MAJJHIMANIKĀYA- TRUNG BỘ KINH

 

 

 

CHÁNH KINH PALI

CHÚ GIẢI PALI

BẢN DỊCH VIỆT

3. Vammikasuttaṃ

3. Vammikasuttavaṇṇanā

23. Kinh Gò mối

249. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kumārakassapo andhavane viharati. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ kumārakassapaṃ etadavoca –

‘‘Bhikkhu bhikkhu, ayaṃ vammiko [vammīko (katthaci) sakkatānurūpaṃ] rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo evamāha – ‘abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ ‘laṅgī, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa laṅgiṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ. ‘Uddhumāyikā, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa uddhumāyikaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ. ‘Dvidhāpatho, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa dvidhāpathaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ [paṅkavāraṃ (syā.), caṅkavāraṃ (ka.)]. ‘Caṅgavāro, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa caṅgavāraṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ. ‘Kummo , bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa kummaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ. ‘Asisūnā, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa asisūnaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ. ‘Maṃsapesi, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa maṃsapesiṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ. ‘Nāgo, bhadante’ti. Brāhmaṇo evamāha – ‘tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi; namo karohi nāgassā’’’ti.

‘‘Ime kho tvaṃ, bhikkhu, pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi, yathā ca te bhagavā byākaroti tathā naṃ dhāreyyāsi. Nāhaṃ taṃ, bhikkhu, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā, tathāgatasāvakena vā, ito vā pana sutvā’’ti – idamavoca sā devatā. Idaṃ vatvā tatthevantaradhāyi.

249.Evaṃme sutanti vammikasuttaṃ. Tattha āyasmāti piyavacanametaṃ. Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā, ‘‘kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā’’ti vutte, katarassa kassapassāti kumārakassapassāti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi ‘‘kumārakassapo’’ tveva vuccati. Apica raññā posāvanikaputtattāpi taṃ ‘‘kumārakassapo’’ti sañjāniṃsu. Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā –

Thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ ṭhānantare ṭhapentaṃ disvā bhagavato sattāhaṃ dānaṃ datvā, ‘‘ahampi bhagavā anāgate ekassa buddhassa ayaṃ thero viya citrakathī sāvako bhaveyya’’nti patthanaṃ katvā puññāni karonto kassapassa bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi.

Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ abhiruyha samaṇadhammaṃ akaṃsu. Saṅghatthero tatiyadivase arahattaṃ patto. Anuthero catutthadivase anāgāmī ahosi. Itare tayo visesaṃ nibbattetuṃ asakkontā devaloke nibbattiṃsu. Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhontānaṃ eko takkasilāyaṃ rājakule nibbattitvā pukkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ gacchanto kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalaṃ patto. Eko ekasmiṃ samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucīrāni nivāsetvā lābhasampattiṃ patto, ‘‘ahaṃ arahā’’ti cittaṃ uppādetvā, ‘‘na tvaṃ arahā, gaccha satthāraṃ pañhaṃ pucchā’’ti atthakāmāya devatāya codito tathā katvā arahattaphalaṃ patto.

Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gatā gabbhasaṇṭhitampi ajānantī sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhininimittaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu, so ‘‘assamaṇī’’ti āha. Dasabalaṃ pucchiṃsu, satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento, – ‘‘pure laddho gabbho, pabbajjā arogā’’ti āha. Satthā ‘‘suvinicchitaṃ adhikaraṇa’’nti therassa sādhukāraṃ adāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi, taṃ gahetvā rājā pasenadi kosalo posāpesi. ‘‘Kassapo’’ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti rañño posāvanikaputtattāpi taṃ ‘‘kumārakassapo’’ti sañjāniṃsūti.

Andhavaneti evaṃnāmake vane. Taṃ kira vanaṃ dvinnaṃ buddhānaṃ kāle avijahitanāmaṃ andhavanaṃtveva paññāyati. Tatrāyaṃ paññattivibhāvanā – appāyukabuddhānañhi sarīradhātu na ekagghanā hoti. Adhiṭṭhānānubhāvena vippakiriyati. Teneva amhākampi bhagavā, – ‘‘ahaṃ na ciraṭṭhitiko, appakehi sattehi ahaṃ diṭṭho, yehi na diṭṭho, teva bahutarā, te me dhātuyo ādāya tattha tattha pūjentā saggaparāyaṇā bhavissantī’’ti parinibbānakāle, ‘‘attano sarīraṃ vippakiriyatū’’ti adhiṭṭhāsi. Dīghāyukabuddhānaṃ pana suvaṇṇakkhandho viya ekagghanaṃ dhātusarīraṃ tiṭṭhati.

Kassapassāpi bhagavato tatheva aṭṭhāsi. Tato mahājanā sannipatitvā, ‘‘dhātuyo ekagghanā na sakkā viyojetuṃ, kiṃ karissāmā’’ti sammantayitvā ekagghanameva cetiyaṃ karissāma, kittakaṃ pana hotu tanti āhaṃsu. Eke sattayojaniyanti āhaṃsu. Etaṃ atimahantaṃ, anāgate jaggituṃ na sakkā, chayojanaṃ hotu, pañcayojanaṃ… catuyojanaṃ… tiyojanaṃ… dviyojanaṃ… ekayojanaṃ hotūti sanniṭṭhānaṃ katvā iṭṭhakā kīdisā hontūti bāhirante iṭṭhakā rattasuvaṇṇamayā ekagghanā satasahassagghanikā hontu, abbhantarimante paññāsasahassagghanikā. Haritālamanosilāhi mattikākiccaṃ kayiratu, telena udakakiccanti niṭṭhaṃ gantvā cattāri mukhāni catudhā vibhajiṃsu. Rājā ekaṃ mukhaṃ gaṇhi, rājaputto pathavindarakumāro ekaṃ, amaccānaṃ jeṭṭhako hutvā senāpati ekaṃ, janapadānaṃ jeṭṭhako hutvā seṭṭhi ekaṃ.

Tattha dhanasampannatāya rājāpi suvaṇṇaṃ nīharāpetvā attanā gahitamukhe kammaṃ ārabhi, uparājāpi, senāpatipi. Seṭṭhinā gahitamukhe pana kammaṃ olīyati. Tato yasorato nāma eko upāsako tepiṭako bhāṇako anāgāmī ariyasāvako, so kammaṃ olīyatīti ñatvā pañca sakaṭasatāni yojāpetvā janapadaṃ gantvā ‘‘kassapasammāsambuddho vīsativassasahassāni ṭhatvā parinibbuto. Tassa yojanikaṃ ratanacetiyaṃ kayirati, yo yaṃ dātuṃ ussahati suvaṇṇaṃ vā hiraññaṃ vā sattaratanaṃ vā haritālaṃ vā manosilaṃ vā, so taṃ detū’’ti samādapesi. Manussā attano attano thāmena hiraññasuvaṇṇādīni adaṃsu. Asakkontā telataṇḍulādīni dentiyeva. Upāsako telataṇḍulādīni kammakārānaṃ bhattavetanatthaṃ pahiṇāti, avasesehi suvaṇṇaṃ cetāpetvā pahiṇāti, evaṃ sakalajambudīpaṃ acari.

Cetiye kammaṃ niṭṭhitanti cetiyaṭṭhānato paṇṇaṃ pahiṇiṃsu – ‘‘niṭṭhitaṃ kammaṃ ācariyo āgantvā cetiyaṃ vandatū’’ti. Sopi paṇṇaṃ pahiṇi – ‘‘mayā sakalajambudīpo samādapito, yaṃ atthi, taṃ gahetvā kammaṃ niṭṭhāpentū’’ti. Dvepi paṇṇāni antarāmagge samāgamiṃsu. Ācariyassa paṇṇato pana cetiyaṭṭhānato paṇṇaṃ paṭhamataraṃ ācariyassa hatthaṃ agamāsi. So paṇṇaṃ vācetvā cetiyaṃ vandissāmīti ekakova nikkhami. Antarāmagge aṭaviyaṃ pañca corasatāni uṭṭhahiṃsu. Tatrekacce taṃ disvā iminā sakalajambudīpato hiraññasuvaṇṇaṃ sampiṇḍitaṃ, nidhikumbhī no pavaṭṭamānā āgatāti avasesānaṃ ārocetvā taṃ aggahesuṃ. Kasmā tātā, maṃ gaṇhathāti? Tayā sakalajambudīpato sabbaṃ hiraññasuvaṇṇaṃ sampiṇḍitaṃ, amhākampi thokaṃ thokaṃ dehīti. Kiṃ tumhe na jānātha, kassapo bhagavā parinibbuto, tassa yojanikaṃ ratanacetiyaṃ kayirati, tadatthāya mayā samādapitaṃ, no attano atthāya. Taṃ taṃ laddhaladdhaṭṭhānato tattheva pesitaṃ, mayhaṃ pana nivatthasāṭakamattaṃ ṭhapetvā aññaṃ vittaṃ kākaṇikampi natthīti.

Eke, ‘‘evametaṃ vissajetha ācariya’’nti āhaṃsu. Eke, ‘‘ayaṃ rājapūjito amaccapūjito , amhesu kañcideva nagaravīthiyaṃ disvā rājarājamahāmattādīnaṃ ārocetvā anayavyasanaṃ pāpuṇāpeyyā’’ti āhaṃsu. Upāsako, ‘‘tātā, nāhaṃ evaṃ karissāmī’’ti āha. Tañca kho tesu kāruññena, na attano jīvitanikantiyā. Atha tesu gahetabbo vissajjetabboti vivadantesu gahetabboti laddhikā eva bahutarā hutvā jīvitā voropayiṃsu.

Tesaṃ balavaguṇe ariyasāvake aparādhena nibbutadīpasikhā viya akkhīni antaradhāyiṃsu. Te, ‘‘kahaṃ bho cakkhu, kahaṃ bho cakkhū’’ti vippalapantā ekacce ñātakehi gehaṃ nītā. Ekacce noñātakā anāthāti tattheva aṭaviyaṃ rukkhamūle paṇṇasālāyaṃ vasiṃsu. Aṭaviṃ āgatamanussā kāruññena tesaṃ taṇḍulaṃ vā puṭabhattaṃ vā paribbayaṃ vā denti. Dārupaṇṇādīnaṃ atthāya gantvā āgatā manussā kuhiṃ gatatthāti vutte andhavanaṃ gatamhāti vadanti. Evaṃ dvinnampi buddhānaṃ kāle taṃ vanaṃ andhavanaṃtveva paññāyati. Kassapabuddhakāle panetaṃ chaḍḍitajanapade aṭavi ahosi. Amhākaṃ bhagavato kāle sāvatthiyā avidūre jetavanassa piṭṭhibhāge pavivekakāmānaṃ kulaputtānaṃ vasanaṭṭhānaṃ padhānagharaṃ ahosi, tattha āyasmā kumārakassapo tena samayena sekhapaṭipadaṃ pūrayamāno viharati. Tena vuttaṃ ‘‘andhavane viharatī’’ti.

Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho. ‘‘Abhijānāti no, bhante, bhagavā ahuñātaññatarassa mahesakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā’’ti (ma. ni. 1.365) ettha pana abhiññāto sakkopi devarājā aññataroti vutto. Devatāti ca idaṃ devānampi devadhītānampi sādhāraṇavacanaṃ. Imasmiṃ panatthe devo adhippeto. Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha – ‘‘abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti evamādīsu (a. ni. 8.20) khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’ti (a. ni. 4.100) evamādīsu sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. (vi. va. 857) –

Evamādīsu abhirūpe. ‘‘Abhikkantaṃ, bho gotamā’’ti evamādīsu (pārā. 15) abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyāti parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana chavi-thuti-kulavaggakāraṇa-saṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha, ‘‘suvaṇṇavaṇṇosi bhagavā’’ti evamādīsu chaviyā. ‘‘Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā’’ti (ma. ni. 2.77) evamādīsu thutiyaṃ. ‘‘Cattārome, bho gotama, vaṇṇā’’ti evamādīsu (dī. ni. 3.115) kulavagge. ‘‘Atha kena nu vaṇṇena, gandhathenoti vuccatī’’ti evamādīsu (saṃ. ni. 1.234) kāraṇe. ‘‘Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. ‘‘Tayo pattassa vaṇṇā’’ti evamādīsu (pārā. 602) pamāṇe. ‘‘Vaṇṇo gandho raso ojā’’ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena abhikkantavaṇṇāti abhirūpachaviiṭṭhavaṇṇā, manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ pajahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Ayampi devaputto tatheva āgato. Tena vuttaṃ ‘‘abhikkantavaṇṇā’’ti.

Kevalakappanti ettha kevalasaddo anavasesa-yebhūyya-abyāmissānatirekadaḷhattha-visaṃyogādianekattho. Tathā hissa, ‘‘kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya’’nti (pārā. 1) evamādīsu anavasesattamattho. ‘‘Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī’’ti evamādīsu yebhuyyatā. ‘‘Kevalassa dukkhakkhandhassa samudayo hotī’’ti (vibha. 225) evamādīsu abyāmissatā. ‘‘Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā’’ti (mahāva. 244) evamādīsu anatirekatā. ‘‘Āyasmato anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito’’ti (a. ni. 4.243) evamādīsu daḷhatthatā . ‘‘Kevalī vusitavā uttamapurisoti vuccatī’’ti (saṃ. ni. 3.57) evamādīsu visaṃyogo. Idha panassa anavasesattamatthoti adhippeto.

Kappasaddo panāyaṃ abhisaddahana-vohāra-kāla-paññatti- chedana-vikappa-lesa-samantabhāvādi-anekattho. Tathā hissa, ‘‘okappaniyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā’’ti (ma. ni. 1.387) evamādīsu abhisaddahanamattho. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti (cūḷava. 250) evamādīsu vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti evamādīsu (ma. ni. 1.387) kālo. ‘‘Iccāyasmā kappo’’ti (saṃ. ni. 3.124) evamādīsu paññatti. ‘‘Alaṅkatā kappitakesamassū’’ti (saṃ. ni. 4.365) evamādīsu chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti (cūḷava. 446) evamādīsu vikappo. ‘‘Atthi kappo nipajjitu’’nti (a. ni. 8.80) evamādīsu leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti (saṃ. ni. 1.94) evamādīsu samantabhāvo. Idha panassa samantabhāvo attho adhippeto. Tasmā kevalakappaṃ andhavananti ettha anavasesaṃ samantato andhavananti evamattho daṭṭhabbo.

Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya ca sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Ekamantaṃ aṭṭhāsīti ekasmiṃ ante, ekasmiṃ okāse aṭṭhāsi. Etadavocāti etaṃ ‘‘bhikkhu bhikkhū’’tiādivacanamavoca. Kasmā panāyaṃ avanditvā samaṇavohāreneva kathetīti? Samaṇasaññāsamudācāreneva. Evaṃ kirassa ahosi – ‘‘ayaṃ antarā kāmāvacare vasi. Ahaṃ pana asmi tato kālato paṭṭhāya brahmacārī’’ti samaṇasaññāvassa samudācarati, tasmā avanditvā samaṇavohāreneva katheti. Pubbasahāyo kireso devaputto therassa. Kuto paṭṭhāyāti? Kassapasammāsambuddhakālato paṭṭhāya. Yo hi pubbayoge āgatesu pañcasu sahāyesu anuthero catutthadivase anāgāmī ahosīti vutto, ayaṃ so. Tadā kira tesu saṅghattherassa arahatteneva saddhiṃ abhiññā āgamiṃsu. So, ‘‘mayhaṃ kiccaṃ matthakaṃ patta’’nti vehāsaṃ uppatitvā anotattadahe mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ ādāya āgantvā, ‘‘imaṃ, āvuso, piṇḍapātaṃ bhuñjitvā appamattā samaṇadhammaṃ karothā’’ti āha. Itare āhaṃsu – ‘‘na, āvuso, amhākaṃ evaṃ katikā atthi – ‘yo paṭhamaṃ visesaṃ nibbattetvā piṇḍapātaṃ āharati, tenābhataṃ bhuñjitvā sesehi samaṇadhammo kātabbo’ti. Tumhe attano upanissayena kiccaṃ matthakaṃ pāpayittha. Mayampi sace no upanissayo bhavissati, kiccaṃ matthakaṃ pāpessāma. Papañco esa amhākaṃ, gacchatha tumhe’’ti. So yathāphāsukaṃ gantvā āyupariyosāne parinibbāyi.

Punadivase anuthero anāgāmiphalaṃ sacchakāsi, tassa abhiññāyo āgamiṃsu. Sopi tatheva piṇḍapātaṃ āharitvā tehi paṭikkhitto yathāphāsukaṃ gantvā āyupariyosāne suddhāvāse nibbatti. So suddhāvāse ṭhatvā te sahāye olokento, eko tadāva parinibbuto, eko adhunā bhagavato santike ariyabhūmiṃ patto, eko lābhasakkāraṃ nissāya, ‘‘ahaṃ arahā’’ti cittaṃ uppādetvā suppārakapaṭṭane vasatīti disvā taṃ upasaṅkamitvā, ‘‘na tvaṃ arahā, na arahattamaggaṃ paṭipanno, gaccha bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāhī’’ti uyyojesi. Sopi antaraghare bhagavantaṃ ovādaṃ yācitvā, ‘‘tasmā tiha te bāhiya evaṃ sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ hotū’’ti (udā. 10) bhagavatā saṃkhittena ovadito ariyabhūmiṃ sampāpuṇi.

Tato añño eko atthi, so kuhinti olokento andhavane sekkhapaṭipadaṃ pūrayamāno viharatīti disvā cintesi – ‘‘sahāyakassa santike gamissāmīti, gacchantena pana tucchahatthena agantvā kiñci paṇṇākāraṃ gahetvā gantuṃ vaṭṭati, sahāyo kho pana me nirāmiso pabbatamatthake vasanto mayā ākāse ṭhatvā dinnaṃ piṇḍapātampi aparibhuñjitvā samaṇadhammaṃ akāsi, idāni āmisapaṇṇākāraṃ kiṃ gaṇhissati? Dhammapaṇṇākāraṃ gahetvā gamissāmī’’ti brahmaloke ṭhitova ratanāvaḷiṃ ganthento viya pannarasa pañhe vibhajitvā taṃ dhammapaṇṇākāraṃ ādāya āgantvā sahāyassa avidūre ṭhatvā attano samaṇasaññāsamudācāravasena taṃ anabhivādetvāva, ‘‘bhikkhu bhikkhū’’ti ālapitvā ayaṃ vammikotiādimāha. Tattha turitālapanavasena bhikkhu bhikkhūti āmeḍitaṃ veditabbaṃ. Yathā vā ekaneva tilakena nalāṭaṃ na sobhati, taṃ parivāretvā aññesupi dinnesu phullitamaṇḍitaṃ viya sobhati, evaṃ ekeneva padena vacanaṃ na sobhati , parivārikapadena saddhiṃ phullitamaṇḍitaṃ viya sobhatīti taṃ parivārikapadavasena vacanaṃ phullitamaṇḍitaṃ viya karontopi evamāha.

Ayaṃvammikoti purato ṭhito vammiko nāma natthi, desanāvasena pana purato ṭhitaṃ dassento viya ayanti āha. Laṅginti satthaṃ ādāya khaṇanto palighaṃ addasa. Ukkhipa laṅgiṃ abhikkhaṇa sumedhāti tāta, paṇḍita, laṅgī nāma rattiṃ dhūmāyati divā pajjalati. Ukkhipeta paraṃ parato khaṇāti. Evaṃ sabbapadesu attho daṭṭhabbo. Uddhumāyikanti maṇḍūkaṃ. Caṅkavāranti khāraparissāvanaṃ. Kummanti kacchapaṃ. Asisūnanti maṃsacchedakaṃ asiñceva adhikuṭṭanañca. Maṃsapesinti nisadapotappamāṇaṃ allamaṃsapiṇḍaṃ. Nāganti sumanapupphakalāpasadisaṃ mahāphaṇaṃ tividhasovatthikaparikkhittaṃ ahināgaṃ addasa. Mā nāgaṃ ghaṭṭesīti daṇḍakakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇaṃ vā pana khipamāno mā nāgaṃ ghaṭṭayi. Namo karohi nāgassāti uparivātato apagamma suddhavatthaṃ nivāsetvā nāgassa namakkāraṃ karohi. Nāgena adhisayitaṃ dhanaṃ nāma yāva sattamā kulaparivaṭṭā khādato na khīyati, nāgo te adhisayitaṃ dhanaṃ dassati, tasmā namo karohi nāgassāti. Ito vā pana sutvāti yathā dukkhakkhandhe itoti sāsane nissakaṃ, na tathā idha. Idha pana devaputte nissakkaṃ, tasmā ito vā panāti mama vā pana santikā sutvāti ayamettha attho.

 

Như vầy tôi nghe.

Một thời Thế Tôn ở Savatthi, tại Jetavana, vườn ông Anathapindika. Lúc bấy giờ, Tôn giả Kumara Kassapa trú tại Andhavana.

Rồi một vị Thiên, đêm đã gần tàn, với hào quang rực rỡ chiếu sáng toàn thể Andhavana, đến chỗ Tôn giả Kumara Kassapa ở, sau khi đến, bèn đứng một bên. Sau khi đứng một bên, vị Thiên ấy nói với Tôn giả Kumara Kassapa:

"Tỷ-kheo, Tỷ-kheo! Gò mối này ban đêm phun khói, ban ngày chiếu sáng.

"Một Bà-la-môn nói như sau: "Này kẻ trí, hãy cầm gươm và đào lên". Người có trí cầm gươm đào lên, thấy một then cửa: "Thưa Tôn giả, một then cửa".

"Vị Bà-la-môn nói: "Này kẻ trí, hãy lấy then cửa lên, cầm gươm đào thêm". Người có trí cầm gươm đào lên, thấy con nhái: "Thưa Tôn giả, một con nhái".

"Vị Bà-la-môn nói: "Này kẻ trí, hãy đem con nhái lên, cầm gươm đào thêm". Người có trí cầm gươm đào lên, thấy con đường hai ngã: "Thưa Tôn giả, một con đường hai ngã".

"Vị Bà-la-môn nói: "Này kẻ trí hãy lấy con đường hai ngã lên, cầm gươm đào thêm". Người có trí cầm gươm đào lên, thấy một đồ lọc sữa: "Thưa Tôn giả, một đồ lọc sữa".

"Vị Bà-la-môn nói: "Hãy lấy đồ lọc sữa lên, cầm gươm đào thêm". Người có trí cầm gươm đào lên, thấy một con rùa: "Thưa Tôn giả, một con rùa".

"Vị Bà-la-môn nói: "Này kẻ trí, hãy lấy con rùa lên, cầm gươm đào thêm". Người có trí cầm gươm đào lên, thấy một con dao phay: "Thưa Tôn giả, một con dao phay".

"Vị Bà-la-môn nói: "Này kẻ trí, hãy lấy con dao phay lên, cầm gươm đào thêm". Người có trí cầm gươm đào lên, thấy một miếng thịt: "Thưa Tôn giả một miếng thịt".

"Vị Bà-la-môn nói: "Này kẻ trí, hãy lấy miếng thịt lên, cầm gươm đào thêm". Người có trí cầm gươm đào lên, thấy con rắn hổ: "Thưa Tôn giả, con rắn hổ".

"Vị Bà-la-môn nói: "Hãy để con rắn hổ yên, chớ đụng chạm con rắn hổ, hãy đảnh lễ con rắn hổ".

"Này Tỷ-kheo, hãy đến chỗ Thế Tôn ở và hỏi những câu hỏi ấy. Thế Tôn trả lời Tôn giả như thế nào, hãy như vậy thọ trì. Này Tỷ-kheo, Ta không thấy ai trên cõi đời, với chư Thiên, các Ma vương, với Phạm thiên, các chúng Sa-môn và Bà-la-môn, chư Thiên và loài Người có thể hướng tâm để trả lời những câu hỏi ấy, trừ Như Lai, đệ tử Như Lai hay những ai đã được nghe hai vị này".

Vị Thiên ấy nói như vậy. Sau khi nói xong như vậy, vị ấy biến mất ở nơi đây.

250. Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kumārakassapo bhagavantaṃ etadavoca – ‘‘imaṃ, bhante, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhante, sā devatā maṃ etadavoca – ‘bhikkhu bhikkhu, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati’. Brāhmaṇo evamāha – ‘abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya…pe… ito vā pana sutvāti. Idamavoca, bhante, sā devatā. Idaṃ vatvā tatthevantaradhāyi. ‘Ko nu kho, bhante, vammiko, kā rattiṃ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiṃ satthaṃ, kiṃ abhikkhaṇaṃ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiṃ caṅgavāraṃ, ko kummo, kā asisūnā , kā maṃsapesi, ko nāgo’’’ti?

 

Rồi Tôn giả Kumara Kassapa, sau khi đêm ấy đã mãn, đến tại chỗ Thế Tôn ở, sau khi đến xong, đảnh lễ Thế Tôn và ngồi xuống một bên. Sau khi ngồi xuống một bên, Tôn giả Kumara Kassapa bạch Thế Tôn:

-- Bạch Thế Tôn, đêm nay, một vị Thiên, đêm đã gần tàn, với hào quang rực rỡ chiếu sáng toàn thể Andhavana, đến chỗ con ở, sau khi đến liền đứng một bên. Khi đứng một bên, vị Thiên ấy nói với con: "Tỷ-kheo, Tỷ-kheo! Gò mối này, ban đêm phun khói, ban ngày chiếu sáng. Một vị Bà-la-môn nói như sau: "Này kẻ trí, hãy cầm gươm đào lên". Người có trí cầm gươm, đào lên thấy một then cửa... (như trên)... đệ tử Như Lai hay những ai đã được nghe hai vị này". Bạch Thế Tôn, vị Thiên ấy nói như vậy, nói xong liền biến mất tại chỗ ấy.

Bạch Thế Tôn, gò mối là gì, cái gì phun khói ban đêm, cái gì chiếu sáng ban ngày, ai là Bà-la-môn, ai là người có trí, cái gì là cây gươm, cái gì là đào lên, cái gì là then cửa, cái gì là con nhái, cái gì là con đường hai ngã, cái gì là đồ lọc sữa, cái gì là con rùa, cái gì là con dao phay, cái gì là miếng thịt, cái gì là con rắn hổ?

 

251. ‘‘‘Vammiko’ti kho, bhikkhu, imassetaṃ cātumahābhūtikassa [cātummahābhūtikassa (sī. syā. pī.)] kāyassa adhivacanaṃ, mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana-parimaddanabhedana-viddhaṃsana-dhammassa.

‘‘Yaṃ kho, bhikkhu, divā kammante [kammantaṃ (ka.)] ārabbha rattiṃ anuvitakketi anuvicāreti – ayaṃ rattiṃ dhūmāyanā. Yaṃ kho, bhikkhu, rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya ‘manasā’ [( ) natthi (sī. syā.)] – ayaṃ divā pajjalanā.

‘‘‘Brāhmaṇo’ti kho, bhikkhu, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Sumedho’ti kho bhikkhu sekkhassetaṃ bhikkhuno adhivacanaṃ.

‘‘‘Sattha’nti kho, bhikkhu, ariyāyetaṃ paññāya adhivacanaṃ. ‘Abhikkhaṇa’nti kho, bhikkhu, vīriyārambhassetaṃ adhivacanaṃ.

‘‘‘Laṅgī’ti kho, bhikkhu, avijjāyetaṃ adhivacanaṃ. Ukkhipa laṅgiṃ, pajaha avijjaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Uddhumāyikā’ti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacanaṃ. Ukkhipa uddhumāyikaṃ, pajaha kodhūpāyāsaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Dvidhāpatho’ti kho, bhikkhu, vicikicchāyetaṃ adhivacanaṃ. Ukkhipa dvidhāpathaṃ, pajaha vicikicchaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Caṅgavāra’nti kho, bhikkhu, pañcannetaṃ nīvaraṇānaṃ adhivacanaṃ, seyyathidaṃ – kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thīnamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa. Ukkhipa caṅgavāraṃ, pajaha pañca nīvaraṇe ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Kummo’ti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ, seyyathidaṃ – rūpupādānakkhandhassa, vedanupādānakkhandhassa, saññupādānakkhandhassa, saṅkhārupādānakkhandhassa, viññāṇupādānakkhandhassa. Ukkhipa kummaṃ, pajaha pañcupādānakkhandhe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Asisūnā’ti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ – cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyānaṃ saddānaṃ…pe… ghānaviññeyyānaṃ gandhānaṃ…pe… jivhāviññeyyānaṃ rasānaṃ…pe… kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Ukkhipa asisūnaṃ, pajaha pañca kāmaguṇe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Maṃsapesī’ti kho, bhikkhu, nandīrāgassetaṃ adhivacanaṃ. Ukkhipa maṃsapesiṃ, pajaha nandīrāgaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Nāgo’ti kho, bhikkhu, khīṇāsavassetaṃ bhikkhuno adhivacanaṃ. Tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi; namo karohi nāgassāti ayametassa attho’’ti.

Idamavoca bhagavā. Attamano āyasmā kumārakassapo bhagavato bhāsitaṃ abhinandīti.

Vammikasuttaṃ niṭṭhitaṃ tatiyaṃ.

 

251.Cātummahābhūtikassāti catumahābhūtamayassa. Kāyassetaṃ adhivacananti sarīrassa nāmaṃ. Yatheva hi bāhirako vammiko, vamatīti vantakoti vantussayoti vantasinehasambandhoti catūhi kāraṇehi vammikoti vuccati. So hi ahimaṅgusaundūragharagoḷikādayo nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko. Upacikāhi vamitvā mukhatuṇḍakena ukkhittapaṃsucuṇṇena kaṭippamāṇenapi porisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābaddhatāya sattasattāhaṃ deve vassantepi na vippakiriyati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sineho nikkhamati, evaṃ vantasinehena sambaddhoti vammiko. Evamayaṃ kāyopi, ‘‘akkhimhā akkhigūthako’’tiādinā nayena nānappakārakaṃ asucikalimalaṃ vamatīti vammiko. Buddhapaccekabuddhakhīṇāsavā imasmiṃ attabhāve nikantipariyādānena attabhāvaṃ chaḍḍetvā gatāti ariyehi vantakotipi vammiko. Yehi cāyaṃ tīhi aṭṭhisatehi ussito nhārusambaddho maṃsāvalepano allacammapariyonaddho chavirañjito satte vañceti, taṃ sabbaṃ ariyehi vantamevāti vantussayotipi vammiko. ‘‘Taṇhā janeti purisaṃ, cittamassa vidhāvatī’’ti (saṃ. ni. 1.55) evaṃ taṇhāya janitattā ariyehi vanteneva taṇhāsinehena sambaddho ayanti vantasinehena sambaddhotipi vammiko. Yathā ca vammikassa anto nānappakārā pāṇakā tattheva jāyanti, uccārapassāvaṃ karonti, gilānā sayanti, matā patanti. Iti so tesaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. Evaṃ khattiyamahāsālādīnampi kāyo ayaṃ gopitarakkhito maṇḍitappasādhito mahānubhāvānaṃ kāyoti acintetvā chavinissitā pāṇā cammanissitā pāṇā maṃsanissitā pāṇā nhārunissitā pāṇā aṭṭhinissitā pāṇā aṭṭhimiñjanissitā pāṇāti evaṃ kulagaṇanāya asītimattāni kimikulasahassāni antokāyasmiṃyeva jāyanti, uccārapassāvaṃ karonti, gelaññena āturitāni sayanti, matāni patanti, iti ayampi tesaṃ pāṇānaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hotīti ‘‘vammiko’’ tveva saṅkhaṃ gato. Tenāha bhagavā – ‘‘vammikoti kho, bhikkhu, imassa cātumahābhūtikassa kāyassetaṃ adhivacana’’nti.

Mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Odanakummāsūpacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo. Duggandhavighātatthāya tanuvilepanena ucchādanadhammo. Aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo. Daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammo. Evaṃ pariharatopi ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho. Tattha mātāpettikasambhavaodanakummāsūpacayaucchādanaparimaddanapadehi samudayo kathito, aniccabhedaviddhaṃsanapadehi atthaṅgamo. Evaṃ sattahipi padehi cātumahābhūtikassa kāyassa uccāvacabhāvo vaḍḍhiparihāni samudayatthaṅgamo kathitoti veditabbo.

Divā kammanteti divā kattabbakammante. Dhūmāyanāti ettha ayaṃ dhūmasaddo kodhe taṇhāya vitakke pañcasu kāmaguṇesu dhammadesanāya pakatidhūmeti imesu atthesu vattati. ‘‘Kodho dhūmo bhasmanimosavajja’’nti (saṃ. ni. 1.165) ettha hi kodhe vattati. ‘‘Icchādhūmāyitā sattā’’ti ettha taṇhāya. ‘‘Tena kho pana samayena aññataro bhikkhu bhagavato avidūre dhūmāyanto nisinno hotī’’ti ettha vitakke.

‘‘Paṅko ca kāmā palipo ca kāmā,

Bhayañca metaṃ timūlaṃ pavuttaṃ;

Rajo ca dhūmo ca mayā pakāsitā;

Hitvā tuvaṃ pabbaja brahmadattā’’ti. (jā. 1.6.14) –

Ettha pañcakāmaguṇesu. ‘‘Dhūmaṃ kattā hotī’’ti (ma. ni. 1.349) ettha dhammadesanāya. ‘‘Dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino’’ti (saṃ. ni. 1.72) ettha pakatidhūme. Idha panāyaṃ vitakke adhippeto. Tenāha ‘‘ayaṃ rattiṃ dhūmāyanā’’ti.

Tathāgatassetaṃ adhivacananti tathāgato hi sattannaṃ dhammānaṃ bāhitattā brāhmaṇo nāma. Yathāha – ‘‘sattannaṃ kho, bhikkhu, dhammānaṃ bāhitattā brāhmaṇo. Katamesaṃ sattannaṃ? Rāgo bāhito hoti, doso… moho… māno… sakkāyadiṭṭhi… vicikicchā… sīlabbataparāmāso bāhito hoti. Imesaṃ bhikkhu sattannaṃ dhammānaṃ bāhitattā brāhmaṇo’’ti (cūḷani. mettagūmāṇavapucchāniddesa 28). Sumedhoti sundarapañño. Sekkhassāti ettha sikkhatīti sekkho. Yathāha – ‘‘sikkhatīti kho, bhikkhu, tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhatī’’ti (a. ni. 3.86).

Paññāyaadhivacananti lokiyalokuttarāya paññāya etaṃ adhivacanaṃ, na āvudhasatthassa. Vīriyārambhassāti kāyikacetasikavīriyassa. Taṃ paññāgatikameva hoti. Lokiyāya paññāya lokiyaṃ, lokuttarāya paññāya lokuttaraṃ. Ettha panāyaṃ atthadīpanā –

Eko kira jānapado brāhmaṇo pātova māṇavakehi saddhiṃ gāmato nikkhamma divasaṃ araññe mante vācetvā sāyaṃ gāmaṃ āgacchati. Antarāmagge ca eko vammiko atthi. So rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo antevāsiṃ sumedhaṃ māṇavaṃ āha – ‘‘tāta, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī’’ti. So sādhūti kudālaṃ gahetvā samehi pādehi pathaviyaṃ patiṭṭhāya tathā akāsi. Tatra ācariyabrāhmaṇo viya bhagavā. Sumedhamāṇavako viya sekkho bhikkhu. Vammiko viya kāyo. ‘‘Tāta, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī’’ti brāhmaṇena vuttakālo viya, ‘‘bhikkhu cātumahābhūtikaṃ kāyaṃ cattāro koṭṭhāse katvā pariggaṇhāhī’’ti bhagavatā vuttakālo. Tassa sādhūti kudālaṃ gahetvā tathākaraṇaṃ viya sekkhassa bhikkhuno, ‘‘yo vīsatiyā koṭṭhāsesu thaddhabhāvo, ayaṃ pathavīdhātu. Yo dvādasasu koṭṭhāsesu ābandhanabhāvo, ayaṃ āpodhātu. Yo catūsu koṭṭhāsesu paripācanabhāvo, ayaṃ tejodhātu. Yo chasu koṭṭhāsesu vitthambhanabhāvo, ayaṃ vāyodhātū’’ti evaṃ catudhātuvavatthānavasena kāyapariggaho veditabbo.

Laṅgīti kho, bhikkhūti kasmā bhagavā avijjaṃ laṅgīti katvā dassesīti? Yathā hi nagarassa dvāraṃ pidhāya palighe yojite mahājanassa gamanaṃ pacchijjati, ye nagarassa anto, te antoyeva honti. Ye bahi, te bahiyeva. Evameva yassa ñāṇamukhe avijjālaṅgī patati, tassa nibbānasampāpakaṃ ñāṇagamanaṃ pacchijjati, tasmā avijjaṃ laṅgīti katvā dassesi. Pajaha avijjanti ettha kammaṭṭhānauggahaparipucchāvasena avijjāpahānaṃ kathitaṃ.

Uddhumāyikātikho, bhikkhūti ettha uddhumāyikamaṇḍūko nāma no mahanto, nakhapiṭṭhippamāṇo hoti, purāṇapaṇṇantare vā gacchantare vā valliantare vā vasati. So daṇḍakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇakena vā ghaṭṭito āyamitvā mahanto parimaṇḍalo beluvapakkappamāṇo hutvā cattāro pāde ākāsagate katvā pacchinnagamano hutvā amittavasaṃ yāti, kākakulalādibhattameva hoti. Evameva ayaṃ kodho paṭhamaṃ uppajjanto cittāvilamattakova hoti. Tasmiṃ khaṇe aniggahito vaḍḍhitvā mukhavikulanaṃ pāpeti. Tadā aniggahito hanusañcopanaṃ pāpeti. Tadā aniggahito pharusavācānicchāraṇaṃ pāpeti. Tadā aniggahito disāvilokanaṃ pāpeti. Tadā aniggahito ākaḍḍhanaparikaḍḍhanaṃ pāpeti. Tadā aniggahito pāṇinā leḍḍudaṇḍasatthaparāmasanaṃ pāpeti. Tadā aniggahito daṇḍasatthābhinipātaṃ pāpeti . Tadā aniggahito paraghātanampi attaghātanampi pāpeti. Vuttampi hetaṃ – ‘‘yato ayaṃ kodho paraṃ ghātetvā attānaṃ ghāteti, ettāvatāyaṃ kodho paramussadagato hoti paramavepullappatto’’ti. Tattha yathā uddhumāyikāya catūsu pādesu ākāsagatesu gamanaṃ pacchijjati, uddhumāyikā amittavasaṃ gantvā kākādibhattaṃ hoti, evameva kodhasamaṅgīpuggalo kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, amittavasaṃ yāti, sabbesaṃ mārānaṃ yathākāmakaraṇīyo hoti. Tenāha bhagavā – ‘‘uddhumāyikāti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacana’’nti. Tattha balavappatto kodhova kodhūpāyāso. Pajaha kodhūpāyāsanti ettha paṭisaṅkhānappahānaṃ kathitaṃ.

Dvidhāpathoti ettha, yathā puriso sadhano sabhogo kantāraddhānamaggappaṭipanno dvedhāpathaṃ patvā, ‘‘iminā nu kho gantabbaṃ, iminā gantabba’’nti nicchetuṃ asakkonto tattheva tiṭṭhati, atha naṃ corā uṭṭhahitvā anayabyasanaṃ pāpenti, evameva kho mūlakammaṭṭhānaṃ gahetvā nisinno bhikkhu buddhādīsu kaṅkhāya uppannāya kammaṭṭhānaṃ vaḍḍhetuṃ na sakkoti, atha naṃ kilesamārādayo sabbe mārā anayabyasanaṃ pāpenti, iti vicikicchā dvedhāpathasamā hoti. Tenāha bhagavā – ‘‘dvidhāpathoti kho, bhikkhu, vicikicchāyetaṃ adhivacana’’nti. Pajaha vicikicchanti ettha kammaṭṭhānauggahaparipucchāvasena vicikicchāpahānaṃ kathitaṃ.

Caṅgavāranti ettha, yathā rajakehi khāraparissāvanamhi udake pakkhitte eko udakaghaṭo dvepi dasapi vīsatipi ghaṭasatampi paggharatiyeva, pasaṭamattampi udakaṃ na tiṭṭhati, evameva nīvaraṇasamaṅgino puggalassa abbhantare kusaladhammo na tiṭṭhati. Tenāha bhagavā – ‘‘caṅgavāranti kho, bhikkhu, pañcannetaṃ nīvaraṇānaṃ adhivacana’’nti. Pajaha pañcanīvaraṇeti ettha vikkhambhanatadaṅgavasena nīvaraṇappahānaṃ kathitaṃ.

Kummoti ettha, yathā kacchapassa cattāro pādā sīsanti pañceva aṅgāni honti, evameva sabbepi saṅkhatā dhammā gayhamānā pañceva khandhā bhavanti. Tenāha bhagavā – ‘‘kummoti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti. Pajaha pañcupādānakkhandheti ettha pañcasu khandhesu chandarāgappahānaṃ kathitaṃ.

Asisūnāti ettha, yathā sūnāya upari maṃsaṃ ṭhapetvā asinā koṭṭenti, evamime sattā vatthukāmatthāya kilesakāmehi ghātayamānā vatthukāmānaṃ upari katvā kilesakāmehi kantitā koṭṭitā ca honti. Tenāha bhagavā – ‘‘asisūnāti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacana’’nti. Pajaha pañca kāmaguṇeti ettha pañcasu kāmaguṇesu chandarāgappahānaṃ kathitaṃ.

Maṃsapesīti kho, bhikkhūti ettha ayaṃ maṃsapesi nāma bahujanapatthitā khattiyādayo manussāpi naṃ patthenti kākādayo tiracchānāpi. Ime hi sattā avijjāya sammattā nandirāgaṃ upagamma vaṭṭaṃ vaḍḍhenti. Yathā vā maṃsapesi ṭhapitaṭhapitaṭṭhāne laggati, evamime sattā nandirāgabaddhā vaṭṭe lagganti, dukkhaṃ patvāpi na ukkaṇṭhanti , iti nandirāgo maṃsapesisadiso hoti. Tenāha bhagavā – ‘‘maṃsapesīti kho, bhikkhu, nandirāgassetaṃ adhivacana’’nti. Pajaha nandīrāganti ettha catutthamaggena nandīrāgappahānaṃ kathitaṃ.

Nāgoti kho, bhikkhu, khīṇāsavassetaṃ bhikkhuno adhivacananti ettha yenatthena khīṇāsavo nāgoti vuccati, so anaṅgaṇasutte (ma. ni. aṭṭha. 1.63) pakāsito eva. Namo karohi nāgassāti khīṇāsavassa buddhanāgassa, ‘‘buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ desetī’’ti (ma. ni. 1.361) evaṃ namakkāraṃ karohīti ayamettha attho. Iti idaṃ suttaṃ therassa kammaṭṭhānaṃ ahosi. Theropi idameva suttaṃ kammaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ patto. Ayametassa atthoti ayaṃ etassa pañhassa attho. Iti bhagavā ratanarāsimhi maṇikūṭaṃ gaṇhanto viya yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vammikasuttavaṇṇanā niṭṭhitā.

 

-- Này Tỷ-kheo, gò mối là đồng nghĩa với cái thân do bốn đại thành, do cha mẹ sanh, nhờ cơm cháo nuôi dưỡng, vô thường, biến hoại, phấn toái, đoạn tuyệt, hoại diệt.

Này Tỷ-kheo, cái gì thuộc về công việc ban ngày, ban đêm suy tầm, suy nghĩ, như vậy là ban đêm phun khói.

Này Tỷ-kheo, cái gì sau khi suy tầm, suy tư ban đêm, ban ngày đem ra thực hành, về thân, về lời nói, về ý, như vậy là ban ngày chói sáng.

Này Tỷ-kheo, Bà-la-môn là đồng nghĩa với Như Lai, bậc A-la-hán, Chánh Ðẳng Giác. Này Tỷ-kheo, người có trí là đồng nghĩa với Tỷ-kheo hữu học. Này Tỷ-kheo, cái gươm là đồng nghĩa với trí tuệ của bậc Thánh. Này Tỷ-kheo, đào lên là đồng nghĩa với tinh tấn, tinh cần.

Này Tỷ-kheo, cái then cửa là đồng nghĩa với vô minh; đem then cửa lên là từ bỏ vô minh này; kẻ có trí, cầm gươm đào lên là ý nghĩa này.

Này Tỷ-kheo, con nhái là đồng nghĩa với phẫn nộ hiềm hận; đem con nhái lên là từ bỏ phẫn nộ hiềm hận này; kẻ có trí cầm gươm đào lên là ý nghĩa này.

Này Tỷ-kheo, con đường hai ngã là đồng nghĩa với nghi hoặc; đem con đường hai ngã lên là từ bỏ nghi hoặc này; kẻ có trí cầm gươm đào lên là ý nghĩa này.

Này Tỷ-kheo, đồ lọc sữa là đồng nghĩa với năm triền cái: dục tham triền cái, sân triền cái, hôn trầm thụy miên triền cái, trạo cử hối quá triền cái, nghi hoặc triền cái; đem  đồ lọc sữa lên là từ bỏ năm triền cái này; kẻ có trí cầm gươm đào lên là ý nghĩa này.

Này Tỷ-kheo, con rùa là đồng nghĩa với năm thủ uẩn, tức là sắc thủ uẩn, thọ thủ uẩn, tưởng thủ uẩn, hành thủ uẩn, thức thủ uẩn; đem con rùa lên là từ bỏ năm thủ uẩn này; kẻ có trí cầm gươm đào lên là ý nghĩa này.

Này Tỷ-kheo, con dao phay là đồng nghĩa với năm dục trưởng dưỡng, tức là các sắc do mắt nhận thức, khả ái, khả hỷ, khả lạc, khả ý, kích thích lòng dục, hấp dẫn. Các tiếng do tai nhận thức... Các hương do mũi nhận thức... Các vị do lưỡi nhận thức... Các xúc do thân cảm xúc, khả ái, khả hỷ, khả lạc, khả ý, kích thích lòng dục, hấp dẫn; lấy con dao phay lên là từ bỏ năm dục trưởng dưỡng này, kẻ có trí, cầm gươm đào lên là ý nghĩa này.

Này Tỷ-kheo, miếng thịt là đồng nghĩa với hỷ tham; lấy miếng thịt lên là từ bỏ hỷ tham này; kẻ có trí, cầm gươm đào lên là ý nghĩa này.

Này Tỷ-kheo, con rắn hổ là đồng nghĩa với vị Tỷ-kheo đã diệt trừ các lậu hoặc; hãy để con rắn hổ yên, chớ đụng chạm con rắn hổ, hãy đảnh lễ con rắn hổ, là ý nghĩa này.

Thế Tôn thuyết giảng như vậy. Tỷ-kheo ấy hoan hỷ, tín thọ lời Thế Tôn dạy.

Hòa thượng Thích Minh Châu dịch Việt

  

 

 

 

Mục Lục Kinh Trung Bộ Pali -Việt

 

Kinh Trung Bộ

 

 


 


Nguồn: (web Bình Anson)
Phân đoạn Pali-Việt: Nhị Tường

KINH ĐIỂN 
Home