MAJJHIMANIKĀYA- TRUNG BỘ KINH

 

 

 

CHÁNH KINH PALI

CHÚ GIẢI PALI

BẢN DỊCH VIỆT

7. Vīmaṃsakasuttaṃ

7. Vīmaṃsakasuttavaṇṇanā

47. Kinh Tư sát

487. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘vīmaṃsakena, bhikkhave, bhikkhunā parassa cetopariyāyaṃ ajānantena [ājānantena (pī. ka.), ajānantena kinti (?)] tathāgate samannesanā kātabbā ‘sammāsambuddho vā no vā’ iti viññāṇāyā’’ti. ‘‘Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā bhagavaṃpaṭisaraṇā; sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho; bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī’’ti . ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

 

487.Evaṃme sutanti vīmaṃsakasuttaṃ. Tattha vīmaṃsakenāti tayo vīmaṃsakā – atthavīmaṃsako saṅkhāravīmaṃsako satthuvīmaṃsakoti. Tesu, ‘‘paṇḍitā hāvuso, manussā vīmaṃsakā’’ti (saṃ. ni. 3.2) ettha atthavīmaṃsako āgato. ‘‘Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, ānanda, paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyā’’ti (ma. ni. 3.124) ettha saṅkhāravīmaṃsako āgato. Imasmiṃ pana sutte satthuvīmaṃsako adhippeto. Cetopariyāyanti cittavāraṃ cittaparicchedaṃ. Samannesanāti esanā pariyesanā upaparikkhā. Iti viññāṇāyāti evaṃ vijānanatthāya.

487. Như vầy tôi nghe.

Một thời Thế Tôn ở Savatthi, tại Jetavana, tịnh xá của Ông Anathapindika (Cấp Cô Ðộc). Ở đây, Thế Tôn gọi các Tỷ-kheo:

-- Này các Tỷ-kheo.

-- Bạch Thế Tôn.

Các Tỷ-kheo ấy vâng đáp Thế Tôn. Thế Tôn thuyết giảng như sau:

-- Này các Tỷ-kheo, vị tư sát Tỷ-kheo muốn biết rõ tập tánh (Cetapariyayam) của người khác, cần phải tìm hiểu về Như Lai, để ý thức được Ngài có Chánh Ðẳng Giác hay không?

-- Bạch Thế Tôn, đối với chúng con, các pháp dựa Thế Tôn làm căn bản, hướng Thế Tôn làm bậc lãnh đạo, nương tựa Thế Tôn làm y cứ. Bạch Thế Tôn, tốt lành thay, Thế Tôn thuyết giảng cho ý nghĩa này! Sau khi được nghe Thế Tôn, các Tỷ-kheo sẽ hành trì.

-- Vậy này các Tỷ-kheo, hãy nghe và khéo tác ý, Ta sẽ giảng.

-- Thưa vâng, bạch Thế Tôn.

Các Tỷ-kheo ấy vâng đáp Thế Tôn. Thế Tôn thuyết giảng như sau:

 

488. ‘‘Vīmaṃsakena, bhikkhave, bhikkhunā parassa cetopariyāyaṃ ajānantena dvīsu dhammesu tathāgato samannesitabbo cakkhusotaviññeyyesu dhammesu – ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Tamenaṃ samannesamāno evaṃ jānāti – ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti.

‘‘Yato naṃ samannesamāno evaṃ jānāti – ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti, tato naṃ uttariṃ samannesati – ‘ye vītimissā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Tamenaṃ samannesamāno evaṃ jānāti – ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti.

‘‘Yato naṃ samannesamāno evaṃ jānāti – ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti, tato naṃ uttariṃ samannesati – ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Tamenaṃ samannesamāno evaṃ jānāti – ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassā’ti.

‘‘Yato naṃ samannesamāno evaṃ jānāti – ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassā’ti, tato naṃ uttariṃ samannesati – ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, udāhu ittarasamāpanno’ti? Tamenaṃ samannesamāno evaṃ jānāti – ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā ittarasamāpanno’ti.

‘‘Yato naṃ samannesamāno evaṃ jānāti – ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā ittarasamāpanno’ti, tato naṃ uttariṃ samannesati – ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, saṃvijjantassa idhekacce ādīnavā’ti? Na tāva, bhikkhave, bhikkhuno idhekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasappatto. Yato ca kho, bhikkhave, bhikkhu ñattajjhāpanno hoti yasappatto , athassa idhekacce ādīnavā saṃvijjanti. Tamenaṃ samannesamāno evaṃ jānāti – ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, nāssa idhekacce ādīnavā saṃvijjantī’ti.

‘‘Yato naṃ samannesamāno evaṃ jānāti – ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, nāssa idhekacce ādīnavā saṃvijjantī’ti, tato naṃ uttariṃ samannesati – ‘abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ti? Tamenaṃ samannesamāno evaṃ jānāti – ‘abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ti. Tañce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ – ‘ke panāyasmato ākārā, ke anvayā, yenāyasmā evaṃ vadesi – abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya – ‘tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto, ye ca tattha sugatā ye ca tattha duggatā, ye ca tattha gaṇamanusāsanti, ye ca idhekacce āmisesu saṃdissanti, ye ca idhekacce āmisena anupalittā, nāyamāyasmā taṃ tena avajānāti . Sammukhā kho pana metaṃ bhagavato sutaṃ sammukhā paṭiggahitaṃ – abhayūparatohamasmi, nāhamasmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassā’ti.

488.Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ dasseti. Mahā hi esa kalyāṇamittūpanissayo nāma. Tassa mahantabhāvo evaṃ veditabbo – ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ asakkonto bhagavantaṃ upasaṅkamitvā pucchi, – ‘‘upaḍḍhamidaṃ, bhante, brahmacariyassa, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā’’ti. Bhagavā āha – ‘‘mā hevaṃ, ānanda, mā hevaṃ, ānanda, sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā, kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañcānanda, bhikkhu kalyāṇamitto…pe… ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti…pe… sammāsamādhiṃ bhāveti vivekanissitaṃ evaṃ kho, ānanda, bhikkhu kalyāṇamitto…pe… bahulīkaroti, tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ. Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā…pe… sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī’’ti (saṃ. ni. 5.2).

Bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopi āha – ‘‘bāhiraṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī’’ti (a. ni. 1.113). Mahācundassa kilesasallekhapaṭipadaṃ kathentopi, ‘‘pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo’’ti (ma. ni. 1.83) āha. Meghiyattherassa vimuttiparipācaniyadhamme kathentopi, ‘‘aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca? Idha, meghiya, bhikkhu kalyāṇamitto hoti’’ti (udā. 31) kalyāṇamittūpanissayameva visesesi. Piyaputtassa rāhulattherassa abhiṇhovādaṃ dentopi –

‘‘Mitte bhajassu kalyāṇe, pantañca sayanāsanaṃ;

Vivittaṃ appanigghosaṃ, mattaññū hohi bhojane.

Cīvare piṇḍapāte ca, paccaye sayanāsane;

Etesu taṇhaṃ mākāsi, mā lokaṃ punarāgamī’’ti. (su. ni. 340, 341) –

Kalyāṇamittūpanissayameva sabbapaṭhamaṃ kathesi. Evaṃ mahā esa kalyāṇamittūpanissayo nāma. Idhāpi taṃ dassento bhagavā dvīsu dhammesu tathāgato samannesitabboti desanaṃ ārabhi. Paṇḍito bhikkhu dvīsu dhammesu tathāgataṃ esatu gavesatūti attho. Etena bhagavā ayaṃ mahājaccoti vā, lakkhaṇasampannoti vā, abhirūpo dassanīyoti vā, abhiññāto abhilakkhitoti vā, imaṃ nissāyāhaṃ cīvarādayo paccaye labhissāmīti vā, evaṃ cintetvā maṃ nissāya vasanakiccaṃ natthi. Yo pana evaṃ sallakkheti, ‘‘pahoti me esa satthā hutvā satthukiccaṃ sādhetu’’nti, so maṃ bhajatūti sīhanādaṃ nadati. Buddhasīhanādo kira nāmesa suttantoti.

Idāni te dve dhamme dassento cakkhusotaviññeyyesūti āha. Tattha satthu kāyiko samācāro vīmaṃsakassa cakkhuviññeyyo dhammo nāma. Vācasiko samācāro sotaviññeyyo dhammo nāma. Idāni tesu samannesitabbākāraṃ dassento ye saṃkiliṭṭhātiādimāha. Tattha saṃkiliṭṭhāti kilesasampayuttā. Te ca na cakkhusotaviññeyyā. Yathā pana udake calante vā pupphuḷake vā muñcante anto maccho atthīti viññāyati, evaṃ pāṇātipātādīni vā karontassa, musāvādādīni vā bhaṇantassa kāyavacīsamācāre disvā ca sutvā ca taṃsamuṭṭhāpakacittaṃ saṃkiliṭṭhanti viññāyati. Tasmā evamāha. Saṃkiliṭṭhacittassa hi kāyavacīsamācārāpi saṃkiliṭṭhāyeva nāma. Na te tathāgatassa saṃvijjantīti na te tathāgatassa atthi. Na upalabbhantīti evaṃ jānātīti attho. Natthitāyeva hi te na upalabbhanti na paṭicchannatāya. Tathā hi bhagavā ekadivasaṃ imesu dhammesu bhikkhusaṅghaṃ pavārento āha – ‘‘handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā’’ti. Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā hi, bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca, bhante, etarahi sāvakā viharanti pacchāsamannāgatā’’ti (saṃ. ni. 1.215). Evaṃ parisuddhā tathāgatassa kāyavacīsamācārā. Uttaropi sudaṃ māṇavo tathāgatassa kāyavacīdvāre anārādhanīyaṃ kiñci passissāmīti satta māse anubandhitvā likkhāmattampi na addasa. Manussabhūto vā esa buddhabhūtassa kāyavacīdvāre kiṃ anārādhanīyaṃ passissati? Māropi devaputto bodhisattassa sato mahābhinikkhamanato paṭṭhāya chabbassāni gavesamāno kiñci anārādhanīyaṃ nāddasa, antamaso cetoparivitakkamattampi. Māro kira cintesi – ‘‘sacassa vitakkitamattampi akusalaṃ passissāmi, tattheva naṃ muddhani paharitvā pakkamissāmī’’ti. So chabbassāni adisvā buddhabhūtampi ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassanto gamanasamaye vanditvā –

‘‘Mahāvīra mahāpuññaṃ, iddhiyā yasasā jalaṃ;

Sabbaverabhayātītaṃ, pāde vandāmi gotama’’nti. (saṃ. ni. 1.159) –

Gāthaṃ vatvā gato.

Vītimissāti kāle kaṇhā, kāle sukkāti evaṃ vomissakā. Vodātāti parisuddhā nikkilesā. Saṃvijjantīti vodātā dhammā atthi upalabbhanti. Tathāgatassa hi parisuddhā kāyasamācārādayo. Tenāha – ‘‘cattārimāni, bhikkhave, tathāgatassa arakkheyyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya, ‘mā me idaṃ paro aññāsī’ti. Parisuddhavacīsamācāro… parisuddhamanosamācāro… parisuddhājīvo, bhikkhave, tathāgato , natthi tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya, mā me idaṃ paro aññāsī’’ti (a. ni. 7.58).

Imaṃ kusalaṃ dhammanti imaṃ anavajjaṃ ājīvaṭṭhamakasīlaṃ. ‘‘Ayamāyasmā satthā kiṃ nu kho dīgharattaṃ samāpanno aticirakālato paṭṭhāya iminā samannāgato, udāhu ittarasamāpanno hiyyo vā pare vā parasuve vā divase samāpanno’’ti evaṃ gavesatūti attho. Ekaccena hi ekasmiṃ ṭhāne vasantena bahu micchājīvakammaṃ kataṃ, taṃ tattha kālātikkame paññāyati, pākaṭaṃ hoti. So aññataraṃ paccantagāmaṃ vā samuddatīraṃ vā gantvā paṇṇasālaṃ kāretvā āraññako viya hutvā viharati. Manussā sambhāvanaṃ uppādetvā tassa paṇīte paccaye denti. Janapadavāsino bhikkhū tassa parihāraṃ disvā, ‘‘atidappito vatāyaṃ āyasmā, ko nu kho eso’’ti pariggaṇhantā, ‘‘asukaṭṭhāne asukaṃ nāma micchājīvaṃ katvā pakkantabhikkhū’’ti ñatvā na sakkā iminā saddhiṃ uposatho vā pavāraṇā vā kātunti sannipatitvā dhammena samena ukkhepanīyādīsu aññataraṃ kammaṃ karonti. Evarūpāya paṭicchannapaṭipattiyā atthibhāvaṃ vā natthibhāvaṃ vā vīmaṃsāpetuṃ evamāha.

Evaṃjānātīti dīgharattaṃ samāpanno, na ittarasamāpannoti jānāti. Anacchariyaṃ cetaṃ. Yaṃ tathāgatassa etarahi sabbaññutaṃ pattassa dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ bhaveyya. Yassa bodhisattakālepi evaṃ ahosi.

Atīte kira gandhārarājā ca vedeharājā ca dvepi sahāyakā hutvā kāmesu ādīnavaṃ disvā rajjāni puttānaṃ niyyātetvā isipabbajjaṃ pabbajitvā ekasmiṃ araññagāmake piṇḍāya caranti. Paccanto nāma dullabhaloṇo hoti. Tato aloṇaṃ yāguṃ labhitvā ekissāya sālāya nisīditvā pivanti. Antarantare manussā loṇacuṇṇaṃ āharitvā denti. Ekadivasaṃ eko vedehisissa paṇṇe pakkhipitvā loṇacuṇṇaṃ adāsi . Vedehisi gahetvā upaḍḍhaṃ gandhārisissa-santike ṭhapetvā upaḍḍhaṃ attano santike ṭhapesi. Tato thokaṃ paribhuttāvasesaṃ disvā, ‘‘mā idaṃ nassī’’ti paṇṇena veṭhetvā tiṇagahane ṭhapesi. Puna ekasmiṃ divase yāgupānakāle satiṃ katvā olokento taṃ disvā gandhārisiṃ upasaṅkamitvā, ‘‘ito thokaṃ gaṇhatha ācariyā’’ti āha. Kuto te laddhaṃ vedehisīti? Tasmiṃ divase paribhuttāvasesaṃ ‘‘mā nassī’’ti mayā ṭhapitanti. Gandhārisi gahetuṃ na icchati, aloṇakaṃyeva yāguṃ pivitvā vedehaṃ isiṃ avoca –

‘‘Hitvā gāmasahassāni, paripuṇṇāni soḷasa;

Koṭṭhāgārāni phītāni, sannidhiṃ dāni kubbasī’’ti. (jā. 1.7.76);

Vedehisi avoca – ‘‘tumhe rajjaṃ pahāya pabbajitā, idāni kasmā loṇacuṇṇamattasannidhikāraṇā pabbajjāya anucchavikaṃ na karothā’’ti? Kiṃ mayā kataṃ vedehisīti? Atha naṃ āha –

‘‘Hitvā gandhāravisayaṃ, pahūtadhanadhāriyaṃ;

Pasāsanato nikkhanto, idha dāni pasāsasī’’ti. (jā. 1.7.77);

Gandhāro āha –

‘‘Dhammaṃ bhaṇāmi vedeha, adhammo me na ruccati;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī’’ti. (jā. 1.7.78);

Vedeho āha –

‘‘Yena kenaci vaṇṇena, paro labhati ruppanaṃ;

Mahatthiyampi ce vācaṃ, na taṃ bhāseyya paṇḍito’’ti. (jā. 1.7.79);

Gandhāro āha –

‘‘Kāmaṃ ruppatu vā mā vā, bhusaṃva vikirīyatu;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī’’ti. (jā. 1.7.80);

Tato vedehisi yassa sakāpi buddhi natthi, ācariyasantike vinayaṃ na sikkhati, so andhamahiṃso viya vane caratīti cintetvā āha –

‘‘No ce assa sakā buddhi, vinayo vā susikkhito;

Vane andhamahiṃsova, careyya bahuko jano.

Yasmā ca panidhekacce, āceramhi susikkhitā;

Tasmā vinītavinayā, caranti susamāhitā’’ti. (jā. 1.7.81-82);

Evañca pana vatvā vedehisi ajānitvā mayā katanti gandhārisiṃ khamāpesi. Te ubhopi tapaṃ caritvā brahmalokaṃ agamaṃsu. Evaṃ tathāgatassa bodhisattakālepi dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ ahosi.

Uttajjhāpanno ayamāyasmā bhikkhu yasapattoti ayamāyasmā amhākaṃ satthā bhikkhu ñattaṃ paññātabhāvaṃ pākaṭabhāvaṃ ajjhāpanno nu kho, sayañca parivārasampattiṃ patto nu kho noti. Tena cassa paññātajjhāpannabhāvena yasasannissitabhāvena ca kiṃ ekacce ādīnavā sandissanti udāhu noti evaṃ samannesantūti dasseti. Na tāva, bhikkhaveti, bhikkhave, yāva bhikkhu na rājarājamahāmattādīsu abhiññātabhāvaṃ vā parivārasampattiṃ vā āpanno hoti, tāva ekacce mānātimānādayo ādīnavā na saṃvijjanti upasantūpasanto viya sotāpanno viya sakadāgāmī viya ca viharati. Ariyo nu kho puthujjano nu khotipi ñātuṃ na sakkā hoti.

Yatoca kho, bhikkhaveti yadā pana idhekacco bhikkhu ñāto hoti parivārasampanno vā, tadā tiṇhena siṅgena gogaṇaṃ vijjhanto duṭṭhagoṇo viya, migasaṅghaṃ abhimaddamāno dīpi viya ca aññe bhikkhū tattha tattha vijjhanto agāravo asabhāgavutti aggapādena bhūmiṃ phusanto viya carati. Ekacco pana kulaputto yathā yathā ñāto hoti yasassī, tathā tathā phalabhārabharito viya sāli suṭṭhutaraṃ onamati, rājarājamahāmattādīsu upasaṅkamantesu akiñcanabhāvaṃ paccavekkhitvā samaṇasaññaṃ upaṭṭhapetvā chinnavisāṇausabho viya, caṇḍāladārako viya ca sorato nivāto nīcacitto hutvā bhikkhusaṅghassa ceva sadevakassa ca lokassa, hitāya sukhāya paṭipajjati. Evarūpaṃ paṭipattiṃ sandhāya ‘‘nāssa idhekacce ādīnavā’’ti āha.

Tathāgato pana aṭṭhasu lokadhammesu tādī, so hi lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī, dukkhepi tādī, tasmā sabbākārena nāssa idhekacce ādīnavā saṃvijjanti. Abhayūparatoti abhayo hutvā uparato, accantūparato satatūparatoti attho. Na vā bhayena uparatotipi abhayūparato. Cattāri hi bhayāni kilesabhayaṃ vaṭṭabhayaṃ duggatibhayaṃ upavādabhayanti. Puthujjano catūhipi bhayehi bhāyati. Sekkhā tīhi, tesañhi duggatibhayaṃ pahīnaṃ, iti satta sekkhā bhayūparatā, khīṇāsavo abhayūparato nāma, tassa hi ekampi bhayaṃ natthi. Kiṃ paravādabhayaṃ natthīti? Natthi. Parānuddayaṃ pana paṭicca, ‘‘mādisaṃ khīṇāsavaṃ paṭicca sattā mā nassantū’’ti upavādaṃ rakkhati. Mūluppalavāpivihāravāsī yasatthero viya.

Thero kira mūluppalavāpigāmaṃ piṇḍāya pāvisi. Athassa upaṭṭhākakuladvāraṃ pattassa pattaṃ gahetvā thaṇḍilapīṭhakaṃ nissāya āsanaṃ paññapesuṃ. Amaccadhītāpi taṃyeva pīṭhakaṃ nissāya paratobhāge nīcataraṃ āsanaṃ paññāpetvā nisīdi. Eko nevāsiko bhikkhu pacchā piṇḍāya paviṭṭho dvāre ṭhatvāva olokento thero amaccadhītarā saddhiṃ ekamañce nisinnoti sallakkhetvā, ‘‘ayaṃ paṃsukūliko vihāreva upasantūpasanto viya viharati, antogāme pana upaṭṭhāyikāhi saddhiṃ ekamañce nisīdatī’’ti cintetvā, ‘‘kiṃ nu kho mayā duddiṭṭha’’nti punappunaṃ oloketvā tathāsaññīva hutvā pakkāmi. Theropi bhattakiccaṃ katvā vihāraṃ gantvā vasanaṭṭhānaṃ pavisitvā dvāraṃ pidhāya nisīdi. Nevāsikopi katabhattakicco vihāraṃ gantvā, ‘‘taṃ paṃsukūlikaṃ niggaṇhitvā vihārā nikkaḍḍhissāmī’’ti asaññatanīhārena therassa vasanaṭṭhānaṃ gantvā paribhogaghaṭato uluṅkena udakaṃ gahetvā mahāsaddaṃ karonto pāde dhovi. Thero, ‘‘ko nu kho ayaṃ asaññatacāriko’’ti āvajjanto sabbaṃ ñatvā, ‘‘ayaṃ mayi manaṃ padosetvā apāyūpago mā ahosī’’ti vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalasamīpe pallaṅkena nisīdi. Nevāsiko duṭṭhākārena ghaṭikaṃ ukkhipitvā dvāraṃ vivaritvā anto paviṭṭho theraṃ apassanto, ‘‘heṭṭhāmañcaṃ paviṭṭho bhavissatī’’ti oloketvā tatthāpi apassanto nikkhamituṃ ārabhi. Thero ukkāsi. Itaro uddhaṃ olokento disvā adhivāsetuṃ asakkonto evamāha – ‘‘patirūpaṃ te, āvuso, paṃsukūlika evaṃ ānubhāvasampannassa upaṭṭhāyikāya saddhiṃ ekamañce nisīditu’’nti. Pabbajitā nāma, bhante, mātugāmena saddhiṃ na ekamañce nisīdanti, tumhehi pana duddiṭṭhametanti. Evaṃ khīṇāsavā parānuddayāya upavādaṃ rakkhanti.

Khayā rāgassāti rāgassa khayeneva. Vītarāgattā kāme na paṭisevati, na paṭisaṅkhāya vāretvāti. Tañceti evaṃ tathāgatassa kilesappahānaṃ ñatvā tattha tattha ṭhitanisinnakālādīsupi catuparisamajjhe alaṅkatadhammāsane nisīditvāpi itipi satthā vītarāgo vītadoso vītamoho vantakileso pahīnamalo abbhā muttapuṇṇacando viya suparisuddhoti evaṃ tathāgatassa kilesappahāne vaṇṇaṃ kathayamānaṃ taṃ vīmaṃsakaṃ bhikkhuṃ pare evaṃ puccheyyuṃ ceti attho.

Ākārāti kāraṇāni. Anvayāti anubuddhiyo. Saṅghe vā viharantoti appekadā aparicchinnagaṇanassa bhikkhusaṅghassa majjhe viharanto. Eko vā viharantoti icchāmahaṃ, bhikkhave , aḍḍhamāsaṃ paṭisallīyitunti, temāsaṃ paṭisallīyitunti evaṃ paṭisallāne ceva pālileyyakavanasaṇḍe ca ekako viharanto. Sugatāti suṭṭhugatā suppaṭipannā kārakā yuttapayuttā. Evarūpāpi hi ekacce bhikkhū atthi. Duggatāti duṭṭhugatā duppaṭipannā kāyadaḷhibahulā vissaṭṭhakammaṭṭhānā. Evarūpāpi ekacce atthi. Gaṇamanusāsantīti gaṇabandhanena baddhā gaṇārāmā gaṇabahulikā hutvā gaṇaṃ pariharanti. Evarūpāpi ekacce atthi. Tesaṃ paṭipakkhabhūtā gaṇato nissaṭā visaṃsaṭṭhā vippamuttavihārinopi atthi.

Āmisesu sandissantīti āmisagiddhā āmisacakkhukā catupaccayaāmisatthameva āhiṇḍamānā āmisesu sandissamānakabhikkhūpi atthi. Āmisena anupalittā catūhi paccayehi vinivattamānasā abbhā muttacandasadisā hutvā viharamānāpi atthi. Nāyamāyasmā taṃ tena avajānātīti ayaṃ āyasmā satthā tāya tāya paṭipattiyā taṃ taṃ puggalaṃ nāvajānāti, ayaṃ paṭipanno kārako, ayaṃ gaṇato nissaṭo visaṃsaṭṭho. Ayaṃ āmisena anupalitto paccayehi vinivattamānaso abbhā mutto candimā viyāti evamassa gehasitavasena ussādanāpi natthi. Ayaṃ duppaṭipanno akārako kāyadaḷhibahulo vissaṭṭhakammaṭṭhāno, ayaṃ gaṇabandhanabaddho, ayaṃ āmisagiddho lolo āmisacakkhukoti evamassa gehasitavasena apasādanāpi natthīti attho. Iminā kiṃ kathitaṃ hoti? Tathāgatassa sattesu tādibhāvo kathito hoti. Ayañhi –

‘‘Vadhakassa devadattassa, corassaṅgulimālino;

Dhanapāle rāhule ca, sabbesaṃ samako munī’’ti. (mi. pa. 6.6.5);

488. -- Này các Tỷ-kheo, vị tư sát Tỷ-kheo muốn biết rõ tập tánh của người khác, cần phải tìm hiểu về Như Lai trên hai loại pháp: Các pháp do mắt, tai nhận thức, nghĩ rằng: "Những pháp ô nhiễm do mắt, tai nhận thức, những pháp ấy có hiện khởi ở Như Lai hay không hiện khởi?" Sau khi tìm hiểu như vậy, vị Tỷ-kheo được biết như sau: "Những pháp ô nhiễm do mắt, tai nhận thức; những pháp ấy không có hiện khởi ở Như Lai". Sau khi tìm hiểu như vậy và biết được như sau: "Những pháp ô nhiễm do mắt, tai nhận thức; những pháp ấy không có hiện khởi ở Như Lai".

Vị ấy tìm hiểu thêm: "Những tạp pháp (khi nhiễm khi tịnh) do mắt, tai nhận thức; những pháp ấy có hiện khởi ở Như Lai hay không hiện khởi?" Sau khi tìm hiểu như vậy và vị Tỷ-kheo biết được như sau: "Những tạp pháp do mắt, tai nhận thức, những pháp ấy không có hiện khởi ở Như Lai". Sau khi tìm hiểu như vậy và biết được như sau : "Những tạp pháp do mắt, tai nhận thức; những pháp ấy không có hiện khởi ở Như Lai."

Vị ấy tìm thiểu thêm: "Những pháp hoàn toàn thanh tịnh, do mắt, tai nhận thức; những pháp ấy có hiện khởi ở Như Lai hay không hiện khởi?" Sau khi tìm hiểu như vậy, vị Tỷ-kheo biết được như sau: "Những pháp hoàn toàn thanh tịnh do mắt, tai nhận thức, những pháp ấy có hiện khởi ở Như Lai". Sau khi tìm hiểu như vậy và biết được như sau: "Những pháp hoàn toàn thanh tịnh do mắt, tai nhận thức; những pháp ấy có hiện khởi ở Như Lai".

Vị ấy tìm hiểu thêm: "Vị Tôn giả này thành tựu thiện pháp này trong một thời gian lâu dài hay trong một thời gian ngắn?" Sau khi tìm hiểu như vậy, vị Tỷ-kheo biết được như sau: "Vị Tôn giả này thành tựu thiện pháp này trong một thời gian lâu dài, vị Tôn giả này thành tựu thiện pháp này không phải trong một thời gian ngắn". Sau khi tìm hiểu như vậy và biết được như sau: "Vị Tôn giả này thành tựu thiện pháp này trong một thời gian lâu dài, vị Tôn giả này thành tựu thiện pháp này không phải trong một thời gian ngắn".

Vị ấy tìm hiểu thêm: "Vị Tôn giả Tỷ-kheo hữu danh này, khi có danh, một số nguy hiểm có khởi lên cho vị ấy ở đây không?" Này các Tỷ-kheo, một số nguy hiểm không khởi lên ở đây cho vị Tỷ-kheo, khi vị ấy chưa được hữu danh, chưa có danh tiếng. Này các Tỷ-kheo, khi vị Tỷ-kheo ấy được hữu danh, có danh tiếng, thì một số nguy hiểm có thể khởi lên ở đây cho vị ấy. Sau khi tìm hiểu như vậy, vị Tỷ-kheo biết được như sau: "Vị Tôn giả Tỷ-kheo chưa hữu danh này, khi chưa có danh, một số nguy hiểm không khởi lên cho vị ấy". Sau khi tìm hiểu như vậy, vị ấy biết được như sau : "Vị Tôn giả Tỷ-kheo hữu danh này, khi có danh, một số nguy hiểm có thể không khởi lên cho vị này."

Vị ấy tìm hiểu thêm: "Vị Tôn giả này, do vô úy mà từ bỏ, vị Tôn giả này không phải vì sợ hãi mà từ bỏ. Có phải do vì đoạn diệt tham ái, vì không có tham ái, nên vị này không thỏa mãn các dục?". Sau khi tìm hiểu như vậy, vị ấy biết được như sau: "Vị Tôn giả này, do vô úy mà từ bỏ, vị Tôn giả này không phải vì sợ hãi mà từ bỏ. Do vì đoạn diệt tham ái, vì không có tham ái, nên vị này không thỏa mãn các dục".

Này các Tỷ-kheo, nếu có những người khác hỏi vị Tỷ-kheo ấy như sau: "Những dữ kiện Tôn giả là gì, những bằng chứng của Tôn giả là gì, mà Tôn giả nói: "Vị Tôn giả này, do vô úy mà từ bỏ, vị Tôn giả này không phải vì sợ hãi mà từ bỏ". Do vì đoạn diệt tham ái, vì không có tham ái, nên vị này không thỏa mãn các dục". Này các Tỷ-kheo, Tỷ-kheo muốn trả lời một cách chân chánh phải trả lời như sau: "Vị Tôn giả này sống giữa Tăng chúng hay sống một mình, dầu cho những vị sống ở đây là thiện hạnh, là ác hạnh, dầu cho có những vị giáo giới hội chúng, ở đây có những vị chuyên trọng tài vật, có những vị ở đây không bị ô nhiễm bởi tài vật, vị Tôn giả này không vì vậy mà khinh bỉ họ vì lý do này. Như vậy tôi nghe trước mặt Thế Tôn, như vậy tôi được biết trước mặt Thế Tôn: "Ta do vô úy mà từ bỏ, Ta không phải vì sợ hãi mà từ bỏ. Do vì đoạn diệt tham ái, vì không có tham ái nên Ta không thỏa mãn các dục"".

 

489. ‘‘Tatra , bhikkhave, tathāgatova uttariṃ paṭipucchitabbo – ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Byākaramāno, bhikkhave, tathāgato evaṃ byākareyya – ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’’’ti.

‘‘Ye vītimissā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vāti? Byākaramāno, bhikkhave, tathāgato evaṃ byākareyya – ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti.

‘‘Ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vāti? Byākaramāno, bhikkhave, tathāgato evaṃ byākareyya – ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassa; etaṃpathohamasmi, etaṃgocaro [etapathohamasmi etagocaro (sī. syā. kaṃ. pī.)], no ca tena tammayo’ti.

‘‘Evaṃvādiṃ kho, bhikkhave, satthāraṃ arahati sāvako upasaṅkamituṃ dhammassavanāya. Tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā kho, bhikkhave, bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ tathā tathā so tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchati, satthari pasīdati – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno saṅgho’ti.

Tañce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ – ‘ke panāyasmato ākārā, ke anvayā, yenāyasmā evaṃ vadesi – sammāsambuddho bhagavā , svākkhāto bhagavatā dhammo, suppaṭipanno saṅgho’ti? Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya – ‘idhāhaṃ, āvuso, yena bhagavā tenupasaṅkamiṃ dhammassavanāya. Tassa me bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me, āvuso , bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ tathā tathāhaṃ tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ, satthari pasīdiṃ – sammāsambuddho bhagavā, svākkhāto bhagavatā, dhammo, suppaṭipanno saṅgho’ti.

 

489.Tatra, bhikkhaveti tesu dvīsu vīmaṃsakesu. Yo, ‘‘ke panāyasmato ākārā’’ti pucchāyaṃ āgato gaṇṭhivīmaṃsako ca, yo ‘‘abhayūparato ayamāyasmā’’ti āgato mūlavīmaṃsako ca. Tesu mūlavīmaṃsakena tathāgatova uttari paṭipucchitabbo. So hi pubbe parasseva kathāya niṭṭhaṅgato. Paro ca nāma jānitvāpi katheyya ajānitvāpi. Evamassa kathā bhūtāpi hoti abhūtāpi, tasmā parasseva kathāya niṭṭhaṃ agantvā tato uttari tathāgatova paṭipucchitabboti attho.

Byākaramānoti ettha yasmā tathāgatassa micchābyākaraṇaṃ nāma natthi, tasmā sammā micchāti avatvā byākaramānotveva vuttaṃ. Etaṃ pathohamasmietaṃ gocaroti esa mayhaṃ patho esa gocaroti attho. ‘‘Etāpātho’’tipi pāṭho, tassattho mayhaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ, svāhaṃ tassa parisuddhabhāvena vīmaṃsakassa bhikkhuno ñāṇamukhe etāpātho, evaṃ āpāthaṃ gacchāmīti vuttaṃ hoti. No ca tena tammayoti tenapi cāhaṃ parisuddhena sīlena na tammayo, na sataṇho, parisuddhasīlattāva nittaṇhohamasmīti dīpeti.

Uttaruttariṃpaṇītapaṇītanti uttaruttariṃ ceva paṇītatarañca katvā deseti. Kaṇhasukkasappaṭibhāganti kaṇhaṃ ceva sukkañca, tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā, kaṇhaṃ paṭibāhitvā sukkanti sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ deseti. Kaṇhaṃ desentopi saussāhaṃ savipākaṃ deseti, sukkaṃ desentopi saussāhaṃ savipākaṃ deseti. Abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchatīti tasmiṃ desite dhamme ekaccaṃ paṭivedhadhammaṃ abhiññāya tena paṭivedhadhammena desanādhamme niṭṭhaṃ gacchati. Satthari pasīdatīti evaṃ dhamme niṭṭhaṃ gantvā bhiyyosomattāya sammāsambuddho so bhagavāti satthari pasīdati. Tena pana bhagavatā yo dhammo akkhāto, sopi svākkhāto bhagavatā dhammo niyyānikattā. Yvāssa taṃ dhammaṃ paṭipanno saṅgho, sopi suppaṭipanno vaṅkādidosarahitaṃ paṭipadaṃ paṭipannattāti evaṃ dhamme saṅghepi pasīdati. Tañceti taṃ evaṃ pasannaṃ tattha tattha tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentaṃ bhikkhuṃ.

 

489. Ở đây, này các Tỷ-kheo, Như Lai cần phải được hỏi thêm như sau: "Các pháp ô nhiễm do mắt, tai nhận thức; những pháp ấy có hiện khởi ở Như Lai hay không có hiện khởi?"

Ðược hỏi vậy, Như Lai sẽ trả lời như sau: "Các pháp ô nhiễm do mắt, tai nhận thức; những pháp ấy không hiện khởi ở Như Lai."

Nếu được hỏi: "Những tạp pháp ở mắt, tai nhận thức; những pháp ấy có hiện khởi ở Như Lai hay không có hiện khởi?"

Ðược hỏi vậy, này các Tỷ-kheo, Như Lai sẽ trả lời như sau: "Những tạp pháp do mắt, tai nhận thức, những pháp ấy không có hiện khởi ở Như Lai."

Nếu được hỏi: "Những pháp hoàn toàn thanh tịnh do mắt, tai nhận thức; những pháp ấy có hiện khởi ở Như Lai hay không có hiện khởi?"

Ðược hỏi vậy, này các Tỷ-kheo, Như Lai trả lời như sau: "Những pháp hoàn toàn thanh tịnh do mắt, tai nhận thức; những pháp ấy có hiện khởi ở Như Lai. Ta lấy như vậy làm đạo lộ, làm hành giới. Không có ai giống Ta như vậy. "

Này các Tỷ-kheo, một đệ tử phải đến gần bậc Ðạo Sư có nói như vậy để được nghe pháp. Vị Ðạo Sư thuyết pháp cho vị ấy từ vấn đề này đến vấn đề khác, từ vi diệu này đến vi diệu khác, các pháp hắc bạch cùng với các pháp tương đương (Sappatibhaga). Này các Tỷ-kheo, tùy theo vị Ðạo Sư thuyết pháp cho vị Tỷ-kheo, từ vấn đề này đến vấn đề khác, từ vi diệu này đến vi diệu khác, các pháp hắc bạch cùng với các pháp tương đương; vị Tỷ-kheo, tùy theo như vậy, sau khi chứng tri trong pháp ấy, đạt đến sự cứu cánh của từng pháp một. Vị ấy khởi lòng tịnh tín đối với bậc Ðạo Sư: "Thế Tôn là bậc Chánh Ðẳng Giác, Pháp được Thế Tôn khéo thuyết giảng, chúng Tăng thật khéo hành trì".

Này các Tỷ-kheo, nếu có người khác hỏi Tỷ-kheo ấy như sau: "Tôn giả có những dữ kiện gì, có những bằng chứng gì để Tôn giả nói rằng: "Thế Tôn là bậc Chánh Ðẳng Giác, Pháp được Thế Tôn khéo thuyết giảng, chúng Tăng thật khéo hành trì?"" Này các Tỷ-kheo, muốn trả lời một cách chân chánh, vị Tỷ-kheo phải trả lời như sau: "Ở đây, này Hiền giả, tôi đến yết kiến Thế Tôn để nghe thuyết pháp, Thế Tôn thuyết pháp cho tôi, từ vấn đề này đến vấn đề khác, từ vi diệu này đến vi diệu khác, các pháp hắc bạch với các pháp tương đương của chúng. Này Hiền giả, tùy theo Thế Tôn thuyết pháp cho tôi như thế nào, từ vấn đề này đến vấn đề khác, từ vi diệu này đến vi diệu khác, các pháp hắc bạch với các pháp tương đương của chúng; tùy theo như vậy, sau khi chứng tri trong pháp ấy, tôi đạt đến sự cứu cánh của từng pháp một. Tôi khởi lòng tịnh tín đối với bậc Ðạo Sư: "Thế Tôn là bậc Chánh Ðẳng Giác, Pháp được Thế Tôn khéo thuyết giảng, chúng Tăng thật khéo hành trì"".

  

490. ‘‘Yassa kassaci, bhikkhave, imehi ākārehi imehi padehi imehi byañjanehi tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṃ vuccati, bhikkhave, ākāravatī saddhā dassanamūlikā, daḷhā; asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Evaṃ kho, bhikkhave, tathāgate dhammasamannesanā hoti. Evañca pana tathāgato dhammatāsusamanniṭṭho hotī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Vīmaṃsakasuttaṃ niṭṭhitaṃ sattamaṃ.

   

490.Imehi ākārehīti imehi satthuvīmaṃsanakāraṇehi. Imehi padehīti imehi akkharasampiṇḍanapadehi. Imehi byañjanehīti imehi idha vuttehi akkharehi. Saddhā niviṭṭhāti okappanā patiṭṭhitā. Mūlajātāti sotāpattimaggavasena sañjātamūlā. Sotāpattimaggo hi saddhāya mūlaṃ nāma. Ākāravatīti kāraṇaṃ pariyesitvā gahitattā sakāraṇā. Dassanamūlikāti sotāpattimaggamūlikā. So hi dassananti vuccati. Daḷhāti thirā. Asaṃhāriyāti harituṃ na sakkā. Samaṇena vāti samitapāpasamaṇena vā. Brāhmaṇena vāti bāhitapāpabrāhmaṇena vā. Devena vāti upapattidevena vā. Mārena vāti vasavattimārena vā, sotāpannassa hi vasavattimārenāpi saddhā asaṃhāriyā hoti sūrambaṭṭhassa viya.

So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ āgato. Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā – ‘‘satthā āgato’’ti sāsanaṃ pahiṇi. Sūro cintesi, ‘‘ahaṃ idāneva satthu santikā dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī’’ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi. Māro āha – ‘‘yaṃ te mayā, sūrambaṭṭha, rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccanti kathitaṃ, taṃ anupadhāretvāva sahasā mayā evaṃ vuttaṃ. Tasmā tvaṃ rūpaṃ niccaṃ…pe… viññāṇaṃ niccanti gaṇhāhī’’ti. Sūro cintesi – ‘‘aṭṭhānametaṃ, yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vibādhanatthaṃ māro āgato’’ti. Tato naṃ tvaṃ māroti āha. So musāvādaṃ kātuṃ nāsakkhi, āma mārosmīti paṭijāni. Kasmā āgatosīti vutte tava saddhācālanatthanti āha. Kaṇha pāpima, tvaṃ tāva ekako tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatā saddhā nāma silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthāti accharaṃ pahari. So ṭhātuṃ asakkonto tatthevantaradhāyi. Brahmunā vāti brahmakāyikādīsu aññatarabrahmunā vā. Kenaci vā lokasminti ete samaṇādayo ṭhapetvā aññenapi kenaci vā lokasmiṃ harituṃ na sakkā. Dhammasamannesanāti sabhāvasamannesanā. Dhammatāsusamanniṭṭhoti dhammatāya susamanniṭṭho, sabhāveneva suṭṭhu samannesito hotīti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vīmaṃsakasuttavaṇṇanā niṭṭhitā.

   

490. Này các Tỷ-kheo, đối với ai mà lòng tin đối với Như Lai được an lập, căn cứ, an trú trên những dữ kiện, những văn cú, những văn tự như vậy, này các Tỷ-kheo, lòng tin như vậy được gọi là có dữ kiện đầy đủ, căn cứ trên (chánh) kiến, vững chắc, không thể bị phá hoại bởi một Sa-môn, Bà-la-môn, chư thiên, Ma ra, Phạm thiên hay bất cứ ai ở đời. Như vậy, này các Tỷ-kheo, là sự tìm hiểu về Như Lai, và như vậy Như Lai mới được khéo tìm hiểu một cách đúng pháp.

Thế Tôn thuyết giảng như vậy. Các Tỷ-kheo ấy hoan hỷ, tín thọ lời Thế Tôn dạy.

Hòa thượng Thích Minh Châu dịch Việt

  

 

Mục Lục Kinh Trung Bộ Pali -Việt

 

Kinh Trung Bộ

 

 


 


Nguồn: (web Bình Anson)
Phân đoạn Pali-Việt: Nhị Tường

KINH ĐIỂN 
Home