihaññissaṃ, aniñjito viharanto’’ti. – āha;
Tattha atihitā vīhīti
vīhayo koṭṭhāgāraṃ atinetvā ṭhapitā, tattha paṭisāmitā khalato vā gharaṃ
upanītāti attho. Vīhiggahaṇena cettha itarampi dhaññaṃ saṅgaṇhāti. Sālī pana
yebhuyyena vīhito pacchā paccantīti āha. Khalagatā
sālīti khalaṃ dhaññakaraṇaṭṭhānaṃ gatā, tattha rāsivasena
maddanacāvanādivasena ṭhitāti attho. Padhānadhaññabhāvadassanatthañcettha
sālīnaṃ visuṃ gahaṇaṃ, ubhayenapi gāme, gāmato bahi ca dhaññaṃ paripuṇṇaṃ
ṭhitanti dasseti. Na
ca labhe piṇḍanti evaṃ sulabhadhaññe subhikkhakāle ahaṃ piṇḍamattampi na
labhāmi. Idāni kathamahaṃ
kassanti ahaṃ kathaṃ karissāmi, kathaṃ jīvissāmīti parihāsakeḷiṃ akāsi.
Taṃ sutvā thero ‘‘ayaṃ varāko attanā attano pavattiṃ mayhaṃ pakāsesi, mayā pana
attanāva attā ovaditabbo, na mayā kiñci kathetabba’’nti vatthuttayānussatiyaṃ
attānaṃ niyojento ‘‘buddhamappameyya’’ntiādinā
tisso gāthā abhāsi. Tattha buddhamappameyyaṃ
anussara pasannoti savāsanāya avijjāniddāya accantavigamena, buddhiyā ca
vikasitabhāvena buddhaṃ bhagavantaṃ pamāṇakarānaṃ rāgādikilesānaṃ abhāvā
aparimāṇaguṇasamaṅgitāya appameyyapuññakkhettatāya ca appameyyaṃ.
Okappanalakkhaṇena abhippasādena pasanno, pasannamānaso ‘‘itipi so bhagavā
arahaṃ sammāsambuddho’’tiādinā (ma. ni. 1.74; saṃ. ni. 5.997) anussara anu anu
buddhārammaṇaṃ satiṃ pavattehi, pītiyā phuṭasarīro hohisi. Satatamudaggoti
anussarantova pharaṇalakkhaṇāya pītiyā satataṃ sabbadā phuṭasarīro
pītisamuṭṭhānapaṇītarūpehi ajjhotthaṭasarīro ubbegapītiyā udaggo
kāyaṃ udaggaṃ katvā ākāsaṃ laṅghituṃ samattho ca bhaveyyāsi, buddhānussatiyā
buddhārammaṇaṃ uḷāraṃ pītisomanassaṃ paṭisaṃvedeyyāsi. Yato sītuṇhehi viya
jighacchāpipāsāhipi anabhibhūto hohisīti attho.
Dhammanti ariyaṃ
lokuttaradhammaṃ. Saṅghanti
ariyaṃ paramatthasaṅghaṃ. Sesaṃ vuttanayameva. Anussarāti
panettha ‘‘svākkhāto bhagavatā dhammo’’tiādinā dhammaṃ, ‘‘suppaṭipanno bhagavato
sāvakasaṅgho’’tiādinā saṅghaṃ anussarāti yojetabbaṃ.
Evaṃ therena ratanattayaguṇānussaraṇe niyojanavasena attani ovadite puna māro
vivekavāsato naṃ vivecetukāmo hitesībhāvaṃ viya
dassento ‘‘abbhokāse
viharasī’’ti pañcamaṃ gāthamāha. Tassattho – tvaṃ, bhikkhu, abbhokāse kenaci
apaṭicchanne vivaṭaṅgaṇe viharasi iriyāpathe
kappesi. Hemantikā himapātasamaye
pariyāpannā imā sītā rattiyo vattanti. Tasmā sītena pareto abhibhūto
hutvā mā vihaññittho vighātaṃ
mā āpajji mā kilami. Phusitaggaḷaṃ pihitakavāṭaṃ
senāsanaṃ pavisa, evaṃ te sukhavihāro bhavissatīti.
Taṃ sutvā thero ‘‘na mayhaṃ senāsanapariyesanāya payojanaṃ, etthevāhaṃ
sukhavihārī’’ti dassento ‘‘phusissa’’ntiādinā
chaṭṭhaṃ gāthamāha. Tattha phusissaṃ
catasso appamaññāyoti appamāṇagocaratāya ‘‘appamaññā’’ti laddhavohāre
cattāro brahmavihāre phusissaṃ phusissāmi, kālena kālaṃ samāpajjissāmi. Tāhi
ca sukhito viharissanti tāhi appamaññāhi sukhito sañjātasukho hutvā
viharissaṃ cattāropi iriyāpathe kappessāmīti. Tena mayhaṃ sabbakāle sukhameva,
na dukkhaṃ. Yato nāhaṃ
sītena vihaññissaṃ antaraṭṭhakepi himapātasamaye ahaṃ sītena
na kilamissāmi, tasmā aniñjito
viharanto cittassa iñjitakāraṇānaṃ byāpādādīnaṃ suppahīnattā
paccayuppanniñjanāya ca abhāvato samāpattisukheneva sukhito viharissāmīti. Evaṃ
thero imaṃ gāthaṃ vadantoyeva vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena
vuttaṃ apadāne (apa.
thera 1.18.39-44) –
‘‘Nagare bandhumatiyā, vejjo āsiṃ susikkhito;
Āturānaṃ sadukkhānaṃ, mahājanasukhāvaho.
‘‘Byādhitaṃ samaṇaṃ disvā, sīlavantaṃ mahājutiṃ;
Pasannacitto sumano, bhesajjamadadiṃ tadā.
‘‘Arogo āsi teneva, samaṇo saṃvutindriyo;
Asoko nāma nāmena, upaṭṭhāko vipassino.
‘‘Ekanavutito kappe, yaṃ osadhamadāsahaṃ;
Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.
‘‘Ito ca aṭṭhame kappe, sabbosadhasanāmako;
Sattaratanasampanno, cakkavattī mahapphalo.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa
sāsana’’nti.
Ettha ca bindusārarañño kāle imassa therassa uppannattā tatiyasaṅgītiyaṃ imā
gāthā saṅgītāti veditabbā.
Tekicchakārittheragāthāvaṇṇanā niṭṭhitā.
3. Mahānāgattheragāthāvaṇṇanā
Yassa sabrahmacārīsūtiādikā
āyasmato mahānāgattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro
tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto kakusandhassa bhagavato
kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ kakusandhaṃ bhagavantaṃ araññaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle
jhānasukhena nisinnaṃ disvā pasannamānaso tassa dāḷimaphalaṃ adāsi. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete
madhuvāseṭṭhassa nāma brāhmaṇassa putto hutvā nibbatti, mahānāgotissa
nāmaṃ ahosi. So viññutaṃ patto bhagavati sākete añjanavane viharante āyasmato
gavampatittherassa pāṭihāriyaṃ disvā paṭiladdhasaddho therasseva santike
pabbajitvā tassovāde ṭhatvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa.
thera 2.45.1-7) –
‘‘Kakusandho mahāvīro, sabbadhammāna pāragū;
Gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ.
‘‘Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ;
Bhagavā tamhi samaye, jhāyate pabbatantare.
|