Dīghanikāya - Trường Bộ Kinh

HT Thích Minh Châu dịch

 

2. Mahānidānasuttaṃ

Paṭiccasamuppādo

95. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma [kammāsadammaṃ nāma (syā.)] kurūnaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva gambhīro cāyaṃ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī’’ti. ‘‘Mā hevaṃ, ānanda, avaca, mā hevaṃ, ānanda, avaca. Gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca. Etassa, ānanda, dhammassa ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā kulagaṇṭhikajātā [gulāguṇṭhikajātā (sī. pī.), guṇagaṇṭhikajātā (syā.)] muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

 

2. Mahānidānasuttavaṇṇanā

Nidānavaṇṇanā

95.Evaṃme sutaṃ…pe… kurūsūti mahānidānasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Kurūsu viharatīti kurū nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘kurū’’ti vuccati. Tasmiṃ kurūsu janapade. Aṭṭhakathācariyā panāhu – mandhātukāle tīsu dīpesu manussā ‘‘jambudīpo nāma buddhapaccekabuddhamahāsāvakacakkavattippabhutīnaṃ uttamamanussānaṃ uppattibhūmi uttamadīpo atiramaṇīyo’’ti sutvā raññā mandhātucakkavattinā cakkaratanaṃ purakkhatvā cattāro dīpe anusaṃyāyantena saddhiṃ āgamaṃsu. Tato rājā pariṇāyakaratanaṃ pucchi – ‘‘atthi nu kho manussalokato ramaṇīyataraṃ ṭhāna’’nti. Kasmā deva evaṃ bhaṇasi? Kiṃ na passasi candimasūriyānaṃ ānubhāvaṃ, nanu etesaṃ ṭhānaṃ ito ramaṇīyataranti? Rājā cakkaratanaṃ purakkhatvā tattha agamāsi. Cattāro mahārājāno – ‘‘mandhātumahārājā āgato’’ti sutvāva ‘‘mahiddhiko mahānubhāvo rājā, na sakkā yuddhena paṭibāhitu’’nti sakaṃ rajjaṃ niyyātesuṃ. So taṃ gahetvā puna pucchi – ‘‘atthi nu kho ito ramaṇīyataraṃ ṭhāna’’nti?

Athassa tāvatiṃsabhavanaṃ kathayiṃsu. ‘‘Tāvatiṃsabhavanaṃ, deva, ito ramaṇīyataraṃ. Tattha sakkassa devarañño ime cattāro mahārājāno paricārakā dovārikabhūmiyaṃ tiṭṭhanti, sakko devarājā mahiddhiko mahānubhāvo, tassimāni upabhogaṭṭhānāni – yojanasahassubbedho vejayanto pāsādo, pañcayojanasatubbedhā sudhammā devasabhā, diyaḍḍhayojanasatiko vejayantaratho tathā erāvaṇo hatthī , dibbarukkhasahassappaṭimaṇḍitaṃ nandanavanaṃ, cittalatāvanaṃ, phārusakavanaṃ, missakavanaṃ, yojanasatubbedho pāricchattako koviḷāro, tassa heṭṭhā saṭṭhiyojanāyāmā paññāsayojanavitthatā pañcadasayojanubbedhā jayakusumapupphavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anupavisatī’’ti.

Taṃ sutvā rājā tattha gantukāmo cakkaratanaṃ abbhukkiri. Taṃ ākāse patiṭṭhāsi saddhiṃ caturaṅginiyā senāya. Atha dvinnaṃ devalokānaṃ vemajjhato cakkaratanaṃ otaritvā pathaviyaṃ patiṭṭhāsi saddhiṃ pariṇāyakaratanapamukhāya caturaṅginiyā senāya. Rājā ekakova tāvatiṃsabhavanaṃ agamāsi. Sakko – ‘‘mandhātā āgato’’ti sutvāva tassa paccuggamanaṃ katvā – ‘‘svāgataṃ, te mahārāja, sakaṃ te mahārāja, anusāsa mahārājā’’ti vatvā saddhiṃ nāṭakehi rajjaṃ dve bhāge katvā ekaṃ bhāgamadāsi. Rañño tāvatiṃsabhavane patiṭṭhitamattasseva manussabhāvo vigacchi, devabhāvo pāturahosi. Tassa kira sakkena saddhiṃ paṇḍukambalasilāyaṃ nisinnassa akkhinimisamattena nānattaṃ paññāyati. Taṃ asallakkhentā devā sakkassa ca tassa ca nānatte muyhanti. So tattha dibbasampattiṃ anubhavamāno yāva chattiṃsa sakkā uppajjitvā cutā, tāva rajjaṃ kāretvā atittova kāmehi tato cavitvā attano uyyāne patiṭṭhito vātātapena phuṭṭhagatto kālamakāsi.

Cakkaratane pana puna pathaviyaṃ patiṭṭhite pariṇāyakaratanaṃ suvaṇṇapaṭṭe mandhātu upāhanaṃ likhāpetvā idaṃ mandhātu rajjanti rajjamanusāsi. Tepi tīhi dīpehi āgatamanussā puna gantuṃ asakkontā pariṇāyakaratanaṃ upasaṅkamitvā – ‘‘deva, mayaṃ rañño ānubhāvena āgatā, idāni gantuṃ na sakkoma, vasanaṭṭhānaṃ no dehī’’ti yāciṃsu. So tesaṃ ekamekaṃ janapadamadāsi. Tattha pubbavidehato āgatamanussehi āvasitapadeso tāyeva purimasaññāya – ‘‘videharaṭṭha’’nti nāmaṃ labhi, aparagoyānato āgatamanussehi āvasitapadeso ‘‘aparantajanapado’’ti nāmaṃ labhi, uttarakuruto āgatamanussehi āvasitapadeso ‘‘kururaṭṭha’’nti nāmaṃ labhi, bahuke pana gāmanigamādayo upādāya bahuvacanena vohariyati. Tena vuttaṃ – ‘‘kurūsu viharatī’’ti.

Kammāsadhammaṃ nāma kurūnaṃ nigamoti kammāsadhammanti ettha keci dha-kārassa da-kārena atthaṃ vaṇṇayanti. Kammāso ettha damitoti kammāsadammo.Kammāsoti kammāsapādo porisādo vuccati. Tassa kira pāde khāṇukena viddhaṭṭhāne vaṇo ruhanto cittadārusadiso hutvā ruhi. Tasmā kammāsapādoti paññāyittha. So ca tasmiṃ okāse damito porisādabhāvato paṭisedhito . Kena? Mahāsattena. Katarasmiṃ jātaketi? Mahāsutasomajātaketi eke. Ime pana therā jayaddisajātaketi vadanti. Tadā hi mahāsattena kammāsapādo damito. Yathāha –

‘‘Putto yadā homi jayaddisassa;

Pañcālaraṭṭhadhipatissa atrajo.

Cajitvāna pāṇaṃ pitaraṃ pamocayiṃ;

Kammāsapādampi cahaṃ pasādayi’’nti.

Keci pana dha-kāreneva atthaṃ vaṇṇayanti. Kurūraṭṭhavāsīnaṃ kira kuruvattadhammo, tasmiṃ kammāso jāto, tasmā taṃ ṭhānaṃ kammāso ettha dhammo jātoti kammāsadhammanti vuccati. Tattha niviṭṭhanigamassāpi etadeva nāmaṃ. Bhummavacanena kasmā na vuttanti. Avasanokāsato. Bhagavato kira tasmiṃ nigame vasanokāso koci vihāro nāma nāhosi. Nigamato pana apakkamma aññatarasmiṃ udakasampanne ramaṇīye bhūmibhāge mahāvanasaṇḍo ahosi tattha bhagavā vihāsi, taṃ nigamaṃ gocaragāmaṃ katvā. Tasmā evamettha attho veditabbo – ‘‘kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo, taṃ gocaragāmaṃ katvā’’ti.

Āyasmāti piyavacanametaṃ, gāravavacanametaṃ. Ānandoti tassa therassa nāmaṃ. Ekamantanti bhāvanapuṃsakaniddeso – ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ nisīdīti upāvisi. Paṇḍitā hi garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti. Ayañca tesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno kho pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ – atidūraṃ, accāsannaṃ, uparivātaṃ, unnatappadesaṃ, atisammukhaṃ, atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ parivattetvā daṭṭhabbaṃ hoti. Tasmā ayampi tikkhattuṃ bhagavantaṃ padakkhiṇaṃ katvā sakkaccaṃ vanditvā ete cha nisajjadose vajjetvā dakkhiṇajāṇumaṇḍalassa abhimukhaṭṭhāne chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā pasannalākhārasaṃ vigāhanto viya suvaṇṇapaṭaṃ pārupanto viya rattuppalamālāvitānamajjhaṃ pavisanto viya ca dhammabhaṇḍāgāriko āyasmā ānando nisīdi. Tena vuttaṃ – ‘‘ekamantaṃ nisīdī’’ti.

Kāya pana velāya, kena kāraṇena ayamāyasmā bhagavantaṃ upasaṅkamantoti? Sāyanhavelāyaṃ paccayākārapañhapucchanakāraṇena. Taṃ divasaṃ kirāyamāyasmā kulasaṅgahatthāya gharadvāre gharadvāre sahassabhaṇḍikaṃ nikkhipanto viya kammāsadhammagāmaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ gantvā antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ paṭisammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakaṃ gahetvā udakena hatthapāde sītale katvā pallaṅkaṃ ābhujitvā nisinno sotāpattiphalasamāpattiṃ samāpajji. Atha paricchinnakālavasena samāpattito uṭṭhāya paccayākāre ñāṇaṃ otāresi. So – ‘‘avijjāpaccayā saṅkhārā’’tiādito paṭṭhāya antaṃ, antato paṭṭhāya ādiṃ, ubhayantato paṭṭhāya majjhaṃ, majjhato paṭṭhāya ubho ante pāpento tikkhattuṃ dvādasapadaṃ paccayākāraṃ sammasi. Tassevaṃ sammasantassa paccayākāro vibhūto hutvā uttānakuttānako viya upaṭṭhāsi.

Tato cintesi – ‘‘ayaṃ paccayākāro sabbabuddhehi – ‘gambhīro ceva gambhīrāvabhāso cā’ti kathito, mayhaṃ kho pana padesañāṇe ṭhitassa sāvakassa sato uttāno vibhūto pākaṭo hutvā upaṭṭhāti, mayhaṃyeva nu kho esa uttānako hutvā upaṭṭhāti, udāhu aññesampī’’ti? Athassa etadahosi – ‘‘handāhaṃ imaṃ pañhaṃ gahetvā bhagavantaṃ pucchāmi, addhā me bhagavā imaṃ atthuppattiṃ katvā sālindaṃ sineruṃ ukkhipanto viya ekaṃ suttantakathaṃ kathetvā dassessati. Buddhānañhi vinayapaññattiṃ, bhummantaraṃ, paccayākāraṃ, samayantaranti imāni cattāri ṭhānāni patvā gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantabhāvo paññāyati, desanā gambhīrā hoti tilakkhaṇabbhāhatā suññatapaṭisaṃyuttā’’ti.

So kiñcāpi pakatiyāva ekadivase satavārampi sahassavārampi bhagavantaṃ upasaṅkamanto na ahetuakāraṇena upasaṅkamati, taṃ divasaṃ pana imaṃ pañhaṃ gahetvā – ‘‘imaṃ buddhagandhahatthiṃ āpajja ñāṇakoñcanādaṃ sossāmi, buddhasīhaṃ āpajja ñāṇasīhanādaṃ sossāmi, buddhasindhavaṃ āpajja ñāṇapadavikkamaṃ passissāmī’’ti cintetvā divāṭṭhānā uṭṭhāya cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye bhagavantaṃ upasaṅkami. Tena vuttaṃ – ‘‘sāyanhavelāyaṃ paccayākārapañhapucchanakāraṇena upasaṅkamanto’’ti.

Yāva gambhīroti ettha yāvasaddo pamāṇātikkame, atikkamma pamāṇaṃ gambhīro, atigambhīroti attho. Gambhīrāvabhāsoti gambhīrova hutvā avabhāsati, dissatīti attho. Ekañhi uttānameva gambhīrāvabhāsaṃ hoti pūtipaṇṇādivasena kāḷavaṇṇapurāṇaudakaṃ viya. Tañhi jāṇuppamāṇampi sataporisaṃ viya dissati. Ekaṃ gambhīraṃ uttānāvabhāsaṃ hoti maṇigaṅgāya vippasannaudakaṃ viya. Tañhi sataporisampi jāṇuppamāṇaṃ viya khāyati. Ekaṃ uttānaṃ uttānāvabhāsaṃ hoti cāṭiādīsu udakaṃ viya. Ekaṃ gambhīraṃ gambhīrāvabhāsaṃ hoti sinerupādakamahāsamudde udakaṃ viya. Evaṃ udakameva cattāri nāmāni labhati. Paṭiccasamuppāde panetaṃ natthi. Ayañhi gambhīro ceva gambhīrāvabhāso cāti ekameva nāmaṃ labhati. Evarūpo samānopi atha ca pana me uttānakuttānako viya khāyati, yadidaṃ acchariyaṃ, bhante, abbhutaṃ bhanteti. Evaṃ attano vimhayaṃ pakāsento pañhaṃ pucchitvā tuṇhībhūto nisīdi.

Bhagavā tassa vacanaṃ sutvā – ‘‘ānando bhavaggaggahaṇāya hatthaṃ pasārento viya, sineruṃ chinditvā miñjaṃ nīharituṃ vāyamamāno viya, vinā nāvāya mahāsamuddaṃ taritukāmo viya, pathaviṃ parivattetvā pathavojaṃ gahetuṃ vāyamamāno viya buddhavisayapañhaṃ attano uttānaṃ vadati. Handassa gambhīrabhāvaṃ ācikkhissāmī’’ti cintetvā mā hevantiādimāha.

Tattha mā hevanti ha-kāro nipātamattaṃ. Evaṃ mā bhaṇīti attho. Mā hevanti ca idaṃ vacanaṃ bhagavā āyasmantaṃ ānandaṃ ussādentopi bhaṇati apasādentopi.

Ussādanāvaṇṇanā

Tattha ussādento – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati. Aññesaṃ panesa uttānakoti na sallakkhetabbo, gambhīroyeva ca gambhīrāvabhāso ca. Tattha catasso upamā vadanti. Chamāse subhojanarasapuṭṭhassa kira katayogassa mahāmallassa samajjasamaye katamallapāsāṇaparicayassa yuddhabhūmiṃ gacchantassa antarā mallapāsāṇaṃ dassesuṃ, so – kiṃ etanti āha. Mallapāsāṇoti. Āharatha nanti. Ukkhipituṃ na sakkomāti vutte sayaṃ gantvā kuhiṃ imassa bhāriyaṭṭhānanti vatvā dvīhi hatthehi dve pāsāṇe ukkhipitvā kīḷāguḷe viya khipitvā agamāsi. Tattha mallassa mallapāsāṇo lahukopi na aññesaṃ lahukoti vattabbo. Chamāse subhojanarasapuṭṭho mallo viya hi kappasatasahassaṃ abhinīhārasampanno āyasmā ānando, yathā mallassa mahābalatāya mallapāsāṇo lahuko, evaṃ therassa mahāpaññatāya paṭiccasamuppādo uttāno, so aññesaṃ uttānoti na vattabbo.

Mahāsamudde ca timināma maccho dviyojanasatiko timiṅgalo tiyojanasatiko, timipiṅgalo catuyojanasatiko timirapiṅgalo pañcayojanasatiko, ānando timinando ajjhāroho mahātimīti ime cattāro yojanasahassikā. Tattha timirapiṅgaleneva dīpenti. Tassa kira dakkhiṇakaṇṇaṃ cālentassa pañcayojanasate padese udakaṃ calati. Tathā vāmakaṇṇaṃ. Tathā naṅguṭṭhaṃ, tathā sīsaṃ. Dve pana kaṇṇe cāletvā naṅguṭṭhena udakaṃ paharitvā sīsaṃ aparāparaṃ katvā kīḷituṃ āraddhassa sattaṭṭhayojanasate padese bhājane pakkhipitvā uddhane āropitaṃ viya udakaṃ pakkuthati, tiyojanasatamatte padese udakaṃ piṭṭhiṃ chādetuṃ na sakkoti. So evaṃ vadeyya – ‘‘ayaṃ mahāsamuddo gambhīro gambhīroti vadanti kutassa gambhīratā, mayaṃ piṭṭhipaṭicchādanamattampi udakaṃ na labhāmā’’ti. Tattha kāyupapannassa timirapiṅgalassa mahāsamuddo uttānoti, aññesaṃ khuddakamacchānaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.

Supaṇṇarājā ca diyaḍḍhayojanasatiko, tassa dakkhiṇapakkho paññāsayojaniko hoti tathā vāmapakkho, piñchavaṭṭi saṭṭhiyojanikā, gīvā tiṃsayojanikā, mukhaṃ navayojanaṃ, pādā dvādasayojanikā. Tasmiṃ supaṇṇavātaṃ dassetuṃ āraddhe sattaṭṭhayojanasataṃ ṭhānaṃ nappahoti. So evaṃ vadeyya – ‘‘ayaṃ ākāso ananto anantoti vadanti, kutassa anantatā, mayaṃ pakkhavātappasāraṇokāsampi na labhāmā’’ti. Tattha kāyupapannassa supaṇṇarañño ākāso parittoti, aññesaṃ khuddakapakkhīnaṃ parittoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.

Rāhu asurindo pana pādantato yāva kesantā yojanānaṃ cattāri sahassāni aṭṭha ca satāni hoti. Tassa dvinnaṃ bāhānaṃ antaraṃ dvādasayojanasatikaṃ. Bahalattena chayojanasatikaṃ . Hatthapādatalāni tiyojanasatikāni, tathā mukhaṃ. Ekekaṃ aṅgulipabbaṃ paññāsayojanaṃ, tathā bhamukantaraṃ. Nalāṭaṃ tiyojanasatikaṃ. Sīsaṃ navayojanasatikaṃ. Tassa mahāsamuddaṃ otiṇṇassa gambhīraṃ udakaṃ jāṇuppamāṇaṃ hoti. So evaṃ vadeyya – ‘‘ayaṃ mahāsamuddo gambhīro gambhīroti vadanti, kutassa gambhīratā, mayaṃ jāṇuppaṭicchādanamattampi udakaṃ na labhāmā’’ti. Tattha kāyupapannassa rāhuno mahāsamuddo uttānoti, aññesaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo. Etamatthaṃ sandhāya bhagavā – ‘‘mā hevaṃ, ānanda, avaca; mā hevaṃ, ānanda avacā’’ti āha.

Therassa hi catūhi kāraṇehi gambhīropi paṭiccasamuppādo uttānoti upaṭṭhāti. Katamehi catūhi? Pubbūpanissayasampattiyā, titthavāsena, sotāpannatāya, bahussutabhāvenāti.

Pubbūpanissayasampattikathā

Ito kira satasahassime kappe padumuttaro nāma satthā loke uppajji. Tassa haṃsavatī nāma nagaraṃ ahosi, ānando nāma rājā pitā , sumedhā nāma devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyuñjanto anukkamena sabbaññutaṃ patvā – ‘‘anekajātisaṃsāra’’nti udānaṃ udānetvā sattāhaṃ bodhipallaṅke vītināmetvā pathaviyaṃ ṭhapessāmīti pādaṃ abhinīhari. Atha pathaviṃ bhinditvā mahantaṃ padumaṃ uṭṭhāsi. Tassa dhurapattāni navutihatthāni, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, navaghaṭappamāṇo reṇu ahosi.

Satthā pana ubbedhato aṭṭhapaṇṇāsahatthubbedho ahosi. Tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ, nalāṭaṃ pañcahatthaṃ, hatthapādā ekādasahatthā. Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇo reṇu uṭṭhāya aṭṭhapaṇṇāsahatthaṃ padesaṃ uggantvā okiṇṇamanosilācuṇṇaṃ viya paccokiṇṇo. Tadupādāya bhagavā padumuttarotveva paññāyittha. Tassa devilo ca sujāto ca dve aggasāvakā ahesuṃ. Amitā ca asamā ca dve aggasāvikā. Sumano nāma upaṭṭhāko. Padumuttaro bhagavā pitusaṅgahaṃ kurumāno bhikkhusatasahassaparivāro haṃsavatiyā rājadhāniyā vasati.

Kaniṭṭhabhātā panassa sumanakumāro nāma. Tassa rājā haṃsavatito vīsatiyojanasate ṭhāne bhogagāmaṃ adāsi. So kadāci āgantvā pitarañca satthārañca passati. Athekadivasaṃ paccanto kupito. Sumano rañño pesesi – ‘‘paccanto kupito’’ti. Rājā ‘‘mayā tvaṃ tattha kasmā ṭhapito’’ti paṭipesesi. So nikkhamma core vūpasametvā – ‘‘upasanto, deva, janapado’’ti rañño pesesi. Rājā tuṭṭho – ‘‘sīghaṃ mama putto āgacchatū’’ti āha. Tassa sahassamattā amaccā honti. So tehi saddhiṃ antarāmagge mantesi – ‘‘mayhaṃ pitā tuṭṭho, sace me varaṃ deti, kiṃ gaṇhāmī’’ti. Atha naṃ ekacce ‘‘hatthiṃ gaṇhatha, assaṃ gaṇhatha, rathaṃ gaṇhatha, janapadaṃ gaṇhatha, sattaratanāni gaṇhathā’’ti āhaṃsu. Apare – ‘‘tumhe pathavissarassa puttā, tumhākaṃ dhanaṃ na dullabhaṃ, laddhampi cetaṃ sabbaṃ pahāya gamanīyaṃ, puññameva ekaṃ ādāya gamanīyaṃ; tasmā te deve varaṃ dadamāne temāsaṃ padumuttaraṃ bhagavantaṃ upaṭṭhātuṃ varaṃ gaṇhathā’’ti. So – ‘‘tumhe mayhaṃ kalyāṇamittā, na mametaṃ cittaṃ atthi, tumhehi pana uppāditaṃ, evaṃ karissāmī’’ti gantvā pitaraṃ vanditvā pitarāpi āliṅgetvā tassa matthake cumbitvā – ‘‘varaṃ te putta, demī’’ti vutte ‘‘sādhu mahārāja, icchāmahaṃ mahārāja bhagavantaṃ temāsaṃ catūhi paccayehi upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ, imameva varaṃ dehī’’ti āha. ‘‘Na sakkā tāta, aññaṃ varehī’’ti vutte ‘‘deva, khattiyānaṃ nāma dve kathā natthi, etameva dehi, na me aññenattho’’ti. Tāta buddhānaṃ nāma cittaṃ dujjānaṃ, sace bhagavā na icchissati, mayā dinnepi kiṃ bhavissatīti? So – ‘‘sādhu, deva, ahaṃ bhagavato cittaṃ jānissāmī’’ti vihāraṃ gato.

Tena ca samayena bhattakiccaṃ niṭṭhapetvā bhagavā gandhakuṭiṃ paviṭṭho hoti. So maṇḍalamāḷe sannisinnānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te taṃ āhaṃsu – ‘‘rājaputta, kasmā āgatosī’’ti? Bhagavantaṃ dassanāya, dassetha me bhagavantanti. Na mayaṃ, rājaputta, icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmāti. Ko pana, bhante, labhatīti? Sumanatthero nāma rājaputtāti. ‘‘So kuhiṃ, bhante, thero’’ti. Therassa nisinnaṭṭhānaṃ pucchitvā gantvā vanditvā – ‘‘icchāmahaṃ, bhante, bhagavantaṃ passituṃ, dassetha me’’ti āha. Thero – ‘‘ehi rājaputtā’’ti taṃ gahetvā taṃ gandhakuṭipariveṇe ṭhapetvā gandhakuṭiṃ abhiruhi. Atha naṃ bhagavā – ‘‘sumana, kasmā āgatosī’’ti āha. Rājaputto, bhante, bhagavantaṃ dassanāya āgatoti. Tena hi bhikkhu āsanaṃ paññāpehīti. Thero āsanaṃ paññāpesi, nisīdi bhagavā paññatte āsane. Rājaputto bhagavantaṃ vanditvā paṭisanthāraṃ akāsi. Kadā āgatosi rājaputtāti? Bhante, tumhesu gandhakuṭiṃ paviṭṭhesu. Bhikkhū pana – ‘‘na mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ labhāmā’’ti maṃ therassa santikaṃ pāhesuṃ. Thero pana ekavacaneneva dassesi. Thero, bhante, tumhākaṃ sāsane vallabho maññeti. Āma rājakumāra, vallabho esa bhikkhu mayhaṃ sāsaneti. Bhante, buddhānaṃ sāsane kiṃ katvā vallabho hotīti? Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kumārāti. Bhagavā, ahaṃ thero viya buddhasāsane vallabho hotukāmo, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā – ‘‘atthi nu kho tattha gatena attho’’ti oloketvā atthīti disvā ‘‘suññāgāre, kho rājakumāra tathāgatā abhiramantī’’ti āha. Kumāro ‘‘aññātaṃ bhagavā, aññātaṃ sugatā’’ti vatvā ‘‘ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā’’ti paṭiññaṃ gahetvā pitusantikaṃ gantvā ‘‘dinnā me, deva, bhagavatā paṭiññā, mayā pahite bhagavantaṃ peseyyāthā’’ti pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ kāretvā vīsayojanasataṃ addhānaṃ gantvā attano nagare vihāraṭṭhānaṃ vicinanto sobhanaṃ nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kārāpetvā pākāraparikkhepe katvā dvārakoṭṭhakañca niṭṭhapetvā pitusantikaṃ pesesi – ‘‘niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā’’ti.

Rājā bhagavantaṃ bhojetvā – ‘‘bhagavā, sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ gamanaṃ paccāsīsatī’’ti āha. Bhagavā satasahassabhikkhuparivāro yojane yojane vihāresu vasamāno agamāsi. Kumāro ‘‘satthā āgato’’ti sutvā yojanaṃ paccuggantvā mālādīhi pūjayamāno vihāraṃ pavesetvā –

‘‘Satasahassena me kītaṃ, satasahassena māpitaṃ;

Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī’’ti.

Vihāraṃ niyyātesi. So vassūpanāyikadivase dānaṃ datvā attano puttadāre ca amacce ca pakkosāpetvā āha – ‘‘ayaṃ satthā amhākaṃ santikaṃ dūrato āgato, buddhā ca nāma dhammagaruno na āmisagarukā. Tasmā ahaṃ temāsaṃ dve sāṭake nivāsetvā dasa sīlāni samādiyitvā idheva vasissāmi, tumhe khīṇāsavasatasahassassa imināva nīhārena temāsaṃ dānaṃ dadeyyāthā’’ti.

So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato vattaṃ karoti, taṃ sabbaṃ disvā ‘‘imasmiṃ ṭhāne ekantavallabho esa thero, etasseva me ṭhānantaraṃ patthetuṃ vaṭṭatī’’ti cintetvā upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhusatasahassassa pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā – ‘‘bhante, yadetaṃ mayā magge yojanantarikaṃ yojanantarikaṃ vihāraṃ kārāpanato paṭṭhāya puññaṃ kataṃ, taṃ neva sakkasampattiṃ, na mārasampattiṃ, na brahmasampattiṃ patthayantena, buddhassa pana upaṭṭhākabhāvaṃ patthayantena kataṃ. Tasmā ahampi, bhagavā, anāgate sumanatthero viya buddhassa upaṭṭhāko bhaveyya’’nti pañcapatiṭṭhitena nipatitvā vandi.

Bhagavā – ‘‘mahantaṃ kulaputtassa cittaṃ, samijjhissati nu kho no’’ti olokento – ‘‘anāgate ito satasahassime kappe gotamo nāma buddho uppajjissati, tasseva upaṭṭhāko bhavissatī’’ti ñatvā –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā’’ti.

Āha. Kumāro taṃ sutvā – ‘‘buddhā nāma advejjhakathā hontī’’ti dutiyadivaseyeva tassa bhagavato pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi. So tasmiṃ buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakālepi piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjamakāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭhannaṃ paccekabuddhānaṃ paṇṇasālāyo kāretvā maṇiādhārake upaṭṭhapetvā catūhi paccayehi dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.

Kappasatasahassaṃ pana dānaṃ dadamānova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe paṭisandhiṃ gahetvā anupubbena katābhinikkhamano sammāsambodhiṃ patvā paṭhamagamanena kapilavatthuṃ āgantvā tato nikkhamante bhagavati bhagavato parivāratthaṃ rājakumāresu pabbajitesu bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi (saṃ. ni. 3.83). Evamesa āyasmā pubbūpanissayasampanno tassimāya pubbūpanissayasampattiyā gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Titthavāsādivaṇṇanā

Titthavāsoti punappunaṃ garūnaṃ santike uggahaṇasavanaparipucchanadhāraṇāni vuccanti. So therassa ativiya parisuddho, tenāpissāyaṃ gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Sotāpannānañca nāma paccayākāro uttānakova hutvā upaṭṭhāti, ayañca āyasmā sotāpanno. Bahussutānañca catuhatthe ovarake padīpe jalamāne mañcapīṭhaṃ viya nāmarūpaparicchedo pākaṭo hoti, ayañca āyasmā bahussutānaṃ aggo hoti, bāhusaccānubhāvenapissa gambhīropi paccayākāro uttānako viya upaṭṭhāsi.

Paṭiccasamuppādagambhīratā

Tattha atthagambhīratāya, dhammagambhīratāya, desanāgambhīratāya, paṭivedhagambhīratāyāti catūhi ākārehi paṭiccasamuppādo gambhīro nāma.

Tattha jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho gambhīro…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho gambhīroti ayaṃ atthagambhīratā.

Avijjāya saṅkhārānaṃ paccayaṭṭho gambhīro…pe… jātiyā jarāmaraṇassa paccayaṭṭho gambhīroti ayaṃ dhammagambhīratā.

Katthaci sutte paṭiccasamuppādo anulomato desiyati, katthaci paṭilomato, katthaci anulomapaṭilomato, katthaci majjhato paṭṭhāya anulomato vā paṭilomato vā anulomapaṭilomato vā, katthaci tisandhi catusaṅkhepo, katthaci dvisandhi tisaṅkhepo, katthaci ekasandhi dvisaṅkhepoti ayaṃ desanāgambhīratā.

Avijjāya pana aññāṇaadassanasaccāpaṭivedhaṭṭho gambhīro, saṅkhārānaṃ abhisaṅkharaṇāyūhanasarāgavirāgaṭṭho, viññāṇassa suññataabyāpāraasaṅkantipaṭisandhipātubhāvaṭṭho, nāmarūpassa ekuppādavinibbhogāvinibbhoganamanaruppanaṭṭho, saḷāyatanassa adhipatilokadvārakkhettavisayibhāvaṭṭho , phassassa phusanasaṅghaṭṭanasaṅgatisannipātaṭṭho, vedanāya ārammaṇarasānubhavanasukhadukkhamajjhattabhāvanijjīvavedayitaṭṭho, taṇhāya abhinanditaajjhosānasaritālatātaṇhānadītaṇhāsamuddaduppūraṇaṭṭho, upādānassa ādānaggahaṇābhinivesaparāmāsaduratikkamaṭṭho, bhavassa āyūhanābhisaṅkharaṇayonigatiṭhitinivāsesu khipanaṭṭho, jātiyā jātisañjātiokkantinibbattipātubhāvaṭṭho, jarāmaraṇassa khayavayabhedavipariṇāmaṭṭho gambhīroti. Evaṃ yo avijjādīnaṃ sabhāvo, yena paṭivedhena avijjādayo sarasalakkhaṇato paṭividdhā honti; so gambhīroti ayaṃ paṭivedhagambhīratāti veditabbā. Sā sabbāpi therassa uttānakā viya upaṭṭhāsi. Tena bhagavā āyasmantaṃ ānandaṃ ussādento – ‘‘mā heva’’ntiādimāha. Ayañcettha adhippāyo – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, tasmā – ‘‘mayhameva nu kho esa uttānako hutvā upaṭṭhāti, udāhu aññesampī’’ti mā evaṃ avacāti.

Apasādanāvaṇṇanā

Yaṃ pana vuttaṃ – ‘‘apasādento’’ti, tattha ayaṃ adhippāyo – ānanda, ‘‘atha ca pana me uttānakuttānako viya khāyatī’’ti mā hevaṃ avaca. Yadi hi te esa uttānakuttānako viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi, mayā dinnanayeva ṭhatvā sotāpattimaggaṃ paṭivijjhasi. Ānanda, idaṃ nibbānameva gambhīraṃ, paccayākāro pana tava uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ, oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese samugghāṭetvā sakadāgāmiphalaṃ na sacchikarosi? Teyeva aṇusahagate cattāro kilese samugghāṭetvā anāgāmiphalaṃ na sacchikarosi? Rūparāgādīni pañca saṃyojanāni, bhavarāgānusayaṃ, mānānusayaṃ, avijjānusayanti ime aṭṭha kilese samugghāṭetvā arahattaṃ na sacchikarosi?

Kasmā ca satasahassakappādhikaṃ ekaṃ asaṅkhyeyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramiñāṇaṃ nappaṭivijjhasi? Satasahassakappādhikāni dve asaṅkhyeyyāni pūritapāramino paccekabuddhā viya ca paccekabodhiñāṇaṃ nappaṭivijjhasi? Yadi vā te sabbathāva esa uttānako hutvā upaṭṭhāti, atha kasmā satasahassakappādhikāni cattāri aṭṭha soḷasa vā asaṅkhyeyyāni pūritapāramino buddhā viya sabbaññutaññāṇaṃ na sacchikarosi? Kiṃ anatthikosi etehi visesādhigamehi, passa yāvañca te aparaddhaṃ, tvaṃ nāma sāvako padesañāṇe ṭhito atigambhīraṃ paccayākāraṃ – ‘‘uttānako me upaṭṭhātī’’ti vadasi, tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti, na tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti yuttametaṃ.

Nanu mayhaṃ, ānanda, idaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva satasahassakappādhikāni cattāri asaṅkhyeyyāni atikkantāni? Paccayākāraṃ paṭivijjhanatthāya ca pana me adinnaṃ dānaṃ nāma natthi, apūritapāramī nāma natthi. Paccayākāraṃ paṭivijjhassāmīti pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ mahāpathavī dvaṅgulamattampi na kampi tathā paṭhamayāme pubbenivāsaṃ, majjhimayāme dibbacakkhuṃ sampādentassa. Pacchimayāme pana me balavapaccūsasamaye – ‘‘avijjā saṅkhārānaṃ navahi ākārehi paccayo hotī’’ti diṭṭhamatteva dasasahassilokadhātu ayadaṇḍakena ākoṭitakaṃsatālaṃ viya viravasataṃ viravasahassaṃ muñcamānā vātāhate paduminipaṇṇe udakabindu viya kampittha. Evaṃ gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso ca. Etassa ānanda, dhammassa ananubodhā…pe… nātivattatīti.

Etassa dhammassāti etassa paccayadhammassa. Ananubodhāti ñātapariññāvasena ananubujjhanā. Appaṭivedhāti tīraṇappahānapariññāvasena appaṭivijjhanā. Tantākulakajātāti tantaṃ viya ākulakajātā. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, idaṃ aggaṃ idaṃ mūlanti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti; evameva sattā imasmiṃ paccayākāre khalitā ākulā byākulā honti, na sakkonti taṃpaccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte aññe sattā attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samatthā nāma natthi. Yathā pana ākulaṃ tantaṃ kañjiyaṃ datvā kocchena pahataṃ tattha tattha guḷakajātaṃ hoti gaṇṭhibaddhaṃ, evamime sattā paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkontā dvāsaṭṭhidiṭṭhigatavasena ākulakajātā honti, gaṇṭhibaddhā. Ye hi keci diṭṭhigatanissitā, sabbe paccayākāraṃ ujuṃ kātuṃ asakkontāyeva.

Kulāgaṇṭhikajātāti kulāgaṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ. Kulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā hi tadubhayampi ākulaṃ aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ.

Muñjapabbajabhūtāti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūtā. Yathā tāni tiṇāni koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ idaṃ aggaṃ, idaṃ mūlanti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti. Tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte aññe sattā attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samatthā nāma natthi. Evamayaṃ pajā paccayākāre ujuṃ kātuṃ asakkontī diṭṭhigatavasena gaṇṭhikajātā hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

Tattha apāyoti nirayatiracchānayonipettivisayaasurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa ayassa abhāvato – ‘‘apāyo’’ti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato vinipatitattā vinipāto. Itaro pana –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti.

Taṃ sabbampi nātivattati nātikkamati. Atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhantā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātukkhittanāvā viya yantesu yuttagoṇo viya ca paribbhamatiyeva . Iti sabbaṃ petaṃ bhagavā āyasmantaṃ ānandaṃ apasādento āhāti veditabbaṃ.

 

15. Kinh Ðại duyên
(Mahànidàna sutta)

95. Như vậy tôi nghe. Một thời, Thế Tôn trụ tại bộ lạc Kuru (Câu-lâu), ở ấp Kuru tên là Kammassadhamma (Kiếm-ma-sắt-đàm). Tôn giả Ananda (A Nan) đến tại chỗ Thế Tôn ở, sau khi đến, đảnh lễ Thế Tôn và ngồi xuống một bên. Sau khi ngồi xuống một bên, Tôn giả Ananda bạch Thế Tôn:

- Hy hữu thay, bạch Thế Tôn! Kỳ diệu thay, bạch Thế Tôn! Bạch Thế Tôn, giáo pháp Duyên khởi này thâm thúy, thật sự thâm thúy, và giáo pháp này đối với con hết sức minh bạch rõ ràng.

- Này Ananda, chớ có nói vậy! Này Ananda chớ có nói vậy! Này Ananda, giáo pháp Duyên khởi này thâm thúy, thật sự thâm thúy. Này Ananda, chính vì không giác ngộ, không thâm hiểu giáo pháp này mà chúng sanh hiện tại bị rối loạn như một ổ kén, rối ren như một ống chỉ, giống như cỏ munja và lau sậy babaja (ba-ba-la) không thể nào ra khỏi khổ xứ, ác thú, đọa xứ, sanh tử.

96. ‘‘‘Atthi idappaccayā jarāmaraṇa’nti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. ‘Kiṃpaccayā jarāmaraṇa’nti iti ce vadeyya, ‘jātipaccayā jarāmaraṇa’nti iccassa vacanīyaṃ.

‘‘‘Atthi idappaccayā jātī’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. ‘Kiṃpaccayā jātī’ti iti ce vadeyya, ‘bhavapaccayā jātī’ti iccassa vacanīyaṃ.

‘‘‘Atthi idappaccayā bhavo’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ . ‘Kiṃpaccayā bhavo’ti iti ce vadeyya, ‘upādānapaccayā bhavo’ti iccassa vacanīyaṃ.

‘‘‘Atthi idappaccayā upādāna’nti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. ‘Kiṃpaccayā upādāna’nti iti ce vadeyya, ‘taṇhāpaccayā upādāna’nti iccassa vacanīyaṃ.

‘‘‘Atthi idappaccayā taṇhā’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. ‘Kiṃpaccayā taṇhā’ti iti ce vadeyya, ‘vedanāpaccayā taṇhā’ti iccassa vacanīyaṃ.

‘‘‘Atthi idappaccayā vedanā’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. ‘Kiṃpaccayā vedanā’ti iti ce vadeyya, ‘phassapaccayā vedanā’ti iccassa vacanīyaṃ.

‘‘‘Atthi idappaccayā phasso’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. ‘Kiṃpaccayā phasso’ti iti ce vadeyya, ‘nāmarūpapaccayā phasso’ti iccassa vacanīyaṃ.

‘‘‘Atthi idappaccayā nāmarūpa’nti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. ‘Kiṃpaccayā nāmarūpa’nti iti ce vadeyya, ‘viññāṇapaccayā nāmarūpa’nti iccassa vacanīyaṃ.

‘‘‘Atthi idappaccayā viññāṇa’nti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. ‘Kiṃpaccayā viññāṇa’nti iti ce vadeyya, ‘nāmarūpapaccayā viññāṇa’nti iccassa vacanīyaṃ.

Paṭiccasamuppādavaṇṇanā

96. Idāni yasmā idaṃ suttaṃ – ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo’’ti ca ‘‘tantākulakajātā’’ti ca dvīhiyeva padehi ābaddhaṃ, tasmā – ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo’’ti iminā tāva anusandhinā paccayākārassa gambhīrabhāvadassanatthaṃ desanaṃ ārabhanto atthi idappaccayā jarāmaraṇantiādimāha. Tatrāyamattho – imassa jarāmaraṇassa paccayo idappaccayo, tasmā idappaccayā atthi jarāmaraṇaṃ, atthi nu kho jarāmaraṇassa paccayo, yamhā paccayā jarāmaraṇaṃ bhaveyyāti evaṃ puṭṭhena satā, ānanda, paṇḍitena puggalena yathā – ‘‘taṃ jīvaṃ taṃ sarīra’’nti vutte ṭhapanīyattā pañhassa tuṇhī bhavitabbaṃ hoti, ‘‘abyākatametaṃ tathāgatenā’’ti vā vattabbaṃ hoti, evaṃ appaṭipajjitvā, yathā – ‘‘cakkhu sassataṃ asassata’’nti vutte asassatanti ekaṃseneva vattabbaṃ hoti, evaṃ ekaṃseneva atthītissa vacanīyaṃ. Puna kiṃ paccayā jarāmaraṇaṃ, ko nāma so paccayo, yato jarāmaraṇaṃ hotīti vutte jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Esa nayo sabbapadesu.

Nāmarūpapaccayā phassoti idaṃ pana yasmā saḷāyatanapaccayāti vutte cakkhusamphassādīnaṃ channaṃ vipākasamphassānaṃyeva gahaṇaṃ hoti, idha ca ‘‘saḷāyatanapaccayā’’ti iminā padena gahitampi agahitampi paccayuppannavisesaṃ phassassa ca saḷāyatanato atirittaṃ aññampi visesapaccayaṃ dassetukāmo, tasmā vuttanti veditabbaṃ. Iminā pana vārena bhagavatā kiṃ kathitanti? Paccayānaṃ nidānaṃ kathitaṃ. Idañhi suttaṃ paccaye nijjaṭe niggumbe katvā kathitattā mahānidānanti vuccati.

96. Này Ananda, nếu có ai hỏi: "Già và chết do duyên nào không?" Hãy đáp: "Có". Nếu có hỏi: "Già và chết do duyên gì?" Hãy đáp: "Già và chết do duyên sanh".

Này Ananda, nếu có ai hỏi: "Sanh có duyên nào không?" Hãy đáp: "Có". Nếu có hỏi: "Sanh do duyên gì?" Hãy đáp: "Sanh do duyên hữu".

Này Ananda, nếu có ai hỏi: "Hữu có do duyên nào không? Hãy đáp: "Có". Nếu có hỏi: "Hữu do duyên gì?" Hãy đáp: "Hữu do duyên thủ".

Này Ananda, nếu có ai hỏi. "Thủ có do duyên nào không?" Hãy đáp: "Có". Nếu có hỏi: "Thủ do duyên gì?" Hãy đáp: "Thủ do duyên ái".

Này Ananda, nếu có ai hỏi: "Ái có duyên nào không?" Hãy đáp: "Có". Nếu có hỏi: "Ái do duyên gì?" Hãy đáp: "Ái do duyên thọ".

Này Ananda, nếu có ai hỏi: "Thọ có do duyên nào không?" Hãy đáp: "Có". Nếu có hỏi: "Thọ do duyên gì?" Hãy đáp: "Thọ do duyên xúc".

Này Ananda, nếu có ai hỏi: "Xúc có do duyên nào không?" Hãy đáp: "Có". Nếu có hỏi: "Xúc do duyên gì?" Hãy đáp: "Xúc do duyên danh sắc".

Này Ananda, nếu có ai hỏi: "Danh sắc có duyên nào không?" Hãy đáp: "Có". Nếu có hỏi: "Danh sắc do duyên gì? Hãy đáp: "Danh sắc do duyên thức".

Này Ananda, nếu có ai hỏi: "Thức có do duyên nào không?" Hãy đáp: "Có". Nếu có hỏi: "Thức do duyên gì?" Hãy đáp: "Thức do duyên danh sắc".

97. ‘‘Iti kho, ānanda, nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti , jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

 

 

97. Này Ananda, như vậy do duyên danh sắc, thức sanh; do duyên thức, danh sắc sanh; do duyên danh sắc, xúc sanh; do duyên xúc, thọ sanh; do duyên thọ; ái sanh; do duyên ái, thủ sanh; do duyên thủ, hữu sanh; do duyên hữu, sanh sanh; do duyên sanh, lão tử sanh, do duyên lão tử, sầu, bi, khổ, ưu não sanh. Như vậy là toàn bộ khổ uẩn tập khởi.

98. ‘‘‘Jātipaccayā jarāmaraṇa’nti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā jātipaccayā jarāmaraṇaṃ. Jāti ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – devānaṃ vā devattāya, gandhabbānaṃ vā gandhabbattāya, yakkhānaṃ vā yakkhattāya, bhūtānaṃ vā bhūtattāya, manussānaṃ vā manussattāya, catuppadānaṃ vā catuppadattāya, pakkhīnaṃ vā pakkhittāya, sarīsapānaṃ vā sarīsapattāya [siriṃsapānaṃ siriṃsapattāya (sī. syā.)], tesaṃ tesañca hi, ānanda, sattānaṃ tadattāya jāti nābhavissa. Sabbaso jātiyā asati jātinirodhā api nu kho jarāmaraṇaṃ paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo jarāmaraṇassa, yadidaṃ jāti’’.

 

98. Idāni tesaṃ tesaṃ paccayānaṃ tathaṃ avitathaṃ anaññathaṃ paccayabhāvaṃ dassetuṃ jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttantiādimāha. Tattha pariyāyenāti kāraṇena. Sabbenasabbaṃ sabbathāsabbanti nipātadvayametaṃ. Tassattho – ‘‘sabbākārena sabbā sabbena sabhāvena sabbā jāti nāma yadi na bhaveyyā’’ti. Bhavādīsupi imināva nayena attho veditabbo. Kassacīti aniyamavacanametaṃ, devādīsu yassa kassaci. Kimhicīti idampi aniyamavacanameva, kāmabhavādīsu navasu bhavesu yattha katthaci. Seyyathidanti aniyamitanikkhittaatthavibhajanatthe nipāto, tassattho – ‘‘yaṃ vuttaṃ ‘kassaci kimhicī’ti, tassa te atthaṃ vibhajissāmī’’ti. Atha naṃ vibhajanto – ‘‘devānaṃ vā devattāyā’’tiādimāha. Tattha devānaṃ vā devattāyāti yā ayaṃ devānaṃ devabhāvāya khandhajāti, yāya khandhajātiyā devā ‘‘devā’’ti vuccanti. Sace hi jāti sabbena sabbaṃ nābhavissāti iminā nayena sabbapadesu attho veditabbo. Ettha ca devāti upapattidevā. Gandhabbāti mūlakhandhādīsu adhivatthadevatāva. Yakkhāti amanussā. Bhūtāti ye keci nibbattasattā. Pakkhinoti ye keci aṭṭhipakkhā vā cammapakkhā vā lomapakkhā vā. Sarīsapāti ye keci bhūmiyaṃ sarantā gacchanti. Tesaṃ tesanti tesaṃ tesaṃ devagandhabbādīnaṃ. Tadatthāyāti devagandhabbādibhāvāya. Jātinirodhāti jātivigamā, jātiabhāvāti attho.

Hetūtiādīni sabbānipi kāraṇavevacanāni eva. Kāraṇañhi yasmā attano phalatthāya hinoti pavattati, tasmā ‘‘hetū’’ti vuccati. Yasmā taṃ phalaṃ nideti – ‘‘handa, naṃ gaṇhathā’’ti appeti viya tasmā nidānaṃ. Yasmā phalaṃ tato samudeti uppajjati, tañca paṭicca eti pavattati, tasmā samudayoti ca paccayoti ca vuccati. Esa nayo sabbattha. Api ca yadidaṃ jātīti ettha yadidanti nipāto. Tassa sabbapadesu liṅgānurūpato attho veditabbo. Idha pana – ‘‘yā esā jātī’’ti ayamassa attho. Jarāmaraṇassa hi jāti upanissayakoṭiyā paccayo hoti.

 

98. Trước đã nói: "Do duyên sanh; lão tử sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên sanh; lão tử sanh"? Này Ananda, nếu sanh không có bất cứ loại nào, bất cứ chỗ nào, như chư Thiên hay Thiên giới, Càn-thát-bà hay Càn-thát-bà-giới, Dạ-xoa hay Dạ Xoa giới. Quỷ thần hay Quỷ thần giới, loài Người hay Nhân giới, loại bốn chân hay tứ túc giới, loài chim hay điểu giới, loài trùng xà hay trùng xà giới. Này Ananda, nếu không có sanh cho tất cả, do sanh diệt thời lão tử có thể hiện hữu không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của lão tử, tức là sanh.

99. ‘‘‘Bhavapaccayā jātī’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā bhavapaccayā jāti. Bhavo ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – kāmabhavo vā rūpabhavo vā arūpabhavo vā, sabbaso bhave asati bhavanirodhā api nu kho jāti paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo jātiyā, yadidaṃ bhavo’’.

 

99. Bhavapade – ‘‘kimhicī’’ti iminā okāsapariggaho kato. Tattha heṭṭhā avīcipariyantaṃ katvā upari paranimmitavasavattideve antokaritvā kāmabhavo veditabbo. Ayaṃ nayo upapattibhave. Idha pana kammabhave yujjati. So hi jātiyā upanissayakoṭiyāva paccayo hoti. Upādānapadādīsupi – ‘‘kimhicī’’ti iminā okāsapariggahova katoti veditabbo.

 

99. Trước đã nói: "Do duyên hữu, sanh sanh ra". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên hữu, sanh sanh ra"? Này Ananda, nếu hữu không có bất cứ loại nào giới nào, bất cứ chỗ nào xứ nào, như dục hữu, sắc hữu hay vô sắc hữu. Nếu không có hữu cho tất cả, do hữu diệt thời sanh có thể hiện hữu không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của sanh, tức là hữu.

100. ‘‘‘Upādānapaccayā bhavo’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā upādānapaccayā bhavo. Upādānañca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici , seyyathidaṃ – kāmupādānaṃ vā diṭṭhupādānaṃ vā sīlabbatupādānaṃ vā attavādupādānaṃ vā, sabbaso upādāne asati upādānanirodhā api nu kho bhavo paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo bhavassa, yadidaṃ upādānaṃ’’.

100.Upādānapaccayābhavoti ettha kāmupādānaṃ tiṇṇampi kammabhavānaṃ tiṇṇañca upapattibhavānaṃ paccayo, tathā sesānipīti upādānapaccayā catuvīsatibhavā veditabbā. Nippariyāyenettha dvādasa kammabhavā labbhanti. Tesaṃ upādānāni sahajātakoṭiyāpi upanissayakoṭiyāpi paccayo.

100. Trước đã nói: "Do duyên thủ, hữu sanh". Này Ananda, phải hiểu như thế nào câu hỏi: "Do duyên thủ, hữu sanh"? Này Ananda, nếu thủ không có bất cứ loại nào, bất cứ chỗ nào, như dục thủ, kiến thủ, giới cấm thủ hay ngã chấp thủ. Nếu không có thủ cho tất cả, do thủ diệt thời hữu có thể hiện hữu không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của hữu, tức là thủ.

101. ‘‘‘Taṇhāpaccayā upādāna’nti iti kho panetaṃ vuttaṃ tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā taṇhāpaccayā upādānaṃ. Taṇhā ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṃ paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo upādānassa, yadidaṃ taṇhā’’.

 

101.Rūpataṇhāti rūpārammaṇe taṇhā. Esa nayo saddataṇhādīsu. Sā panesā taṇhā upādānassa sahajātakoṭiyāpi upanissayakoṭiyāpi paccayo hoti.

101. Trước đã nói: "Do duyên ái, thủ sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên ái, thủ sanh"? Này Ananda, nếu ái không có bất cứ loại nào, bất cứ chỗ nào, như sắc ái, thanh ái, hương ái, vị ái, xúc ái hay pháp ái. Nếu không có ái cho tất cả, do ái diệt thời thủ có thể hiện hữu không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của thủ, tức là ái.

102. ‘‘‘Vedanāpaccayā taṇhā’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā vedanāpaccayā taṇhā. Vedanā ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā’’ti ? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo taṇhāya, yadidaṃ vedanā’’.

 

102.Esa paccayo taṇhāya, yadidaṃvedanāti ettha vipākavedanā taṇhāya upanissayakoṭiyā paccayo hoti, aññā aññathāpīti.

102. Trước đã nói: "Do duyên thọ, ái sanh". Này Ananda, nếu thọ không có bất cứ loại nào, bất cứ chỗ nào, như nhãn xúc sở sanh thọ, nhĩ xúc sở sanh thọ, tỷ xúc sở sanh thọ, thiệt xúc sở sanh thọ, tỷ xúc sở sanh thọ, ý xúc sở sanh thọ. Nếu không có thọ cho tất cả, nếu thọ diệt thời ái có thể hiện hữu không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của ái, tức là thọ.

103. ‘‘Iti kho panetaṃ, ānanda, vedanaṃ paṭicca taṇhā, taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho. Ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.

 

103. Ettāvatā pana bhagavā vaṭṭamūlabhūtaṃ purimataṇhaṃ dassetvā idāni desanaṃ, piṭṭhiyaṃ paharitvā kesesu vā gahetvā viravantaṃ viravantaṃ maggato okkamento viya navahi padehi samudācārataṇhaṃ dassento – ‘‘iti kho panetaṃ, ānanda, vedanaṃ paṭicca taṇhā’’tiādimāha. Tattha taṇhāti dve taṇhā esanataṇhā ca, esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Tadubhayampi samudācārataṇhāya eva adhivacanaṃ. Tasmā duvidhāpesā vedanaṃ paṭicca taṇhā nāma. Pariyesanā nāma rūpādiārammaṇapariyesanā, sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho, so hi pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha – ‘‘sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’’ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. ‘‘Vinicchayoti dve vinicchayā – taṇhāvinicchayo ca diṭṭhivinicchayo cā’’ti (mahāni. 102). Evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. ‘‘Chando kho, devānaminda, vitakkanidāno’’ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchināti – ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ – ‘‘lābhaṃ paṭicca vinicchayo’’ti.

Chandarāgoti evaṃ akusalavitakkena vitakkitavatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati, idañhi idha taṇhā. Chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhavasena pariggahaṇakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti – ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññesaṃ acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjūsagopanādivasena suṭṭhu rakkhaṇaṃ. Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekato dhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃtuvanti agāravavacanaṃ tuvaṃtuvaṃ.

 

103. Này Ananda, như vậy do duyên thọ, ái sanh; do duyên ái, tìm cầu sanh; do duyên tìm cầu, lợi sanh; do duyên lợi, quyết định (sở dụng của lợi) sanh; do duyên quyết định, tham dục sanh; do duyên tham dục, đam trước sanh; do duyên đam trước, chấp thủ sanh; do duyên chấp thủ, hà tiện sanh; do duyên hà tiện, thủ hộ sanh; do duyên thủ hộ, phát sanh một số ác, bất thiện pháp như chấp trượng, chấp kiếm, tranh đấu, tranh luận, đấu khẩu, khẩu chiến, ác khẩu, vọng ngữ.

104. ‘‘‘Ārakkhādhikaraṇaṃ [ārakkhaṃ paṭicca ārakkhādhikaraṇaṃ (syā.)] daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantī’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ārakkho ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhaveyyu’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādānaṃ anekesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ sambhavāya yadidaṃ ārakkho.

 

104. Trước đã nói: "Do duyên thủ hộ, phát sanh một số ác, bất thiện pháp, như chấp trượng, chấp kiếm, tranh đấu, tranh luận, đấu khẩu, khẩu chiến, ác khẩu, vọng ngữ". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên thủ hộ, phát sanh một số ác, bất thiện pháp, như chấp trượng, chấp kiếm, tranh đấu, tranh luận, đấu khẩu, khẩu chiến, ác khẩu, vọng ngữ"? Này Ananda, nếu thủ hộ không có bất cứ loại nào, bất cứ chỗ nào, nếu không có thủ hộ cho tất cả, nếu thủ hộ diệt thời một số ác, bất thiện pháp như chấp trượng, chấp kiếm, tranh đấu, tranh luận, đấu khẩu, khẩu chiến, ác khẩu, vọng ngữ có thể hiện hữu được không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của một số ác, bất thiện pháp như chấp trượng, chấp kiếm, tranh đấu, tranh luận, đấu khẩu, khẩu chiến, ác khẩu, vọng ngữ, tức là thủ hộ.

105. ‘‘‘Macchariyaṃ paṭicca ārakkho’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā macchariyaṃ paṭicca ārakkho. Macchariyañca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici , sabbaso macchariye asati macchariyanirodhā api nu kho ārakkho paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo ārakkhassa, yadidaṃ macchariyaṃ’’.

 

105. Trước đã nói: "Do duyên hà tiện, thủ hộ sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên hà tiện thủ hộ sanh"? Này Ananda, nếu hà tiện không có bất cứ loại nào, bất cứ chỗ nào, nếu không có hà tiện, cho tất cả, nếu hà tiện diệt thời thủ hộ có thể hiện hữu không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của thủ hộ, tức là hà tiện.

106. ‘‘‘Pariggahaṃ paṭicca macchariya’nti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā pariggahaṃ paṭicca macchariyaṃ. Pariggaho ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariggahe asati pariggahanirodhā api nu kho macchariyaṃ paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo macchariyassa, yadidaṃ pariggaho’’.

 

106. Trước đã nói: "Do duyên chấp thủ, hà tiện sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên chấp thủ, hà tiện sanh"? Này Ananda, nếu chấp thủ không có bất cứ loại nào, bất cứ chỗ nào, nếu không chấp thủ cho tất cả, nếu chấp thủ diệt thời hà tiện có thể hiện hữu được không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của hà tiện, tức là chấp thủ.

107. ‘‘‘Ajjhosānaṃ paṭicca pariggaho’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā ajjhosānaṃ paṭicca pariggaho. Ajjhosānañca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso ajjhosāne asati ajjhosānanirodhā api nu kho pariggaho paññāyethā’’ti ? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariggahassa – yadidaṃ ajjhosānaṃ’’.

 

107. Trước đã nói: "Do duyên đam trước, chấp thủ sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên đam trước, chấp thủ sanh"? Này Ananda, nếu đam trước không có bất cứ loại nào, bất cứ chỗ nào, nếu không có đam trước cho tất cả, nếu đam trước diệt thời chấp thủ có thể hiện hữu được không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của chấp thủ, tức là đam mê.

108. ‘‘‘Chandarāgaṃ paṭicca ajjhosāna’nti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā chandarāgaṃ paṭicca ajjhosānaṃ. Chandarāgo ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso chandarāge asati chandarāganirodhā api nu kho ajjhosānaṃ paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo ajjhosānassa, yadidaṃ chandarāgo’’.

 

 

108. Trước đã nói: "Do duyên tham dục, đam trước sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên tham dục, đam trước sanh"? Này Ananda, nếu tham dục không có bất cứ loại nào, bất cứ chỗ nào, nếu không có tham dục cho tất cả, nếu tham dục diệt thời đam trước có thể hiện hữu được không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của đam trước, tức là tham dục.

109. ‘‘‘Vinicchayaṃ paṭicca chandarāgo’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā vinicchayaṃ paṭicca chandarāgo. Vinicchayo ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodhā api nu kho chandarāgo paññāyethā’’ti? ‘‘No hetaṃ , bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo chandarāgassa, yadidaṃ vinicchayo’’

 

 

109. Trước đã nói: "Do duyên quyết định, tham dục sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên quyết định tham dục sanh"? Này Ananda, nếu quyết định không có bất cứ loại nào, bất cứ chỗ nào, nếu không có quyết định cho tất cả, nếu quyết định diệt thời tham dục có thể hiện hữu được không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của tham dục tức là quyết định.

110. ‘‘‘Lābhaṃ paṭicca vinicchayo’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā lābhaṃ paṭicca vinicchayo. Lābho ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso lābhe asati lābhanirodhā api nu kho vinicchayo paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vinicchayassa, yadidaṃ lābho’’.

 

 

110. Trước đã nói: "Do duyên lợi, quyết định sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên lợi quyết định sanh"? Này Ananda, nếu lợi không có không có bất cứ loại nào, bất cứ chỗ nào, nếu lợi không có cho tất cả, nếu lợi diệt thời quyết định có thể hiện hữu được không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của quyết định, tức là lợi.

111. ‘‘‘Pariyesanaṃ paṭicca lābho’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā pariyesanaṃ paṭicca lābho. Pariyesanā ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo lābhassa, yadidaṃ pariyesanā’’.

 

 

 

111. Trước đã nói: "Do duyên tầm cầu, lợi sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên tầm cầu, lợi sanh"? Này Ananda, nếu tầm cầu không có bất cứ loại nào, bất cứ chỗ nào, nếu tầm cầu không có cho tất cả, nếu tầm cầu diệt thời lợi có thể hiện hữu được không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của lợi, tức là tầm cầu.

112. ‘‘‘Taṇhaṃ paṭicca pariyesanā’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā taṇhaṃ paṭicca pariyesanā. Taṇhā ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho pariyesanā paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariyesanāya, yadidaṃ taṇhā. Iti kho, ānanda, ime dve dhammā [ime dhammā (ka.)] dvayena vedanāya ekasamosaraṇā bhavanti’’.

 

112. Idāni paṭilomanayenāpi taṃsamudācārataṇhaṃ dassetuṃ puna – ‘‘ārakkhādhikaraṇa’’nti ārabhanto desanaṃ nivattesi. Tattha kāmataṇhāti pañcakāmaguṇikarāgavasena uppannā rūpāditaṇhā. Bhavataṇhāti sassatadiṭṭhisahagato rāgo. Vibhavataṇhāti ucchedadiṭṭhisahagato rāgo. Ime dve dhammāti vaṭṭamūlataṇhā ca samudācārataṇhā cāti ime dve dhammā. Dvayenāti taṇhālakkhaṇavasena ekabhāvaṃ gatāpi vaṭṭamūlasamudācāravasena dvīhi koṭṭhāsehi vedanāya ekasamosaraṇā bhavanti, vedanāpaccayena ekapaccayāti attho. Tividhañhi samosaraṇaṃ osaraṇasamosaraṇaṃ, sahajātasamosaraṇaṃ, paccayasamosaraṇañca. Tattha – ‘‘atha kho sabbāni tāni kāmasamosaraṇāni bhavantī’’ti idaṃ osaraṇasamosaraṇaṃ nāma. ‘‘Chandamūlakā, āvuso, ete dhammā phassasamudayā vedanāsamosaraṇā’’ti (a. ni. 8.83) idaṃ sahajātasamosaraṇaṃ nāma. ‘‘Dvayena vedanāya ekasamosaraṇā’’ti idaṃ pana paccayasamosaraṇanti veditabbaṃ.

112. Trước đã nói: "Do duyên ái, tầm cầu sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên ái, tầm cầu sanh"? Này Ananda, nếu không có bất cứ loại nào, bất cứ chỗ nào, nếu ái không có cho tất cả, nếu ái diệt thời tầm cầu có thể hiện hữu được không?- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của tầm cầu, tức là ái.

Này Ananda, như vậy hai phương diện (của ái) tuy hai nhưng hòa hợp thành một, nhờ thọ (làm duyên sanh).

113. ‘‘‘Phassapaccayā vedanā’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā ‘phassapaccayā vedanā. Phasso ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, sabbaso phasse asati phassanirodhā api nu kho vedanā paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda , eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya, yadidaṃ phasso’’.

 

113.Cakkhusamphassoti ādayo sabbe vipākaphassāyeva. Tesu ṭhapetvā cattāro lokuttaravipākaphasse avasesā dvattiṃsa phassā honti. Yadidaṃ phassoti ettha pana phasso bahudhā vedanāya paccayo hoti.

113. Trước đã nói: "Do duyên xúc, thọ sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên xúc, thọ sanh"? Này Ananda, nếu xúc không có bất cứ loại nào, bất cứ chỗ nào, như nhãn xúc, nhĩ xúc, tỷ xúc, thiệt xúc, thân xúc, ý xúc, nếu xúc không có cho tất cả, nếu xúc diệt thời thọ có thể hiện hữu không?

- Bạch Thế Tôn, không!

- Này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của thọ, tức là xúc.

114. ‘‘‘Nāmarūpapaccayā phasso’ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā nāmarūpapaccayā phasso. Yehi, ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Yehi, ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpakāyassa paññatti hoti, tesu ākāresu…pe… tesu uddesesu asati api nu kho nāmakāye paṭighasamphasso paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Yehi, ānanda, ākārehi…pe… yehi uddesehi nāmakāyassa ca rūpakāyassa ca paññatti hoti , tesu ākāresu…pe… tesu uddesesu asati api nu kho adhivacanasamphasso vā paṭighasamphasso vā paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Yehi, ānanda, ākārehi…pe… yehi uddesehi nāmarūpassa paññatti hoti, tesu ākāresu …pe… tesu uddesesu asati api nu kho phasso paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa, yadidaṃ nāmarūpaṃ’’.

 

114.Yehi, ānanda, ākārehītiādīsu ākārā vuccanti vedanādīnaṃ aññamaññaṃ asadisasabhāvā. Teyeva sādhukaṃ dassiyamānā taṃ taṃ līnamatthaṃ gamentīti liṅgāni. Tassa tassa sañjānanahetuto nimittāni. Tathā tathā uddisitabbato uddesā. Tasmā ayamettha attho – ‘‘ānanda, yehi ākārehi…pe… yehi uddesehi nāmakāyassa nāmasamūhassa paññatti hoti, yā esā ca vedanāya vedayitākāre vedayitaliṅge vedayitanimitte vedanāti uddese sati, saññāya sañjānanākāre sañjānanaliṅge sañjānananimitte saññāti uddese sati, saṅkhārānaṃ cetanākāre cetanāliṅge cetanānimitte cetanāti uddese sati, viññāṇassa vijānanākāre vijānanaliṅge vijānananimitte viññāṇanti uddese sati – ‘ayaṃ nāmakāyo’ti nāmakāyassa paññatti hoti. Tesu nāmakāyappaññattihetūsu vedanādīsu ākārādīsu asati api nu kho rūpakāye adhivacanasamphasso paññāyetha? Yvāyaṃ cattāro khandhe vatthuṃ katvā manodvāre adhivacanasamphassavevacano manosamphasso uppajjati, api nu kho so rūpakāye paññāyetha, pañca pasāde vatthuṃ katvā katvā uppajjeyyā’’ti. Atha āyasmā ānando ambarukkhe asati jamburukkhato ambapakkassa uppattiṃ viya rūpakāyato tassa uppattiṃ asampaṭicchanto no hetaṃ bhanteti āha.

Dutiyapañhe ruppanākāraruppanaliṅgaruppananimittavasena rūpanti uddesavasena ca ākārādīnaṃ attho veditabbo. Paṭighasamphassoti sappaṭighaṃ rūpakkhandhaṃ vatthuṃ katvā uppajjanakasamphasso. Idhāpi thero jamburukkhe asati ambarukkhato jambupakkassa uppattiṃ viya nāmakāyato tassa uppattiṃ asampaṭicchanto ‘‘no hetaṃ bhante’’ti āha.

Tatiyapañho ubhayavaseneva vutto. Tatra thero ākāse ambajambupakkānaṃ uppattiṃ viya nāmarūpābhāve dvinnampi phassānaṃ uppattiṃ asampaṭicchanto ‘‘no hetaṃ bhante’’ti āha.

Evaṃ dvinnaṃ phassānaṃ visuṃ visuṃ paccayaṃ dassetvā idāni dvinnampi tesaṃ avisesato nāmarūpapaccayataṃ dassetuṃ – ‘‘yehi ānanda ākārehī’’ti catutthaṃ pañhaṃ ārabhi. Yadidaṃ nāmarūpanti yaṃ idaṃ nāmarūpaṃ, yaṃ idaṃ chasupi dvāresu nāmarūpaṃ, eseva hetu eseva paccayoti attho. Cakkhudvārādīsu hi cakkhādīni ceva rūpārammaṇādīni ca rūpaṃ, sampayuttakā khandhā nāmanti evaṃ pañcavidhopi so phasso nāmarūpapaccayāva phasso. Manodvārepi hadayavatthuñceva yañca rūpaṃ ārammaṇaṃ hoti, idaṃ rūpaṃ. Sampayuttadhammā ceva yañca arūpaṃ ārammaṇaṃ hoti, idaṃ arūpaṃ nāma. Evaṃ manosamphassopi nāmarūpapaccayā phassoti veditabbo. Nāmarūpaṃ panassa bahudhā paccayo hoti.

114. Trước đã nói: "Do duyên danh sắc, xúc sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên danh sắc, xúc sanh"? Này Ananda, nếu những hình, những sắc, những tướng, những mạo, nhờ đó mà danh thân và sắc thân thi thiết; nếu những hình, những sắc, những tướng, những mạo ấy không có, thời danh mục xúc trong sắc thân có thể hiện hữu được không?

- Bạch Thế Tôn, không!

- Này Ananda, những hình, những sắc, những tướng, những mạo ấy nhờ đó mà sắc thân được thi thiết, nếu những hình, những sắc, những tướng, những mạo ấy không có, thời hữu đối xúc trong danh thân có thể hiện hữu được không?

- Bạch Thế Tôn, không!

- Này Ananda, những hình, những sắc, những tướng, những mạo nhờ đó mà danh thân và sắc thân được thi thiết, nếu những hình, những sắc, những tướng, những mạo ấy không có, thời danh mục xúc hay hữu đối xúc có thể hiện hữu được không?

- Bạch Thế Tôn, không!

- Này Ananda, những hình, những sắc, những tướng, những mạo nhờ đó mà danh sắc được thi thiết, nếu những hình, những sắc, những tướng, những mạo ấy không có thì xúc có thể hiện hữu được không?

- Bạch Thế Tôn, không!

Do vậy, này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của xúc, tức là danh sắc.

 

115. ‘‘‘Viññāṇapaccayā nāmarūpa’nti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā viññāṇapaccayā nāmarūpaṃ. Viññāṇañca hi, ānanda, mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Viññāṇañca hi, ānanda, mātukucchismiṃ okkamitvā vokkamissatha, api nu kho nāmarūpaṃ itthattāya abhinibbattissathā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Viññāṇañca hi, ānanda, daharasseva sato vocchijjissatha kumārakassa vā kumārikāya vā, api nu kho nāmarūpaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjissathā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo nāmarūpassa – yadidaṃ viññāṇaṃ’’.

 

 

115.Na okkamissathāti pavisitvā pavattamānaṃ viya paṭisandhivasena na vattissatha. Samuccissathāti paṭisandhiviññāṇe asati api nu kho suddhaṃ avasesaṃ nāmarūpaṃ antomātukucchismiṃ kalalādibhāvena samuccitaṃ missakabhūtaṃ hutvā vattissatha. Okkamitvā vokkamissathāti paṭisandhivasena okkamitvā cutivasena vokkamissatha, nirujjhissathāti attho. So panassa nirodho na tasseva cittassa nirodhena, na tato dutiyatatiyānaṃ nirodhena hoti. Paṭisandhicittena hi saddhiṃ samuṭṭhitāni samatiṃsa kammajarūpāni nibbattanti. Tesu pana ṭhitesuyeva soḷasa bhavaṅgacittāni uppajjitvā nirujjhanti. Etasmiṃ antare gahitapaṭisandhikassa dārakassa vā mātuyā vā panassa antarāyo natthi. Ayañhi anokāso nāma. Sace pana paṭisandhicittena saddhiṃ samuṭṭhitarūpāni sattarasamassa bhavaṅgassa paccayaṃ dātuṃ sakkonti, pavatti pavattati, paveṇī ghaṭiyati. Sace pana na sakkonti, pavatti nappavattati, paveṇī na ghaṭiyati, vokkamati nāma hoti. Taṃ sandhāya ‘‘okkamitvā vokkamissathā’’ti vuttaṃ.

Itthattāyāti itthabhāvāya, evaṃ paripuṇṇapañcakkhandhabhāvāyāti attho. Daharasseva satoti mandassa bālasseva santassa. Vocchijjissathāti upacchijjissatha vuḍḍhiṃ virūḷhiṃ vepullanti viññāṇe upacchinne suddhaṃ nāmarūpameva uṭṭhahitvā paṭhamavayavasena vuḍḍhiṃ, majjhimavayavasena virūḷhiṃ, pacchimavayavasena vepullaṃ api nu kho āpajjissathāti. Dasavassavīsativassavassasatavassasahassasampāpanena vā api nu kho vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissathāti attho.

Tasmātihānandāti yasmā mātukucchiyaṃ paṭisandhiggahaṇepi kucchivāsepi kucchito nikkhamanepi, pavattiyaṃ dasavassādikālepi viññāṇamevassa paccayo, tasmā eseva hetu esa paccayo nāmarūpassa, yadidaṃ viññāṇaṃ. Yathā hi rājā attano parisaṃ niggaṇhanto evaṃ vadeyya – ‘‘tvaṃ uparājā, tvaṃ senāpatīti kena kato nanu mayā kato, sace hi mayi akaronte tvaṃ attano dhammatāya uparājā vā senāpati vā bhaveyyāsi, jāneyyāma vo bala’’nti; evameva viññāṇaṃ nāmarūpassa paccayo hoti. Atthato evaṃ nāmarūpaṃ vadati viya ‘‘tvaṃ nāmaṃ, tvaṃ rūpaṃ, tvaṃ nāmarūpaṃ nāmāti kena kataṃ, nanu mayā kataṃ, sace hi mayi purecārike hutvā mātukucchismiṃ paṭisandhiṃ agaṇhante tvaṃ nāmaṃ vā rūpaṃ vā nāmarūpaṃ vā bhaveyyāsi, jāneyyāma vo bala’’nti. Taṃ panetaṃ viññāṇaṃ nāmarūpassa bahudhā paccayo hoti.

115. Trước đã nói: "Do duyên thức, danh sắc sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên thức, danh sắc sanh"? Này Ananda, nếu thức không đi vào trong bụng của người mẹ, thời danh sắc có thể hình thành trong bụng bà mẹ không?

- Bạch Thế Tôn, không!

- Này Ananda, nếu thức đi vào trong bụng bà mẹ rồi bị tiêu diệt, thời danh sắc có thể hình thành trạng thái này, trạng thái khác không?

- Bạch Thế Tôn, không!

- Này Ananda, nếu thức bị đoạn trừ trong đứa con nít, hoặc là đồng nam hay đồng nữ, thời danh sắc có thể lớn hơn, trưởng thành và thành mãn được không?

- Bạch Thế Tôn, không!

- Do vậy, này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của danh sắc, tức là thức.

116. ‘‘‘Nāmarūpapaccayā viññāṇa’nti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā nāmarūpapaccayā viññāṇaṃ. Viññāṇañca hi, ānanda, nāmarūpe patiṭṭhaṃ na labhissatha, api nu kho āyatiṃ jātijarāmaraṇaṃ dukkhasamudayasambhavo [jātijarāmaraṇadukkhasamudayasambhavo (sī. syā. pī.)] paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo viññāṇassa yadidaṃ nāmarūpaṃ. Ettāvatā kho, ānanda, jāyetha vā jīyetha [jiyyetha (ka.)] vā mīyetha [miyyetha (ka.)] vā cavetha vā upapajjetha vā. Ettāvatā adhivacanapatho, ettāvatā niruttipatho, ettāvatā paññattipatho, ettāvatā paññāvacaraṃ, ettāvatā vaṭṭaṃ vattati itthattaṃ paññāpanāya yadidaṃ nāmarūpaṃ saha viññāṇena aññamaññapaccayatā pavattati.

 

116.Dukkhasamudayasambhavoti dukkharāsisambhavo. Yadidaṃ nāmarūpanti yaṃ idaṃ nāmarūpaṃ, eseva hetu esa paccayo. Yathā hi rājapurisā rājānaṃ niggaṇhanto evaṃ vadeyyuṃ – ‘‘tvaṃ rājāti kena kato, nanu mayā kato, sace hi mayi uparājaṭṭhāne, mayi senāpatiṭṭhāne atiṭṭhante tvaṃ ekakova rājā bhaveyyāsi, passeyyāma te rājabhāva’’nti; evameva nāmarūpampi atthato evaṃ viññāṇaṃ vadati viya ‘‘tvaṃ paṭisandhiviññāṇanti kena kataṃ, nanu amhehi kataṃ, sace hi tvaṃ tayo khandhe hadayavatthuñca anissāya paṭisandhiviññāṇaṃ nāma bhaveyyāsi, passeyyāma te paṭisandhiviññāṇabhāva’’nti. Tañca panetaṃ nāmarūpaṃ viññāṇassa bahudhā paccayo hoti.

Ettāvatā khoti viññāṇe nāmarūpassa paccaye honte, nāmarūpe viññāṇassa paccaye honte, dvīsu aññamaññapaccayavasena pavattesu ettakena jāyetha vā…pe… upapajjetha vā, jātiādayo paññāyeyyuṃ aparāparaṃ vā cutipaṭisandhiyoti.

Adhivacanapathoti ‘‘sirivaḍḍhako dhanavaḍḍhako’’tiādikassa atthaṃ adisvā vacanamattameva adhikicca pavattassa vohārassa patho. Niruttipathoti saratīti sato, sampajānātīti sampajānotiādikassa kāraṇāpadesavasena pavattassa vohārassa patho. Paññattipathoti – ‘‘paṇḍito byatto medhāvī nipuṇo kataparappavādo’’tiādikassa nānappakārato ñāpanavasena pavattassa vohārassa patho. Iti tīhi padehi adhivacanādīnaṃ vatthubhūtā khandhāva kathitā. Paññāvacaranti paññāya avacaritabbaṃ jānitabbaṃ. Vaṭṭaṃ vattatīti saṃsāravaṭṭaṃ vattati. Itthattanti itthaṃbhāvo, khandhapañcakassetaṃ nāmaṃ. Paññāpanāyāti nāmapaññattatthāya. ‘‘Vedanā saññā’’tiādinā nāmapaññattatthāya, khandhapañcakampi ettāvatā paññāyatīti attho. Yadidaṃ nāmarūpaṃ saha viññāṇenāti yaṃ idaṃ nāmarūpaṃ saha viññāṇena aññamaññapaccayatāya pavattati, ettāvatāti vuttaṃ hoti. Idañhettha niyyātitavacanaṃ.

116. Trước đã nói: "Do duyên danh sắc, thức sanh". Này Ananda, phải hiểu như thế nào câu nói: "Do duyên sanh sắc thức sanh "? Này Ananda, nếu thức không an trú được trong danh sắc, thời trong tương lai, có thể hiện hữu sự hình thành của sanh, lão, tử, khổ, tập không?

- Bạch Thế Tôn, không!

- Do vậy, này Ananda, như vậy là nhơn, như vậy là duyên, như vậy là tập khởi, như vậy là nhơn duyên của thức, tức là danh sắc.

- Này Ananda, trong giới hạn con người được sanh, con người được già, con người được chết, con người được diệt, hay con người được tái sanh, trong giới hạn ấy là danh mục đạo, trong giới hạn ấy là ngôn ngữ đạo, trong giới hạn ấy là thi thiết đạo, trong giới hạn ấy là tuệ giới, trong giới hạn ấy là lưu chuyển luân hồi hiện hữu trạng thái này trạng thái khác nghĩa là danh sắc và thức.

Attapaññatti

117. ‘‘Kittāvatā ca, ānanda, attānaṃ paññapento paññapeti? Rūpiṃ vā hi, ānanda, parittaṃ attānaṃ paññapento paññapeti – ‘‘rūpī me paritto attā’’ti. Rūpiṃ vā hi , ānanda, anantaṃ attānaṃ paññapento paññapeti – ‘rūpī me ananto attā’ti. Arūpiṃ vā hi, ānanda, parittaṃ attānaṃ paññapento paññapeti – ‘arūpī me paritto attā’ti. Arūpiṃ vā hi, ānanda, anantaṃ attānaṃ paññapento paññapeti – ‘arūpī me ananto attā’ti.

 

Attapaññattivaṇṇanā

117. Iti bhagavā – ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso cā’’ti padassa anusandhiṃ dassetvā idāni ‘‘tantākulakajātā’’ti padassa anusandhiṃ dassento ‘‘kittāvatā cā’’tiādikaṃ desanaṃ ārabhi. Tattha rūpiṃ vā hi, ānanda, parittaṃ attānantiādīsu yo avaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ parittaṃ paññapeti. Yo pana nānākasiṇalābhī hoti, so taṃ kadāci nīlo, kadāci pītakoti paññapeti. Yo vaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ anantaṃ paññapeti. Yo vā pana avaḍḍhitaṃ kasiṇanimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ parittaṃ paññapeti. Yo vaḍḍhitaṃ nimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ anantaṃ paññapeti.

117. Này Ananda, có bao nhiêu lời tuyên bố về ngã? Này Ananda, hoặc ngã được tuyên bố là có sắc và hạn lượng trong câu: "Ngã của tôi có sắc và hạn lượng". Này Ananda, hoặc ngã được tuyên bố là có sắc và vô lượng trong câu: "Ngã của tôi có sắc và vô lượng". Này Ananda, hoặc ngã được tuyên bố là không có sắc và có hạn lượng trong câu: "Ngã của tôi không có sắc và có hạn lượng". Này Ananda, hoặc ngã được tuyên bố là không có sắc và vô lượng trong câu: "Ngã của tôi không có sắc và vô lượng".

118. ‘‘Tatrānanda, yo so rūpiṃ parittaṃ attānaṃ paññapento paññapeti. Etarahi vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ti iti vā panassa hoti. Evaṃ santaṃ kho, ānanda, rūpiṃ [rūpī (ka.)] parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.

‘‘Tatrānanda, yo so rūpiṃ anantaṃ attānaṃ paññapento paññapeti. Etarahi vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ti iti vā panassa hoti. Evaṃ santaṃ kho, ānanda, rūpiṃ [rūpī (ka.)] anantattānudiṭṭhi anusetīti iccālaṃ vacanāya.

‘‘Tatrānanda, yo so arūpiṃ parittaṃ attānaṃ paññapento paññapeti. Etarahi vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ti iti vā panassa hoti. Evaṃ santaṃ kho, ānanda, arūpiṃ [arūpī (ka.)] parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.

‘‘Tatrānanda, yo so arūpiṃ anantaṃ attānaṃ paññapento paññapeti. Etarahi vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ti iti vā panassa hoti. Evaṃ santaṃ kho, ānanda, arūpiṃ [arūpī (ka.)] anantattānudiṭṭhi anusetīti iccālaṃ vacanāya. Ettāvatā kho, ānanda, attānaṃ paññapento paññapeti.

118.Tatrānandāti ettha tatrāti tesu catūsu diṭṭhigatikesu. Etarahi vāti idāneva, na ito paraṃ. Ucchedavasenetaṃ vuttaṃ. Tatthabhāviṃ vāti tattha vā paraloke bhāviṃ. Sassatavasenetaṃ vuttaṃ. Atathaṃ vā pana santanti atathasabhāvaṃ samānaṃ. Tathattāyāti tathabhāvāya. Upakappessāmīti sampādessāmi. Iminā vivādaṃ dasseti. Ucchedavādī hi ‘‘sassatavādino attānaṃ atathaṃ anucchedasabhāvampi samānaṃ tathatthāya ucchedasabhāvāya upakappessāmi, sassatavādañca jānāpetvā ucchedavādameva naṃ gāhessāmī’’ti cinteti. Sassatavādīpi ‘‘ucchedavādino attānaṃ atathaṃ asassatasabhāvampi samānaṃ tathatthāya sassatabhāvāya upakappessāmi, ucchedavādañca jānāpetvā sassatavādameva naṃ gāhessāmī’’ti cinteti.

Evaṃsantaṃ khoti evaṃ samānaṃ rūpiṃ parittaṃ attānaṃ paññapentanti attho. Rūpinti rūpakasiṇalābhiṃ. Parittattānudiṭṭhi anusetīti paritto attāti ayaṃ diṭṭhi anuseti, sā pana na valli viya ca latā viya ca anuseti. Appahīnaṭṭhena anusetīti veditabbo. Iccālaṃ vacanāyāti taṃ puggalaṃ evarūpā diṭṭhi anusetīti vattuṃ yuttaṃ. Esa nayo sabbattha.

Arūpinti ettha pana arūpakasiṇalābhiṃ, arūpakkhandhagocaraṃ vāti evamattho daṭṭhabbo. Ettāvatā lābhino cattāro, tesaṃ antevāsikā cattāro, takkikā cattāro, tesaṃ antevāsikā cattāroti attato soḷasa diṭṭhigatikā dassitā honti.

118. Này Ananda, có người tuyên bố ngã có sắc và có hạn lượng trong hiện tại, người này tuyên bố hoặc ngã có sắc và có hạn lượng trong tương lai. Hoặc như thế này: "Ngã của tôi không phải như vậy, tôi sẽ uốn nắn cho như vậy". Này Ananda, sự việc là như vậy thời lời tuyên bố về tà kiến ngã có sắc và có hạn lượng như vậy là quá đủ rồi.

Này Ananda, có người tuyên bố ngã có sắc và vô lượng người này tuyên bố hoặc ngã có sắc và vô lượng trong hiện tại, hoặc ngã có sắc và vô lượng trong tương lai. Hoặc như thế này: "Ngã của tôi không phải như vậy, tôi sẽ uốn nắn cho như vậy". Này Ananda, sự việc là như vậy thời lời tuyên bố về tà kiến ngã có sắc và vô lượng như vậy là quá đủ rồi.

Này Ananda, có người tuyên bố ngã không có sắc và có hạn lượng, người này tuyên bố hoặc ngã không có sắc và có hạn lượng trong hiện tại hoặc ngã không có sắc và có hạn lượng trong tương lai... hoặc ngã không có sắc và vô lượng trong tương lai. Hoặc như thế này: "Ngã của tôi không phải như vậy, tôi sẽ uốn nắn cho như vậy". Này Ananda, sự việc là như vậy thời lời tuyên bố về tà kiến ngã có sắc và vô lượng như vậy là quá đủ rồi. Này Ananda, như vậy, là có bấy nhiêu lời tuyên bố về ngã.

Naattapaññatti

119. ‘‘Kittāvatā ca, ānanda, attānaṃ na paññapento na paññapeti? Rūpiṃ vā hi, ānanda, parittaṃ attānaṃ na paññapento na paññapeti – ‘rūpī me paritto attā’ti. Rūpiṃ vā hi, ānanda, anantaṃ attānaṃ na paññapento na paññapeti – ‘rūpī me ananto attā’ti. Arūpiṃ vā hi, ānanda, parittaṃ attānaṃ na paññapento na paññapeti – ‘arūpī me paritto attā’ti. Arūpiṃ vā hi, ānanda, anantaṃ attānaṃ na paññapento na paññapeti – ‘arūpī me ananto attā’ti.

Naattapaññattivaṇṇanā

119. Evaṃ ye attānaṃ paññapenti, te dassetvā idāni ye na paññapenti, te dassetuṃ – ‘‘kittāvatā ca ānandā’’tiādimāha. Ke pana na paññapenti? Sabbe tāva ariyapuggalā na paññapenti. Ye ca bahussutā tipiṭakadharā dvipiṭakadharā ekapiṭakadharā, antamaso ekanikāyampi sādhukaṃ vinicchinitvā uggahitadhammakathikopi āraddhavipassakopi puggalo, te na paññapentiyeva. Etesañhi paṭibhāgakasiṇe paṭibhāgakasiṇamicceva ñāṇaṃ hoti. Arūpakkhandhesu ca arūpakkhandhā icceva.

119. Này Ananda, có bao nhiêu lời không tuyên bố về ngã? Này Ananda, hoặc ngã không được tuyên bố là có sắc và có hạn lượng trong câu: "Ngã của tôi có sắc và có hạn lượng". Này Ananda, hoặc ngã không được tuyên bố là có sắc và vô lượng trong câu: "Ngã của tôi có sắc và vô lượng". Này Ananda, hoặc ngã không được tuyên bố là không có sắc và có hạn lượng trong câu: "Ngã của tôi không có sắc và có hạn lượng". Này Ananda, hoặc ngã không được tuyên bố là không có sắc và vô lượng trong câu: "Ngã của tôi không có sắc và vô lượng".

120. ‘‘Tatrānanda, yo so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ti iti vā panassa na hoti. Evaṃ santaṃ kho, ānanda, rūpiṃ parittattānudiṭṭhi nānusetīti iccālaṃ vacanāya.

‘‘Tatrānanda , yo so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ti iti vā panassa na hoti. Evaṃ santaṃ kho, ānanda, rūpiṃ anantattānudiṭṭhi nānusetīti iccālaṃ vacanāya.

‘‘Tatrānanda, yo so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ti iti vā panassa na hoti. Evaṃ santaṃ kho, ānanda, arūpiṃ parittattānudiṭṭhi nānusetīti iccālaṃ vacanāya.

‘‘Tatrānanda, yo so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ti iti vā panassa na hoti. Evaṃ santaṃ kho, ānanda, arūpiṃ anantattānudiṭṭhi nānusetīti iccālaṃ vacanāya. Ettāvatā kho, ānanda, attānaṃ na paññapento na paññapeti.

 

 

120. Này Ananda, có người không tuyên bố ngã có sắc và có hạn lượng, người này không tuyên bố, hoặc ngã có sắc và có hạn lượng trong hiện tại, hoặc ngã có sắc và có hạn lượng trong tương lai. Hoặc không như thế này: "Ngã của tôi không phải như vậy, tôi sẽ uốn nắn cho như vậy". Này Ananda, sự việc là như vậy thời lời không tuyên bố về tà kiến ngã có sắc và có hạn lượng như vậy là quá đủ rồi.

Này Ananda, có người không tuyên bố ngã có sắc và vô lượng, người này không tuyên bố hoặc ngã có sắc và vô lượng trong hiện tại, hoặc ngã có sắc và vô lượng trong tương lai. Hoặc không như thế này. "Ngã của tôi không phải như vậy, tôi sẽ uốn nắn cho như vậy". Này Ananda, sự việc là như vậy thời lời không tuyên bố về tà kiến ngã có sắc và vô lượng như vậy là quá đủ rồi.

Này Ananda, có người không tuyên bố ngã không có sắc và có hạn lượng, người này tuyên bố, hoặc ngã không có sắc và có hạn lượng trong hiện tại, hoặc ngã không có sắc và có hạn lượng trong tương lai. Hoặc không như thế này: "Ngã của tôi không phải như vậy, tôi sẽ uốn nắn cho như vậy". Này Ananda, sự việc là như vậy thời lời không tuyên bố về tà kiến ngã không có sắc và có hạn lượng như vậy là quá đủ rồi.

Này Ananda, có người không tuyên bố ngã không có sắc và vô lượng, người này không tuyên bố ngã không có sắc và vô lượng trong hiện tại, hoặc ngã không có sắc và vô lượng trong tương lai. Hoặc không như thế này: "Ngã của tôi không phải như vậy, tôi sẽ uốn nắn cho như vậy". Này Ananda, sự việc là như vậy thời lời không tuyên bố về tà kiến ngã có sắc và vô lượng như vậy là quá đủ rồi.

Này Ananda, như vậy là có bấy nhiêu lời không tuyên bố về ngã.

Attasamanupassanā

121. ‘‘Kittāvatā ca, ānanda, attānaṃ samanupassamāno samanupassati? Vedanaṃ vā hi, ānanda, attānaṃ samanupassamāno samanupassati – ‘vedanā me attā’ti. ‘Na heva kho me vedanā attā, appaṭisaṃvedano me attā’ti iti vā hi, ānanda, attānaṃ samanupassamāno samanupassati. ‘Na heva kho me vedanā attā, nopi appaṭisaṃvedano me attā, attā me vediyati, vedanādhammo hi me attā’ti iti vā hi, ānanda, attānaṃ samanupassamāno samanupassati.

Attasamanupassanāvaṇṇanā

121. Evaṃ ye na paññapenti, te dassetvā idāni ye te paññapenti, te yasmā diṭṭhivasena samanupassitvā paññapenti, sā ca nesaṃ samanupassanā vīsativatthukāya sakkāyadiṭṭhiyā appahīnattā hoti, tasmā taṃ vīsativatthukaṃ sakkāyadiṭṭhiṃ dassetuṃ puna kittāvatā ca ānandātiādimāha.

Tattha vedanaṃ vā hīti iminā vedanākkhandhavatthukā sakkāyadiṭṭhi kathitā. Appaṭisaṃvedano me attāti iminā rūpakkhandhavatthukā. Attā me vediyati, vedanādhammo hi me attāti iminā saññāsaṅkhāraviññāṇakkhandhavatthukā . Idañhi khandhattayaṃ vedanāsampayuttattā vediyati. Etassa ca vedanādhammo avippayuttasabhāvo.

121. Này Ananda, dưới bao nhiêu hình thức, ngã được quan niệm? Này Ananda, ngã được quan niệm như thọ trong câu: "Ngã của tôi là thọ". Hay trái lại: "Ngã của tôi không phải là thọ, ngã của tôi không có cảm thọ". Này Ananda, hoặc ngã được quan niệm như trong câu: "Ngã của tôi không phải là thọ, cũng không phải là không có cảm thọ; ngã của tôi có cảm thọ, ngã của tôi có khả năng cảm thọ". Như vậy, này Ananda, ngã được quan niệm.

122. ‘‘Tatrānanda, yo so evamāha – ‘vedanā me attā’ti, so evamassa vacanīyo – ‘tisso kho imā, āvuso, vedanā – sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imāsaṃ kho tvaṃ tissannaṃ vedanānaṃ katamaṃ attato samanupassasī’ti? Yasmiṃ, ānanda, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, ānanda, samaye dukkhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; dukkhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, ānanda, samaye adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti; adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.

 

122. Idāni tattha dosaṃ dassento – ‘‘tatrānandā’’tiādimāha. Tattha tatrāti tesu tīsu diṭṭhigatikesu. Yasmiṃ, ānanda, samayetiādi yo yo yaṃ yaṃ vedanaṃ attāti samanupassati, tassa tassa attano kadāci bhāvaṃ, kadāci abhāvanti evamādidosadassanatthaṃ vuttaṃ.

122. Này Ananda, ai nói: "ngã của tôi là thọ". Người ấy cần được trả lời: "Này Hiền giả, có ba loại cảm thọ, lạc thọ, khổ thọ, bất khổ bất lạc thọ. Trong ba loại thọ này, loại nào ông xem là ngã?"

Này Ananda, khi cảm giác một lạc thọ, chúng ta không cảm giác một khổ thọ, không cảm giác một bất khổ bất lạc thọ, khi ấy chỉ cảm giác một lạc thọ thôi. Này Ananda, khi cảm giác một khổ thọ, chúng ta không cảm giác một lạc thọ, không cảm giác một bất khổ bất lạc thọ, khi ấy chỉ cảm giác một khổ thọ thôi. Này Ananda, khi cảm giác một bất khổ bất lạc thọ, chúng ta không cảm giác một lạc thọ, không cảm giác một khổ thọ, khi ấy chỉ cảm giác một bất khổ bất lạc thọ thôi.

123. ‘‘Sukhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Adukkhamasukhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Tassa sukhaṃ vedanaṃ vediyamānassa ‘eso me attā’ti hoti. Tassāyeva sukhāya vedanāya nirodhā ‘byagā [byaggā (sī. ka.)] me attā’ti hoti. Dukkhaṃ vedanaṃ vediyamānassa ‘eso me attā’ti hoti. Tassāyeva dukkhāya vedanāya nirodhā ‘byagā me attā’ti hoti. Adukkhamasukhaṃ vedanaṃ vediyamānassa ‘eso me attā’ti hoti. Tassāyeva adukkhamasukhāya vedanāya nirodhā ‘byagā me attā’ti hoti. Iti so diṭṭheva dhamme aniccasukhadukkhavokiṇṇaṃ uppādavayadhammaṃ attānaṃ samanupassamāno samanupassati, yo so evamāha – ‘vedanā me attā’ti. Tasmātihānanda, etena petaṃ nakkhamati – ‘vedanā me attā’ti samanupassituṃ.

123. Aniccādīsu hutvā abhāvato aniccā. Tehi tehi kāraṇehi saṅgamma samāgamma katāti saṅkhatā. Taṃ taṃ paccayaṃ paṭicca sammā kāraṇeneva uppannāti paṭiccasamuppannā. Khayotiādi sabbaṃ bhaṅgassa vevacanaṃ. Yañhi bhijjati, taṃ khiyatipi vayatipi virajjhatipi nirujjhatipi, tasmā khayadhammātiādi vuttaṃ.

Byagā meti viagāti byagā, vigato niruddho me attāti attho. Kiṃ pana ekasseva tīsupi kālesu – ‘‘eso me attā’’ti hotīti, kiṃ pana na bhavissati? Diṭṭhigatikassa hi thusarāsimhi nikkhittakhāṇukasseva niccalatā nāma natthi, vanamakkaṭo viya aññaṃ gaṇhāti, aññaṃ muñcati. Aniccasukhadukkhavokiṇṇanti visesena taṃ taṃ vedanaṃ attāti samanupassanto aniccañceva sukhañca dukkhañca attānaṃ samanupassati avisesena vedanaṃ attāti samanupassanto vokiṇṇaṃ uppādavayadhammaṃ attānaṃ samanupassati. Vedanā hi tividhā ceva uppādavayadhammā ca, tañcesa attāti samanupassati. Iccassa anicco ceva attā āpajjati, ekakkhaṇe ca bahūnaṃ vedanānaṃ uppādo. Taṃ kho panesa aniccaṃ attānaṃ anujānāti, na ekakkhaṇe bahūnaṃ vedanānaṃ uppatti atthi. Imamatthaṃ sandhāya – ‘‘tasmātihānanda, etenapetaṃ nakkhamati ‘vedanā me attā’ti samanupassitu’’nti vuttaṃ.

123. Lại nữa, này Ananda, lạc thọ là vô thường, hữu vi, là pháp duyên khởi, là pháp đoạn hoại, là pháp đoạn diệt, là pháp ly dục, là pháp diệt tận. Này Ananda, khổ thọ là vô thường, hữu vi, là pháp duyên khởi, là pháp đoạn hoại, là pháp đoạn diệt, là pháp ly dục, là pháp diệt tận. Này Ananda, bất khổ bất lạc thọ là vô thường, hữu vi, là pháp duyên khởi, là pháp đoạn hoại, là pháp đoạn diệt, là pháp ly dục, là pháp diệt tận. Khi cảm giác một lạc thọ mà nói rằng: "Ðó là ngã của tôi", thời khi lạc thọ ấy diệt mất người ấy cũng nghĩ rằng: "Ngã của tôi cũng diệt". Khi cảm giác một khổ thọ mà nói rằng: "Ðó là ngã của tôi", thời khi khổ thọ ấy diệt mất người ấy cũng nghĩ rằng: "Ngã của tôi cũng diệt". Khi cảm giác một bất khổ bất lạc thọ mà nói rằng: "Ðó là ngã của tôi", thời khi bất khổ bất lạc thọ ấy diệt mất, người ấy cũng nghĩ rằng: "Ngã của tôi cũng diệt".

Vậy những ai nói rằng: "Ngã của tôi là thọ", người ấy sẽ xem ngã của mình như một cái gì trong hiện tại, cái gì ấy là vô thường, lạc khổ xen lẫn, là pháp sanh diệt. Do vậy, này Ananda, không thể chấp nhận quan niệm "Ngã của tôi là thọ".

124. ‘‘Tatrānanda , yo so evamāha – ‘na heva kho me vedanā attā, appaṭisaṃvedano me attā’ti, so evamassa vacanīyo – ‘yattha panāvuso, sabbaso vedayitaṃ natthi api nu kho, tattha ‘‘ayamahamasmī’’ti siyā’’’ti ? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, etena petaṃ nakkhamati – ‘na heva kho me vedanā attā, appaṭisaṃvedano me attā’ti samanupassituṃ.

124.Yattha panāvusoti yattha suddharūpakkhandhe sabbaso vedayitaṃ natthi. Api nu kho tatthāti api nu kho tasmiṃ vedanāvirahite tālavaṇṭe vā vātapāne vā asmīti evaṃ ahaṃkāro uppajjeyyāti attho. Tasmātihānandāti yasmā suddharūpakkhandho uṭṭhāya ahamasmīti na vadati, tasmā etenapi etaṃ nakkhamatīti attho. Api nu kho tattha ayamahamasmīti siyāti api nu kho tesu vedanādhammesu tīsu khandhesu ekadhammopi ayaṃ nāma ahamasmīti evaṃ vattabbo siyā. Atha vā vedanānirodhā saheva vedanāya niruddhesu tesu tīsu khandhesu api nu kho ayamahamasmīti vā ahamasmīti vā uppajjeyyāti attho. Athāyasmā ānando sasavisāṇassa tikhiṇabhāvaṃ viya taṃ asampaṭicchanto no hetaṃ bhanteti āha.

Ettāvatā kiṃ kathitaṃ hoti? Vaṭṭakathā kathitā hoti. Bhagavā hi vaṭṭakathaṃ kathento katthaci avijjāsīsena kathesi, katthaci taṇhāsīsena, katthaci diṭṭhisīsena. Tattha ‘‘purimā, bhikkhave, koṭi nappaññāyati avijjāya, ‘ito pubbe avijjā nāhosi, atha pacchā samabhavī’ti. Evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā avijjā’’ti (a. ni. 10.61) evaṃ avijjāsīsena kathitā. ‘‘Purimā, bhikkhave, koṭi nappaññāyati bhavataṇhāya, ‘ito pubbe bhavataṇhā nāhosi, atha pacchā samabhavī’ti. Evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā bhavataṇhā’’ti (a. ni. 10.62) evaṃ taṇhāsīsena kathitā. ‘‘Purimā, bhikkhave, koṭi nappaññāyati bhavadiṭṭhiyā, ‘ito pubbe bhavadiṭṭhi nāhosi, atha pacchā samabhavī’ti, evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā bhavadiṭṭhī’’ti evaṃ diṭṭhisīsena kathitā. Idhāpi diṭṭhisīseneva kathitā.

Diṭṭhigatiko hi sukhādivedanaṃ attāti gahetvā ahaṅkāramamaṅkāraparāmāsavasena sabbabhavayonigati – viññāṇaṭṭhitisattāvāsesu tato tato cavitvā tattha tattha upapajjanto mahāsamudde vātukkhittanāvā viya satataṃ samitaṃ paribbhamati, vaṭṭato sīsaṃ ukkhipituṃyeva na sakkoti.

124. Này Ananda, ai nói như sau: "Ngã của tôi không phải là thọ, ngã của tôi không có cảm thọ", người ấy cần được trả lời: "Này Hiền giả, chỗ nào không có một cảm thọ gì cả, chỗ ấy có thể xem là "Tôi có" được không?

- Bạch Thế Tôn, không!

- Do vậy, này Ananda, không thể chấp nhận quan niệm "Ngã của tôi không phải là thọ, ngã của tôi không có cảm thọ".

125. ‘‘Tatrānanda , yo so evamāha – ‘na heva kho me vedanā attā, nopi appaṭisaṃvedano me attā, attā me vediyati, vedanādhammo hi me attā’ti. So evamassa vacanīyo – vedanā ca hi, āvuso, sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyyuṃ. Sabbaso vedanāya asati vedanānirodhā api nu kho tattha ‘ayamahamasmī’ti siyā’’ti? ‘No hetaṃ, bhante’’. ‘‘Tasmātihānanda, etena petaṃ nakkhamati – ‘‘na heva kho me vedanā attā, nopi appaṭisaṃvedano me attā, attā me vediyati, vedanādhammo hi me attā’ti samanupassituṃ.

 

 

125. Này Ananda, ai nói như sau: "Ngã của tôi không phải là thọ, ngã của tôi không phải không có cảm thọ; ngã của tôi có cảm thọ, ngã của tôi có khả năng cảm thọ", người ấy cần được trả lời: "Này Hiền giả nếu tất cả mọi loại cảm thọ đều đoạn diệt hoàn toàn, khi không còn một loại cảm thọ nào cả, khi thọ đã tận diệt, thời ở tại chỗ ấy, có thể nói: "Tôi là như vậy" chăng?"

- Bạch Thế Tôn, không!

- Do vậy, này Ananda, không thể chấp nhận quan niệm "Ngã của tôi không phải là thọ, ngã của tôi không phải không có cảm thọ; ngã của tôi có cảm thọ, ngã của tôi có khả năng cảm thọ".

126. ‘‘Yato kho, ānanda, bhikkhu neva vedanaṃ attānaṃ samanupassati, nopi appaṭisaṃvedanaṃ attānaṃ samanupassati, nopi ‘attā me vediyati, vedanādhammo hi me attā’ti samanupassati. So evaṃ na samanupassanto na ca kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ [aparitassanaṃ (ka.)] paccattaññeva parinibbāyati, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Evaṃ vimuttacittaṃ kho, ānanda, bhikkhuṃ yo evaṃ vadeyya – ‘hoti tathāgato paraṃ maraṇā itissa [iti sā (aṭṭhakathāyaṃ pāṭhantaraṃ)] diṭṭhī’ti, tadakallaṃ. ‘Na hoti tathāgato paraṃ maraṇā itissa diṭṭhī’ti, tadakallaṃ. ‘Hoti ca na ca hoti tathāgato paraṃ maraṇā itissa diṭṭhī’ti, tadakallaṃ. ‘Neva hoti na na hoti tathāgato paraṃ maraṇā itissa diṭṭhī’ti, tadakallaṃ. Taṃ kissa hetu? Yāvatā, ānanda, adhivacanaṃ yāvatā adhivacanapatho, yāvatā nirutti yāvatā niruttipatho, yāvatā paññatti yāvatā paññattipatho, yāvatā paññā yāvatā paññāvacaraṃ, yāvatā vaṭṭaṃ [yāvatā vaṭṭaṃ vaṭṭati (ka. sī.)], yāvatā vaṭṭati [yāvatā vaṭṭaṃ vaṭṭati (ka. sī.)], tadabhiññāvimutto bhikkhu, tadabhiññāvimuttaṃ bhikkhuṃ ‘na jānāti na passati itissa diṭṭhī’ti, tadakallaṃ.

 

126. Iti bhagavā paccayākāramūḷhassa diṭṭhigatikassa ettakena kathāmaggena vaṭṭaṃ kathetvā idāni vivaṭṭaṃ kathento yato kho pana, ānanda, bhikkhūtiādimāha.

Tañca pana vivaṭṭakathaṃ bhagavā desanāsu kusalattā vissaṭṭhakammaṭṭhānaṃ navakammādivasena vikkhittapuggalaṃ anāmasitvā kārakassa satipaṭṭhānavihārino puggalassa vasena ārabhanto neva vedanaṃ attānaṃ samanupassatītiādimāha. Evarūpo hi bhikkhu – ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā, sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ. Dukkhato vavatthapeti, ekaṃ sammasanaṃ. Anattato vavatthapeti, ekaṃ sammasana’’ntiādinā nayena vuttassa sammasanañāṇassa vasena sabbadhammesu pavattattā neva vedanaṃ attāti samanupassati, na aññaṃ, so evaṃ asamanupassanto na kiñci loke upādiyatīti khandhalokādibhede loke rūpādīsu dhammesu kiñci ekadhammampi attāti vā attaniyanti vā na upādiyati.

Anupādiyaṃna paritassatīti anupādiyanto taṇhādiṭṭhimānaparitassanāyāpi na paritassati. Aparitassanti aparitassamāno. Paccattaṃyeva parinibbāyatīti attanāva kilesaparinibbānena parinibbāyati. Evaṃ parinibbutassa panassa paccavekkhaṇāpavattidassanatthaṃ khīṇā jātītiādi vuttaṃ.

Iti sā diṭṭhīti yā tathāvimuttassa arahato diṭṭhi, sā evaṃ diṭṭhi. ‘‘Itissa diṭṭhī’’tipi pāṭho. Yo tathāvimutto arahā, evamassa diṭṭhīti attho. Tadakallanti taṃ na yuttaṃ. Kasmā? Evañhi sati – ‘‘arahā na kiñci jānātī’’ti vuttaṃ bhaveyya, evaṃ ñatvā vimuttañca arahantaṃ ‘‘na kiñci jānātī’’ti vattuṃ na yuttaṃ. Teneva catunnampi nayānaṃ avasāne – ‘‘taṃ kissa hetū’’tiādimāha.

Tattha yāvatā ānanda adhivacananti yattako adhivacanasaṅkhāto vohāro atthi. Yāvatā adhivacanapathoti yattako adhivacanassa patho, khandhā āyatanāni dhātuyo vā atthi. Esa nayo sabbattha. Paññāvacaranti paññāya avacaritabbaṃ khandhapañcakaṃ. Tadabhiññāti taṃ abhijānitvā. Ettakena bhagavatā kiṃ dassitaṃ? Tantākulapadasseva anusandhi dassito.

126. Này Ananda, khi có một vị Tỷ-kheo không quan niệm ngã là thọ, không quan niệm ngã không phải thọ, không quan niệm: "Ngã của tôi là thọ, ngã của tôi có khả năng cảm thọ", khi ấy vị này sẽ không chấp trước một điều gì ở trên đời, vì không chấp trước nên không sợ hãi; vì không sợ hãi nên hoàn toàn tự mình tịch diệt. Vị ấy biết sanh đã tận, phạm hạnh đã thành, những việc cần làm đã làm, sau đời này không còn đời nào khác nữa.

Này Ananda, với vị Tỷ-kheo có tâm giải thoát như vậy, nếu có ai nói vị Tỷ-kheo ấy có tà kiến như sau: "Như Lai có tồn tại sau khi chết" thời thật hoàn toàn phi lý. Hoặc có tà kiến như sau: "Như Lai không có tồn tại sau khi chết", thời thật hoàn toàn phi lý. Hoặc có tà kiến như sau: "Như Lai có tồn tại và không có tồn tại sau khi chết", thời thật hoàn toàn phi lý. Hoặc có tà kiến như sau: "Như Lai không có tồn tại và không không có tồn tại sau khi chết", thời thật hoàn toàn phi lý. Tại sao vậy? Này Ananda, ví dầu có bao nhiêu danh mục, bao nhiêu danh mục đạo, dầu có bao nhiêu ngôn ngữ, bao nhiêu ngôn ngữ đạo, dầu có bao nhiêu thi thiết, bao nhiêu thi thiết đạo, dầu có bao nhiêu trí tuệ, bao nhiêu trí tuệ giới, dầu có bao nhiêu luân chuyển, bao nhiêu vận hành, với thắng trí hiểu biết tất cả, vị Tỷ-kheo được giải thoát. Với vị Tỷ-kheo thắng trí giải thoát như vậy mà nói rằng vị Tỷ-kheo ấy không biết, không thấy, thời thật là một sự phi lý.

Satta viññāṇaṭṭhiti

127. ‘‘Satta kho, ānanda [satta kho imā ānanda (ka. sī. syā.)], viññāṇaṭṭhitiyo, dve āyatanāni. Katamā satta? Santānanda, sattā nānattakāyā nānattasaññino, seyyathāpi manussā , ekacce ca devā, ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti. Santānanda, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti. Santānanda, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti. Santānanda, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthī viññāṇaṭṭhiti. Santānanda, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṃ pañcamī viññāṇaṭṭhiti . Santānanda, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhī viññāṇaṭṭhiti. Santānanda, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti. Asaññasattāyatanaṃ nevasaññānāsaññāyatanameva dutiyaṃ.

 

Sattaviññāṇaṭṭhitivaṇṇanā

127. Idāni yo – ‘‘na paññapetī’’ti vutto, so yasmā gacchanto gacchanto ubhatobhāgavimutto nāma hoti. Yo ca – ‘‘na samanupassatī’’ti vutto, so yasmā gacchanto gacchanto paññāvimutto nāma hoti. Tasmā tesaṃ heṭṭhā vuttānaṃ dvinnaṃ bhikkhūnaṃ nigamanañca nāmañca dassetuṃ satta kho imānanda viññāṇaṭṭhitiyotiādimāha.

Tattha sattāti paṭisandhivasena vuttā, ārammaṇavasena saṅgītisutte (dī. ni. 3.311) vuttā catasso āgamissanti. Viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhiti, viññāṇapatiṭṭhānassetaṃ adhivacanaṃ. Dve ca āyatanānīti dve nivāsaṭṭhānāni. Nivāsaṭṭhānañhi idhāyatananti adhippetaṃ. Teneva vakkhati – ‘‘asaññasattāyatanaṃ nevasaññānāsaññāyatanameva dutiya’’nti. Kasmā panetaṃ sabbaṃ gahitanti? Vaṭṭapariyādānatthaṃ. Vaṭṭañhi na suddhaviññāṇaṭṭhitivasena suddhāyatanavasena vā pariyādānaṃ gacchati, bhavayonigatisattāvāsavasena pana gacchati, tasmā sabbametaṃ gahitaṃ.

Idāni anukkamena tamatthaṃ vibhajanto katamā sattātiādimāha. Tattha seyyathāpīti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā ekasadisā honti, tesampi ālokitavilokitakathitahasitagamanaṭhānādīhi viseso hotiyeva. Tasmā nānattakāyāti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi dvihetukāpi ahetukāpi honti, tasmā nānattasaññinoti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana nesaṃ dvihetukāpi tihetukāpi honti, ahetukā natthi. Ekacce ca vinipātikāti catuapāyavinimuttā uttaramātā yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādikā aññe ca vemānikā petā. Etesañhi pītaodātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya dvihetukatihetukaahetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā, dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā tesaṃ dhammābhisamayopi hoti, piyaṅkaramātā hi yakkhinī paccūsasamaye anuruddhattherassa dhammaṃ sajjhāyato sutvā –

‘‘Mā saddamakari piyaṅkara, bhikkhu dhammapadāni bhāsati;

Api dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā;

Pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase;

Sikkhema susīlyamattano, api muccema pisācayoniyā’’ti. (saṃ. ni. 2.40);

Evaṃ puttakaṃ saññāpetvā taṃ divasaṃ sotāpattiphalaṃ pattā. Uttaramātā pana bhagavato dhammaṃ sutvāva sotāpannā jātā.

Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamena jhānena abhinibbattā. Tesu brahmapārisajjā pana parittena abhinibbattā, tesaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ. Brahmapurohitā majjhimena, tesaṃ upaḍḍhakappo āyuppamāṇaṃ, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, tesaṃ kappo āyuppamāṇaṃ, kāyo pana tesaṃ ativipphāriko hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti veditabbā.

Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā, keci mahantā. Pettivisayepi keci saṭṭhihatthā, keci sattatihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā honti. Tathā kālakañjikā asurā. Api cettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākaahetukāva honti. Iti āpāyikāpi nānattakāyā ekattasaññinotveva saṅkhyaṃ gacchanti.

Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati vissaratīti ābhassarā. Tesu pañcakanayena dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā upapannā parittābhā nāma honti, tesaṃ dve kappā āyuppamāṇaṃ. Majjhimaṃ bhāvetvā upapannā appamāṇābhā nāma honti, tesaṃ cattāro kappā āyuppamāṇaṃ. Paṇītaṃ bhāvetvā upapannā ābhassarā nāma honti, tesaṃ aṭṭha kappā āyuppamāṇaṃ. Idha pana ukkaṭṭhaparicchedavasena sabbepi te gahitā. Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā vā avitakkaavicārā vāti nānā.

Subhakiṇhāti subhena okiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesañhi ābhassarānaṃ viya na chijjitvā chijjitvā pabhā gacchati. Pañcakanaye pana parittamajjhimapaṇītassa catutthajjhānassa vasena soḷasadvattiṃsacatusaṭṭhikappāyukā parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.

Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke nuppajjanti. Soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti, dhammacakkappavattassa bhagavato khandhavāraṭṭhānasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. Mahāsīvatthero pana – ‘‘na kho pana so sāriputta sattāvāso sulabharūpo yo mayā anivutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī’’ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsaṃyeva bhajantīti vadati, taṃ appaṭibāhiyattā suttassa anuññātaṃ.

Sabbaso rūpasaññānantiādīnaṃ attho visuddhimagge vutto. Nevasaññānāsaññāyatanaṃ pana yatheva saññāya, evaṃ viññāṇassapi sukhumattā neva viññāṇaṃ nāviññāṇaṃ. Tasmā viññāṇaṭṭhitīsu avatvā āyatanesu vuttaṃ.

127. Này Ananda, có bảy trú xứ của thức và hai xứ. Thế nào là bảy? Này Ananda, có những loại hữu tình, thân dị loại và tưởng dị loại, như loài Người, một số chư Thiên và một số trong địa ngục. Ðó là trú xứ thứ nhất của thức.

Này Ananda, có những loại hữu tình, thân dị loại nhưng tưởng nhất loại, như các vị Phạm Chúng thiên được sanh vào cõi ấy, nhờ sơ Thiền. Ðó là trú xứ thứ hai của thức.

Này Ananda, có những loại hữu tình, thân nhất loại nhưng tưởng dị loại, như các vị Quang Âm thiên (Abhassarà). Ðó là trú xứ thứ ba của thức.

Này Ananda, có những loại hữu tình, thân nhất loại và tưởng cũng nhất loại, như các vị Biến Tịnh thiên (Subhakinna). Ðó là trú xứ thứ tư của thức. Này Ananda, có những loại hữu tình, vượt ra khỏi tất cả sắc tưởng, đoạn trừ tất cả hữu đối tưởng, không suy tư đến mọi dị loại tưởng, chỉ có tưởng "Hư không là vô biên", được sanh vào cõi Hư không vô biên xứ. Ðó là trú xứ thứ năm của thức. Này Ananda, có những loại hữu tình hoàn toàn vượt ra khỏi Không vô biên xứ, chỉ có tưởng "Thức là vô biên", được sanh vào cõi Thức vô biên xứ. Ðó là trú xứ thứ sáu của thức.

Này Ananda, có những loại hữu tình, hoàn toàn vượt ra khỏi Thức vô biên xứ, chỉ có tưởng "Vô sở hữu", được sanh vào cõi Vô sở hữu xứ. Ðó là trú xứ thứ bảy của thức.

Hai xứ là Vô tưởng hữu tình xứ và Phi tưởng phi phi tưởng xứ.

128. ‘‘Tatrānanda, yāyaṃ paṭhamā viññāṇaṭṭhiti nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Yo nu kho, ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditu’’nti? ‘‘No hetaṃ, bhante’’…pe… ‘‘tatrānanda, yamidaṃ asaññasattāyatanaṃ. Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthaṅgamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti, tassa ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditu’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Tatrānanda, yamidaṃ nevasaññānāsaññāyatanaṃ. Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthaṅgamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti, tassa ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditu’’nti? ‘‘No hetaṃ, bhante’’. Yato kho, ānanda, bhikkhu imāsañca sattannaṃ viññāṇaṭṭhitīnaṃ imesañca dvinnaṃ āyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti, ayaṃ vuccatānanda, bhikkhu paññāvimutto.

 

128.Tatrāti tāsu viññāṇaṭṭhitīsu. Tañca pajānātīti tañca viññāṇaṭṭhitiṃ pajānāti. Tassā ca samudayanti ‘‘avijjāsamudayā rūpasamudayo’’tiādinā (paṭi. ma. 1.49) nayena tassā samudayañca pajānāti. Tassā ca atthaṅgamanti – ‘‘avijjānirodhā rūpanirodho’’tiādinā nayena tassā atthaṅgamañca pajānāti. Assādanti yaṃ rūpaṃ paṭicca…pe… yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādoti, evaṃ tassā assādañca pajānāti. Ādīnavanti yaṃ rūpaṃ…pe… yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavoti, evaṃ tassā ādīnavañca pajānāti. Nissaraṇanti yo rūpasmiṃ…pe… yo viññāṇe chandarāgavinayo, chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇanti (saṃ. ni. 2.26) evaṃ tassā nissaraṇañca pajānāti. Kallaṃ nu tenāti yuttaṃ nu tena bhikkhunā taṃ viññāṇaṭṭhitiṃ taṇhāmānadiṭṭhīnaṃ vasena ahanti vā mamanti vā abhinanditunti. Etenupāyena sabbattha veditabbo. Yattha pana rūpaṃ natthi, tattha catunnaṃ khandhānaṃ vasena, yattha viññāṇaṃ natthi, tattha ekassa khandhassa vasena samudayo yojetabbo. Āhārasamudayā āhāranirodhāti idañcettha padaṃ yojetabbaṃ.

Yato kho, ānanda, bhikkhūti yadā kho ānanda, bhikkhu. Anupādā vimuttoti catūhi upādānehi aggahetvā vimutto. Paññāvimuttoti paññāya vimutto. Aṭṭha vimokkhe asacchikatvā paññābaleneva nāmakāyassa ca rūpakāyassa ca appavattiṃ katvā vimuttoti attho. So sukkhavipassako ca paṭhamajjhānādīsu aññatarasmiṃ ṭhatvā arahattaṃ patto cāti pañcavidho. Vuttampi cetaṃ – ‘‘katamo ca puggalo paññāvimutto? Idhekacco puggalo na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo paññāvimutto’’ti (pu. pa. 15).

128. Này Ananda, trong thức trú xứ thứ nhất có thân dị loại và tưởng dị loại này, như loài Người, một số chư Thiên và một số hữu tình trong địa ngục. Này Ananda nếu có ai hiểu được trú xứ này, hiểu được sự tập khởi, hiểu được sự đoạn diệt, hiểu được vị ngọt, hiểu được sự nguy hiểm và hiểu được sự xuất ly của trú xứ này, một vị như vậy có thể còn hoan hỷ ưa thích trú xứ này không?

- Bạch Thế Tôn, không!

- Này Ananda, trong thức trú xứ thứ hai ... thứ ba ... thứ tư ... thứ năm ... thứ sáu ... Này Ananda, trong thức trú xứ thứ bảy, hoàn toàn vượt ra khỏi Thức vô biên xứ, chỉ có tưởng "Vô sở hữu", được sanh vào cõi Vô sở hữu xứ. Này Ananda nếu có ai hiểu được trú xứ này, hiểu được sự tập khởi, hiểu được sự đoạn diệt, hiểu được sự tập khởi, hiểu được sự đoạn diệt, hiểu được vị ngọt, hiểu được sự nguy hiểm và hiểu được sự xuất ly của trú xứ này, một vị như vậy có thể còn hoan hỷ ưa thích trú xứ này không?

- Bạch Thế Tôn, không!

- Này Ananda, với Vô tưởng hữu tình xứ này, này Ananda, nếu có ai hiểu được trú xứ này, hiểu được sự tập khởi, hiểu được sự đoạn diệt, hiểu được vị ngọt, hiểu được sự nguy hiểm và hiểu được sự xuất ly của trú xứ này, một vị như vậy có thể còn hoan hỷ ưa thích trú xứ này không?

- Bạch Thế Tôn, không!

- Này Ananda, với Phi tưởng phi phi tưởng xứ này, này Ananda nếu có ai hiểu được trú xứ này, hiểu được sự tập khởi, hiểu được sự đoạn diệt, hiểu được vị ngọt, hiểu được sự nguy hiểm và hiểu được sự xuất ly của trú xứ này, một vị như vậy có thể còn hoan hỷ ưa thích trú xứ này không?

- Bạch Thế Tôn, không!

- Này Ananda, bởi bảy thức trú xứ và hai xứ này, nếu có vị Tỷ-kheo đã như chơn hiểu được tập khởi, đoạn trừ, vị ngọt, sự nguy hiểm, xuất ly của chúng, nhờ không còn chấp thủ, vị này được giải thoát. Này Ananda, vị Tỷ-kheo như vậy được gọi là Tuệ giải thoát.

Aṭṭha vimokkhā

129. ‘‘Aṭṭha kho ime, ānanda, vimokkhā. Katame aṭṭha? Rūpī rūpāni passati ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho. Subhanteva adhimutto hoti, ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma ‘nevasaññānāsaññā’yatanaṃ upasampajja viharati, ayaṃ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokkho. Ime kho, ānanda, aṭṭha vimokkhā.

 

Aṭṭhavimokkhavaṇṇanā

129. Evaṃ ekassa bhikkhuno nigamanañca nāmañca dassetvā itarassa dassetuṃ aṭṭha kho imetiādimāha. Tattha vimokkhoti kenaṭṭhena vimokkho? Adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchime vimokkhe natthi, purimesu sabbesu atthi.

Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa puggalassa rūpāvacarajjhānāni dassitāni.

Subhantveva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana visuddhaṃ subhaṃ kasiṇamārammaṇaṃ karitvā viharati, so yasmā subhanti adhimutto hotīti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana – ‘‘kathaṃ subhantveva adhimutto hotīti vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇā, muditā, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhaṃ tveva adhimutto hotīti vimokkho’’ti (paṭi. ma. 1.212) vuttaṃ.

Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso visuddhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.

129. Này Ananda, có tám giải thoát. Thế nào là tám?

Tự mình có sắc, thấy các sắc; đó là sự giải thoát thứ nhất.

Quán tưởng nội sắc là vô sắc, thấy các ngoại sắc; đó là sự giải thoát thứ hai.

Quán tưởng (sắc là) tịnh, chú tâm trên suy tưởng ấy; đó là sự giải thoát thứ ba.

Vượt khỏi hoàn toàn sắc tưởng, diệt trừ các tưởng hữu đối, không tác ý đến những tưởng khác biệt, với suy tư "hư không là vô biên", chứng và trú Không vô biên xứ; đó là sự giải thoát thứ tư.

Vượt khỏi hoàn toàn Không vô biên xứ, với suy tư "thức là vô biên", chứng và trú Thức vô biên xứ; đó là giải thoát thứ năm.

Vượt khỏi hoàn toàn Thức vô biên xứ, với suy tư "không có vật gì", chứng và trú Vô sở hữu xứ; đó là sự giải thoát thứ sáu.

Vượt khỏi hoàn toàn Vô sở hữu xứ, chứng và trú Phi tưởng phi phi tưởng xứ; đó là sự giải thoát thứ bảy.

Vượt khỏi hoàn toàn Phi tưởng phi phi tưởng xứ, chứng và trú Diệt thọ tưởng; đó là sự giải thoát thứ tám.

Này Ananda, như vậy là tám giải thoát.

130. ‘‘Yato kho, ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjati, paṭilomampi samāpajjati, anulomapaṭilomampi samāpajjati, yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi. Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccatānanda, bhikkhu ubhatobhāgavimutto. Imāya ca ānanda ubhatobhāgavimuttiyā aññā ubhatobhāgavimutti uttaritarā vā paṇītatarā vā natthī’’ti. Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.

 

130.Anulomanti ādito paṭṭhāya yāva pariyosānā. Paṭilomanti pariyosānato paṭṭhāya yāva ādito. Anulomapaṭilomanti idaṃ atipaguṇattā samāpattīnaṃ aṭṭhatvāva ito cito ca sañcaraṇavasena vuttaṃ. Yatthicchakanti okāsaparidīpanaṃ, yattha yattha okāse icchati. Yadicchakanti samāpattidīpanaṃ, yaṃ yaṃ samāpattiṃ icchati. Yāvaticchakanti addhānaparicchedadīpanaṃ , yāvatakaṃ addhānaṃ icchati. Samāpajjatīti taṃ taṃ samāpattiṃ pavisati. Vuṭṭhātīti tato uṭṭhāya tiṭṭhati.

Ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato vimuttoti. Vuttampi cetaṃ –

‘‘Accī yathā vātavegena khittā, (upasivāti bhagavā)

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto,

Atthaṃ paleti na upeti saṅkha’’nti. (su. ni. 1080);

So panesa ubhatobhāgavimutto ākāsānañcāyatanādīsu aññatarato uṭṭhāya arahattaṃ patto ca anāgāmī hutvā nirodhā uṭṭhāya arahattaṃ patto cāti pañcavidho. Keci pana – ‘‘yasmā rūpāvacaracatutthajjhānampi duvaṅgikaṃ upekkhāsahagataṃ, arūpāvacarajjhānampi tādisameva. Tasmā rūpāvacaracatutthajjhānato uṭṭhāya arahattaṃ pattopi ubhatobhāgavimutto’’ti.

Ayaṃ pana ubhatobhāgavimuttapañho heṭṭhā lohapāsāde samuṭṭhahitvā tipiṭakacūḷasumanattherassa vaṇṇanaṃ nissāya cirena vinicchayaṃ patto . Girivihāre kira therassa antevāsiko ekassa piṇḍapātikassa mukhato taṃ pañhaṃ sutvā āha – ‘‘āvuso, heṭṭhālohapāsāde amhākaṃ ācariyassa dhammaṃ vaṇṇayato na kenaci sutapubba’’nti. Kiṃ pana, bhante, thero avacāti? Rūpāvacaracatutthajjhānaṃ kiñcāpi duvaṅgikaṃ upekkhāsahagataṃ kilese vikkhambheti, kilesānaṃ pana āsannapakkhe virūhanaṭṭhāne samudācarati. Ime hi kilesā nāma pañcavokārabhave nīlādīsu aññataraṃ ārammaṇaṃ upanissāya samudācaranti, rūpāvacarajjhānañca taṃ ārammaṇaṃ na samatikkamati. Tasmā sabbaso rūpaṃ nivattetvā arūpajjhānavasena kilese vikkhambhetvā arahattaṃ pattova ubhatobhāgavimuttoti, idaṃ āvuso thero avaca. Idañca pana vatvā idaṃ suttaṃ āhari – ‘‘katamo ca puggalo ubhatobhāgavimutto. Idhekacco puggalo aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo ubhatobhāgavimutto’’ti (pu. pa. 24).

Imāya ca ānanda ubhatobhāgavimuttiyāti ānanda ito ubhatobhāgavimuttito. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahānidānasuttavaṇṇanā niṭṭhitā.

130. Này Ananda, khi một vị Tỷ-kheo thuận thứ thể nhập tám giải thoát này, có thể nhập và có thể xuất khỏi bất cứ giải thoát nào khi nào mình muốn, chỗ nào mình muốn và dài bao lâu mình muốn - và với các lậu hoặc được đoạn trừ, vị Tỷ-kheo chứng và an trú trong tám giải thoát và tuệ giải thoát, không còn lậu hoặc ngay trong thời hiện tại, tự mình thấu đạt và chứng ngộ. Này Ananda, không còn có một Câu giải thoát nào khác cao hơn và thù thắng hơn Câu giải thoát này.

Thế Tôn thuyết giảng như vậy. Tôn giả Ananda hoan hỷ tín thọ lời dạy của Thế Tôn.

Hòa thượng Thích Minh Châu dịch Việt

 

 

Dīghanikāya - Trường Bộ Kinh - Sớ Giải

Dīghanikāya

Dīgha nikāya (aṭṭhakathā)

Kinh Trường Bộ

Vi tính: Nhị Tường // Cập nhật 4-2022