Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Petavatthu-aṭṭhakathā

Ganthārambhakathā

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;

Vande nipuṇagambhīra-vicitranayadesanaṃ.

Vijjācaraṇasampannā, yena niyyanti lokato;

Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.

Sīlādiguṇasampanno, ṭhito maggaphalesu yo;

Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.

Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;

Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.

Petehi ca kataṃ kammaṃ, yaṃ yaṃ purimajātisu;

Petabhāvāvahaṃ taṃ taṃ, tesañhi phalabhedato.

Pakāsayantī buddhānaṃ, desanā yā visesato;

Saṃvegajananī kamma-phalapaccakkhakārinī.

Petavatthūti nāmena, supariññātavatthukā;

Yaṃ khuddakanikāyasmiṃ, saṅgāyiṃsu mahesayo.

Tassa sammāvalambitvā, porāṇaṭṭhakathānayaṃ;

Tattha tattha nidānāni, vibhāvento visesato.

Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;

Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.

Yathābalaṃ karissāmi, atthasaṃvaṇṇanaṃ subhaṃ;

Sakkaccaṃ bhāsato taṃ me, nisāmayatha sādhavoti.

Tattha petavatthūti seṭṭhiputtādikassa tassa tassa sattassa petabhāvahetubhūtaṃ kammaṃ, tassa pana pakāsanavasena pavatto ‘‘khettūpamā arahanto’’tiādikā pariyattidhammo idha ‘‘petavatthū’’ti adhippeto.

Tayidaṃ petavatthu kena bhāsitaṃ, kattha bhāsitaṃ, kadā bhāsitaṃ, kasmā ca bhāsitanti? Vuccate – idañhi petavatthu duvidhena pavattaṃ aṭṭhuppattivasena, pucchāvissajjanavasena ca. Tattha yaṃ aṭṭhuppattivasena pavattaṃ, taṃ bhagavatā bhāsitaṃ, itaraṃ nāradattherādīhi pucchitaṃ tehi tehi petehi bhāsitaṃ. Satthā pana yasmā nāradattherādīhi tasmiṃ tasmiṃ pucchāvissajjane ārocite taṃ taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, tasmā sabbampetaṃ petavatthu satthārā bhāsitameva nāma jātaṃ. Pavattitavaradhammacakke hi satthari tattha tattha rājagahādīsu viharante yebhuyyena tāya tāya aṭṭhuppattiyā pucchāvissajjanavasena sattānaṃ kammaphalapaccakkhakaraṇāya taṃ taṃ petavatthu desanāruḷhanti ayaṃ tāvettha ‘‘kena bhāsita’’ntiādīnaṃ padānaṃ sādhāraṇato vissajjanā. Asādhāraṇato pana tassa tassa vatthussa atthavaṇṇanāyameva āgamissati.

Taṃ panetaṃ petavatthu vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu gāthāsaṅgahaṃ.

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –

Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ, bhāṇavārato catubhāṇavāramattaṃ, vaggato – uragavaggo ubbarivaggo cūḷavaggo mahāvaggoti catuvaggasaṅgahaṃ. Tesu paṭhamavagge dvādasa vatthūni, dutiyavagge terasa vatthūni, tatiyavagge dasa vatthūni, catutthavagge soḷasa vatthūnīti vatthuto ekapaññāsavatthupaṭimaṇḍitaṃ. Tassa vaggesu uragavaggo ādi, vatthūsu khettūpamapetavatthu ādi, tassāpi ‘‘khettūpamā arahanto’’ti ayaṃ gāthā ādi.

 

1. Uragavaggo

1. Khettūpamapetavatthuvaṇṇanā

Taṃ panetaṃ vatthuṃ bhagavā rājagahe viharanto veḷuvane kalandakanivāpe aññataraṃ seṭṭhiputtapetaṃ ārabbha kathesi. Rājagahe kira aññataro aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo anekakoṭidhanasannicayo seṭṭhi ahosi. Tassa mahādhanasampannatāya ‘‘mahādhanaseṭṭhi’’tveva samaññā ahosi. Ekova putto ahosi, piyo manāpo. Tasmiṃ viññutaṃ patte mātāpitaro evaṃ cintesuṃ – ‘‘amhākaṃ puttassa divase divase sahassaṃ sahassaṃ paribbayaṃ karontassa vassasatenāpi ayaṃ dhanasannicayo parikkhayaṃ na gamissati, kiṃ imassa sippuggahaṇaparissamena, akilantakāyacitto yathāsukhaṃ bhoge paribhuñjatū’’ti sippaṃ na sikkhāpesuṃ. Vayappatte pana kularūpayobbanavilāsasampannaṃ kāmābhimukhaṃ dhammasaññāvimukhaṃ kaññaṃ ānesuṃ. So tāya saddhiṃ abhiramanto dhamme cittamattampi anuppādetvā, samaṇabrāhmaṇagurujanesu anādaro hutvā, dhuttajanaparivuto rajjamāno pañcakāmaguṇe rato giddho mohena andho hutvā kālaṃ vītināmetvā, mātāpitūsu kālakatesu naṭanāṭakagāyakādīnaṃ yathicchitaṃ dento dhanaṃ vināsetvā nacirasseva pārijuññappatto hutvā, iṇaṃ gahetvā jīvikaṃ kappento puna iṇampi alabhitvā iṇāyikehi codiyamāno tesaṃ attano khettavatthugharādīni datvā, kapālahattho bhikkhaṃ caritvā bhuñjanto tasmiṃyeva nagare anāthasālāyaṃ vasati.

Atha naṃ ekadivasaṃ corā samāgatā evamāhaṃsu – ‘‘ambho purisa, kiṃ tuyhaṃ iminā dujjīvitena, taruṇo tvamasi thāmajavabalasampanno, kasmā hatthapādavikalo viya acchasi? Ehi amhehi saha corikāya paresaṃ santakaṃ gahetvā sukhena jīvikaṃ kappehī’’ti. So ‘‘nāhaṃ corikaṃ kātuṃ jānāmī’’ti āha. Corā ‘‘mayaṃ taṃ sikkhāpema, kevalaṃ tvaṃ amhākaṃ vacanaṃ karohī’’ti āhaṃsu. So ‘‘sādhū’’ti sampaṭicchitvā tehi saddhiṃ agamāsi. Atha te corā tassa hatthe mahantaṃ muggaraṃ datvā sandhiṃ chinditvā gharaṃ pavisanto taṃ sandhimukhe ṭhapetvā āhaṃsu – ‘‘sace idha añño koci āgacchati, taṃ iminā muggarena paharitvā ekappahāreneva mārehī’’ti. So andhabālo hitāhitaṃ ajānanto paresaṃ āgamanameva olokento tattha aṭṭhāsi . Corā pana gharaṃ pavisitvā gayhūpagaṃ bhaṇḍaṃ gahetvā gharamanussehi ñātamattāva ito cito ca palāyiṃsu. Gharamanussā uṭṭhahitvā sīghaṃ sīghaṃ dhāvantā ito cito ca olokentā taṃ purisaṃ sandhidvāre ṭhitaṃ disvā ‘‘hare duṭṭhacorā’’ti gahetvā hatthapāde muggarādīhi pothetvā rañño dassesuṃ – ‘‘ayaṃ, deva, coro sandhisukhe gahito’’ti. Rājā ‘‘imassa sīsaṃ chindāpehī’’ti nagaraguttikaṃ āṇāpesi. ‘‘Sādhu, devā’’ti nagaraguttiko taṃ gāhāpetvā pacchābāhaṃ gāḷhabandhanaṃ bandhāpetvā rattavaṇṇaviraḷamālābandhakaṇṭhaṃ iṭṭhakacuṇṇamakkhitasīsaṃ vajjhapahaṭabheridesitamaggaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ vicarāpetvā kasāhi tāḷento āghātanābhimukhaṃ neti. ‘‘Ayaṃ imasmiṃ nagare vilumpamānakacoro gahito’’ti kolāhalaṃ ahosi.

Tena ca samayena tasmiṃ nagare sulasā nāma nagarasobhinī pāsāde ṭhitā vātapānantarena olokentī taṃ tathā nīyamānaṃ disvā pubbe tena kataparicayā ‘‘ayaṃ puriso imasmiṃyeva nagare mahatiṃ sampattiṃ anubhavitvā idāni evarūpaṃ anatthaṃ anayabyasanaṃ patto’’ti tassa kāruññaṃuppādetvā cattāro modake pānīyañca pesesi. Nagaraguttikassa ca ārocāpesi – ‘‘tāva ayyo āgametu, yāvāyaṃ puriso ime modake khāditvā pānīyaṃ pivissatī’’ti.

Athetasmiṃ antare āyasmā mahāmoggallāno dibbena cakkhunā olokento tassa byasanappattiṃ disvā karuṇāya sañcoditamānaso – ‘‘ayaṃ puriso akatapuñño katapāpo, tenāyaṃ niraye nibbattissati, mayi pana gate modake ca pānīyañca datvā bhummadevesu uppajjissati, yaṃnūnāhaṃ imassa avassayo bhaveyya’’nti cintetvā pānīyamodakesu upanīyamānesu tassa purisassa purato pāturahosi. So theraṃ disvā pasannamānaso ‘‘kiṃ me idāneva imehi māriyamānassa modakehi khāditehi, idaṃ pana paralokaṃ gacchantassa pātheyyaṃ bhavissatī’’ti cintetvā modake ca pānīyañca therassa dāpesi. Thero tassa pasādasaṃvaḍḍhanatthaṃ tassa passantasseva tathārūpe ṭhāne nisīditvā modake paribhuñjitvā pānīyañca pivitvā uṭṭhāyāsanā pakkāmi. So pana puriso coraghātakehi āghātanaṃ netvā sīsacchedaṃ pāpito anuttare puññakkhette mahāmoggallānatthere katena puññena uḷāre devaloke nibbattanārahopi yasmā ‘‘sulasaṃ āgamma mayā ayaṃ deyyadhammo laddho’’ti sulasāya gatena sinehena maraṇakāle cittaṃ upakkiliṭṭhaṃ ahosi. Tasmā hīnakāyaṃ upapajjanto pabbatagahanasambhūte sandacchāye mahānigrodharukkhe rukkhadevatā hutvā nibbatti.

So kira sace paṭhamavaye kulavaṃsaṭṭhapane ussukkaṃ akarissa, tasmiṃyeva nagare seṭṭhīnaṃ aggo abhavissa, majjhimavaye majjhimo, pacchimavaye pacchimo. Sace pana paṭhamavaye pabbajito abhavissa, arahā abhavissa, majjhimavaye sakadāgāmī anāgāmī vā abhavissa, pacchimavaye sotāpanno abhavissa. Pāpamittasaṃsaggena pana itthidhutto surādhutto duccaritanirato anādariko hutvā anukkamena sabbasampattito parihāyitvā mahābyasanaṃ pattoti vadanti.

Atha so aparena samayena sulasaṃ uyyānagataṃ disvā sañjātakāmarāgo andhakāraṃ māpetvā taṃ attano bhavanaṃ netvā sattāhaṃ tāyasaddhiṃ saṃvāsaṃ kappesi, attānañcassā ārocesi. Tassā mātā taṃ apassantī rodamānā ito cito ca paribbhamati. Taṃ disvā mahājano ‘‘ayyo mahāmoggallāno mahiddhiko mahānubhāvo tassā gatiṃ jāneyya, taṃ upasaṅkamitvā puccheyyāsī’’ti āha. Sā ‘‘sādhu ayyo’’ti theraṃ upasaṅkamitvā tamatthaṃ pucchi. Thero ‘‘ito sattame divase veḷuvanamahāvihāre bhagavati dhammaṃ desente parisapariyante passissasī’’ti āha. Atha sulasā taṃ devaputtaṃ avoca – ‘‘ayuttaṃ mayhaṃ tava bhavane vasantiyā, ajja sattamo divaso, mama mātā maṃ apassantī paridevasokasamāpannā bhavissati, sādhu maṃ, deva, tattheva nehī’’ti. So taṃ netvā veḷuvane bhagavati dhammaṃ desente parisapariyante ṭhapentvā adissamānarūpo aṭṭhāsi.

Tato mahājano sulasaṃ disvā evamāha – ‘‘amma sulase, tvaṃ ettakaṃ divasaṃ kuhiṃ gatā? Tava mātā tvaṃ apassantī paridevasokasamāpannā ummādappattā viya jātā’’ti. Sā taṃ pavattiṃ mahājanassa ācikkhi. Mahājanena ca ‘‘kathaṃ so puriso tathāpāpapasuto akatakusalo devūpapattiṃ paṭilabhatī’’ti vutte sulasā ‘‘mayā dāpite modake pānīyañca ayyassa mahāmoggallānattherassa datvā tena puññena devūpapattiṃ paṭilabhatī’’ti āha. Taṃ sutvā mahājano acchariyabbhutacittajāto ahosi – ‘‘arahanto nāma anuttaraṃ puññakkhettaṃ lokassa, yesu appakopi kato kāro sattānaṃ devūpapattiṃ āvahatī’’ti uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Tato bhagavā imissā aṭṭhuppattiyā –

1.

‘‘Khettūpamā arahanto, dāyakā kassakūpamā;

Bījūpamaṃ deyyadhammaṃ, etto nibbattate phalaṃ.

2.

‘‘Etaṃ bījaṃ kasī khettaṃ, petānaṃ dāyakassa ca;

Taṃ petā paribhuñjanti, dātā puññena vaḍḍhati.

3.

‘‘Idheva kusalaṃ katvā, pete ca paṭipūjiya;

Saggañca kamatiṭṭhānaṃ, kammaṃ katvāna bhaddaka’’nti. – imā gāthā abhāsi;

1. Tattha khettūpamāti khittaṃ vuttaṃ bījaṃ tāyati mahapphalabhāvakaraṇena rakkhatīti khettaṃ, sālibījādīnaṃ viruhanaṭṭhānaṃ. Taṃ upamā etesanti khettūpamā, kedārasadisāti attho. Arahantoti khīṇāsavā. Te hi kilesārīnaṃ saṃsāracakkassa arānañca hatattā, tato eva ārakattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā ca ‘‘arahanto’’ti vuccanti. Tattha yathā khetañhi tiṇādidosarahitaṃ svābhisaṅkhatabījamhi vutte utusalilādipaccayantarūpetaṃ kassakassa mahapphalaṃ hoti, evaṃ khīṇāsavasantāno lobhādidosarahito svābhisaṅkhate deyyadhammabīje vutte kālādipaccayantarasahito dāyakassa mahapphalo hoti. Tenāha bhagavā ‘‘khettūpamā arahanto’’ti. Ukkaṭṭhaniddeso ayaṃ tassa sekhādīnampi khettabhāvāpaṭikkhepato.

Dāyakāti cīvarādīnaṃ paccayānaṃ dātāro pariccajanakā, tesaṃ pariccāgena attano santāne lobhādīnaṃ pariccajanakā chedanakā, tato vā attano santānassa sodhakā, rakkhakā cāti attho. Kassakūpamāti kassakasadisā. Yathā kassako sālikhettādīni kasitvā yathākālañca vuttudakadānanīharaṇanidhānarakkhaṇādīhi appamajjanto uḷāraṃ vipulañca sassaphalaṃ paṭilabhati, evaṃ dāyakopi arahantesu deyyadhammapariccāgena pāricariyāya ca appamajjanto uḷāraṃ vipulañca dānaphalaṃ paṭilabhati. Tena vuttaṃ ‘‘dāyakā kassakūpamā’’ti.

Bījūpamaṃ deyyadhammanti liṅgavipallāsena vuttaṃ, bījasadiso deyyadhammoti attho. Annapānādikassa hi dasavidhassa dātabbavatthuno etaṃ nāmaṃ. Etto nibbattate phalanti etasmā dāyakapaṭiggāhakadeyyadhammapariccāgato dānaphalaṃ nibbattati ceva uppajjati ca, ciratarapabandhavasena pavattati cāti attho. Ettha ca yasmā pariccāgacetanābhisaṅkhatassa annapānādivatthuno bhāvo, na itarassa, tasmā ‘‘bījūpamaṃ deyyadhamma’’nti deyyadhammaggahaṇaṃ kataṃ. Tena deyyadhammāpadesena deyyadhammavatthuvisayāya pariccāgacetanāyayeva bījabhāvo daṭṭhabbo. Sā hi paṭisandhiādippabhedassa tassa nissayārammaṇappabhedassa ca phalassa nipphādikā, na deyyadhammoti.

2.Etaṃ bījaṃ kasī khettanti yathāvuttaṃ bījaṃ, yathāvuttañca khettaṃ, tassa bījassa tasmiṃ khette vapanapayogasaṅkhātā kasi cāti attho. Etaṃ tayaṃ kesaṃ icchitabbanti āha ‘‘petānaṃ dāyakassa cā’’ti. Yadi dāyako pete uddissa dānaṃ deti, petānañca dāyakassa ca, yadi na pete uddissa dānaṃ deti, dāyakasseva etaṃ bījaṃ esā kasi etaṃ khettaṃ upakārāya hotīti adhippāyo. Idāni taṃ upakāraṃ dassetuṃ ‘‘taṃ petā paribhuñjanti, dātā puññena vaḍḍhatī’’ti vuttaṃ. Tattha taṃ petā paribhuñjantīti dāyakena pete uddissa dāne dinne yathāvuttakhettakasibījasampattiyā anumodanāya ca yaṃ petānaṃ upakappati, taṃ dānaphalaṃ petā paribhuñjanti. Dātā puññena vaḍḍhatīti dātā pana attano dānamayapuññanimittaṃ devamanussesu bhogasampattiādinā puññaphalena abhivaḍḍhati. Puññaphalampi hi ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) puññanti vuccati.

3.Idheva kusalaṃ katvāti anavajjasukhavipākaṭṭhena kusalaṃ petānaṃ uddisanavasena dānamayaṃ puññaṃ upacinitvā idheva imasmiṃyeva attabhāve. Pete ca paṭipūjiyāti pete uddissa dānena sammānetvā anubhuyyamānadukkhato te mocetvā. Pete hi uddissa diyyamānaṃ dānaṃ tesaṃ pūjā nāma hoti. Tenāha – ‘‘amhākañca katā pūjā’’ti (pe. va. 18), ‘‘petānaṃ pūjā ca katā uḷārā’’ti (pe. va. 25) ca. ‘‘Pete cā’’ti ca-saddena ‘‘piyo ca hoti manāpo, abhigamanīyo ca hoti vissāsanīyo, bhāvanīyo ca hoti garukātabbo, pāsaṃso ca hoti kittanīyo viññūna’’nti evamādike diṭṭhadhammike dānānisaṃse saṅgaṇhāti. Saggañca kamati ṭhānaṃ, kammaṃ katvāna bhaddakanti kalyāṇaṃ kusalakammaṃ katvā dibbehi āyuādīhi dasahi ṭhānehi suṭṭhu aggattā ‘‘sagga’’nti laddhanāmaṃ katapuññānaṃ nibbattanaṭṭhānaṃ devalokaṃ kamati upapajjanavasena upagacchati.

Ettha ca ‘‘kusalaṃ katvā’’ti vatvā puna ‘‘kammaṃ katvāna bhaddaka’’nti vacanaṃ ‘‘deyyadhammapariccāgo viya pattidānavasena dānadhammapariccāgopi dānamayakusalakammamevā’’ti dassanatthanti daṭṭhabbaṃ. Keci panettha ‘‘petāti arahanto adhippetā’’ti vadanti, taṃ tesaṃ matimattaṃ ‘‘petā’’ti khīṇāsavānaṃ āgataṭṭhānasseva abhāvato, bījādibhāvassa ca dāyakassa viya tesaṃ ayujjamānattā, petayonikānaṃ yujjamānattā ca. Desanāpariyosāne devaputtaṃ sulasañca ādiṃ katvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Khettūpamapetavatthuvaṇṇanā niṭṭhitā.

2. Sūkaramukhapetavatthuvaṇṇanā

Kāyo te sabbasovaṇṇoti idaṃ satthari rājagahaṃ upanissāya veḷuvane kalandakanivāpe viharante añññātaraṃ sūkaramukhapetaṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato sāsane eko bhikkhu kāyena saññato ahosi, vācāya asaññato, bhikkhū akkosati paribhāsati. So kālaṃ katvā niraye nibbatto, ekaṃ buddhantaraṃ tattha paccitvā tato cavitvā imasmiṃ buddhuppāde rājagahasamīpe gijjhakūṭapabbatapāde tasseva kammassa vipākāvasesena khuppipāsābhibhūto peto hutvā nibbatti. Tassa kāyo suvaṇṇavaṇṇo ahosi, mukhaṃ sūkaramukhasadisaṃ. Athāyasmā nārado gijjhakūṭe pabbate vasanto pātova sarīrapaṭijagganaṃ katvā pattacīvaramādāya rājagahaṃ piṇḍāya gacchanto antarāmagge taṃ petaṃ disvā tena katakammaṃ pucchanto –

4.

‘‘Kāyo te sabbasovaṇṇo, sabbā obhāsate disā;

Mukhaṃ te sūkarasseva, kiṃ kammamakarī pure’’ti. –

Gāthamāha. Tattha kāyo te sabbasovaṇṇoti tava kāyo deho sabbo suvaṇṇavaṇṇo uttattakanakasannibho. Sabbā obhāsate disāti tassa pabhāya sabbāpi disā samantanto obhāsati vijjotati. Obhāsateti vā antogadhahotuatthamidaṃ padanti ‘‘te kāyo sabbasovaṇṇo sabbā disā obhāseti vijjotetī’’ti attho daṭṭhabbo. Mukhaṃte sūkarassevāti mukhaṃ pana te sūkarassa viya, sūkaramukhasadisaṃ tava mukhanti attho. Kiṃ kammamakarī pureti ‘‘tvaṃ pubbe atītajātiyaṃ kīdisaṃ kammaṃ akāsī’’ti pucchati.

Evaṃ therena so peto katakammaṃ puṭṭho gāthāya vissajjento –

5.

‘‘Kāyena saññato āsiṃ, vācāyāsimasaññato;

Tena metādiso vaṇṇo, yathā passasi nāradā’’ti. –

Āha . Tattha kāyena saññato āsinti kāyikena saṃyamena saṃyato kāyadvārikena saṃvarena saṃvuto ahosiṃ. Vācāyāsimasaññatoti vācāya asaññato vācasikena asaṃvarena samannāgato ahosiṃ. Tenāti tena ubhayena saṃyamena asaṃyamena ca. Meti mayhaṃ. Etādiso vaṇṇoti ediso. Yathā tvaṃ, nārada, paccakkhato passasi, evarūpo, kāyena manussasaṇṭhāno suvaṇṇavaṇṇo, mukhena sūkarasadiso āsinti yojanā. Vaṇṇasaddo hi idha chaviyaṃ saṇṭhāne ca daṭṭhabbo.

Evaṃ peto therena pucchito tamatthaṃ vissajjetvā tameva kāraṇaṃ katvā therassa ovādaṃ dento –

6.

‘‘Taṃ tyāhaṃ nārada brūmi, sāmaṃ diṭṭhamidaṃ tayā;

Mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū’’ti. –

Gāthamāha. Tattha tanti tasmā. Tyāhanti te ahaṃ. Nāradāti theraṃ ālapati. Brūmīti kathemi. Sāmanti sayameva. Idanti attano sarīraṃ sandhāya vadati. Ayañhettha attho – yasmā, bhante nārada, idaṃ mama sarīraṃ galato paṭṭhāya heṭṭhā manussasaṇṭhānaṃ, upari sūkarasaṇṭhānaṃ, tayā paccakkhatova diṭṭhaṃ, tasmā te ahaṃ ovādavasena vadāmīti. Kinti ceti āha ‘‘mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū’’ti. Tattha ti paṭisedhe nipāto. Mukhasāti mukhena. Khoti avadhāraṇe, vācāya pāpakammaṃ mākāsi mā karohi. Mākho sūkaramukho ahūti ahaṃ viya sūkaramukho mā ahosiyeva. Sace pana tvaṃ mukharo hutvā vācāya pāpaṃ kareyyāsi, ekaṃsena sūkaramukho bhaveyyāsi, tasmā mākāsi mukhasā pāpanti phalapaṭisedhanamukhenapi hetumeva paṭisedheti.

Athāyasmā nārado rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto catuparisamajjhe nisinnassa satthuno tamatthaṃ ārocesi. Satthā, ‘‘nārada, pubbeva mayā so sattho diṭṭho’’ti vatvā anekākāravokāraṃ vacīduccaritasannissitaṃ ādīnavaṃ, vacīsucaritapaṭisaṃyuttañca ānisaṃsaṃ pakāsento dhammaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.

Sūkaramukhapetavatthuvaṇṇanā niṭṭhitā.

3. Pūtimukhapetavatthuvaṇṇanā

Dibbaṃsubhaṃ dhāresi vaṇṇadhātunti idaṃ satthari veḷuvane viharante kalandakanivāpe aññataraṃ pūtimukhapetaṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato kāle dve kulaputtā tassa sāsane pabbajitvā sīlācārasampannā sallekhavuttino aññatarasmiṃ gāmakāvāse samaggavāsaṃ vasiṃsu. Atha aññataro pāpajjhāsayo pesuññābhirato bhikkhu tesaṃ vasanaṭṭhānaṃ upagañchi. Therā tena saddhiṃ paṭisanthāraṃ katvā vasanaṭṭhānaṃ datvā dutiyadivase taṃ gahetvā gāmaṃ piṇḍāya pavisiṃsu. Manussā te disvā tesu theresu ativiya paramanipaccakāraṃ katvā yāgubhattādīhi paṭimānesuṃ. So vihāraṃ pavisitvā cintesi – ‘‘sundaro vatāyaṃ gocaragāmo, manussā ca saddhā pasannā, paṇītapaṇītaṃ piṇḍapātaṃ denti, ayañca vihāro chāyūdakasampanno, sakkā me idha sukhena vasituṃ. Imesu pana bhikkhūsu idha vasantesu mayhaṃ phāsuvihāro na bhavissati, antevāsikavāso viya bhavissati. Handāhaṃ ime aññamaññaṃ bhinditvā yathā na puna idha vasissanti, tathā karissāmī’’ti.

Athekadivasaṃ mahāthere dvinnampi ovādaṃ datvā attano vasanaṭṭhānaṃ paviṭṭhe pesuṇiko bhikkhu thokaṃ kālaṃ vītināmetvā mahātheraṃ upasaṅkamitvā vanditvā therena ‘‘kiṃ, āvuso, vikāle āgatosī’’ti ca vutte, ‘‘āma, bhante kiñci vattabbaṃ atthī’’ti vatvā ‘‘kathehi, āvuso’’ti therena anuññāto āha – ‘‘eso, bhante, tumhākaṃ sahāyakatthero sammukhā mitto viya attānaṃ dassetvā parammukhā sapatto viya upavadatī’’ti. ‘‘Kiṃ kathetī’’ti pucchito ‘‘suṇātha, bhante, ‘eso mahāthero saṭho māyāvī kuhako micchājīvena jīvikaṃ kappetī’ti tumhākaṃ aguṇaṃ kathetī’’ti āha. ‘‘Mā, āvuso, evaṃ bhaṇi, na so bhikkhu evaṃ maṃ upavadissati, gihikālato paṭṭhāya mama sabhāvaṃ jānāti ‘pesalo kalyāṇasīlo’’’ti. ‘‘Sace, bhante, tumhe attano visuddhacittatāya evaṃ cintetha, taṃ tumhākaṃyeva anucchavikaṃ, mayhaṃ pana tena saddhiṃ veraṃ natthi, kasmā ahaṃ tena avuttaṃ ‘vutta’nti vadāmi. Hotu, kālantarena sayameva jānissathā’’ti āha. Theropi puthujjanabhāvadosena dveḷhakacitto ‘‘evampi siyā’’ti sāsaṅkahadayo hutvā thokaṃ sithilavissāso ahosi. So bālo paṭhamaṃ mahātheraṃ paribhinditvā itarampi thenaṃ vuttanayeneva paribhindi. Atha te ubhopi therā dutiyadivase aññamaññaṃ anālapitvā pattacīvaramādāya gāme piṇḍāya caritvā piṇḍapātamādāya attano vasanaṭṭhāneyeva paribhuñjitvā sāmīcimattampi akatvā taṃ divasaṃ tattheva vasitvā vibhātāya ca rattiyā aññamaññaṃ anārocetvāva yathāphāsukaṭṭhānaṃ agamaṃsu.

Pesuṇikaṃ pana bhikkhuṃ paripuṇṇamanorathaṃ gāmaṃ piṇḍāya paviṭṭhaṃ manussā disvā āhaṃsu – ‘‘bhante, therā kuhiṃ gatā’’ti? So āha – ‘‘sabbarattiṃ aññamaññaṃ kalahaṃ katvā mayā ‘mā kalahaṃ karotha, samaggā hotha, kalaho nāma anatthāvaho āyatidukkhuppādako akusalasaṃvattaniko, purimakāpi kalahena mahatā hitā paribhaṭṭhā’tiādīni vuccamānāpi mama vacanaṃ anādiyitvā pakkantā’’ti. Tato manussā ‘‘therā tāva gacchantu, tumhe pana amhākaṃ anukampāya idheva anukkaṇṭhitvā vasathā’’ti yāciṃsu. So ‘‘sādhū’’ti paṭissuṇitvā tattheva vasanto katipāhena cintesi – ‘‘mayā sīlavanto kalyāṇadhammā bhikkhū āvāsalobhena paribhinnā, bahuṃ vata mayā pāpakammaṃ pasuta’’nti balavavippaṭisārābhibhūto sokavegena gilāno hutvā nacireneva kālaṃ katvā avīcimhi nibbatti.

Itare dve sahāyakattherā janapadacārikaṃ carantā aññatarasmiṃ āvāse samāgantvā aññamaññaṃ sammoditvā tena bhikkhunā vuttaṃ bhedavacanaṃ aññamaññassa ārocetvā tassa abhūtabhāvaṃ ñatvā samaggā hutvā anukkamena tameva āvāsaṃ paccāgamiṃsu. Manussā dve there disvā haṭṭhatuṭṭhā sañjātasomanassā hutvā catūhi paccayehi upaṭṭhahiṃsu. Therā ca tattheva vasantā sappāyaāhāralābhena samāhitacittā vipassanaṃ vaḍḍhetvā nacireneva arahattaṃ pāpuṇiṃsu.

Pesuṇiko bhikkhu ekaṃ buddhantaraṃ niraye paccitvā imasmiṃ buddhuppāde rājagahassa avidūre pūtimukhapeto hutvā nibbatti. Tassa kāyo suvaṇṇavaṇṇo ahosi, mukhato pana puḷavakā nikkhamitvā ito cito ca mukhaṃ khādanti, tassa dūrampi okāsaṃ pharitvā duggandhaṃ vāyati. Athāyasmā nārado gijjhakūṭapabbatā orohanto taṃ disvā –

7.

‘‘Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ, vehāyasaṃ tiṭṭhasi antalikkhe;

Mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe’’ti. –

Imāya gāthāya katakammaṃ pucchi. Tattha dibbanti divi bhavaṃ devattabhāvapariyāpannaṃ. Idha pana dibbaṃ viyāti dibbaṃ. Subhanti sobhanaṃ, sundarabhāvaṃ vā. Vaṇṇadhātunti chavivaṇṇaṃ. Dhāresīti vahasi . Vehāyasaṃ tiṭṭhasi antalikkheti vehāyasasaññite antalikkhe tiṭṭhasi. Keci pana ‘‘vihāyasaṃ tiṭṭhasi antalikkhe’’ti pāṭhaṃ vatvā vihāyasaṃ obhāsento antalikkhe tiṭṭhasīti vacanasesena atthaṃ vadanti. Pūtigandhanti kuṇapagandhaṃ, duggandhanti attho. Kiṃ kammamakāsi pubbeti paramaduggandhaṃ te mukhaṃ kimayo khādanti, kāyo ca suvaṇṇavaṇṇo, kīdisaṃ nāma kammaṃ evarūpassa attabhāvassa kāraṇabhūtaṃ pubbe tvaṃ akāsīti pucchi.

Evaṃ therena so peto attanā katakammaṃ puṭṭho tamatthaṃ vissajjento –

8.

‘‘Samaṇo ahaṃ pāpotiduṭṭhavāco, tapassirūpo mukhasā asaññato;

Laddhā ca me tamasā vaṇṇadhātu, mukhañca me pesuṇiyena pūtī’’ti. –

Gāthamāha. Tattha samaṇo ahaṃ pāpoti ahaṃ lāmako samaṇo pāpabhikkhu ahosiṃ. Atiduṭṭhavācoti atiduṭṭhavacano, pare atikkamitvā laṅghitvā vattā, paresaṃ guṇaparidhaṃsakavacanoti attho. ‘‘Atidukkhavāco’’ti vā pāṭho, ativiya pharusavacano musāvādapesuññādivacīduccaritanirato. Tapassirūpoti samaṇapatirūpako. Mukhasāti mukhena. Laddhāti paṭiladdhā. Ca-kāro sampiṇḍanattho. Meti mayā. Tapasāti brahmacariyena. Pesuṇiyenāti pisuṇavācāya. Putīti pūtigandhaṃ.

Evaṃ so peto attanā katakammaṃ ācikkhitvā idāni therassa ovādaṃ dento –

9.

‘‘Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ,

Anukampakā ye kusalā vadeyyuṃ;

Mā pesuṇaṃ mā ca musā abhāṇi,

Yakkho tuvaṃ hohisi kāmakāmī’’ti. –

Osānagāthamāha. Tattha tayidanti taṃ idaṃ mama rūpaṃ. Anukampakā ye kusalā vadeyyunti ye anukampanasīlā kāruṇikā parahitapaṭipattiyaṃ kusalā nipuṇā buddhādayo yaṃ vadeyyuṃ, tadeva vadāmīti adhippāyo. Idāni taṃ ovādaṃ dassento ‘‘mā pesuṇaṃ mā ca musā abhāṇi, yakkho tuvaṃ hohisi kāmakāmī’’ti āha. Tassattho – pesuṇaṃ pisuṇavacanaṃ musā ca mā abhāṇi mā kathehi. Yadi hi tvaṃ musāvādaṃ pisuṇavācañca pahāya vācāya saññato bhaveyyāsi, yakkho vā devo vā devaññataro vā tvaṃ bhavissasi, kāmaṃ kāmitabbaṃ uḷāraṃ dibbasampattiṃ paṭilabhitvā tattha kāmanasīlo yathāsukhaṃ indriyānaṃ paricaraṇena abhiramaṇasīloti.

Taṃ sutvā thero tato rājagahaṃ gantvā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto satthu tamatthaṃ ārocesi. Satthā taṃ aṭṭhuppattiṃ katvā dhammaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.

Pūtimukhapetavatthuvaṇṇanā niṭṭhitā.

4. Piṭṭhadhītalikapetavatthuvaṇṇanā

Yaṃ kiñcārammaṇaṃ katvāti idaṃ satthā sāvatthiyaṃ jetavane viharanto anāthapiṇḍikassa gahapatino dānaṃ ārabbha kathesi. Anāthapiṇḍikassa kira gahapatino dhītu dhītāya dārikāya dhāti piṭṭhadhītalikaṃ adāsi ‘‘ayaṃ te dhītā, imaṃ gahetvā kīḷassū’’ti. Sā tattha dhītusaññaṃ uppādesi. Athassā ekadivasaṃ taṃ gahetvā kīḷantiyā pamādena patitvā bhijji. Tato dārikā ‘‘mama dhītā matā’’ti parodi. Taṃ rodantiṃ kocipi gehajano saññāpetuṃ nāsakkhi. Tasmiñca samaye satthā anāthapiṇḍikassa gahapatino gehe paññatte āsane nisinno hoti, mahāseṭṭhi ca bhagavato samīpe nisinno ahosi. Dhāti taṃ dārikaṃ gahetvā seṭṭhissa santikaṃ agamāsi. Seṭṭhi taṃ disvā ‘‘kissāyaṃ dārikā rodatī’’ti āha. Dhāti taṃ pavattiṃ seṭṭhissa ārocesi. Seṭṭhi taṃ dārikaṃ aṅke nisīdāpetvā ‘‘tava dhītudānaṃ dassāmī’’ti saññāpetvā satthu ārocesi – ‘‘bhante, mama nattudhītaraṃ piṭṭhadhītalikaṃ uddissa dānaṃ dātukāmo, taṃ me pañcahi bhikkhusatehi saddhiṃ svātanāya adhivāsethā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha bhagavā dutiyadivase pañcahi bhikkhusatehi saddhiṃ seṭṭhissa gharaṃ gantvā bhattakiccaṃ katvā anumodanaṃ karonto –

10.

‘‘Yaṃ kiñcārammaṇaṃ katvā, dajjā dānaṃ amaccharī;

Pubbapete ca ārabbha, atha vā vatthudevatā.

11.

‘‘Cattāro ca mahārāje, lokapāle yasassine;

Kuveraṃ dhataraṭṭhañca, virūpakkhaṃ virūḷhakaṃ;

Te ceva pūjitā honti, dāyakā ca anipphalā.

12.

‘‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;

Na taṃ petassa atthāya, evaṃ tiṭṭhanti ñātayo.

13.

‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;

Dīgharattaṃ hitāyassa, ṭhānaso upakappatī’’ti. – imā gāthā abhāsi;

10. Tattha yaṃ kiñcārammaṇaṃ katvāti maṅgalādīsu aññataraṃ yaṃ kiñci ārabbha uddissa. Dajjāti dadeyya. Amaccharīti attano sampattiyā parehi sādhāraṇabhāvāsahanalakkhaṇassa maccherassa abhāvato amaccharī, pariccāgasīlo macchariyalobhādicittamalaṃ dūrato katvā dānaṃ dadeyyāti adhippāyo. Pubbapete ca ārabbhāti pubbakepi pete uddissa. Vatthudevatāti gharavatthuādīsu adhivatthā devatā ārabbhāti yojanā. Atha vāti iminā aññepi devamanussādike ye keci ārabbha dānaṃ dadeyyāti dasseti.

11. Tattha devesu tāva ekacce pākaṭe deve dassento ‘‘cattāro ca mahārāje’’ti vatvā puna te nāmato gaṇhanto ‘‘kuvera’’ntiādimāha. Tattha kuveranti vessavaṇaṃ. Dhataraṭṭhantiādīni sesānaṃ tiṇṇaṃ lokapālānaṃ nāmāni. Te ceva pūjitā hontīti te ca mahārājāno pubbapetavatthudevatāyo ca uddisanakiriyāya paṭimānikā honti. Dāyakā ca anipphalāti ye dānaṃ denti, te dāyakā ca paresaṃ uddisanamattena na nipphalā, attano dānaphalassa bhāgino eva honti.

12. Idāni ‘‘ye attano ñātīnaṃ maraṇena rodanti paridevanti socanti, tesaṃ taṃ niratthakaṃ, attaparitāpanamattamevā’’ti dassetuṃ ‘‘na hi ruṇṇaṃ vā’’ti gāthamāha. Tattha ruṇṇanti ruditaṃ assumocanaṃ na hi kātabbanti vacanaseso. Sokoti socanaṃ cittasantāpo, antonijjhānanti attho. Yā caññā paridevanāti yā ca ruṇṇasokato aññā paridevanā, ‘‘kahaṃ ekaputtakā’’tiādivācāvippalāpo, sopi na kātabboti attho. Sabbattha vā-saddo vikappanattho . Na taṃ petassa atthāyāti yasmā ruṇṇaṃ vā soko vā paridevanā vāti sabbampi taṃ petassa kālakatassa atthāya upakārāya na hoti, tasmā na hi taṃ kātabbaṃ, tathāpi evaṃ tiṭṭhanti ñātayo aviddasunoti adhippāyo.

13. Evaṃ ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā idāni yā pubbapetādike ārabbha dāyakena saṅghassa dakkhiṇā dinnā, tassā sātthakabhāvaṃ dassento ‘‘ayañca kho dakkhiṇā’’ti gāthamāha. Tattha ayanti dāyakena taṃ dinnaṃ dānaṃ paccakkhato dassento vadati. Ca-saddo byatirekattho, tena yathā ruṇṇādi petassa na kassaci atthāya hoti, na evamayaṃ, ayaṃ pana dakkhiṇā dīgharattaṃ hitāyassa hotīti vakkhamānameva visesaṃ joteti. Khoti avadhāraṇe. Dakkhiṇāti dānaṃ. Saṅghamhi suppatiṭṭhitāti anuttare puññakkhette saṅghe suṭṭhu patiṭṭhitā. Dīgharattaṃ hitāyassāti assa petassa cirakālaṃ hitāya atthāya. Ṭhānaso upakappatīti taṅkhaṇaññeva nipphajjati, na kālantareti attho. Ayañhi tattha dhammatā – yaṃ pete uddissa dāne dinne petā ce anumodanti, tāvadeva tassa phalena petā parimuccantīti.

Evaṃ bhagavā dhammaṃ desetvā mahājanaṃ pete uddissa dānābhiratamānasaṃ katvā uṭṭhāyāsanā pakkāmi. Punadivase seṭṭhibhariyā avasesā ca ñātakā seṭṭhiṃ anuvattantā evaṃ temāsamattaṃ mahādānaṃ pavattesuṃ. Atha rājā pasenadi kosalo bhagavantaṃ upasaṅkamitvā ‘‘kasmā, bhante, bhikkhū māsamattaṃ mama gharaṃ nāgamiṃsū’’ti pucchi. Satthārā tasmiṃ kāraṇe kathite rājāpi seṭṭhiṃ anuvattanto buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattesi, taṃ disvā nāgarā rājānaṃ anuvattantā māsamattaṃ mahādānaṃ pavattesuṃ. Evaṃ māsadvayaṃ piṭṭhadhītalikamūlakaṃ mahādānaṃ pavattesunti.

Piṭṭhadhītalikapetavatthuvaṇṇanā niṭṭhitā.

5. Tirokuṭṭapetavatthuvaṇṇanā

Tirokuṭṭesutiṭṭhantīti idaṃ satthā rājagahe viharanto sambahule pete ārabbha kathesi.

Tatrāyaṃ vitthārakathā – ito dvānavutikappe kāsi nāma nagaraṃ ahosi. Tattha jayaseno nāma rājā rajjaṃ kāresi. Tassa sirimā nāma devī. Tassā kucchiyaṃ phusso nāma bodhisatto nibbattitvā anupubbena sammāsambodhiṃ abhisambujjhi. Jayaseno rājā ‘‘mama putto mahābhinikkhamanaṃ nikkhamitvā buddho jāto, mayhameva buddho, mayhaṃ dhammo, mayhaṃ saṅgho’’ti mamattaṃ uppādetvā sabbakālaṃ sayameva upaṭṭhahati, na aññesaṃ okāsaṃ deti.

Bhagavato kaniṭṭhabhātaro vemātikā tayo bhātaro cintesuṃ – ‘‘buddhā nāma sabbaloka hitatthāya uppajjanti, na ekasseva atthāya. Amhākañca pitā aññesaṃ okāsaṃ na deti. Kathaṃ nu kho mayaṃ labheyyāma bhagavantaṃ upaṭṭhātuṃ bhikkhusaṅghañcā’’ti? Tesaṃ etadahosi – ‘‘handa mayaṃ kiñci upāyaṃ karomā’’ti. Te paccantaṃ kupitaṃ viya kārāpesuṃ. Tato rājā ‘‘paccanto kupito’’ti sutvā tayopi putte paccantaṃ vūpasametuṃ pesesi. Te gantvā vūpasametvā āgatā. Rājā tuṭṭho varaṃ adāsi ‘‘yaṃ icchatha, taṃ gaṇhathā’’ti. Te ‘‘mayaṃ bhagavantaṃ upaṭṭhātuṃ icchāmā’’ti āhaṃsu. Rājā ‘‘etaṃ ṭhapetvā aññaṃ gaṇhathā’’ti āha. Te ‘‘mayaṃ aññena anatthikā’’ti āhaṃsu. Tena hi paricchedaṃ katvā gaṇhathāti. Te satta vassāni yāciṃsu. Rājā na adāsi. Evaṃ ‘‘cha, pañca, cattāri, tīṇi, dve, ekaṃ, satta māse, cha, pañca, cattāro’’ti vatvā yāva temāsaṃ yāciṃsu. Tadā rājā ‘‘gaṇhathā’’ti adāsi.

Te bhagavantaṃ upasaṅkamitvā āhaṃsu – ‘‘icchāma mayaṃ, bhante, bhagavantaṃ temāsaṃ upaṭṭhātuṃ, adhivāsetu no, bhante, bhagavā imaṃ temāsaṃ vassāvāsa’’nti. Adhivāsesi bhagavā tuṇhībhāvena. Te tayo attano janapade niyuttakapurisassa lekhaṃ pesesuṃ ‘‘imaṃ temāsaṃ amhehi bhagavā upaṭṭhātabbo, vihāraṃ ādiṃ katvā sabbaṃ bhagavato upaṭṭhānasambhāraṃ sampādehī’’ti. So sabbaṃ sampādetvā paṭipesesi. Tekāsāyavatthanivatthā hutvā purisasahassehi veyyāvaccakarehi bhagavantaṃ bhikkhusaṅghañca sakkaccaṃ upaṭṭhahamānā janapadaṃ netvā vihāraṃ niyyātetvā vassaṃ vasāpesuṃ.

Tesaṃ bhaṇḍāgāriko eko gahapatiputto sapajāpatiko saddho ahosi pasanno. So buddhappamukhassa bhikkhusaṅghassa dānavattaṃ sakkaccaṃ adāsi. Janapade niyuttakapuriso taṃ gahetvā jānapadehi ekādasamattehi purisasahassehi saddhiṃ sakkaccameva dānaṃ pavattāpesi. Tattha keci jānapadā paṭihatacittā ahesuṃ. Te dānassa antarāyaṃ katvā deyyadhammaṃ attanā khādiṃsu, bhattasālañca agginā dahiṃsu. Pavāritā rājaputtā bhagavato sakkāraṃ katvā bhagavantaṃ purakkhatvā pitu santikameva paccāgamiṃsu. Tattha gantvā bhagavā parinibbāyi. Rājaputtā ca janapadeniyuttakapuriso ca bhaṇḍāgāriko ca anupubbena kālaṃ katvā saddhiṃ parisāya sagge uppajjiṃsu, paṭihatacittā janā niraye uppajjiṃsu. Evaṃ tesaṃ ubhayesaṃ janānaṃ saggato saggaṃ nirayato nirayaṃ upapajjantānaṃ dvānavutikappā vītivattā.

Atha imasmiṃ bhaddakappe kassapassa bhagavato kāle te paṭihatacittā janā petesu uppannā. Tadā manussā attano attano ñātakānaṃ petānaṃ atthāya dānaṃ datvā uddisanti ‘‘idaṃ no ñātīnaṃ hotū’’ti, te sampattiṃ labhanti. Atha imepi petā taṃ disvā kassapaṃ sammāsambuddhaṃ upasaṅkamitvā pucchiṃsu – ‘‘kiṃ nu kho, bhante, mayampi evarūpaṃ sampattiṃ labheyyāmā’’ti? Bhagavā āha – ‘‘idāni na labhatha, anāgate pana gotamo nāma sammāsambuddho bhavissati, tassa bhagavato kāle bimbisāro nāma rājā bhavissati, so tumhākaṃ ito dvānavutikappe ñāti ahosi, so buddhassa dānaṃ datvā tumhākaṃ uddisissati, tadā labhissathā’’ti. Evaṃ vutte kira tesaṃ petānaṃ taṃ vacanaṃ ‘‘sve labhissathā’’ti vuttaṃ viya ahosi.

Tato ekasmiṃ buddhantare vītivatte amhākaṃ bhagavā uppajji. Tepi tayo rājaputtā purisasahassena saddhiṃ devalokato cavitvā magadharaṭṭhe brāhmaṇakule uppajjitvā anupubbena tāpasapabbajjaṃ pabbajitvā gayāsīse tayo jaṭilā ahesuṃ, janapade niyuttakapuriso rājā bimbisāro ahosi, bhaṇḍāgāriko gahapatiputto visākho nāma seṭṭhi ahosi, tassa pajāpati dhammadinnā nāma seṭṭhidhītā ahosi, avasesā pana parisā rañño eva parivārā hutvā nibbattiṃsu.

Amhākampi bhagavā loke uppajjitvā sattasattāhaṃ atikkamitvā anupubbena bārāṇasiṃ āgamma dhammacakkaṃ pavattetvā pañcavaggiye ādiṃ katvā yāva sahassaparivāre tayo jaṭile vinetvā rājagahaṃ agamāsi. Tattha ca tadahupasaṅkamantaṃyeva rājānaṃ bimbisāraṃ sotāpattiphale patiṭṭhāpesi saddhiṃ ekādasanahutehi aṅgamagadhavāsīhi brāhmaṇagahapatikehi. Atha raññā svātanāya bhattena nimantito adhivāsetvā dutiyadivase māṇavakavaṇṇena sakkena devānamindena purato gacchantena –

‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā’’ti. (mahāva. 58) –

Evamādīhi gāthāhi abhitthaviyamāno rājagahaṃ pavisitvā rañño nivesane mahādānaṃ sampaṭicchi. Te pana petā ‘‘idāni rājā dānaṃ amhākaṃ uddisissati, idāni uddisissatī’’ti āsāya samparivāretvā aṭṭhaṃsu.

Rājā dānaṃ datvā ‘‘kattha nu kho bhagavā vihareyyā’’ti bhagavato vihāraṭṭhānameva cintesi, na taṃ dānaṃ kassaci uddisi. Tathā taṃ dānaṃ alabhantā petā chinnāsā hutvā rattiyaṃ rañño nivesane ativiya bhiṃsanakaṃ vissaramakaṃsu. Rājā bhayasantāsasaṃvegaṃ āpajjitvā vibhātāyarattiyā bhagavato ārocehi – ‘‘evarūpaṃ saddaṃ assosiṃ, kiṃ nu kho me, bhante, bhavissatī’’ti? Bhagavā ‘‘mā bhāyi, mahārāja, na te kiñci pāpakaṃ bhavissati, apica kho santi te purāṇañātakā petesu uppannā. Te ekaṃ buddhantaraṃ tameva paccāsīsantā ‘buddhassa dānaṃ datvā amhākaṃ uddisissatī’ti vicarantā tayā hiyyo dānaṃ datvā na uddisitattā chinnāsā hutvā tathārūpaṃ vissaramakaṃsū’’ti āha. ‘‘Kiṃ idānipi, bhante, dinne te labheyyu’’nti? ‘‘Āma, mahārājā’’ti. ‘‘Tena hi, bhante, adhivāsetu me bhagavā ajjatanāya dānaṃ, tesaṃ uddisissāmī’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Rājā nivesanaṃ gantvā mahādānaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi . Bhagavā rājantepuraṃ gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Te petā ‘‘api nāma ajja labheyyāmā’’ti gantvā tirokuṭṭādīsu aṭṭhaṃsu. Bhagavā tathā akāsi, yathā te sabbeva rañño āpāthaṃ gatā ahesuṃ. Rājā dakkhiṇodakaṃ dento ‘‘idaṃ me ñātīnaṃ hotū’’ti uddisi. Tāvadeva petānaṃ kamalakuvalayasañchannā pokkharaṇiyo nibbattiṃsu. Te tattha nhatvā ca pivitvā ca paṭippassaddhadarathakilamathapipāsā suvaṇṇavaṇṇā ahesuṃ. Rājā yāgukhajjabhojjāni datvā uddisi. Tesaṃ taṅkhaṇaññeva dibbayāgukhajjabhojjāni nibbattiṃsu. Te tāni paribhuñjitvā pīṇindriyā ahesuṃ. Atha vatthasenāsanāni datvā uddisi. Tesaṃ dibbavatthapāsādapaccattharaṇaseyyādialaṅkāravidhayo nibbattiṃsu. Sā ca tesaṃ sampatti sabbāpi yathā rañño pākaṭā hoti, tathā bhagavā adhiṭṭhāsi. Rājā taṃ disvā ativiya attamano ahosi. Tato bhagavā bhuttāvī pavārito rañño bimbisārassa anumodanatthaṃ tirokuṭṭapetavatthuṃ abhāsi –

14.

‘‘Tirokuṭṭesu tiṭṭhanti, sandhisiṅghāṭakesu ca;

Dvārabāhāsu tiṭṭhanti, āgantvāna sakaṃ gharaṃ.

15.

‘‘Pahūte annapānamhi, khajjabhojje upaṭṭhite;

Na tesaṃ koci sarati, sattānaṃ kammapaccayā.

16.

‘‘Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;

Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojanaṃ.

17.

‘‘Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo;

Te ca tattha samāgantvā, ñātipetā samāgatā;

Pahūte annapānamhi, sakkaccaṃ anumodare.

18.

‘‘Ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;

Amhākañca katā pūjā, dāyakā ca anipphalā.

19.

‘‘Na hi tattha kasi atthi, gorakkhettha na vijjati;

Vaṇijjā tādisī natthi, hiraññena kayākayaṃ;

Ito dinnena yāpenti, petā kālagatā tahiṃ.

20.

‘‘Unname udakaṃ vuṭṭhaṃ, yathā ninnaṃ pavattati;

Evameva ito dinnaṃ, petānaṃ upakappati.

21.

‘‘Yathā vārivahā pūrā, paripūrenti sāgaraṃ;

Evameva ito dinnaṃ, petānaṃ upakappati.

22.

‘‘Adāsi me akāsi me, ñātimittā sakhā ca me;

Petānaṃ dakkhiṇaṃ dajjā, pubbe katamanussaraṃ.

23.

‘‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;

Na taṃ petānamatthāya, evaṃ tiṭṭhanti ñātayo.

24.

‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;

Dīgharattaṃ hitāyassa, ṭhānaso upakappati.

25.

‘‘So ñātidhammo ca ayaṃ nidassito, petāna pūjā ca katā uḷārā;

Balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pahutaṃ anappaka’’nti.

14. Tattha tirokuṭṭesūti kuṭṭānaṃ parabhāgesu. Tiṭṭhantīti nisajjādipaṭikkhepato ṭhānakappanavacanametaṃ, gehapākārakuṭṭānaṃ dvārato bahi eva tiṭṭhantīti attho. Sandhisiṅghāṭakesu cāti sandhīsu ca siṅghāṭakesu ca. Sandhīti catukkoṇaracchā, gharasandhibhittisandhiālokasandhiyopi vuccanti. Siṅghāṭakāti tikoṇaracchā. Dvārabāhāsu tiṭṭhantīti nagaradvāragharadvārānaṃ bāhā nissāya tiṭṭhanti. Āgantvāna sakaṃ gharanti sakagharaṃ nāma pubbañātigharampi attanā sāmibhāvena ajjhāvutthagharampi, tadubhayampi te yasmā sakagharasaññāya āgacchanti, tasmā ‘‘āgantvāna sakaṃ ghara’’nti āha.

15. Evaṃ bhagavā pubbe anajjhāvutthapubbampi pubbañātigharattā bimbisāranivesanaṃ sakagharasaññāya āgantvā tirokuṭṭādīsu ṭhite issāmacchariyaphalaṃ anubhavante ativiya duddasikavirūpabhayānakadassane bahū pete rañño dassento ‘‘tirokuṭṭesu tiṭṭhantī’’ti gāthaṃ vatvā puna tehi katassa kammassa dāruṇabhāvaṃ dassento ‘‘pahūte annapānamhī’’ti dutiyagāthamāha.

Tattha pahūteti anappake bahumhi, yāvadattheti attho . Ba-kārassa hi pa-kāro labbhati ‘‘pahu santo na bharatī’’tiādīsu (su. ni. 98) viya. Keci pana ‘‘bahuke’’ti paṭhanti, so pana pamādapāṭho. Annapānamhīti anne ca pāne ca. Khajjabhojjeti khajje ca bhojje ca. Etena asitapītakhāyitasāyitavasena catubbidhampi āhāraṃ dasseti. Upaṭṭhiteti upagamma ṭhite sajjite, paṭiyatteti attho. Na tesaṃ koci sarati sattānanti tesaṃ pettivisaye uppannānaṃ sattānaṃ koci mātā vā pitā vā putto vā nattā vā na sarati. Kiṃ kāraṇā? Kammapaccayāti, attanā katassa adānadānapaṭisedhanādibhedassa kadariyakammassa kāraṇabhāvato. Tañhi kammaṃ tesaṃ ñātīnaṃ sarituṃ na deti.

16. Evaṃ bhagavā anappakepi annapānādimhi vijjamāne ñātīnaṃ paccāsīsantānaṃ petānaṃ kammaphalena ñātakānaṃ anussaraṇamattassāpi abhāvaṃ dassetvā idāni pettivisayupapanne ñātake uddissa raññā dinnadānaṃ pasaṃsanto ‘‘evaṃ dadanti ñātīna’’nti tatiyagāthamāha.

Tattha evanti upamāvacanaṃ. Tassa dvidhā sambandho – tesaṃ sattānaṃ kammapaccayā asarantesupi kesuci keci dadanti ñātīnaṃ, ye evaṃ anukampakā hontīti ca, mahārāja, yathā tayā dinnaṃ, evaṃ suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ dadanti ñātīnaṃ, ye honti anukampakāti ca. Tattha dadantīti denti uddisanti niyyātenti. Ñātīnanti mātito ca pitito ca sambandhānaṃ. Yeti ye keci puttādayo. Hontīti bhavanti. Anukampakāti atthakāmā hitesino. Sucinti suddhaṃ manoharaṃ dhammikañca. Paṇītanti uḷāraṃ. Kālenāti dakkhiṇeyyānaṃ paribhogayoggakālena, ñātipetānaṃ vā tirokuṭṭādīsu āgantvā ṭhitakālena. Kappiyanti anucchavikaṃ patirūpaṃ ariyānaṃ paribhogārahaṃ. Pānabhojananti pānañca bhojanañca, tadupadesena cettha sabbaṃ deyyadhammaṃ vadati.

17. Idāni yena pakārena tesaṃ petānaṃ dinnaṃ nāma hoti, taṃ dassento ‘‘idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’’ti catutthagāthāya pubbaḍḍhaṃ āha. Taṃ tatiyagāthāya pubbaḍḍhena sambandhitabbaṃ –

‘‘Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;

Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’’ti.

Tena ‘‘idaṃ vo ñātīnaṃ hotūti evaṃ pakārena dadanti, no aññathā’’ti ākāratthena evaṃsaddena dātabbākāranidassanaṃ kataṃ hoti.

Tattha idanti deyyadhammanidassanaṃ. Voti nipātamattaṃ ‘‘yehi vo ariyā’’tiādīsu (ma. ni. 1.36) viya. Ñātīnaṃ hotūti pettivisaye uppannānaṃ ñātakānaṃ hotu. ‘‘No ñātīna’’nti ca paṭhanti, amhākaṃ ñātīnanti attho. Sukhitā hontu ñātayoti te pettivisayūpapannā ñātayo idaṃ phalaṃ paccanubhavantā sukhitā sukhappattā hontu.

Yasmā ‘‘idaṃ vo ñātīnaṃ hotū’’ti vuttepi aññena katakammaṃ na aññassa phaladaṃ hoti , kevalaṃ pana tathā uddissa dīyamānaṃ taṃ vatthu ñātipetānaṃ kusalakammassa paccayo hoti, tasmā yathā tesaṃ tasmiṃ vatthusmiṃ tasmiṃyeva khaṇe phalanibbattakaṃ kusalakammaṃ hoti, taṃ dassento ‘‘te ca tattho’’tiādimāha.

Tattha teti ñātipetā. Tatthāti yattha dānaṃ dīyati, tattha. Samāgantvāti ‘‘ime no ñātayo amhākaṃ atthāya dānaṃ uddisantī’’ti anumodanatthaṃ tattha samāgatā hutvā. Pahūte annapānamhīti attano uddissa dīyamāne tasmiṃ vatthusmiṃ. Sakkaccaṃ anumodareti kammaphalaṃ abhisaddahantā cittīkāraṃ avijahantā avikkhittacittā hutvā ‘‘idaṃ no dānaṃ hitāya sukhāya hotū’’ti modanti anumodanti pītisomanassajātā honti.

18.Ciraṃ jīvantūti ciraṃ jīvino dīghāyukā hontu. No ñātīti amhākaṃ ñātakā. Yesaṃ hetūti yesaṃ kāraṇā ye nissāya. Labhāmaseti īdisaṃ sampattiṃ paṭilabhāma. Idañhi uddisanena laddhasampattiṃ anubhavantānaṃ petānaṃ attano ñātīnaṃ thomanākāradassanaṃ. Petānañhi attano anumodanena, dāyakānaṃ uddisanena, ukkhiṇeyyasampattiyā cāti tīhi aṅgehi dakkhiṇā taṅkhaṇaññeva phalanibbattikā hoti. Tattha dāyakā visesahetu. Tenāha ‘‘yesaṃ hetu labhāmase’’ti. Amhākañca katā pūjāti ‘‘idaṃ vo ñātīnaṃ hotū’’ti evaṃ uddisantehi dāyakehi amhākañca pūjā katā, te dāyakā ca anipphalā yasmiṃ santāne pariccāgamayaṃ kammaṃ nibbattaṃ tassa tattheva phaladānato.

Etthāha – ‘‘kiṃ pana pettivisayūpapannā eva ñātī hetusampattiyo labhanti, udāhu aññepī’’ti? Na cettha amhehi vattabbaṃ, atthi bhagavatā evaṃ byākatattā. Vuttañhetaṃ –-

‘‘Mayamassu, bho gotama, brāhmaṇā nāma dānāni dema, puññāni karoma ‘idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantū’ti. Kacci taṃ, bho gotama, dānaṃ petānaṃ ñātisālohitānaṃ upakappati , kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantīti? Ṭhāne kho, brāhmaṇa, upakappati, no aṭṭhāneti.

‘‘Katamaṃ pana, bho gotama, ṭhānaṃ, katamaṃ aṭṭhānanti? Idha, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati…pe… devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati. Yo pettivisayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Yaṃ vā panassa ito anupavecchenti mittāmaccā vā ñātisālohitā vā, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī’’ti.

‘‘Sace pana, bho gotama, so peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, ko taṃ dānaṃ paribhuñjatī’’ti ? ‘‘Aññepissa, brāhmaṇa, petā ñātisālohitā taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantī’’ti.

‘‘Sace pana, bho gotama, so ceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā honti, ko taṃ dānaṃ paribhuñjatī’’ti? ‘‘Aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso, yaṃ taṃ ṭhānaṃ vivittaṃ assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi, apica, brāhmaṇa, dāyakopi anipphalo’’ti (a. ni. 10.177).

19. Idāni pettivisayūpapannānaṃ tattha aññassa kasigorakkhādino sampattipaṭilābhakāraṇassa abhāvaṃ ito dinnena yāpanañca dassetuṃ ‘‘na hī’’tiādi vuttaṃ.

Tattha na hi tattha kasi atthīti tasmiṃ pettivisaye kasi na hi atthi, yaṃ nissāya petā sukhena jīveyyuṃ. Gorakkhettha na vijjatīti ettha pettivisaye na kevalaṃ kasiyeva natthi, atha kho gorakkhāpi na vijjati, yaṃ nissāya te sukhena jīveyyuṃ. Vaṇijjā tādisī natthīti vaṇijjāpi tādisī natthi, yā tesaṃ sampattipaṭilābhahetu bhaveyya. Hiraññena kayākayanti hiraññena kayavikkayampi tattha tādisaṃ natthi, yaṃ tesaṃ sampattipaṭilābhahetu bhaveyya. Ite dinnena yāpenti, petā kālagatā tahinti kevalaṃ pana ito ñātīhi vā mittāmaccehi vā dinnena yāpenti, attabhāvaṃ pavattenti. Petāti pettivisayūpapannā sattā. Kālagatāti attano maraṇakālena gatā. ‘‘Kālakatā’’ti vā pāṭho, katakālā katamaraṇā maraṇaṃ sampattā. Tahinti tasmiṃ pettivisaye.

20-21. Idāni yathāvuttamatthaṃ upamāhi pakāsetuṃ ‘‘unname udakaṃ vuṭṭha’’nti gāthādvayamāha. Tassattho – yathā unname thale unnatappadese meghehi abhivuṭṭhaṃ udakaṃ yathā ninnaṃ pavattati, yo bhūmibhāgo ninno oṇato, taṃ upagacchati; evameva ito dinnaṃ dānaṃ petānaṃ upakappati , phaluppattiyā viniyujjati. Ninnamiva hi udakappavattiyā ṭhānaṃ petaloko dānūpakappanāya. Yathāha – ‘‘idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī’’ti (a. ni. 10.177). Yathā ca kandarapadarasākhapasākhakusobbhamahāsobbhe hi ogalitena udakena vārivahā mahānajjo pūrā hutvā sāgaraṃ paripūrenti, evaṃ ito dinnadānaṃ pubbe vuttanayena petānaṃ upakappatīti.

22. Yasmā petā ‘‘ito kiñci labhāmā’’ti āsābhibhūtā ñātigharaṃ āgantvāpi ‘‘idaṃ nāma no dethā’’ti yācituṃ na sakkonti, tasmā tesaṃ imāni anussaraṇavatthūni anussaranto kulaputto dakkhiṇaṃ dajjāti dassento ‘‘adāsi me’’ti gāthamāha.

Tassattho – idaṃ nāma me dhanaṃ vā dhaññaṃ vā adāsi, idaṃ nāma me kiccaṃ attanāyeva yogaṃ āpajjanto akāsi, ‘‘asuko me mātito vā pitito vā sambandhattā ñāti, sinehavasena tāṇasamatthatāya mitto, asuko me sahapaṃsukīḷakasahāyo sakhā’’ti ca etaṃ sabbamanussaranto petānaṃ dakkhiṇaṃ dajjā dānaṃ niyyāteyya. ‘‘Dakkhiṇā dajjā’’ti vā pāṭho, petānaṃ dakkhiṇā dātabbā, tena ‘‘adāsi me’’tiādinā nayena pubbe katamanussaraṃ anussaratāti vuttaṃ hoti. Karaṇatthe hi idaṃ paccattavacanaṃ.

23-24. Ye pana sattā ñātimaraṇena ruṇṇasokādiparā eva hutvā tiṭṭhanti, na tesaṃ atthāya kiñci denti, tesaṃ taṃ ruṇṇasokādi kevalaṃ attaparitāpanamattameva hoti, taṃ na petānaṃ kañci atthaṃ sādhetīti dassento ‘‘na hi ruṇṇaṃ vā’’ti gāthaṃ vatvā puna magadharājena dinnadakkhiṇāya sātthakabhāvaṃ dassetuṃ ‘‘ayañca kho’’ti gāthamāha. Tesaṃ attho heṭṭhā vuttoyeva.

25. Idāni yasmā imaṃ dakkhiṇaṃ dentena raññā ñātīnaṃ ñātīhi kattabbakiccakaraṇena ñātidhammo nidassito, bahujanassa pākaṭo kato, nidassanaṃ pākaṭaṃ kataṃ ‘‘tumhehipi evameva ñātīsu ñātidhammo paripūretabbo’’ti. Te ca pete dibbasampattiṃ adhigamentena petānaṃ pūjā katā uḷārā , buddhappamukhaṃ bhikkhusaṅghaṃ annapānādīhi santappentena bhikkhūnaṃ balaṃ anuppadinnaṃ, anukampādiguṇaparivārañca cāgacetanaṃ nibbattentena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi yathābhuccaguṇehi rājānaṃ sampahaṃsento ‘‘so ñātidhammo’’ti osānagāthamāha.

Tattha ñātidhammoti ñātīhi ñātīnaṃ kattabbakaraṇaṃ. Uḷārāti phītā samiddhā. Balanti kāyabalaṃ. Pasutanti upacitaṃ. Ettha ca ‘‘so ñātidhammo ca ayaṃ nidassito’’ti etena bhagavā rājānaṃ dhammiyā kathāya sandassesi. Ñātidhammadassanañhettha sandassanaṃ. ‘‘Petāna pūjā ca katā uḷārā’’ti iminā samādapesi. ‘‘Uḷārā’’ti pasaṃsanañhettha punappunaṃ pūjākaraṇe samādapanaṃ. ‘‘Balañca bhikkhūnamanuppadinna’’nti iminā samuttejesi. Bhikkhūnaṃ balānuppadānañhettha evaṃvidhānaṃ balānuppadāne ussāhavaḍḍhanenasamuttejanaṃ. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’nti iminā sampahaṃsesi. Puññapasavanakittanañhettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsananti evamettha yojanā veditabbā.

Desanāpariyosāne ca pettivisayūpapattiādīnavasaṃvaṇṇanena saṃviggahadayānaṃ yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi devamanussānaṃ idameva tirokuṭṭadesanaṃ desesi. Evaṃ yāva satta divasā tādisova dhammābhisamayo ahosīti.

Tirokuṭṭapetavatthuvaṇṇanā niṭṭhitā.

6. Pañcaputtakhādakapetivatthuvaṇṇanā

Naggā dubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante pañcaputtakhādakapetiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre gāmake aññatarassa kuṭumbikassa bhariyā vañjhā ahosi. Tassa ñātakā etadavocuṃ – ‘‘tava pajāpati vañjhā, aññaṃ te kaññaṃ ānemā’’ti. So tasso bhariyāya sinehena na icchi. Athassa bhariyā taṃ pavattiṃ sutvā sāmikaṃ evamāha – ‘‘sāmi, ahaṃ vañjhā, aññā kaññā ānetabbā, mā te kulavaṃso upacchijjī’’ti. So tāya nippīḷiyamāno aññaṃ kaññaṃ ānesi. Sā aparena samayena gabbhinī ahosi. Vañjhitthī – ‘‘ayaṃ puttaṃ labhitvā imassa gehassa issarā bhavissatī’’ti issāpakatā tassā gabbhapātanūpāyaṃ pariyesantī aññataraṃ paribbājikaṃ annapānādīhi saṅgaṇhitvā tāya tassā gabbhapātanaṃ dāpesi. Sā gabbhe patite attano mātuyā ārocesi, mātā attano ñātake samodhānetvā tamatthaṃ nivedesi. Te vañjhitthiṃ etadavocuṃ – ‘‘tayā imissā gabbho pātito’’ti? ‘‘Nāhaṃ pātemī’’ti. ‘‘Sace tayā gabbho na pātito, sapathaṃ karohī’’ti . ‘‘Sace mayā gabbho pātito, duggatiparāyaṇā khuppipāsābhibhūtā sāyaṃ pātaṃ pañca pañca putte vijāyitvā khāditvā tittiṃ na gaccheyyaṃ, niccaṃ duggandhā makkhikāparikiṇṇā ca bhaveyya’’nti musā vatvā sapathaṃ akāsi. Sā nacirasseva kālaṃ katvā tasseva gāmassa avidūre dubbaṇṇarūpā petī hutvā nibbatti.

Tadā janapade vutthavassā aṭṭha therā satthu dassanatthaṃ sāvatthiṃ āgacchantā tassa gāmassa avidūre chāyūdakasampanne araññaṭṭhāne vāsaṃ upagacchiṃsu. Atha sā petī therānaṃ attānaṃ dassesi. Tesu saṅghatthero taṃ petiṃ –

26.

‘‘Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;

Makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya paṭipucchi. Tattha naggāti niccoḷā. Dubbaṇṇarūpāsīti ṇavirūpā ativiya bībhaccharūpena samannāgatā asi. Duggandhāti aniṭṭhagandhā. Pūti vāyasīti sarīrato kuṇapagandhaṃ vāyasi. Makkhikāhi parikiṇṇāti nīlamakkhikāhi samantato ākiṇṇā. Kā nu tvaṃ idha tiṭṭhasīti kā nāma evarūpā imasmiṃ ṭhāne tiṭṭhasi, ito cito ca vicarasīti attho.

Atha sā petī mahātherena evaṃ puṭṭhā attānaṃ pakāsentī sattānaṃ saṃvegaṃ janentī –

27.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

28.

‘‘Kālena pañca puttāni, sāyaṃ pañca punāpare;

Vijāyitvāna khādāmi, tepi nā honti me alaṃ.

29.

‘‘Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;

Pānīyaṃ na labhe pātuṃ, passa maṃ byasanaṃ gata’’nti. –

Imā tisso gāthā abhāsi.

27. Tattha bhadanteti theraṃ gāravena ālapati. Duggatāti duggatiṃ gatā. Yamalokikāti ‘‘yamaloko’’ti laddhanāme petaloke tattha pariyāpannabhāvena viditā. Ito gatāti ito manussalokato petalokaṃ upapajjanavasena gatā, upapannāti attho.

28.Kālenāti rattiyā vibhātakāle. Bhummatthe hi etaṃ karaṇavacanaṃ. Pañca puttānīti pañca putte. Liṅgavipallāsena hetaṃ vuttaṃ. Sāyaṃ pañca punāpareti sāyanhakāle puna apare pañca putte khādāmīti yojanā. Vijāyitvānāti divase divase dasa dasa putte vijāyitvā. Tepi nā honti me alanti tepi dasaputtā ekadivasaṃ mayhaṃ khudāya paṭighātāya ahaṃ pariyattā na honti. Gāthāsukhatthañhettha nā-iti dīghaṃ katvā vuttaṃ.

29.Pariḍayhati dhūmāyati khudāya hadayaṃ mamāti khudāya jighacchāya bādhiyamānāya mama hadayapadeso udaragginā parisamantato jhāyati dhūmāyati santappati. Pānīyaṃ na labhe pātunti pipāsābhibhūtā tattha tattha vicarantī pānīyampi pātuṃ na labhāmi. Passa maṃ byasanaṃ gatanti petūpapattiyā sādhāraṇaṃ asādhāraṇañca imaṃ īdisaṃ byasanaṃ upagataṃ maṃ passa, bhanteti attanā anubhaviyamānaṃ dukkhaṃ therassa pavedesi.

Taṃ sutvā thero tāya katakammaṃ pucchanto –

30.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, puttamaṃsāni khādasī’’ti. –

Gāthamāha. Tattha dukkaṭanti duccaritaṃ. Kissa kammavipākenāti kīdisassa kammassa vipākena, kiṃ pāṇātipātassa, udāhu adinnādānādīsu aññatarassāti attho. ‘‘Kena kammavipākenā’’ti keci paṭhanti.

Atha sā petī attanā katakammaṃ therassa kathentī –

31.

‘‘Sapatī me gabbhinī āsi, tassā pāpaṃ acetayiṃ;

Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ.

32.

‘‘Tassa dvemāsiko gabbho, lohitaññeva pagghari;

Tadassā mātā kupitā, mayhaṃ ñātī samānayi;

Sapathañca maṃ akāresi, paribhāsāpayī ca maṃ.

33.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;

‘Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā’.

34.

‘‘Tassa kammassa vipākena, musāvādassa cūbhayaṃ;

Puttamaṃsāni khādāmi, pubbalohitamakkhitā’’ti. – gāthāyo abhāsi;

31-32. Tattha sapatīti samānapatikā itthī vuccati. Tassā pāpaṃ acetayinti tassa sapatiyā pāpaṃ luddakaṃ kammaṃ acetayiṃ. Paduṭṭhamanasāti paduṭṭhacittā, paduṭṭhena vā manasā. Dvemāsikoti dvemāsajāto patiṭṭhito hutvā dvemāsikā. Lohitaññeva paggharīti vipajjamāno ruhiraññeva hutvā vissandi. Tadassā mātā kupitā, mayhaṃ ñātī samānayīti tadā assā sapatiyā mātā mayhaṃ kupitā attano ñātake samodhānesi. ‘‘Tatassā’’ti vā pāṭho, tato assāti padavibhāgo.

33-34.Sapathanti sapanaṃ. Paribhāsāpayīti bhayena tajjāpesi. Sapathaṃ musāvādaṃ abhāsisanti ‘‘sace taṃ mayā kataṃ, īdisī bhaveyya’’nti katameva pāpaṃ akataṃ katvā dassentī musāvādaṃ abhūtaṃ sapathaṃ abhāsiṃ. Muttamaṃsāni khādāmi, sacetaṃ pakataṃ mayāti idaṃ tadā sapathassa katākāradassanaṃ. Yadi etaṃ gabbhapātanapāpaṃ mayā kataṃ, āyatiṃ punabbhavābhinibbattiyaṃ mayhaṃ puttamaṃsāniyeva khādeyyanti attho. Tassa kammassāti tassa gabbhapātanavasena pakatassa pāṇātipātakammassa. Musāvādassa cāti musāvādakammassa ca. Ubhayanti ubhayassapi kammassa ubhayena vipākena. Karaṇatthe hi idaṃ paccattavacanaṃ. Pubbalohitamakkhitāti pasavanavasena paribhijjanavasena ca pubbena ca lohitena ca makkhitā hutvā puttamaṃsāni khādāmīti yojanā.

Evaṃ sā petī attano kammavipākaṃ pavedetvā puna there evamāha – ‘‘ahaṃ, bhante, imasmiṃyeva gāme asukassa kuṭumbikassa bhariyā issāpakatā hutvā pāpakammaṃ katvā evaṃ petayoniyaṃ nibbattā. Sādhu, bhante, tassa kuṭumbikassa gehaṃ gacchatha, so tumhākaṃ dānaṃ dassati, taṃ dakkhiṇaṃ mayhaṃ uddisāpeyyātha, evaṃ me ito petalokato mutti bhavissatī’’ti. Therā taṃ sutvā taṃ anukampamānā ullumpanasabhāvasaṇṭhitā tassa kuṭumbikassa gehaṃ piṇḍāya pavisiṃsu. Kuṭambiko there disvā sañjātappasādo paccuggantvā pattāni gahetvā there āsanesu nisīdāpetvā paṇītena āhārena bhojetuṃ ārabhi. Therā taṃ pavattiṃ kuṭumbikassa ārocetvā taṃ dānaṃ tassā petiyā uddisāpesuṃ. Taṅkhaṇaññeva ca sā petī tato dukkhato apetā uḷārasampattiṃ paṭilabhitvā rattiyaṃ kuṭumbikassa attānaṃ dassesi. Atha therā anukkamena sāvatthiṃ gantvā bhagavato tamatthaṃ ārocesuṃ. Bhagavā ca tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Desanāvasāne mahājano paṭiladdhasaṃvego issāmaccherato paṭivirami. Evaṃ sā desanā mahājanassa sātthikā ahosīti.

Pañcaputtakhādakapetivatthuvaṇṇanā niṭṭhitā.

7. Sattaputtakhādakapetivatthuvaṇṇanā

Naggādubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante sattaputtakhādakapetiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake aññatarassa upāsakassa dve puttā ahesuṃ – paṭhamavaye ṭhitā rūpasampannā sīlācārena samannāgatā. Tesaṃ mātā ‘‘puttavatī aha’’nti puttabalena bhattāraṃ atimaññati. So bhariyāya avamānito nibbinnamānaso aññaṃ kaññaṃ ānesi. Sā nacirasseva gabbhinī ahosi. Athassa jeṭṭhabhariyā issāpakatā aññataraṃ vejjaṃ āmisena upalāpetvā tena tassā temāsikaṃ gabbhaṃ pātesi. Atha sā ñātīhi ca bhattārā ca ‘‘tayā imissā gabbho pātito’’ti puṭṭhā ‘‘nāhaṃ pātemī’’ti musā vatvā tehi asaddahantehi ‘‘sapathaṃ karohī’’ti vuttā ‘‘sāyaṃ pātaṃ satta satta putte vijāyitvā puttamaṃsāni khādāmi, niccaṃ duggandhā ca makkhikāparikiṇṇā ca bhaveyya’’nti sapathaṃ akāsi.

Sā aparena samayena kālaṃ katvā tassa gabbhapātanassa musāvādassa ca phaleneva petayoniyaṃ nibbattitvā puttanayena puttamaṃsāni khādantī tasseva gāmassa avidūre vicarati. Tena ca samayena sambahulā therā gāmakāvāse vutthavassā bhagavantaṃ dassanāya sāvatthiṃ āgacchantā tassa gāmassa avidūre ekasmiṃ padese rattiyaṃ vāsaṃ kappesuṃ. Atha sā petī tesaṃ therānaṃ attānaṃ dassesi. Taṃ mahāthero gāthāya pucchi –

35.

‘‘Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;

Makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī’’ti.

Sā therena puṭṭhā tīhi gāthāhi paṭivacanaṃ adāsi –

36.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

37.

‘‘Kālena satta puttāni, sāyaṃ satta punāpare;

Vijāyitvāna khādāmi, tepi nā honti me alaṃ.

38.

‘‘Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;

Nibbutiṃ nādhigacchāmi, aggidaḍḍhāva ātape’’ti.

38. Tattha nibbutinti khuppipāsādukkhassa vūpasamaṃ. Nādhigacchāmīti na labhāmi. Aggidaḍḍhāva ātapeti atiuṇhaātape agginā ḍayhamānā viya nibbutiṃ nādhigacchāmīti yojanā.

Taṃ sutvā mahāthero tāya katakammaṃ pucchanto –

39.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, puttamaṃsāni khādasī’’ti. – gāthamāha;

Atha sā petī attano petalokūpapattiñca puttamaṃsakhādanakāraṇañca kathentī –

40.

‘‘Ahū mayhaṃ duve puttā, ubho sampattayobbanā;

Sāhaṃ puttabalūpetā, sāmikaṃ atimaññisaṃ.

41.

‘‘Tato me sāmiko kuddho, sapatiṃ mayhamānayi;

Sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ.

42.

‘‘Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ;

Tassa temāsiko gabbho, pūtilohitako pati.

43.

‘‘Tadassā mātā kupitā, mayhaṃ ñātī samānayi;

Sapathañca maṃ kāresi, paribhāsāpayī ca maṃ.

44.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;

‘Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā’.

45.

‘‘Tassa kammassa vipākena, musāvādassa cūbhayaṃ;

Puttamaṃsāni khādāmi, pubbalohitamakkhitā’’ti. – imā gāthā abhāsi;

40-45. Tattha puttabalūpetāti puttabalena upetā, puttānaṃ vasena laddhabalā. Atimaññisanti atikkamitvā maññiṃ avamaññiṃ. Pūtilohitako patīti kuṇapalohitaṃ hutvā gabbho paripati. Sesaṃ sabbaṃ anantarasadisameva. Tattha aṭṭha therā, idha sambahulā. Tattha pañca puttā, idha sattāti ayameva visesoti.

Sattaputtakhādakapetivatthuvaṇṇānā niṭṭhitā.

8. Goṇapetavatthuvaṇṇanā

Kiṃnu ummattarūpo vāti idaṃ satthā jetavane viharanto aññataraṃ matapitikaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa kuṭumbikassa pitā kālamakāsi. So pitu maraṇena sokasantattahadayo rodamāno ummattako piya vicaranto yaṃ yaṃ passati, taṃ taṃ pucchati – ‘‘api me pitaraṃ passitthā’’ti? Na koci tassa sokaṃ vinodetuṃ asakkhi. Tassa pana hadaye ghaṭe padīpo viya sotāpattiphalassa upanissayo pajjalati.

Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalassa upanissayaṃ disvā ‘‘imassa atītakāraṇaṃ āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ vaṭṭatī’’ti cintetvā punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ anādāya tassa gharadvāraṃ agamāsi. So ‘‘satthā āgato’’ti sutvā paccuggantvā satthāraṃ gehaṃ pavesetvā satthari paññatte āsane nisinne sayaṃ bhagavantaṃ vanditvā ekamantaṃ nisinno ‘‘kiṃ, bhante, mayhaṃ pitu gataṭṭhānaṃ jānāthā’’ti āha. Atha naṃ satthā, ‘‘upāsaka, kiṃ imasmiṃ attabhāve pitaraṃ pucchasi, udāhu atīte’’ti āha. So taṃ vacanaṃ sutvā ‘‘bahū kira mayhaṃ pitaro’’ti tanubhūtasoko thokaṃ majjhattataṃ paṭilabhi. Athassa satthā sokavinodanaṃ dhammakathaṃ katvā apagatasokaṃ kallacittaṃ viditvā sāmukkaṃsikāya dhammadesanāya sotāpattiphale patiṭṭhāpetvā vihāraṃ agamāsi.

Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘passatha, āvuso, buddhānubhāvaṃ, tathā sokaparidevasamāpanno upāsako khaṇeneva bhagavatā sotāpattiphale vinīto’’ti. Satthā tattha gantvā paññattavarabuddhāsane nisinno ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Satthā ‘‘na, bhikkhave, idāneva mayā imassa soko apanīto, pubbepi apanītoyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ aññatarassa gahapatikassa pitā kālamakāsi. So pitu maraṇena sokaparidevasamāpanno assumukho rattakkho kandanto citakaṃ padakkhiṇaṃ karoti. Tassa putto sujāto nāma kumāro paṇḍito byatto buddhisampanno pitusokavinayanūpāyaṃ cintento ekadivasaṃ bahinagare ekaṃ matagoṇaṃ disvā tiṇañca pānīyañca āharitvā tassa purato ṭhapetvā ‘‘khāda, khāda, piva, pivā’’ti vadanto aṭṭhāsi. Āgatāgatā taṃ disvā ‘‘samma sujāta, kiṃ ummattakosi, yo tvaṃ matassa goṇassa tiṇodakaṃ upanesī’’ti vadanti? So na kiñci paṭivadati. Manussā tassa pitu santikaṃ gantvā ‘‘putto te ummattako jāto, matagoṇassa tiṇodakaṃ detī’’ti āhaṃsu. Taṃ sutvā ca kuṭumbikassa pitaraṃ ārabbha ṭhito soko apagato. So ‘‘mayhaṃ kira putto ummattako jāto’’ti saṃvegappatto vegena gantvā ‘‘nanu tvaṃ, tāta sujāta, paṇḍito byatto buddhisampanno, kasmā matagoṇassa tiṇodakaṃ desī’’ti codento –

46.

‘‘Kiṃ nu ummattarūpova, lāyitvā haritaṃ tiṇaṃ;

Khāda khādāti lapasi, gatasattaṃ jaraggavaṃ.

47.

‘‘Na hi annena pānena, mato goṇo samuṭṭhahe;

Tvaṃsi bālo ca dummedho, yathā taññova dummatī’’ti. –

Gāthādvayamāha. Tattha kiṃ nūti pucchāvacanaṃ. Ummattarūpovāti ummattakasabhāvo viya cittakkhepaṃ patto viya. Lāyitvāti lavitvā. Haritaṃ tiṇanti allatiṇaṃ. Lapasi vilapasi. Gatasattanti vigatajīvitaṃ. Jaraggavanti balibaddaṃ jiṇṇagoṇaṃ. Annena pānenāti tayā dinnena haritatiṇena vā pānīyena vā. Mato goṇo samuṭṭhaheti kālakato goṇo laddhajīvito hutvā na hi samuṭṭhaheyya. Tvaṃsi bālo ca dummedhoti tvaṃ bālyayogato bālo, medhāsaṅkhātāya paññāya abhāvato dummedho asi. Yathā taññova dummatīti yathā taṃ aññopi nippañño vippalapeyya, evaṃ tvaṃ niratthakaṃ vippalapasīti attho. Yathā tanti nipātamattaṃ.

Taṃ sutvā sujāto pitaraṃ saññāpetuṃ attano adhippāyaṃ pakāsento –

48.

‘‘Ime pādā idaṃ sīsaṃ, ayaṃ kāyo savāladhi;

Nettā tatheva tiṭṭhanti, ayaṃ goṇo samuṭṭhahe.

49.

‘‘Nāyyakassa hatthapādā, kāyo sīsañca dissati;

Rudaṃ mattikathūpasmiṃ, nanu tvaññeva dummatī’’ti. –

Gāthādvayaṃ abhāsi. Tassattho – imassa goṇassa ime cattāro pādā, idaṃ sīsaṃ, saha vāladhinā vattatīti savāladhi ayaṃ kāyo. Imāni ca nettānayanāni yathā maraṇato pubbe, tatheva abhinnasaṇṭhānāni tiṭṭhanti. Ayaṃ goṇo samuṭṭhaheti imasmā kāraṇā ayaṃ goṇo samuṭṭhaheyya samuttiṭṭheyyāti mama cittaṃ bhaveyya. ‘‘Maññe goṇo samuṭṭhahe’’ti keci paṭhanti, tena kāraṇena ayaṃ goṇo sahasāpi kāyaṃ samuṭṭhaheyyāti ahaṃ maññeyyaṃ, evaṃ me maññanā sambhaveyyāti adhippāyo. Ayyakassa pana mayhaṃ pitāmahassa na hatthapādā kāyo sīsaṃ dissati, kevalaṃ pana tassa aṭṭhikāni pakkhipitvā kate mattikāmaye thūpe rudanto sataguṇena sahassaguṇena, tāta, tvaññeva dummati nippañño, bhijjanadhammā saṅkhārā bhijjanti, tattha vijānataṃ kā paridevanāti pitu dhammaṃ kathesi.

Taṃ sutvā bodhisattassa pitā ‘‘mama mutto paṇḍito maṃ saññāpetuṃ imaṃ kammaṃ akāsī’’ti cintetvā ‘‘tāta sujāta, ‘sabbepi sattā maraṇadhammā’ti aññātametaṃ, ito paṭṭhāya na socissāmi, sokaharaṇasamatthena nāma medhāvinā tādiseneva bhavitabba’’nti puttaṃ pasaṃsanto –

50.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

51.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, pitusokaṃ apānudi.

52.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna māṇava.

53.

‘‘Evaṃ karonti sappaññā, ye honti anukampakā;

Vinivattayanti sokamhā, sujāto pitaraṃ yathā’’ti. –

Catasso gāthā abhāsi. Tattha ādittanti sokagginā ādittaṃ jalitaṃ. Santanti samānaṃ. Pāvakanti aggi. Vārinā viya osiñcanti udakena avasiñcanto viya. Sabbaṃ nibbāpaye daranti sabbaṃ me cittadarathaṃ nibbāpesi. Abbahī vatāti nīhari vata. Sallanti sokasallaṃ. Hadayanissitanti cittasannissitasallabhūtaṃ. Sokaparetassāti sokena abhibhūtassa. Pitusokanti pitaraṃ ārabbha uppannaṃ sokaṃ. Apānudīti apanesi. Tava sutvāna māṇavāti, kumāra, tava vacanaṃ sutvā idāni pana na socāmi na rodāmi. Sujāto pitaraṃ yathāti yathā ayaṃ sujāto attano pitaraṃ sokato vinivattesi, evaṃ aññepi ye anukampakā anuggaṇhasīlā honti, te sappaññā evaṃ karonti pitūnaṃ aññesañca upakāraṃ karontīti attho.

Māṇavassa vacanaṃ sutvā pitā apagatasoko hutvā sīsaṃ nahāyitvā bhuñjitvā kammante pavattetvā kālaṃ katvā saggaparāyaṇo ahosi. Satthā imaṃ dhammadesanaṃ āharitvā tesaṃ bhikkhūnaṃ saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīsu patiṭṭhahiṃsu. Tadā sujāto lokanātho ahosīti.

Goṇapetavatthuvaṇṇanā niṭṭhitā.

9. Mahāpesakārapetivatthuvaṇṇanā

Gūthañcamuttaṃ ruhirañca pubbanti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ pesakārapetiṃ ārabbha vuttaṃ. Dvādasamattā kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā vasanayoggaṭṭhānaṃ vīmaṃsantā upakaṭṭhāya vassūpanāyikāya aññataraṃ chāyūdakasampannaṃ ramaṇīyaṃ araññāyatanaṃ tassa ca nātidūre nāccāsanne gocaragāmaṃ disvā tattha ekarattiṃ vasitvā dutiyadivase gāmaṃ piṇḍāya pavisiṃsu. Tattha ekādasa pesakārā paṭivasanti, te te bhikkhū disvā sañjātasomanassā hutvā attano attano gehaṃ netvā paṇītena āhārena parivisitvā āhaṃsu ‘‘kuhiṃ, bhante, gacchathā’’ti? ‘‘Yattha amhākaṃ phāsukaṃ, tattha gamissāmā’’ti. ‘‘Yadi evaṃ, bhante, idheva vasitabba’’nti vassūpagamanaṃ yāciṃsu. Bhikkhū sampaṭicchiṃsu. Upāsakā tesaṃ tattha araññakuṭikāyo kāretvā adaṃsu. Bhikkhū tattha vassaṃ upagacchiṃsu.

Tattha jeṭṭhakapesakāro dve bhikkhū catūhi paccayehi sakkaccaṃ upaṭṭhahi, itare ekekaṃ bhikkhuṃ upaṭṭhahiṃsu. Jeṭṭhakapesakārassa bhariyā assaddhā appasannā micchādiṭṭhikā maccharinī bhikkhū na sakkaccaṃ upaṭṭhāti. So taṃ disvā tassāyeva kaniṭṭhabhaginiṃ ānetvā attano gehe issariyaṃ niyyādesi. Sā saddhā pasannā hutvā sakkaccaṃ bhikkhū paṭijaggi. Te sabbe pesakāro vassaṃ vutthānaṃ bhikkhūnaṃ ekekassa ekekaṃ sāṭakamadaṃsu. Tattha maccharinī jeṭṭhapesakārassa bhariyā paduṭṭhacittā attano sāmikaṃ paribhāsi – ‘‘yaṃ tayā samaṇānaṃ sakyaputtiyānaṃ dānaṃ dinnaṃ annapānaṃ, taṃ te paraloke gūthamuttaṃ pubbalohitañca hutvā nibbattatu, sāṭakā ca jalitā ayomayapaṭṭā hontū’’ti.

Tattha jeṭṭhapesakāro aparena samayena kālaṃ katvā viñjhāṭaviyaṃ ānubhāvasampannā rukkhadevatā hutvā nibbatti. Tassa pana kadariyā bhariyā kālaṃ katvā tasseva vasanaṭṭhānassa avidūre petī hutvā nibbatti. Sā naggā dubbaṇṇarūpā jighacchāpipāsābhibhūtā tassa bhūmadevassa santikaṃ gantvā āha – ‘‘ahaṃ, sāmi, niccoḷā ativiya jighacchāpipāsābhibhūtā vicarāmi, dehi me vatthaṃ annapānañcā’’ti. So tassā dibbaṃ uḷāraṃ annapānaṃ upanesi. Taṃ tāya gahitamattameva gūthamuttaṃ pubbalohitañca sampajjati, sāṭakañca dinnaṃ tāya paridahitaṃ pajjalitaṃ ayomayapaṭṭaṃ hoti. Sā mahādukkhaṃ anubhavantī taṃ chaḍḍetvā kandantī vicarati.

Tena ca samayena aññataro bhikkhu vutthavasso satthāraṃ vandituṃ gacchanto mahatā satthena saddhiṃ viñjhāṭaviṃ paṭipajji. Satthikā rattiṃ maggaṃ gantvā divā vane sandacchāyūdakasampannaṃ padesaṃ disvā yānāni muñcitvā muhuttaṃ vissamiṃsu. Bhikkhu pana vivekakāmatāya thokaṃ apakkamitvā aññatarassa sandacchāyassa vanagahanapaṭicchannassa rukkhassa mūle saṅghāṭiṃ paññapetvā nipanno rattiyaṃ maggagamanaparissamena kilantakāyo niddaṃ upagañchi. Satthikā vissamitvā maggaṃ paṭipajjiṃsu, so bhikkhu na paṭibujjhi. Atha sāyanhasamaye uṭṭhahitvā te apassanto aññataraṃ kummaggaṃ paṭipajjitvā anukkamena tassā devatāya vasanaṭṭhānaṃ sampāpuṇi. Atha naṃ so devaputto disvā manussarūpena upagantvā paṭisanthāraṃ katvā attano vimānaṃ pavesetvā pādabbhañjanādīni datvā payirupāsanto nisīdi. Tasmiñca samaye sā petī āgantvā ‘‘dehi me, sāmi, annapānaṃ sāṭakañcā’’ti āha. So tassā tāni adāsi. Tāni ca tāya gahitamattāni gūthamuttapubbalohitapajjalitaayopaṭṭāyeva ahesuṃ. So bhikkhu taṃ disvā sañjātasaṃvego taṃ devaputtaṃ –

54.

‘‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñjati kissa ayaṃ vipāko;

Ayaṃ nu kiṃ kammamakāsi nārī, yā sabbadā lohitapubbabhakkhā.

55.

‘‘Navāni vatthāni subhāni ceva, mudūni suddhāni ca lomasāni;

Dinnāni missā kitakā bhavanti, ayaṃ nu kiṃ kammamakāsi nārī’’ti. –

Dvīhi gāthāhi paṭipucchi. Tattha kissa ayaṃ vipākoti kīdisassa kammassa ayaṃ vipāko, yaṃ esā idāni paccanubhavatīti. Ayaṃ nu kiṃ kammamakāsi nārīti ayaṃ itthī kiṃ nu kho kammaṃ pubbe akāsi. Yā sabbadā lohitapubbabhakkhāti yā sabbakālaṃ ruhirapubbameva bhakkhati paribhuñjati. Navānīti paccagghāni tāvadeva pātubhūtāni. Subhānīti sundarāni dassanīyāni. Mudūnīti sukhasamphassāni. Suddhānīti parisuddhavaṇṇāni. Lomasānīti salomakāni sukhasamphassāni , sundarānīti attho. Dinnāni missā kitakā bhavantīti kitakakaṇṭakasadisāni lohapaṭṭasadisāni bhavanti. ‘‘Kīṭakā bhavantī’’ti vā pāṭho, khādakapāṇakavaṇṇāni bhavantīti attho.

Evaṃ so devaputto tena bhikkhunā puṭṭho tāya purimajātiyā katakammaṃ pakāsento –

56.

‘‘Bhariyā mamesā ahu bhadante, adāyikā maccharinī kadariyā;

Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ, akkosati ca paribhāsati ca.

57.

‘‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñja tvaṃ asuciṃ sabbakālaṃ;

Etaṃ te paralokasmiṃ hotu, vatthā ca te kitakasamā bhavantu;

Etādisaṃ duccaritaṃ caritvā, idhāgatā cirarattāya khādatī’’ti. –

Dve gāthā abhāsi. Tattha adāyikāti kassaci kiñcipi adānasīlā. Maccharinī kadariyāti paṭhamaṃ maccheramalassa sabhāvena maccharinī, tāya ca punappunaṃ āsevanatāya thaddhamaccharinī, tāya kadariyā ahūti yojanā. Idāni tassā tameva kadariyataṃ dassento ‘‘sā maṃ dadanta’’ntiādimāha. Tattha etādisanti evarūpaṃ yathāvuttavacīduccaritādiṃ caritvā. Idhāgatāti imaṃ petalokaṃ āgatā, petattabhāvaṃ upagatā. Cirarattāya khādatīti cirakālaṃ gūthādimeva khādati. Tassā hi yenākārena akkuṭṭhaṃ, tenevākārena pavattamānampi phalaṃ. Yaṃ uddissa akkuṭṭhaṃ, tato aññattha pathaviyaṃ kamantakasaṅkhāte matthake asanipāto viya attano upari patati.

Evaṃ so devaputto tāya pubbe katakammaṃ kathetvā puna taṃ bhikkhuṃ āha – ‘‘atthi pana, bhante, koci upāyo imaṃ petalokato mocetu’’nti ? ‘‘Atthī’’ti ca vutte ‘‘kathetha, bhante’’ti. Yadi bhagavato ariyasaṅghassa ca ekasseva vā bhikkhuno dānaṃ datvā imissā uddisiyati, ayañca taṃ anumodati, evametissā ito dukkhato mutti bhavissatīti. Taṃ sutvā devaputto tassa bhikkhuno paṇītaṃ annapānaṃ datvā taṃ dakkhiṇaṃ tassā petiyā ādisi. Tāvadeva sā petī suhitā pīṇindriyā dibbāhārassa tittā ahosi. Puna tasseva bhikkhuno hatthe dibbasāṭakayugaṃ bhagavantaṃ uddissa datvā tañca dakkhiṇaṃ petiyā ādisi. Tāvadeva ca sā dibbavatthanivatthā dibbālaṅkāravibhūsitā sabbakāmasamiddhā devaccharāpaṭibhāgā ahosi. So ca bhikkhu tassa devaputtassa iddhiyā tadaheva sāvatthiṃ patvā jetavanaṃ pavisitvā bhagavato santikaṃ upagantvā vanditvā taṃ sāṭakayugaṃ datvā taṃ pavattiṃ ārocesi. Bhagavāpi tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Mahāpesakārapetivatthuvaṇṇanā niṭṭhitā.

10. Khallāṭiyapetivatthuvaṇṇanā

Kānu antovimānasminti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ khallāṭiyapetiṃ ārabbha vuttaṃ. Atīte kira bārāṇasiyaṃ aññatarā rūpūpajīvinī itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā atimanoharakesakalāpī ahosi. Tassā hi kesā nīlā dīghā tanū mudū siniddhā vellitaggā dvihatthagayhā visaṭṭhā yāva mekhalā kalāpā olambanti. Taṃ tassā kesasobhaṃ disvā taruṇajano yebhuyyena tassaṃ paṭibaddhacitto ahosi. Athassā taṃ kesasobhaṃ asahamānā issāpakatā katipayā itthiyo mantetvā tassā eva paricārikadāsiṃ āmisena upalāpetvā tāya tassā kesūpapātanaṃ bhesajjaṃ dāpesuṃ. Sā kira dāsī taṃ bhesajjaṃ nhāniyacuṇṇena saddhiṃ payojetvā gaṅgāya nadiyā nhānakāle tassā adāsi . Sā tena kesamūlesu temetvā udake nimujji , nimujjanamatteyeva kesā samūlā paripatiṃsu, sīsaṃ cassā tittakalābusadisaṃ ahosi. Atha sā sabbaso vilūnakesā luñcitamatthakā kapotī viya virūpā hutvā lajjāya antonagaraṃ pavisituṃ asakkontī vatthena sīsaṃ veṭhetvā bahinagare aññatarasmiṃ padese vāsaṃ kappentī katipāhaccayena apagatalajjā tato nivattetvā tilāni pīḷetvā telavaṇijjaṃ surāvaṇijjañca karontī jīvikaṃ kappesi. Sā ekadivasaṃ dvīsu tīsu manussesu surāmattesu mahāniddaṃ okkamantesu sithilabhūtāni tesaṃ nivatthavatthāni avahari.

Athekadivasaṃ sā ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannacittā attano gharaṃ netvā paññatte āsane nisīdāpetvā telasaṃsaṭṭhaṃ doṇinimmajjaniṃ piññākamadāsi. So tassā anukampāya taṃ paṭiggahetvā paribhuñji. Sā pasannamānasā upari chattaṃ dhārayamānā aṭṭhāsi. So ca thero tassā cittaṃ pahaṃsento anumodanaṃ katvā pakkāmi. Sā ca itthī anumodanakāleyeva ‘‘mayhaṃ kesā dīghā tanū siniddhā mudū vellitaggā hontū’’ti patthanamakāsi.

Sā aparena samayena kālaṃ katvā missakakammassa phalena samuddamajjhe kanakavimāne ekikā hutvā nibbatti. Tassā kesā patthitākārāyeva sampajjiṃsu. Manussānaṃ sāṭakāvaharaṇena pana naggā ahosi. Sā tasmiṃ kanakavimāne punappunaṃ uppajjitvā ekaṃ buddhantaraṃ naggāva hutvā vītināmesi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anupubbena sāvatthiyaṃ viharante sāvatthivāsino sattasatā vāṇijā suvaṇṇabhūmiṃ uddissa nāvāya mahāsamuddaṃ otariṃsu. Tehi āruḷhā nāvā visamavātavegukkhittā ito cito ca paribbhamantī taṃ padesaṃ agamāsi. Atha sā vimānapetī saha vimānena tesaṃ attānaṃ dassesi. Taṃ disvā jeṭṭhavāṇijo pucchanto –

58.

‘‘Kā nu antovimānasmiṃ, tiṭṭhantī nūpanikkhami;

Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita’’nti. –

Gāthamāha . Tattha kā nu antovimānasmiṃ tiṭṭhantīti vimānassa anto abbhantare tiṭṭhantī kā nu tvaṃ, kiṃ manussitthī, udāhu amanussitthīti pucchati. Nūpanikkhamīti vimānato na nikkhami. Upanikkhamassu, bhadde, passāma taṃ bahiṭṭhitanti, bhadde, taṃ mayaṃ bahi ṭhitaṃ passāma daṭṭhukāmamhā, tasmā vimānato nikkhamassu. ‘‘Upanikkhamassu bhaddante’’ti vā pāṭho, bhaddaṃ te atthūti attho.

Athassa sā attano bahi nikkhamisuṃ asakkuṇeyyataṃ pakāsentī –

59.

‘‘Aṭṭīyāmi harāyāmi, naggā nikkhamituṃ bahi;

Kesehamhi paṭicchannā, puññaṃ me appakaṃ kata’’nti. –

Gāthamāha. Tattha aṭṭīyāmīti naggā hutvā bahi nikkhamituṃ aṭṭikā dukkhitā amhi. Harāyāmīti lajjāmi. Kesehamhi paṭicchannāti kesehi amhi ahaṃ paṭicchāditā pārutasarīrā. Puññaṃ me appakaṃ katanti appakaṃ parittaṃ mayā kusalakammaṃ kataṃ, piññākadānamattanti adhippāyo.

Athassā vāṇijo attano uttarisāṭakaṃ dātukāmo –-

60.

‘‘Handuttarīyaṃ dadāmi te, idaṃ dussaṃ nivāsaya;

Idaṃ dussaṃ nivāsetvā, ehi nikkhama sobhane;

Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita’’nti. –

Gāthamāha . Tattha handāti gaṇha. Uttarīyanti upasaṃbyānaṃ uttarisāṭakanti attho. Dadāmi teti tuyhaṃ dadāmi. Idaṃ dussaṃ nivāsayāti idaṃ mama uttarisāṭakaṃ tvaṃ nivāsehi. Sobhaneti sundararūpe.

Evañca pana vatvā attano uttarisāṭakaṃ tassā upanesi, sā tathā diyyamānassa attano anupakappanīyatañca, yathā diyyamānaṃ upakappati, tañca dassentī –

61.

‘‘Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;

Esetthupāsako saddho, sammāsambuddhasāvako.

62.

‘‘Etaṃ acchādayitvāna, mama dakkhiṇamādisa;

Tathāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti. –

Gāthādvayamāha . Tattha hatthena hatthe te dinnaṃ, na mayhaṃ upakappatīti, mārisa, tava hatthena mama hatthe tayā dinnaṃ na mayhaṃ upakappati na viniyujjati, upabhogayoggaṃ na hotīti attho. Esetthupāsako saddhoti eso ratanattayaṃ uddissa saraṇagamanena upāsako kammaphalasaddhāya ca samannāgatattā saddho ettha etasmiṃ janasamūhe atthi. Etaṃ acchādayitvāna, mama dakkhiṇamādisāti etaṃ upāsakaṃ mama diyyamānaṃ sāṭakaṃ paridahāpetvā taṃ dakkhiṇaṃ mayhaṃ ādisa pattidānaṃ dehi. Tathāhaṃ sukhitā hessanti tathā kate ahaṃ sukhitā dibbavatthanivatthā sukhappattā bhavissāmīti.

Taṃ sutvā vāṇijā taṃ upāsakaṃ nhāpetvā vilimpetvā vatthayugena acchādesuṃ. Tamatthaṃ pakāsentā saṅgītikārā –

63.

‘‘Tañca te nhāpayitvāna, vilimpetvāna vāṇijā;

Vatthehacchādayitvāna, tassā dakkhiṇamādisuṃ.

64.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

65.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Hasantī vimānā nikkhami, dakkhiṇāya idaṃ phala’’nti. –

Tisso gāthāyo avocuṃ.

63. Tattha tanti taṃ upāsakaṃ. Ca-saddo nipātamattaṃ. Teti te vāṇijāti yojanā. Vilimpetvānāti uttamena gandhena vilimpetvā. Vatthehacchādayitvānāti vaṇṇagandharasasampannaṃ sabyañjanaṃ bhojanaṃ bhojetvā nivāsanaṃ uttarīyanti dvīhi vatthehi acchādesuṃ, dve vatthāni adaṃsūti attho. Tassā dakkhiṇamādisunti tassā petiyā taṃ dakkhiṇaṃ ādisiṃsu.

64.Samanantarānuddiṭṭheti anū-ti nipātamattaṃ, tassā dakkhiṇāya uddiṭṭhasamanantarameva. Vipāko udapajjathāti tassā petiyā vipāko dakkhiṇāya phalaṃ uppajji. Kīdisoti petī āha bhojanacchādanapānīyanti. Nānappakāraṃ dibbabhojanasadisaṃ bhojanañca nānāvirāgavaṇṇasamujjalaṃ dibbavatthasadisaṃ vatthañca anekavidhaṃ pānakañca dakkhiṇāya idaṃ īdisaṃ phalaṃ udapajjathāti yojanā.

65.Tatoti yathāvuttabhojanādipaṭilābhato pacchā. Suddhāti nhānena suddhasarīrā. Sucivasanāti suvisuddhavatthanivatthā. Kāsikuttamadhārinīti kāsikavatthatopi uttamavatthadhārinī. Hasantīti ‘‘passatha tāva tumhākaṃ dakkhiṇāya idaṃ phalavisesa’’nti pakāsanavasena hasamānā vimānato nikkhami.

Atha te vāṇijā evaṃ paccakkhato puññaphalaṃ disvā acchariyabbhutacittajātā tasmiṃ upāsake sañjātagāravabahumānā katañjalī taṃ payirupāsiṃsu. Sopi te dhammakathāya bhiyyosomattāya pasādetvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Te tāya vimānapetiyā katakammaṃ –

66.

‘‘Sucittarūpaṃ ruciraṃ, vimānaṃ te pabhāsati;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Imāya gāthāya pucchiṃsu. Tattha sucittarūpanti hatthiassaitthipurisādivasena ceva mālākammalatākammādivasena ca suṭṭhu vihitacittarūpaṃ. Ruciranti ramaṇīyaṃ dassanīyaṃ. Kissa kammassidaṃ phalanti kīdisassa kammassa, kiṃ dānamayassa udāhu sīlamayassa idaṃ phalanti attho.

Sā tehi evaṃ puṭṭhā ‘‘mayā katassa parittakassa kusalakammassa tāva idaṃ phalaṃ, akusalakammassa pana āyatiṃ niraye edisaṃ bhavissatī’’ti tadubhayaṃ ācikkhantī –

67.

‘‘Bhikkhuno caramānassa, doṇinimmajjaniṃ ahaṃ;

Adāsiṃ ujubhūtassa, vippasannena cetasā.

68.

‘‘Tassa kammassa kusalassa, vipākaṃ dīghamantaraṃ;

Anubhomi vimānasmiṃ, tañca dāni parittakaṃ.

69.

‘‘Uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

70.

‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

71.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

72.

‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalañca pāpakammassa, tasmā socāmahaṃ bhusa’’nti. – gāthāyo abhāsi;

67. Tattha bhikkhuno caramānassāti aññatarassa bhinnakilesassa bhikkhuno bhikkhāya carantassa. Doṇinimmajjaninti vissandamānatelaṃ piññākaṃ. Ujubhūtassāti cittajimhavaṅkakuṭilabhāvakarānaṃ kilesānaṃ abhāvena ujubhāvappattassa. Vippasannena cetasāti kammaphalasaddhāya suṭṭhu pasannena cittena.

68-69.Dīghamantaranti ma-kāro padasandhikaro, dīghaantaraṃ dīghakālanti attho. Tañca dāni parittakanti tañca puññaphalaṃ vipakkavipākattā kammassa idāni parittakaṃ appāvasesaṃ, na cireneva ito cavissāmīti attho. Tenāha ‘‘uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissatī’’ti catūhi māsehi uddhaṃ catunnaṃ māsānaṃ upari pañcame māse mama kālaṃkiriyā bhavissatīti dasseti. Ekantakaṭukanti ekanteneva aniṭṭhachaphassāyatanikabhāvato ekantadukkhanti attho. Ghoranti dāruṇaṃ. Nirayanti natthi ettha ayo sukhanti katvā ‘‘niraya’’nti laddhanāmaṃ narakaṃ. Papatissahanti papahissāmi ahaṃ.

70. ‘‘Niraya’’nti cettha avīcimahānirayassa adhippetattā taṃ sarūpato dassetuṃ ‘‘catukkaṇṇa’’ntiādimāha. Tattha catukkaṇṇanti catukkoṇaṃ. Catudvāranti catūsu disāsu catūhi dvārehi yuttaṃ. Vibhattanti suṭṭhu vibhattaṃ.

Bhāgasoti bhāgato. Mitanti tulitaṃ. Ayopākārapariyantanti ayomayena pākārena parikkhittaṃ. Ayasā paṭikujjitanti ayopaṭaleneva upari pihitaṃ.

71-72.Tejasā yutāti samantato samuṭṭhitajālena mahatā agginā nirantaraṃ samāyutajālā. Samantā yojanasatanti evaṃ pana samantā bahi sabbadisāsu yojanasataṃ yojanānaṃ sataṃ. Sabbadāti sabbakālaṃ. Pharitvā tiṭṭhatīti byāpetvā tiṭṭhati. Tatthāti tasmiṃ mahāniraye. Vedissanti vedissāmi anubhavissāmi. Phalañca pāpakammassāti idaṃ īdisaṃ dukkhānubhavanaṃ mahā evaṃ katassa pāpassa kammassa phalanti attho.

Evaṃ tāya attanā katakammaphale āyatiṃ nerayikabhaye ca pakāsite so upāsako karuṇāsañcoditamānaso ‘‘handassāhaṃ patiṭṭhā bhaveyya’’nti cintetvā āha – ‘‘devate, tvaṃ mayhaṃ ekassa dānavasena sabbakāmasamiddhā uṭṭhārasampattiyuttā jātā, idāni pana imesaṃ upāsakānaṃ dānaṃ datvā satthu ca guṇe anussaritvā nirayūpapattito muccissasī’’ti. Sā petī haṭṭhatuṭṭhā ‘‘sādhū’’ti vatvā te dibbena annapānena santappetvā dibbāni vatthāni nānāvidhāni ratanāni ca adāsi, bhagavantañca uddissa dibbaṃ dussayugaṃ tesaṃ hatthe datvā ‘‘aññatarā, bhante, vimānapetī bhagavato pāde sirasā vandatīti sāvatthiṃ gantvā satthāraṃ mama vacanena vandathā’’ti vandanañca pesesi, tañca nāvaṃ attano iddhānubhāvena tehi icchitapaṭṭanaṃ taṃ divasameva upanesi.

Atha te vāṇijā tato paṭṭanato anukkamena sāvatthiṃ patvā jetavanaṃ pavisitvā satthu taṃ dussayugaṃ datvā vandanañca nivedetvā ādito paṭṭhāya taṃ pavattiṃ bhagavato ārocesuṃ. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā jātā. Te pana upāsakā dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā tassā dakkhiṇamādisiṃsu. Sā ca tato petalokato cavitvā vividharatanavijjotite tāvatiṃsabhavane kanakavimāne accharāsahassaparivārā nibbattīti.

Khallāṭiyapetivatthuvaṇṇanā niṭṭhitā.

11. Nāgapetavatthuvaṇṇanā

Puratovasetena paleti hatthināti idaṃ satthari jetavane viharante dve brāhmaṇapete ārambha vuttaṃ. Āyasmā kira saṃkicco sattavassiko khuraggeyeva arahattaṃ patvā sāmaṇerabhūmiyaṃ ṭhito tiṃsamattehi bhikkhūhi saddhiṃ araññāyatane vasanto tesaṃ bhikkhūnaṃ pañcannaṃ corasatānaṃ hatthato āgataṃ maraṇampi bāhitvā te ca core dametvā pabbājetvā satthu santikaṃ agamāsi. Satthā tesaṃ bhikkhūnaṃ dhammaṃ desesi, desanāvasāne te bhikkhū arahattaṃ pāpuṇiṃsu. Athāyasmā saṃkicco paripuṇṇavasso laddhūpasampado tehi pañcahi bhikkhusatehi saddhiṃ bārāṇasiṃ gantvā isipatane vihāsi. Manussā therassa santikaṃ gantvā dhammaṃ sutvā pasannamānasā vīthipaṭipāṭiyā vaggavaggā hutvā āgantukadānaṃ adaṃsu. Tattha aññataro upāsako manusse niccabhatte samādapesi, te yathābalaṃ niccabhattaṃ paṭṭhapesuṃ.

Tena ca samayena bārāṇasiyaṃ aññatarassa micchādiṭṭhikassa brāhmaṇassa dve puttā ekā ca dhītā ahesuṃ. Tesu jeṭṭhaputto tassa upāsakassa mitto ahosi. So taṃ gahetvā āyasmato saṃkiccassa santikaṃ agamāsi. Āyasmā saṃkicco tassa dhammaṃ desesi. So muducitto ahosi. Atha naṃ so upāsako āha – ‘‘tvaṃ ekassa bhikkhuno niccabhattaṃ dehī’’ti . ‘‘Anāciṇṇaṃ amhākaṃ brāhmaṇānaṃ samaṇānaṃ sakyaputtiyānaṃ niccabhattadānaṃ, tasmā nāhaṃ dassāmī’’ti. ‘‘Kiṃ mayhampi bhattaṃ na dassasī’’ti? ‘‘Kathaṃ na dassāmī’’ti āha. ‘‘Yadi evaṃ yaṃ mayhaṃ desi, taṃ ekassa bhikkhussa dehī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā dutiyadivase pātova vihāraṃ gantvā ekaṃ bhikkhuṃ ānetvā bhojesi.

Evaṃ gacchante kāle bhikkhūnaṃ paṭipattiṃ disvā dhammañca suṇitvā tassa kaniṭṭhabhātā ca bhaginī ca sāsane abhippasannā puññakammaratā ca ahesuṃ. Evaṃ te tayo janā yathāvibhavaṃ dānāni dentā samaṇabrāhmaṇe sakkariṃsu garuṃ kariṃsu mānesuṃ pūjesuṃ. Mātāpitaro pana nesaṃ assaddhā appasannā samaṇabrāhmaṇesu agāravā puññakiriyāya anādarā acchandikā ahesuṃ. Tesaṃ dhītaraṃ dārikaṃ mātulaputtassatthāya ñātakā vāresuṃ. So ca āyasmato saṃkiccassa santike dhammaṃ sutvā saṃvegajāto pabbajitvā niccaṃ attano mātu-gehaṃ bhuñjituṃ gacchati. Taṃ mātā attano bhātu-dhītāya dārikāya palobheti. Tena so ukkaṇṭhito hutvā upajjhāyaṃ upasaṅgamitvā āha – ‘‘uppabbajissāmahaṃ, bhante, anujānātha ma’’nti. Upajjhāyo tassa upanissayasampattiṃ disvā āha – ‘‘sāmaṇera, māsamattaṃ āgamehī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā māse atikkante tatheva ārocesi. Upajjhāyo puna ‘‘aḍḍhamāsaṃ āgamehī’’ti āha. Aḍḍhamāse atikkante tatheva vutte puna ‘‘sattāhaṃ āgamehī’’ti āha. So ‘‘sādhū’’ti paṭissuṇi. Atha tasmiṃ antosattāhe sāmaṇerassa mātulāniyā gehaṃ vinaṭṭhacchadanaṃ jiṇṇaṃ dubbalakuṭṭaṃ vātavassābhihataṃ paripati. Tattha brāhmaṇo brāhmaṇī dve puttā ghītā ca gehena ajjhotthaṭā kālamakaṃsu. Tesu brāhmaṇo brāhmaṇī ca petayoniyaṃ nibbattiṃsu, dve puttā dhītā ca bhummadevesu. Tesu jeṭṭhaputtassa hatthiyānaṃ nibbatti, kaniṭṭhassa assatarīratho, dhītāya suvaṇṇasivikā. Brāhmaṇo ca brāhmaṇī ca mahante mahante ayomuggare gahetvā aññamaññaṃ ākoṭenti, abhihataṭṭhānesu mahantā mahantā ghaṭappamāṇā gaṇḍā uṭṭhahitvā muhutteneva pacitvā paribhedappattā honti. Te aññamaññassa gaṇḍe phāletvā kodhābhibhūtā nikkaruṇā pharusavacanehi tajjentā pubbalohitaṃ pivanti, na ca tittiṃ paṭilabhanti.

Atha sāmaṇero ukkaṇṭhābhibhūto upajjhāyaṃ upasaṅkamitvā āha – ‘‘bhante, mayā paṭiññātadivasā vītivattā, gehaṃ gamissāmi, anujānātha ma’’nti. Atha naṃ upajjhāyo ‘‘atthaṅgate sūriye kālapakkhacātuddasiyā pavattamānāya ehī’’ti vatvā isipatanavihārassa piṭṭhipassena thokaṃ gantvā aṭṭhāsi. Tena ca samayena te dve devaputtā saddhiṃ bhaginiyā teneva maggena yakkhasamāgamaṃ sambhāvetuṃ gacchanti, tesaṃ pana mātāpitaro muggarahatthā pharusavācā kāḷarūpā ākulākulalūkhapatitakesabhārā aggidaḍḍhatālakkhandhasadisā vigalitapubbalohitā valitagattā ativiya jegucchabībhacchadassanā te anubandhanti.

Athāyasmā saṃkicco yathā so sāmaṇero te sabbe gacchante passati, tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharitvā sāmaṇeraṃ āha – ‘‘passasi tvaṃ, sāmaṇera, ime gacchante’’ti? ‘‘Āma, bhante, passāmī’’ti. ‘‘Tena hi imehi katakammaṃ paṭipucchā’’ti. So hatthiyānādīhi gacchante anukkamena paṭipucchi. Te āhaṃsu – ‘‘ye pacchato petā āgacchanti, te paṭipucchā’’ti. Sāmaṇero te pete gāthāhi ajjhabhāsi –

73.

‘‘Puratova setena paleti hatthinā, majjhe pana assatarīrathena;

Pacchā ca kaññā sivikāya nīyati, obhāsayantī dasa sabbaso disā.

74.

‘‘Tumhe pana muggarahatthapāṇino, rudaṃmukhā chinnapabhinnagattā;

Manussabhūtā kimakattha pāpaṃ, yenaññamaññassa pivātha lohita’’nti.

Tattha puratoti sabbapaṭhamaṃ. Setenāti paṇḍarena. Paletīti gacchati. Majjhe panāti hatthiṃ āruḷhassa sivikaṃ āruḷhāya ca antare. Assatarīrathenāti assatarīyuttena rathena paletīti yojanā. Nīyatīti vahīyati. Obhāsayantī dasa sabbaso disāti sabbato samantato sabbā dasa disā attano sarīrappabhāhi vatthābharaṇādippabhāhi ca vijjotayamānā. Muggarahatthapāṇinoti muggarā hatthasaṅkhātesu pāṇīsu yesaṃ te muggarahatthapāṇino, bhūmisaṇhakaraṇīyādīsu pāṇivohārassa labbhamānattā hatthasaddena pāṇi eva visesito. Chinnapabhinnagattāti muggarappahārena tattha tattha chinnapabhinnasarīrā. Pivāthāti pivatha.

Evaṃ sāmaṇerena puṭṭhā te petā sabbaṃ taṃ

Pavattiṃ catūhi gāthāhi paccabhāsiṃsu –

75.

‘‘Puratova yo gacchati kuñjarena, setena nāgena catukkamena;

Amhāka putto ahu jeṭṭhako so, dānāni datvāna sukhī pamodati.

76.

‘‘Yo yo majjhe assatarīrathena, catubbhi yuttena suvaggitena;

Amhāka putto ahu majjhimo so, amaccharī dānapatī virocati.

77.

‘‘Yā sā ca pacchā sivikāya nīyati, nārī sapaññā migamandalocanā;

Amhāka dhītā ahu sā kaniṭṭhikā, bhāgaḍḍhabhāgena sukhī pamodati.

78.

‘‘Ete ca dānāni adaṃsu pubbe, pasannacittā samaṇabrāhmaṇānaṃ;

Mayaṃ pana maccharīno ahumha, paribhāsakā samaṇabrāhmaṇānaṃ;

Ete ca datvā paricārayanti, mayañca sussāma naḷova chinno’’ti.

75. Tattha puratova yo gacchatīti imesaṃ gacchantānaṃ yo purato gacchati. ‘‘Yoso purato gacchatī’’ti vā pāṭho, tassa yo eso purato gacchatīti attho. Kuñjarenāti kuṃ pathaviṃ jīrayati, kuñjesu vā ramati caratīti ‘‘kuñjaro’’ti laddhanāmena hatthinā. Nāgenāti, nāssa agamanīyaṃ anabhibhavanīyaṃ atthīti nāgā, tena nāgena. Catukkamenāti catuppadena. Jeṭṭhakoti pubbajo.

76-77.Catubbhīti catūhi assatarīhi. Suvaggitenāti sundaragamanena cāturagamanena. Migamandalocanāti migī viya mandakkhikā. Bhāgaḍḍhabhāgenāti bhāgassa aḍḍhabhāgena, attanā laddhakoṭṭhāsato aḍḍhabhāgadānena hetubhūtena. Sukhīti sukhinī. Liṅgavipallāsena hetaṃ vuttaṃ.

78.Paribhāsakāti akkosakā. Paricārayantīti dibbesu kāmaguṇesu attano indriyāni ito cito ca yathāsukhaṃ cārenti, parijanehi vā attano puññānubhāvanissandena paricariyaṃ kārenti. Mayañca sussāma naḷova chinnoti mayaṃ pana chinno ātape khitto naḷo viya sussāma, khuppipāsāhi aññamaññaṃ daṇḍābhighātehi ca sukkhā visukkhā bhavāmāti.

Evaṃ attano pāpaṃ sampavedetvā ‘‘mayaṃ tuyhaṃ mātulamātulāniyo’’ti ācikkhiṃsu. Taṃ sutvā sāmaṇero sañjātasaṃvego ‘‘evarūpānaṃ kibbisakārīnaṃ kathaṃ nu kho bhojanāni sijjhantī’’ti pucchanto –

79.

‘‘Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ, kathañca yāpetha supāpadhammino;

Pahūtabhogesu anappakesu, sukhaṃ virādhāya dukkhajja pattā’’ti. –

Imaṃ gāthamāha. Tattha kiṃ tumhākaṃ bhojananti kīdisaṃ tumhākaṃ bhojanaṃ? Kiṃ sayānanti kīdisaṃ sayanaṃ? ‘‘Kiṃ sayānā’’ti keci paṭhanti, kīdisā sayanā, kīdise sayane sayathāti attho. Kathañca yāpethāti kena pakārena yāpetha, ‘‘kathaṃ vo yāpethā’’tipi pāṭho, kathaṃ tumhe yāpethāti attho. Supāpadhamminoti suṭṭhu ativiya pāpadhammā. Pahūtabhogesūti apariyantesu uḷāresu bhogesu santesu. Anappakesūti na appakesu bahūsu. Sukhaṃ virādhāyāti sukhahetuno puññassa akaraṇena sukhaṃ virajjhitvā virādhetvā. ‘‘Sukhassa virādhenā’’ti keci paṭhanti. Dukkhajja pattāti ajja idāni idaṃ petayonipariyāpannaṃ dukkhaṃ anuppattāti.

Evaṃ sāmaṇerena puṭṭhā petā tena pucchitamatthaṃ vissajjentā –

80.

‘‘Aññamaññaṃ vadhitvāna, pivāma pubbalohitaṃ;

Bahuṃ vitvā na dhātā homa, nacchādimhase mayaṃ.

81.

‘‘Icceva maccā paridevayanti, adāyakā pecca yamassa ṭhāyino;

Ye te vidicca adhigamma bhoge, na bhuñjare nāpi karonti puññaṃ.

82.

‘‘Te khuppipāsūpagatā parattha, pacchā ciraṃ jhāyare ḍayhamānā;

Kammāni katvāna dukhudrāni, anubhonti dukkhaṃ kaṭukapphalāni.

83.

‘‘Ittarañhi dhanaṃ dhaññaṃ, ittaraṃ idha jīvitaṃ;

Ittaraṃ ittarato ñatvā, dīpaṃ kayirātha paṇḍito.

84.

‘‘Ye te evaṃ pajānanti, narā dhammassa kovidā;

Te dāne nappamajjanti, sutvā arahataṃ vaco’’ti. –

Pañca gāthā abhāsiṃsu.

80-81. Tattha na dhātā homāti dhātā suhitā tittā na homa. Nacchādimhaseti na ruccāma, na ruciṃ uppādema, na taṃ mayaṃ attano ruciyā pivissāmāti attho. Iccevāti evameva. Maccā paridevayantīti mayaṃ viya aññepi manussā katakibbisā paridevanti kandanti. Adāyakāti adānasīlā maccharino. Yamassa ṭhāyinoti yamalokasaññite yamassa ṭhāne pettivisaye ṭhānasīlā . Ye te vidicca adhigammabhogeti ye te sampati āyatiñca sukhavisesavidhāyake bhoge vinditvā paṭilabhitvā. Na bhuñjare nāpi karonti puññanti amhe viya sayampi na bhuñjanti, paresaṃ dentā dānamayaṃ puññampi na karonti.

82.Te khuppipāsūpagatā paratthāti te sattā parattha paraloke pettivisaye jighacchāpipāsābhibhūtā hutvā. Ciraṃ jhāyare ḍayhamānāti khudādihetukena dukkhagginā ‘‘akataṃ vata amhehi kusalaṃ, kataṃ pāpa’’ntiādinā vattamānena vippaṭisāragginā pariḍayhamānā jhāyanti, anutthunantīti attho. Dukhudrānīti dukkhavipākāni. Anubhonti dukkhaṃ kaṭukapphalānīti aniṭṭhaphalāni pāpakammāni katvā cirakālaṃ dukkhaṃ āpāyikadukkhaṃ anubhavanti.

83-84.Ittaranti na cirakālaṭṭhāyī, aniccaṃ vipariṇāmadhammaṃ. Ittaraṃ idha jīvitanti idha manussaloke sattānaṃ jīvitampi ittaraṃ parittaṃ appakaṃ. Tenāha bhagavā – ‘‘yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti (dī. ni. 2.91; saṃ. ni. 1.145; a. ni. 7.74). Ittaraṃ ittarato ñatvāti dhanadhaññādiupakaraṇaṃ manussānaṃ jīvitañca ittaraṃ parittaṃ khaṇikaṃ na cirassanti paññāya upaparikkhitvā. Dīpaṃ kayirātha paṇḍitoti sapañño puriso dīpaṃ attano patiṭṭhaṃ paraloke hitasukhādhiṭṭhānaṃ kareyya. Ye te evaṃ pajānantīti ye te manussā manussānaṃ bhogānaṃ jīvitassa ca ittarabhāvaṃ yāthāvato jānanti, te dāne sabbakālaṃ nappamajjanti. Sutvā arahataṃ vacoti arahataṃ buddhādīnaṃ ariyānaṃ vacanaṃ sutvā, sutattāti attho. Sesaṃ pākaṭameva.

Evaṃ te petā sāmaṇerena puṭṭhā tamatthaṃ ācikkhitvā ‘‘mayaṃ tuyhaṃ mātulamātulāniyo’’ti pavedesuṃ. Taṃ sutvā sāmaṇero sañjātasaṃvego ukkaṇṭhaṃ paṭivinodetvā upajjhāyassa pādesu sirasā nipatitvā evamāha – ‘‘yaṃ, bhante, anukampakena karaṇīyaṃ anukampaṃ upādāya, taṃ me tumhehi kataṃ, mahatā vatamhi anatthapātato rakkhito, na dāni me gharāvāsena attho, abhiramissāmi brahmacariyavāse’’ti. Athāyasmā saṃkicco tassa ajjhāsayānurūpaṃ kammaṭṭhānaṃ ācikkhi. So kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Āyasmā pana saṃkicco taṃ pavattiṃ bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Nāgapetavatthuvaṇaṇanā niṭṭhitā.

12. Uragapetavatthuvaṇṇanā

Uragova tacaṃ jiṇṇanti idaṃ satthā jetavane viharanto aññataraṃ upāsakaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi. So puttamaraṇahetu paridevasokasamāpanno bahi nikkhamitvā kiñci kammaṃ kātuṃ asakkonto geheyeva aṭṭhāsi. Atha satthā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento taṃ upāsakaṃ disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tassa gehaṃ gantvā dvāre aṭṭhāsi. Upāsako ca satthu āgatabhāvaṃ sutvā sīghaṃ uṭṭhāya gantvā paccuggamanaṃ katvā hatthato pattaṃ gahetvā gehaṃ pavesetvā āsanaṃ paññapetvā adāsi. Nisīdi bhagavā paññatte āsane. Upāsakopi bhagavantaṃ vanditvā ekamantaṃ nisīdi. Taṃ bhagavā ‘‘kiṃ, upāsaka, sokapareto viya dissatī’’ti āha. ‘‘Āma, bhagavā, piyo me putto kālakato, tenāhaṃ socāmī’’ti. Athassa bhagavā sokavinodanaṃ karonto uragajātakaṃ (jā. 1.5.19 ādayo) kathesi.

Atīte kira kāsiraṭṭhe bārāṇasiyaṃ dhammapālaṃ nāma brāhmaṇakulaṃ ahosi. Tattha brāhmaṇo brāhmaṇī putto dhītā suṇisā dāsīti ime sabbepi maraṇānussatibhāvanābhiratā ahesuṃ. Tesu yo gehato nikkhamati, so sesajane ovaditvā nirapekkhova nikkhamati. Athekadivasaṃ brāhmaṇo puttena saddhiṃ gharato nikkhamitvā khettaṃ gantvā kasati. Putto sukkhatiṇapaṇṇakaṭṭhāni ālimpeti. Tattheko kaṇhasappo ḍāhabhayena rukkhasusirato nikkhamitvā imaṃ brāhmaṇassa puttaṃ ḍaṃsi. So visavegena mucchito tattheva paripatitvā kālakato, sakko devarājā hutvā nibbatti. Brāhmaṇo puttaṃ mataṃ disvā kammantasamīpena gacchantaṃ ekaṃ purisaṃ evamāha – ‘‘samma, mama gharaṃ gantvā brāhmaṇiṃ evaṃ vadehi ‘nhāyitvā suddhavatthanivatthā ekassa bhattaṃ mālāgandhādīni ca gahetvā turitaṃ āgacchatū’ti’’. So tattha gantvā tathā ārocesi, gehajanopi tathā akāsi. Brāhmaṇo nhatvā bhuñjitvā vilimpitvā parijanaparivuto puttassa sarīraṃ citakaṃ āropetvā aggiṃ datvā dārukkhandhaṃ ḍahanto viya nissoko nissantāpo aniccasaññaṃ manasi karonto aṭṭhāsi.

Atha brāhmaṇassa putto sakko hutvā nibbatti, so ca amhākaṃ bodhisatto ahosi. So attano purimajātiṃ katapuññañca paccavekkhitvā pitaraṃ ñātake ca anukampamāno brāhmaṇavesena tattha āgantvā ñātake asocante disvā ‘‘ambho, migaṃ jhāpetha, amhākaṃ maṃsaṃ detha, chātomhī’’ti āha. ‘‘Na migo, manusso brāhmaṇā’’ti āha. ‘‘Kiṃ tumhākaṃ paccatthiko eso’’ti? ‘‘Na paccatthiko, ure jāto oraso mahāguṇavanto taruṇaputto’’ti āha. ‘‘Kimatthaṃ tumhe tathārūpe guṇavati taruṇaputte mate na socathā’’ti? Taṃ sutvā brāhmaṇo asocanakāraṇaṃ kathento –

85.

‘‘Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;

Evaṃ sarīre nibbhoge, pete kālakate sati.

86.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Dve gāthā abhāsi.

85-86. Tattha uragoti urena gacchatīti urago. Sappassetaṃ adhivacanaṃ. Tacaṃ jiṇṇanti jajjarabhāvena jiṇṇaṃ purāṇaṃ attano tacaṃ nimmokaṃ. Hitvā gacchati saṃ tanunti yathā urago attano jiṇṇatacaṃ rukkhantare vā kaṭṭhantare vā mūlantare vā pāsāṇantare vā kañcukaṃ omuñcanto viya sarīrato omuñcitvā pahāya chaḍḍetvā yathākāmaṃ gacchati, evameva saṃsāre paribbhamanto satto porāṇassa kammassa parikkhīṇattā jajjarībhūtaṃ saṃ tanuṃ attano sarīraṃ hitvā gacchati, yathākammaṃ gacchati, punabbhavavasena upapajjatīti attho. Evanti ḍayhamānaṃ puttassa sarīraṃ dassento āha. Sarīre nibbhogeti assa viya aññesampi kāye evaṃ bhogavirahite niratthake jāte. Peteti āyuusmāviññāṇato apagate. Kālakate satīti mate jāte. Tasmāti yasmā ḍayhamāno kāyo apetaviññāṇattā ḍāhadukkhaṃ viya ñātīnaṃ ruditaṃ paridevitampi na jānāti, tasmā etaṃ mama puttaṃ nimittaṃ katvā na rodāmi. Gato sotassa yā gatīti yadi matasattā na ucchijjanti, matassa pana katokāsassa kammassa vasena yā gati pāṭikaṅkhā, taṃ cutianantarameva gato, so na purimañātīnaṃ ruditaṃ paridevitaṃ vā paccāsīsati, nāpi yebhuyyena purimañātīnaṃ ruditena kāci atthasiddhīti adhippāyo.

Evaṃ brāhmaṇena attano asocanakāraṇe kathite pariyāyamanasikārakosalle pakāsite brāhmaṇarūpo sakko brāhmaṇiṃ āha – ‘‘amma, tuyhaṃ so mato kiṃ hotī’’ti? ‘‘Dasa māse kucchinā pariharitvā thaññaṃ pāyetvā hatthapāde saṇṭhapetvā saṃvaḍḍhito putto me, sāmī’’ti. ‘‘Yadi evaṃ pitā tāva purisabhāvena mā rodatu, mātu nāma hadayaṃ mudukaṃ, tvaṃ kasmā na rodasī’’ti? Taṃ sutvā sā arodanakāraṇaṃ kathentī –

87.

‘‘Anabbhito tato āgā, nānuññāto ito gato;

Yathāgato tathā gato, tattha kā paridevanā.

88.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Gāthādvayamāha. Tattha anabbhitoti anavhāto, ‘‘ehi mayhaṃ puttabhāvaṃ upagacchā’’ti evaṃ apakkosito. Tatoti yattha pubbe ṭhito, tato paralokato. Āgāti āgañchi. Nānuññātoti ananumato, ‘‘gaccha, tāta, paraloka’’nti evaṃ amhehi avissaṭṭho. Itoti idhalokato. Gatoti apagato. Yathāgatoti yenākārena āgato, amhehi anabbhito eva āgatoti attho. Tathā gatoti tenevākārena gato. Yathā sakeneva kammunā āgato, tathā sakeneva kammunā gatoti. Etena kammassakataṃ dasseti. Tattha kā paridevanāti evaṃ avasavattike saṃsārapavatte maraṇaṃ paṭicca kā nāma paridevanā, ayuttā sā paññavatā akaraṇīyāti dasseti.

Evaṃ brāhmaṇiyā vacanaṃ sutvā tassa bhaginiṃ pucchi – ‘‘amma, tuyhaṃ so kiṃ hotī’’ti? ‘‘Bhātā me, sāmī’’ti. ‘‘Amma, bhaginiyo nāma bhātūsu sinehā, tvaṃ kasmā na rodasī’’ti? Sāpi arodanakāraṇaṃ kathentī –

89.

‘‘Sace rode kissa assaṃ, tattha me kiṃ phalaṃ siyā;

Ñātimittasuhajjānaṃ, bhiyyo no aratī siyā.

90.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Gāthādvayamāha. Tattha sace rode kisā assanti yadi ahaṃ rodeyyaṃ, kisā parisukkhasarīrā bhaveyyaṃ. Tattha me kiṃ phalaṃ siyāti tasmiṃ mayhaṃ bhātu maraṇanimitte rodane kiṃ nāma phalaṃ, ko ānisaṃso bhaveyya? Na tena mayhaṃ bhātiko āgaccheyya, nāpi so tena sugatiṃ gaccheyyāti adhippāyo. Ñātimittasuhajjānaṃ, bhiyyo no aratī siyāti amhākaṃ ñātīnaṃ mittānaṃ suhadayānañca mama socanena bhātumaraṇadukkhato bhiyyopi arati dukkhameva siyāti.

Evaṃ bhaginiyā vacanaṃ sutvā tassa bhariyaṃ pucchi – ‘‘tuyhaṃ so kiṃ hotī’’ti? ‘‘Bhattā me, sāmī’’ti. ‘‘Bhadde, itthiyo nāma bhattari sinehā honti, tasmiñca mate vidhavā anāthā honti, kasmā tvaṃ na rodasī’’ti? Sāpi attano arodanakāraṇaṃ kathentī –

91.

‘‘Yathāpi dārako candaṃ, gacchantamanurodati;

Evaṃsampadamevetaṃ, yo petamanusocati.

92.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. – gāthādvayamāha;

Tattha dārakoti bāladārako. Candanti candamaṇḍalaṃ. Gacchantanti nabhaṃ abbhussukkamānaṃ. Anurodatīti ‘‘mayhaṃ rathacakkaṃ gahetvā dehī’’ti anurodati. Evaṃsampadamevetanti yo petaṃ mataṃ anusocati, tassetaṃ anusocanaṃ evaṃsampadaṃ evarūpaṃ, ākāsena gacchantassa candassa gahetukāmatāsadisaṃ alabbhaneyyavatthusmiṃ icchābhāvatoti adhippāyo.

Evaṃ tassa bhariyāya vacanaṃ sutvā dāsiṃ pucchi – ‘‘amma, tuyhaṃ so kiṃ hotī’’ti? ‘‘Ayyo me, sāmī’’ti. ‘‘Yadi evaṃ tena tvaṃ pothetvā veyyāvaccaṃ kāritā bhavissasi, tasmā maññe ‘sumuttāhaṃ tenā’ti na rodasī’’ti? ‘‘Sāmi, mā maṃ evaṃ avaca, na cetaṃ anucchavikaṃ , ativiya khantimettānuddayāsampanno yuttavādī mayhaṃ ayyaputto ure saṃvaḍḍhaputto viya ahosī’’ti. Atha ‘‘kasmā na rodasī’’ti? Sāpi attano arodanakāraṇaṃ kathentī –

93.

‘‘Yathāpi brahme udakumbho, bhinno appaṭisandhiyo;

Evaṃsampadamevetaṃ, yo petamanusocati.

94.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Gāthādvayamāha. Tattha yathāpi brahme udakubbho, bhinno appaṭisandhiyoti brāhmaṇa seyyathāpi udakaghaṭo muggarappahārādinā bhinno appaṭisandhiyo puna pākatiko na hoti. Sesamettha vuttanayattā uttānatthameva.

Sakko tesaṃ kathaṃ sutvā pasannamānaso ‘‘sammadeva tumhehi maraṇassati bhāvitā, ito paṭṭhāya na tumhehi kasiādikaraṇakiccaṃ atthī’’ti tesaṃ gehaṃ sattaratanabharitaṃ katvā ‘‘appamattā dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karothā’’ti ovaditvā attānañca tesaṃ nivedetvā sakaṭṭhānameva gato. Tepi brāhmaṇādayo dānādīni puññāni karontā yāvatāyukaṃ ṭhatvā devaloke uppajjiṃsu.

Satthā imaṃ jātakaṃ āharitvā tassa upāsakassa sokasallaṃ samuddharitvā upari saccāni pakāsesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.

Uragapetavatthuvaṇṇanā niṭṭhitā.

Iti khuddaka-aṭṭhakathāya petavatthusmiṃ

Dvādasavatthupaṭimaṇḍitassa

Paṭhamassa uragavaggassa atthasaṃvaṇṇanā niṭṭhitā.

2. Ubbarivaggo

1. Saṃsāramocakapetivatthuvaṇṇanā

Naggādubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante magadharaṭṭhe iṭṭhakavatīnāmake gāme aññataraṃ petiṃ ārabbha vuttaṃ. Magadharaṭṭhe kira iṭṭhakavatī ca dīgharāji cāti dve gāmakā ahesuṃ, tattha bahū saṃsāramocakā micchādiṭṭhikā paṭivasanti. Atīte ca kāle pañcannaṃ vassasatānaṃ matthake aññatarā itthī tattheva iṭṭhakavatiyaṃ aññatarasmiṃ saṃsāramocakakule nibbattitvā micchādiṭṭhivasena bahū kīṭapaṭaṅge jīvitā voropetvā petesu nibbatti.

Sā pañca vassasatāni khuppipāsādidukkhaṃ anubhavitvā amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena rājagahaṃ upanissāya veḷuvane viharante punapi iṭṭhakavatiyaṃyeva aññatarasmiṃ saṃsāramocakakuleyeva nibbattitvā yadā sattaṭṭhavassuddesikakāle aññāhi dārikāhi saddhiṃ rathikāya kīḷanasamatthā ahosi, tadā āyasmā sāriputtatthero tameva gāmaṃ upanissāya aruṇavatīvihāre viharanto ekadivasaṃ dvādasahi bhikkhūhi saddhiṃ tassa gāmassa dvārasamīpena maggena atikkamati. Tasmiṃ khaṇe bahū gāmadārikā gāmato nikkhamitvā dvārasamīpe kīḷantiyo pasannamānasā mātāpitūnaṃ paṭipattidassanena vegenāgantvā theraṃ aññe ca bhikkhū pañcapatiṭṭhitena vandiṃsu. Sā panesā assaddhakulassa dhītā cirakālaṃ aparicitakusalatāya sādhujanācāravirahitā anādarā alakkhikā viya aṭṭhāsi. Thero tassā pubbacaritaṃ idāni ca saṃsāramocakakule nibbattanaṃ āyatiñca niraye nibbattanārahataṃ disvā ‘‘sacāyaṃ maṃ vandissati, niraye na uppajjissati, petesu nibbattitvāpi mamaṃyeva nissāya sampattiṃ paṭilabhissatī’’ti ñatvā karuṇāsañcoditamānaso tā dārikāyo āha – ‘‘tumhe bhikkhū vandatha, ayaṃ pana dārikā alakkhikā viya ṭhitā’’ti. Atha naṃ tā dārikā hatthesu pariggahetvā ākaḍḍhitvā balakkārena therassa pāde vandāpesuṃ.

Sā aparena samayena vayappattā dīgharājiyaṃ saṃsāramocakakule aññatarassa kumārassa dinnā paripuṇṇagabbhā hutvā kālakatā petesu uppajjitvā naggā dubbaṇṇarūpā khuppipāsābhibhūtā ativiya bībhacchadassanā vicarantī rattiyaṃ āyasmato sāriputtattherassa attānaṃ dassetvā ekamantaṃ aṭṭhāsi. Taṃ disvā thero –

95.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya pucchi. Tattha dhamanisanthatāti nimmaṃsalohitatāya sirājālehi patthatagattā. Upphāsuliketi uggataphāsulike. Kisiketi kisasarīre. Pubbepi ‘‘kisā’’ti vatvā puna ‘‘kisike’’ti vacanaṃ aṭṭhicammanhārumattasarīratāya ativiya kisabhāvadassanatthaṃ vuttaṃ. Taṃ sutvā petī attānaṃ pavedentī –

96.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. – gāthaṃ vatvā puna therena –

97.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gatā’’ti. –

Katakammaṃ puṭṭhā ‘‘adānasīlā maccharinī hutvā petayoniyaṃ nibbattitvā evaṃ mahādukkhaṃ anubhavāmī’’ti dassentī tisso gāthā abhāsi –

98.

‘‘Anukampakā mayhaṃ nāhesuṃ bhante, pitā ca mātā athavāpi ñātakā;

Ye maṃ niyojeyyuṃ dadāhi dānaṃ, pasannacittā samaṇabrāhmaṇānaṃ.

99.

‘‘Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggā;

Khudāya taṇhāya ca khajjamānā, pāpassa kammassa phalaṃ mamedaṃ.

100.

‘‘Vandāmi taṃ ayya pasannacittā, anukampa maṃ vīra mahānubhāva;

Datvā ca me ādisa yañhi kiñci, mocehi maṃ duggatiyā bhadante’’ti.

98. Tattha anukampakāti samparāyikena atthena anuggaṇhakā. Bhanteti theraṃ ālapati. Ye maṃ niyojeyyunti mātā vā pitā vā atha vā ñātakā edisā pasannacittā hutvā ‘‘samaṇabrāhmaṇānaṃ dadāhi dāna’’nti ye maṃ niyojeyyuṃ, tādisā anukampakā mayhaṃ nāhesunti yojanā.

99.Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggāti idaṃ sā petī ito tatiyāya jātiyā attano petattabhāvaṃ anussaritvā idānipi tathā pañcavassasatāni vicarāmīti adhippāyenāha. Tattha yanti yasmā, dānādīnaṃ puññānaṃ akatattā evarūpā naggā petī hutvā ito paṭṭhāya vassasatāni pañca vicarāmīti yojanā. Taṇhāyāti pipāsāya. Khajjamānāti khādiyamānā, bādhiyamānāti attho.

100.Vandāmi taṃ ayya pasannacittāti ayya, tamahaṃ pasannacittā hutvā vandāmi, ettakameva puññaṃ idāni mayā kātuṃ sakkāti dasseti. Anukampa manti anuggaṇha mamaṃ uddissa anuddayaṃ karohi. Datvā ca me ādisa yañhi kiñcīti kiñcideva deyyadhammaṃ samaṇabrāhmaṇānaṃ datvā taṃ dakkhiṇaṃ mayhaṃ ādisa, tena me ito petayonito mokkho bhavissatīti adhippāyena vadati. Tenevāha ‘‘mocehi maṃ duggatiyā bhadante’’ti.

Evaṃ petiyā vutte yathā so thero paṭipajji, taṃ dassetuṃ saṅgītikārehi tisso gāthā vuttā –

101.

‘‘Sādhūti so paṭissutvā, sāriputtonukampako;

Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;

Thālakassa ca pānīyaṃ, tassā dakkhiṇamādisi.

102.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

103.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sāriputtaṃ upasaṅkamī’’ti.

101-103. Tattha bhikkhūnanti bhikkhuno, vacanavipallāsena hetaṃ vuttaṃ. ‘‘Ālopaṃ bhikkhuno datvā’’ti keci paṭhanti. Ālopanti kabaḷaṃ, ekālopamattaṃ bhojananti attho. Pāṇimattañca coḷakanti ekahatthappamāṇaṃ coḷakhaṇḍanti attho. Thālakassa ca pānīyanti ekathālakapūraṇamattaṃ udakaṃ. Sesaṃ khallāṭiyapetavatthusmiṃ vuttanayameva.

Athāyasmā sāriputto taṃ petiṃ pīṇindriyaṃ parisuddhachavivaṇṇaṃ dibbavatthābharaṇālaṅkāraṃ samantato attano pabhāya obhāsentiṃ attano santikaṃ upagantvā ṭhitaṃ disvā paccakkhato kammaphalaṃ tāya vibhāvetukāmo hutvā tisso gāthā abhāsi –

104.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

105.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

106.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

104. Tattha abhikkantenāti atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī. Yathā kinti āha ‘‘osadhī viya tārakā’’ti. Ussannā pabhā etāya dhīyati, osadhānaṃ vā anubalappadāyikāti katvā ‘‘osadhī’’ti laddhanāmā tārakā yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbadisā obhāsentīti attho.

105.Kenāti kiṃ-saddo pucchāyaṃ. Hetuatthe cetaṃ karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti vuttaṃ hoti. Kena te idha mijjhatīti kena puññavisesena idha imasmiṃ ṭhāne idāni tayā labbhamānaṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti. Bhogāti paribhuñjitabbaṭṭhena ‘‘bhogā’’ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Ye kecīti bhoge anavasesato byāpetvā saṅgaṇhāti . Anavasesabyāpako hi ayaṃ niddeso yathā ‘‘ye keci saṅkhārā’’ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho.

106.Pucchāmīti pucchaṃ karomi, ñātuṃ icchāmīti attho. Tanti tvaṃ. Devīti dibbānabhāvasamaṅgitāya, devi. Tenāha ‘‘mahānubhāve’’ti. Manussabhūtāti manussesu jātā manussabhāvaṃ pattā. Idaṃ yebhuyyena sattā manussattabhāve ṭhitā puññāni karontīti katvā vuttaṃ. Ayametāyaṃ gāthānaṃ saṅkhepato attho, vitthārato pana paramatthadīpaniyaṃ vimānavatthuaṭṭhakathāyaṃ vuttanayeneva veditabbo.

Evaṃ puna therena puṭṭhā petī tassā sampattiyā laddhakāraṇaṃ pakāsentī sesagāthā abhāsi –

107.

‘‘Uppaṇḍukiṃ kisaṃ chātaṃ, naggaṃ sampatitacchaviṃ;

Muni kāruṇiko loke, taṃ maṃ addakkhi duggataṃ.

108.

‘‘Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;

Thālakassa ca pānīyaṃ, mama dakkhiṇamādisi.

109.

‘‘Ālopassa phalaṃ passa, bhattaṃ vassasataṃ dasa;

Bhuñjāmi kāmakāminī, anekarasabyañjanaṃ.

110.

‘‘Pāṇimattassa coḷassa, vipākaṃ passa yādisaṃ;

Yāvatā nandarājassa, vijitasmiṃ paṭicchadā.

111.

‘‘Tato bahutarā bhante, vatthānacchādanāni me;

Koseyyakambalīyāni, khomakappāsikāni ca.

112.

‘‘Vipulā ca mahagghā ca, tepākāsevalambare;

Sāhaṃ taṃ paridahāmi, yaṃ yañhi manaso piyaṃ.

113.

‘‘Thālakassa ca pānīyaṃ, vipākaṃ passa yādisaṃ;

Gambhīrā caturassā ca, pokkharañño sunimmitā.

114.

‘‘Setodakā suppatitthā, sītā appaṭigandhiyā;

Padumuppalasañchannā, vārikiñjakkhapūritā.

115.

‘‘Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;

Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā’’ti.

107. Tattha uppaṇḍukinti uppaṇḍukajātaṃ. Chātanti bubhukkhitaṃ khudāya abhibhūtaṃ. Sampatitacchavinti chinnabhinnasarīracchaviṃ. Loketi idaṃ ‘‘kāruṇiko’’ti ettha vuttakaruṇāya visayadassanaṃ. Taṃ manti tādisaṃ mamaṃ, vuttanayena ekantato karuṇaṭṭhāniyaṃ maṃ. Duggatanti duggatiṃ gataṃ.

108-109.Bhikkhūnaṃ ālopaṃ datvātiādi therena attano karuṇāya katākāradassanaṃ. Tattha bhattanti odanaṃ, dibbabhojananti attho. Vassasataṃ dasāti dasa vassasatāni, vassasahassanti vuttaṃ hoti. Accantasaṃyoge cetaṃ upayogavacanaṃ. Bhuñjāmi kāmakāminī, anekarasabyañjananti aññehipi kāmetabbakāmehi samannāgatā anekarasabyañjanaṃ bhattaṃ bhuñjāmīti yojanā.

110.Coḷassāti deyyadhammasīsena tabbisayaṃ dānamayaṃ puññameva dasseti. Vipākaṃ passa yādisanti tassa coḷadānassa vipākasaṅkhātaṃ phalaṃ passa, bhante. Taṃ pana yādisaṃ yathārūpaṃ, kinti ceti āha ‘‘yāvatā nandarājassā’’tiādi.

Tattha koyaṃ nandarājā nāma? Atīte kira dasavassasahassāyukesu manussesu bārāṇasivāsī eko kuṭumbiko araññe jaṅghāvihāraṃ vicaranto araññaṭṭhāne aññataraṃ paccekabuddhaṃ addasa. So paccekabuddho tattha cīvarakammaṃ karonto anuvāte appahonte saṃharitvāva ṭhapetuṃ āraddho. So kuṭumbiko taṃ disvā, ‘‘bhante, kiṃ karothā’’ti vatvā tena appicchatāya kiñci avuttepi ‘‘cīvaradussaṃ nappahotī’’ti ñatvā attano uttarāsaṅgaṃ paccekabuddhassa pādamūle ṭhapetvā agamāsi. Paccekabuddho taṃ gahetvā anuvātaṃ āropento cīvaraṃ katvā pārupi. So kuṭumbikā jīvitapariyosāne kālaṃ katvā tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ gāme amaccakule nibbatti.

Tassa vayappattakāle tasmiṃ gāme nakkhattaṃ saṅghuṭṭhaṃ ahosi. So mātaraṃ āha – ‘‘amma, sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī’’ti. Sā sudhotavatthaṃ nīharitvā adāsi. ‘‘Amma, thūlaṃ ida’’nti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – ‘‘tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa vatthassa paṭilābhāya puñña’’nti. ‘‘Labhanaṭṭhānaṃ gacchāmi, ammā’’ti. ‘‘Gaccha, putta, ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhaṃ icchāmī’’ti. So ‘‘sādhu, ammā’’ti mātaraṃ vanditvā padakkhiṇaṃ katvā āha – ‘‘gacchāmi, ammā’’ti. ‘‘Gaccha, tātā’’ti. Evaṃ kirassā cittaṃ ahosi – ‘‘kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī’’ti. So pana puññaniyāmena codiyamāno gāmato nikkhamitvā bārāṇasiṃ gantvā maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālakatassa sattamo divaso hoti.

Amaccā ca purohito ca rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – ‘‘rañño ekā dhītā atthi, putto natthi, arājakaṃ rajjaṃ na tiṭṭhati, phussarathaṃ vissajjemā’’ti. Te kumudavaṇṇe cattāro sindhave yojetvā setacchattappamukhaṃ pañcavidhaṃ rājakakudhabhaṇḍaṃ rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukkho ahosi. ‘‘Paricayena uyyānābhimukho gacchati , nivattemā’’ti keci āhaṃsu. Purohito ‘‘mā nivattayitthā’’ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi, purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento ‘‘tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu mahādīpesu ekarajjaṃ kāretuṃ yutto’’ti vatvā ‘‘tūriyāni paggaṇhatha, punapi paggaṇhathā’’ti tikkhattuṃ tūriyāni paggaṇhāpesi.

Atha kumāro mukhaṃ vivaritvā oloketvā ‘‘kena kammena āgatattha, tātā’’ti āha. ‘‘Deva, tumhākaṃ rajjaṃ pāpuṇātī’’ti. ‘‘Tumhākaṃ rājā kaha’’nti? ‘‘Divaṅgato, sāmī’’ti. ‘‘Kati divasā atikkantā’’ti? ‘‘Ajja sattamo divaso’’ti. ‘‘Putto vā dhītā vā natthī’’ti? ‘‘Dhītā atthi, deva, putto natthī’’ti. ‘‘Tena hi karissāmi rajja’’nti. Te tāvadeva abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu.

Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upanesuṃ. So ‘‘kimidaṃ, tātā’’ti āha. ‘‘Nivāsanavatthaṃ, devā’’ti. ‘‘Nanu, tātā, thūla’’nti? ‘‘Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi, devā’’ti. ‘‘Tumhākaṃ rājā evarūpaṃ nivāsesī’’ti? ‘‘Āma, devā’’ti. ‘‘Na maññe puññavā tumhākaṃ rājā (a. ni. aṭṭha. 1.1.191) suvaṇṇabhiṅkāraṃ āharatha, labhissāmi vattha’’nti. Suvaṇṇabhiṅkāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimadisāyaṃ abbhukkiri. Tadā ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇāya pacchimāya uttarāyāti evaṃ catūsu disāsu abbhukkiri. Sabbadisāsu aṭṭha aṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. Ekekāya disāya soḷasa soḷasa katvā catusaṭṭhi kammarukkhāti keci vadanti. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā ‘‘nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti bheriṃ carāpethā’’ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi.

Evaṃ gacchante kāle ekadivasaṃ devī rañño sampattiṃ disvā ‘‘aho tapassī’’ti kāruññākāraṃ dassesi. ‘‘Kimidaṃ, devī’’ti ca puṭṭhā ‘‘atimahatī te, deva, sampatti. Atīte addhani kalyāṇaṃ akattha, idāni anāgatassa atthāya kusalaṃ na karothā’’ti āha. ‘‘Kassa dema? Sīlavanto natthī’’ti. ‘‘Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī’’ti āha. Punadivase rājā mahārahaṃ dānaṃ sajjāpesi. Devī ‘‘sace imissāya disāya arahanto atthi, idhāgantvā amhākaṃ bhikkhaṃ gaṇhantū’’ti adhiṭṭhahitvā uttaradisābhimukhā urena nipajji. Nipannamattāya eva deviyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi – ‘‘mārisā nandarājā tumhe nimanteti, adhivāsetha tassā’’ti. Te adhivāsetvā tāvadeva ākāsenāgantvā uttaradvāre otariṃsu. Manussā ‘‘pañcasatā, deva, paccekabuddhā āgatā’’ti rañño ārocesuṃ. Rājā saddhiṃ deviyā āgantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tattha tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa, devī saṅghanavakassa pādamūle nipajjitvā ‘‘ayyā, paccayehi na kilamissanti, mayaṃ puññena na hāyissāma, amhākaṃ idha nivāsāya paṭiññaṃ dethā’’ti paṭiññaṃ kāretvā uyyāne nivāsaṭṭhānāni kāretvā yāvajīvaṃ paccekabuddhe upaṭṭhahitvā tesu parinibbutesu sādhukīḷitaṃ kāretvā gandhadāruādīhi sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpetvā ‘‘evarūpānampi nāma mahānubhāvānaṃ mahesīnaṃ maraṇaṃ bhavissati, kimaṅgaṃ pana mādisāna’’nti saṃvegajāto jeṭṭhaputtaṃ rajje patiṭṭhāpetvā sayaṃ tāpasapabbajjaṃ pabbaji. Devīpi ‘‘raññe pabbajite ahaṃ kiṃ karissāmī’’ti pabbaji. Dvepi uyyāne vasantā jhānāni nibbattetvā jhānasukhena vītināmetvā āyupariyosāne brahmaloke nibbattiṃsu. So kira nandarājā amhākaṃ satthu mahāsāvako mahākassapatthero ahosī, tassa aggamahesī bhaddā kāpilānī nāma.

Ayaṃ pana nandarājā dasa vassasahassāni sayaṃ dibbavatthāni paridahanto sabbameva attano vijitaṃ uttarakurusadisaṃ karonto āgatāgatānaṃ manussānaṃ dibbadussāni adāsi. Tayidaṃ dibbavatthasamiddhiṃ sandhāya sā petī āha ‘‘yāvatā nandarājassa, vijitasmiṃ paṭicchadā’’ti. Tattha vijitasminti raṭṭhe. Paṭicchadāti vatthāni. Tāni hi paṭicchādenti etehīti ‘‘paṭicchadā’’ti vuccanti.

111. Idāni sā petī ‘‘nandarājasamiddhitopi etarahi mayhaṃ samiddhi vipulatarā’’ti dassentī ‘‘tato bahutarā, bhante, vatthānacchādanāni me’’tiādimāha. Tattha tatoti nandarājassa pariggahabhūtavatthatopi bahutarāni mayhaṃ vatthacchādanānīti attho. Vatthānacchādanānīti nivāsanavatthāni ceva pārupanavatthāni ca . Koseyyakambalīyānīti koseyyāni ceva kambalāni ca. Khomakappāsikānīti khomavatthāni ceva kappāsamayavatthāni ca.

112.Vipulāti āyāmato ca vitthārato ca vipulā. Mahagghāti mahagghavasena mahantā mahārahā. Ākāsevalambareti ākāseyeva olambamānā tiṭṭhanti. Yaṃ yañhi manaso piyanti yaṃ yaṃ mayhaṃ manaso piyaṃ, taṃ taṃ gahetvā paridahāmi pārupāmi cāti yojanā.

113.Thālakassa ca pānīyaṃ, vipākaṃ passa yādisanti thālakapūraṇamattaṃ pānīyaṃ dinnaṃ anumoditaṃ , tassa pana vipākaṃ yādisaṃ yāva mahantaṃ passāti dassentī ‘‘gambhīrā caturassā cā’’tiādimāha. Tattha gambhīrāti agādhā. Caturassāti caturassasaṇṭhānā. Pokkharaññoti pokkharaṇiyo. Sunimmitāti kammānubhāveneva suṭṭhu nimmitā.

114.Setodakāti setaudakā setavālukasamparikiṇṇā. Suppatitthāti sundaratitthā. Sītāti sītalodakā. Appaṭigandhiyāti paṭikūlagandharahitā surabhigandhā. Vārikiñjakkhapūritāti kamalakuvalayādīnaṃ kesarasañchannena vārinā paripuṇṇā.

115.Sāhanti sā ahaṃ. Ramāmīti ratiṃ vindāmi. Kīḷāmīti indriyāni paricāremi. Modāmīti bhogasampattiyā pamuditā homi. Akutobhayāti kutocipi asañjātabhayā, serī sukhavihārinī homi . Bhante, vanditumāgatāti, bhante, imissā dibbasampattiyā paṭilābhassa kāraṇabhūtaṃ tvaṃ vandituṃ āgatā upagatāti attho. Yaṃ panettha atthato avibhattaṃ, taṃ tattha tattha vuttameva.

Evaṃ tāya petiyā vutte āyasmā sāriputto iṭṭhakavatiyaṃ dīgharājiyanti gāmadvayavāsikesu attano santikaṃ upagatesu manussesu imamatthaṃ vitthārato kathento saṃvejetvā saṃsāramocanapāpakammato mocetvā upāsakabhāve patiṭṭhāpesi. Sā pavatti bhikkhūsu pākaṭā jātā. Taṃ bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Saṃsāramocakapetivatthuvaṇṇanā niṭṭhitā.

2. Sāriputtattheramātupetivatthuvaṇṇanā

Naggā dubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante āyasmato sāriputtattherassa ito pañcamāya jātiyā mātubhūtaṃ petiṃ ārabbha vuttaṃ. Ekadivasaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca anuruddho āyasmā ca kappino rājagahassa avidūre aññatarasmiṃ araññāyatane viharanti. Tena ca samayena bārāṇasiyaṃ aññataro brāhmaṇo aḍḍho mahaddhano mahābhogo samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ opānabhūto annapānavatthasayanādīni deti. Dento ca āgatāgatānaṃ yathākālaṃ yathārahañca pādodakapādabbhañjanādidānānupubbakaṃ sabbābhideyyaṃ paṭipanno hoti, purebhattaṃ bhikkhū annapānādinā sakkaccaṃ parivisati. So desantaraṃ gacchanto bhariyaṃ āha – ‘‘bhoti, yathāpaññattaṃ imaṃ dānavidhiṃ aparihāpentī sakkaccaṃ anupatiṭṭhāhī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā tasmiṃ pakkante eva tāva bhikkhūnaṃ paññattaṃ dānavidhiṃ pacchindi, addhikānaṃ pana nivāsatthāya upagatānaṃ gehapiṭṭhito chaḍḍitaṃ jarasālaṃ dassesi ‘‘ettha vasathā’’ti. Annapānādīnaṃ atthāya tattha addhikesu āgatesu ‘‘gūthaṃ khādatha, muttaṃ pivatha, lohitaṃ pivatha , tumhākaṃ mātu matthaluṅgaṃ khādathā’’ti yaṃ yaṃ asuci jegucchaṃ, tassa tassa nāmaṃ gahetvā niṭṭhuraṃ vadati.

Sā aparena samayena kālaṃ katvā kammānubhāvukkhittā petayoniyaṃ nibbattitvā attano vacīduccaritānurūpaṃ dukkhaṃ anubhavantīpurimajātisambandhaṃ anussaritvā āyasmato sāriputtassa santikaṃ upasaṅkamitukāmā tassa vihāradvāraṃ sampāpuṇi, tassa vihāradvāradevatāyo vihārappavesanaṃ nivāresuṃ. Sā kira ito pañcamāya jātiyā therassa mātubhūtapubbā, tasmā evamāha – ‘‘ahaṃ ayyassa sāriputtattherassa ito pañcamāya jātīyā mātā, detha me dvārappavesanaṃ theraṃ daṭṭhu’’nti. Taṃ sutvā devatā tassā pavesanaṃ anujāniṃsu. Sā pavisitvā caṅkamanakoṭiyaṃ ṭhatvā therassa attānaṃ dassesi. Thero taṃ disvā karuṇāya sañcoditamānaso hutvā –

116.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya pucchi. Sā therena puṭṭhā paṭivacanaṃ dentī –

117.

‘‘Ahaṃ te sakiyā mātā, pubbe aññāsu jātīsu;

Upapannā pettivisayaṃ, khuppipāsasamappitā.

118.

‘‘Chaḍḍitaṃ khipitaṃ kheḷaṃ, siṅghāṇikaṃ silesumaṃ;

Vasañca ḍayhamānānaṃ, vijātānañca lohitaṃ.

119.

‘‘Vaṇikānañca yaṃ ghāna-sīsacchinnāna lohitaṃ;

Khudāparetā bhuñjāmi, icchipurisanissitaṃ.

120.

‘‘Pubbalohitaṃ bhakkhāmi, pasūnaṃ mānusāna ca;

Aleṇā anagārā ca, nīlamañcaparāyaṇā.

121.

‘‘Dehi puttaka me dānaṃ, datvā anvādisāhi me;

Appeva nāma mucceyyaṃ, pubbalohitabhojanā’’ti. – pañcagāthā abhāsi;

117. Tattha ahaṃ te sakiyā mātāti ahaṃ tuyhaṃ jananibhāvato sakiyā mātā. Pubbe aññāsu jātīsūti mātā hontīpi na imissaṃ jātiyaṃ, atha kho pubbe aññāsu jātīsu, ito pañcamiyanti daṭṭhabbaṃ. Upapannā pettivisayanti paṭisandhivasena petalokaṃ upagatā. Khuppipāsasamappitātikhudāya ca pipāsāya ca abhibhūtā, nirantaraṃ jighacchāpipāsāhi abhibhuyyamānāti attho.

118-119.Chaḍḍitanti ucchiṭṭhakaṃ, vantanti attho. Khipitanti khipitena saddhiṃ mukhato nikkhantamalaṃ. Kheḷanti niṭṭhubhaṃ. Siṅghāṇikanti matthaluṅgato vissanditvā nāsikāya nikkhantamalaṃ. Silesumanti semhaṃ. Vasañca ḍayhamānānanti citakasmiṃ ḍayhamānānaṃ kaḷevarānaṃ vasātelañca. Vijātānañca lohitanti pasūtānaṃ itthīnaṃ lohitaṃ, gabbhamalaṃ ca-saddena saṅgaṇhāti. Vaṇikānanti sañjātavaṇānaṃ. Yanti yaṃ lohitanti sambandho. Ghānasīsacchinnānanti ghānacchinnānaṃ sīsacchinnānañca yaṃ lohitaṃ, taṃ bhuñjāmīti yojanā. Desanāsīsametaṃ ‘‘ghānasīsacchinnāna’’nti, yasmā hatthapādādicchinnānampi lohitaṃ bhuñjāmiyeva. Tathā ‘‘vaṇikāna’’nti iminā tesampi lohitaṃ saṅgahitanti daṭṭhabbaṃ. Khudāparetāti jighacchābhibhūtā hutvā. Itthipurisanissitanti itthipurisasarīranissitaṃ yathāvuttaṃ aññañca cammamaṃsanhārupubbādikaṃ paribhuñjāmīti dasseti.

120-121.Pasūnanti ajagomahiṃsādīnaṃ. Aleṇāti asaraṇā. Anagārāti anāvāsā. Nīlamañcaparāyaṇāti susāne chaḍḍitamalamañcasayanā. Atha vā nīlāti chārikaṅgārabahulā susānabhūmi adhippetā, taṃyeva mañcaṃ viya adhisayanāti attho. Anvādisāhimeti yathā dinnaṃ dakkhiṇaṃ mayhaṃ upakappati, tathā uddisa pattidānaṃ dehi. Appeva nāma mucceyyaṃ, pubbalohitabhojanāti tava uddisanena etasmā pubbalohitabhojanā petajīvikā api nāma mucceyyaṃ.

Taṃ sutvā āyasmā sāriputtatthero dutiyadivase mahāmoggallānattherādike tayo there āmantetvā tehi saddhiṃ rājagahe piṇḍāya caranto rañño bimbisārassa nivesanaṃ agamāsi. Rājā there disvā vanditvā ‘‘kiṃ, bhante, āgatatthā’’ti āgamanakāraṇaṃ pucchi. Āyasmā mahāmoggallāno taṃ pavattiṃ rañño ārocesi. Rājā ‘‘aññātaṃ, bhante’’ti vatvā there vissajjetvā sabbakammikaṃ amaccaṃ pakkosāpetvā āṇāpesi ‘‘nagarassa avidūre vivitte chāyūdakasampanne ṭhāne catasso kuṭiyo kārehī’’ti. Antepure ca pahonakavisesavasena tidhā vibhajitvā catasso kuṭiyo paṭicchāpesi, sayañca tattha gantvā kātabbayuttakaṃ akāsi. Niṭṭhitāsu kuṭikāsu sabbaṃ balikaraṇaṃ sajjāpetvā annapānavatthādīni buddhappamukhassa cātuddisassa bhikkhusaṅghassa anucchavike sabbaparikkhāre ca upaṭṭhāpetvā āyasmato sāriputtattherassa taṃ sabbaṃ niyyādesi. Atha thero taṃ petiṃ uddissa taṃ sabbaṃ buddhappamukhassa cātuddisassa bhikkhusaṅghassa adāsi. Sā petī taṃ anumoditvā devaloke nibbattitvā sabbakāmasamiddhā ca hutvā aparadivase āyasmato mahāmoggallānattherassa santikaṃ upagantvā vanditvā aṭṭhāsi. Taṃ thero paṭipucchi, sā attano petūpapattiṃ puna devūpapattiñca vitthārato kathesi. Tena vuttaṃ –

122.

‘‘Mātuyā vacanaṃ sutvā, upatissonukampako;

Āmantayi moggallānaṃ, anuruddhañca kappinaṃ.

123.

‘‘Catasso kuṭiyo katvā, saṅghe cātuddise adā;

Kuṭiyo annapānañca, mātu dakkhiṇamādisī.

124.

‘‘Samanantarānuddiṭṭhe, vipāko udapajjatha;

Bhojanaṃ pānīyaṃ vatthaṃ, dakkhiṇāya idaṃ phalaṃ.

125.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, kolikaṃ upasaṅkamī’’ti.

123. Tattha saṅghe cātuddise adāti cātuddisassa saṅghassa adāsi, niyyādesīti attho. Sesaṃ vuttatthameva.

Athāyasmā mahāmoggallāno taṃ petiṃ –

126.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

127.

‘‘Kena tetādiso vaṇṇo, tena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

128.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

129-133. Atha sā ‘‘sāriputtassāhaṃ mātā’’tiādinā vissajjesi. Sesaṃ vuttatthameva. Athāyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Sāriputtattheramātupetivatthuvaṇṇanā niṭṭhitā.

3. Mattāpetivatthuvaṇṇanā

Naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante mattaṃ nāma petiṃ ārabbha vuttaṃ. Sāvatthiyaṃ kira aññataro kuṭumbiko saddho pasanno ahosi. Tassa bhariyā assaddhā appasannā kodhanā vañjhā ca ahosi nāmena mattā nāma. Atha so kuṭumbiko kulavaṃsūpacchedanabhayena sadisakulato tissaṃ nāma aññaṃ kaññaṃ ānesi. Sā ahosi saddhā pasannā sāmino ca piyā manāpā, sā nacirasseva gabbhinī hutvā dasamāsaccayena puttaṃ vijāyi, ‘‘bhūto’’tissa nāmaṃ ahosi. Sā gehassāminī hutvā cattāro bhikkhū sakkaccaṃ upaṭṭhahi, vañjhā pana taṃ usūyati.

Tā ubhopi ekasmiṃ divase sīsaṃ nhatvā allakesā aṭṭhaṃsu, kuṭumbiko guṇavasena tissāya ābaddhasineho manuññena hadayena tāya saddhiṃ bahuṃ sallapanto aṭṭhāsi. Taṃ asahamānā mattā issāpakatā gehe sammajjitvā ṭhapitaṃ saṅkāraṃ tissāya matthake okiri. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā attano kammabalena pañcavidhaṃ dukkhaṃ anubhavati. Taṃ pana dukkhaṃ pāḷito eva viññāyati. Athekadivasaṃ sā petī sañjhāya vītivattāya gehassa piṭṭhipasse nhāyantiyā tissāya attānaṃ dassesi. Taṃ disvā tissā –

134.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya paṭipucchi. Itarā –

135.

‘‘Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. –

Gāthāya paṭivacanaṃ adāsi. Tattha ahaṃ mattā tuvaṃ tissāti ahaṃ mattā nāma, tuvaṃ tissā nāma. Pureti purimattabhāve. Teti tuyhaṃ sapattī ahuṃ, ahosinti attho. Puna tissā –

136.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gatā’’ti. –

Gāthāya katakammaṃ pucchi. Puna itarā –

137.

‘‘Caṇḍī ca pharusā cāsiṃ, issukī maccharī saṭhā;

Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā’’ti. –

Gāthāya attanā katakammaṃ ācikkhi. Tattha caṇḍīti kodhanā. Pharusāti pharusavacanā. Āsinti ahosiṃ. Tāhanti taṃ ahaṃ. Duruttanti dubbhāsitaṃ niratthakavacanaṃ. Ito parampi tāsaṃ vacanapaṭivacanavaseneva gāthā pavattā –

138.

‘‘Sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā ahu;

Aññañca kho taṃ pucchāmi, kenāsi paṃsukunthitā.

139.

‘‘Sīsaṃnhātā tuvaṃ āsi, sucivatthā alaṅkatā;

Ahañca kho adhimattaṃ, samalaṅkatatarā tayā.

140.

‘‘Tassā me pekkhamānāya, sāmikena samantayi;

Tato me issā vipulā, kodho me samajāyatha.

141.

‘‘Tato paṃsuṃ gahetvāna, paṃsunā tañhi okiriṃ;

Tassakammavipākena, tenamhi paṃsukunthitā.

142.

‘‘Sabbaṃ ahampi jānāmi, paṃsunā maṃ tvamokiri;

Aññañca kho taṃ pucchāmi, kena khajjasi kacchuyā.

143.

‘‘Bhesajjahārī ubhayo, vanantaṃ agamimhase;

Tvañca bhesajjamāhari, ahañca kapikacchuno.

144.

‘‘Tassā tyājānamānāya, seyyaṃ tyāhaṃ samokiriṃ;

Tassakammavipākena, tena khajjāmi kacchuyā.

145.

‘‘Sabbaṃ ahampi jānāmi, seyyaṃ me tvaṃ samokiri;

Aññañca kho taṃ pucchāmi, kenāsi naggiyā tuvaṃ.

146.

‘‘Sahāyānaṃ samayo āsi, ñātīnaṃ samitī ahu;

Tvañca āmantitā āsi, sasāminī no ca khohaṃ.

147.

‘‘Tassā tyājānamānāya, dussaṃ tyāhaṃ apānudiṃ;

Tassakammavipākena, tenamhi naggiyā ahaṃ.

148.

‘‘Sabbaṃ ahampi jānāmi, dussaṃ me tvaṃ apānudi;

Aññañca kho taṃ pucchāmi, kenāsi gūthagandhinī.

149.

‘‘Tava gandhañca mālañca, paccagghañca vilepanaṃ;

Gūthakūpe atāresiṃ, taṃ pāpaṃ pakataṃ mayā;

Tassakammavipākena, tenamhi gūthagandhinī.

150.

‘‘Sabbaṃ ahampi jānāmi, taṃ pāpaṃ pakataṃ tayā;

Aññañca kho taṃ pucchāmi, kenāsi duggatā tuvaṃ.

151.

‘‘Ubhinnaṃ samakaṃ āsi, yaṃ gehe vijjate dhanaṃ;

Santesu deyyadhammesu, dīpaṃ nākāsimattano;

Tassakammavipākena, tenamhi duggatā ahaṃ.

152.

‘‘Tadeva maṃ tvaṃ avaca, pāpakammaṃ nisevasi;

Na hi pāpehi kammehi, sulabhā hoti suggati.

153.

‘‘Vāmato maṃ tvaṃ paccesi, athopi maṃ usūyasi;

Passa pāpānaṃ kammānaṃ, vipāko hoti yādiso.

154.

‘‘Te gharā tā ca dāsiyo, tānevābharaṇānime;

Te aññe paricārenti, na bhogā honti sassatā.

155.

‘‘Idāni bhūtassa pitā, āpaṇā gehamehiti;

Appeva te dade kiñci, mā su tāva ito agā.

156.

‘‘Naggā dubbaṇṇarūpāmhi, kisā dhamanisanthatā;

Kopīnametaṃ itthīnaṃ, mā maṃ bhūtapitāddasa.

157.

‘‘Handa kiṃ vā tyāhaṃ dammi, kiṃ vā teca karomahaṃ;

Yena tvaṃ sukhitā assa, sabbakāmasamiddhinī.

158.

‘‘Cattāro bhikkhū saṅghato, cattāro pana puggale;

Aṭṭha bhikkhū bhojayitvā, mama dakkhiṇamādisa;

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī.

159.

‘‘Sādhūti sā paṭissutvā, bhojayitvāṭṭha bhikkhavo;

Vatthehacchādayitvāna, tassā dakkhiṇamādisī.

160.

‘‘Samanantarānuddiṭṭhe, vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

161.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sapattiṃ upasaṅkami.

162.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

163.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

164.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsī puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatīti.

165.

‘‘Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

166.

‘‘Tava dinnena dānena, modāmi akutobhayā;

Ciraṃ jīvāhi bhagini, saha sabbehi ñātibhi;

Asokaṃ virajaṃ ṭhānaṃ, āvāsaṃ vasavattinaṃ.

167.

‘‘Idha dhammaṃ caritvāna, dānaṃ datvāna sobhane;

Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupehi ṭhāna’’nti.

138. Tattha sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā ahūti ‘‘caṇḍī ca pharusā cāsi’’nti yaṃ tayā vuttaṃ, taṃ sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā kodhanā pharusavacanā issukī maccharī saṭhā ca ahosi. Aññañca kho taṃ pucchāmīti aññaṃ puna taṃ idāni pucchāmi. Kenāsi paṃsukunthitāti kena kammena saṅkārapaṃsūti oguṇṭhitā sabbaso okiṇṇasarīrā ahūti attho.

139-40.Sīsaṃnhātāti sasīsaṃ nhātā. Adhimattanti adhikataraṃ. Samalaṅkatatarāti sammā atisayena alaṅkatā. ‘‘Adhimattā’’ti vā pāṭho, ativiya mattā mānamadamattā, mānanissitāti attho. Tayāti bhotiyā . Sāmikena samantayīti sāmikena saddhiṃ allopasallāpavasena kathesi.

142-144.Khajjasi kacchuyāti kacchurogena khādīyasi, bādhīyasīti attho. Bhesajjahārīti bhesajjahāriniyo osadhahārikāyo. Ubhayoti duve, tvañca ahañcāti attho. Vanantanti vanaṃ. Tvañca bhesajjamāharīti tvaṃ vejjehi vuttaṃ attano upakārāvahaṃ bhesajjaṃ āhari. Ahañca kapikacchunoti ahaṃ pana kapikacchuphalāni duphassaphalāni āhariṃ. Kapikacchūti vā sayaṃbhūtā vuccati, tasmā sayaṃbhūtāya pattaphalāni āharinti attho. Seyyaṃ tyāhaṃ samokirinti tava seyyaṃ ahaṃ kapikacchuphalapattehi samantato avakiriṃ.

146-147.Sahāyānanti mittānaṃ. Samayoti samāgamo. Ñātīnanti bandhūnaṃ. Samitīti sannipāto. Āmantitāti maṅgalakiriyāvasena nimantitā. Sasāminīti sabhattikā, saha bhattunāti attho. No ca khohanti no ca kho ahaṃ āmantitā āsinti yojanā. Dussaṃ tyāhanti dussaṃ te ahaṃ. Apānudinti corikāya avahariṃ aggahosiṃ.

149.Paccagghanti abhinavaṃ, mahagghaṃ vā. Atāresinti khipiṃ. Gūthagandhinīti gūthagandhagandhinī karīsavāyinī.

151.Yaṃ gehe vijjate dhananti yaṃ gehe dhanaṃ upalabbhati, taṃ tuyhaṃ mayhañcāti amhākaṃ ubhinna samakaṃ tulyameva āsi. Santesūti vijjamānesu. Dīpanti patiṭṭhaṃ, puññakammaṃ sandhāya vadati.

152. Evaṃ sā petī tissāya pucchitamatthaṃ katthetvā puna pubbe tassā vacanaṃ akatvā attanā kataṃ aparādhaṃ pakāsentī ‘‘tadeva maṃ tva’’ntiādimāha. Tattha tadevāti tadā eva, mayhaṃ manussattabhāve ṭhitakāleyeva. Tathevāti vā pāṭho, yathā etarahi jātaṃ, taṃ tathā evāti attho. Manti attānaṃ niddisati, tvanti tissaṃ. Avacāti abhaṇi. Yathā pana avaca, taṃ dassetuṃ ‘‘pāpakamma’’ntiādi vuttaṃ. ‘‘Pāpakammānī’’ti pāḷi. ‘‘Tvaṃ pāpakammāniyeva karosi, pāpehi pana kammehi sugati sulabhā na hoti, atha kho duggati eva sulabhā’’ti yathā maṃ tvaṃ pubbe avaca ovadi, taṃ tathevāti vadati.

153. Taṃ sutvā tissā ‘‘vāmato maṃ tvaṃ paccesī’’tiādinā tisso gāthā āha. Tattha vāmato maṃ tvaṃ paccesīti vilomato maṃ tvaṃ adhigacchasi, tuyhaṃ hitesimpi vipaccanīkakāriniṃ katvā maṃ gaṇhāsi. Maṃ usūyasīti mayhaṃ usūyasi, mayi issaṃ karosi. Passa pāpānaṃ kammānaṃ, vipāko hoti yādisoti pāpakānaṃ nāma kammānaṃ vipāko yādiso yathā ghorataro, taṃ paccakkhato passāti vadati.

154.Te aññe paricārentīti te ghare dāsiyo ābharaṇāni ca imāni tayā pubbe pariggahitāni idāni aññe paricārenti paribhuñjanti. ‘‘Ime’’ti hi liṅgavipallāsena vuttaṃ. Na bhogā honti sassatāti bhogā nāmete na sassatā anavaṭṭhitā tāvakālikā mahāyagamanīyā, tasmā tadatthaṃ issāmacchariyādīni na kattabbānīti adhippāyo.

155.Idānibhūtassa pitāti idāneva bhūtassa mayhaṃ puttassa pitā kuṭumbiko. Āpaṇāti āpaṇato imaṃ gehaṃ ehiti āgamissati. Appeva te dade kiñcīti gehaṃ āgato kuṭumbiko tuyhaṃ dātabbayuttakaṃ kiñci deyyadhammaṃ api nāma dadeyya. Mā su tāva ito agāti ito gehassa pacchā vatthuto mā tāva agamāsīti taṃ anukampamānā āha.

156. Taṃ sutvā petī attano ajjhāsayaṃ pakāsentī ‘‘naggā dubbaṇṇarūpāmhī’’ti gāthamāha. Tattha kopīnametaṃ itthīnanti etaṃ naggadubbaṇṇatādikaṃ paṭicchādetabbatāya itthīnaṃ kopīnaṃ rundhanīyaṃ. Mā maṃ bhūtapitāddasāti tasmā bhūtassa pitā kuṭumbiko maṃ mā addakkhīti lajjamānā vadati.

157. Taṃ sutvā tissā sañjātanuddayā ‘‘handa kiṃ vā tyāhaṃ dammī’’ti gāthamāha. Tattha handāti codanatthe nipāto. Kiṃ vā tyāhaṃ dammīti kiṃ te ahaṃ dammi, kiṃ vatthaṃ dassāmi, udāhu bhattanti. Kiṃ vā tedha karomahanti kiṃ vā aññaṃ te idha imasmiṃ kāle upakāraṃ karissāmi.

158. Taṃ sutvā petī ‘‘cattāro bhikkhū saṅghato’’ti gāthamāha. Tattha cattāro bhikkhū saṅghato, cattāro pana puggaleti bhikkhusaṅghato saṅghavasena cattāro bhikkhū, puggalavasena cattāro bhikkhūti evaṃ aṭṭha bhikkhū yathāruciṃ bhojetvā taṃ dakkhiṇaṃ mama ādisa, mayhaṃ pattidānaṃ dehi. Tadāhaṃ sukhitā hessanti yadā tvaṃ dakkhiṇaṃ mama uddisissasi, tadā ahaṃ sukhitā sukhappattā sabbakāmasamiddhinī bhavissāmīti attho.

159-161. Taṃ sutvā tissā tamatthaṃ attano sāmikassa ārocetvā dutiyadivase aṭṭha bhikkhū bhojetvā tassā dakkhiṇamādisi, sā tāvadeva paṭiladdhadibbasampattikā puna tissāya santikaṃ upasaṅkami. Tamatthaṃ dassetuṃ saṅgītikārehi ‘‘sādhūti sā paṭissutvā’’tiādikā tisso gāthā ṭhapitā.

162-167. Upasaṅkamitvā ṭhitaṃ pana naṃ tissā ‘‘abhikkantena vaṇṇenā’’tiādīhi tīhi gāthāhi paṭipucchi. Itarā ‘‘ahaṃ mattā’’ti gāthāya attānaṃ ācikkhitvā ‘‘ciraṃ jīvāhī’’ti gāthāya tassā anumodanaṃ datvā ‘‘idha dhammaṃ caritvānā’’ti gāthāya ovādaṃ adāsi. Tattha tava dinnenāti tayā dinnena. Asokaṃ virajaṃ ṭhānanti sokābhāvena asokaṃ, sedajallikānaṃ pana abhāvena virajaṃ dibbaṭṭhānaṃ, sabbametaṃ devalokaṃ sandhāya vadati. Āvāsanti ṭhānaṃ. Vasavattinanti dibbena ādhipateyyena attano vasaṃ vattentānaṃ. Samūlanti salobhadosaṃ. Lobhadosā hi macchariyassa mūlaṃ nāma. Aninditāti agarahitā pāsaṃsā, saggamupehi ṭhānanti rūpādīhi visayehi suṭṭhu aggattā ‘‘sagga’’nti laddhanāmaṃ dibbaṭṭhānaṃ upehi, sugatiparāyaṇā hohīti attho. Sesaṃ uttānameva.

Atha tissā taṃ pavattiṃ kuṭumbikassa ārocesi, kuṭumbiko bhikkhūnaṃ ārocesi, bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano paṭiladdhasaṃvego vineyya maccherādimalaṃ dānasīlādirato sugatiparāyaṇo ahosīti.

Mattāpetivatthuvaṇṇanā niṭṭhitā.

4. Nandāpetivatthuvaṇṇanā

Kāḷī dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante nandaṃ nāma petiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake nandiseno nāma upāsako ahosi saddho pasanno. Bhariyā panassa nandā nāma assaddhā appasannā maccharinī caṇḍī pharusavacanā sāmike agāravā aggatissā sassuṃ corivādena akkosati paribhāsati. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā tasseva gāmassa avidūre vicarantī ekadivasaṃ nandisenassa upāsakassa gāmato nikkhamantassa avidūre attānaṃ dassesi. So taṃ disvā –

168.

‘‘Kāḷī dubbaṇṇarūpāsi, pharusā bhīrudassanā;

Piṅgalāsi kaḷārāsi, na taṃ maññāmi mānusi’’nti. –

Gāthāya ajjhabhāsi. Tattha kāḷīti kāḷavaṇṇā, jhāmaṅgārasadiso hissā vaṇṇo ahosi. Pharusāti kharagattā. Bhīrudassanāti bhayānakadassanā sappaṭibhayākārā. ‘‘Bhārudassanā’’ti vā pāṭho, bhāriyadassanā, dubbaṇṇatādinā duddasikāti attho. Piṅgalāti piṅgalalocanā. Kaḷārāti kaḷāradantā. Na taṃ maññāmi mānusinti ahaṃ taṃ mānusinti na maññāmi, petimeva ca taṃ maññāmīti adhippāyo. Taṃ sutvā petī attānaṃ pakāsentī –

169.

‘‘Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. –

Gāthamāha . Tattha ahaṃ nandā nandisenāti sāmi nandisena ahaṃ nandā nāma. Bhariyā te pure ahunti purimajātiyaṃ tuyhaṃ bhariyā ahosiṃ. Ito paraṃ –

170.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, petalokaṃ ito gatā’’ti. –

Tassa upāsakassa pucchā. Athassa sā –

171.

‘‘Caṇḍī ca pharusā cāsiṃ, tayi cāpi agāravā;

Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā’’ti. –

Vissajjesi. Puna so –

172.

‘‘Handuttarīyaṃ dadāmi te, imaṃ dussaṃ nivāsaya;

Imaṃ dussaṃ nivāsetvā, ehi nessāmi taṃ gharaṃ.

173.

‘‘Vatthañca annapānañca, lacchasi tvaṃ gharaṃ gatā;

Putte ca te passissasi, suṇisāyo ca dakkhasī’’ti. – athassa sā –

174.

‘‘Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;

Bhikkhū ca sīlasampanne, vītarāge bahussute.

175.

‘‘Tappehi annapānena, mama dakkhiṇamādisa;

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti. –

Dve gāthā abhāsi. Tato –

176.

‘‘Sādhūti so paṭissutvā, dānaṃ vipulamākiri;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Chattaṃ gandhañca mālañca, vividhā ca upāhanā.

177.

‘‘Bhikkhū ca sīlasampanne, vītarāge bahussute;

Tappetvā annapānena, tassā dakkhiṇamādisī.

178.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

179.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sāmikaṃ upasaṅkamī’’ti. –

Catasso gāthā saṅgītikārehi vuttā. Tato paraṃ –

180.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

181.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

182.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

183.

‘‘Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

184.

‘‘Tava dinnena dānena, modāmi akutobhayā;

Ciraṃ jīva gahapati, saha sabbehi ñātibhi;

Asokaṃ virajaṃ khemaṃ, āvāsaṃ vasavattinaṃ.

185.

‘‘Idha dhammaṃ caritvāna, dānaṃ datvā gahapati;

Vineyya maccheramalaṃ samūlaṃ, anindito saggamupehi ṭhāna’’nti. –

Upāsakassa ca petiyā ca vacanapaṭivacanagāthā.

176. Tattha dānaṃ vipulamākirīti ukkhiṇeyyakhette deyyadhammabījaṃ vippakiranto viya mahādānaṃ pavattesi. Sesaṃ anantaravatthusadisameva.

Evaṃ sā attano dibbasampattiṃ tassā ca kāraṇaṃ nandisenassa vibhāvetvā attano vasanaṭṭhānameva gatā. Upāsako taṃ pavattiṃ bhikkhūnaṃ ārocesi , bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Nandāpetivatthuvaṇṇanā niṭṭhitā.

5. Maṭṭhakuṇḍalīpetavatthuvaṇṇanā

Alaṅkato maṭṭhakuṇḍalīti idaṃ satthari jetavane viharante maṭṭhakuṇḍalidevaputtaṃ ārabbha vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ maṭṭhakuṇḍalīvimānavatthuvaṇṇanāya (vi. va. aṭṭha. 1206 maṭṭhakuṇḍalīvimānavaṇṇanā) vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.

Ettha ca maṭṭhakuṇḍalīdevaputtassa vimānadevatābhāvato tassa vatthu yadipi vimānavatthupāḷiyaṃ saṅgahaṃ āropitaṃ, yasmā pana so devaputto adinnapubbakabrāhmaṇassa puttasokena susānaṃ gantvā āḷāhanaṃ anupariyāyitvā rodantassa sokaharaṇatthaṃ attano devarūpaṃ paṭisaṃharitvā haricandanussado bāhā paggayha kandanto dukkhābhibhūtākārena peto viya attānaṃ dassesi. Manussattabhāvato apetattā petapariyāyopi labbhati evāti tassa vatthu petavatthupāḷiyampi saṅgahaṃ āropitanti daṭṭhabbaṃ.

Maṭṭhakuṇḍalīpetavatthuvaṇṇanā niṭṭhitā.

6. Kaṇhapetavatthuvaṇṇanā

Uṭṭhehikaṇha kiṃ sesīti idaṃ satthā jetavane viharanto aññataraṃ mataputtaṃ upāsakaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi. So tena sokasallasamappito na nhāyati, na bhuñjati, na kammante vicāreti, na buddhupaṭṭhānaṃ gacchati, kevalaṃ, ‘‘tāta piyaputtaka, maṃ ohāya kahaṃ paṭhamataraṃ gatosī’’tiādīni vadanto vippalapati. Satthā paccūsasamaye lokaṃ olokento tassasotāpattiphalūpanissayaṃ disvā punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ānandattherena pacchāsamaṇena tassa gharadvāraṃ agamāsi. Satthu āgatabhāvaṃ upāsakassa ārocesuṃ. Athassa gehajano gehadvāre āsanaṃ paññāpetvā satthāraṃ nisīdāpetvā upāsakaṃ pariggahetvā satthu santikaṃ upanesi. Ekamantaṃ nisinnaṃ taṃ disvā ‘‘kiṃ, upāsaka, socasī’’ti vatvā ‘‘āma, bhante’’ti vutte, ‘‘upāsaka, porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte dvāravatīnagare dasa bhātikarājāno ahesuṃ – vāsudevo baladevo candadevā sūriyadevo aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro cāti. Tesu vāsudevamahārājassa piyaputto kālamakāsi. Tena rājā sokapareto sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā vippalapanto nipajji. Tasmiṃ kāle ghaṭapaṇḍito cintesi – ‘‘ṭhapetvā maṃ añño koci mama bhātu sokaṃ pariharituṃ samattho nāma natthi, upāyenassa sokaṃ harissāmī’’ti. So ummattakavesaṃ gahetvā ‘‘sasaṃ me detha, sasaṃ me dethā’’ti ākāsaṃ olokento sakalanagaraṃ vicari. ‘‘Ghaṭapaṇḍito ummattako jāto’’ti sakalanagaraṃ saṅkhubhi.

Tasmiṃ kāle rohiṇeyyo nāma amacco vāsudevarañño santikaṃ gantvā tena saddhiṃ kathaṃ samuṭṭhāpento –

207.

‘‘Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;

Yo ca tuyhaṃ sako bhātā, hadayaṃ cakkhu ca dakkhiṇaṃ;

Tassa vātā balīyanti, sasaṃ jappati kesavā’’ti. – imaṃ gāthamāha;

207. Tattha kaṇhāti vāsudevaṃ gottenālapati. Ko attho supanena teti supanena tuyhaṃ kā nāma vaḍḍhi. Sako bhātāti sodariyo bhātā. Hadayaṃ cakkhu ca dakkhiṇanti hadayena ceva dakkhiṇacakkhunā ca sadisoti attho. Tassa vātā balīyantīti tassa aparāparaṃ uppajjamānā ummādavātā balavanto honti vaḍḍhanti abhibhavanti. Sasaṃ jappatīti ‘‘sasaṃ me dethā’’ti vippalapati. Kesavāti so kira kesānaṃ sobhanānaṃ atthitāya ‘‘kesavo’’ti voharīyati. Tena naṃ nāmena ālapati.

Tassa vacanaṃ sutvā sayanato uṭṭhitabhāvaṃ dīpento satthā abhisambuddho hutvā –

208.

‘‘Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;

Taramānarūpo vuṭṭhāsi, bhātu sokena aṭṭito’’ti. – imaṃ gāthamāha;

Rājā uṭṭhāya sīghaṃ pāsādā otaritvā ghaṭapaṇḍitassa santikaṃ gantvā ubhosu hatthesu naṃ daḷhaṃ gahetvā tena saddhiṃ sallapanto –

209.

‘‘Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;

Saso sasoti lapasi, kīdisaṃ sasamicchasi.

210.

‘‘Sovaṇṇamayaṃ maṇimayaṃ, lohamayaṃ atha rūpiyamayaṃ;

Saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.

211.

‘‘Santi aññepi sasakā, araññavanagocarā;

Tepi te ānayissāmi, kīdisaṃ sasamicchasī’’ti. –

Tisso gāthāyo abhāsi.

209-211.Tatthaummattarūpovāti ummattako viya. Kevalanti sakalaṃ. Dvārakanti dvāravatīnagaraṃ vicaranto. Saso sasoti lapasīti saso sasoti vilapasi. Sovaṇṇamayanti suvaṇṇamayaṃ. Lohamayanti tambalohamayaṃ. Rūpiyamayanti rajatamayaṃ. Yaṃ icchasi taṃ vadehi, atha kena socasi. Aññepi araññe vanagocarā sasakā atthi, te te ānayissāmi, vada, bhadramukha , kīdisaṃ sasamicchasīti ghaṭapaṇḍitaṃ ‘‘sasena atthiko’’ti adhippāyena sasena nimantesi. Taṃ sutvā ghaṭapaṇḍito –

212.

‘‘Nāhamete sase icche, ye sasā pathavissitā;

Candato sasamicchāmi, taṃ me ohara kesavā’’ti. –

Gāthamāha. Tattha oharāti ohārehi. Taṃ sutvā rājā ‘‘nissaṃsayaṃ me bhātā ummattako jāto’’ti domanassappatto –

213.

‘‘So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;

Apatthiyaṃ patthayasi, candato sasamicchasī’’ti. –

Gāthamāha. Tattha ñātīti kaniṭṭhaṃ ālapati. Ayamettha attho – mayhaṃ piyañāti yaṃ atimadhuraṃ attano jīvitaṃ, taṃ vijahissasi maññe, yo apatthayitabbaṃ patthesīti.

Ghaṭapaṇḍito rañño vacanaṃ sutvā niccalova ṭhatvā ‘‘bhātika, tvaṃ candato sasaṃ patthentassa taṃ alabhitvā jīvitakkhayo bhavissatīti jānanto kasmā mataṃ puttaṃ alabhitvā anusocasī’’ti imamatthaṃ dīpento –

214.

‘‘Evaṃ ce kaṇha jānāsi, yathaññamanusāsasi;

Kasmā pure mataṃ puttaṃ, ajjāpi manusocasī’’ti. –

Gāthamāha. Tattha evaṃ ce, kaṇha, jānāsīti, bhātika, kaṇhanāmaka mahārāja, ‘‘alabbhaneyyavatthu nāma na patthetabba’’nti yadi evaṃ jānāsi. Yathaññanti evaṃ jānantova yathā aññaṃ anusāsasi, tathā akatvā. Kasmā pure mataṃ puttanti atha kasmā ito catumāsamatthake mataṃ puttaṃ ajjāpi anusocasīti.

Evaṃ so antaravīthiyaṃ ṭhitakova ‘‘ahaṃ tāva evaṃ paññāyamānaṃ patthemi, tvaṃ pana apaññāyamānassatthāya socasī’’ti vatvā tassa dhammaṃ desento –

215.

‘‘Na yaṃ labbhā manussena, amanussena vā pana;

Jāto me mā mari putto, kuto labbhā alabbhiyaṃ.

216.

‘‘Na mantā mūlabhesajjā, osadhehi dhanena vā;

Sakkā ānayituṃ kaṇha, yaṃ petamanusocasī’’ti. – gāthādvayamāha;

215. Tattha yanti, bhātika, yaṃ ‘‘evaṃ jāto me putto mā marī’’ti manussena vā devena vā pana na labbhā na sakkā laddhuṃ, taṃ tvaṃ patthesi, taṃ panetaṃ kuto labbhā, kena kāraṇena laddhuṃ sakkā. Yasmā alabbhiyaṃ alabbhaneyyavatthu nāmetanti attho.

216.Mantāti mantappayogena. Mūlabhesajjāti mūlabhesajjena. Osadhehīti nānāvidhehi osadhehi. Dhanena vāti koṭisatasaṅkhena dhanena vāpi. Idaṃ vuttaṃ hoti – yaṃ petamanusocasi, taṃ etehi mantappayogādīhipi ānetuṃ na sakkāti.

Puna ghaṭapaṇḍito ‘‘bhātika, idaṃ maraṇaṃ nāma dhanena vā jātiyā vā vijjāya vā sīlena vā bhāvanāya vā na sakkā paṭibāhitu’’nti dassento –

217.

‘‘Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;

Pahūtadhanadhaññāse, tepi no ajarāmarā.

218.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkussā;

Ete caññe ca jātiyā, tepi no ajarāmarā.

219.

‘‘Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;

Ete caññe ca vijjāya, tepi no ajarāmarā.

220.

‘‘Isayo vāpi ye santā, saññatattā tapassino;

Sarīraṃ tepi kālena, vijahanti tapassino.

221.

‘‘Bhāvitattā arahanto, katakiccā anāsavā;

Nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā’’ti. –

Pañcahi gāthāhi rañño dhammaṃ desesi.

217. Tattha mahaddhanāti nidhānagatasseva mahato dhanassa atthitāya bahudhanā. Mahābhogāti devabhogasadisāya mahatiyā bhogasampattiyā samannāgatā. Raṭṭhavantoti sakalaraṭṭhavanto. Pahūtadhanadhaññāseti tiṇṇaṃ catunnaṃ vā saṃvaccharānaṃ atthāya nidahitvā ṭhapetabbassa niccaparibbayabhūtassa dhanadhaññassa vasena apariyantadhanadhaññā. Tepi no ajarāmarāti tepi evaṃ mahāvibhavā mandhātumahāsudassanādayo khattiyā ajarāmarā nāhesuṃ, aññadatthu maraṇamukhameva anupaviṭṭhāti attho.

218.Eteti yathāvuttakhattiyādayo. Aññeti aññatarā evaṃbhūtā ambaṭṭhādayo. Jātiyāti attano jātinimittaṃ ajarāmarā nāhesunti attho.

219.Mantanti vedaṃ. Parivattentīti sajjhāyanti vācenti ca. Atha vā parivattentīti vedaṃ anuparivattentā homaṃ karontā japanti. Chaḷaṅganti sikkhākappaniruttibyākaraṇajotisatthachandovicitisaṅkhātehi chahi aṅgehi yuttaṃ. Brahmacintitanti brāhmaṇānamatthāya brahmanācintitaṃ kathitaṃ. Vijjāyāti brahmasadisavijjāya samannāgatā, tepi no ajarāmarāti attho.

220-221.Isayoti yamaniyamādīnaṃ paṭikūlasaññādīnañca esanaṭṭhena isayo. Santāti kāyavācāhi santasabhāvā. Saññatattāti rāgādīnaṃ saṃyamena saṃyatacittā. Kāyatapanasaṅkhāto tapo etesaṃ atthīti tapassino. Puna tapassinoti saṃvarakā. Tena evaṃ tapanissitakā hutvā sarīrena ca vimokkhaṃ pattukāmāpi saṃvarakā sarīraṃ vijahanti evāti dasseti. Atha vā isayoti adhisīlasikkhādīnaṃ esanaṭṭhena isayo, tadatthaṃ tappaṭipakkhānaṃ pāpadhammānaṃ vūpasamena santā, ekārammaṇe cittassa saṃyamena saññatattā, sammappadhānayogato vīriyatāpena tapassino, sappayogā rāgādīnaṃ santapanena tapassinoti yojetabbaṃ. Bhāvitattāti catusaccakammaṭṭhānabhāvanāya bhāvitacittā.

Evaṃ ghaṭapaṇḍitena dhamme kathite taṃ sutvā rājā apagatasokasallo pasannamānaso ghaṭapaṇḍitaṃ pasaṃsanto –

222.

‘‘Ādittaṃ vata maṃ santaṃ, ghaṭasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

223.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

224.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna bhātika.

225.

‘‘Evaṃ karonti sappaññā, ye honti anukampakā;

Nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātaraṃ.

226.

‘‘Yassa etādisā honti, amaccā paricārakā;

Subhāsitena anventi, ghaṭo jeṭṭhaṃva bhātara’’nti. – sesagāthā abhāsi;

225. Tattha ghaṭo jeṭṭhaṃva bhātaranti yathā ghaṭapaṇḍito attano jeṭṭhabhātaraṃ mataputtasokābhibhūtaṃ attano upāyakosallena ceva dhammakathāya ca tato puttasokato vinivattayi, evaṃ aññepi sappaññā ye honti anukampakā, te ñātīnaṃ upakāraṃ karontīti attho.

226.Yassa etādisā hontīti ayaṃ abhisambuddhagāthā. Tassattho – yathā yena kāraṇena puttasokaparetaṃ rājānaṃ vāsudevaṃ ghaṭapaṇḍito sokaharaṇatthāya subhāsitena anvesi anuesi, yassa aññassāpi etādisā paṇḍitā amaccā paṭiladdhā assu, tassa kuto sokoti! Sesagāthā heṭṭhā vuttatthā evāti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, upāsaka, porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā puttasokaṃ hariṃsū’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.

Kaṇhapetavatthuvaṇṇanā niṭṭhitā.

7. Dhanapālaseṭṭhipetavatthuvaṇṇanā

Naggo dubbaṇṇarūposīti idaṃ satthari jetavane viharante dhanapālapetaṃ ārabbha vuttaṃ. Anuppanne kira buddhe paṇṇaraṭṭhe erakacchanagare dhanapālako nāma seṭṭhi ahosi assaddho appasanno kadariyo natthikadiṭṭhiko. Tassa kiriyā pāḷito eva viññāyati. So kālaṃ katvā marukantāre peto hutvā nibbatti. Tassa tālakkhandhappamāṇo kāyo ahosi, samuṭṭhitacchavi pharuso, virūpakeso, bhayānako, dubbaṇṇo ativiya virūpo bībhacchadassano. So pañcapaṇṇāsa vassāni bhattasitthaṃ vā udakabinduṃ vā alabhanto visukkhakaṇṭhoṭṭhajivho jighacchāpipāsābhibhūto ito cito caparibbhamati.

Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante sāvatthivāsino vāṇijā pañcamattāni sakaṭasatāni bhaṇḍassa pūretvā uttarāpathaṃ gantvā bhaṇḍaṃ vikkiṇitvā paṭiladdhabhaṇḍaṃ sakaṭesu āropetvā paṭinivattamānā sāyanhasamaye aññataraṃ sukkhanadiṃ pāpuṇitvā tattha yānaṃ muñcitvā rattiyaṃ vāsaṃ kappesuṃ. Atha so peto pipāsābhibhūto pānīyassatthāya āgantvā tattha bindumattampi pānīyaṃ alabhitvā vigatāso chinnamūlo viya tālo chinnapādo pati. Taṃ disvā vāṇijā –

227.

‘‘Naggo dubbaṇṇarūposi, kiso dhamanisanthato;

Upphāsuliko kisiko, ko nu tvamasi mārisā’’ti. –

Imāya gāthāya pucchiṃsu. Tato peto –

228.

‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;

Pāpakammaṃ karitvāna, petalokaṃ ito gato’’ti. –

Attānaṃ āvikatvā puna tehi –

229.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gato’’ti. –

Katakammaṃ pucchito pubbe nibbattaṭṭhānato paṭṭhāya atītaṃ paccuppannaṃ anāgatañca attano pavattiṃ dassento tesañca ovādaṃ dento –

230.

‘‘Nagaraṃ atthi paṇṇānaṃ, erakacchanti vissutaṃ;

Tattha seṭṭhi pure āsiṃ, dhanapāloti maṃ vidū.

231.

‘‘Asīti sakaṭavāhānaṃ, hiraññassa ahosi me;

Pahūtaṃ me jātarūpaṃ, muttā veḷuriyā bahū.

232.

‘‘Tāva mahaddhanassāpi, na me dātuṃ piyaṃ ahu;

Pidahitvā dvāraṃ bhuñjiṃ, mā maṃ yācanakāddasuṃ.

233.

‘‘Assaddho maccharī cāsiṃ, kadariyo paribhāsako;

Dadantānaṃ karontānaṃ, vārayissaṃ bahū jane.

234.

‘‘Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;

Pokkharaññodapānāni, ārāmāni ca ropite;

Papāyo ca vināsesiṃ, dugge saṅkamanāni ca.

235.

‘‘Svāhaṃ akatakalyāṇo, katapāpo tato cuto;

Upapanno pettivisayaṃ, khuppipāsasamappito.

236.

‘‘Pañcapaṇṇāsa vassāni, yato kālaṅkato ahaṃ;

Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ.

237.

‘‘Yo saṃyamo so vināso, yo vināso so saṃyamo;

Petā hi kira jānanti, yo saṃyamo so vināso.

238.

‘‘Ahaṃ pure saṃyamissaṃ, nādāsiṃ bahuke dhane;

Santesu deyyadhammesu, dīpaṃ nākāsimattano;

Svāhaṃ pacchānutappāmi, attakammaphalūpago.

239.

‘‘Uddhaṃ catūhi māsehi, kālakiriyā bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

240.

‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

241.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

242.

‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.

243.

‘‘Taṃ vā vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.

244.

‘‘Sace taṃ pāpakaṃ kammaṃ, karissatha karotha vā;

Na vo dukkhā pamutyatthi, uppaccāpi palāyataṃ.

245.

‘‘Matteyyā hotha petteyyā, kule jeṭṭhāpacāyikā;

Sāmaññā hotha brahmaññā, evaṃ saggaṃ gamissathā’’ti. –

Imā gāthā abhāsi.

230-231. Tattha paṇṇānanti paṇṇānāmaraṭṭhassa evaṃnāmakānaṃ rājūnaṃ. Erakacchanti tassa nagarassa nāmaṃ. Tatthāti tasmiṃ nagare. Pureti pubbe atītattabhāve . Dhanapāloti maṃ vidūti ‘‘dhanapālaseṭṭhī’’ti maṃ jānanti. Tayidaṃ nāmaṃ tadā mayhaṃ atthānugatamevāti dassento ‘‘asītī’’ti gāthamāha. Tattha asīti sakaṭavāhānanti vīsatikhāriko vāho, yo sakaṭanti vuccati. Tesaṃ sakaṭavāhānaṃ asīti hiraññassa tathā kahāpaṇassa ca me ahosīti yojanā. Pahūtaṃ me jātarūpanti suvaṇṇampi pahūtaṃ anekabhāraparimāṇaṃ ahosīti sambandho.

232-233.Name dātuṃ piyaṃ ahūti dānaṃ dātuṃ mayhaṃ piyaṃ nāhosi. Mā maṃ yācanakāddasunti ‘‘yācakā mā maṃ passiṃsū’’ti pidahitvā gehadvāraṃ bhuñjāmi. Kadariyoti thaddhamaccharī. Paribhāsakoti dānaṃ dente disvā bhayena santajjako. Dadantānaṃ karontānanti upayogatthe sāmivacanaṃ, dānāni dadante puññāni karonte. Bahū janeti bahū satte. Dadantānaṃ vā karontānaṃ vā samudāyabhūtaṃ bahuṃ janaṃ puññakammato vārayissaṃ nivāresiṃ.

234-236.Vipāko natthi dānassātiādi dānādīnaṃ nivāraṇe kāraṇadassanaṃ. Tattha vipāko natthi dānassāti dānakammassa phalaṃ nāma natthi, kevalaṃ puññaṃ puññanti dhanavināso evāti dīpeti. Saṃyamassāti sīlasaṃyamassa. Kuto phalanti kuto nāma phalaṃ labbhati, niratthakameva sīlarakkhaṇanti adhippāyo. Ārāmānīti ārāmūpavanānīti attho. Papāyoti pānīyasālā. Duggeti udakacikkhallānaṃ vasena duggamaṭṭhānāni. Saṅkamanānīti setuyo. Tato cutoti tato manussalokato cuto. Pañcapaṇṇāsāti pañcapaññāsa. Yato kālaṅkato ahanti yadā kālakatā ahaṃ, tato paṭṭhāya. Nābhijānāmīti ettakaṃ kālaṃ bhuttaṃ vā pītaṃ vā kiñci na jānāmi.

237-38.Yo saṃyamo so vināsoti lobhādivasena yaṃ saṃyamanaṃ kassaci adānaṃ, so imesaṃ sattānaṃ vināso nāma petayoniyaṃ nibbattapetānaṃ mahābyasanassa hetubhāvato. ‘‘Yo vināso so saṃyamo’’ti iminā yathāvuttassa atthassa ekantikabhāvaṃ vadati. Petā hi kira jānantīti ettha hi-saddo avadhāraṇe, kira-saddo arucisūcane. ‘‘Saṃyamo deyyadhammassa apariccāgo vināsahetū’’ti imamatthaṃ petā eva kira jānanti paccakkhato anubhuyyamānattā, na manussāti. Nayidaṃ yuttaṃ manussānampi petānaṃ viya khuppipāsādīhi abhibhuyyamānānaṃ dissamānattā. Petā pana purimattabhāve katakammassa pākaṭabhāvato tamatthaṃ suṭṭhutaraṃ jānanti. Tenāha – ‘‘ahaṃ pure saṃyamissa’’ntiādi. Tattha saṃyamissanti sayampi dānādipuññakiriyato saṃyamanaṃ saṅkocaṃ akāsiṃ. Bahuke dhaneti mahante dhane vijjamāne.

243.Tanti tasmā. Voti tumhe. Bhaddaṃ voti bhaddaṃ kalyāṇaṃ sundaraṃ tumhākaṃ hotūti vacanaseso. Yāvantettha samāgatāti yāvanto yāvatakā ettha samāgatā, te sabbe mama vacanaṃ suṇāthāti adhippāyo. Āvīti pakāsanaṃ paresaṃ pākaṭavasena. Rahoti paṭicchannaṃ apākaṭavasena. Āvi vā pāṇātipātādimusāvādādikāyavacīpayogavasena, yadi vā raho abhijjhādivasena pāpakaṃ lāmakaṃ akusalakammaṃ mākattha mā karittha.

244.Sace taṃ pāpakaṃ kammanti atha pana taṃ pāpakammaṃ āyatiṃ karissatha, etarahi vā karotha, nirayādīsu catūsu apāyesu manussesu ca appāyukatādivasena tassa phalabhūtā dukkhato pamutti pamokkho nāma natthi. Uppaccāpi palāyatanti uppatitvā ākāsena gacchantānampi mokkho natthiyevāti attho. ‘‘Upeccā’’tipi pāḷi, ito vā etto vā palāyante tumhe anubandhissatīti adhippāyena upecca sañcicca palāyantānampi tumhākaṃ tato mokkho natthi, gatikālādipaccayantarasamavāye pana sati vipaccatiyevāti attho. Ayañca attho –

‘‘Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;

Na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā’’ti. (dha. pa. 127; mi. pa. 4.2.4) –

Imāya gāthāya dīpetabbo.

245.Matteyyāti mātuhitā. Hothāti tesaṃ upaṭṭhānādīni karotha. Tathā petteyyāti veditabbā. Kule jeṭṭhāpacāyikāti kule jeṭṭhakānaṃ apacāyanakarā. Sāmaññāti samaṇapūjakā. Tathā brahmaññāti bāhitapāpapūjakāti attho. Evaṃ saggaṃ gamissathāti iminā mayā vuttanayena puññāni katvā devalokaṃ upapajjissathāti attho. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā khallāṭiyapetavatthuādīsu vuttanayeneva veditabbaṃ.

Te vāṇijā tassa vacanaṃ sutvā saṃvegajātā taṃ anukampamānā bhājanehi pānīyaṃ gahetvā taṃ sayāpetvā mukhe āsiñciṃsu. Tato mahājanena bahuvelaṃ āsittaṃ udakaṃ tassa petassa pāpabalena adhogaḷaṃ na otiṇṇaṃ, kuto pipāsaṃ paṭivinessati. Te taṃ pucchiṃsu – ‘‘api te kāci assāsamattā laddhā’’ti. So āha – ‘‘yadi me ettakehi janehi ettakaṃ velaṃ āsiñcamānaṃ udakaṃ ekabindumattampi paragaḷaṃ paviṭṭhaṃ, ito petayonito mokkho mā hotū’’ti. Atha te vāṇijā taṃ sutvā ativiya saṃvegajātā ‘‘atthi pana koci upāyo pipāsāvūpasamāyā’’ti āhaṃsu. So āha – ‘‘imasmiṃ pāpakamme khīṇe tathāgatassa vā tathāgatasāvakānaṃ vā dāne dinne mama dānamuddisissati, ahaṃ ito petattato muccissāmī’’ti. Taṃ sutvā vāṇijā sāvatthiṃ gantvā bhagavantaṃ upasaṅkamitvā taṃ pavattiṃ ārocetvā saraṇāni sīlāni ca gahetvā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ dānaṃ datvā tassa petassa dakkhiṇaṃ ādisiṃsu. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi. Mahājano ca lobhādimaccheramalaṃ pahāya dānādipuññābhirato ahosīti.

Dhanapālaseṭṭhipetavatthuvaṇṇanā niṭṭhitā.

8. Cūḷaseṭṭhipetavatthuvaṇṇanā

Naggo kiso pabbajitosi, bhanteti idaṃ satthari veḷuvane viharante cūḷaseṭṭhipetaṃ ārabbha vuttaṃ. Bārāṇasiyaṃ kira eko gahapati assaddho appasanno maccharī kadariyo puññakiriyāya anādaro cūḷaseṭṭhi nāma ahosi. So kālaṃ katvā petesu nibbatti, tassa kāyo apagatamaṃsalohito aṭṭhinhārucammamatto muṇḍo apetavattho ahosi. Dhītā panassa anulā andhakavinde sāmikassa gehe vasantī pitaraṃ uddissa brāhmaṇe bhojetukāmā taṇḍulādīni dānūpakaraṇāni sajjesi. Taṃ ñatvā peto āsāya ākāsena tattha gacchanto rājagahaṃ sampāpuṇi. Tena ca samayena rājā ajātasattu devadattena uyyojito pitaraṃ jīvitā voropetvā tena vippaṭisārena dussupinena ca niddaṃ anupagacchanto uparipāsādavaragato caṅkamanto taṃ petaṃ ākāsena gacchantaṃ disvā imāya gāthāya pucchi –

246.

‘‘Naggo kiso pabbajitosi bhante, rattiṃ kuhiṃ gacchasi kissahetu;

Ācikkha me taṃ api sakkuṇemu, sabbena vittaṃ paṭipādaye tuva’’nti.

Tattha pabbajitoti samaṇo. Rājā kira taṃ naggattā muṇḍattā ca ‘‘naggo samaṇo aya’’nti saññāya ‘‘naggo kiso pabbajitosī’’tiādimāha. Kissahetūti kinnimittaṃ. Sabbena vittaṃ paṭipādaye tuvanti vittiyā upakaraṇabhūtaṃ vittaṃ sabbena bhogena tuyhaṃ ajjhāsayānurūpaṃ, sabbena vā ussāhena paṭipādeyyaṃ sampādeyyaṃ. Tathā kātuṃ mayaṃ appeva nāma sakkuṇeyyāma, tasmā ācikkha me taṃ, etaṃ tava āgamanakāraṇaṃ mayhaṃ kathehīti attho.

Evaṃ raññā puṭṭho peto attano pavattiṃ kathento tisso gāthā abhāsi –

247.

‘‘Bārāṇasī nagaraṃ dūraghuṭṭhaṃ, tatthāhaṃ gahapati aḍḍhako ahu dīno;

Adātā gedhitamano āmisasmiṃ, dussīlyena yamavisayamhi patto.

248.

‘‘So sūcikāya kilamito tehi,

Teneva ñātīsu yāmi āmisakiñcikkhahetu;

Adānasīlā na ca saddahanti,

‘Dānaphalaṃ hoti paramhi loke’.

249.

‘‘Dhītā ca mayhaṃ lapate abhikkhaṇaṃ, dassāmi dānaṃ pitūnaṃ pitāmahānaṃ;

Tamupakkhaṭaṃ parivisayanti brāhmaṇā, yāmi ahaṃ andhakavindaṃ bhuttu’’nti.

247. Tattha dūraghuṭṭhanti dūrato eva guṇakittanavasena ghositaṃ, sabbattha vissutaṃ pākaṭanti attho. Aḍḍhakoti aḍḍho mahāvibhavo. Dīnoti nihīnacitto adānajjhāsayo. Tenāha ‘‘adātā’’ti. Gedhitamano āmisasminti kāmāmise laggacitto gedhaṃ āpanno. Dussīlyena yamavisayamhi pattoti attanā katena dussīlakammunā yamavisayaṃ petalokaṃ patto amhi.

248.So sūcikāya kilamitoti so ahaṃ vijjhanaṭṭhena sūcisadisatāya ‘‘sūcikā’’ti laddhanāmāya jighacchāya kilamito nirantaraṃ vijjhamāno. ‘‘Kilamatho’’ti icceva vā pāṭho. Tehīti ‘‘dīno’’tiādinā vuttehi pāpakammehi kāraṇabhūtehi. Tassa hi petassa tāni pāpakammāni anussarantassa ativiya domanassaṃ uppajji, tasmā evamāha. Tenevāti teneva jighacchādukkhena. Ñātīsu yāmīti ñātīnaṃ samīpaṃ yāmi gacchāmi. Āmisakiñcikkhahetūti āmisassa kiñcikkhanimittaṃ, kiñci āmisaṃ patthentoti attho. Adānasīlā na ca saddahanti, ‘dānaphalaṃ hoti paramhi loke’ti yathā ahaṃ, tathā evaṃ aññepi manussā adānasīlā ‘‘dānassa phalaṃ ekaṃsena paraloke hotī’’ti na ca saddahanti. Yato ahaṃ viya tepi petā hutvā mahādukkhaṃ paccanubhavantīti adhippāyo.

249.Lapateti katheti. Abhikkhaṇanti abhiṇhaṃ bahuso. Kinti lapatīti āha ‘‘dassāmi dānaṃ pitūnaṃ pitāmahāna’’nti. Tattha pitūnanti mātāpitūnaṃ, cūḷapitumahāpitūnaṃ vā. Pitāmahānanti ayyakapayyakānaṃ. Upakkhaṭanti sajjitaṃ. Parivisayantīti bhojayanti. Andhakavindanti evaṃnāmakaṃ nagaraṃ. Bhuttunti bhuñjituṃ. Tato parā saṅgītikārakehi vuttā –

250.

‘‘Tamavoca rājā ‘anubhaviyāna tampi,

Eyyāsi khippaṃ ahamapi kassaṃ pūjaṃ;

Ācikkha me taṃ yadi atthi hetu,

Saddhāyitaṃ hetuvaco suṇoma’.

251.

‘‘Tathāti vatvā agamāsi tattha, bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā;

Paccāgami rājagahaṃ punāparaṃ, pāturahosi purato janādhipassa.

252.

‘‘Disvāna petaṃ punadeva āgataṃ, rājā avoca ‘ahamapi kiṃ dadāmi;

Ācikkha me taṃ yadi atthi hetu, yena tuvaṃ cirataraṃ pīṇito siyā’.

253.

‘‘Buddhañca saṅghaṃ parivisiyāna rāja, annena pānena ca cīvarena;

Taṃ dakkhiṇaṃ ādisa me hitāya, evaṃ ahaṃ cirataraṃ pīṇito siyā.

254.

‘‘Tato ca rājā nipatitvā tāvade, dānaṃ sahatthā atulaṃ daditvā saṅghe;

Ārocesi pakataṃ tathāgatassa, tassa ca petassa dakkhiṇaṃ ādisittha.

255.

‘‘So pūjito ativiya sobhamāno, pāturahosi purato janādhipassa;

Yakkhohamasmi paramiddhipatto, na mayhamatthi samā sadisā mānusā.