MAJJHIMANIKĀYA- TRUNG BỘ KINH

 

 

 

CHÁNH KINH PALI

CHÚ GIẢI PALI

BẢN DỊCH VIỆT

8. Kosambiyasuttaṃ

8. Kosambiyasuttavaṇṇanā

48. Kinh Kosambiya
 

491. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Te na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti, na ca nijjhattiṃ upenti. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘idha, bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti, te na ceva aññamaññaṃ saññāpenti, na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti, na ca nijjhattiṃ upentī’’ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena te bhikkhū āmantehi – ‘satthā vo āyasmante āmantetī’’’ti. ‘‘Evaṃ , bhante’’ti kho so bhikkhu bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – ‘‘satthā āyasmante āmantetī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca – ‘‘saccaṃ kira tumhe, bhikkhave, bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, te na ceva aññamaññaṃ saññāpetha, na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha, na ca nijjhattiṃ upethā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Taṃ kiṃ maññatha, bhikkhave, yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, api nu tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca, mettaṃ vacīkammaṃ…pe… mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho cā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Iti kira, bhikkhave, yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, neva tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca, na mettaṃ vacīkammaṃ…pe… na mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Atha kiñcarahi tumhe, moghapurisā, kiṃ jānantā kiṃ passantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, te na ceva aññamaññaṃ saññāpetha, na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha, na ca nijjhattiṃ upetha ? Tañhi tumhākaṃ, moghapurisā, bhavissati dīgharattaṃ ahitāya dukkhāyā’’ti.

491.Evaṃme sutanti kosambiyasuttaṃ. Tattha kosambiyanti evaṃnāmake nagare. Tassa kira nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhāva ussannā ahesuṃ, tasmā kosambīti saṅkhaṃ agamāsi. Kusambassa nāma isino assamato avidūre māpitattātipi eke. Ghositārāmeti ghositaseṭṭhinā kārite ārāme.

Pubbe kira addilaraṭṭhaṃ nāma ahosi. Tato kotūhalako nāma daliddo chātakabhayena saputtadāro kedāraparicchinnaṃ subhikkhaṃ raṭṭhaṃ gacchanto puttaṃ vahituṃ asakkonto chaḍḍetvā agamāsi. Mātā nivattitvā taṃ gahetvā gatā. Te ekaṃ gopālakagāmakaṃ pavisiṃsu, gopālakānañca tadā pahatapāyaso paṭiyatto hoti, tato pāyasaṃ labhitvā bhuñjiṃsu. Atha so puriso pahūtapāyasaṃ bhuñjitvā jirāpetuṃ asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchimhi paṭisandhiṃ gahetvā kukkuro jāto. So gopālakassa piyo ahosi manāpo, gopālako ca paccekabuddhaṃ upaṭṭhāsi. Paccekabuddhopi bhattakiccāvasāne kukkurassa ekaṃ piṇḍaṃ deti. So paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālampi gacchati.

So gopālake asannihite bhattavelāya sayameva gantvā kālārocanatthaṃ paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti. So paccekabuddhe mudukena cittena kālaṃ katvā devaloke nibbatti. Tatrassa ghosakadevaputtotveva nāmaṃ ahosi. So devalokato cavitvā kosambiyaṃ ekasmiṃ kulaghare nibbatti. Taṃ aputtako seṭṭhi tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi. Atha so attano putte jāte sattakkhattuṃ mārāpetuṃ upakkami. So puññavantatāya sattasupi ṭhānesu maraṇaṃ appatvā avasāne ekāya seṭṭhidhītāya veyyattiyena laddhajīviko aparabhāge pituaccayena seṭṭhiṭṭhānaṃ patvā ghositaseṭṭhi nāma jāto. Aññepi kosambiyaṃ kukkuṭaseṭṭhi pāvārikaseṭṭhīti dve seṭṭhino santi. Imehi saddhiṃ tayo ahesuṃ.

Tena ca samayena tesaṃ sahāyakānaṃ seṭṭhīnaṃ kulūpakā pañcasatā isayo pabbatapāde vasiṃsu. Te kālena kālaṃ loṇambilasevanatthāya manussapathaṃ āgacchanti. Athekasmiṃ vāre gimhasamaye manussapathaṃ āgacchantā nirudakamahākantāraṃ atikkamitvā kantārapariyosāne mahantaṃ nigrodharukkhaṃ disvā cintesuṃ – ‘‘yādiso ayaṃ rukkho, addhā ettha mahesakkhāya devatāya bhavitabbaṃ, sādhu vatassa, sace no pānīyaṃ vā bhojanīyaṃ vā dadeyyā’’ti. Devatā isīnaṃ ajjhāsayaṃ viditvā imesaṃ saṅgahaṃ karissāmīti attano ānubhāvena viṭapantarato naṅgalasīsamattaṃ udakadhāraṃ pavattesi. Isigaṇo rajatakkhandhasadisaṃ udakavaṭṭiṃ disvā attano bhājanehi udakaṃ gahetvā paribhogaṃ katvā cintesi – ‘‘devatāya amhākaṃ paribhogaudakaṃ dinnaṃ, idaṃ pana agāmakaṃ mahāaraññaṃ, sādhu vatassa, sace no āhārampi dadeyyā’’ti. Devatā isīnaṃ upasaṃkappanavasena dibbāni yāgukhajjakādīni datvā santappesi. Isayo cintayiṃsu – ‘‘devatāya amhākaṃ paribhogaudakampi bhojanampi sabbaṃ dinnaṃ, sādhu vatassa, sace no attānaṃ dasseyyā’’ti.

Devatā tesaṃ ajjhāsayaṃ viditvā upaḍḍhakāyaṃ dassesi. Te āhaṃsu – ‘‘devate, mahatī te sampatti, kiṃ kammaṃ katvā imaṃ sampattiṃ adhigatāsī’’ti? Bhante, nātimahantaṃ parittakaṃ kammaṃ katvāti. Upaḍḍhauposathakammaṃ nissāya hi devatāya sā sampatti laddhā.

Anāthapiṇḍikassa kira gehe ayaṃ devaputto kammakāro ahosi. Seṭṭhissa hi gehe uposathadivasesu antamaso dāsakammakāre upādāya sabbo jano uposathiko hoti. Ekadivasaṃ ayaṃ kammakāro ekakova pāto uṭṭhāya kammantaṃ gato. Mahāseṭṭhi nivāpaṃ labhanamanusse sallakkhento etassevekassa araññaṃ gatabhāvaṃ ñatvā assa sāyamāsatthāya nivāpaṃ adāsi. Bhattakārikā dāsī ekasseva bhattaṃ pacitvā araññato āgatassa bhattaṃ vaḍḍhetvā adāsi, kammakāro āha – ‘‘aññesu divasesu imasmiṃ kāle gehaṃ ekasaddaṃ ahosi, ajja ativiya sannisinnaṃ, kiṃ nu kho eta’’nti ? Tassa sā ācikkhi – ‘‘ajja imasmiṃ gehe sabbe manussā uposathikā, mahāseṭṭhi tuyhevekassa nivāpaṃ adāsī’’ti. Evaṃ ammāti? Āma sāmīti. Imasmiṃ kāle uposathaṃ samādinnassa uposathakammaṃ hoti na hotīti mahāseṭṭhiṃ puccha ammāti? Tāya gantvā pucchito mahāseṭṭhi āha – ‘‘sakalauposathakammaṃ na hoti, upaḍḍhakammaṃ pana hoti, uposathiko hotū’’ti . Kammakāro bhattaṃ abhuñjitvā mukhaṃ vikkhāletvā uposathiko hutvā vasanaṭṭhānaṃ gantvā nipajji. Tassa āhāraparikkhīṇakāyassa rattiṃ vāto kuppi. So paccūsasamaye kālaṃ katvā upaḍḍhauposathakammanissandena mahāvaṭṭaniaṭaviyaṃ nigrodharukkhe devaputto hutvā nibbatti. So taṃ pavattiṃ isīnaṃ ārocesi.

Isayo tumhehi mayaṃ buddho, dhammo, saṅghoti asutapubbaṃ sāvitā, uppanno nu kho loke buddhoti? Āma, bhante, uppannoti. Idāni kuhiṃ vasatīti? Sāvatthiṃ nissāya jetavane, bhanteti. Isayo tiṭṭhatha tāva tumhe mayaṃ satthāraṃ passissāmāti haṭṭhatuṭṭhā nikkhamitvā anupubbena kosambinagaraṃ sampāpuṇiṃsu. Mahāseṭṭhino, ‘‘isayo āgatā’’ti paccuggamanaṃ katvā, ‘‘sve amhākaṃ bhikkhaṃ gaṇhatha, bhante’’ti nimantetvā punadivase isigaṇassa mahādānaṃ adaṃsu. Isayo bhuñjitvāva gacchāmāti āpucchiṃsu. Tumhe, bhante, aññasmiṃ kāle ekampi māsaṃ dvepi tayopi cattāropi māse vasitvā gacchatha. Imasmiṃ pana vāre hiyyo āgantvā ajjeva gacchāmāti vadatha, kimidanti? Āma gahapatayo buddho loke uppanno, na kho pana sakkā jīvitantarāyo vidituṃ, tena mayaṃ turitā gacchāmāti. Tena hi, bhante, mayampi gacchāma, amhehi saddhiṃyeva gacchathāti. Tumhe agāriyā nāma mahājaṭā, tiṭṭhatha tumhe, mayaṃ puretaraṃ gamissāmāti nikkhamitvā ekasmiṃ ṭhāne dvepi divasāni avasitvā turitagamaneneva sāvatthiṃ patvā jetavanavihāre satthu santikameva agamaṃsu. Satthu madhuradhammakathaṃ sutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu.

Tepi tayo seṭṭhino pañcahi pañcahi sakaṭasatehi sappimadhuphāṇitādīni ceva paṭṭunnadukūlādīni ca ādāya kosambito nikkhamitvā anupubbena sāvatthiṃ patvā jetavanasāmante khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdiṃsu. Satthā tiṇṇampi sahāyakānaṃ madhuradhammakathaṃ kathesi. Te balavasomanassajātā satthāraṃ nimantetvā punadivase mahādānaṃ adaṃsu. Puna nimantetvā punadivaseti evaṃ aḍḍhamāsaṃ dānaṃ datvā, ‘‘amhākaṃ janapadaṃ āgamanāya paṭiññaṃ dethā’’ti pādamūle nipajjiṃsu. Bhagavā, ‘‘suññāgāre kho gahapatayo tathāgatā abhiramantī’’ti āha. Ettāvatā paṭiññā dinnā nāma hotīti gahapatayo sallakkhetvā dinnā no bhagavatā paṭiññāti dasabalaṃ vanditvā nikkhamitvā antarāmagge yojane yojane ṭhāne vihāraṃ kāretvā anupubbena kosambiṃ patvā, ‘‘loke buddho uppanno’’ti kathayiṃsu. Tayopi janā attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vasanatthāya vihāre kārāpayiṃsu. Tattha kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma ahosi. Pāvārikaseṭṭhinā ambavane kārito pāvārikambavano nāma ahosi. Ghositena kārito ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ – ‘‘ghositaseṭṭhinā kārite ārāme’’ti.

Bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma, taṃ jātaṃ etesanti bhaṇḍanajātā. Hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā. Viruddhabhūtaṃ vādanti vivādaṃ, taṃ āpannāti vivādāpannā. Mukhasattīhīti vācāsattīhi. Vitudantāti vijjhantā. Te na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upentīti te atthañca kāraṇañca dassetvā neva aññamaññaṃ jānāpenti. Sacepi saññāpetuṃ ārabhanti, tathāpi saññattiṃ na upenti, jānituṃ na icchantīti attho. Nijjhattiyāpi eseva nayo. Ettha ca nijjhattīti saññattivevacanamevetaṃ. Kasmā panete bhaṇḍanajātā ahesunti? Appamattakena kāraṇena.

Dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhikkhuṃ pucchi, āvuso, tayā idaṃ udakaṃ ṭhapitanti? Āma, āvusoti. Tvamettha āpattibhāvaṃ na jānāsīti? Āma na jānāmīti. Hoti, āvuso, ettha āpattīti. Sace hoti desessāmīti. Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi te āpattīti. So tassā āpattiyā anāpattidiṭṭhi ahosi.

Vinayadharo attano nissitakānaṃ, ‘‘ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātī’’ti ārocesi. Te tassa nissitake disvā – ‘‘tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī’’ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – ‘‘ayaṃ vinayadharo pubbe ‘anāpattī’ti vatvā idāni ‘āpattī’ti vadati, musāvādī eso’’ti. Te gantvā, ‘‘tumhākaṃ upajjhāyo musāvādī’’ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu, taṃ sandhāyetaṃ vuttaṃ.

Bhagavantaṃ etadavocāti etaṃ, ‘‘idha, bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā’’tiādivacanaṃ avoca. Tañca kho neva piyakamyatāya na bhedādhippāyena, atha kho atthakāmatāya hitakāmatāya. Sāmaggikārako kiresa bhikkhu, tasmāssa etadahosi – ‘‘yathā ime bhikkhū vivādaṃ āraddhā, na sakkā mayā, nāpi aññena bhikkhunā samaggā kātuṃ, appeva nāma sadevake loke appaṭipuggalo bhagavā sayaṃ vā gantvā, attano vā santikaṃ pakkosāpetvā etesaṃ bhikkhūnaṃ khantimettāpaṭisaṃyuttaṃ sāraṇīyadhammadesanaṃ kathetvā sāmaggiṃ kareyyā’’ti atthakāmatāya hitakāmatāya gantvā avoca.

 

491. Như vầy tôi nghe.

Một thời Thế Tôn ở Kosambi, tại tịnh xá Ghosita. Lúc bấy giờ, các Tỷ-kheo ở Kosambi sống cạnh tranh, luận tranh, đấu tranh nhau, đả thương nhau bằng những binh khí miệng lưỡi. Họ không tự thông cảm nhau, không chấp nhận thông cảm; họ không tự ḥa giải, không chấp nhận ḥa giải.

Rồi một Tỷ-kheo đến chỗ Thế Tôn ở, sau khi đến, đảnh lễ Thế Tôn rồi ngồi xuống một bên. Sau khi ngồi xuống một bên. Tỷ-kheo ấy bạch Thế Tôn:

-- Ở đây, bạch Thế Tôn, các Tỷ-kheo ở Kosambi sống cạnh tranh, luận tranh, đấu tranh nhau, đả thương nhau bằng những binh khí miệng lưỡi. Họ không tự thông cảm nhau, không chấp nhận thông cảm; họ không tự ḥa giải nhau, không chấp nhận ḥa giải.

Rồi Thế Tôn cho gọi một Tỷ-kheo và bảo như sau:

-- Này các Tỷ-kheo, hăy đi, và nhân danh Ta, bảo các Tỷ-kheo ấy như sau: "Bậc Đạo Sư cho gọi chư Tôn giả".

-- Thưa vâng, bạch Thế Tôn.

Tỷ-kheo ấy vâng đáp Thế Tôn, đến chỗ các Tỷ-kheo ấy ở. Sau khi đến, liền thưa với các Tỷ-kheo ấy:

-- Bậc Đạo Sư cho gọi chư Tôn giả.

-- Hiền giả, vâng.

Các Tỷ-kheo vâng đáp Tỷ-kheo ấy, đến chỗ Thế Tôn ở, sau khi đến, đảnh lễ Thế Tôn rồi ngồi xuống một bên. Thế Tôn nói với các Tỷ-kheo đang ngồi xuống một bên:

-- Này các Tỷ-kheo, có đúng sự thật chăng, các Ông sống cạnh tranh, luận tranh, đấu tranh, đả thương nhau bằng những binh khí miệng lưỡi. Và các Ông không tự thông cảm nhau, không chấp nhận thông cảm, không tự ḥa giải nhau, không chấp nhận ḥa giải?

-- Bạch Thế Tôn, có vậy.

-- Này các Tỷ-kheo, các ông nghĩ thế nào? Trong khi các Ông sống cạnh tranh, luận tranh, đấu tranh, đả thương nhau bằng binh khí miệng lưỡi; trong khi ấy các Ông có an trú từ thân hành đối với các vị đồng phạm hạnh cả trước mặt lẫn sau lưng không, các Ông có an trú từ khẩu hành đối với các vị đồng phạm hạnh cả trước mặt lẫn sau lưng không, các Ông có an trú từ ư hành đối với các vị đồng phạm hạnh cả trước mặt lẫn sau lưng không?

-- Bạch Thế Tôn, không.

-- Như vậy, này các Tỷ-kheo, các Ông đă chấp nhận rằng, trong khi các Ông sống cạnh tranh, luận tranh, đấu tranh, đả thương nhau bằng binh khí miệng lưỡi, trong khi ấy, không có an trú từ thân hành đối với các vị đồng phạm hạnh cả trước mặt lẫn sau lưng, không có an trú từ khẩu hành đối với các vị đồng phạm hạnh cả trước mặt lẫn sau lưng, không có an trú từ ư hành đối với các vị đồng phạm hạnh cả trước mặt lẫn sau lưng. Như vậy, này các kẻ mê mờ kia, do biết ǵ, do thấy ǵ, các Ông sống cạnh tranh, luận tranh, đấu tranh, đả thương nhau với những binh khí miệng lưỡi; và các Ông không tự thông cảm nhau, không chấp nhận thông cảm, không tự ḥa giải nhau, không chấp nhận ḥa giải. Như vậy, này các kẻ mê mờ kia, các Ông sẽ phải chịu bất hạnh, đau khổ trong một thời gian dài.

 

492. Atha kho bhagavā bhikkhū āmantesi – ‘‘chayime, bhikkhave, dhammā sāraṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Katame cha? Idha, bhikkhave, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekibhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Ime kho, bhikkhave, cha sāraṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Imesaṃ kho, bhikkhave, channaṃ sāraṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ [saṅgāhakaṃ (?)] etaṃ saṅghāṭanikaṃ – yadidaṃ yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya. Seyyathāpi, bhikkhave, kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghāṭanikaṃ yadidaṃ kūṭaṃ; evameva kho, bhikkhave , imesaṃ channaṃ sāraṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghāṭanikaṃ yadidaṃ yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.

 

492.Chayime, bhikkhave, dhammā sāraṇīyāti heṭṭhā kalahabhaṇḍanavasena desanā āraddhā. Imasmiṃ ṭhāne cha sāraṇīyā dhammā āgatāti evamidaṃ kosambiyasuttaṃ yathānusandhināva gataṃ hoti. Tattha sāraṇīyāti saritabbayuttā addhāne atikkantepi na pamussitabbā. Yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti piyakaraṇā. Garuṃ karontīti garukaraṇā. Saṅgahāyāti saṅgahaṇatthāya. Avivādāyāti avivādanatthāya. Sāmaggiyāti samaggabhāvatthāya . Ekībhāvāyāti ekībhāvatthāya ninnānākaraṇāya. Saṃvattantīti bhavanti. Mettaṃ kāyakammanti mettacittena kattabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni bhikkhūnaṃ vasena āgatāni, gihīsupi labbhantiyeva. Bhikkhūnañhi mettacittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ pattapaṭiggahaṇaṃ āsanapaññāpanaṃ anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.

Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpadaṃ, kammaṭṭhānakathanaṃ dhammadesanā tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnañca, ‘‘cetiyavandanatthāya gacchāma, bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, padīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetvā chandajātā ussāhajātā veyyāvaccaṃ karothā’’tiādikathanakāle mettaṃ vacīkammaṃ nāma.

Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā, ‘‘imasmiṃ vihāre bhikkhū sukhī hontu, averā abyāpajjhā’’ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘‘ayyā sukhī hontu, averā abyāpajjhā’’ti cintanaṃ mettaṃ manokammaṃ nāma.

Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvūpagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavandanabījanadānādibhedampi sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. Devatthero tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paripucchantassa, kuhiṃ amhākaṃ devatthero, amhākaṃ tissatthero kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā suppasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. Devatthero, tissatthero arogo hotu appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.

Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Appaṭivibhattabhogīti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ puggalapaṭivibhattañca. Tattha, ‘‘ettakaṃ dassāmi, ettakaṃ na dassāmī’’ti evaṃ cittena vibhajanaṃ āmisapaṭivibhattaṃ nāma. ‘‘Asukassa dassāmi, asukassa na dassāmī’’ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma.

Sīlavantehisabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labbhati, taṃ taṃ neva lābhena lābhaṃ jigīsanāmukhena gihīnaṃ deti, na attanā paribhuñjati; paṭiggaṇhantova saṅghena sādhāraṇaṃ hotūti gahetvā gaṇḍiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati. Idaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūretīti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti.

Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati, tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ paribhuñjitabbaṃ, ‘‘sīlavantehī’’ti vacanato dussīlassa adātumpi vaṭṭati.

Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, no asikkhitāya parisāya. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti, aññato alabhantopi pamāṇayuttameva gaṇhāti, na atirekaṃ. Ayañca pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasamepi vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati, saṅghatthero ca kasseso pattoti? Sāraṇīyadhammapūrakassāti vutte – ‘‘āharatha na’’nti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvā ca rittapattaṃ ṭhapeti. Atha so bhikkhu rittapattaṃ disvā, ‘‘mayhaṃ asesetvāva paribhuñjiṃsū’’ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti, titthiyaparivāsasadiso hesa. Sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana, ‘‘lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī’’ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti, so manussānaṃ piyo hoti, sulabhapaccayo; pattagatamassa dīyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.

Tatrimāni vatthūni – leṇagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya vasati. Paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi – ‘‘laddhaṃ, bhante’’ti? Vicarimhā, āvusoti. So aladdhabhāvaṃ ñatvā āha – ‘‘yāvāhaṃ, bhante, āgacchāmi, tāva idheva hothā’’ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Nevāsikā nāma, bhante, paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāvaṃ jānantīti. Therā āgamiṃsu. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā, ‘‘gaṇhatha, bhante’’ti saṅghattheramāha. Thero, ‘‘amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho’’ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā – ‘‘dhammena samena laddhapiṇḍapāto, nikkukkuccā gaṇhatha bhante’’tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.

Atha naṃ bhattakiccāvasāne therā pucchiṃsu – ‘‘kadā, āvuso, lokuttaradhammaṃ paṭivijjhī’’ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me dhammassa pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu, sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu.

Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā, ‘‘imasmiṃ ṭhāne kiṃ varabhaṇḍa’’nti pucchati. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi – ‘‘eko daharo evaṃ vadatī’’ti. ‘‘Daharassevaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī’’ti vatvā, ‘‘mahātherānaṃ dassāmī’’ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā, ‘‘kadā, bhante, imaṃ dhammaṃ paṭivijjhitthā’’ti āha. So pariyāyenapi asantaṃ avadanto, ‘‘natthi mayhaṃ, mahārāja, lokuttaradhammo’’ti āha. Nanu, bhante, pubbeva avacutthāti? Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. Sādhu sādhu, bhante, anucchavikamidaṃ tumhākanti vanditvā pakkāmi. Idaṃ bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu.

Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsakāle, ‘‘ativiya appanigghoso gāmo, upadhāretha tāvā’’ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā, ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā’’ti vatvā bhikkhācāravelāya pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā, ‘‘ayye, aññattha mā gacchatha, niccaṃ idheva ethā’’ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi. So, ‘‘mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmāti attadvādasamova attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmī’’ti bhātaragāmaṃ āgato. Therī, ‘‘therā āgatā’’ti sutvā tesaṃ santikaṃ gantvā, kiṃ ayyāti pucchi. So taṃ pavattiṃ ācikkhi. Sā, ‘‘ajja ekadivasaṃ vihāreyeva vasitvā sveva gamissathā’’ti āha. Therā vihāraṃ agamaṃsu.

Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā, ‘‘imaṃ piṇḍapātaṃ paribhuñjathā’’ti āha. Thero, ‘‘vaṭṭissati therī’’ti vatvā tuṇhī aṭṭhāsi. Dhammiko tātā piṇḍapāto kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti. Sā pattaṃ gahetvā ākāse khipi, patto ākāse aṭṭhāsi. Thero, ‘‘sattatālamatte ṭhitampi bhikkhunībhattameva, therīti vatvā bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, ‘bho piṇḍapātika bhikkhunībhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhetuṃ na sakkhissāmi, appamattā hotha theriyo’’ti maggaṃ āruhi.

Rukkhadevatāpi, ‘‘sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi, sace pana na paribhuñjissati, nivattessāmī’’ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ, bhante, dethāti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo, dvādasa ca bhikkhū satta vassāni upaṭṭhahi. Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu, tatra hi therī sāraṇīyadhammapūrikā ahosi.

Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa majjhe chiddasāṭako viya chiddaṃ nāma hoti. Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa pana antarantarā bhinnāni, tassa antarantarā visabhāgabinducitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni. Buddhādīhi viññūhi pasatthattā viññuppasatthāni. Taṇhādiṭṭhīhi aparāmaṭṭhattā, ‘‘idaṃ nāma tvaṃ āpannapubbo’’ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni. Upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti. Sīlasāmaññagatoviharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati . Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ, taṃ sandhāyetaṃ vuttaṃ.

Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharati. Agganti jeṭṭhakaṃ. Sabbagopānasiyo saṅgaṇhātīti saṅgāhikaṃ. Sabbagopānasīnaṃ saṅghāṭaṃ karotīti saṅghāṭanikaṃ. Saṅghāṭaniyanti attho. Yadidaṃ kūṭanti yametaṃ kūṭāgārakaṇṇikāsaṅkhātaṃ kūṭaṃ nāma. Pañcabhūmikādipāsādā hi kūṭabaddhāva tiṭṭhanti. Yasmiṃ patite mattikaṃ ādiṃ katvā sabbe patanti. Tasmā evamāha. Evameva khoti yathā kūṭaṃ kūṭāgārassa, evaṃ imesampi sāraṇīyadhammānaṃ yā ayaṃ ariyā diṭṭhi, sā aggā ca saṅgāhikā ca saṅghāṭaniyā cāti daṭṭhabbā.

492. Rồi Thế Tôn bảo các Tỷ-kheo:

-- Này các Tỷ-kheo, có sáu pháp này cần phải ghi nhớ, tạo thành tương ái, tạo thành tương kính, đưa đến ḥa đồng, đưa đến vô tranh luận, ḥa hợp, nhất trí. Thế nào là sáu? Ở đây, này các Tỷ-kheo, Tỷ-kheo an trú từ thân hành đối với các vị đồng phạm hạnh cả trước mặt lẫn sau lưng. Pháp này cần phải ghi nhớ, tạo thành tương ái, tạo thành tương kính, đưa đến ḥa đồng, đưa đến không tranh luận, ḥa hợp, nhất trí.

Lại nữa, này các Tỷ-kheo, Tỷ-kheo an trú từ khẩu hành đối với các vị đồng phạm hạnh cả trước mặt lẫn sau lưng. Pháp này cần phải ghi nhớ, tạo thành tương ái, tạo thành tương kính, đưa đến ḥa đồng, đưa đến không tranh luận, ḥa hợp, nhất trí.

Lại nữa, này các Tỷ-kheo, Tỷ-kheo an trú từ ư hành đối với các vị đồng phạm hạnh cả trước mặt lẫn sau lưng. Pháp này cần phải ghi nhớ, tạo thành tương ái, tạo thành tương kính, đưa đến ḥa đồng, đưa đến không tranh luận, ḥa hợp, nhất trí.

Lại nữa, này các Tỷ-kheo, đối với các tài vật nhận được đúng pháp, hợp pháp, cho đến những tài vật thâu nhận chỉ trong b́nh bát, Tỷ-kheo không phải là người không san sẻ, các tài vật nhận được như vậy, phải là người san sẻ dùng chung với các vị đồng phạm hạnh có giới đức. Pháp này cần phải ghi nhớ, tạo thành tương ái, tạo thành tương kính, đưa đến ḥa đồng, đưa đến không tranh luận, ḥa hợp, nhất trí.

Lại nữa, này các Tỷ-kheo, đối với các giới luật không có vi phạm, không có tỳ vết, không có vẩn đục, không có uế tạp, giải thoát, được người trí tán thán, không bị chấp trước, đưa đến thiền định, Tỷ-kheo sống thành tựu trong các giới luật ấy với các vị đồng phạm hạnh cả trước mặt lẫn sau lưng. Pháp này cần phải ghi nhớ, tạo thành tương ái, tạo thành tương kính, đưa đến ḥa đồng, đưa đến không tranh luận, ḥa hợp, nhất trí.

Lại nữa, này các Tỷ-kheo, đối với các tri kiến thuộc về bậc Thánh có khả năng hướng thượng, khiến người thực hành chân chánh diệt tận khổ đau, Tỷ-kheo, sống thành tựu tri kiến như vậy, cùng với các đồng phạm hạnh cả trước mặt lẫn sau lưng. Pháp này cần phải ghi nhớ, tạo thành tương ái, tạo thành tương kính, đưa đến ḥa đồng, đưa đến không tranh luận, ḥa hợp, nhất trí.

Này các Tỷ-kheo, có sáu pháp này cần phải ghi nhớ, tạo thành tương ái, tạo thành tương kính, đưa đến ḥa đồng, đưa đến không tranh luận, ḥa hợp, nhất trí.

Này các Tỷ-kheo, trong sáu pháp cần phải ghi nhớ này, có một pháp tối thượng, thâu nhiếp tất cả, làm giềng mối cho tất cả, chính là tri kiến này, thuộc về bậc Thánh, có khả năng hướng thượng, khiến người thực hành chân chánh diệt tận khổ đau. Này các Tỷ-kheo, ví như một căn nhà có mái nhọn như ngọn tháp, có một pháp tối thượng, thâu nhiếp tất cả, làm giềng mối cho tất cả, chính là mái nhọn. Cũng vậy, này các Tỷ-kheo, trong sáu pháp cần phải ghi nhớ này, có một pháp tối thượng, thâu nhiếp tất cả, làm giềng mối cho tất cả, chính là tri kiến này, thuộc về bậc Thánh, có khả năng hướng thượng, khiến người thực hành chân chánh diệt tận khổ đau.

493. ‘‘Kathañca, bhikkhave, yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – ‘atthi nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ, yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ nappajāneyyaṃ na passeyya’nti? Sace, bhikkhave, bhikkhu kāmarāgapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace, bhikkhave, bhikkhu byāpādapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace, bhikkhave, bhikkhu thīnamiddhapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace, bhikkhave, bhikkhu uddhaccakukkuccapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace, bhikkhave, bhikkhu vicikicchāpariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace, bhikkhave, bhikkhu idhalokacintāya pasuto hoti, pariyuṭṭhitacittova hoti. Sace, bhikkhave, bhikkhu paralokacintāya pasuto hoti, pariyuṭṭhitacittova hoti. Sace, bhikkhave, bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno aññamaññaṃ mukhasattīhi vitudanto viharati, pariyuṭṭhitacittova hoti . So evaṃ pajānāti – ‘natthi kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ, yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ nappajāneyyaṃ na passeyyaṃ. Suppaṇihitaṃ me mānasaṃ saccānaṃ bodhāyā’ti. Idamassa paṭhamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.

 

493.Kathañca, bhikkhave, yāyaṃ diṭṭhīti ettha, bhikkhave, yāyaṃ sotāpattimaggadiṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāyāti vuttā, sā kathaṃ kena kāraṇena niyyātīti attho. Pariyuṭṭhitacittova hotīti ettāvatāpi pariyuṭṭhitacittoyeva nāma hotīti attho. Esa nayo sabbattha. Suppaṇihitaṃ me mānasanti mayhaṃ cittaṃ suṭṭhu ṭhapitaṃ. Saccānaṃ bodhāyāti catunnaṃ saccānaṃ bodhatthāya. Ariyantiādīsu taṃ ñāṇaṃ yasmā ariyānaṃ hoti, na puthujjanānaṃ, tasmā ariyanti vuttaṃ. Yesaṃ pana lokuttaradhammopi atthi, tesaṃyeva hoti, na aññesaṃ, tasmā lokuttaranti vuttaṃ. Puthujjanānaṃ pana abhāvato asādhāraṇaṃ puthujjanehīti vuttaṃ. Esa nayo sabbavāresu.

493. Này các Tỷ-kheo, thế nào là tri kiến thuộc về bậc Thánh, có khả năng hướng thượng, khiến người thực hành chân chánh diệt tận khổ đau? Ở đây, này các Tỷ-kheo, Tỷ-kheo đi đến ngôi rừng, hay đi đến dưới gốc cây, hay đi đến chỗ trống vắng và suy nghĩ như sau: "Không biết ta có nội triền nào chưa đoạn trừ không? Do nội triền này nếu tâm ta bị triền phược, th́ ta không thể biết như thật, không thể thấy như thật?" Này các Tỷ-kheo, nếu Tỷ-kheo bị tham dục triền phược, cho đến như vậy, tâm (của vị này) bị triền phược. Này các Tỷ-kheo, nếu Tỷ-kheo bị sân triền phược, cho đến như vậy, tâm (của vị này) bị triền phược. Này các Tỷ-kheo, nếu Tỷ-kheo bị hôn trầm thụy miên triền phược, cho đến như vậy, tâm (của vị này) bị triền phược. Này các Tỷ-kheo, nếu Tỷ-kheo bị trạo hối triền phược, cho đến như vậy, tâm (của vị này) bị triền phược. Này các Tỷ-kheo, nếu Tỷ-kheo bị nghi triền phược, cho đến như vậy, tâm (của vị này) bị triền phược. Này các Tỷ-kheo, nếu Tỷ-kheo có tâm bị thế sự đời này ràng buộc, cho đến như vậy, tâm (của vị này) bị triền phược. Này các Tỷ-kheo, nếu vị Tỷ-kheo có tâm bị thế sự đời sau ràng buộc, cho đến như vậy, tâm (của vị này) bị triền phược. Tỷ-kheo sống cạnh tranh, luận tranh, đấu tranh, đả thương nhau với những binh khí miệng lưỡi, cho đến như vậy, tâm (của vị này) bị triền phược.

Vị ấy biết rơ như sau: "Ta không có nội triền chưa được đoạn trừ, do nội triền này nếu tâm ta bị triền phược, ta không thể biết như thật, không thể thấy như thật. Ư của ta được khéo hướng đến sự giác ngộ các sự thật". Đó là trí thứ nhất mà vị này chứng được, thuộc các bậc Thánh, siêu thế, các phàm phu không thể cọng chứng.

494. ‘‘Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘imaṃ nu kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbuti’nti? So evaṃ pajānāti – ‘imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbuti’nti. Idamassa dutiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.

494.Labhāmi paccattaṃ samathanti attano citte samathaṃ labhāmīti attho. Nibbutiyampi eseva nayo. Ettha ca samathoti ekaggatā. Nibbutīti kilesavūpasamo.

494. Lại nữa, này các Tỷ-kheo, vị Thánh đệ tử suy nghĩ như sau: "Trong khi ta thực tập, tu tập, luyện tập nhiều lần tri kiến này; ta tự đạt được tịch chỉ, ta tự đạt được tịnh chỉ". Vị này biết rơ như sau: "Trong khi ta thực tập, tu tập, luyện tập nhiều lần tri kiến này; ta tự đạt được tịch chỉ, ta tự đạt được tịch chỉ". Đó là trí thứ hai mà vị này chứng được, thuộc các bậc Thánh, siêu thế, các phàm phu không thể cộng chứng.

495. ‘‘Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘yathā rūpāyāhaṃ diṭṭhiyā samannāgato, atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato’ti? So evaṃ pajānāti – ‘yathārūpāyāhaṃ diṭṭhiyā samannāgato, natthi ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato’ti. Idamassa tatiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.

495.Tathārūpāya diṭṭhiyāti evarūpāya sotāpattimaggadiṭṭhiyā.

495. Lại nữa, này các Tỷ-kheo, vị Thánh đệ tử suy nghĩ như sau: "Tri kiến như ta đă thành tựu có thể có một Sa-môn hay Bà-la-môn nào ngoài tổ chức này, thành tựu tri kiến như vậy không?" Vị ấy hiểu rơ như sau: "Tri kiến như ta đă thành tựu không có một Sa-môn hay Bà-la-môn nào khác, ngoài tổ chức này, thành tựu tri kiến như vậy". Đó là tri thứ ba mà vị này chứng được, thuộc các bậc Thánh, siêu thế, các phàm phu không thể cọng chứng.

496. ‘‘Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgato’ti. Kathaṃrūpāya ca, bhikkhave, dhammatāya diṭṭhisampanno puggalo samannāgato? Dhammatā esā, bhikkhave, diṭṭhisampannassa puggalassa – ‘kiñcāpi tathārūpiṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti; desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjati’. Seyyathāpi, bhikkhave, daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippameva paṭisaṃharati; evameva kho, bhikkhave, dhammatā esā diṭṭhisampannassa puggalassa – ‘kiñcāpi tathārūpiṃ āpattiṃ āpajjati yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti; desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjati’. So evaṃ pajānāti – ‘yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgato’ti. Idamassa catutthaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.

496.Dhammatāyāti sabhāvena. Dhammatā esāti sabhāvo esa. Vuṭṭhānaṃ paññāyatīti saṅghakammavasena vā desanāya vā vuṭṭhānaṃ dissati. Ariyasāvako hi āpattiṃ āpajjanto garukāpattīsu kuṭikārasadisaṃ, lahukāpattīsu sahaseyyādisadisaṃ acittakāpattiṃyeva āpajjati, tampi asañcicca, no sañcicca, āpannaṃ na paṭicchādeti. Tasmā atha kho naṃ khippamevātiādimāha. Daharoti taruṇo. Kumāroti na mahallako. Mandoti cakkhusotādīnaṃ mandatāya mando. Uttānaseyyakoti atidaharatāya uttānaseyyako, dakkhiṇena vā vāmena vā passena sayituṃ na sakkotīti attho. Aṅgāraṃ akkamitvāti ito cito ca pasāritena hatthena vā pādena vā phusitvā. Evaṃ phusantānaṃ pana manussānaṃ na sīghaṃ hattho jhāyati, tathā hi ekacce hatthena aṅgāraṃ gahetvā parivattamānā dūrampi gacchanti. Daharassa pana hatthapādā sukhumālā honti, so phuṭṭhamatteneva dayhamāno cirīti saddaṃ karonto khippaṃ paṭisaṃharati, tasmā idha daharova dassito. Mahallako ca dayhantopi adhivāseti, ayaṃ pana adhivāsetuṃ na sakkoti. Tasmāpi daharova dassito. Desetīti āpattipaṭiggāhake sabhāgapuggale sati ekaṃ divasaṃ vā rattiṃ vā anadhivāsetvā rattiṃ caturaṅgepi tame sabhāgabhikkhuno vasanaṭṭhānaṃ gantvā desetiyeva.

496. Lại nữa, này các Tỷ-kheo, vị Thánh đệ tử suy nghĩ như sau: "Pháp tánh (Dhammata) mà một vị chứng được tri kiến thành tựu, pháp tánh như vậy ta có thành tựu hay không?" Và này các Tỷ-kheo, pháp tánh ấy là ǵ mà một vị chứng được tri kiến thành tựu? Đây là pháp tánh, này các Tỷ-kheo, mà một vị chứng được tri kiến thành tựu. Bất cứ giới tội nào vị này vi phạm, giới tội ấy liền được xuất tội. Vị này lập tức phát lộ, tỏ bày, tŕnh bày trước bậc Đạo Sư hay trước các vị đồng phạm hạnh có trí. Sau khi phát lộ, tỏ bày, tŕnh bày, vị ấy pḥng hộ ǵn giữ trong tương lai. Này các Tỷ-kheo, ví như một đứa trẻ con, ngây thơ, nằm ngửa, lập tức rút lui tay hay chân nếu tay hay chân của nó chạm phải than đỏ. Cũng vậy, này các Tỷ-kheo, đây là pháp tánh mà một vị chứng được tri kiến thành tựu. Bất cứ giới tội nào vị này vi phạm, giới tội ấy liền được xuất tội. Vị này lập tức phát lộ, tỏ bày, tŕnh bày trước bậc Đạo Sư hay trước các vị đồng phạm hạnh có trí. Sau khi phát lộ, tỏ bày, tŕnh bày, vị ấy pḥng hộ ǵn giữ trong tương lai. Vị ấy biết rơ như sau: "Pháp tánh mà một vị chứng được tri kiến thành tựu, pháp tánh như vậy ta có thành tựu". Như vậy là trí thứ tư mà vị này chứng được, thuộc các bậc Thánh, siêu thế, các phàm phu không thể cọng chứng.

    

497. ‘‘Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgato’ti. Kathaṃrūpāya ca, bhikkhave, dhammatāya diṭṭhisampanno puggalo samannāgato? Dhammatā esā, bhikkhave, diṭṭhisampannassa puggalassa – ‘kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha ussukkaṃ āpanno hoti, atha khvāssa tibbāpekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya’. Seyyathāpi, bhikkhave, gāvī taruṇavacchā thambañca ālumpati vacchakañca apacinati; evameva kho, bhikkhave , dhammatā esā diṭṭhisampannassa puggalassa – ‘kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha ussukkaṃ āpanno hoti, atha khvāssa tibbāpekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya’. So evaṃ pajānāti – ‘yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgato’ti. Idamassa pañcamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.

497.Uccāvacānīti uccanīcāni. Kiṃ karaṇīyānīti kiṃ karomīti evaṃ vatvā kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇaṃ rajanaṃ cetiye sudhākammaṃ uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ, atha vā cetiye sudhākammādi uccakammaṃ nāma. Tattheva kasāvapacanaudakānayanakucchakaraṇa niyyāsabandhanādi avacakammaṃ nāma. Ussukkaṃ āpanno hotīti ussukkabhāvaṃ kattabbataṃ paṭipanno hoti. Tibbāpekkho hotīti bahalapatthano hoti. Thambañcaālumpatīti tiṇañca ālumpamānā khādati. Vacchakañca apacinātīti vacchakañca apaloketi. Taruṇavacchā hi gāvī araññe ekato āgataṃ vacchakaṃ ekasmiṃ ṭhāne nipannaṃ pahāya dūraṃ na gacchati, vacchakassa āsannaṭṭhāne caramānā tiṇaṃ ālumpitvā gīvaṃ ukkhipitvā ekantaṃ vacchakameva ca viloketi, evameva sotāpanno uccāvacāni kiṃ karaṇīyāni karonto tanninno hoti, asithilapūrako tibbacchando bahalapatthano hutvāva karoti.

Tatridaṃ vatthu – mahācetiye kira sudhākamme kariyamāne eko ariyasāvako ekena hatthena sudhābhājanaṃ, ekena kucchaṃ gahetvā sudhākammaṃ karissāmīti cetiyaṅgaṇaṃ āruḷho. Eko kāyadaḷhibahulo bhikkhu gantvā therassa santike aṭṭhāsi. Thero aññasmiṃ sati papañco hotīti tasmā ṭhānā aññaṃ ṭhānaṃ gato. Sopi bhikkhu tattheva agamāsi. Thero puna aññaṃ ṭhānanti evaṃ katipayaṭṭhāne āgataṃ, – ‘‘sappurisa mahantaṃ cetiyaṅgaṇaṃ kiṃ aññasmiṃ ṭhāne okāsaṃ na labhathā’’ti āha. Na itaro pakkāmīti.

 

497. Lại nữa, này các Tỷ-kheo, vị Thánh đệ tử suy nghĩ như sau: "Pháp tánh mà một vị chứng được tri kiến thành tựu, pháp tánh như vậy ta có thành tựu hay không?" Và này các Tỷ-kheo, pháp tánh ấy là ǵ mà một vị chứng được tri kiến thành tựu? Đây là pháp tánh, này các Tỷ-kheo, mà một vị chứng được tri kiến thành tựu. Bất luận sự việc cần phải làm dầu lớn nhỏ ǵ, giúp cho các vị đồng phạm hạnh; vị này nỗ lực thực hiện, nhưng tha thiết hướng đến tăng thượng giới học, tăng thượng tâm học, tăng thượng tuệ học. Này các Tỷ-kheo, ví như con ḅ có các con bê, khi đang nhổ lùm cỏ lên (ăn), vẫn coi chừng con bê. Cũng vậy, này các Tỷ-kheo, đây là pháp tánh mà một vị chứng được tri kiến thành tựu. Bất luận sự việc cần phải làm dầu lớn nhỏ ǵ, giúp cho các vị đồng phạm hạnh; vị này nỗ lực thực hiện, nhưng tha thiết hướng đến tăng thượng giới học, tăng thượng tâm học, tăng thượng tuệ học. Vị này biết rơ như sau: "Pháp tánh mà một vị chứng được tri kiến thành tựu, pháp tánh như vậy ta có thành tựu". Như vậy là trí thứ năm mà vị này chứng được, thuộc các bậc Thánh, siêu thế, các phàm phu không thể cọng chứng.

 

 

498. ‘‘Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgato’ti. Kathaṃrūpāya ca, bhikkhave, balatāya diṭṭhisampanno puggalo samannāgato? Balatā esā, bhikkhave, diṭṭhisampannassa puggalassa yaṃ tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṃkatvā manasikatvā sabbacetasā [sabbacetaso (sī. syā. kaṃ. pī.), sabbaṃ cetasā (ka.)] samannāharitvā ohitasoto dhammaṃ suṇāti. So evaṃ pajānāti – ‘yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgato’ti. Idamassa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.

498.Balatāya samannāgatoti balena samannāgato. Aṭṭhiṃ katvāti atthikabhāvaṃ katvā, atthiko hutvāti attho. Manasikatvāti manasmiṃ karitvā. Sabbacetasā samannāharitvāti appamattakampi vikkhepaṃ akaronto sakalacittena samannāharitvā. Ohitasototi ṭhapitasoto. Ariyasāvakā hi piyadhammassavanā honti, dhammassavanaggaṃ gantvā niddāyamānā vā yena kenaci saddhiṃ sallapamānā vā vikkhittacittā vā na nisīdanti, atha kho amataṃ paribhuñjantā viya atittāva honti dhammassavane, atha aruṇaṃ uggacchati. Tasmā evamāha.

498. Lại nữa, này các Tỷ-kheo, vị Thánh đệ tử suy nghĩ như sau: "Sức mạnh mà một vị chứng được tri kiến thành tựu, sức mạnh như vậy ta có thành tựu hay không?" Và này các Tỷ-kheo, sức mạnh ấy là ǵ mà một vị chứng được tri kiến thành tựu? Đây là sức mạnh, này các Tỷ-kheo, một vị chứng được tri kiến thành tựu. Trong khi Pháp và Luật do Như Lai tuyên thuyết được giảng dạy, sau khi chú tâm chú ư, chuyên chú toàn tâm trí, vị này lóng tai nghe Pháp. Vị này biết rơ như sau : "Sức mạnh mà một vị chứng được tri kiến thành tựu, sức mạnh như vậy ta có thành tựu". Như vậy là trí thứ sáu mà vị này chứng được, thuộc các bậc Thánh, siêu thế, các phàm phu không có thể cọng chứng.

499. ‘‘Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgato’ti. Kathaṃrūpāya ca, bhikkhave, balatāya diṭṭhisampanno puggalo samannāgato? Balatā esā, bhikkhave, diṭṭhisampannassa puggalassa yaṃ tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. So evaṃ pajānāti – ‘yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgato’ti. Idamassa sattamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.

 

499. Lại nữa, này các Tỷ-kheo, vị Thánh đệ tử suy nghĩ như sau: "Sức mạnh mà một vị chứng được tri kiến thành tựu, sức mạnh như vậy ta có thành tựu hay không?" Và này các Tỷ-kheo, sức mạnh ấy là ǵ mà một vị chứng được tri kiến thành tựu? Đây là sức mạnh, này các Tỷ-kheo, mà một vị chứng được tri kiến thành tựu. Trong khi Pháp và Luật do Như Lai tuyên thuyết được giảng dạy, vị này chứng được nghĩa tín thọ (atthaveda), Pháp tín thọ (Dhammaveda), và sự hân hoan tương ứng với pháp; vị này hiểu rơ như sau: "Sức mạnh mà một vị chứng được tri kiến thành tựu, sức mạnh như vậy ta có thành tựu". Như vậy là trí thứ bảy mà vị này chứng được, thuộc các bậc Thánh, siêu thế, các phàm phu không thể cọng chứng.

500. ‘‘Evaṃ sattaṅgasamannāgatassa kho, bhikkhave, ariyasāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāya. Evaṃ sattaṅgasamannāgato kho, bhikkhave, ariyasāvako sotāpattiphalasamannāgato hotī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Kosambiyasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

500.Dhammatāsusamanniṭṭhā hotīti sabhāvo suṭṭhu samannesito hoti. Sotāpattiphalasacchikiriyāyāti karaṇavacanaṃ , sotāpattiphalasacchikatañāṇenāti attho. Evaṃ sattaṅgasamannāgatoti evaṃ imehi sattahi mahāpaccavekkhaṇañāṇehi samannāgato. Ayaṃ tāva ācariyānaṃ samānakathā. Lokuttaramaggo hi bahucittakkhaṇiko nāma natthi.

Vitaṇḍavādī pana ekacittakkhaṇiko nāma maggo natthi, ‘‘evaṃ bhāveyya satta vassānī’’ti hi vacanato sattapi vassāni maggabhāvanā honti. Kilesā pana lahu chijjantā sattahi ñāṇehi chijjantīti vadati. So suttaṃ āharāti vattabbo, addhā aññaṃ suttaṃ apassanto, ‘‘idamassa paṭhamaṃ ñāṇaṃ adhigataṃ hoti, idamassa dutiyaṃ ñāṇaṃ…pe… idamassa sattamaṃ ñāṇaṃ adhigataṃ hotī’’ti imameva āharitvā dassessati. Tato vattabbo kiṃ panidaṃ suttaṃ neyyatthaṃ nītatthanti. Tato vakkhati – ‘‘nītatthatthaṃ, yathāsuttaṃ tatheva attho’’ti. So vattabbo – ‘‘dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāyāti ettha ko attho’’ti? Addhā sotāpattiphalasacchikiriyāyatthoti vakkhati. Tato pucchitabbo, ‘‘maggasamaṅgī phalaṃ sacchikaroti, phalasamaṅgī’’ti. Jānanto, ‘‘phalasamaṅgī sacchikarotī’’ti vakkhati. Tato vattabbo, – ‘‘evaṃ sattaṅgasamannāgato kho, bhikkhave, ariyasāvako sotāpattiphalasamannāgato hotīti idha maggaṃ abhāvetvā maṇḍūko viya uppatitvā ariyasāvako phalameva gaṇhissati. Mā suttaṃ me laddhanti yaṃ vā taṃ vā avaca. Pañhaṃ vissajjentena nāma ācariyasantike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ hotī’’ti. ‘‘Imāni satta ñāṇāni ariyasāvakassa paccavekkhaṇañāṇāneva, lokuttaramaggo bahucittakkhaṇiko nāma natthi, ekacittakkhaṇikoyevā’’ti saññāpetabbo. Sace sañjānāti sañjānātu. No ce sañjānāti, ‘‘gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī’’ti uyyojetabbo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kosambiyasuttavaṇṇanā niṭṭhitā.

500. Như vậy, này các Tỷ-kheo, pháp tánh được khéo an trú đối với vị Thánh đệ tử thành tựu bảy chi này để chứng được quả Dự Lưu. Như vậy, này các Tỷ-kheo, vị Thánh đệ tử thành tựu bảy chi này tức là đă thành tựu Dự Lưu quả.

Thế Tôn thuyết giảng như vậy. Các Tỷ-kheo ấy hoan hỷ, tín thọ lời Thế Tôn dạy.

Ḥa thượng Thích Minh Châu dịch Việt

 

 

 

 

 

Mục Lục Kinh Trung Bộ Pali -Việt

 

Kinh Trung Bộ

 

 


 


Nguồn: (web B́nh Anson)
Phân đoạn Pali-Việt: Nhị Tường

KINH ĐIỂN 
Home