Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Petavatthu-aṭṭhakathā

Ganthārambhakathā

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;

Vande nipuṇagambhīra-vicitranayadesanaṃ.

Vijjācaraṇasampannā, yena niyyanti lokato;

Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.

Sīlādiguṇasampanno, ṭhito maggaphalesu yo;

Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.

Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;

Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.

Petehi ca kataṃ kammaṃ, yaṃ yaṃ purimajātisu;

Petabhāvāvahaṃ taṃ taṃ, tesañhi phalabhedato.

Pakāsayantī buddhānaṃ, desanā yā visesato;

Saṃvegajananī kamma-phalapaccakkhakārinī.

Petavatthūti nāmena, supariññātavatthukā;

Yaṃ khuddakanikāyasmiṃ, saṅgāyiṃsu mahesayo.

Tassa sammāvalambitvā, porāṇaṭṭhakathānayaṃ;

Tattha tattha nidānāni, vibhāvento visesato.

Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;

Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.

Yathābalaṃ karissāmi, atthasaṃvaṇṇanaṃ subhaṃ;

Sakkaccaṃ bhāsato taṃ me, nisāmayatha sādhavoti.

Tattha petavatthūti seṭṭhiputtādikassa tassa tassa sattassa petabhāvahetubhūtaṃ kammaṃ, tassa pana pakāsanavasena pavatto ‘‘khettūpamā arahanto’’tiādikā pariyattidhammo idha ‘‘petavatthū’’ti adhippeto.

Tayidaṃ petavatthu kena bhāsitaṃ, kattha bhāsitaṃ, kadā bhāsitaṃ, kasmā ca bhāsitanti? Vuccate – idañhi petavatthu duvidhena pavattaṃ aṭṭhuppattivasena, pucchāvissajjanavasena ca. Tattha yaṃ aṭṭhuppattivasena pavattaṃ, taṃ bhagavatā bhāsitaṃ, itaraṃ nāradattherādīhi pucchitaṃ tehi tehi petehi bhāsitaṃ. Satthā pana yasmā nāradattherādīhi tasmiṃ tasmiṃ pucchāvissajjane ārocite taṃ taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, tasmā sabbampetaṃ petavatthu satthārā bhāsitameva nāma jātaṃ. Pavattitavaradhammacakke hi satthari tattha tattha rājagahādīsu viharante yebhuyyena tāya tāya aṭṭhuppattiyā pucchāvissajjanavasena sattānaṃ kammaphalapaccakkhakaraṇāya taṃ taṃ petavatthu desanāruḷhanti ayaṃ tāvettha ‘‘kena bhāsita’’ntiādīnaṃ padānaṃ sādhāraṇato vissajjanā. Asādhāraṇato pana tassa tassa vatthussa atthavaṇṇanāyameva āgamissati.

Taṃ panetaṃ petavatthu vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu gāthāsaṅgahaṃ.

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –

Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ, bhāṇavārato catubhāṇavāramattaṃ, vaggato – uragavaggo ubbarivaggo cūḷavaggo mahāvaggoti catuvaggasaṅgahaṃ. Tesu paṭhamavagge dvādasa vatthūni, dutiyavagge terasa vatthūni, tatiyavagge dasa vatthūni, catutthavagge soḷasa vatthūnīti vatthuto ekapaññāsavatthupaṭimaṇḍitaṃ. Tassa vaggesu uragavaggo ādi, vatthūsu khettūpamapetavatthu ādi, tassāpi ‘‘khettūpamā arahanto’’ti ayaṃ gāthā ādi.

 

1. Uragavaggo

1. Khettūpamapetavatthuvaṇṇanā

Taṃ panetaṃ vatthuṃ bhagavā rājagahe viharanto veḷuvane kalandakanivāpe aññataraṃ seṭṭhiputtapetaṃ ārabbha kathesi. Rājagahe kira aññataro aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo anekakoṭidhanasannicayo seṭṭhi ahosi. Tassa mahādhanasampannatāya ‘‘mahādhanaseṭṭhi’’tveva samaññā ahosi. Ekova putto ahosi, piyo manāpo. Tasmiṃ viññutaṃ patte mātāpitaro evaṃ cintesuṃ – ‘‘amhākaṃ puttassa divase divase sahassaṃ sahassaṃ paribbayaṃ karontassa vassasatenāpi ayaṃ dhanasannicayo parikkhayaṃ na gamissati, kiṃ imassa sippuggahaṇaparissamena, akilantakāyacitto yathāsukhaṃ bhoge paribhuñjatū’’ti sippaṃ na sikkhāpesuṃ. Vayappatte pana kularūpayobbanavilāsasampannaṃ kāmābhimukhaṃ dhammasaññāvimukhaṃ kaññaṃ ānesuṃ. So tāya saddhiṃ abhiramanto dhamme cittamattampi anuppādetvā, samaṇabrāhmaṇagurujanesu anādaro hutvā, dhuttajanaparivuto rajjamāno pañcakāmaguṇe rato giddho mohena andho hutvā kālaṃ vītināmetvā, mātāpitūsu kālakatesu naṭanāṭakagāyakādīnaṃ yathicchitaṃ dento dhanaṃ vināsetvā nacirasseva pārijuññappatto hutvā, iṇaṃ gahetvā jīvikaṃ kappento puna iṇampi alabhitvā iṇāyikehi codiyamāno tesaṃ attano khettavatthugharādīni datvā, kapālahattho bhikkhaṃ caritvā bhuñjanto tasmiṃyeva nagare anāthasālāyaṃ vasati.

Atha naṃ ekadivasaṃ corā samāgatā evamāhaṃsu – ‘‘ambho purisa, kiṃ tuyhaṃ iminā dujjīvitena, taruṇo tvamasi thāmajavabalasampanno, kasmā hatthapādavikalo viya acchasi? Ehi amhehi saha corikāya paresaṃ santakaṃ gahetvā sukhena jīvikaṃ kappehī’’ti. So ‘‘nāhaṃ corikaṃ kātuṃ jānāmī’’ti āha. Corā ‘‘mayaṃ taṃ sikkhāpema, kevalaṃ tvaṃ amhākaṃ vacanaṃ karohī’’ti āhaṃsu. So ‘‘sādhū’’ti sampaṭicchitvā tehi saddhiṃ agamāsi. Atha te corā tassa hatthe mahantaṃ muggaraṃ datvā sandhiṃ chinditvā gharaṃ pavisanto taṃ sandhimukhe ṭhapetvā āhaṃsu – ‘‘sace idha añño koci āgacchati, taṃ iminā muggarena paharitvā ekappahāreneva mārehī’’ti. So andhabālo hitāhitaṃ ajānanto paresaṃ āgamanameva olokento tattha aṭṭhāsi . Corā pana gharaṃ pavisitvā gayhūpagaṃ bhaṇḍaṃ gahetvā gharamanussehi ñātamattāva ito cito ca palāyiṃsu. Gharamanussā uṭṭhahitvā sīghaṃ sīghaṃ dhāvantā ito cito ca olokentā taṃ purisaṃ sandhidvāre ṭhitaṃ disvā ‘‘hare duṭṭhacorā’’ti gahetvā hatthapāde muggarādīhi pothetvā rañño dassesuṃ – ‘‘ayaṃ, deva, coro sandhisukhe gahito’’ti. Rājā ‘‘imassa sīsaṃ chindāpehī’’ti nagaraguttikaṃ āṇāpesi. ‘‘Sādhu, devā’’ti nagaraguttiko taṃ gāhāpetvā pacchābāhaṃ gāḷhabandhanaṃ bandhāpetvā rattavaṇṇaviraḷamālābandhakaṇṭhaṃ iṭṭhakacuṇṇamakkhitasīsaṃ vajjhapahaṭabheridesitamaggaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ vicarāpetvā kasāhi tāḷento āghātanābhimukhaṃ neti. ‘‘Ayaṃ imasmiṃ nagare vilumpamānakacoro gahito’’ti kolāhalaṃ ahosi.

Tena ca samayena tasmiṃ nagare sulasā nāma nagarasobhinī pāsāde ṭhitā vātapānantarena olokentī taṃ tathā nīyamānaṃ disvā pubbe tena kataparicayā ‘‘ayaṃ puriso imasmiṃyeva nagare mahatiṃ sampattiṃ anubhavitvā idāni evarūpaṃ anatthaṃ anayabyasanaṃ patto’’ti tassa kāruññaṃuppādetvā cattāro modake pānīyañca pesesi. Nagaraguttikassa ca ārocāpesi – ‘‘tāva ayyo āgametu, yāvāyaṃ puriso ime modake khāditvā pānīyaṃ pivissatī’’ti.

Athetasmiṃ antare āyasmā mahāmoggallāno dibbena cakkhunā olokento tassa byasanappattiṃ disvā karuṇāya sañcoditamānaso – ‘‘ayaṃ puriso akatapuñño katapāpo, tenāyaṃ niraye nibbattissati, mayi pana gate modake ca pānīyañca datvā bhummadevesu uppajjissati, yaṃnūnāhaṃ imassa avassayo bhaveyya’’nti cintetvā pānīyamodakesu upanīyamānesu tassa purisassa purato pāturahosi. So theraṃ disvā pasannamānaso ‘‘kiṃ me idāneva imehi māriyamānassa modakehi khāditehi, idaṃ pana paralokaṃ gacchantassa pātheyyaṃ bhavissatī’’ti cintetvā modake ca pānīyañca therassa dāpesi. Thero tassa pasādasaṃvaḍḍhanatthaṃ tassa passantasseva tathārūpe ṭhāne nisīditvā modake paribhuñjitvā pānīyañca pivitvā uṭṭhāyāsanā pakkāmi. So pana puriso coraghātakehi āghātanaṃ netvā sīsacchedaṃ pāpito anuttare puññakkhette mahāmoggallānatthere katena puññena uḷāre devaloke nibbattanārahopi yasmā ‘‘sulasaṃ āgamma mayā ayaṃ deyyadhammo laddho’’ti sulasāya gatena sinehena maraṇakāle cittaṃ upakkiliṭṭhaṃ ahosi. Tasmā hīnakāyaṃ upapajjanto pabbatagahanasambhūte sandacchāye mahānigrodharukkhe rukkhadevatā hutvā nibbatti.

So kira sace paṭhamavaye kulavaṃsaṭṭhapane ussukkaṃ akarissa, tasmiṃyeva nagare seṭṭhīnaṃ aggo abhavissa, majjhimavaye majjhimo, pacchimavaye pacchimo. Sace pana paṭhamavaye pabbajito abhavissa, arahā abhavissa, majjhimavaye sakadāgāmī anāgāmī vā abhavissa, pacchimavaye sotāpanno abhavissa. Pāpamittasaṃsaggena pana itthidhutto surādhutto duccaritanirato anādariko hutvā anukkamena sabbasampattito parihāyitvā mahābyasanaṃ pattoti vadanti.

Atha so aparena samayena sulasaṃ uyyānagataṃ disvā sañjātakāmarāgo andhakāraṃ māpetvā taṃ attano bhavanaṃ netvā sattāhaṃ tāyasaddhiṃ saṃvāsaṃ kappesi, attānañcassā ārocesi. Tassā mātā taṃ apassantī rodamānā ito cito ca paribbhamati. Taṃ disvā mahājano ‘‘ayyo mahāmoggallāno mahiddhiko mahānubhāvo tassā gatiṃ jāneyya, taṃ upasaṅkamitvā puccheyyāsī’’ti āha. Sā ‘‘sādhu ayyo’’ti theraṃ upasaṅkamitvā tamatthaṃ pucchi. Thero ‘‘ito sattame divase veḷuvanamahāvihāre bhagavati dhammaṃ desente parisapariyante passissasī’’ti āha. Atha sulasā taṃ devaputtaṃ avoca – ‘‘ayuttaṃ mayhaṃ tava bhavane vasantiyā, ajja sattamo divaso, mama mātā maṃ apassantī paridevasokasamāpannā bhavissati, sādhu maṃ, deva, tattheva nehī’’ti. So taṃ netvā veḷuvane bhagavati dhammaṃ desente parisapariyante ṭhapentvā adissamānarūpo aṭṭhāsi.

Tato mahājano sulasaṃ disvā evamāha – ‘‘amma sulase, tvaṃ ettakaṃ divasaṃ kuhiṃ gatā? Tava mātā tvaṃ apassantī paridevasokasamāpannā ummādappattā viya jātā’’ti. Sā taṃ pavattiṃ mahājanassa ācikkhi. Mahājanena ca ‘‘kathaṃ so puriso tathāpāpapasuto akatakusalo devūpapattiṃ paṭilabhatī’’ti vutte sulasā ‘‘mayā dāpite modake pānīyañca ayyassa mahāmoggallānattherassa datvā tena puññena devūpapattiṃ paṭilabhatī’’ti āha. Taṃ sutvā mahājano acchariyabbhutacittajāto ahosi – ‘‘arahanto nāma anuttaraṃ puññakkhettaṃ lokassa, yesu appakopi kato kāro sattānaṃ devūpapattiṃ āvahatī’’ti uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Tato bhagavā imissā aṭṭhuppattiyā –

1.

‘‘Khettūpamā arahanto, dāyakā kassakūpamā;

Bījūpamaṃ deyyadhammaṃ, etto nibbattate phalaṃ.

2.

‘‘Etaṃ bījaṃ kasī khettaṃ, petānaṃ dāyakassa ca;

Taṃ petā paribhuñjanti, dātā puññena vaḍḍhati.

3.

‘‘Idheva kusalaṃ katvā, pete ca paṭipūjiya;

Saggañca kamatiṭṭhānaṃ, kammaṃ katvāna bhaddaka’’nti. – imā gāthā abhāsi;

1. Tattha khettūpamāti khittaṃ vuttaṃ bījaṃ tāyati mahapphalabhāvakaraṇena rakkhatīti khettaṃ, sālibījādīnaṃ viruhanaṭṭhānaṃ. Taṃ upamā etesanti khettūpamā, kedārasadisāti attho. Arahantoti khīṇāsavā. Te hi kilesārīnaṃ saṃsāracakkassa arānañca hatattā, tato eva ārakattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā ca ‘‘arahanto’’ti vuccanti. Tattha yathā khetañhi tiṇādidosarahitaṃ svābhisaṅkhatabījamhi vutte utusalilādipaccayantarūpetaṃ kassakassa mahapphalaṃ hoti, evaṃ khīṇāsavasantāno lobhādidosarahito svābhisaṅkhate deyyadhammabīje vutte kālādipaccayantarasahito dāyakassa mahapphalo hoti. Tenāha bhagavā ‘‘khettūpamā arahanto’’ti. Ukkaṭṭhaniddeso ayaṃ tassa sekhādīnampi khettabhāvāpaṭikkhepato.

Dāyakāti cīvarādīnaṃ paccayānaṃ dātāro pariccajanakā, tesaṃ pariccāgena attano santāne lobhādīnaṃ pariccajanakā chedanakā, tato vā attano santānassa sodhakā, rakkhakā cāti attho. Kassakūpamāti kassakasadisā. Yathā kassako sālikhettādīni kasitvā yathākālañca vuttudakadānanīharaṇanidhānarakkhaṇādīhi appamajjanto uḷāraṃ vipulañca sassaphalaṃ paṭilabhati, evaṃ dāyakopi arahantesu deyyadhammapariccāgena pāricariyāya ca appamajjanto uḷāraṃ vipulañca dānaphalaṃ paṭilabhati. Tena vuttaṃ ‘‘dāyakā kassakūpamā’’ti.

Bījūpamaṃ deyyadhammanti liṅgavipallāsena vuttaṃ, bījasadiso deyyadhammoti attho. Annapānādikassa hi dasavidhassa dātabbavatthuno etaṃ nāmaṃ. Etto nibbattate phalanti etasmā dāyakapaṭiggāhakadeyyadhammapariccāgato dānaphalaṃ nibbattati ceva uppajjati ca, ciratarapabandhavasena pavattati cāti attho. Ettha ca yasmā pariccāgacetanābhisaṅkhatassa annapānādivatthuno bhāvo, na itarassa, tasmā ‘‘bījūpamaṃ deyyadhamma’’nti deyyadhammaggahaṇaṃ kataṃ. Tena deyyadhammāpadesena deyyadhammavatthuvisayāya pariccāgacetanāyayeva bījabhāvo daṭṭhabbo. Sā hi paṭisandhiādippabhedassa tassa nissayārammaṇappabhedassa ca phalassa nipphādikā, na deyyadhammoti.

2.Etaṃ bījaṃ kasī khettanti yathāvuttaṃ bījaṃ, yathāvuttañca khettaṃ, tassa bījassa tasmiṃ khette vapanapayogasaṅkhātā kasi cāti attho. Etaṃ tayaṃ kesaṃ icchitabbanti āha ‘‘petānaṃ dāyakassa cā’’ti. Yadi dāyako pete uddissa dānaṃ deti, petānañca dāyakassa ca, yadi na pete uddissa dānaṃ deti, dāyakasseva etaṃ bījaṃ esā kasi etaṃ khettaṃ upakārāya hotīti adhippāyo. Idāni taṃ upakāraṃ dassetuṃ ‘‘taṃ petā paribhuñjanti, dātā puññena vaḍḍhatī’’ti vuttaṃ. Tattha taṃ petā paribhuñjantīti dāyakena pete uddissa dāne dinne yathāvuttakhettakasibījasampattiyā anumodanāya ca yaṃ petānaṃ upakappati, taṃ dānaphalaṃ petā paribhuñjanti. Dātā puññena vaḍḍhatīti dātā pana attano dānamayapuññanimittaṃ devamanussesu bhogasampattiādinā puññaphalena abhivaḍḍhati. Puññaphalampi hi ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) puññanti vuccati.

3.Idheva kusalaṃ katvāti anavajjasukhavipākaṭṭhena kusalaṃ petānaṃ uddisanavasena dānamayaṃ puññaṃ upacinitvā idheva imasmiṃyeva attabhāve. Pete ca paṭipūjiyāti pete uddissa dānena sammānetvā anubhuyyamānadukkhato te mocetvā. Pete hi uddissa diyyamānaṃ dānaṃ tesaṃ pūjā nāma hoti. Tenāha – ‘‘amhākañca katā pūjā’’ti (pe. va. 18), ‘‘petānaṃ pūjā ca katā uḷārā’’ti (pe. va. 25) ca. ‘‘Pete cā’’ti ca-saddena ‘‘piyo ca hoti manāpo, abhigamanīyo ca hoti vissāsanīyo, bhāvanīyo ca hoti garukātabbo, pāsaṃso ca hoti kittanīyo viññūna’’nti evamādike diṭṭhadhammike dānānisaṃse saṅgaṇhāti. Saggañca kamati ṭhānaṃ, kammaṃ katvāna bhaddakanti kalyāṇaṃ kusalakammaṃ katvā dibbehi āyuādīhi dasahi ṭhānehi suṭṭhu aggattā ‘‘sagga’’nti laddhanāmaṃ katapuññānaṃ nibbattanaṭṭhānaṃ devalokaṃ kamati upapajjanavasena upagacchati.

Ettha ca ‘‘kusalaṃ katvā’’ti vatvā puna ‘‘kammaṃ katvāna bhaddaka’’nti vacanaṃ ‘‘deyyadhammapariccāgo viya pattidānavasena dānadhammapariccāgopi dānamayakusalakammamevā’’ti dassanatthanti daṭṭhabbaṃ. Keci panettha ‘‘petāti arahanto adhippetā’’ti vadanti, taṃ tesaṃ matimattaṃ ‘‘petā’’ti khīṇāsavānaṃ āgataṭṭhānasseva abhāvato, bījādibhāvassa ca dāyakassa viya tesaṃ ayujjamānattā, petayonikānaṃ yujjamānattā ca. Desanāpariyosāne devaputtaṃ sulasañca ādiṃ katvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Khettūpamapetavatthuvaṇṇanā niṭṭhitā.

2. Sūkaramukhapetavatthuvaṇṇanā

Kāyo te sabbasovaṇṇoti idaṃ satthari rājagahaṃ upanissāya veḷuvane kalandakanivāpe viharante añññātaraṃ sūkaramukhapetaṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato sāsane eko bhikkhu kāyena saññato ahosi, vācāya asaññato, bhikkhū akkosati paribhāsati. So kālaṃ katvā niraye nibbatto, ekaṃ buddhantaraṃ tattha paccitvā tato cavitvā imasmiṃ buddhuppāde rājagahasamīpe gijjhakūṭapabbatapāde tasseva kammassa vipākāvasesena khuppipāsābhibhūto peto hutvā nibbatti. Tassa kāyo suvaṇṇavaṇṇo ahosi, mukhaṃ sūkaramukhasadisaṃ. Athāyasmā nārado gijjhakūṭe pabbate vasanto pātova sarīrapaṭijagganaṃ katvā pattacīvaramādāya rājagahaṃ piṇḍāya gacchanto antarāmagge taṃ petaṃ disvā tena katakammaṃ pucchanto –

4.

‘‘Kāyo te sabbasovaṇṇo, sabbā obhāsate disā;

Mukhaṃ te sūkarasseva, kiṃ kammamakarī pure’’ti. –

Gāthamāha. Tattha kāyo te sabbasovaṇṇoti tava kāyo deho sabbo suvaṇṇavaṇṇo uttattakanakasannibho. Sabbā obhāsate disāti tassa pabhāya sabbāpi disā samantanto obhāsati vijjotati. Obhāsateti vā antogadhahotuatthamidaṃ padanti ‘‘te kāyo sabbasovaṇṇo sabbā disā obhāseti vijjotetī’’ti attho daṭṭhabbo. Mukhaṃte sūkarassevāti mukhaṃ pana te sūkarassa viya, sūkaramukhasadisaṃ tava mukhanti attho. Kiṃ kammamakarī pureti ‘‘tvaṃ pubbe atītajātiyaṃ kīdisaṃ kammaṃ akāsī’’ti pucchati.

Evaṃ therena so peto katakammaṃ puṭṭho gāthāya vissajjento –

5.

‘‘Kāyena saññato āsiṃ, vācāyāsimasaññato;

Tena metādiso vaṇṇo, yathā passasi nāradā’’ti. –

Āha . Tattha kāyena saññato āsinti kāyikena saṃyamena saṃyato kāyadvārikena saṃvarena saṃvuto ahosiṃ. Vācāyāsimasaññatoti vācāya asaññato vācasikena asaṃvarena samannāgato ahosiṃ. Tenāti tena ubhayena saṃyamena asaṃyamena ca. Meti mayhaṃ. Etādiso vaṇṇoti ediso. Yathā tvaṃ, nārada, paccakkhato passasi, evarūpo, kāyena manussasaṇṭhāno suvaṇṇavaṇṇo, mukhena sūkarasadiso āsinti yojanā. Vaṇṇasaddo hi idha chaviyaṃ saṇṭhāne ca daṭṭhabbo.

Evaṃ peto therena pucchito tamatthaṃ vissajjetvā tameva kāraṇaṃ katvā therassa ovādaṃ dento –

6.

‘‘Taṃ tyāhaṃ nārada brūmi, sāmaṃ diṭṭhamidaṃ tayā;

Mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū’’ti. –

Gāthamāha. Tattha tanti tasmā. Tyāhanti te ahaṃ. Nāradāti theraṃ ālapati. Brūmīti kathemi. Sāmanti sayameva. Idanti attano sarīraṃ sandhāya vadati. Ayañhettha attho – yasmā, bhante nārada, idaṃ mama sarīraṃ galato paṭṭhāya heṭṭhā manussasaṇṭhānaṃ, upari sūkarasaṇṭhānaṃ, tayā paccakkhatova diṭṭhaṃ, tasmā te ahaṃ ovādavasena vadāmīti. Kinti ceti āha ‘‘mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū’’ti. Tattha ti paṭisedhe nipāto. Mukhasāti mukhena. Khoti avadhāraṇe, vācāya pāpakammaṃ mākāsi mā karohi. Mākho sūkaramukho ahūti ahaṃ viya sūkaramukho mā ahosiyeva. Sace pana tvaṃ mukharo hutvā vācāya pāpaṃ kareyyāsi, ekaṃsena sūkaramukho bhaveyyāsi, tasmā mākāsi mukhasā pāpanti phalapaṭisedhanamukhenapi hetumeva paṭisedheti.

Athāyasmā nārado rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto catuparisamajjhe nisinnassa satthuno tamatthaṃ ārocesi. Satthā, ‘‘nārada, pubbeva mayā so sattho diṭṭho’’ti vatvā anekākāravokāraṃ vacīduccaritasannissitaṃ ādīnavaṃ, vacīsucaritapaṭisaṃyuttañca ānisaṃsaṃ pakāsento dhammaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.

Sūkaramukhapetavatthuvaṇṇanā niṭṭhitā.

3. Pūtimukhapetavatthuvaṇṇanā

Dibbaṃsubhaṃ dhāresi vaṇṇadhātunti idaṃ satthari veḷuvane viharante kalandakanivāpe aññataraṃ pūtimukhapetaṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato kāle dve kulaputtā tassa sāsane pabbajitvā sīlācārasampannā sallekhavuttino aññatarasmiṃ gāmakāvāse samaggavāsaṃ vasiṃsu. Atha aññataro pāpajjhāsayo pesuññābhirato bhikkhu tesaṃ vasanaṭṭhānaṃ upagañchi. Therā tena saddhiṃ paṭisanthāraṃ katvā vasanaṭṭhānaṃ datvā dutiyadivase taṃ gahetvā gāmaṃ piṇḍāya pavisiṃsu. Manussā te disvā tesu theresu ativiya paramanipaccakāraṃ katvā yāgubhattādīhi paṭimānesuṃ. So vihāraṃ pavisitvā cintesi – ‘‘sundaro vatāyaṃ gocaragāmo, manussā ca saddhā pasannā, paṇītapaṇītaṃ piṇḍapātaṃ denti, ayañca vihāro chāyūdakasampanno, sakkā me idha sukhena vasituṃ. Imesu pana bhikkhūsu idha vasantesu mayhaṃ phāsuvihāro na bhavissati, antevāsikavāso viya bhavissati. Handāhaṃ ime aññamaññaṃ bhinditvā yathā na puna idha vasissanti, tathā karissāmī’’ti.

Athekadivasaṃ mahāthere dvinnampi ovādaṃ datvā attano vasanaṭṭhānaṃ paviṭṭhe pesuṇiko bhikkhu thokaṃ kālaṃ vītināmetvā mahātheraṃ upasaṅkamitvā vanditvā therena ‘‘kiṃ, āvuso, vikāle āgatosī’’ti ca vutte, ‘‘āma, bhante kiñci vattabbaṃ atthī’’ti vatvā ‘‘kathehi, āvuso’’ti therena anuññāto āha – ‘‘eso, bhante, tumhākaṃ sahāyakatthero sammukhā mitto viya attānaṃ dassetvā parammukhā sapatto viya upavadatī’’ti. ‘‘Kiṃ kathetī’’ti pucchito ‘‘suṇātha, bhante, ‘eso mahāthero saṭho māyāvī kuhako micchājīvena jīvikaṃ kappetī’ti tumhākaṃ aguṇaṃ kathetī’’ti āha. ‘‘Mā, āvuso, evaṃ bhaṇi, na so bhikkhu evaṃ maṃ upavadissati, gihikālato paṭṭhāya mama sabhāvaṃ jānāti ‘pesalo kalyāṇasīlo’’’ti. ‘‘Sace, bhante, tumhe attano visuddhacittatāya evaṃ cintetha, taṃ tumhākaṃyeva anucchavikaṃ, mayhaṃ pana tena saddhiṃ veraṃ natthi, kasmā ahaṃ tena avuttaṃ ‘vutta’nti vadāmi. Hotu, kālantarena sayameva jānissathā’’ti āha. Theropi puthujjanabhāvadosena dveḷhakacitto ‘‘evampi siyā’’ti sāsaṅkahadayo hutvā thokaṃ sithilavissāso ahosi. So bālo paṭhamaṃ mahātheraṃ paribhinditvā itarampi thenaṃ vuttanayeneva paribhindi. Atha te ubhopi therā dutiyadivase aññamaññaṃ anālapitvā pattacīvaramādāya gāme piṇḍāya caritvā piṇḍapātamādāya attano vasanaṭṭhāneyeva paribhuñjitvā sāmīcimattampi akatvā taṃ divasaṃ tattheva vasitvā vibhātāya ca rattiyā aññamaññaṃ anārocetvāva yathāphāsukaṭṭhānaṃ agamaṃsu.

Pesuṇikaṃ pana bhikkhuṃ paripuṇṇamanorathaṃ gāmaṃ piṇḍāya paviṭṭhaṃ manussā disvā āhaṃsu – ‘‘bhante, therā kuhiṃ gatā’’ti? So āha – ‘‘sabbarattiṃ aññamaññaṃ kalahaṃ katvā mayā ‘mā kalahaṃ karotha, samaggā hotha, kalaho nāma anatthāvaho āyatidukkhuppādako akusalasaṃvattaniko, purimakāpi kalahena mahatā hitā paribhaṭṭhā’tiādīni vuccamānāpi mama vacanaṃ anādiyitvā pakkantā’’ti. Tato manussā ‘‘therā tāva gacchantu, tumhe pana amhākaṃ anukampāya idheva anukkaṇṭhitvā vasathā’’ti yāciṃsu. So ‘‘sādhū’’ti paṭissuṇitvā tattheva vasanto katipāhena cintesi – ‘‘mayā sīlavanto kalyāṇadhammā bhikkhū āvāsalobhena paribhinnā, bahuṃ vata mayā pāpakammaṃ pasuta’’nti balavavippaṭisārābhibhūto sokavegena gilāno hutvā nacireneva kālaṃ katvā avīcimhi nibbatti.

Itare dve sahāyakattherā janapadacārikaṃ carantā aññatarasmiṃ āvāse samāgantvā aññamaññaṃ sammoditvā tena bhikkhunā vuttaṃ bhedavacanaṃ aññamaññassa ārocetvā tassa abhūtabhāvaṃ ñatvā samaggā hutvā anukkamena tameva āvāsaṃ paccāgamiṃsu. Manussā dve there disvā haṭṭhatuṭṭhā sañjātasomanassā hutvā catūhi paccayehi upaṭṭhahiṃsu. Therā ca tattheva vasantā sappāyaāhāralābhena samāhitacittā vipassanaṃ vaḍḍhetvā nacireneva arahattaṃ pāpuṇiṃsu.

Pesuṇiko bhikkhu ekaṃ buddhantaraṃ niraye paccitvā imasmiṃ buddhuppāde rājagahassa avidūre pūtimukhapeto hutvā nibbatti. Tassa kāyo suvaṇṇavaṇṇo ahosi, mukhato pana puḷavakā nikkhamitvā ito cito ca mukhaṃ khādanti, tassa dūrampi okāsaṃ pharitvā duggandhaṃ vāyati. Athāyasmā nārado gijjhakūṭapabbatā orohanto taṃ disvā –

7.

‘‘Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ, vehāyasaṃ tiṭṭhasi antalikkhe;

Mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe’’ti. –

Imāya gāthāya katakammaṃ pucchi. Tattha dibbanti divi bhavaṃ devattabhāvapariyāpannaṃ. Idha pana dibbaṃ viyāti dibbaṃ. Subhanti sobhanaṃ, sundarabhāvaṃ vā. Vaṇṇadhātunti chavivaṇṇaṃ. Dhāresīti vahasi . Vehāyasaṃ tiṭṭhasi antalikkheti vehāyasasaññite antalikkhe tiṭṭhasi. Keci pana ‘‘vihāyasaṃ tiṭṭhasi antalikkhe’’ti pāṭhaṃ vatvā vihāyasaṃ obhāsento antalikkhe tiṭṭhasīti vacanasesena atthaṃ vadanti. Pūtigandhanti kuṇapagandhaṃ, duggandhanti attho. Kiṃ kammamakāsi pubbeti paramaduggandhaṃ te mukhaṃ kimayo khādanti, kāyo ca suvaṇṇavaṇṇo, kīdisaṃ nāma kammaṃ evarūpassa attabhāvassa kāraṇabhūtaṃ pubbe tvaṃ akāsīti pucchi.

Evaṃ therena so peto attanā katakammaṃ puṭṭho tamatthaṃ vissajjento –

8.

‘‘Samaṇo ahaṃ pāpotiduṭṭhavāco, tapassirūpo mukhasā asaññato;

Laddhā ca me tamasā vaṇṇadhātu, mukhañca me pesuṇiyena pūtī’’ti. –

Gāthamāha. Tattha samaṇo ahaṃ pāpoti ahaṃ lāmako samaṇo pāpabhikkhu ahosiṃ. Atiduṭṭhavācoti atiduṭṭhavacano, pare atikkamitvā laṅghitvā vattā, paresaṃ guṇaparidhaṃsakavacanoti attho. ‘‘Atidukkhavāco’’ti vā pāṭho, ativiya pharusavacano musāvādapesuññādivacīduccaritanirato. Tapassirūpoti samaṇapatirūpako. Mukhasāti mukhena. Laddhāti paṭiladdhā. Ca-kāro sampiṇḍanattho. Meti mayā. Tapasāti brahmacariyena. Pesuṇiyenāti pisuṇavācāya. Putīti pūtigandhaṃ.

Evaṃ so peto attanā katakammaṃ ācikkhitvā idāni therassa ovādaṃ dento –

9.

‘‘Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ,

Anukampakā ye kusalā vadeyyuṃ;

Mā pesuṇaṃ mā ca musā abhāṇi,

Yakkho tuvaṃ hohisi kāmakāmī’’ti. –

Osānagāthamāha. Tattha tayidanti taṃ idaṃ mama rūpaṃ. Anukampakā ye kusalā vadeyyunti ye anukampanasīlā kāruṇikā parahitapaṭipattiyaṃ kusalā nipuṇā buddhādayo yaṃ vadeyyuṃ, tadeva vadāmīti adhippāyo. Idāni taṃ ovādaṃ dassento ‘‘mā pesuṇaṃ mā ca musā abhāṇi, yakkho tuvaṃ hohisi kāmakāmī’’ti āha. Tassattho – pesuṇaṃ pisuṇavacanaṃ musā ca mā abhāṇi mā kathehi. Yadi hi tvaṃ musāvādaṃ pisuṇavācañca pahāya vācāya saññato bhaveyyāsi, yakkho vā devo vā devaññataro vā tvaṃ bhavissasi, kāmaṃ kāmitabbaṃ uḷāraṃ dibbasampattiṃ paṭilabhitvā tattha kāmanasīlo yathāsukhaṃ indriyānaṃ paricaraṇena abhiramaṇasīloti.

Taṃ sutvā thero tato rājagahaṃ gantvā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto satthu tamatthaṃ ārocesi. Satthā taṃ aṭṭhuppattiṃ katvā dhammaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.

Pūtimukhapetavatthuvaṇṇanā niṭṭhitā.

4. Piṭṭhadhītalikapetavatthuvaṇṇanā

Yaṃ kiñcārammaṇaṃ katvāti idaṃ satthā sāvatthiyaṃ jetavane viharanto anāthapiṇḍikassa gahapatino dānaṃ ārabbha kathesi. Anāthapiṇḍikassa kira gahapatino dhītu dhītāya dārikāya dhāti piṭṭhadhītalikaṃ adāsi ‘‘ayaṃ te dhītā, imaṃ gahetvā kīḷassū’’ti. Sā tattha dhītusaññaṃ uppādesi. Athassā ekadivasaṃ taṃ gahetvā kīḷantiyā pamādena patitvā bhijji. Tato dārikā ‘‘mama dhītā matā’’ti parodi. Taṃ rodantiṃ kocipi gehajano saññāpetuṃ nāsakkhi. Tasmiñca samaye satthā anāthapiṇḍikassa gahapatino gehe paññatte āsane nisinno hoti, mahāseṭṭhi ca bhagavato samīpe nisinno ahosi. Dhāti taṃ dārikaṃ gahetvā seṭṭhissa santikaṃ agamāsi. Seṭṭhi taṃ disvā ‘‘kissāyaṃ dārikā rodatī’’ti āha. Dhāti taṃ pavattiṃ seṭṭhissa ārocesi. Seṭṭhi taṃ dārikaṃ aṅke nisīdāpetvā ‘‘tava dhītudānaṃ dassāmī’’ti saññāpetvā satthu ārocesi – ‘‘bhante, mama nattudhītaraṃ piṭṭhadhītalikaṃ uddissa dānaṃ dātukāmo, taṃ me pañcahi bhikkhusatehi saddhiṃ svātanāya adhivāsethā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha bhagavā dutiyadivase pañcahi bhikkhusatehi saddhiṃ seṭṭhissa gharaṃ gantvā bhattakiccaṃ katvā anumodanaṃ karonto –

10.

‘‘Yaṃ kiñcārammaṇaṃ katvā, dajjā dānaṃ amaccharī;

Pubbapete ca ārabbha, atha vā vatthudevatā.

11.

‘‘Cattāro ca mahārāje, lokapāle yasassine;

Kuveraṃ dhataraṭṭhañca, virūpakkhaṃ virūḷhakaṃ;

Te ceva pūjitā honti, dāyakā ca anipphalā.

12.

‘‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;

Na taṃ petassa atthāya, evaṃ tiṭṭhanti ñātayo.

13.

‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;

Dīgharattaṃ hitāyassa, ṭhānaso upakappatī’’ti. – imā gāthā abhāsi;

10. Tattha yaṃ kiñcārammaṇaṃ katvāti maṅgalādīsu aññataraṃ yaṃ kiñci ārabbha uddissa. Dajjāti dadeyya. Amaccharīti attano sampattiyā parehi sādhāraṇabhāvāsahanalakkhaṇassa maccherassa abhāvato amaccharī, pariccāgasīlo macchariyalobhādicittamalaṃ dūrato katvā dānaṃ dadeyyāti adhippāyo. Pubbapete ca ārabbhāti pubbakepi pete uddissa. Vatthudevatāti gharavatthuādīsu adhivatthā devatā ārabbhāti yojanā. Atha vāti iminā aññepi devamanussādike ye keci ārabbha dānaṃ dadeyyāti dasseti.

11. Tattha devesu tāva ekacce pākaṭe deve dassento ‘‘cattāro ca mahārāje’’ti vatvā puna te nāmato gaṇhanto ‘‘kuvera’’ntiādimāha. Tattha kuveranti vessavaṇaṃ. Dhataraṭṭhantiādīni sesānaṃ tiṇṇaṃ lokapālānaṃ nāmāni. Te ceva pūjitā hontīti te ca mahārājāno pubbapetavatthudevatāyo ca uddisanakiriyāya paṭimānikā honti. Dāyakā ca anipphalāti ye dānaṃ denti, te dāyakā ca paresaṃ uddisanamattena na nipphalā, attano dānaphalassa bhāgino eva honti.

12. Idāni ‘‘ye attano ñātīnaṃ maraṇena rodanti paridevanti socanti, tesaṃ taṃ niratthakaṃ, attaparitāpanamattamevā’’ti dassetuṃ ‘‘na hi ruṇṇaṃ vā’’ti gāthamāha. Tattha ruṇṇanti ruditaṃ assumocanaṃ na hi kātabbanti vacanaseso. Sokoti socanaṃ cittasantāpo, antonijjhānanti attho. Yā caññā paridevanāti yā ca ruṇṇasokato aññā paridevanā, ‘‘kahaṃ ekaputtakā’’tiādivācāvippalāpo, sopi na kātabboti attho. Sabbattha vā-saddo vikappanattho . Na taṃ petassa atthāyāti yasmā ruṇṇaṃ vā soko vā paridevanā vāti sabbampi taṃ petassa kālakatassa atthāya upakārāya na hoti, tasmā na hi taṃ kātabbaṃ, tathāpi evaṃ tiṭṭhanti ñātayo aviddasunoti adhippāyo.

13. Evaṃ ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā idāni yā pubbapetādike ārabbha dāyakena saṅghassa dakkhiṇā dinnā, tassā sātthakabhāvaṃ dassento ‘‘ayañca kho dakkhiṇā’’ti gāthamāha. Tattha ayanti dāyakena taṃ dinnaṃ dānaṃ paccakkhato dassento vadati. Ca-saddo byatirekattho, tena yathā ruṇṇādi petassa na kassaci atthāya hoti, na evamayaṃ, ayaṃ pana dakkhiṇā dīgharattaṃ hitāyassa hotīti vakkhamānameva visesaṃ joteti. Khoti avadhāraṇe. Dakkhiṇāti dānaṃ. Saṅghamhi suppatiṭṭhitāti anuttare puññakkhette saṅghe suṭṭhu patiṭṭhitā. Dīgharattaṃ hitāyassāti assa petassa cirakālaṃ hitāya atthāya. Ṭhānaso upakappatīti taṅkhaṇaññeva nipphajjati, na kālantareti attho. Ayañhi tattha dhammatā – yaṃ pete uddissa dāne dinne petā ce anumodanti, tāvadeva tassa phalena petā parimuccantīti.

Evaṃ bhagavā dhammaṃ desetvā mahājanaṃ pete uddissa dānābhiratamānasaṃ katvā uṭṭhāyāsanā pakkāmi. Punadivase seṭṭhibhariyā avasesā ca ñātakā seṭṭhiṃ anuvattantā evaṃ temāsamattaṃ mahādānaṃ pavattesuṃ. Atha rājā pasenadi kosalo bhagavantaṃ upasaṅkamitvā ‘‘kasmā, bhante, bhikkhū māsamattaṃ mama gharaṃ nāgamiṃsū’’ti pucchi. Satthārā tasmiṃ kāraṇe kathite rājāpi seṭṭhiṃ anuvattanto buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattesi, taṃ disvā nāgarā rājānaṃ anuvattantā māsamattaṃ mahādānaṃ pavattesuṃ. Evaṃ māsadvayaṃ piṭṭhadhītalikamūlakaṃ mahādānaṃ pavattesunti.

Piṭṭhadhītalikapetavatthuvaṇṇanā niṭṭhitā.

5. Tirokuṭṭapetavatthuvaṇṇanā

Tirokuṭṭesutiṭṭhantīti idaṃ satthā rājagahe viharanto sambahule pete ārabbha kathesi.

Tatrāyaṃ vitthārakathā – ito dvānavutikappe kāsi nāma nagaraṃ ahosi. Tattha jayaseno nāma rājā rajjaṃ kāresi. Tassa sirimā nāma devī. Tassā kucchiyaṃ phusso nāma bodhisatto nibbattitvā anupubbena sammāsambodhiṃ abhisambujjhi. Jayaseno rājā ‘‘mama putto mahābhinikkhamanaṃ nikkhamitvā buddho jāto, mayhameva buddho, mayhaṃ dhammo, mayhaṃ saṅgho’’ti mamattaṃ uppādetvā sabbakālaṃ sayameva upaṭṭhahati, na aññesaṃ okāsaṃ deti.

Bhagavato kaniṭṭhabhātaro vemātikā tayo bhātaro cintesuṃ – ‘‘buddhā nāma sabbaloka hitatthāya uppajjanti, na ekasseva atthāya. Amhākañca pitā aññesaṃ okāsaṃ na deti. Kathaṃ nu kho mayaṃ labheyyāma bhagavantaṃ upaṭṭhātuṃ bhikkhusaṅghañcā’’ti? Tesaṃ etadahosi – ‘‘handa mayaṃ kiñci upāyaṃ karomā’’ti. Te paccantaṃ kupitaṃ viya kārāpesuṃ. Tato rājā ‘‘paccanto kupito’’ti sutvā tayopi putte paccantaṃ vūpasametuṃ pesesi. Te gantvā vūpasametvā āgatā. Rājā tuṭṭho varaṃ adāsi ‘‘yaṃ icchatha, taṃ gaṇhathā’’ti. Te ‘‘mayaṃ bhagavantaṃ upaṭṭhātuṃ icchāmā’’ti āhaṃsu. Rājā ‘‘etaṃ ṭhapetvā aññaṃ gaṇhathā’’ti āha. Te ‘‘mayaṃ aññena anatthikā’’ti āhaṃsu. Tena hi paricchedaṃ katvā gaṇhathāti. Te satta vassāni yāciṃsu. Rājā na adāsi. Evaṃ ‘‘cha, pañca, cattāri, tīṇi, dve, ekaṃ, satta māse, cha, pañca, cattāro’’ti vatvā yāva temāsaṃ yāciṃsu. Tadā rājā ‘‘gaṇhathā’’ti adāsi.

Te bhagavantaṃ upasaṅkamitvā āhaṃsu – ‘‘icchāma mayaṃ, bhante, bhagavantaṃ temāsaṃ upaṭṭhātuṃ, adhivāsetu no, bhante, bhagavā imaṃ temāsaṃ vassāvāsa’’nti. Adhivāsesi bhagavā tuṇhībhāvena. Te tayo attano janapade niyuttakapurisassa lekhaṃ pesesuṃ ‘‘imaṃ temāsaṃ amhehi bhagavā upaṭṭhātabbo, vihāraṃ ādiṃ katvā sabbaṃ bhagavato upaṭṭhānasambhāraṃ sampādehī’’ti. So sabbaṃ sampādetvā paṭipesesi. Tekāsāyavatthanivatthā hutvā purisasahassehi veyyāvaccakarehi bhagavantaṃ bhikkhusaṅghañca sakkaccaṃ upaṭṭhahamānā janapadaṃ netvā vihāraṃ niyyātetvā vassaṃ vasāpesuṃ.

Tesaṃ bhaṇḍāgāriko eko gahapatiputto sapajāpatiko saddho ahosi pasanno. So buddhappamukhassa bhikkhusaṅghassa dānavattaṃ sakkaccaṃ adāsi. Janapade niyuttakapuriso taṃ gahetvā jānapadehi ekādasamattehi purisasahassehi saddhiṃ sakkaccameva dānaṃ pavattāpesi. Tattha keci jānapadā paṭihatacittā ahesuṃ. Te dānassa antarāyaṃ katvā deyyadhammaṃ attanā khādiṃsu, bhattasālañca agginā dahiṃsu. Pavāritā rājaputtā bhagavato sakkāraṃ katvā bhagavantaṃ purakkhatvā pitu santikameva paccāgamiṃsu. Tattha gantvā bhagavā parinibbāyi. Rājaputtā ca janapadeniyuttakapuriso ca bhaṇḍāgāriko ca anupubbena kālaṃ katvā saddhiṃ parisāya sagge uppajjiṃsu, paṭihatacittā janā niraye uppajjiṃsu. Evaṃ tesaṃ ubhayesaṃ janānaṃ saggato saggaṃ nirayato nirayaṃ upapajjantānaṃ dvānavutikappā vītivattā.

Atha imasmiṃ bhaddakappe kassapassa bhagavato kāle te paṭihatacittā janā petesu uppannā. Tadā manussā attano attano ñātakānaṃ petānaṃ atthāya dānaṃ datvā uddisanti ‘‘idaṃ no ñātīnaṃ hotū’’ti, te sampattiṃ labhanti. Atha imepi petā taṃ disvā kassapaṃ sammāsambuddhaṃ upasaṅkamitvā pucchiṃsu – ‘‘kiṃ nu kho, bhante, mayampi evarūpaṃ sampattiṃ labheyyāmā’’ti? Bhagavā āha – ‘‘idāni na labhatha, anāgate pana gotamo nāma sammāsambuddho bhavissati, tassa bhagavato kāle bimbisāro nāma rājā bhavissati, so tumhākaṃ ito dvānavutikappe ñāti ahosi, so buddhassa dānaṃ datvā tumhākaṃ uddisissati, tadā labhissathā’’ti. Evaṃ vutte kira tesaṃ petānaṃ taṃ vacanaṃ ‘‘sve labhissathā’’ti vuttaṃ viya ahosi.

Tato ekasmiṃ buddhantare vītivatte amhākaṃ bhagavā uppajji. Tepi tayo rājaputtā purisasahassena saddhiṃ devalokato cavitvā magadharaṭṭhe brāhmaṇakule uppajjitvā anupubbena tāpasapabbajjaṃ pabbajitvā gayāsīse tayo jaṭilā ahesuṃ, janapade niyuttakapuriso rājā bimbisāro ahosi, bhaṇḍāgāriko gahapatiputto visākho nāma seṭṭhi ahosi, tassa pajāpati dhammadinnā nāma seṭṭhidhītā ahosi, avasesā pana parisā rañño eva parivārā hutvā nibbattiṃsu.

Amhākampi bhagavā loke uppajjitvā sattasattāhaṃ atikkamitvā anupubbena bārāṇasiṃ āgamma dhammacakkaṃ pavattetvā pañcavaggiye ādiṃ katvā yāva sahassaparivāre tayo jaṭile vinetvā rājagahaṃ agamāsi. Tattha ca tadahupasaṅkamantaṃyeva rājānaṃ bimbisāraṃ sotāpattiphale patiṭṭhāpesi saddhiṃ ekādasanahutehi aṅgamagadhavāsīhi brāhmaṇagahapatikehi. Atha raññā svātanāya bhattena nimantito adhivāsetvā dutiyadivase māṇavakavaṇṇena sakkena devānamindena purato gacchantena –

‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā’’ti. (mahāva. 58) –

Evamādīhi gāthāhi abhitthaviyamāno rājagahaṃ pavisitvā rañño nivesane mahādānaṃ sampaṭicchi. Te pana petā ‘‘idāni rājā dānaṃ amhākaṃ uddisissati, idāni uddisissatī’’ti āsāya samparivāretvā aṭṭhaṃsu.

Rājā dānaṃ datvā ‘‘kattha nu kho bhagavā vihareyyā’’ti bhagavato vihāraṭṭhānameva cintesi, na taṃ dānaṃ kassaci uddisi. Tathā taṃ dānaṃ alabhantā petā chinnāsā hutvā rattiyaṃ rañño nivesane ativiya bhiṃsanakaṃ vissaramakaṃsu. Rājā bhayasantāsasaṃvegaṃ āpajjitvā vibhātāyarattiyā bhagavato ārocehi – ‘‘evarūpaṃ saddaṃ assosiṃ, kiṃ nu kho me, bhante, bhavissatī’’ti? Bhagavā ‘‘mā bhāyi, mahārāja, na te kiñci pāpakaṃ bhavissati, apica kho santi te purāṇañātakā petesu uppannā. Te ekaṃ buddhantaraṃ tameva paccāsīsantā ‘buddhassa dānaṃ datvā amhākaṃ uddisissatī’ti vicarantā tayā hiyyo dānaṃ datvā na uddisitattā chinnāsā hutvā tathārūpaṃ vissaramakaṃsū’’ti āha. ‘‘Kiṃ idānipi, bhante, dinne te labheyyu’’nti? ‘‘Āma, mahārājā’’ti. ‘‘Tena hi, bhante, adhivāsetu me bhagavā ajjatanāya dānaṃ, tesaṃ uddisissāmī’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Rājā nivesanaṃ gantvā mahādānaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi . Bhagavā rājantepuraṃ gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Te petā ‘‘api nāma ajja labheyyāmā’’ti gantvā tirokuṭṭādīsu aṭṭhaṃsu. Bhagavā tathā akāsi, yathā te sabbeva rañño āpāthaṃ gatā ahesuṃ. Rājā dakkhiṇodakaṃ dento ‘‘idaṃ me ñātīnaṃ hotū’’ti uddisi. Tāvadeva petānaṃ kamalakuvalayasañchannā pokkharaṇiyo nibbattiṃsu. Te tattha nhatvā ca pivitvā ca paṭippassaddhadarathakilamathapipāsā suvaṇṇavaṇṇā ahesuṃ. Rājā yāgukhajjabhojjāni datvā uddisi. Tesaṃ taṅkhaṇaññeva dibbayāgukhajjabhojjāni nibbattiṃsu. Te tāni paribhuñjitvā pīṇindriyā ahesuṃ. Atha vatthasenāsanāni datvā uddisi. Tesaṃ dibbavatthapāsādapaccattharaṇaseyyādialaṅkāravidhayo nibbattiṃsu. Sā ca tesaṃ sampatti sabbāpi yathā rañño pākaṭā hoti, tathā bhagavā adhiṭṭhāsi. Rājā taṃ disvā ativiya attamano ahosi. Tato bhagavā bhuttāvī pavārito rañño bimbisārassa anumodanatthaṃ tirokuṭṭapetavatthuṃ abhāsi –

14.

‘‘Tirokuṭṭesu tiṭṭhanti, sandhisiṅghāṭakesu ca;

Dvārabāhāsu tiṭṭhanti, āgantvāna sakaṃ gharaṃ.

15.

‘‘Pahūte annapānamhi, khajjabhojje upaṭṭhite;

Na tesaṃ koci sarati, sattānaṃ kammapaccayā.

16.

‘‘Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;

Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojanaṃ.

17.

‘‘Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo;

Te ca tattha samāgantvā, ñātipetā samāgatā;

Pahūte annapānamhi, sakkaccaṃ anumodare.

18.

‘‘Ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;

Amhākañca katā pūjā, dāyakā ca anipphalā.

19.

‘‘Na hi tattha kasi atthi, gorakkhettha na vijjati;

Vaṇijjā tādisī natthi, hiraññena kayākayaṃ;

Ito dinnena yāpenti, petā kālagatā tahiṃ.

20.

‘‘Unname udakaṃ vuṭṭhaṃ, yathā ninnaṃ pavattati;

Evameva ito dinnaṃ, petānaṃ upakappati.

21.

‘‘Yathā vārivahā pūrā, paripūrenti sāgaraṃ;

Evameva ito dinnaṃ, petānaṃ upakappati.

22.

‘‘Adāsi me akāsi me, ñātimittā sakhā ca me;

Petānaṃ dakkhiṇaṃ dajjā, pubbe katamanussaraṃ.

23.

‘‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;

Na taṃ petānamatthāya, evaṃ tiṭṭhanti ñātayo.

24.

‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;

Dīgharattaṃ hitāyassa, ṭhānaso upakappati.

25.

‘‘So ñātidhammo ca ayaṃ nidassito, petāna pūjā ca katā uḷārā;

Balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pahutaṃ anappaka’’nti.

14. Tattha tirokuṭṭesūti kuṭṭānaṃ parabhāgesu. Tiṭṭhantīti nisajjādipaṭikkhepato ṭhānakappanavacanametaṃ, gehapākārakuṭṭānaṃ dvārato bahi eva tiṭṭhantīti attho. Sandhisiṅghāṭakesu cāti sandhīsu ca siṅghāṭakesu ca. Sandhīti catukkoṇaracchā, gharasandhibhittisandhiālokasandhiyopi vuccanti. Siṅghāṭakāti tikoṇaracchā. Dvārabāhāsu tiṭṭhantīti nagaradvāragharadvārānaṃ bāhā nissāya tiṭṭhanti. Āgantvāna sakaṃ gharanti sakagharaṃ nāma pubbañātigharampi attanā sāmibhāvena ajjhāvutthagharampi, tadubhayampi te yasmā sakagharasaññāya āgacchanti, tasmā ‘‘āgantvāna sakaṃ ghara’’nti āha.

15. Evaṃ bhagavā pubbe anajjhāvutthapubbampi pubbañātigharattā bimbisāranivesanaṃ sakagharasaññāya āgantvā tirokuṭṭādīsu ṭhite issāmacchariyaphalaṃ anubhavante ativiya duddasikavirūpabhayānakadassane bahū pete rañño dassento ‘‘tirokuṭṭesu tiṭṭhantī’’ti gāthaṃ vatvā puna tehi katassa kammassa dāruṇabhāvaṃ dassento ‘‘pahūte annapānamhī’’ti dutiyagāthamāha.

Tattha pahūteti anappake bahumhi, yāvadattheti attho . Ba-kārassa hi pa-kāro labbhati ‘‘pahu santo na bharatī’’tiādīsu (su. ni. 98) viya. Keci pana ‘‘bahuke’’ti paṭhanti, so pana pamādapāṭho. Annapānamhīti anne ca pāne ca. Khajjabhojjeti khajje ca bhojje ca. Etena asitapītakhāyitasāyitavasena catubbidhampi āhāraṃ dasseti. Upaṭṭhiteti upagamma ṭhite sajjite, paṭiyatteti attho. Na tesaṃ koci sarati sattānanti tesaṃ pettivisaye uppannānaṃ sattānaṃ koci mātā vā pitā vā putto vā nattā vā na sarati. Kiṃ kāraṇā? Kammapaccayāti, attanā katassa adānadānapaṭisedhanādibhedassa kadariyakammassa kāraṇabhāvato. Tañhi kammaṃ tesaṃ ñātīnaṃ sarituṃ na deti.

16. Evaṃ bhagavā anappakepi annapānādimhi vijjamāne ñātīnaṃ paccāsīsantānaṃ petānaṃ kammaphalena ñātakānaṃ anussaraṇamattassāpi abhāvaṃ dassetvā idāni pettivisayupapanne ñātake uddissa raññā dinnadānaṃ pasaṃsanto ‘‘evaṃ dadanti ñātīna’’nti tatiyagāthamāha.

Tattha evanti upamāvacanaṃ. Tassa dvidhā sambandho – tesaṃ sattānaṃ kammapaccayā asarantesupi kesuci keci dadanti ñātīnaṃ, ye evaṃ anukampakā hontīti ca, mahārāja, yathā tayā dinnaṃ, evaṃ suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ dadanti ñātīnaṃ, ye honti anukampakāti ca. Tattha dadantīti denti uddisanti niyyātenti. Ñātīnanti mātito ca pitito ca sambandhānaṃ. Yeti ye keci puttādayo. Hontīti bhavanti. Anukampakāti atthakāmā hitesino. Sucinti suddhaṃ manoharaṃ dhammikañca. Paṇītanti uḷāraṃ. Kālenāti dakkhiṇeyyānaṃ paribhogayoggakālena, ñātipetānaṃ vā tirokuṭṭādīsu āgantvā ṭhitakālena. Kappiyanti anucchavikaṃ patirūpaṃ ariyānaṃ paribhogārahaṃ. Pānabhojananti pānañca bhojanañca, tadupadesena cettha sabbaṃ deyyadhammaṃ vadati.

17. Idāni yena pakārena tesaṃ petānaṃ dinnaṃ nāma hoti, taṃ dassento ‘‘idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’’ti catutthagāthāya pubbaḍḍhaṃ āha. Taṃ tatiyagāthāya pubbaḍḍhena sambandhitabbaṃ –

‘‘Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;

Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’’ti.

Tena ‘‘idaṃ vo ñātīnaṃ hotūti evaṃ pakārena dadanti, no aññathā’’ti ākāratthena evaṃsaddena dātabbākāranidassanaṃ kataṃ hoti.

Tattha idanti deyyadhammanidassanaṃ. Voti nipātamattaṃ ‘‘yehi vo ariyā’’tiādīsu (ma. ni. 1.36) viya. Ñātīnaṃ hotūti pettivisaye uppannānaṃ ñātakānaṃ hotu. ‘‘No ñātīna’’nti ca paṭhanti, amhākaṃ ñātīnanti attho. Sukhitā hontu ñātayoti te pettivisayūpapannā ñātayo idaṃ phalaṃ paccanubhavantā sukhitā sukhappattā hontu.

Yasmā ‘‘idaṃ vo ñātīnaṃ hotū’’ti vuttepi aññena katakammaṃ na aññassa phaladaṃ hoti , kevalaṃ pana tathā uddissa dīyamānaṃ taṃ vatthu ñātipetānaṃ kusalakammassa paccayo hoti, tasmā yathā tesaṃ tasmiṃ vatthusmiṃ tasmiṃyeva khaṇe phalanibbattakaṃ kusalakammaṃ hoti, taṃ dassento ‘‘te ca tattho’’tiādimāha.

Tattha teti ñātipetā. Tatthāti yattha dānaṃ dīyati, tattha. Samāgantvāti ‘‘ime no ñātayo amhākaṃ atthāya dānaṃ uddisantī’’ti anumodanatthaṃ tattha samāgatā hutvā. Pahūte annapānamhīti attano uddissa dīyamāne tasmiṃ vatthusmiṃ. Sakkaccaṃ anumodareti kammaphalaṃ abhisaddahantā cittīkāraṃ avijahantā avikkhittacittā hutvā ‘‘idaṃ no dānaṃ hitāya sukhāya hotū’’ti modanti anumodanti pītisomanassajātā honti.

18.Ciraṃ jīvantūti ciraṃ jīvino dīghāyukā hontu. No ñātīti amhākaṃ ñātakā. Yesaṃ hetūti yesaṃ kāraṇā ye nissāya. Labhāmaseti īdisaṃ sampattiṃ paṭilabhāma. Idañhi uddisanena laddhasampattiṃ anubhavantānaṃ petānaṃ attano ñātīnaṃ thomanākāradassanaṃ. Petānañhi attano anumodanena, dāyakānaṃ uddisanena, ukkhiṇeyyasampattiyā cāti tīhi aṅgehi dakkhiṇā taṅkhaṇaññeva phalanibbattikā hoti. Tattha dāyakā visesahetu. Tenāha ‘‘yesaṃ hetu labhāmase’’ti. Amhākañca katā pūjāti ‘‘idaṃ vo ñātīnaṃ hotū’’ti evaṃ uddisantehi dāyakehi amhākañca pūjā katā, te dāyakā ca anipphalā yasmiṃ santāne pariccāgamayaṃ kammaṃ nibbattaṃ tassa tattheva phaladānato.

Etthāha – ‘‘kiṃ pana pettivisayūpapannā eva ñātī hetusampattiyo labhanti, udāhu aññepī’’ti? Na cettha amhehi vattabbaṃ, atthi bhagavatā evaṃ byākatattā. Vuttañhetaṃ –-

‘‘Mayamassu, bho gotama, brāhmaṇā nāma dānāni dema, puññāni karoma ‘idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantū’ti. Kacci taṃ, bho gotama, dānaṃ petānaṃ ñātisālohitānaṃ upakappati , kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantīti? Ṭhāne kho, brāhmaṇa, upakappati, no aṭṭhāneti.

‘‘Katamaṃ pana, bho gotama, ṭhānaṃ, katamaṃ aṭṭhānanti? Idha, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati…pe… devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati. Yo pettivisayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Yaṃ vā panassa ito anupavecchenti mittāmaccā vā ñātisālohitā vā, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī’’ti.

‘‘Sace pana, bho gotama, so peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, ko taṃ dānaṃ paribhuñjatī’’ti ? ‘‘Aññepissa, brāhmaṇa, petā ñātisālohitā taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantī’’ti.

‘‘Sace pana, bho gotama, so ceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā honti, ko taṃ dānaṃ paribhuñjatī’’ti? ‘‘Aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso, yaṃ taṃ ṭhānaṃ vivittaṃ assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi, apica, brāhmaṇa, dāyakopi anipphalo’’ti (a. ni. 10.177).

19. Idāni pettivisayūpapannānaṃ tattha aññassa kasigorakkhādino sampattipaṭilābhakāraṇassa abhāvaṃ ito dinnena yāpanañca dassetuṃ ‘‘na hī’’tiādi vuttaṃ.

Tattha na hi tattha kasi atthīti tasmiṃ pettivisaye kasi na hi atthi, yaṃ nissāya petā sukhena jīveyyuṃ. Gorakkhettha na vijjatīti ettha pettivisaye na kevalaṃ kasiyeva natthi, atha kho gorakkhāpi na vijjati, yaṃ nissāya te sukhena jīveyyuṃ. Vaṇijjā tādisī natthīti vaṇijjāpi tādisī natthi, yā tesaṃ sampattipaṭilābhahetu bhaveyya. Hiraññena kayākayanti hiraññena kayavikkayampi tattha tādisaṃ natthi, yaṃ tesaṃ sampattipaṭilābhahetu bhaveyya. Ite dinnena yāpenti, petā kālagatā tahinti kevalaṃ pana ito ñātīhi vā mittāmaccehi vā dinnena yāpenti, attabhāvaṃ pavattenti. Petāti pettivisayūpapannā sattā. Kālagatāti attano maraṇakālena gatā. ‘‘Kālakatā’’ti vā pāṭho, katakālā katamaraṇā maraṇaṃ sampattā. Tahinti tasmiṃ pettivisaye.

20-21. Idāni yathāvuttamatthaṃ upamāhi pakāsetuṃ ‘‘unname udakaṃ vuṭṭha’’nti gāthādvayamāha. Tassattho – yathā unname thale unnatappadese meghehi abhivuṭṭhaṃ udakaṃ yathā ninnaṃ pavattati, yo bhūmibhāgo ninno oṇato, taṃ upagacchati; evameva ito dinnaṃ dānaṃ petānaṃ upakappati , phaluppattiyā viniyujjati. Ninnamiva hi udakappavattiyā ṭhānaṃ petaloko dānūpakappanāya. Yathāha – ‘‘idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī’’ti (a. ni. 10.177). Yathā ca kandarapadarasākhapasākhakusobbhamahāsobbhe hi ogalitena udakena vārivahā mahānajjo pūrā hutvā sāgaraṃ paripūrenti, evaṃ ito dinnadānaṃ pubbe vuttanayena petānaṃ upakappatīti.

22. Yasmā petā ‘‘ito kiñci labhāmā’’ti āsābhibhūtā ñātigharaṃ āgantvāpi ‘‘idaṃ nāma no dethā’’ti yācituṃ na sakkonti, tasmā tesaṃ imāni anussaraṇavatthūni anussaranto kulaputto dakkhiṇaṃ dajjāti dassento ‘‘adāsi me’’ti gāthamāha.

Tassattho – idaṃ nāma me dhanaṃ vā dhaññaṃ vā adāsi, idaṃ nāma me kiccaṃ attanāyeva yogaṃ āpajjanto akāsi, ‘‘asuko me mātito vā pitito vā sambandhattā ñāti, sinehavasena tāṇasamatthatāya mitto, asuko me sahapaṃsukīḷakasahāyo sakhā’’ti ca etaṃ sabbamanussaranto petānaṃ dakkhiṇaṃ dajjā dānaṃ niyyāteyya. ‘‘Dakkhiṇā dajjā’’ti vā pāṭho, petānaṃ dakkhiṇā dātabbā, tena ‘‘adāsi me’’tiādinā nayena pubbe katamanussaraṃ anussaratāti vuttaṃ hoti. Karaṇatthe hi idaṃ paccattavacanaṃ.

23-24. Ye pana sattā ñātimaraṇena ruṇṇasokādiparā eva hutvā tiṭṭhanti, na tesaṃ atthāya kiñci denti, tesaṃ taṃ ruṇṇasokādi kevalaṃ attaparitāpanamattameva hoti, taṃ na petānaṃ kañci atthaṃ sādhetīti dassento ‘‘na hi ruṇṇaṃ vā’’ti gāthaṃ vatvā puna magadharājena dinnadakkhiṇāya sātthakabhāvaṃ dassetuṃ ‘‘ayañca kho’’ti gāthamāha. Tesaṃ attho heṭṭhā vuttoyeva.

25. Idāni yasmā imaṃ dakkhiṇaṃ dentena raññā ñātīnaṃ ñātīhi kattabbakiccakaraṇena ñātidhammo nidassito, bahujanassa pākaṭo kato, nidassanaṃ pākaṭaṃ kataṃ ‘‘tumhehipi evameva ñātīsu ñātidhammo paripūretabbo’’ti. Te ca pete dibbasampattiṃ adhigamentena petānaṃ pūjā katā uḷārā , buddhappamukhaṃ bhikkhusaṅghaṃ annapānādīhi santappentena bhikkhūnaṃ balaṃ anuppadinnaṃ, anukampādiguṇaparivārañca cāgacetanaṃ nibbattentena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi yathābhuccaguṇehi rājānaṃ sampahaṃsento ‘‘so ñātidhammo’’ti osānagāthamāha.

Tattha ñātidhammoti ñātīhi ñātīnaṃ kattabbakaraṇaṃ. Uḷārāti phītā samiddhā. Balanti kāyabalaṃ. Pasutanti upacitaṃ. Ettha ca ‘‘so ñātidhammo ca ayaṃ nidassito’’ti etena bhagavā rājānaṃ dhammiyā kathāya sandassesi. Ñātidhammadassanañhettha sandassanaṃ. ‘‘Petāna pūjā ca katā uḷārā’’ti iminā samādapesi. ‘‘Uḷārā’’ti pasaṃsanañhettha punappunaṃ pūjākaraṇe samādapanaṃ. ‘‘Balañca bhikkhūnamanuppadinna’’nti iminā samuttejesi. Bhikkhūnaṃ balānuppadānañhettha evaṃvidhānaṃ balānuppadāne ussāhavaḍḍhanenasamuttejanaṃ. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’nti iminā sampahaṃsesi. Puññapasavanakittanañhettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsananti evamettha yojanā veditabbā.

Desanāpariyosāne ca pettivisayūpapattiādīnavasaṃvaṇṇanena saṃviggahadayānaṃ yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi devamanussānaṃ idameva tirokuṭṭadesanaṃ desesi. Evaṃ yāva satta divasā tādisova dhammābhisamayo ahosīti.

Tirokuṭṭapetavatthuvaṇṇanā niṭṭhitā.

6. Pañcaputtakhādakapetivatthuvaṇṇanā

Naggā dubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante pañcaputtakhādakapetiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre gāmake aññatarassa kuṭumbikassa bhariyā vañjhā ahosi. Tassa ñātakā etadavocuṃ – ‘‘tava pajāpati vañjhā, aññaṃ te kaññaṃ ānemā’’ti. So tasso bhariyāya sinehena na icchi. Athassa bhariyā taṃ pavattiṃ sutvā sāmikaṃ evamāha – ‘‘sāmi, ahaṃ vañjhā, aññā kaññā ānetabbā, mā te kulavaṃso upacchijjī’’ti. So tāya nippīḷiyamāno aññaṃ kaññaṃ ānesi. Sā aparena samayena gabbhinī ahosi. Vañjhitthī – ‘‘ayaṃ puttaṃ labhitvā imassa gehassa issarā bhavissatī’’ti issāpakatā tassā gabbhapātanūpāyaṃ pariyesantī aññataraṃ paribbājikaṃ annapānādīhi saṅgaṇhitvā tāya tassā gabbhapātanaṃ dāpesi. Sā gabbhe patite attano mātuyā ārocesi, mātā attano ñātake samodhānetvā tamatthaṃ nivedesi. Te vañjhitthiṃ etadavocuṃ – ‘‘tayā imissā gabbho pātito’’ti? ‘‘Nāhaṃ pātemī’’ti. ‘‘Sace tayā gabbho na pātito, sapathaṃ karohī’’ti . ‘‘Sace mayā gabbho pātito, duggatiparāyaṇā khuppipāsābhibhūtā sāyaṃ pātaṃ pañca pañca putte vijāyitvā khāditvā tittiṃ na gaccheyyaṃ, niccaṃ duggandhā makkhikāparikiṇṇā ca bhaveyya’’nti musā vatvā sapathaṃ akāsi. Sā nacirasseva kālaṃ katvā tasseva gāmassa avidūre dubbaṇṇarūpā petī hutvā nibbatti.

Tadā janapade vutthavassā aṭṭha therā satthu dassanatthaṃ sāvatthiṃ āgacchantā tassa gāmassa avidūre chāyūdakasampanne araññaṭṭhāne vāsaṃ upagacchiṃsu. Atha sā petī therānaṃ attānaṃ dassesi. Tesu saṅghatthero taṃ petiṃ –

26.

‘‘Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;

Makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya paṭipucchi. Tattha naggāti niccoḷā. Dubbaṇṇarūpāsīti ṇavirūpā ativiya bībhaccharūpena samannāgatā asi. Duggandhāti aniṭṭhagandhā. Pūti vāyasīti sarīrato kuṇapagandhaṃ vāyasi. Makkhikāhi parikiṇṇāti nīlamakkhikāhi samantato ākiṇṇā. Kā nu tvaṃ idha tiṭṭhasīti kā nāma evarūpā imasmiṃ ṭhāne tiṭṭhasi, ito cito ca vicarasīti attho.

Atha sā petī mahātherena evaṃ puṭṭhā attānaṃ pakāsentī sattānaṃ saṃvegaṃ janentī –

27.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

28.

‘‘Kālena pañca puttāni, sāyaṃ pañca punāpare;

Vijāyitvāna khādāmi, tepi nā honti me alaṃ.

29.

‘‘Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;

Pānīyaṃ na labhe pātuṃ, passa maṃ byasanaṃ gata’’nti. –

Imā tisso gāthā abhāsi.

27. Tattha bhadanteti theraṃ gāravena ālapati. Duggatāti duggatiṃ gatā. Yamalokikāti ‘‘yamaloko’’ti laddhanāme petaloke tattha pariyāpannabhāvena viditā. Ito gatāti ito manussalokato petalokaṃ upapajjanavasena gatā, upapannāti attho.

28.Kālenāti rattiyā vibhātakāle. Bhummatthe hi etaṃ karaṇavacanaṃ. Pañca puttānīti pañca putte. Liṅgavipallāsena hetaṃ vuttaṃ. Sāyaṃ pañca punāpareti sāyanhakāle puna apare pañca putte khādāmīti yojanā. Vijāyitvānāti divase divase dasa dasa putte vijāyitvā. Tepi nā honti me alanti tepi dasaputtā ekadivasaṃ mayhaṃ khudāya paṭighātāya ahaṃ pariyattā na honti. Gāthāsukhatthañhettha nā-iti dīghaṃ katvā vuttaṃ.

29.Pariḍayhati dhūmāyati khudāya hadayaṃ mamāti khudāya jighacchāya bādhiyamānāya mama hadayapadeso udaragginā parisamantato jhāyati dhūmāyati santappati. Pānīyaṃ na labhe pātunti pipāsābhibhūtā tattha tattha vicarantī pānīyampi pātuṃ na labhāmi. Passa maṃ byasanaṃ gatanti petūpapattiyā sādhāraṇaṃ asādhāraṇañca imaṃ īdisaṃ byasanaṃ upagataṃ maṃ passa, bhanteti attanā anubhaviyamānaṃ dukkhaṃ therassa pavedesi.

Taṃ sutvā thero tāya katakammaṃ pucchanto –

30.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, puttamaṃsāni khādasī’’ti. –

Gāthamāha. Tattha dukkaṭanti duccaritaṃ. Kissa kammavipākenāti kīdisassa kammassa vipākena, kiṃ pāṇātipātassa, udāhu adinnādānādīsu aññatarassāti attho. ‘‘Kena kammavipākenā’’ti keci paṭhanti.

Atha sā petī attanā katakammaṃ therassa kathentī –

31.

‘‘Sapatī me gabbhinī āsi, tassā pāpaṃ acetayiṃ;

Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ.

32.

‘‘Tassa dvemāsiko gabbho, lohitaññeva pagghari;

Tadassā mātā kupitā, mayhaṃ ñātī samānayi;

Sapathañca maṃ akāresi, paribhāsāpayī ca maṃ.

33.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;

‘Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā’.

34.

‘‘Tassa kammassa vipākena, musāvādassa cūbhayaṃ;

Puttamaṃsāni khādāmi, pubbalohitamakkhitā’’ti. – gāthāyo abhāsi;

31-32. Tattha sapatīti samānapatikā itthī vuccati. Tassā pāpaṃ acetayinti tassa sapatiyā pāpaṃ luddakaṃ kammaṃ acetayiṃ. Paduṭṭhamanasāti paduṭṭhacittā, paduṭṭhena vā manasā. Dvemāsikoti dvemāsajāto patiṭṭhito hutvā dvemāsikā. Lohitaññeva paggharīti vipajjamāno ruhiraññeva hutvā vissandi. Tadassā mātā kupitā, mayhaṃ ñātī samānayīti tadā assā sapatiyā mātā mayhaṃ kupitā attano ñātake samodhānesi. ‘‘Tatassā’’ti vā pāṭho, tato assāti padavibhāgo.

33-34.Sapathanti sapanaṃ. Paribhāsāpayīti bhayena tajjāpesi. Sapathaṃ musāvādaṃ abhāsisanti ‘‘sace taṃ mayā kataṃ, īdisī bhaveyya’’nti katameva pāpaṃ akataṃ katvā dassentī musāvādaṃ abhūtaṃ sapathaṃ abhāsiṃ. Muttamaṃsāni khādāmi, sacetaṃ pakataṃ mayāti idaṃ tadā sapathassa katākāradassanaṃ. Yadi etaṃ gabbhapātanapāpaṃ mayā kataṃ, āyatiṃ punabbhavābhinibbattiyaṃ mayhaṃ puttamaṃsāniyeva khādeyyanti attho. Tassa kammassāti tassa gabbhapātanavasena pakatassa pāṇātipātakammassa. Musāvādassa cāti musāvādakammassa ca. Ubhayanti ubhayassapi kammassa ubhayena vipākena. Karaṇatthe hi idaṃ paccattavacanaṃ. Pubbalohitamakkhitāti pasavanavasena paribhijjanavasena ca pubbena ca lohitena ca makkhitā hutvā puttamaṃsāni khādāmīti yojanā.

Evaṃ sā petī attano kammavipākaṃ pavedetvā puna there evamāha – ‘‘ahaṃ, bhante, imasmiṃyeva gāme asukassa kuṭumbikassa bhariyā issāpakatā hutvā pāpakammaṃ katvā evaṃ petayoniyaṃ nibbattā. Sādhu, bhante, tassa kuṭumbikassa gehaṃ gacchatha, so tumhākaṃ dānaṃ dassati, taṃ dakkhiṇaṃ mayhaṃ uddisāpeyyātha, evaṃ me ito petalokato mutti bhavissatī’’ti. Therā taṃ sutvā taṃ anukampamānā ullumpanasabhāvasaṇṭhitā tassa kuṭumbikassa gehaṃ piṇḍāya pavisiṃsu. Kuṭambiko there disvā sañjātappasādo paccuggantvā pattāni gahetvā there āsanesu nisīdāpetvā paṇītena āhārena bhojetuṃ ārabhi. Therā taṃ pavattiṃ kuṭumbikassa ārocetvā taṃ dānaṃ tassā petiyā uddisāpesuṃ. Taṅkhaṇaññeva ca sā petī tato dukkhato apetā uḷārasampattiṃ paṭilabhitvā rattiyaṃ kuṭumbikassa attānaṃ dassesi. Atha therā anukkamena sāvatthiṃ gantvā bhagavato tamatthaṃ ārocesuṃ. Bhagavā ca tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Desanāvasāne mahājano paṭiladdhasaṃvego issāmaccherato paṭivirami. Evaṃ sā desanā mahājanassa sātthikā ahosīti.

Pañcaputtakhādakapetivatthuvaṇṇanā niṭṭhitā.

7. Sattaputtakhādakapetivatthuvaṇṇanā

Naggādubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante sattaputtakhādakapetiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake aññatarassa upāsakassa dve puttā ahesuṃ – paṭhamavaye ṭhitā rūpasampannā sīlācārena samannāgatā. Tesaṃ mātā ‘‘puttavatī aha’’nti puttabalena bhattāraṃ atimaññati. So bhariyāya avamānito nibbinnamānaso aññaṃ kaññaṃ ānesi. Sā nacirasseva gabbhinī ahosi. Athassa jeṭṭhabhariyā issāpakatā aññataraṃ vejjaṃ āmisena upalāpetvā tena tassā temāsikaṃ gabbhaṃ pātesi. Atha sā ñātīhi ca bhattārā ca ‘‘tayā imissā gabbho pātito’’ti puṭṭhā ‘‘nāhaṃ pātemī’’ti musā vatvā tehi asaddahantehi ‘‘sapathaṃ karohī’’ti vuttā ‘‘sāyaṃ pātaṃ satta satta putte vijāyitvā puttamaṃsāni khādāmi, niccaṃ duggandhā ca makkhikāparikiṇṇā ca bhaveyya’’nti sapathaṃ akāsi.

Sā aparena samayena kālaṃ katvā tassa gabbhapātanassa musāvādassa ca phaleneva petayoniyaṃ nibbattitvā puttanayena puttamaṃsāni khādantī tasseva gāmassa avidūre vicarati. Tena ca samayena sambahulā therā gāmakāvāse vutthavassā bhagavantaṃ dassanāya sāvatthiṃ āgacchantā tassa gāmassa avidūre ekasmiṃ padese rattiyaṃ vāsaṃ kappesuṃ. Atha sā petī tesaṃ therānaṃ attānaṃ dassesi. Taṃ mahāthero gāthāya pucchi –

35.

‘‘Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;

Makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī’’ti.

Sā therena puṭṭhā tīhi gāthāhi paṭivacanaṃ adāsi –

36.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

37.

‘‘Kālena satta puttāni, sāyaṃ satta punāpare;

Vijāyitvāna khādāmi, tepi nā honti me alaṃ.

38.

‘‘Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;

Nibbutiṃ nādhigacchāmi, aggidaḍḍhāva ātape’’ti.

38. Tattha nibbutinti khuppipāsādukkhassa vūpasamaṃ. Nādhigacchāmīti na labhāmi. Aggidaḍḍhāva ātapeti atiuṇhaātape agginā ḍayhamānā viya nibbutiṃ nādhigacchāmīti yojanā.

Taṃ sutvā mahāthero tāya katakammaṃ pucchanto –

39.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, puttamaṃsāni khādasī’’ti. – gāthamāha;

Atha sā petī attano petalokūpapattiñca puttamaṃsakhādanakāraṇañca kathentī –

40.

‘‘Ahū mayhaṃ duve puttā, ubho sampattayobbanā;

Sāhaṃ puttabalūpetā, sāmikaṃ atimaññisaṃ.

41.

‘‘Tato me sāmiko kuddho, sapatiṃ mayhamānayi;

Sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ.

42.

‘‘Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ;

Tassa temāsiko gabbho, pūtilohitako pati.

43.

‘‘Tadassā mātā kupitā, mayhaṃ ñātī samānayi;

Sapathañca maṃ kāresi, paribhāsāpayī ca maṃ.

44.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;

‘Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā’.

45.

‘‘Tassa kammassa vipākena, musāvādassa cūbhayaṃ;

Puttamaṃsāni khādāmi, pubbalohitamakkhitā’’ti. – imā gāthā abhāsi;

40-45. Tattha puttabalūpetāti puttabalena upetā, puttānaṃ vasena laddhabalā. Atimaññisanti atikkamitvā maññiṃ avamaññiṃ. Pūtilohitako patīti kuṇapalohitaṃ hutvā gabbho paripati. Sesaṃ sabbaṃ anantarasadisameva. Tattha aṭṭha therā, idha sambahulā. Tattha pañca puttā, idha sattāti ayameva visesoti.

Sattaputtakhādakapetivatthuvaṇṇānā niṭṭhitā.

8. Goṇapetavatthuvaṇṇanā

Kiṃnu ummattarūpo vāti idaṃ satthā jetavane viharanto aññataraṃ matapitikaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa kuṭumbikassa pitā kālamakāsi. So pitu maraṇena sokasantattahadayo rodamāno ummattako piya vicaranto yaṃ yaṃ passati, taṃ taṃ pucchati – ‘‘api me pitaraṃ passitthā’’ti? Na koci tassa sokaṃ vinodetuṃ asakkhi. Tassa pana hadaye ghaṭe padīpo viya sotāpattiphalassa upanissayo pajjalati.

Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalassa upanissayaṃ disvā ‘‘imassa atītakāraṇaṃ āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ vaṭṭatī’’ti cintetvā punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ anādāya tassa gharadvāraṃ agamāsi. So ‘‘satthā āgato’’ti sutvā paccuggantvā satthāraṃ gehaṃ pavesetvā satthari paññatte āsane nisinne sayaṃ bhagavantaṃ vanditvā ekamantaṃ nisinno ‘‘kiṃ, bhante, mayhaṃ pitu gataṭṭhānaṃ jānāthā’’ti āha. Atha naṃ satthā, ‘‘upāsaka, kiṃ imasmiṃ attabhāve pitaraṃ pucchasi, udāhu atīte’’ti āha. So taṃ vacanaṃ sutvā ‘‘bahū kira mayhaṃ pitaro’’ti tanubhūtasoko thokaṃ majjhattataṃ paṭilabhi. Athassa satthā sokavinodanaṃ dhammakathaṃ katvā apagatasokaṃ kallacittaṃ viditvā sāmukkaṃsikāya dhammadesanāya sotāpattiphale patiṭṭhāpetvā vihāraṃ agamāsi.

Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘passatha, āvuso, buddhānubhāvaṃ, tathā sokaparidevasamāpanno upāsako khaṇeneva bhagavatā sotāpattiphale vinīto’’ti. Satthā tattha gantvā paññattavarabuddhāsane nisinno ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Satthā ‘‘na, bhikkhave, idāneva mayā imassa soko apanīto, pubbepi apanītoyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ aññatarassa gahapatikassa pitā kālamakāsi. So pitu maraṇena sokaparidevasamāpanno assumukho rattakkho kandanto citakaṃ padakkhiṇaṃ karoti. Tassa putto sujāto nāma kumāro paṇḍito byatto buddhisampanno pitusokavinayanūpāyaṃ cintento ekadivasaṃ bahinagare ekaṃ matagoṇaṃ disvā tiṇañca pānīyañca āharitvā tassa purato ṭhapetvā ‘‘khāda, khāda, piva, pivā’’ti vadanto aṭṭhāsi. Āgatāgatā taṃ disvā ‘‘samma sujāta, kiṃ ummattakosi, yo tvaṃ matassa goṇassa tiṇodakaṃ upanesī’’ti vadanti? So na kiñci paṭivadati. Manussā tassa pitu santikaṃ gantvā ‘‘putto te ummattako jāto, matagoṇassa tiṇodakaṃ detī’’ti āhaṃsu. Taṃ sutvā ca kuṭumbikassa pitaraṃ ārabbha ṭhito soko apagato. So ‘‘mayhaṃ kira putto ummattako jāto’’ti saṃvegappatto vegena gantvā ‘‘nanu tvaṃ, tāta sujāta, paṇḍito byatto buddhisampanno, kasmā matagoṇassa tiṇodakaṃ desī’’ti codento –

46.

‘‘Kiṃ nu ummattarūpova, lāyitvā haritaṃ tiṇaṃ;

Khāda khādāti lapasi, gatasattaṃ jaraggavaṃ.

47.

‘‘Na hi annena pānena, mato goṇo samuṭṭhahe;

Tvaṃsi bālo ca dummedho, yathā taññova dummatī’’ti. –

Gāthādvayamāha. Tattha kiṃ nūti pucchāvacanaṃ. Ummattarūpovāti ummattakasabhāvo viya cittakkhepaṃ patto viya. Lāyitvāti lavitvā. Haritaṃ tiṇanti allatiṇaṃ. Lapasi vilapasi. Gatasattanti vigatajīvitaṃ. Jaraggavanti balibaddaṃ jiṇṇagoṇaṃ. Annena pānenāti tayā dinnena haritatiṇena vā pānīyena vā. Mato goṇo samuṭṭhaheti kālakato goṇo laddhajīvito hutvā na hi samuṭṭhaheyya. Tvaṃsi bālo ca dummedhoti tvaṃ bālyayogato bālo, medhāsaṅkhātāya paññāya abhāvato dummedho asi. Yathā taññova dummatīti yathā taṃ aññopi nippañño vippalapeyya, evaṃ tvaṃ niratthakaṃ vippalapasīti attho. Yathā tanti nipātamattaṃ.

Taṃ sutvā sujāto pitaraṃ saññāpetuṃ attano adhippāyaṃ pakāsento –

48.

‘‘Ime pādā idaṃ sīsaṃ, ayaṃ kāyo savāladhi;

Nettā tatheva tiṭṭhanti, ayaṃ goṇo samuṭṭhahe.

49.

‘‘Nāyyakassa hatthapādā, kāyo sīsañca dissati;

Rudaṃ mattikathūpasmiṃ, nanu tvaññeva dummatī’’ti. –

Gāthādvayaṃ abhāsi. Tassattho – imassa goṇassa ime cattāro pādā, idaṃ sīsaṃ, saha vāladhinā vattatīti savāladhi ayaṃ kāyo. Imāni ca nettānayanāni yathā maraṇato pubbe, tatheva abhinnasaṇṭhānāni tiṭṭhanti. Ayaṃ goṇo samuṭṭhaheti imasmā kāraṇā ayaṃ goṇo samuṭṭhaheyya samuttiṭṭheyyāti mama cittaṃ bhaveyya. ‘‘Maññe goṇo samuṭṭhahe’’ti keci paṭhanti, tena kāraṇena ayaṃ goṇo sahasāpi kāyaṃ samuṭṭhaheyyāti ahaṃ maññeyyaṃ, evaṃ me maññanā sambhaveyyāti adhippāyo. Ayyakassa pana mayhaṃ pitāmahassa na hatthapādā kāyo sīsaṃ dissati, kevalaṃ pana tassa aṭṭhikāni pakkhipitvā kate mattikāmaye thūpe rudanto sataguṇena sahassaguṇena, tāta, tvaññeva dummati nippañño, bhijjanadhammā saṅkhārā bhijjanti, tattha vijānataṃ kā paridevanāti pitu dhammaṃ kathesi.

Taṃ sutvā bodhisattassa pitā ‘‘mama mutto paṇḍito maṃ saññāpetuṃ imaṃ kammaṃ akāsī’’ti cintetvā ‘‘tāta sujāta, ‘sabbepi sattā maraṇadhammā’ti aññātametaṃ, ito paṭṭhāya na socissāmi, sokaharaṇasamatthena nāma medhāvinā tādiseneva bhavitabba’’nti puttaṃ pasaṃsanto –

50.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

51.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, pitusokaṃ apānudi.

52.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna māṇava.

53.

‘‘Evaṃ karonti sappaññā, ye honti anukampakā;

Vinivattayanti sokamhā, sujāto pitaraṃ yathā’’ti. –

Catasso gāthā abhāsi. Tattha ādittanti sokagginā ādittaṃ jalitaṃ. Santanti samānaṃ. Pāvakanti aggi. Vārinā viya osiñcanti udakena avasiñcanto viya. Sabbaṃ nibbāpaye daranti sabbaṃ me cittadarathaṃ nibbāpesi. Abbahī vatāti nīhari vata. Sallanti sokasallaṃ. Hadayanissitanti cittasannissitasallabhūtaṃ. Sokaparetassāti sokena abhibhūtassa. Pitusokanti pitaraṃ ārabbha uppannaṃ sokaṃ. Apānudīti apanesi. Tava sutvāna māṇavāti, kumāra, tava vacanaṃ sutvā idāni pana na socāmi na rodāmi. Sujāto pitaraṃ yathāti yathā ayaṃ sujāto attano pitaraṃ sokato vinivattesi, evaṃ aññepi ye anukampakā anuggaṇhasīlā honti, te sappaññā evaṃ karonti pitūnaṃ aññesañca upakāraṃ karontīti attho.

Māṇavassa vacanaṃ sutvā pitā apagatasoko hutvā sīsaṃ nahāyitvā bhuñjitvā kammante pavattetvā kālaṃ katvā saggaparāyaṇo ahosi. Satthā imaṃ dhammadesanaṃ āharitvā tesaṃ bhikkhūnaṃ saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīsu patiṭṭhahiṃsu. Tadā sujāto lokanātho ahosīti.

Goṇapetavatthuvaṇṇanā niṭṭhitā.

9. Mahāpesakārapetivatthuvaṇṇanā

Gūthañcamuttaṃ ruhirañca pubbanti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ pesakārapetiṃ ārabbha vuttaṃ. Dvādasamattā kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā vasanayoggaṭṭhānaṃ vīmaṃsantā upakaṭṭhāya vassūpanāyikāya aññataraṃ chāyūdakasampannaṃ ramaṇīyaṃ araññāyatanaṃ tassa ca nātidūre nāccāsanne gocaragāmaṃ disvā tattha ekarattiṃ vasitvā dutiyadivase gāmaṃ piṇḍāya pavisiṃsu. Tattha ekādasa pesakārā paṭivasanti, te te bhikkhū disvā sañjātasomanassā hutvā attano attano gehaṃ netvā paṇītena āhārena parivisitvā āhaṃsu ‘‘kuhiṃ, bhante, gacchathā’’ti? ‘‘Yattha amhākaṃ phāsukaṃ, tattha gamissāmā’’ti. ‘‘Yadi evaṃ, bhante, idheva vasitabba’’nti vassūpagamanaṃ yāciṃsu. Bhikkhū sampaṭicchiṃsu. Upāsakā tesaṃ tattha araññakuṭikāyo kāretvā adaṃsu. Bhikkhū tattha vassaṃ upagacchiṃsu.

Tattha jeṭṭhakapesakāro dve bhikkhū catūhi paccayehi sakkaccaṃ upaṭṭhahi, itare ekekaṃ bhikkhuṃ upaṭṭhahiṃsu. Jeṭṭhakapesakārassa bhariyā assaddhā appasannā micchādiṭṭhikā maccharinī bhikkhū na sakkaccaṃ upaṭṭhāti. So taṃ disvā tassāyeva kaniṭṭhabhaginiṃ ānetvā attano gehe issariyaṃ niyyādesi. Sā saddhā pasannā hutvā sakkaccaṃ bhikkhū paṭijaggi. Te sabbe pesakāro vassaṃ vutthānaṃ bhikkhūnaṃ ekekassa ekekaṃ sāṭakamadaṃsu. Tattha maccharinī jeṭṭhapesakārassa bhariyā paduṭṭhacittā attano sāmikaṃ paribhāsi – ‘‘yaṃ tayā samaṇānaṃ sakyaputtiyānaṃ dānaṃ dinnaṃ annapānaṃ, taṃ te paraloke gūthamuttaṃ pubbalohitañca hutvā nibbattatu, sāṭakā ca jalitā ayomayapaṭṭā hontū’’ti.

Tattha jeṭṭhapesakāro aparena samayena kālaṃ katvā viñjhāṭaviyaṃ ānubhāvasampannā rukkhadevatā hutvā nibbatti. Tassa pana kadariyā bhariyā kālaṃ katvā tasseva vasanaṭṭhānassa avidūre petī hutvā nibbatti. Sā naggā dubbaṇṇarūpā jighacchāpipāsābhibhūtā tassa bhūmadevassa santikaṃ gantvā āha – ‘‘ahaṃ, sāmi, niccoḷā ativiya jighacchāpipāsābhibhūtā vicarāmi, dehi me vatthaṃ annapānañcā’’ti. So tassā dibbaṃ uḷāraṃ annapānaṃ upanesi. Taṃ tāya gahitamattameva gūthamuttaṃ pubbalohitañca sampajjati, sāṭakañca dinnaṃ tāya paridahitaṃ pajjalitaṃ ayomayapaṭṭaṃ hoti. Sā mahādukkhaṃ anubhavantī taṃ chaḍḍetvā kandantī vicarati.

Tena ca samayena aññataro bhikkhu vutthavasso satthāraṃ vandituṃ gacchanto mahatā satthena saddhiṃ viñjhāṭaviṃ paṭipajji. Satthikā rattiṃ maggaṃ gantvā divā vane sandacchāyūdakasampannaṃ padesaṃ disvā yānāni muñcitvā muhuttaṃ vissamiṃsu. Bhikkhu pana vivekakāmatāya thokaṃ apakkamitvā aññatarassa sandacchāyassa vanagahanapaṭicchannassa rukkhassa mūle saṅghāṭiṃ paññapetvā nipanno rattiyaṃ maggagamanaparissamena kilantakāyo niddaṃ upagañchi. Satthikā vissamitvā maggaṃ paṭipajjiṃsu, so bhikkhu na paṭibujjhi. Atha sāyanhasamaye uṭṭhahitvā te apassanto aññataraṃ kummaggaṃ paṭipajjitvā anukkamena tassā devatāya vasanaṭṭhānaṃ sampāpuṇi. Atha naṃ so devaputto disvā manussarūpena upagantvā paṭisanthāraṃ katvā attano vimānaṃ pavesetvā pādabbhañjanādīni datvā payirupāsanto nisīdi. Tasmiñca samaye sā petī āgantvā ‘‘dehi me, sāmi, annapānaṃ sāṭakañcā’’ti āha. So tassā tāni adāsi. Tāni ca tāya gahitamattāni gūthamuttapubbalohitapajjalitaayopaṭṭāyeva ahesuṃ. So bhikkhu taṃ disvā sañjātasaṃvego taṃ devaputtaṃ –

54.

‘‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñjati kissa ayaṃ vipāko;

Ayaṃ nu kiṃ kammamakāsi nārī, yā sabbadā lohitapubbabhakkhā.

55.

‘‘Navāni vatthāni subhāni ceva, mudūni suddhāni ca lomasāni;

Dinnāni missā kitakā bhavanti, ayaṃ nu kiṃ kammamakāsi nārī’’ti. –

Dvīhi gāthāhi paṭipucchi. Tattha kissa ayaṃ vipākoti kīdisassa kammassa ayaṃ vipāko, yaṃ esā idāni paccanubhavatīti. Ayaṃ nu kiṃ kammamakāsi nārīti ayaṃ itthī kiṃ nu kho kammaṃ pubbe akāsi. Yā sabbadā lohitapubbabhakkhāti yā sabbakālaṃ ruhirapubbameva bhakkhati paribhuñjati. Navānīti paccagghāni tāvadeva pātubhūtāni. Subhānīti sundarāni dassanīyāni. Mudūnīti sukhasamphassāni. Suddhānīti parisuddhavaṇṇāni. Lomasānīti salomakāni sukhasamphassāni , sundarānīti attho. Dinnāni missā kitakā bhavantīti kitakakaṇṭakasadisāni lohapaṭṭasadisāni bhavanti. ‘‘Kīṭakā bhavantī’’ti vā pāṭho, khādakapāṇakavaṇṇāni bhavantīti attho.

Evaṃ so devaputto tena bhikkhunā puṭṭho tāya purimajātiyā katakammaṃ pakāsento –

56.

‘‘Bhariyā mamesā ahu bhadante, adāyikā maccharinī kadariyā;

Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ, akkosati ca paribhāsati ca.

57.

‘‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñja tvaṃ asuciṃ sabbakālaṃ;

Etaṃ te paralokasmiṃ hotu, vatthā ca te kitakasamā bhavantu;

Etādisaṃ duccaritaṃ caritvā, idhāgatā cirarattāya khādatī’’ti. –

Dve gāthā abhāsi. Tattha adāyikāti kassaci kiñcipi adānasīlā. Maccharinī kadariyāti paṭhamaṃ maccheramalassa sabhāvena maccharinī, tāya ca punappunaṃ āsevanatāya thaddhamaccharinī, tāya kadariyā ahūti yojanā. Idāni tassā tameva kadariyataṃ dassento ‘‘sā maṃ dadanta’’ntiādimāha. Tattha etādisanti evarūpaṃ yathāvuttavacīduccaritādiṃ caritvā. Idhāgatāti imaṃ petalokaṃ āgatā, petattabhāvaṃ upagatā. Cirarattāya khādatīti cirakālaṃ gūthādimeva khādati. Tassā hi yenākārena akkuṭṭhaṃ, tenevākārena pavattamānampi phalaṃ. Yaṃ uddissa akkuṭṭhaṃ, tato aññattha pathaviyaṃ kamantakasaṅkhāte matthake asanipāto viya attano upari patati.

Evaṃ so devaputto tāya pubbe katakammaṃ kathetvā puna taṃ bhikkhuṃ āha – ‘‘atthi pana, bhante, koci upāyo imaṃ petalokato mocetu’’nti ? ‘‘Atthī’’ti ca vutte ‘‘kathetha, bhante’’ti. Yadi bhagavato ariyasaṅghassa ca ekasseva vā bhikkhuno dānaṃ datvā imissā uddisiyati, ayañca taṃ anumodati, evametissā ito dukkhato mutti bhavissatīti. Taṃ sutvā devaputto tassa bhikkhuno paṇītaṃ annapānaṃ datvā taṃ dakkhiṇaṃ tassā petiyā ādisi. Tāvadeva sā petī suhitā pīṇindriyā dibbāhārassa tittā ahosi. Puna tasseva bhikkhuno hatthe dibbasāṭakayugaṃ bhagavantaṃ uddissa datvā tañca dakkhiṇaṃ petiyā ādisi. Tāvadeva ca sā dibbavatthanivatthā dibbālaṅkāravibhūsitā sabbakāmasamiddhā devaccharāpaṭibhāgā ahosi. So ca bhikkhu tassa devaputtassa iddhiyā tadaheva sāvatthiṃ patvā jetavanaṃ pavisitvā bhagavato santikaṃ upagantvā vanditvā taṃ sāṭakayugaṃ datvā taṃ pavattiṃ ārocesi. Bhagavāpi tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Mahāpesakārapetivatthuvaṇṇanā niṭṭhitā.

10. Khallāṭiyapetivatthuvaṇṇanā

Kānu antovimānasminti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ khallāṭiyapetiṃ ārabbha vuttaṃ. Atīte kira bārāṇasiyaṃ aññatarā rūpūpajīvinī itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā atimanoharakesakalāpī ahosi. Tassā hi kesā nīlā dīghā tanū mudū siniddhā vellitaggā dvihatthagayhā visaṭṭhā yāva mekhalā kalāpā olambanti. Taṃ tassā kesasobhaṃ disvā taruṇajano yebhuyyena tassaṃ paṭibaddhacitto ahosi. Athassā taṃ kesasobhaṃ asahamānā issāpakatā katipayā itthiyo mantetvā tassā eva paricārikadāsiṃ āmisena upalāpetvā tāya tassā kesūpapātanaṃ bhesajjaṃ dāpesuṃ. Sā kira dāsī taṃ bhesajjaṃ nhāniyacuṇṇena saddhiṃ payojetvā gaṅgāya nadiyā nhānakāle tassā adāsi . Sā tena kesamūlesu temetvā udake nimujji , nimujjanamatteyeva kesā samūlā paripatiṃsu, sīsaṃ cassā tittakalābusadisaṃ ahosi. Atha sā sabbaso vilūnakesā luñcitamatthakā kapotī viya virūpā hutvā lajjāya antonagaraṃ pavisituṃ asakkontī vatthena sīsaṃ veṭhetvā bahinagare aññatarasmiṃ padese vāsaṃ kappentī katipāhaccayena apagatalajjā tato nivattetvā tilāni pīḷetvā telavaṇijjaṃ surāvaṇijjañca karontī jīvikaṃ kappesi. Sā ekadivasaṃ dvīsu tīsu manussesu surāmattesu mahāniddaṃ okkamantesu sithilabhūtāni tesaṃ nivatthavatthāni avahari.

Athekadivasaṃ sā ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannacittā attano gharaṃ netvā paññatte āsane nisīdāpetvā telasaṃsaṭṭhaṃ doṇinimmajjaniṃ piññākamadāsi. So tassā anukampāya taṃ paṭiggahetvā paribhuñji. Sā pasannamānasā upari chattaṃ dhārayamānā aṭṭhāsi. So ca thero tassā cittaṃ pahaṃsento anumodanaṃ katvā pakkāmi. Sā ca itthī anumodanakāleyeva ‘‘mayhaṃ kesā dīghā tanū siniddhā mudū vellitaggā hontū’’ti patthanamakāsi.

Sā aparena samayena kālaṃ katvā missakakammassa phalena samuddamajjhe kanakavimāne ekikā hutvā nibbatti. Tassā kesā patthitākārāyeva sampajjiṃsu. Manussānaṃ sāṭakāvaharaṇena pana naggā ahosi. Sā tasmiṃ kanakavimāne punappunaṃ uppajjitvā ekaṃ buddhantaraṃ naggāva hutvā vītināmesi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anupubbena sāvatthiyaṃ viharante sāvatthivāsino sattasatā vāṇijā suvaṇṇabhūmiṃ uddissa nāvāya mahāsamuddaṃ otariṃsu. Tehi āruḷhā nāvā visamavātavegukkhittā ito cito ca paribbhamantī taṃ padesaṃ agamāsi. Atha sā vimānapetī saha vimānena tesaṃ attānaṃ dassesi. Taṃ disvā jeṭṭhavāṇijo pucchanto –

58.

‘‘Kā nu antovimānasmiṃ, tiṭṭhantī nūpanikkhami;

Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita’’nti. –

Gāthamāha . Tattha kā nu antovimānasmiṃ tiṭṭhantīti vimānassa anto abbhantare tiṭṭhantī kā nu tvaṃ, kiṃ manussitthī, udāhu amanussitthīti pucchati. Nūpanikkhamīti vimānato na nikkhami. Upanikkhamassu, bhadde, passāma taṃ bahiṭṭhitanti, bhadde, taṃ mayaṃ bahi ṭhitaṃ passāma daṭṭhukāmamhā, tasmā vimānato nikkhamassu. ‘‘Upanikkhamassu bhaddante’’ti vā pāṭho, bhaddaṃ te atthūti attho.

Athassa sā attano bahi nikkhamisuṃ asakkuṇeyyataṃ pakāsentī –

59.

‘‘Aṭṭīyāmi harāyāmi, naggā nikkhamituṃ bahi;

Kesehamhi paṭicchannā, puññaṃ me appakaṃ kata’’nti. –

Gāthamāha. Tattha aṭṭīyāmīti naggā hutvā bahi nikkhamituṃ aṭṭikā dukkhitā amhi. Harāyāmīti lajjāmi. Kesehamhi paṭicchannāti kesehi amhi ahaṃ paṭicchāditā pārutasarīrā. Puññaṃ me appakaṃ katanti appakaṃ parittaṃ mayā kusalakammaṃ kataṃ, piññākadānamattanti adhippāyo.

Athassā vāṇijo attano uttarisāṭakaṃ dātukāmo –-

60.

‘‘Handuttarīyaṃ dadāmi te, idaṃ dussaṃ nivāsaya;

Idaṃ dussaṃ nivāsetvā, ehi nikkhama sobhane;

Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita’’nti. –

Gāthamāha . Tattha handāti gaṇha. Uttarīyanti upasaṃbyānaṃ uttarisāṭakanti attho. Dadāmi teti tuyhaṃ dadāmi. Idaṃ dussaṃ nivāsayāti idaṃ mama uttarisāṭakaṃ tvaṃ nivāsehi. Sobhaneti sundararūpe.

Evañca pana vatvā attano uttarisāṭakaṃ tassā upanesi, sā tathā diyyamānassa attano anupakappanīyatañca, yathā diyyamānaṃ upakappati, tañca dassentī –

61.

‘‘Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;

Esetthupāsako saddho, sammāsambuddhasāvako.

62.

‘‘Etaṃ acchādayitvāna, mama dakkhiṇamādisa;

Tathāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti. –

Gāthādvayamāha . Tattha hatthena hatthe te dinnaṃ, na mayhaṃ upakappatīti, mārisa, tava hatthena mama hatthe tayā dinnaṃ na mayhaṃ upakappati na viniyujjati, upabhogayoggaṃ na hotīti attho. Esetthupāsako saddhoti eso ratanattayaṃ uddissa saraṇagamanena upāsako kammaphalasaddhāya ca samannāgatattā saddho ettha etasmiṃ janasamūhe atthi. Etaṃ acchādayitvāna, mama dakkhiṇamādisāti etaṃ upāsakaṃ mama diyyamānaṃ sāṭakaṃ paridahāpetvā taṃ dakkhiṇaṃ mayhaṃ ādisa pattidānaṃ dehi. Tathāhaṃ sukhitā hessanti tathā kate ahaṃ sukhitā dibbavatthanivatthā sukhappattā bhavissāmīti.

Taṃ sutvā vāṇijā taṃ upāsakaṃ nhāpetvā vilimpetvā vatthayugena acchādesuṃ. Tamatthaṃ pakāsentā saṅgītikārā –

63.

‘‘Tañca te nhāpayitvāna, vilimpetvāna vāṇijā;

Vatthehacchādayitvāna, tassā dakkhiṇamādisuṃ.

64.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

65.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Hasantī vimānā nikkhami, dakkhiṇāya idaṃ phala’’nti. –

Tisso gāthāyo avocuṃ.

63. Tattha tanti taṃ upāsakaṃ. Ca-saddo nipātamattaṃ. Teti te vāṇijāti yojanā. Vilimpetvānāti uttamena gandhena vilimpetvā. Vatthehacchādayitvānāti vaṇṇagandharasasampannaṃ sabyañjanaṃ bhojanaṃ bhojetvā nivāsanaṃ uttarīyanti dvīhi vatthehi acchādesuṃ, dve vatthāni adaṃsūti attho. Tassā dakkhiṇamādisunti tassā petiyā taṃ dakkhiṇaṃ ādisiṃsu.

64.Samanantarānuddiṭṭheti anū-ti nipātamattaṃ, tassā dakkhiṇāya uddiṭṭhasamanantarameva. Vipāko udapajjathāti tassā petiyā vipāko dakkhiṇāya phalaṃ uppajji. Kīdisoti petī āha bhojanacchādanapānīyanti. Nānappakāraṃ dibbabhojanasadisaṃ bhojanañca nānāvirāgavaṇṇasamujjalaṃ dibbavatthasadisaṃ vatthañca anekavidhaṃ pānakañca dakkhiṇāya idaṃ īdisaṃ phalaṃ udapajjathāti yojanā.

65.Tatoti yathāvuttabhojanādipaṭilābhato pacchā. Suddhāti nhānena suddhasarīrā. Sucivasanāti suvisuddhavatthanivatthā. Kāsikuttamadhārinīti kāsikavatthatopi uttamavatthadhārinī. Hasantīti ‘‘passatha tāva tumhākaṃ dakkhiṇāya idaṃ phalavisesa’’nti pakāsanavasena hasamānā vimānato nikkhami.

Atha te vāṇijā evaṃ paccakkhato puññaphalaṃ disvā acchariyabbhutacittajātā tasmiṃ upāsake sañjātagāravabahumānā katañjalī taṃ payirupāsiṃsu. Sopi te dhammakathāya bhiyyosomattāya pasādetvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Te tāya vimānapetiyā katakammaṃ –

66.

‘‘Sucittarūpaṃ ruciraṃ, vimānaṃ te pabhāsati;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Imāya gāthāya pucchiṃsu. Tattha sucittarūpanti hatthiassaitthipurisādivasena ceva mālākammalatākammādivasena ca suṭṭhu vihitacittarūpaṃ. Ruciranti ramaṇīyaṃ dassanīyaṃ. Kissa kammassidaṃ phalanti kīdisassa kammassa, kiṃ dānamayassa udāhu sīlamayassa idaṃ phalanti attho.

Sā tehi evaṃ puṭṭhā ‘‘mayā katassa parittakassa kusalakammassa tāva idaṃ phalaṃ, akusalakammassa pana āyatiṃ niraye edisaṃ bhavissatī’’ti tadubhayaṃ ācikkhantī –

67.

‘‘Bhikkhuno caramānassa, doṇinimmajjaniṃ ahaṃ;

Adāsiṃ ujubhūtassa, vippasannena cetasā.

68.

‘‘Tassa kammassa kusalassa, vipākaṃ dīghamantaraṃ;

Anubhomi vimānasmiṃ, tañca dāni parittakaṃ.

69.

‘‘Uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

70.

‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

71.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

72.

‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalañca pāpakammassa, tasmā socāmahaṃ bhusa’’nti. – gāthāyo abhāsi;

67. Tattha bhikkhuno caramānassāti aññatarassa bhinnakilesassa bhikkhuno bhikkhāya carantassa. Doṇinimmajjaninti vissandamānatelaṃ piññākaṃ. Ujubhūtassāti cittajimhavaṅkakuṭilabhāvakarānaṃ kilesānaṃ abhāvena ujubhāvappattassa. Vippasannena cetasāti kammaphalasaddhāya suṭṭhu pasannena cittena.

68-69.Dīghamantaranti ma-kāro padasandhikaro, dīghaantaraṃ dīghakālanti attho. Tañca dāni parittakanti tañca puññaphalaṃ vipakkavipākattā kammassa idāni parittakaṃ appāvasesaṃ, na cireneva ito cavissāmīti attho. Tenāha ‘‘uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissatī’’ti catūhi māsehi uddhaṃ catunnaṃ māsānaṃ upari pañcame māse mama kālaṃkiriyā bhavissatīti dasseti. Ekantakaṭukanti ekanteneva aniṭṭhachaphassāyatanikabhāvato ekantadukkhanti attho. Ghoranti dāruṇaṃ. Nirayanti natthi ettha ayo sukhanti katvā ‘‘niraya’’nti laddhanāmaṃ narakaṃ. Papatissahanti papahissāmi ahaṃ.

70. ‘‘Niraya’’nti cettha avīcimahānirayassa adhippetattā taṃ sarūpato dassetuṃ ‘‘catukkaṇṇa’’ntiādimāha. Tattha catukkaṇṇanti catukkoṇaṃ. Catudvāranti catūsu disāsu catūhi dvārehi yuttaṃ. Vibhattanti suṭṭhu vibhattaṃ.

Bhāgasoti bhāgato. Mitanti tulitaṃ. Ayopākārapariyantanti ayomayena pākārena parikkhittaṃ. Ayasā paṭikujjitanti ayopaṭaleneva upari pihitaṃ.

71-72.Tejasā yutāti samantato samuṭṭhitajālena mahatā agginā nirantaraṃ samāyutajālā. Samantā yojanasatanti evaṃ pana samantā bahi sabbadisāsu yojanasataṃ yojanānaṃ sataṃ. Sabbadāti sabbakālaṃ. Pharitvā tiṭṭhatīti byāpetvā tiṭṭhati. Tatthāti tasmiṃ mahāniraye. Vedissanti vedissāmi anubhavissāmi. Phalañca pāpakammassāti idaṃ īdisaṃ dukkhānubhavanaṃ mahā evaṃ katassa pāpassa kammassa phalanti attho.

Evaṃ tāya attanā katakammaphale āyatiṃ nerayikabhaye ca pakāsite so upāsako karuṇāsañcoditamānaso ‘‘handassāhaṃ patiṭṭhā bhaveyya’’nti cintetvā āha – ‘‘devate, tvaṃ mayhaṃ ekassa dānavasena sabbakāmasamiddhā uṭṭhārasampattiyuttā jātā, idāni pana imesaṃ upāsakānaṃ dānaṃ datvā satthu ca guṇe anussaritvā nirayūpapattito muccissasī’’ti. Sā petī haṭṭhatuṭṭhā ‘‘sādhū’’ti vatvā te dibbena annapānena santappetvā dibbāni vatthāni nānāvidhāni ratanāni ca adāsi, bhagavantañca uddissa dibbaṃ dussayugaṃ tesaṃ hatthe datvā ‘‘aññatarā, bhante, vimānapetī bhagavato pāde sirasā vandatīti sāvatthiṃ gantvā satthāraṃ mama vacanena vandathā’’ti vandanañca pesesi, tañca nāvaṃ attano iddhānubhāvena tehi icchitapaṭṭanaṃ taṃ divasameva upanesi.

Atha te vāṇijā tato paṭṭanato anukkamena sāvatthiṃ patvā jetavanaṃ pavisitvā satthu taṃ dussayugaṃ datvā vandanañca nivedetvā ādito paṭṭhāya taṃ pavattiṃ bhagavato ārocesuṃ. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā jātā. Te pana upāsakā dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā tassā dakkhiṇamādisiṃsu. Sā ca tato petalokato cavitvā vividharatanavijjotite tāvatiṃsabhavane kanakavimāne accharāsahassaparivārā nibbattīti.

Khallāṭiyapetivatthuvaṇṇanā niṭṭhitā.

11. Nāgapetavatthuvaṇṇanā

Puratovasetena paleti hatthināti idaṃ satthari jetavane viharante dve brāhmaṇapete ārambha vuttaṃ. Āyasmā kira saṃkicco sattavassiko khuraggeyeva arahattaṃ patvā sāmaṇerabhūmiyaṃ ṭhito tiṃsamattehi bhikkhūhi saddhiṃ araññāyatane vasanto tesaṃ bhikkhūnaṃ pañcannaṃ corasatānaṃ hatthato āgataṃ maraṇampi bāhitvā te ca core dametvā pabbājetvā satthu santikaṃ agamāsi. Satthā tesaṃ bhikkhūnaṃ dhammaṃ desesi, desanāvasāne te bhikkhū arahattaṃ pāpuṇiṃsu. Athāyasmā saṃkicco paripuṇṇavasso laddhūpasampado tehi pañcahi bhikkhusatehi saddhiṃ bārāṇasiṃ gantvā isipatane vihāsi. Manussā therassa santikaṃ gantvā dhammaṃ sutvā pasannamānasā vīthipaṭipāṭiyā vaggavaggā hutvā āgantukadānaṃ adaṃsu. Tattha aññataro upāsako manusse niccabhatte samādapesi, te yathābalaṃ niccabhattaṃ paṭṭhapesuṃ.

Tena ca samayena bārāṇasiyaṃ aññatarassa micchādiṭṭhikassa brāhmaṇassa dve puttā ekā ca dhītā ahesuṃ. Tesu jeṭṭhaputto tassa upāsakassa mitto ahosi. So taṃ gahetvā āyasmato saṃkiccassa santikaṃ agamāsi. Āyasmā saṃkicco tassa dhammaṃ desesi. So muducitto ahosi. Atha naṃ so upāsako āha – ‘‘tvaṃ ekassa bhikkhuno niccabhattaṃ dehī’’ti . ‘‘Anāciṇṇaṃ amhākaṃ brāhmaṇānaṃ samaṇānaṃ sakyaputtiyānaṃ niccabhattadānaṃ, tasmā nāhaṃ dassāmī’’ti. ‘‘Kiṃ mayhampi bhattaṃ na dassasī’’ti? ‘‘Kathaṃ na dassāmī’’ti āha. ‘‘Yadi evaṃ yaṃ mayhaṃ desi, taṃ ekassa bhikkhussa dehī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā dutiyadivase pātova vihāraṃ gantvā ekaṃ bhikkhuṃ ānetvā bhojesi.

Evaṃ gacchante kāle bhikkhūnaṃ paṭipattiṃ disvā dhammañca suṇitvā tassa kaniṭṭhabhātā ca bhaginī ca sāsane abhippasannā puññakammaratā ca ahesuṃ. Evaṃ te tayo janā yathāvibhavaṃ dānāni dentā samaṇabrāhmaṇe sakkariṃsu garuṃ kariṃsu mānesuṃ pūjesuṃ. Mātāpitaro pana nesaṃ assaddhā appasannā samaṇabrāhmaṇesu agāravā puññakiriyāya anādarā acchandikā ahesuṃ. Tesaṃ dhītaraṃ dārikaṃ mātulaputtassatthāya ñātakā vāresuṃ. So ca āyasmato saṃkiccassa santike dhammaṃ sutvā saṃvegajāto pabbajitvā niccaṃ attano mātu-gehaṃ bhuñjituṃ gacchati. Taṃ mātā attano bhātu-dhītāya dārikāya palobheti. Tena so ukkaṇṭhito hutvā upajjhāyaṃ upasaṅgamitvā āha – ‘‘uppabbajissāmahaṃ, bhante, anujānātha ma’’nti. Upajjhāyo tassa upanissayasampattiṃ disvā āha – ‘‘sāmaṇera, māsamattaṃ āgamehī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā māse atikkante tatheva ārocesi. Upajjhāyo puna ‘‘aḍḍhamāsaṃ āgamehī’’ti āha. Aḍḍhamāse atikkante tatheva vutte puna ‘‘sattāhaṃ āgamehī’’ti āha. So ‘‘sādhū’’ti paṭissuṇi. Atha tasmiṃ antosattāhe sāmaṇerassa mātulāniyā gehaṃ vinaṭṭhacchadanaṃ jiṇṇaṃ dubbalakuṭṭaṃ vātavassābhihataṃ paripati. Tattha brāhmaṇo brāhmaṇī dve puttā ghītā ca gehena ajjhotthaṭā kālamakaṃsu. Tesu brāhmaṇo brāhmaṇī ca petayoniyaṃ nibbattiṃsu, dve puttā dhītā ca bhummadevesu. Tesu jeṭṭhaputtassa hatthiyānaṃ nibbatti, kaniṭṭhassa assatarīratho, dhītāya suvaṇṇasivikā. Brāhmaṇo ca brāhmaṇī ca mahante mahante ayomuggare gahetvā aññamaññaṃ ākoṭenti, abhihataṭṭhānesu mahantā mahantā ghaṭappamāṇā gaṇḍā uṭṭhahitvā muhutteneva pacitvā paribhedappattā honti. Te aññamaññassa gaṇḍe phāletvā kodhābhibhūtā nikkaruṇā pharusavacanehi tajjentā pubbalohitaṃ pivanti, na ca tittiṃ paṭilabhanti.

Atha sāmaṇero ukkaṇṭhābhibhūto upajjhāyaṃ upasaṅkamitvā āha – ‘‘bhante, mayā paṭiññātadivasā vītivattā, gehaṃ gamissāmi, anujānātha ma’’nti. Atha naṃ upajjhāyo ‘‘atthaṅgate sūriye kālapakkhacātuddasiyā pavattamānāya ehī’’ti vatvā isipatanavihārassa piṭṭhipassena thokaṃ gantvā aṭṭhāsi. Tena ca samayena te dve devaputtā saddhiṃ bhaginiyā teneva maggena yakkhasamāgamaṃ sambhāvetuṃ gacchanti, tesaṃ pana mātāpitaro muggarahatthā pharusavācā kāḷarūpā ākulākulalūkhapatitakesabhārā aggidaḍḍhatālakkhandhasadisā vigalitapubbalohitā valitagattā ativiya jegucchabībhacchadassanā te anubandhanti.

Athāyasmā saṃkicco yathā so sāmaṇero te sabbe gacchante passati, tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharitvā sāmaṇeraṃ āha – ‘‘passasi tvaṃ, sāmaṇera, ime gacchante’’ti? ‘‘Āma, bhante, passāmī’’ti. ‘‘Tena hi imehi katakammaṃ paṭipucchā’’ti. So hatthiyānādīhi gacchante anukkamena paṭipucchi. Te āhaṃsu – ‘‘ye pacchato petā āgacchanti, te paṭipucchā’’ti. Sāmaṇero te pete gāthāhi ajjhabhāsi –

73.

‘‘Puratova setena paleti hatthinā, majjhe pana assatarīrathena;

Pacchā ca kaññā sivikāya nīyati, obhāsayantī dasa sabbaso disā.

74.

‘‘Tumhe pana muggarahatthapāṇino, rudaṃmukhā chinnapabhinnagattā;

Manussabhūtā kimakattha pāpaṃ, yenaññamaññassa pivātha lohita’’nti.

Tattha puratoti sabbapaṭhamaṃ. Setenāti paṇḍarena. Paletīti gacchati. Majjhe panāti hatthiṃ āruḷhassa sivikaṃ āruḷhāya ca antare. Assatarīrathenāti assatarīyuttena rathena paletīti yojanā. Nīyatīti vahīyati. Obhāsayantī dasa sabbaso disāti sabbato samantato sabbā dasa disā attano sarīrappabhāhi vatthābharaṇādippabhāhi ca vijjotayamānā. Muggarahatthapāṇinoti muggarā hatthasaṅkhātesu pāṇīsu yesaṃ te muggarahatthapāṇino, bhūmisaṇhakaraṇīyādīsu pāṇivohārassa labbhamānattā hatthasaddena pāṇi eva visesito. Chinnapabhinnagattāti muggarappahārena tattha tattha chinnapabhinnasarīrā. Pivāthāti pivatha.

Evaṃ sāmaṇerena puṭṭhā te petā sabbaṃ taṃ

Pavattiṃ catūhi gāthāhi paccabhāsiṃsu –

75.

‘‘Puratova yo gacchati kuñjarena, setena nāgena catukkamena;

Amhāka putto ahu jeṭṭhako so, dānāni datvāna sukhī pamodati.

76.

‘‘Yo yo majjhe assatarīrathena, catubbhi yuttena suvaggitena;

Amhāka putto ahu majjhimo so, amaccharī dānapatī virocati.

77.

‘‘Yā sā ca pacchā sivikāya nīyati, nārī sapaññā migamandalocanā;

Amhāka dhītā ahu sā kaniṭṭhikā, bhāgaḍḍhabhāgena sukhī pamodati.

78.

‘‘Ete ca dānāni adaṃsu pubbe, pasannacittā samaṇabrāhmaṇānaṃ;

Mayaṃ pana maccharīno ahumha, paribhāsakā samaṇabrāhmaṇānaṃ;

Ete ca datvā paricārayanti, mayañca sussāma naḷova chinno’’ti.

75. Tattha puratova yo gacchatīti imesaṃ gacchantānaṃ yo purato gacchati. ‘‘Yoso purato gacchatī’’ti vā pāṭho, tassa yo eso purato gacchatīti attho. Kuñjarenāti kuṃ pathaviṃ jīrayati, kuñjesu vā ramati caratīti ‘‘kuñjaro’’ti laddhanāmena hatthinā. Nāgenāti, nāssa agamanīyaṃ anabhibhavanīyaṃ atthīti nāgā, tena nāgena. Catukkamenāti catuppadena. Jeṭṭhakoti pubbajo.

76-77.Catubbhīti catūhi assatarīhi. Suvaggitenāti sundaragamanena cāturagamanena. Migamandalocanāti migī viya mandakkhikā. Bhāgaḍḍhabhāgenāti bhāgassa aḍḍhabhāgena, attanā laddhakoṭṭhāsato aḍḍhabhāgadānena hetubhūtena. Sukhīti sukhinī. Liṅgavipallāsena hetaṃ vuttaṃ.

78.Paribhāsakāti akkosakā. Paricārayantīti dibbesu kāmaguṇesu attano indriyāni ito cito ca yathāsukhaṃ cārenti, parijanehi vā attano puññānubhāvanissandena paricariyaṃ kārenti. Mayañca sussāma naḷova chinnoti mayaṃ pana chinno ātape khitto naḷo viya sussāma, khuppipāsāhi aññamaññaṃ daṇḍābhighātehi ca sukkhā visukkhā bhavāmāti.

Evaṃ attano pāpaṃ sampavedetvā ‘‘mayaṃ tuyhaṃ mātulamātulāniyo’’ti ācikkhiṃsu. Taṃ sutvā sāmaṇero sañjātasaṃvego ‘‘evarūpānaṃ kibbisakārīnaṃ kathaṃ nu kho bhojanāni sijjhantī’’ti pucchanto –

79.

‘‘Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ, kathañca yāpetha supāpadhammino;

Pahūtabhogesu anappakesu, sukhaṃ virādhāya dukkhajja pattā’’ti. –

Imaṃ gāthamāha. Tattha kiṃ tumhākaṃ bhojananti kīdisaṃ tumhākaṃ bhojanaṃ? Kiṃ sayānanti kīdisaṃ sayanaṃ? ‘‘Kiṃ sayānā’’ti keci paṭhanti, kīdisā sayanā, kīdise sayane sayathāti attho. Kathañca yāpethāti kena pakārena yāpetha, ‘‘kathaṃ vo yāpethā’’tipi pāṭho, kathaṃ tumhe yāpethāti attho. Supāpadhamminoti suṭṭhu ativiya pāpadhammā. Pahūtabhogesūti apariyantesu uḷāresu bhogesu santesu. Anappakesūti na appakesu bahūsu. Sukhaṃ virādhāyāti sukhahetuno puññassa akaraṇena sukhaṃ virajjhitvā virādhetvā. ‘‘Sukhassa virādhenā’’ti keci paṭhanti. Dukkhajja pattāti ajja idāni idaṃ petayonipariyāpannaṃ dukkhaṃ anuppattāti.

Evaṃ sāmaṇerena puṭṭhā petā tena pucchitamatthaṃ vissajjentā –

80.

‘‘Aññamaññaṃ vadhitvāna, pivāma pubbalohitaṃ;

Bahuṃ vitvā na dhātā homa, nacchādimhase mayaṃ.

81.

‘‘Icceva maccā paridevayanti, adāyakā pecca yamassa ṭhāyino;

Ye te vidicca adhigamma bhoge, na bhuñjare nāpi karonti puññaṃ.

82.

‘‘Te khuppipāsūpagatā parattha, pacchā ciraṃ jhāyare ḍayhamānā;

Kammāni katvāna dukhudrāni, anubhonti dukkhaṃ kaṭukapphalāni.

83.

‘‘Ittarañhi dhanaṃ dhaññaṃ, ittaraṃ idha jīvitaṃ;

Ittaraṃ ittarato ñatvā, dīpaṃ kayirātha paṇḍito.

84.

‘‘Ye te evaṃ pajānanti, narā dhammassa kovidā;

Te dāne nappamajjanti, sutvā arahataṃ vaco’’ti. –

Pañca gāthā abhāsiṃsu.

80-81. Tattha na dhātā homāti dhātā suhitā tittā na homa. Nacchādimhaseti na ruccāma, na ruciṃ uppādema, na taṃ mayaṃ attano ruciyā pivissāmāti attho. Iccevāti evameva. Maccā paridevayantīti mayaṃ viya aññepi manussā katakibbisā paridevanti kandanti. Adāyakāti adānasīlā maccharino. Yamassa ṭhāyinoti yamalokasaññite yamassa ṭhāne pettivisaye ṭhānasīlā . Ye te vidicca adhigammabhogeti ye te sampati āyatiñca sukhavisesavidhāyake bhoge vinditvā paṭilabhitvā. Na bhuñjare nāpi karonti puññanti amhe viya sayampi na bhuñjanti, paresaṃ dentā dānamayaṃ puññampi na karonti.

82.Te khuppipāsūpagatā paratthāti te sattā parattha paraloke pettivisaye jighacchāpipāsābhibhūtā hutvā. Ciraṃ jhāyare ḍayhamānāti khudādihetukena dukkhagginā ‘‘akataṃ vata amhehi kusalaṃ, kataṃ pāpa’’ntiādinā vattamānena vippaṭisāragginā pariḍayhamānā jhāyanti, anutthunantīti attho. Dukhudrānīti dukkhavipākāni. Anubhonti dukkhaṃ kaṭukapphalānīti aniṭṭhaphalāni pāpakammāni katvā cirakālaṃ dukkhaṃ āpāyikadukkhaṃ anubhavanti.

83-84.Ittaranti na cirakālaṭṭhāyī, aniccaṃ vipariṇāmadhammaṃ. Ittaraṃ idha jīvitanti idha manussaloke sattānaṃ jīvitampi ittaraṃ parittaṃ appakaṃ. Tenāha bhagavā – ‘‘yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti (dī. ni. 2.91; saṃ. ni. 1.145; a. ni. 7.74). Ittaraṃ ittarato ñatvāti dhanadhaññādiupakaraṇaṃ manussānaṃ jīvitañca ittaraṃ parittaṃ khaṇikaṃ na cirassanti paññāya upaparikkhitvā. Dīpaṃ kayirātha paṇḍitoti sapañño puriso dīpaṃ attano patiṭṭhaṃ paraloke hitasukhādhiṭṭhānaṃ kareyya. Ye te evaṃ pajānantīti ye te manussā manussānaṃ bhogānaṃ jīvitassa ca ittarabhāvaṃ yāthāvato jānanti, te dāne sabbakālaṃ nappamajjanti. Sutvā arahataṃ vacoti arahataṃ buddhādīnaṃ ariyānaṃ vacanaṃ sutvā, sutattāti attho. Sesaṃ pākaṭameva.

Evaṃ te petā sāmaṇerena puṭṭhā tamatthaṃ ācikkhitvā ‘‘mayaṃ tuyhaṃ mātulamātulāniyo’’ti pavedesuṃ. Taṃ sutvā sāmaṇero sañjātasaṃvego ukkaṇṭhaṃ paṭivinodetvā upajjhāyassa pādesu sirasā nipatitvā evamāha – ‘‘yaṃ, bhante, anukampakena karaṇīyaṃ anukampaṃ upādāya, taṃ me tumhehi kataṃ, mahatā vatamhi anatthapātato rakkhito, na dāni me gharāvāsena attho, abhiramissāmi brahmacariyavāse’’ti. Athāyasmā saṃkicco tassa ajjhāsayānurūpaṃ kammaṭṭhānaṃ ācikkhi. So kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Āyasmā pana saṃkicco taṃ pavattiṃ bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Nāgapetavatthuvaṇaṇanā niṭṭhitā.

12. Uragapetavatthuvaṇṇanā

Uragova tacaṃ jiṇṇanti idaṃ satthā jetavane viharanto aññataraṃ upāsakaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi. So puttamaraṇahetu paridevasokasamāpanno bahi nikkhamitvā kiñci kammaṃ kātuṃ asakkonto geheyeva aṭṭhāsi. Atha satthā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento taṃ upāsakaṃ disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tassa gehaṃ gantvā dvāre aṭṭhāsi. Upāsako ca satthu āgatabhāvaṃ sutvā sīghaṃ uṭṭhāya gantvā paccuggamanaṃ katvā hatthato pattaṃ gahetvā gehaṃ pavesetvā āsanaṃ paññapetvā adāsi. Nisīdi bhagavā paññatte āsane. Upāsakopi bhagavantaṃ vanditvā ekamantaṃ nisīdi. Taṃ bhagavā ‘‘kiṃ, upāsaka, sokapareto viya dissatī’’ti āha. ‘‘Āma, bhagavā, piyo me putto kālakato, tenāhaṃ socāmī’’ti. Athassa bhagavā sokavinodanaṃ karonto uragajātakaṃ (jā. 1.5.19 ādayo) kathesi.

Atīte kira kāsiraṭṭhe bārāṇasiyaṃ dhammapālaṃ nāma brāhmaṇakulaṃ ahosi. Tattha brāhmaṇo brāhmaṇī putto dhītā suṇisā dāsīti ime sabbepi maraṇānussatibhāvanābhiratā ahesuṃ. Tesu yo gehato nikkhamati, so sesajane ovaditvā nirapekkhova nikkhamati. Athekadivasaṃ brāhmaṇo puttena saddhiṃ gharato nikkhamitvā khettaṃ gantvā kasati. Putto sukkhatiṇapaṇṇakaṭṭhāni ālimpeti. Tattheko kaṇhasappo ḍāhabhayena rukkhasusirato nikkhamitvā imaṃ brāhmaṇassa puttaṃ ḍaṃsi. So visavegena mucchito tattheva paripatitvā kālakato, sakko devarājā hutvā nibbatti. Brāhmaṇo puttaṃ mataṃ disvā kammantasamīpena gacchantaṃ ekaṃ purisaṃ evamāha – ‘‘samma, mama gharaṃ gantvā brāhmaṇiṃ evaṃ vadehi ‘nhāyitvā suddhavatthanivatthā ekassa bhattaṃ mālāgandhādīni ca gahetvā turitaṃ āgacchatū’ti’’. So tattha gantvā tathā ārocesi, gehajanopi tathā akāsi. Brāhmaṇo nhatvā bhuñjitvā vilimpitvā parijanaparivuto puttassa sarīraṃ citakaṃ āropetvā aggiṃ datvā dārukkhandhaṃ ḍahanto viya nissoko nissantāpo aniccasaññaṃ manasi karonto aṭṭhāsi.

Atha brāhmaṇassa putto sakko hutvā nibbatti, so ca amhākaṃ bodhisatto ahosi. So attano purimajātiṃ katapuññañca paccavekkhitvā pitaraṃ ñātake ca anukampamāno brāhmaṇavesena tattha āgantvā ñātake asocante disvā ‘‘ambho, migaṃ jhāpetha, amhākaṃ maṃsaṃ detha, chātomhī’’ti āha. ‘‘Na migo, manusso brāhmaṇā’’ti āha. ‘‘Kiṃ tumhākaṃ paccatthiko eso’’ti? ‘‘Na paccatthiko, ure jāto oraso mahāguṇavanto taruṇaputto’’ti āha. ‘‘Kimatthaṃ tumhe tathārūpe guṇavati taruṇaputte mate na socathā’’ti? Taṃ sutvā brāhmaṇo asocanakāraṇaṃ kathento –

85.

‘‘Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;

Evaṃ sarīre nibbhoge, pete kālakate sati.

86.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Dve gāthā abhāsi.

85-86. Tattha uragoti urena gacchatīti urago. Sappassetaṃ adhivacanaṃ. Tacaṃ jiṇṇanti jajjarabhāvena jiṇṇaṃ purāṇaṃ attano tacaṃ nimmokaṃ. Hitvā gacchati saṃ tanunti yathā urago attano jiṇṇatacaṃ rukkhantare vā kaṭṭhantare vā mūlantare vā pāsāṇantare vā kañcukaṃ omuñcanto viya sarīrato omuñcitvā pahāya chaḍḍetvā yathākāmaṃ gacchati, evameva saṃsāre paribbhamanto satto porāṇassa kammassa parikkhīṇattā jajjarībhūtaṃ saṃ tanuṃ attano sarīraṃ hitvā gacchati, yathākammaṃ gacchati, punabbhavavasena upapajjatīti attho. Evanti ḍayhamānaṃ puttassa sarīraṃ dassento āha. Sarīre nibbhogeti assa viya aññesampi kāye evaṃ bhogavirahite niratthake jāte. Peteti āyuusmāviññāṇato apagate. Kālakate satīti mate jāte. Tasmāti yasmā ḍayhamāno kāyo apetaviññāṇattā ḍāhadukkhaṃ viya ñātīnaṃ ruditaṃ paridevitampi na jānāti, tasmā etaṃ mama puttaṃ nimittaṃ katvā na rodāmi. Gato sotassa yā gatīti yadi matasattā na ucchijjanti, matassa pana katokāsassa kammassa vasena yā gati pāṭikaṅkhā, taṃ cutianantarameva gato, so na purimañātīnaṃ ruditaṃ paridevitaṃ vā paccāsīsati, nāpi yebhuyyena purimañātīnaṃ ruditena kāci atthasiddhīti adhippāyo.

Evaṃ brāhmaṇena attano asocanakāraṇe kathite pariyāyamanasikārakosalle pakāsite brāhmaṇarūpo sakko brāhmaṇiṃ āha – ‘‘amma, tuyhaṃ so mato kiṃ hotī’’ti? ‘‘Dasa māse kucchinā pariharitvā thaññaṃ pāyetvā hatthapāde saṇṭhapetvā saṃvaḍḍhito putto me, sāmī’’ti. ‘‘Yadi evaṃ pitā tāva purisabhāvena mā rodatu, mātu nāma hadayaṃ mudukaṃ, tvaṃ kasmā na rodasī’’ti? Taṃ sutvā sā arodanakāraṇaṃ kathentī –

87.

‘‘Anabbhito tato āgā, nānuññāto ito gato;

Yathāgato tathā gato, tattha kā paridevanā.

88.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Gāthādvayamāha. Tattha anabbhitoti anavhāto, ‘‘ehi mayhaṃ puttabhāvaṃ upagacchā’’ti evaṃ apakkosito. Tatoti yattha pubbe ṭhito, tato paralokato. Āgāti āgañchi. Nānuññātoti ananumato, ‘‘gaccha, tāta, paraloka’’nti evaṃ amhehi avissaṭṭho. Itoti idhalokato. Gatoti apagato. Yathāgatoti yenākārena āgato, amhehi anabbhito eva āgatoti attho. Tathā gatoti tenevākārena gato. Yathā sakeneva kammunā āgato, tathā sakeneva kammunā gatoti. Etena kammassakataṃ dasseti. Tattha kā paridevanāti evaṃ avasavattike saṃsārapavatte maraṇaṃ paṭicca kā nāma paridevanā, ayuttā sā paññavatā akaraṇīyāti dasseti.

Evaṃ brāhmaṇiyā vacanaṃ sutvā tassa bhaginiṃ pucchi – ‘‘amma, tuyhaṃ so kiṃ hotī’’ti? ‘‘Bhātā me, sāmī’’ti. ‘‘Amma, bhaginiyo nāma bhātūsu sinehā, tvaṃ kasmā na rodasī’’ti? Sāpi arodanakāraṇaṃ kathentī –

89.

‘‘Sace rode kissa assaṃ, tattha me kiṃ phalaṃ siyā;

Ñātimittasuhajjānaṃ, bhiyyo no aratī siyā.

90.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Gāthādvayamāha. Tattha sace rode kisā assanti yadi ahaṃ rodeyyaṃ, kisā parisukkhasarīrā bhaveyyaṃ. Tattha me kiṃ phalaṃ siyāti tasmiṃ mayhaṃ bhātu maraṇanimitte rodane kiṃ nāma phalaṃ, ko ānisaṃso bhaveyya? Na tena mayhaṃ bhātiko āgaccheyya, nāpi so tena sugatiṃ gaccheyyāti adhippāyo. Ñātimittasuhajjānaṃ, bhiyyo no aratī siyāti amhākaṃ ñātīnaṃ mittānaṃ suhadayānañca mama socanena bhātumaraṇadukkhato bhiyyopi arati dukkhameva siyāti.

Evaṃ bhaginiyā vacanaṃ sutvā tassa bhariyaṃ pucchi – ‘‘tuyhaṃ so kiṃ hotī’’ti? ‘‘Bhattā me, sāmī’’ti. ‘‘Bhadde, itthiyo nāma bhattari sinehā honti, tasmiñca mate vidhavā anāthā honti, kasmā tvaṃ na rodasī’’ti? Sāpi attano arodanakāraṇaṃ kathentī –

91.

‘‘Yathāpi dārako candaṃ, gacchantamanurodati;

Evaṃsampadamevetaṃ, yo petamanusocati.

92.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. – gāthādvayamāha;

Tattha dārakoti bāladārako. Candanti candamaṇḍalaṃ. Gacchantanti nabhaṃ abbhussukkamānaṃ. Anurodatīti ‘‘mayhaṃ rathacakkaṃ gahetvā dehī’’ti anurodati. Evaṃsampadamevetanti yo petaṃ mataṃ anusocati, tassetaṃ anusocanaṃ evaṃsampadaṃ evarūpaṃ, ākāsena gacchantassa candassa gahetukāmatāsadisaṃ alabbhaneyyavatthusmiṃ icchābhāvatoti adhippāyo.

Evaṃ tassa bhariyāya vacanaṃ sutvā dāsiṃ pucchi – ‘‘amma, tuyhaṃ so kiṃ hotī’’ti? ‘‘Ayyo me, sāmī’’ti. ‘‘Yadi evaṃ tena tvaṃ pothetvā veyyāvaccaṃ kāritā bhavissasi, tasmā maññe ‘sumuttāhaṃ tenā’ti na rodasī’’ti? ‘‘Sāmi, mā maṃ evaṃ avaca, na cetaṃ anucchavikaṃ , ativiya khantimettānuddayāsampanno yuttavādī mayhaṃ ayyaputto ure saṃvaḍḍhaputto viya ahosī’’ti. Atha ‘‘kasmā na rodasī’’ti? Sāpi attano arodanakāraṇaṃ kathentī –

93.

‘‘Yathāpi brahme udakumbho, bhinno appaṭisandhiyo;

Evaṃsampadamevetaṃ, yo petamanusocati.

94.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Gāthādvayamāha. Tattha yathāpi brahme udakubbho, bhinno appaṭisandhiyoti brāhmaṇa seyyathāpi udakaghaṭo muggarappahārādinā bhinno appaṭisandhiyo puna pākatiko na hoti. Sesamettha vuttanayattā uttānatthameva.

Sakko tesaṃ kathaṃ sutvā pasannamānaso ‘‘sammadeva tumhehi maraṇassati bhāvitā, ito paṭṭhāya na tumhehi kasiādikaraṇakiccaṃ atthī’’ti tesaṃ gehaṃ sattaratanabharitaṃ katvā ‘‘appamattā dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karothā’’ti ovaditvā attānañca tesaṃ nivedetvā sakaṭṭhānameva gato. Tepi brāhmaṇādayo dānādīni puññāni karontā yāvatāyukaṃ ṭhatvā devaloke uppajjiṃsu.

Satthā imaṃ jātakaṃ āharitvā tassa upāsakassa sokasallaṃ samuddharitvā upari saccāni pakāsesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.

Uragapetavatthuvaṇṇanā niṭṭhitā.

Iti khuddaka-aṭṭhakathāya petavatthusmiṃ

Dvādasavatthupaṭimaṇḍitassa

Paṭhamassa uragavaggassa atthasaṃvaṇṇanā niṭṭhitā.

2. Ubbarivaggo

1. Saṃsāramocakapetivatthuvaṇṇanā

Naggādubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante magadharaṭṭhe iṭṭhakavatīnāmake gāme aññataraṃ petiṃ ārabbha vuttaṃ. Magadharaṭṭhe kira iṭṭhakavatī ca dīgharāji cāti dve gāmakā ahesuṃ, tattha bahū saṃsāramocakā micchādiṭṭhikā paṭivasanti. Atīte ca kāle pañcannaṃ vassasatānaṃ matthake aññatarā itthī tattheva iṭṭhakavatiyaṃ aññatarasmiṃ saṃsāramocakakule nibbattitvā micchādiṭṭhivasena bahū kīṭapaṭaṅge jīvitā voropetvā petesu nibbatti.

Sā pañca vassasatāni khuppipāsādidukkhaṃ anubhavitvā amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena rājagahaṃ upanissāya veḷuvane viharante punapi iṭṭhakavatiyaṃyeva aññatarasmiṃ saṃsāramocakakuleyeva nibbattitvā yadā sattaṭṭhavassuddesikakāle aññāhi dārikāhi saddhiṃ rathikāya kīḷanasamatthā ahosi, tadā āyasmā sāriputtatthero tameva gāmaṃ upanissāya aruṇavatīvihāre viharanto ekadivasaṃ dvādasahi bhikkhūhi saddhiṃ tassa gāmassa dvārasamīpena maggena atikkamati. Tasmiṃ khaṇe bahū gāmadārikā gāmato nikkhamitvā dvārasamīpe kīḷantiyo pasannamānasā mātāpitūnaṃ paṭipattidassanena vegenāgantvā theraṃ aññe ca bhikkhū pañcapatiṭṭhitena vandiṃsu. Sā panesā assaddhakulassa dhītā cirakālaṃ aparicitakusalatāya sādhujanācāravirahitā anādarā alakkhikā viya aṭṭhāsi. Thero tassā pubbacaritaṃ idāni ca saṃsāramocakakule nibbattanaṃ āyatiñca niraye nibbattanārahataṃ disvā ‘‘sacāyaṃ maṃ vandissati, niraye na uppajjissati, petesu nibbattitvāpi mamaṃyeva nissāya sampattiṃ paṭilabhissatī’’ti ñatvā karuṇāsañcoditamānaso tā dārikāyo āha – ‘‘tumhe bhikkhū vandatha, ayaṃ pana dārikā alakkhikā viya ṭhitā’’ti. Atha naṃ tā dārikā hatthesu pariggahetvā ākaḍḍhitvā balakkārena therassa pāde vandāpesuṃ.

Sā aparena samayena vayappattā dīgharājiyaṃ saṃsāramocakakule aññatarassa kumārassa dinnā paripuṇṇagabbhā hutvā kālakatā petesu uppajjitvā naggā dubbaṇṇarūpā khuppipāsābhibhūtā ativiya bībhacchadassanā vicarantī rattiyaṃ āyasmato sāriputtattherassa attānaṃ dassetvā ekamantaṃ aṭṭhāsi. Taṃ disvā thero –

95.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya pucchi. Tattha dhamanisanthatāti nimmaṃsalohitatāya sirājālehi patthatagattā. Upphāsuliketi uggataphāsulike. Kisiketi kisasarīre. Pubbepi ‘‘kisā’’ti vatvā puna ‘‘kisike’’ti vacanaṃ aṭṭhicammanhārumattasarīratāya ativiya kisabhāvadassanatthaṃ vuttaṃ. Taṃ sutvā petī attānaṃ pavedentī –

96.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. – gāthaṃ vatvā puna therena –

97.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gatā’’ti. –

Katakammaṃ puṭṭhā ‘‘adānasīlā maccharinī hutvā petayoniyaṃ nibbattitvā evaṃ mahādukkhaṃ anubhavāmī’’ti dassentī tisso gāthā abhāsi –

98.

‘‘Anukampakā mayhaṃ nāhesuṃ bhante, pitā ca mātā athavāpi ñātakā;

Ye maṃ niyojeyyuṃ dadāhi dānaṃ, pasannacittā samaṇabrāhmaṇānaṃ.

99.

‘‘Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggā;

Khudāya taṇhāya ca khajjamānā, pāpassa kammassa phalaṃ mamedaṃ.

100.

‘‘Vandāmi taṃ ayya pasannacittā, anukampa maṃ vīra mahānubhāva;

Datvā ca me ādisa yañhi kiñci, mocehi maṃ duggatiyā bhadante’’ti.

98. Tattha anukampakāti samparāyikena atthena anuggaṇhakā. Bhanteti theraṃ ālapati. Ye maṃ niyojeyyunti mātā vā pitā vā atha vā ñātakā edisā pasannacittā hutvā ‘‘samaṇabrāhmaṇānaṃ dadāhi dāna’’nti ye maṃ niyojeyyuṃ, tādisā anukampakā mayhaṃ nāhesunti yojanā.

99.Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggāti idaṃ sā petī ito tatiyāya jātiyā attano petattabhāvaṃ anussaritvā idānipi tathā pañcavassasatāni vicarāmīti adhippāyenāha. Tattha yanti yasmā, dānādīnaṃ puññānaṃ akatattā evarūpā naggā petī hutvā ito paṭṭhāya vassasatāni pañca vicarāmīti yojanā. Taṇhāyāti pipāsāya. Khajjamānāti khādiyamānā, bādhiyamānāti attho.

100.Vandāmi taṃ ayya pasannacittāti ayya, tamahaṃ pasannacittā hutvā vandāmi, ettakameva puññaṃ idāni mayā kātuṃ sakkāti dasseti. Anukampa manti anuggaṇha mamaṃ uddissa anuddayaṃ karohi. Datvā ca me ādisa yañhi kiñcīti kiñcideva deyyadhammaṃ samaṇabrāhmaṇānaṃ datvā taṃ dakkhiṇaṃ mayhaṃ ādisa, tena me ito petayonito mokkho bhavissatīti adhippāyena vadati. Tenevāha ‘‘mocehi maṃ duggatiyā bhadante’’ti.

Evaṃ petiyā vutte yathā so thero paṭipajji, taṃ dassetuṃ saṅgītikārehi tisso gāthā vuttā –

101.

‘‘Sādhūti so paṭissutvā, sāriputtonukampako;

Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;

Thālakassa ca pānīyaṃ, tassā dakkhiṇamādisi.

102.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

103.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sāriputtaṃ upasaṅkamī’’ti.

101-103. Tattha bhikkhūnanti bhikkhuno, vacanavipallāsena hetaṃ vuttaṃ. ‘‘Ālopaṃ bhikkhuno datvā’’ti keci paṭhanti. Ālopanti kabaḷaṃ, ekālopamattaṃ bhojananti attho. Pāṇimattañca coḷakanti ekahatthappamāṇaṃ coḷakhaṇḍanti attho. Thālakassa ca pānīyanti ekathālakapūraṇamattaṃ udakaṃ. Sesaṃ khallāṭiyapetavatthusmiṃ vuttanayameva.

Athāyasmā sāriputto taṃ petiṃ pīṇindriyaṃ parisuddhachavivaṇṇaṃ dibbavatthābharaṇālaṅkāraṃ samantato attano pabhāya obhāsentiṃ attano santikaṃ upagantvā ṭhitaṃ disvā paccakkhato kammaphalaṃ tāya vibhāvetukāmo hutvā tisso gāthā abhāsi –

104.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

105.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

106.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

104. Tattha abhikkantenāti atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī. Yathā kinti āha ‘‘osadhī viya tārakā’’ti. Ussannā pabhā etāya dhīyati, osadhānaṃ vā anubalappadāyikāti katvā ‘‘osadhī’’ti laddhanāmā tārakā yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbadisā obhāsentīti attho.

105.Kenāti kiṃ-saddo pucchāyaṃ. Hetuatthe cetaṃ karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti vuttaṃ hoti. Kena te idha mijjhatīti kena puññavisesena idha imasmiṃ ṭhāne idāni tayā labbhamānaṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti. Bhogāti paribhuñjitabbaṭṭhena ‘‘bhogā’’ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Ye kecīti bhoge anavasesato byāpetvā saṅgaṇhāti . Anavasesabyāpako hi ayaṃ niddeso yathā ‘‘ye keci saṅkhārā’’ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho.

106.Pucchāmīti pucchaṃ karomi, ñātuṃ icchāmīti attho. Tanti tvaṃ. Devīti dibbānabhāvasamaṅgitāya, devi. Tenāha ‘‘mahānubhāve’’ti. Manussabhūtāti manussesu jātā manussabhāvaṃ pattā. Idaṃ yebhuyyena sattā manussattabhāve ṭhitā puññāni karontīti katvā vuttaṃ. Ayametāyaṃ gāthānaṃ saṅkhepato attho, vitthārato pana paramatthadīpaniyaṃ vimānavatthuaṭṭhakathāyaṃ vuttanayeneva veditabbo.

Evaṃ puna therena puṭṭhā petī tassā sampattiyā laddhakāraṇaṃ pakāsentī sesagāthā abhāsi –

107.

‘‘Uppaṇḍukiṃ kisaṃ chātaṃ, naggaṃ sampatitacchaviṃ;

Muni kāruṇiko loke, taṃ maṃ addakkhi duggataṃ.

108.

‘‘Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;

Thālakassa ca pānīyaṃ, mama dakkhiṇamādisi.

109.

‘‘Ālopassa phalaṃ passa, bhattaṃ vassasataṃ dasa;

Bhuñjāmi kāmakāminī, anekarasabyañjanaṃ.

110.

‘‘Pāṇimattassa coḷassa, vipākaṃ passa yādisaṃ;

Yāvatā nandarājassa, vijitasmiṃ paṭicchadā.

111.

‘‘Tato bahutarā bhante, vatthānacchādanāni me;

Koseyyakambalīyāni, khomakappāsikāni ca.

112.

‘‘Vipulā ca mahagghā ca, tepākāsevalambare;

Sāhaṃ taṃ paridahāmi, yaṃ yañhi manaso piyaṃ.

113.

‘‘Thālakassa ca pānīyaṃ, vipākaṃ passa yādisaṃ;

Gambhīrā caturassā ca, pokkharañño sunimmitā.

114.

‘‘Setodakā suppatitthā, sītā appaṭigandhiyā;

Padumuppalasañchannā, vārikiñjakkhapūritā.

115.

‘‘Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;

Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā’’ti.

107. Tattha uppaṇḍukinti uppaṇḍukajātaṃ. Chātanti bubhukkhitaṃ khudāya abhibhūtaṃ. Sampatitacchavinti chinnabhinnasarīracchaviṃ. Loketi idaṃ ‘‘kāruṇiko’’ti ettha vuttakaruṇāya visayadassanaṃ. Taṃ manti tādisaṃ mamaṃ, vuttanayena ekantato karuṇaṭṭhāniyaṃ maṃ. Duggatanti duggatiṃ gataṃ.

108-109.Bhikkhūnaṃ ālopaṃ datvātiādi therena attano karuṇāya katākāradassanaṃ. Tattha bhattanti odanaṃ, dibbabhojananti attho. Vassasataṃ dasāti dasa vassasatāni, vassasahassanti vuttaṃ hoti. Accantasaṃyoge cetaṃ upayogavacanaṃ. Bhuñjāmi kāmakāminī, anekarasabyañjananti aññehipi kāmetabbakāmehi samannāgatā anekarasabyañjanaṃ bhattaṃ bhuñjāmīti yojanā.

110.Coḷassāti deyyadhammasīsena tabbisayaṃ dānamayaṃ puññameva dasseti. Vipākaṃ passa yādisanti tassa coḷadānassa vipākasaṅkhātaṃ phalaṃ passa, bhante. Taṃ pana yādisaṃ yathārūpaṃ, kinti ceti āha ‘‘yāvatā nandarājassā’’tiādi.

Tattha koyaṃ nandarājā nāma? Atīte kira dasavassasahassāyukesu manussesu bārāṇasivāsī eko kuṭumbiko araññe jaṅghāvihāraṃ vicaranto araññaṭṭhāne aññataraṃ paccekabuddhaṃ addasa. So paccekabuddho tattha cīvarakammaṃ karonto anuvāte appahonte saṃharitvāva ṭhapetuṃ āraddho. So kuṭumbiko taṃ disvā, ‘‘bhante, kiṃ karothā’’ti vatvā tena appicchatāya kiñci avuttepi ‘‘cīvaradussaṃ nappahotī’’ti ñatvā attano uttarāsaṅgaṃ paccekabuddhassa pādamūle ṭhapetvā agamāsi. Paccekabuddho taṃ gahetvā anuvātaṃ āropento cīvaraṃ katvā pārupi. So kuṭumbikā jīvitapariyosāne kālaṃ katvā tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ gāme amaccakule nibbatti.

Tassa vayappattakāle tasmiṃ gāme nakkhattaṃ saṅghuṭṭhaṃ ahosi. So mātaraṃ āha – ‘‘amma, sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī’’ti. Sā sudhotavatthaṃ nīharitvā adāsi. ‘‘Amma, thūlaṃ ida’’nti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – ‘‘tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa vatthassa paṭilābhāya puñña’’nti. ‘‘Labhanaṭṭhānaṃ gacchāmi, ammā’’ti. ‘‘Gaccha, putta, ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhaṃ icchāmī’’ti. So ‘‘sādhu, ammā’’ti mātaraṃ vanditvā padakkhiṇaṃ katvā āha – ‘‘gacchāmi, ammā’’ti. ‘‘Gaccha, tātā’’ti. Evaṃ kirassā cittaṃ ahosi – ‘‘kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī’’ti. So pana puññaniyāmena codiyamāno gāmato nikkhamitvā bārāṇasiṃ gantvā maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālakatassa sattamo divaso hoti.

Amaccā ca purohito ca rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – ‘‘rañño ekā dhītā atthi, putto natthi, arājakaṃ rajjaṃ na tiṭṭhati, phussarathaṃ vissajjemā’’ti. Te kumudavaṇṇe cattāro sindhave yojetvā setacchattappamukhaṃ pañcavidhaṃ rājakakudhabhaṇḍaṃ rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukkho ahosi. ‘‘Paricayena uyyānābhimukho gacchati , nivattemā’’ti keci āhaṃsu. Purohito ‘‘mā nivattayitthā’’ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi, purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento ‘‘tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu mahādīpesu ekarajjaṃ kāretuṃ yutto’’ti vatvā ‘‘tūriyāni paggaṇhatha, punapi paggaṇhathā’’ti tikkhattuṃ tūriyāni paggaṇhāpesi.

Atha kumāro mukhaṃ vivaritvā oloketvā ‘‘kena kammena āgatattha, tātā’’ti āha. ‘‘Deva, tumhākaṃ rajjaṃ pāpuṇātī’’ti. ‘‘Tumhākaṃ rājā kaha’’nti? ‘‘Divaṅgato, sāmī’’ti. ‘‘Kati divasā atikkantā’’ti? ‘‘Ajja sattamo divaso’’ti. ‘‘Putto vā dhītā vā natthī’’ti? ‘‘Dhītā atthi, deva, putto natthī’’ti. ‘‘Tena hi karissāmi rajja’’nti. Te tāvadeva abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu.

Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upanesuṃ. So ‘‘kimidaṃ, tātā’’ti āha. ‘‘Nivāsanavatthaṃ, devā’’ti. ‘‘Nanu, tātā, thūla’’nti? ‘‘Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi, devā’’ti. ‘‘Tumhākaṃ rājā evarūpaṃ nivāsesī’’ti? ‘‘Āma, devā’’ti. ‘‘Na maññe puññavā tumhākaṃ rājā (a. ni. aṭṭha. 1.1.191) suvaṇṇabhiṅkāraṃ āharatha, labhissāmi vattha’’nti. Suvaṇṇabhiṅkāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimadisāyaṃ abbhukkiri. Tadā ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇāya pacchimāya uttarāyāti evaṃ catūsu disāsu abbhukkiri. Sabbadisāsu aṭṭha aṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. Ekekāya disāya soḷasa soḷasa katvā catusaṭṭhi kammarukkhāti keci vadanti. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā ‘‘nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti bheriṃ carāpethā’’ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi.

Evaṃ gacchante kāle ekadivasaṃ devī rañño sampattiṃ disvā ‘‘aho tapassī’’ti kāruññākāraṃ dassesi. ‘‘Kimidaṃ, devī’’ti ca puṭṭhā ‘‘atimahatī te, deva, sampatti. Atīte addhani kalyāṇaṃ akattha, idāni anāgatassa atthāya kusalaṃ na karothā’’ti āha. ‘‘Kassa dema? Sīlavanto natthī’’ti. ‘‘Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī’’ti āha. Punadivase rājā mahārahaṃ dānaṃ sajjāpesi. Devī ‘‘sace imissāya disāya arahanto atthi, idhāgantvā amhākaṃ bhikkhaṃ gaṇhantū’’ti adhiṭṭhahitvā uttaradisābhimukhā urena nipajji. Nipannamattāya eva deviyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi – ‘‘mārisā nandarājā tumhe nimanteti, adhivāsetha tassā’’ti. Te adhivāsetvā tāvadeva ākāsenāgantvā uttaradvāre otariṃsu. Manussā ‘‘pañcasatā, deva, paccekabuddhā āgatā’’ti rañño ārocesuṃ. Rājā saddhiṃ deviyā āgantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tattha tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa, devī saṅghanavakassa pādamūle nipajjitvā ‘‘ayyā, paccayehi na kilamissanti, mayaṃ puññena na hāyissāma, amhākaṃ idha nivāsāya paṭiññaṃ dethā’’ti paṭiññaṃ kāretvā uyyāne nivāsaṭṭhānāni kāretvā yāvajīvaṃ paccekabuddhe upaṭṭhahitvā tesu parinibbutesu sādhukīḷitaṃ kāretvā gandhadāruādīhi sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpetvā ‘‘evarūpānampi nāma mahānubhāvānaṃ mahesīnaṃ maraṇaṃ bhavissati, kimaṅgaṃ pana mādisāna’’nti saṃvegajāto jeṭṭhaputtaṃ rajje patiṭṭhāpetvā sayaṃ tāpasapabbajjaṃ pabbaji. Devīpi ‘‘raññe pabbajite ahaṃ kiṃ karissāmī’’ti pabbaji. Dvepi uyyāne vasantā jhānāni nibbattetvā jhānasukhena vītināmetvā āyupariyosāne brahmaloke nibbattiṃsu. So kira nandarājā amhākaṃ satthu mahāsāvako mahākassapatthero ahosī, tassa aggamahesī bhaddā kāpilānī nāma.

Ayaṃ pana nandarājā dasa vassasahassāni sayaṃ dibbavatthāni paridahanto sabbameva attano vijitaṃ uttarakurusadisaṃ karonto āgatāgatānaṃ manussānaṃ dibbadussāni adāsi. Tayidaṃ dibbavatthasamiddhiṃ sandhāya sā petī āha ‘‘yāvatā nandarājassa, vijitasmiṃ paṭicchadā’’ti. Tattha vijitasminti raṭṭhe. Paṭicchadāti vatthāni. Tāni hi paṭicchādenti etehīti ‘‘paṭicchadā’’ti vuccanti.

111. Idāni sā petī ‘‘nandarājasamiddhitopi etarahi mayhaṃ samiddhi vipulatarā’’ti dassentī ‘‘tato bahutarā, bhante, vatthānacchādanāni me’’tiādimāha. Tattha tatoti nandarājassa pariggahabhūtavatthatopi bahutarāni mayhaṃ vatthacchādanānīti attho. Vatthānacchādanānīti nivāsanavatthāni ceva pārupanavatthāni ca . Koseyyakambalīyānīti koseyyāni ceva kambalāni ca. Khomakappāsikānīti khomavatthāni ceva kappāsamayavatthāni ca.

112.Vipulāti āyāmato ca vitthārato ca vipulā. Mahagghāti mahagghavasena mahantā mahārahā. Ākāsevalambareti ākāseyeva olambamānā tiṭṭhanti. Yaṃ yañhi manaso piyanti yaṃ yaṃ mayhaṃ manaso piyaṃ, taṃ taṃ gahetvā paridahāmi pārupāmi cāti yojanā.

113.Thālakassa ca pānīyaṃ, vipākaṃ passa yādisanti thālakapūraṇamattaṃ pānīyaṃ dinnaṃ anumoditaṃ , tassa pana vipākaṃ yādisaṃ yāva mahantaṃ passāti dassentī ‘‘gambhīrā caturassā cā’’tiādimāha. Tattha gambhīrāti agādhā. Caturassāti caturassasaṇṭhānā. Pokkharaññoti pokkharaṇiyo. Sunimmitāti kammānubhāveneva suṭṭhu nimmitā.

114.Setodakāti setaudakā setavālukasamparikiṇṇā. Suppatitthāti sundaratitthā. Sītāti sītalodakā. Appaṭigandhiyāti paṭikūlagandharahitā surabhigandhā. Vārikiñjakkhapūritāti kamalakuvalayādīnaṃ kesarasañchannena vārinā paripuṇṇā.

115.Sāhanti sā ahaṃ. Ramāmīti ratiṃ vindāmi. Kīḷāmīti indriyāni paricāremi. Modāmīti bhogasampattiyā pamuditā homi. Akutobhayāti kutocipi asañjātabhayā, serī sukhavihārinī homi . Bhante, vanditumāgatāti, bhante, imissā dibbasampattiyā paṭilābhassa kāraṇabhūtaṃ tvaṃ vandituṃ āgatā upagatāti attho. Yaṃ panettha atthato avibhattaṃ, taṃ tattha tattha vuttameva.

Evaṃ tāya petiyā vutte āyasmā sāriputto iṭṭhakavatiyaṃ dīgharājiyanti gāmadvayavāsikesu attano santikaṃ upagatesu manussesu imamatthaṃ vitthārato kathento saṃvejetvā saṃsāramocanapāpakammato mocetvā upāsakabhāve patiṭṭhāpesi. Sā pavatti bhikkhūsu pākaṭā jātā. Taṃ bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Saṃsāramocakapetivatthuvaṇṇanā niṭṭhitā.

2. Sāriputtattheramātupetivatthuvaṇṇanā

Naggā dubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante āyasmato sāriputtattherassa ito pañcamāya jātiyā mātubhūtaṃ petiṃ ārabbha vuttaṃ. Ekadivasaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca anuruddho āyasmā ca kappino rājagahassa avidūre aññatarasmiṃ araññāyatane viharanti. Tena ca samayena bārāṇasiyaṃ aññataro brāhmaṇo aḍḍho mahaddhano mahābhogo samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ opānabhūto annapānavatthasayanādīni deti. Dento ca āgatāgatānaṃ yathākālaṃ yathārahañca pādodakapādabbhañjanādidānānupubbakaṃ sabbābhideyyaṃ paṭipanno hoti, purebhattaṃ bhikkhū annapānādinā sakkaccaṃ parivisati. So desantaraṃ gacchanto bhariyaṃ āha – ‘‘bhoti, yathāpaññattaṃ imaṃ dānavidhiṃ aparihāpentī sakkaccaṃ anupatiṭṭhāhī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā tasmiṃ pakkante eva tāva bhikkhūnaṃ paññattaṃ dānavidhiṃ pacchindi, addhikānaṃ pana nivāsatthāya upagatānaṃ gehapiṭṭhito chaḍḍitaṃ jarasālaṃ dassesi ‘‘ettha vasathā’’ti. Annapānādīnaṃ atthāya tattha addhikesu āgatesu ‘‘gūthaṃ khādatha, muttaṃ pivatha, lohitaṃ pivatha , tumhākaṃ mātu matthaluṅgaṃ khādathā’’ti yaṃ yaṃ asuci jegucchaṃ, tassa tassa nāmaṃ gahetvā niṭṭhuraṃ vadati.

Sā aparena samayena kālaṃ katvā kammānubhāvukkhittā petayoniyaṃ nibbattitvā attano vacīduccaritānurūpaṃ dukkhaṃ anubhavantīpurimajātisambandhaṃ anussaritvā āyasmato sāriputtassa santikaṃ upasaṅkamitukāmā tassa vihāradvāraṃ sampāpuṇi, tassa vihāradvāradevatāyo vihārappavesanaṃ nivāresuṃ. Sā kira ito pañcamāya jātiyā therassa mātubhūtapubbā, tasmā evamāha – ‘‘ahaṃ ayyassa sāriputtattherassa ito pañcamāya jātīyā mātā, detha me dvārappavesanaṃ theraṃ daṭṭhu’’nti. Taṃ sutvā devatā tassā pavesanaṃ anujāniṃsu. Sā pavisitvā caṅkamanakoṭiyaṃ ṭhatvā therassa attānaṃ dassesi. Thero taṃ disvā karuṇāya sañcoditamānaso hutvā –

116.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya pucchi. Sā therena puṭṭhā paṭivacanaṃ dentī –

117.

‘‘Ahaṃ te sakiyā mātā, pubbe aññāsu jātīsu;

Upapannā pettivisayaṃ, khuppipāsasamappitā.

118.

‘‘Chaḍḍitaṃ khipitaṃ kheḷaṃ, siṅghāṇikaṃ silesumaṃ;

Vasañca ḍayhamānānaṃ, vijātānañca lohitaṃ.

119.

‘‘Vaṇikānañca yaṃ ghāna-sīsacchinnāna lohitaṃ;

Khudāparetā bhuñjāmi, icchipurisanissitaṃ.

120.

‘‘Pubbalohitaṃ bhakkhāmi, pasūnaṃ mānusāna ca;

Aleṇā anagārā ca, nīlamañcaparāyaṇā.

121.

‘‘Dehi puttaka me dānaṃ, datvā anvādisāhi me;

Appeva nāma mucceyyaṃ, pubbalohitabhojanā’’ti. – pañcagāthā abhāsi;

117. Tattha ahaṃ te sakiyā mātāti ahaṃ tuyhaṃ jananibhāvato sakiyā mātā. Pubbe aññāsu jātīsūti mātā hontīpi na imissaṃ jātiyaṃ, atha kho pubbe aññāsu jātīsu, ito pañcamiyanti daṭṭhabbaṃ. Upapannā pettivisayanti paṭisandhivasena petalokaṃ upagatā. Khuppipāsasamappitātikhudāya ca pipāsāya ca abhibhūtā, nirantaraṃ jighacchāpipāsāhi abhibhuyyamānāti attho.

118-119.Chaḍḍitanti ucchiṭṭhakaṃ, vantanti attho. Khipitanti khipitena saddhiṃ mukhato nikkhantamalaṃ. Kheḷanti niṭṭhubhaṃ. Siṅghāṇikanti matthaluṅgato vissanditvā nāsikāya nikkhantamalaṃ. Silesumanti semhaṃ. Vasañca ḍayhamānānanti citakasmiṃ ḍayhamānānaṃ kaḷevarānaṃ vasātelañca. Vijātānañca lohitanti pasūtānaṃ itthīnaṃ lohitaṃ, gabbhamalaṃ ca-saddena saṅgaṇhāti. Vaṇikānanti sañjātavaṇānaṃ. Yanti yaṃ lohitanti sambandho. Ghānasīsacchinnānanti ghānacchinnānaṃ sīsacchinnānañca yaṃ lohitaṃ, taṃ bhuñjāmīti yojanā. Desanāsīsametaṃ ‘‘ghānasīsacchinnāna’’nti, yasmā hatthapādādicchinnānampi lohitaṃ bhuñjāmiyeva. Tathā ‘‘vaṇikāna’’nti iminā tesampi lohitaṃ saṅgahitanti daṭṭhabbaṃ. Khudāparetāti jighacchābhibhūtā hutvā. Itthipurisanissitanti itthipurisasarīranissitaṃ yathāvuttaṃ aññañca cammamaṃsanhārupubbādikaṃ paribhuñjāmīti dasseti.

120-121.Pasūnanti ajagomahiṃsādīnaṃ. Aleṇāti asaraṇā. Anagārāti anāvāsā. Nīlamañcaparāyaṇāti susāne chaḍḍitamalamañcasayanā. Atha vā nīlāti chārikaṅgārabahulā susānabhūmi adhippetā, taṃyeva mañcaṃ viya adhisayanāti attho. Anvādisāhimeti yathā dinnaṃ dakkhiṇaṃ mayhaṃ upakappati, tathā uddisa pattidānaṃ dehi. Appeva nāma mucceyyaṃ, pubbalohitabhojanāti tava uddisanena etasmā pubbalohitabhojanā petajīvikā api nāma mucceyyaṃ.

Taṃ sutvā āyasmā sāriputtatthero dutiyadivase mahāmoggallānattherādike tayo there āmantetvā tehi saddhiṃ rājagahe piṇḍāya caranto rañño bimbisārassa nivesanaṃ agamāsi. Rājā there disvā vanditvā ‘‘kiṃ, bhante, āgatatthā’’ti āgamanakāraṇaṃ pucchi. Āyasmā mahāmoggallāno taṃ pavattiṃ rañño ārocesi. Rājā ‘‘aññātaṃ, bhante’’ti vatvā there vissajjetvā sabbakammikaṃ amaccaṃ pakkosāpetvā āṇāpesi ‘‘nagarassa avidūre vivitte chāyūdakasampanne ṭhāne catasso kuṭiyo kārehī’’ti. Antepure ca pahonakavisesavasena tidhā vibhajitvā catasso kuṭiyo paṭicchāpesi, sayañca tattha gantvā kātabbayuttakaṃ akāsi. Niṭṭhitāsu kuṭikāsu sabbaṃ balikaraṇaṃ sajjāpetvā annapānavatthādīni buddhappamukhassa cātuddisassa bhikkhusaṅghassa anucchavike sabbaparikkhāre ca upaṭṭhāpetvā āyasmato sāriputtattherassa taṃ sabbaṃ niyyādesi. Atha thero taṃ petiṃ uddissa taṃ sabbaṃ buddhappamukhassa cātuddisassa bhikkhusaṅghassa adāsi. Sā petī taṃ anumoditvā devaloke nibbattitvā sabbakāmasamiddhā ca hutvā aparadivase āyasmato mahāmoggallānattherassa santikaṃ upagantvā vanditvā aṭṭhāsi. Taṃ thero paṭipucchi, sā attano petūpapattiṃ puna devūpapattiñca vitthārato kathesi. Tena vuttaṃ –

122.

‘‘Mātuyā vacanaṃ sutvā, upatissonukampako;

Āmantayi moggallānaṃ, anuruddhañca kappinaṃ.

123.

‘‘Catasso kuṭiyo katvā, saṅghe cātuddise adā;

Kuṭiyo annapānañca, mātu dakkhiṇamādisī.

124.

‘‘Samanantarānuddiṭṭhe, vipāko udapajjatha;

Bhojanaṃ pānīyaṃ vatthaṃ, dakkhiṇāya idaṃ phalaṃ.

125.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, kolikaṃ upasaṅkamī’’ti.

123. Tattha saṅghe cātuddise adāti cātuddisassa saṅghassa adāsi, niyyādesīti attho. Sesaṃ vuttatthameva.

Athāyasmā mahāmoggallāno taṃ petiṃ –

126.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

127.

‘‘Kena tetādiso vaṇṇo, tena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

128.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

129-133. Atha sā ‘‘sāriputtassāhaṃ mātā’’tiādinā vissajjesi. Sesaṃ vuttatthameva. Athāyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Sāriputtattheramātupetivatthuvaṇṇanā niṭṭhitā.

3. Mattāpetivatthuvaṇṇanā

Naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante mattaṃ nāma petiṃ ārabbha vuttaṃ. Sāvatthiyaṃ kira aññataro kuṭumbiko saddho pasanno ahosi. Tassa bhariyā assaddhā appasannā kodhanā vañjhā ca ahosi nāmena mattā nāma. Atha so kuṭumbiko kulavaṃsūpacchedanabhayena sadisakulato tissaṃ nāma aññaṃ kaññaṃ ānesi. Sā ahosi saddhā pasannā sāmino ca piyā manāpā, sā nacirasseva gabbhinī hutvā dasamāsaccayena puttaṃ vijāyi, ‘‘bhūto’’tissa nāmaṃ ahosi. Sā gehassāminī hutvā cattāro bhikkhū sakkaccaṃ upaṭṭhahi, vañjhā pana taṃ usūyati.

Tā ubhopi ekasmiṃ divase sīsaṃ nhatvā allakesā aṭṭhaṃsu, kuṭumbiko guṇavasena tissāya ābaddhasineho manuññena hadayena tāya saddhiṃ bahuṃ sallapanto aṭṭhāsi. Taṃ asahamānā mattā issāpakatā gehe sammajjitvā ṭhapitaṃ saṅkāraṃ tissāya matthake okiri. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā attano kammabalena pañcavidhaṃ dukkhaṃ anubhavati. Taṃ pana dukkhaṃ pāḷito eva viññāyati. Athekadivasaṃ sā petī sañjhāya vītivattāya gehassa piṭṭhipasse nhāyantiyā tissāya attānaṃ dassesi. Taṃ disvā tissā –

134.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya paṭipucchi. Itarā –

135.

‘‘Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. –

Gāthāya paṭivacanaṃ adāsi. Tattha ahaṃ mattā tuvaṃ tissāti ahaṃ mattā nāma, tuvaṃ tissā nāma. Pureti purimattabhāve. Teti tuyhaṃ sapattī ahuṃ, ahosinti attho. Puna tissā –

136.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gatā’’ti. –

Gāthāya katakammaṃ pucchi. Puna itarā –

137.

‘‘Caṇḍī ca pharusā cāsiṃ, issukī maccharī saṭhā;

Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā’’ti. –

Gāthāya attanā katakammaṃ ācikkhi. Tattha caṇḍīti kodhanā. Pharusāti pharusavacanā. Āsinti ahosiṃ. Tāhanti taṃ ahaṃ. Duruttanti dubbhāsitaṃ niratthakavacanaṃ. Ito parampi tāsaṃ vacanapaṭivacanavaseneva gāthā pavattā –

138.

‘‘Sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā ahu;

Aññañca kho taṃ pucchāmi, kenāsi paṃsukunthitā.

139.

‘‘Sīsaṃnhātā tuvaṃ āsi, sucivatthā alaṅkatā;

Ahañca kho adhimattaṃ, samalaṅkatatarā tayā.

140.

‘‘Tassā me pekkhamānāya, sāmikena samantayi;

Tato me issā vipulā, kodho me samajāyatha.

141.

‘‘Tato paṃsuṃ gahetvāna, paṃsunā tañhi okiriṃ;

Tassakammavipākena, tenamhi paṃsukunthitā.

142.

‘‘Sabbaṃ ahampi jānāmi, paṃsunā maṃ tvamokiri;

Aññañca kho taṃ pucchāmi, kena khajjasi kacchuyā.

143.

‘‘Bhesajjahārī ubhayo, vanantaṃ agamimhase;

Tvañca bhesajjamāhari, ahañca kapikacchuno.

144.

‘‘Tassā tyājānamānāya, seyyaṃ tyāhaṃ samokiriṃ;

Tassakammavipākena, tena khajjāmi kacchuyā.

145.

‘‘Sabbaṃ ahampi jānāmi, seyyaṃ me tvaṃ samokiri;

Aññañca kho taṃ pucchāmi, kenāsi naggiyā tuvaṃ.

146.

‘‘Sahāyānaṃ samayo āsi, ñātīnaṃ samitī ahu;

Tvañca āmantitā āsi, sasāminī no ca khohaṃ.

147.

‘‘Tassā tyājānamānāya, dussaṃ tyāhaṃ apānudiṃ;

Tassakammavipākena, tenamhi naggiyā ahaṃ.

148.

‘‘Sabbaṃ ahampi jānāmi, dussaṃ me tvaṃ apānudi;

Aññañca kho taṃ pucchāmi, kenāsi gūthagandhinī.

149.

‘‘Tava gandhañca mālañca, paccagghañca vilepanaṃ;

Gūthakūpe atāresiṃ, taṃ pāpaṃ pakataṃ mayā;

Tassakammavipākena, tenamhi gūthagandhinī.

150.

‘‘Sabbaṃ ahampi jānāmi, taṃ pāpaṃ pakataṃ tayā;

Aññañca kho taṃ pucchāmi, kenāsi duggatā tuvaṃ.

151.

‘‘Ubhinnaṃ samakaṃ āsi, yaṃ gehe vijjate dhanaṃ;

Santesu deyyadhammesu, dīpaṃ nākāsimattano;

Tassakammavipākena, tenamhi duggatā ahaṃ.

152.

‘‘Tadeva maṃ tvaṃ avaca, pāpakammaṃ nisevasi;

Na hi pāpehi kammehi, sulabhā hoti suggati.

153.

‘‘Vāmato maṃ tvaṃ paccesi, athopi maṃ usūyasi;

Passa pāpānaṃ kammānaṃ, vipāko hoti yādiso.

154.

‘‘Te gharā tā ca dāsiyo, tānevābharaṇānime;

Te aññe paricārenti, na bhogā honti sassatā.

155.

‘‘Idāni bhūtassa pitā, āpaṇā gehamehiti;

Appeva te dade kiñci, mā su tāva ito agā.

156.

‘‘Naggā dubbaṇṇarūpāmhi, kisā dhamanisanthatā;

Kopīnametaṃ itthīnaṃ, mā maṃ bhūtapitāddasa.

157.

‘‘Handa kiṃ vā tyāhaṃ dammi, kiṃ vā teca karomahaṃ;

Yena tvaṃ sukhitā assa, sabbakāmasamiddhinī.

158.

‘‘Cattāro bhikkhū saṅghato, cattāro pana puggale;

Aṭṭha bhikkhū bhojayitvā, mama dakkhiṇamādisa;

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī.

159.

‘‘Sādhūti sā paṭissutvā, bhojayitvāṭṭha bhikkhavo;

Vatthehacchādayitvāna, tassā dakkhiṇamādisī.

160.

‘‘Samanantarānuddiṭṭhe, vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

161.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sapattiṃ upasaṅkami.

162.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

163.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

164.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsī puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatīti.

165.

‘‘Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

166.

‘‘Tava dinnena dānena, modāmi akutobhayā;

Ciraṃ jīvāhi bhagini, saha sabbehi ñātibhi;

Asokaṃ virajaṃ ṭhānaṃ, āvāsaṃ vasavattinaṃ.

167.

‘‘Idha dhammaṃ caritvāna, dānaṃ datvāna sobhane;

Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupehi ṭhāna’’nti.

138. Tattha sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā ahūti ‘‘caṇḍī ca pharusā cāsi’’nti yaṃ tayā vuttaṃ, taṃ sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā kodhanā pharusavacanā issukī maccharī saṭhā ca ahosi. Aññañca kho taṃ pucchāmīti aññaṃ puna taṃ idāni pucchāmi. Kenāsi paṃsukunthitāti kena kammena saṅkārapaṃsūti oguṇṭhitā sabbaso okiṇṇasarīrā ahūti attho.

139-40.Sīsaṃnhātāti sasīsaṃ nhātā. Adhimattanti adhikataraṃ. Samalaṅkatatarāti sammā atisayena alaṅkatā. ‘‘Adhimattā’’ti vā pāṭho, ativiya mattā mānamadamattā, mānanissitāti attho. Tayāti bhotiyā . Sāmikena samantayīti sāmikena saddhiṃ allopasallāpavasena kathesi.

142-144.Khajjasi kacchuyāti kacchurogena khādīyasi, bādhīyasīti attho. Bhesajjahārīti bhesajjahāriniyo osadhahārikāyo. Ubhayoti duve, tvañca ahañcāti attho. Vanantanti vanaṃ. Tvañca bhesajjamāharīti tvaṃ vejjehi vuttaṃ attano upakārāvahaṃ bhesajjaṃ āhari. Ahañca kapikacchunoti ahaṃ pana kapikacchuphalāni duphassaphalāni āhariṃ. Kapikacchūti vā sayaṃbhūtā vuccati, tasmā sayaṃbhūtāya pattaphalāni āharinti attho. Seyyaṃ tyāhaṃ samokirinti tava seyyaṃ ahaṃ kapikacchuphalapattehi samantato avakiriṃ.

146-147.Sahāyānanti mittānaṃ. Samayoti samāgamo. Ñātīnanti bandhūnaṃ. Samitīti sannipāto. Āmantitāti maṅgalakiriyāvasena nimantitā. Sasāminīti sabhattikā, saha bhattunāti attho. No ca khohanti no ca kho ahaṃ āmantitā āsinti yojanā. Dussaṃ tyāhanti dussaṃ te ahaṃ. Apānudinti corikāya avahariṃ aggahosiṃ.

149.Paccagghanti abhinavaṃ, mahagghaṃ vā. Atāresinti khipiṃ. Gūthagandhinīti gūthagandhagandhinī karīsavāyinī.

151.Yaṃ gehe vijjate dhananti yaṃ gehe dhanaṃ upalabbhati, taṃ tuyhaṃ mayhañcāti amhākaṃ ubhinna samakaṃ tulyameva āsi. Santesūti vijjamānesu. Dīpanti patiṭṭhaṃ, puññakammaṃ sandhāya vadati.

152. Evaṃ sā petī tissāya pucchitamatthaṃ katthetvā puna pubbe tassā vacanaṃ akatvā attanā kataṃ aparādhaṃ pakāsentī ‘‘tadeva maṃ tva’’ntiādimāha. Tattha tadevāti tadā eva, mayhaṃ manussattabhāve ṭhitakāleyeva. Tathevāti vā pāṭho, yathā etarahi jātaṃ, taṃ tathā evāti attho. Manti attānaṃ niddisati, tvanti tissaṃ. Avacāti abhaṇi. Yathā pana avaca, taṃ dassetuṃ ‘‘pāpakamma’’ntiādi vuttaṃ. ‘‘Pāpakammānī’’ti pāḷi. ‘‘Tvaṃ pāpakammāniyeva karosi, pāpehi pana kammehi sugati sulabhā na hoti, atha kho duggati eva sulabhā’’ti yathā maṃ tvaṃ pubbe avaca ovadi, taṃ tathevāti vadati.

153. Taṃ sutvā tissā ‘‘vāmato maṃ tvaṃ paccesī’’tiādinā tisso gāthā āha. Tattha vāmato maṃ tvaṃ paccesīti vilomato maṃ tvaṃ adhigacchasi, tuyhaṃ hitesimpi vipaccanīkakāriniṃ katvā maṃ gaṇhāsi. Maṃ usūyasīti mayhaṃ usūyasi, mayi issaṃ karosi. Passa pāpānaṃ kammānaṃ, vipāko hoti yādisoti pāpakānaṃ nāma kammānaṃ vipāko yādiso yathā ghorataro, taṃ paccakkhato passāti vadati.

154.Te aññe paricārentīti te ghare dāsiyo ābharaṇāni ca imāni tayā pubbe pariggahitāni idāni aññe paricārenti paribhuñjanti. ‘‘Ime’’ti hi liṅgavipallāsena vuttaṃ. Na bhogā honti sassatāti bhogā nāmete na sassatā anavaṭṭhitā tāvakālikā mahāyagamanīyā, tasmā tadatthaṃ issāmacchariyādīni na kattabbānīti adhippāyo.

155.Idānibhūtassa pitāti idāneva bhūtassa mayhaṃ puttassa pitā kuṭumbiko. Āpaṇāti āpaṇato imaṃ gehaṃ ehiti āgamissati. Appeva te dade kiñcīti gehaṃ āgato kuṭumbiko tuyhaṃ dātabbayuttakaṃ kiñci deyyadhammaṃ api nāma dadeyya. Mā su tāva ito agāti ito gehassa pacchā vatthuto mā tāva agamāsīti taṃ anukampamānā āha.

156. Taṃ sutvā petī attano ajjhāsayaṃ pakāsentī ‘‘naggā dubbaṇṇarūpāmhī’’ti gāthamāha. Tattha kopīnametaṃ itthīnanti etaṃ naggadubbaṇṇatādikaṃ paṭicchādetabbatāya itthīnaṃ kopīnaṃ rundhanīyaṃ. Mā maṃ bhūtapitāddasāti tasmā bhūtassa pitā kuṭumbiko maṃ mā addakkhīti lajjamānā vadati.

157. Taṃ sutvā tissā sañjātanuddayā ‘‘handa kiṃ vā tyāhaṃ dammī’’ti gāthamāha. Tattha handāti codanatthe nipāto. Kiṃ vā tyāhaṃ dammīti kiṃ te ahaṃ dammi, kiṃ vatthaṃ dassāmi, udāhu bhattanti. Kiṃ vā tedha karomahanti kiṃ vā aññaṃ te idha imasmiṃ kāle upakāraṃ karissāmi.

158. Taṃ sutvā petī ‘‘cattāro bhikkhū saṅghato’’ti gāthamāha. Tattha cattāro bhikkhū saṅghato, cattāro pana puggaleti bhikkhusaṅghato saṅghavasena cattāro bhikkhū, puggalavasena cattāro bhikkhūti evaṃ aṭṭha bhikkhū yathāruciṃ bhojetvā taṃ dakkhiṇaṃ mama ādisa, mayhaṃ pattidānaṃ dehi. Tadāhaṃ sukhitā hessanti yadā tvaṃ dakkhiṇaṃ mama uddisissasi, tadā ahaṃ sukhitā sukhappattā sabbakāmasamiddhinī bhavissāmīti attho.

159-161. Taṃ sutvā tissā tamatthaṃ attano sāmikassa ārocetvā dutiyadivase aṭṭha bhikkhū bhojetvā tassā dakkhiṇamādisi, sā tāvadeva paṭiladdhadibbasampattikā puna tissāya santikaṃ upasaṅkami. Tamatthaṃ dassetuṃ saṅgītikārehi ‘‘sādhūti sā paṭissutvā’’tiādikā tisso gāthā ṭhapitā.

162-167. Upasaṅkamitvā ṭhitaṃ pana naṃ tissā ‘‘abhikkantena vaṇṇenā’’tiādīhi tīhi gāthāhi paṭipucchi. Itarā ‘‘ahaṃ mattā’’ti gāthāya attānaṃ ācikkhitvā ‘‘ciraṃ jīvāhī’’ti gāthāya tassā anumodanaṃ datvā ‘‘idha dhammaṃ caritvānā’’ti gāthāya ovādaṃ adāsi. Tattha tava dinnenāti tayā dinnena. Asokaṃ virajaṃ ṭhānanti sokābhāvena asokaṃ, sedajallikānaṃ pana abhāvena virajaṃ dibbaṭṭhānaṃ, sabbametaṃ devalokaṃ sandhāya vadati. Āvāsanti ṭhānaṃ. Vasavattinanti dibbena ādhipateyyena attano vasaṃ vattentānaṃ. Samūlanti salobhadosaṃ. Lobhadosā hi macchariyassa mūlaṃ nāma. Aninditāti agarahitā pāsaṃsā, saggamupehi ṭhānanti rūpādīhi visayehi suṭṭhu aggattā ‘‘sagga’’nti laddhanāmaṃ dibbaṭṭhānaṃ upehi, sugatiparāyaṇā hohīti attho. Sesaṃ uttānameva.

Atha tissā taṃ pavattiṃ kuṭumbikassa ārocesi, kuṭumbiko bhikkhūnaṃ ārocesi, bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano paṭiladdhasaṃvego vineyya maccherādimalaṃ dānasīlādirato sugatiparāyaṇo ahosīti.

Mattāpetivatthuvaṇṇanā niṭṭhitā.

4. Nandāpetivatthuvaṇṇanā

Kāḷī dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante nandaṃ nāma petiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake nandiseno nāma upāsako ahosi saddho pasanno. Bhariyā panassa nandā nāma assaddhā appasannā maccharinī caṇḍī pharusavacanā sāmike agāravā aggatissā sassuṃ corivādena akkosati paribhāsati. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā tasseva gāmassa avidūre vicarantī ekadivasaṃ nandisenassa upāsakassa gāmato nikkhamantassa avidūre attānaṃ dassesi. So taṃ disvā –

168.

‘‘Kāḷī dubbaṇṇarūpāsi, pharusā bhīrudassanā;

Piṅgalāsi kaḷārāsi, na taṃ maññāmi mānusi’’nti. –

Gāthāya ajjhabhāsi. Tattha kāḷīti kāḷavaṇṇā, jhāmaṅgārasadiso hissā vaṇṇo ahosi. Pharusāti kharagattā. Bhīrudassanāti bhayānakadassanā sappaṭibhayākārā. ‘‘Bhārudassanā’’ti vā pāṭho, bhāriyadassanā, dubbaṇṇatādinā duddasikāti attho. Piṅgalāti piṅgalalocanā. Kaḷārāti kaḷāradantā. Na taṃ maññāmi mānusinti ahaṃ taṃ mānusinti na maññāmi, petimeva ca taṃ maññāmīti adhippāyo. Taṃ sutvā petī attānaṃ pakāsentī –

169.

‘‘Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. –

Gāthamāha . Tattha ahaṃ nandā nandisenāti sāmi nandisena ahaṃ nandā nāma. Bhariyā te pure ahunti purimajātiyaṃ tuyhaṃ bhariyā ahosiṃ. Ito paraṃ –

170.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, petalokaṃ ito gatā’’ti. –

Tassa upāsakassa pucchā. Athassa sā –

171.

‘‘Caṇḍī ca pharusā cāsiṃ, tayi cāpi agāravā;

Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā’’ti. –

Vissajjesi. Puna so –

172.

‘‘Handuttarīyaṃ dadāmi te, imaṃ dussaṃ nivāsaya;

Imaṃ dussaṃ nivāsetvā, ehi nessāmi taṃ gharaṃ.

173.

‘‘Vatthañca annapānañca, lacchasi tvaṃ gharaṃ gatā;

Putte ca te passissasi, suṇisāyo ca dakkhasī’’ti. – athassa sā –

174.

‘‘Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;

Bhikkhū ca sīlasampanne, vītarāge bahussute.

175.

‘‘Tappehi annapānena, mama dakkhiṇamādisa;

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti. –

Dve gāthā abhāsi. Tato –

176.

‘‘Sādhūti so paṭissutvā, dānaṃ vipulamākiri;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Chattaṃ gandhañca mālañca, vividhā ca upāhanā.

177.

‘‘Bhikkhū ca sīlasampanne, vītarāge bahussute;

Tappetvā annapānena, tassā dakkhiṇamādisī.

178.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

179.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sāmikaṃ upasaṅkamī’’ti. –

Catasso gāthā saṅgītikārehi vuttā. Tato paraṃ –

180.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

181.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

182.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

183.

‘‘Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

184.

‘‘Tava dinnena dānena, modāmi akutobhayā;

Ciraṃ jīva gahapati, saha sabbehi ñātibhi;

Asokaṃ virajaṃ khemaṃ, āvāsaṃ vasavattinaṃ.

185.

‘‘Idha dhammaṃ caritvāna, dānaṃ datvā gahapati;

Vineyya maccheramalaṃ samūlaṃ, anindito saggamupehi ṭhāna’’nti. –

Upāsakassa ca petiyā ca vacanapaṭivacanagāthā.

176. Tattha dānaṃ vipulamākirīti ukkhiṇeyyakhette deyyadhammabījaṃ vippakiranto viya mahādānaṃ pavattesi. Sesaṃ anantaravatthusadisameva.

Evaṃ sā attano dibbasampattiṃ tassā ca kāraṇaṃ nandisenassa vibhāvetvā attano vasanaṭṭhānameva gatā. Upāsako taṃ pavattiṃ bhikkhūnaṃ ārocesi , bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Nandāpetivatthuvaṇṇanā niṭṭhitā.

5. Maṭṭhakuṇḍalīpetavatthuvaṇṇanā

Alaṅkato maṭṭhakuṇḍalīti idaṃ satthari jetavane viharante maṭṭhakuṇḍalidevaputtaṃ ārabbha vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ maṭṭhakuṇḍalīvimānavatthuvaṇṇanāya (vi. va. aṭṭha. 1206 maṭṭhakuṇḍalīvimānavaṇṇanā) vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.

Ettha ca maṭṭhakuṇḍalīdevaputtassa vimānadevatābhāvato tassa vatthu yadipi vimānavatthupāḷiyaṃ saṅgahaṃ āropitaṃ, yasmā pana so devaputto adinnapubbakabrāhmaṇassa puttasokena susānaṃ gantvā āḷāhanaṃ anupariyāyitvā rodantassa sokaharaṇatthaṃ attano devarūpaṃ paṭisaṃharitvā haricandanussado bāhā paggayha kandanto dukkhābhibhūtākārena peto viya attānaṃ dassesi. Manussattabhāvato apetattā petapariyāyopi labbhati evāti tassa vatthu petavatthupāḷiyampi saṅgahaṃ āropitanti daṭṭhabbaṃ.

Maṭṭhakuṇḍalīpetavatthuvaṇṇanā niṭṭhitā.

6. Kaṇhapetavatthuvaṇṇanā

Uṭṭhehikaṇha kiṃ sesīti idaṃ satthā jetavane viharanto aññataraṃ mataputtaṃ upāsakaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi. So tena sokasallasamappito na nhāyati, na bhuñjati, na kammante vicāreti, na buddhupaṭṭhānaṃ gacchati, kevalaṃ, ‘‘tāta piyaputtaka, maṃ ohāya kahaṃ paṭhamataraṃ gatosī’’tiādīni vadanto vippalapati. Satthā paccūsasamaye lokaṃ olokento tassasotāpattiphalūpanissayaṃ disvā punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ānandattherena pacchāsamaṇena tassa gharadvāraṃ agamāsi. Satthu āgatabhāvaṃ upāsakassa ārocesuṃ. Athassa gehajano gehadvāre āsanaṃ paññāpetvā satthāraṃ nisīdāpetvā upāsakaṃ pariggahetvā satthu santikaṃ upanesi. Ekamantaṃ nisinnaṃ taṃ disvā ‘‘kiṃ, upāsaka, socasī’’ti vatvā ‘‘āma, bhante’’ti vutte, ‘‘upāsaka, porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte dvāravatīnagare dasa bhātikarājāno ahesuṃ – vāsudevo baladevo candadevā sūriyadevo aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro cāti. Tesu vāsudevamahārājassa piyaputto kālamakāsi. Tena rājā sokapareto sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā vippalapanto nipajji. Tasmiṃ kāle ghaṭapaṇḍito cintesi – ‘‘ṭhapetvā maṃ añño koci mama bhātu sokaṃ pariharituṃ samattho nāma natthi, upāyenassa sokaṃ harissāmī’’ti. So ummattakavesaṃ gahetvā ‘‘sasaṃ me detha, sasaṃ me dethā’’ti ākāsaṃ olokento sakalanagaraṃ vicari. ‘‘Ghaṭapaṇḍito ummattako jāto’’ti sakalanagaraṃ saṅkhubhi.

Tasmiṃ kāle rohiṇeyyo nāma amacco vāsudevarañño santikaṃ gantvā tena saddhiṃ kathaṃ samuṭṭhāpento –

207.

‘‘Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;

Yo ca tuyhaṃ sako bhātā, hadayaṃ cakkhu ca dakkhiṇaṃ;

Tassa vātā balīyanti, sasaṃ jappati kesavā’’ti. – imaṃ gāthamāha;

207. Tattha kaṇhāti vāsudevaṃ gottenālapati. Ko attho supanena teti supanena tuyhaṃ kā nāma vaḍḍhi. Sako bhātāti sodariyo bhātā. Hadayaṃ cakkhu ca dakkhiṇanti hadayena ceva dakkhiṇacakkhunā ca sadisoti attho. Tassa vātā balīyantīti tassa aparāparaṃ uppajjamānā ummādavātā balavanto honti vaḍḍhanti abhibhavanti. Sasaṃ jappatīti ‘‘sasaṃ me dethā’’ti vippalapati. Kesavāti so kira kesānaṃ sobhanānaṃ atthitāya ‘‘kesavo’’ti voharīyati. Tena naṃ nāmena ālapati.

Tassa vacanaṃ sutvā sayanato uṭṭhitabhāvaṃ dīpento satthā abhisambuddho hutvā –

208.

‘‘Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;

Taramānarūpo vuṭṭhāsi, bhātu sokena aṭṭito’’ti. – imaṃ gāthamāha;

Rājā uṭṭhāya sīghaṃ pāsādā otaritvā ghaṭapaṇḍitassa santikaṃ gantvā ubhosu hatthesu naṃ daḷhaṃ gahetvā tena saddhiṃ sallapanto –

209.

‘‘Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;

Saso sasoti lapasi, kīdisaṃ sasamicchasi.

210.

‘‘Sovaṇṇamayaṃ maṇimayaṃ, lohamayaṃ atha rūpiyamayaṃ;

Saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.

211.

‘‘Santi aññepi sasakā, araññavanagocarā;

Tepi te ānayissāmi, kīdisaṃ sasamicchasī’’ti. –

Tisso gāthāyo abhāsi.

209-211.Tatthaummattarūpovāti ummattako viya. Kevalanti sakalaṃ. Dvārakanti dvāravatīnagaraṃ vicaranto. Saso sasoti lapasīti saso sasoti vilapasi. Sovaṇṇamayanti suvaṇṇamayaṃ. Lohamayanti tambalohamayaṃ. Rūpiyamayanti rajatamayaṃ. Yaṃ icchasi taṃ vadehi, atha kena socasi. Aññepi araññe vanagocarā sasakā atthi, te te ānayissāmi, vada, bhadramukha , kīdisaṃ sasamicchasīti ghaṭapaṇḍitaṃ ‘‘sasena atthiko’’ti adhippāyena sasena nimantesi. Taṃ sutvā ghaṭapaṇḍito –

212.

‘‘Nāhamete sase icche, ye sasā pathavissitā;

Candato sasamicchāmi, taṃ me ohara kesavā’’ti. –

Gāthamāha. Tattha oharāti ohārehi. Taṃ sutvā rājā ‘‘nissaṃsayaṃ me bhātā ummattako jāto’’ti domanassappatto –

213.

‘‘So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;

Apatthiyaṃ patthayasi, candato sasamicchasī’’ti. –

Gāthamāha. Tattha ñātīti kaniṭṭhaṃ ālapati. Ayamettha attho – mayhaṃ piyañāti yaṃ atimadhuraṃ attano jīvitaṃ, taṃ vijahissasi maññe, yo apatthayitabbaṃ patthesīti.

Ghaṭapaṇḍito rañño vacanaṃ sutvā niccalova ṭhatvā ‘‘bhātika, tvaṃ candato sasaṃ patthentassa taṃ alabhitvā jīvitakkhayo bhavissatīti jānanto kasmā mataṃ puttaṃ alabhitvā anusocasī’’ti imamatthaṃ dīpento –

214.

‘‘Evaṃ ce kaṇha jānāsi, yathaññamanusāsasi;

Kasmā pure mataṃ puttaṃ, ajjāpi manusocasī’’ti. –

Gāthamāha. Tattha evaṃ ce, kaṇha, jānāsīti, bhātika, kaṇhanāmaka mahārāja, ‘‘alabbhaneyyavatthu nāma na patthetabba’’nti yadi evaṃ jānāsi. Yathaññanti evaṃ jānantova yathā aññaṃ anusāsasi, tathā akatvā. Kasmā pure mataṃ puttanti atha kasmā ito catumāsamatthake mataṃ puttaṃ ajjāpi anusocasīti.

Evaṃ so antaravīthiyaṃ ṭhitakova ‘‘ahaṃ tāva evaṃ paññāyamānaṃ patthemi, tvaṃ pana apaññāyamānassatthāya socasī’’ti vatvā tassa dhammaṃ desento –

215.

‘‘Na yaṃ labbhā manussena, amanussena vā pana;

Jāto me mā mari putto, kuto labbhā alabbhiyaṃ.

216.

‘‘Na mantā mūlabhesajjā, osadhehi dhanena vā;

Sakkā ānayituṃ kaṇha, yaṃ petamanusocasī’’ti. – gāthādvayamāha;

215. Tattha yanti, bhātika, yaṃ ‘‘evaṃ jāto me putto mā marī’’ti manussena vā devena vā pana na labbhā na sakkā laddhuṃ, taṃ tvaṃ patthesi, taṃ panetaṃ kuto labbhā, kena kāraṇena laddhuṃ sakkā. Yasmā alabbhiyaṃ alabbhaneyyavatthu nāmetanti attho.

216.Mantāti mantappayogena. Mūlabhesajjāti mūlabhesajjena. Osadhehīti nānāvidhehi osadhehi. Dhanena vāti koṭisatasaṅkhena dhanena vāpi. Idaṃ vuttaṃ hoti – yaṃ petamanusocasi, taṃ etehi mantappayogādīhipi ānetuṃ na sakkāti.

Puna ghaṭapaṇḍito ‘‘bhātika, idaṃ maraṇaṃ nāma dhanena vā jātiyā vā vijjāya vā sīlena vā bhāvanāya vā na sakkā paṭibāhitu’’nti dassento –

217.

‘‘Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;

Pahūtadhanadhaññāse, tepi no ajarāmarā.

218.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkussā;

Ete caññe ca jātiyā, tepi no ajarāmarā.

219.

‘‘Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;

Ete caññe ca vijjāya, tepi no ajarāmarā.

220.

‘‘Isayo vāpi ye santā, saññatattā tapassino;

Sarīraṃ tepi kālena, vijahanti tapassino.

221.

‘‘Bhāvitattā arahanto, katakiccā anāsavā;

Nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā’’ti. –

Pañcahi gāthāhi rañño dhammaṃ desesi.

217. Tattha mahaddhanāti nidhānagatasseva mahato dhanassa atthitāya bahudhanā. Mahābhogāti devabhogasadisāya mahatiyā bhogasampattiyā samannāgatā. Raṭṭhavantoti sakalaraṭṭhavanto. Pahūtadhanadhaññāseti tiṇṇaṃ catunnaṃ vā saṃvaccharānaṃ atthāya nidahitvā ṭhapetabbassa niccaparibbayabhūtassa dhanadhaññassa vasena apariyantadhanadhaññā. Tepi no ajarāmarāti tepi evaṃ mahāvibhavā mandhātumahāsudassanādayo khattiyā ajarāmarā nāhesuṃ, aññadatthu maraṇamukhameva anupaviṭṭhāti attho.

218.Eteti yathāvuttakhattiyādayo. Aññeti aññatarā evaṃbhūtā ambaṭṭhādayo. Jātiyāti attano jātinimittaṃ ajarāmarā nāhesunti attho.

219.Mantanti vedaṃ. Parivattentīti sajjhāyanti vācenti ca. Atha vā parivattentīti vedaṃ anuparivattentā homaṃ karontā japanti. Chaḷaṅganti sikkhākappaniruttibyākaraṇajotisatthachandovicitisaṅkhātehi chahi aṅgehi yuttaṃ. Brahmacintitanti brāhmaṇānamatthāya brahmanācintitaṃ kathitaṃ. Vijjāyāti brahmasadisavijjāya samannāgatā, tepi no ajarāmarāti attho.

220-221.Isayoti yamaniyamādīnaṃ paṭikūlasaññādīnañca esanaṭṭhena isayo. Santāti kāyavācāhi santasabhāvā. Saññatattāti rāgādīnaṃ saṃyamena saṃyatacittā. Kāyatapanasaṅkhāto tapo etesaṃ atthīti tapassino. Puna tapassinoti saṃvarakā. Tena evaṃ tapanissitakā hutvā sarīrena ca vimokkhaṃ pattukāmāpi saṃvarakā sarīraṃ vijahanti evāti dasseti. Atha vā isayoti adhisīlasikkhādīnaṃ esanaṭṭhena isayo, tadatthaṃ tappaṭipakkhānaṃ pāpadhammānaṃ vūpasamena santā, ekārammaṇe cittassa saṃyamena saññatattā, sammappadhānayogato vīriyatāpena tapassino, sappayogā rāgādīnaṃ santapanena tapassinoti yojetabbaṃ. Bhāvitattāti catusaccakammaṭṭhānabhāvanāya bhāvitacittā.

Evaṃ ghaṭapaṇḍitena dhamme kathite taṃ sutvā rājā apagatasokasallo pasannamānaso ghaṭapaṇḍitaṃ pasaṃsanto –

222.

‘‘Ādittaṃ vata maṃ santaṃ, ghaṭasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

223.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

224.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna bhātika.

225.

‘‘Evaṃ karonti sappaññā, ye honti anukampakā;

Nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātaraṃ.

226.

‘‘Yassa etādisā honti, amaccā paricārakā;

Subhāsitena anventi, ghaṭo jeṭṭhaṃva bhātara’’nti. – sesagāthā abhāsi;

225. Tattha ghaṭo jeṭṭhaṃva bhātaranti yathā ghaṭapaṇḍito attano jeṭṭhabhātaraṃ mataputtasokābhibhūtaṃ attano upāyakosallena ceva dhammakathāya ca tato puttasokato vinivattayi, evaṃ aññepi sappaññā ye honti anukampakā, te ñātīnaṃ upakāraṃ karontīti attho.

226.Yassa etādisā hontīti ayaṃ abhisambuddhagāthā. Tassattho – yathā yena kāraṇena puttasokaparetaṃ rājānaṃ vāsudevaṃ ghaṭapaṇḍito sokaharaṇatthāya subhāsitena anvesi anuesi, yassa aññassāpi etādisā paṇḍitā amaccā paṭiladdhā assu, tassa kuto sokoti! Sesagāthā heṭṭhā vuttatthā evāti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, upāsaka, porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā puttasokaṃ hariṃsū’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.

Kaṇhapetavatthuvaṇṇanā niṭṭhitā.

7. Dhanapālaseṭṭhipetavatthuvaṇṇanā

Naggo dubbaṇṇarūposīti idaṃ satthari jetavane viharante dhanapālapetaṃ ārabbha vuttaṃ. Anuppanne kira buddhe paṇṇaraṭṭhe erakacchanagare dhanapālako nāma seṭṭhi ahosi assaddho appasanno kadariyo natthikadiṭṭhiko. Tassa kiriyā pāḷito eva viññāyati. So kālaṃ katvā marukantāre peto hutvā nibbatti. Tassa tālakkhandhappamāṇo kāyo ahosi, samuṭṭhitacchavi pharuso, virūpakeso, bhayānako, dubbaṇṇo ativiya virūpo bībhacchadassano. So pañcapaṇṇāsa vassāni bhattasitthaṃ vā udakabinduṃ vā alabhanto visukkhakaṇṭhoṭṭhajivho jighacchāpipāsābhibhūto ito cito caparibbhamati.

Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante sāvatthivāsino vāṇijā pañcamattāni sakaṭasatāni bhaṇḍassa pūretvā uttarāpathaṃ gantvā bhaṇḍaṃ vikkiṇitvā paṭiladdhabhaṇḍaṃ sakaṭesu āropetvā paṭinivattamānā sāyanhasamaye aññataraṃ sukkhanadiṃ pāpuṇitvā tattha yānaṃ muñcitvā rattiyaṃ vāsaṃ kappesuṃ. Atha so peto pipāsābhibhūto pānīyassatthāya āgantvā tattha bindumattampi pānīyaṃ alabhitvā vigatāso chinnamūlo viya tālo chinnapādo pati. Taṃ disvā vāṇijā –

227.

‘‘Naggo dubbaṇṇarūposi, kiso dhamanisanthato;

Upphāsuliko kisiko, ko nu tvamasi mārisā’’ti. –

Imāya gāthāya pucchiṃsu. Tato peto –

228.

‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;

Pāpakammaṃ karitvāna, petalokaṃ ito gato’’ti. –

Attānaṃ āvikatvā puna tehi –

229.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gato’’ti. –

Katakammaṃ pucchito pubbe nibbattaṭṭhānato paṭṭhāya atītaṃ paccuppannaṃ anāgatañca attano pavattiṃ dassento tesañca ovādaṃ dento –

230.

‘‘Nagaraṃ atthi paṇṇānaṃ, erakacchanti vissutaṃ;

Tattha seṭṭhi pure āsiṃ, dhanapāloti maṃ vidū.

231.

‘‘Asīti sakaṭavāhānaṃ, hiraññassa ahosi me;

Pahūtaṃ me jātarūpaṃ, muttā veḷuriyā bahū.

232.

‘‘Tāva mahaddhanassāpi, na me dātuṃ piyaṃ ahu;

Pidahitvā dvāraṃ bhuñjiṃ, mā maṃ yācanakāddasuṃ.

233.

‘‘Assaddho maccharī cāsiṃ, kadariyo paribhāsako;

Dadantānaṃ karontānaṃ, vārayissaṃ bahū jane.

234.

‘‘Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;

Pokkharaññodapānāni, ārāmāni ca ropite;

Papāyo ca vināsesiṃ, dugge saṅkamanāni ca.

235.

‘‘Svāhaṃ akatakalyāṇo, katapāpo tato cuto;

Upapanno pettivisayaṃ, khuppipāsasamappito.

236.

‘‘Pañcapaṇṇāsa vassāni, yato kālaṅkato ahaṃ;

Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ.

237.

‘‘Yo saṃyamo so vināso, yo vināso so saṃyamo;

Petā hi kira jānanti, yo saṃyamo so vināso.

238.

‘‘Ahaṃ pure saṃyamissaṃ, nādāsiṃ bahuke dhane;

Santesu deyyadhammesu, dīpaṃ nākāsimattano;

Svāhaṃ pacchānutappāmi, attakammaphalūpago.

239.

‘‘Uddhaṃ catūhi māsehi, kālakiriyā bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

240.

‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

241.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

242.

‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.

243.

‘‘Taṃ vā vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.

244.

‘‘Sace taṃ pāpakaṃ kammaṃ, karissatha karotha vā;

Na vo dukkhā pamutyatthi, uppaccāpi palāyataṃ.

245.

‘‘Matteyyā hotha petteyyā, kule jeṭṭhāpacāyikā;

Sāmaññā hotha brahmaññā, evaṃ saggaṃ gamissathā’’ti. –

Imā gāthā abhāsi.

230-231. Tattha paṇṇānanti paṇṇānāmaraṭṭhassa evaṃnāmakānaṃ rājūnaṃ. Erakacchanti tassa nagarassa nāmaṃ. Tatthāti tasmiṃ nagare. Pureti pubbe atītattabhāve . Dhanapāloti maṃ vidūti ‘‘dhanapālaseṭṭhī’’ti maṃ jānanti. Tayidaṃ nāmaṃ tadā mayhaṃ atthānugatamevāti dassento ‘‘asītī’’ti gāthamāha. Tattha asīti sakaṭavāhānanti vīsatikhāriko vāho, yo sakaṭanti vuccati. Tesaṃ sakaṭavāhānaṃ asīti hiraññassa tathā kahāpaṇassa ca me ahosīti yojanā. Pahūtaṃ me jātarūpanti suvaṇṇampi pahūtaṃ anekabhāraparimāṇaṃ ahosīti sambandho.

232-233.Name dātuṃ piyaṃ ahūti dānaṃ dātuṃ mayhaṃ piyaṃ nāhosi. Mā maṃ yācanakāddasunti ‘‘yācakā mā maṃ passiṃsū’’ti pidahitvā gehadvāraṃ bhuñjāmi. Kadariyoti thaddhamaccharī. Paribhāsakoti dānaṃ dente disvā bhayena santajjako. Dadantānaṃ karontānanti upayogatthe sāmivacanaṃ, dānāni dadante puññāni karonte. Bahū janeti bahū satte. Dadantānaṃ vā karontānaṃ vā samudāyabhūtaṃ bahuṃ janaṃ puññakammato vārayissaṃ nivāresiṃ.

234-236.Vipāko natthi dānassātiādi dānādīnaṃ nivāraṇe kāraṇadassanaṃ. Tattha vipāko natthi dānassāti dānakammassa phalaṃ nāma natthi, kevalaṃ puññaṃ puññanti dhanavināso evāti dīpeti. Saṃyamassāti sīlasaṃyamassa. Kuto phalanti kuto nāma phalaṃ labbhati, niratthakameva sīlarakkhaṇanti adhippāyo. Ārāmānīti ārāmūpavanānīti attho. Papāyoti pānīyasālā. Duggeti udakacikkhallānaṃ vasena duggamaṭṭhānāni. Saṅkamanānīti setuyo. Tato cutoti tato manussalokato cuto. Pañcapaṇṇāsāti pañcapaññāsa. Yato kālaṅkato ahanti yadā kālakatā ahaṃ, tato paṭṭhāya. Nābhijānāmīti ettakaṃ kālaṃ bhuttaṃ vā pītaṃ vā kiñci na jānāmi.

237-38.Yo saṃyamo so vināsoti lobhādivasena yaṃ saṃyamanaṃ kassaci adānaṃ, so imesaṃ sattānaṃ vināso nāma petayoniyaṃ nibbattapetānaṃ mahābyasanassa hetubhāvato. ‘‘Yo vināso so saṃyamo’’ti iminā yathāvuttassa atthassa ekantikabhāvaṃ vadati. Petā hi kira jānantīti ettha hi-saddo avadhāraṇe, kira-saddo arucisūcane. ‘‘Saṃyamo deyyadhammassa apariccāgo vināsahetū’’ti imamatthaṃ petā eva kira jānanti paccakkhato anubhuyyamānattā, na manussāti. Nayidaṃ yuttaṃ manussānampi petānaṃ viya khuppipāsādīhi abhibhuyyamānānaṃ dissamānattā. Petā pana purimattabhāve katakammassa pākaṭabhāvato tamatthaṃ suṭṭhutaraṃ jānanti. Tenāha – ‘‘ahaṃ pure saṃyamissa’’ntiādi. Tattha saṃyamissanti sayampi dānādipuññakiriyato saṃyamanaṃ saṅkocaṃ akāsiṃ. Bahuke dhaneti mahante dhane vijjamāne.

243.Tanti tasmā. Voti tumhe. Bhaddaṃ voti bhaddaṃ kalyāṇaṃ sundaraṃ tumhākaṃ hotūti vacanaseso. Yāvantettha samāgatāti yāvanto yāvatakā ettha samāgatā, te sabbe mama vacanaṃ suṇāthāti adhippāyo. Āvīti pakāsanaṃ paresaṃ pākaṭavasena. Rahoti paṭicchannaṃ apākaṭavasena. Āvi vā pāṇātipātādimusāvādādikāyavacīpayogavasena, yadi vā raho abhijjhādivasena pāpakaṃ lāmakaṃ akusalakammaṃ mākattha mā karittha.

244.Sace taṃ pāpakaṃ kammanti atha pana taṃ pāpakammaṃ āyatiṃ karissatha, etarahi vā karotha, nirayādīsu catūsu apāyesu manussesu ca appāyukatādivasena tassa phalabhūtā dukkhato pamutti pamokkho nāma natthi. Uppaccāpi palāyatanti uppatitvā ākāsena gacchantānampi mokkho natthiyevāti attho. ‘‘Upeccā’’tipi pāḷi, ito vā etto vā palāyante tumhe anubandhissatīti adhippāyena upecca sañcicca palāyantānampi tumhākaṃ tato mokkho natthi, gatikālādipaccayantarasamavāye pana sati vipaccatiyevāti attho. Ayañca attho –

‘‘Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;

Na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā’’ti. (dha. pa. 127; mi. pa. 4.2.4) –

Imāya gāthāya dīpetabbo.

245.Matteyyāti mātuhitā. Hothāti tesaṃ upaṭṭhānādīni karotha. Tathā petteyyāti veditabbā. Kule jeṭṭhāpacāyikāti kule jeṭṭhakānaṃ apacāyanakarā. Sāmaññāti samaṇapūjakā. Tathā brahmaññāti bāhitapāpapūjakāti attho. Evaṃ saggaṃ gamissathāti iminā mayā vuttanayena puññāni katvā devalokaṃ upapajjissathāti attho. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā khallāṭiyapetavatthuādīsu vuttanayeneva veditabbaṃ.

Te vāṇijā tassa vacanaṃ sutvā saṃvegajātā taṃ anukampamānā bhājanehi pānīyaṃ gahetvā taṃ sayāpetvā mukhe āsiñciṃsu. Tato mahājanena bahuvelaṃ āsittaṃ udakaṃ tassa petassa pāpabalena adhogaḷaṃ na otiṇṇaṃ, kuto pipāsaṃ paṭivinessati. Te taṃ pucchiṃsu – ‘‘api te kāci assāsamattā laddhā’’ti. So āha – ‘‘yadi me ettakehi janehi ettakaṃ velaṃ āsiñcamānaṃ udakaṃ ekabindumattampi paragaḷaṃ paviṭṭhaṃ, ito petayonito mokkho mā hotū’’ti. Atha te vāṇijā taṃ sutvā ativiya saṃvegajātā ‘‘atthi pana koci upāyo pipāsāvūpasamāyā’’ti āhaṃsu. So āha – ‘‘imasmiṃ pāpakamme khīṇe tathāgatassa vā tathāgatasāvakānaṃ vā dāne dinne mama dānamuddisissati, ahaṃ ito petattato muccissāmī’’ti. Taṃ sutvā vāṇijā sāvatthiṃ gantvā bhagavantaṃ upasaṅkamitvā taṃ pavattiṃ ārocetvā saraṇāni sīlāni ca gahetvā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ dānaṃ datvā tassa petassa dakkhiṇaṃ ādisiṃsu. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi. Mahājano ca lobhādimaccheramalaṃ pahāya dānādipuññābhirato ahosīti.

Dhanapālaseṭṭhipetavatthuvaṇṇanā niṭṭhitā.

8. Cūḷaseṭṭhipetavatthuvaṇṇanā

Naggo kiso pabbajitosi, bhanteti idaṃ satthari veḷuvane viharante cūḷaseṭṭhipetaṃ ārabbha vuttaṃ. Bārāṇasiyaṃ kira eko gahapati assaddho appasanno maccharī kadariyo puññakiriyāya anādaro cūḷaseṭṭhi nāma ahosi. So kālaṃ katvā petesu nibbatti, tassa kāyo apagatamaṃsalohito aṭṭhinhārucammamatto muṇḍo apetavattho ahosi. Dhītā panassa anulā andhakavinde sāmikassa gehe vasantī pitaraṃ uddissa brāhmaṇe bhojetukāmā taṇḍulādīni dānūpakaraṇāni sajjesi. Taṃ ñatvā peto āsāya ākāsena tattha gacchanto rājagahaṃ sampāpuṇi. Tena ca samayena rājā ajātasattu devadattena uyyojito pitaraṃ jīvitā voropetvā tena vippaṭisārena dussupinena ca niddaṃ anupagacchanto uparipāsādavaragato caṅkamanto taṃ petaṃ ākāsena gacchantaṃ disvā imāya gāthāya pucchi –

246.

‘‘Naggo kiso pabbajitosi bhante, rattiṃ kuhiṃ gacchasi kissahetu;

Ācikkha me taṃ api sakkuṇemu, sabbena vittaṃ paṭipādaye tuva’’nti.

Tattha pabbajitoti samaṇo. Rājā kira taṃ naggattā muṇḍattā ca ‘‘naggo samaṇo aya’’nti saññāya ‘‘naggo kiso pabbajitosī’’tiādimāha. Kissahetūti kinnimittaṃ. Sabbena vittaṃ paṭipādaye tuvanti vittiyā upakaraṇabhūtaṃ vittaṃ sabbena bhogena tuyhaṃ ajjhāsayānurūpaṃ, sabbena vā ussāhena paṭipādeyyaṃ sampādeyyaṃ. Tathā kātuṃ mayaṃ appeva nāma sakkuṇeyyāma, tasmā ācikkha me taṃ, etaṃ tava āgamanakāraṇaṃ mayhaṃ kathehīti attho.

Evaṃ raññā puṭṭho peto attano pavattiṃ kathento tisso gāthā abhāsi –

247.

‘‘Bārāṇasī nagaraṃ dūraghuṭṭhaṃ, tatthāhaṃ gahapati aḍḍhako ahu dīno;

Adātā gedhitamano āmisasmiṃ, dussīlyena yamavisayamhi patto.

248.

‘‘So sūcikāya kilamito tehi,

Teneva ñātīsu yāmi āmisakiñcikkhahetu;

Adānasīlā na ca saddahanti,

‘Dānaphalaṃ hoti paramhi loke’.

249.

‘‘Dhītā ca mayhaṃ lapate abhikkhaṇaṃ, dassāmi dānaṃ pitūnaṃ pitāmahānaṃ;

Tamupakkhaṭaṃ parivisayanti brāhmaṇā, yāmi ahaṃ andhakavindaṃ bhuttu’’nti.

247. Tattha dūraghuṭṭhanti dūrato eva guṇakittanavasena ghositaṃ, sabbattha vissutaṃ pākaṭanti attho. Aḍḍhakoti aḍḍho mahāvibhavo. Dīnoti nihīnacitto adānajjhāsayo. Tenāha ‘‘adātā’’ti. Gedhitamano āmisasminti kāmāmise laggacitto gedhaṃ āpanno. Dussīlyena yamavisayamhi pattoti attanā katena dussīlakammunā yamavisayaṃ petalokaṃ patto amhi.

248.So sūcikāya kilamitoti so ahaṃ vijjhanaṭṭhena sūcisadisatāya ‘‘sūcikā’’ti laddhanāmāya jighacchāya kilamito nirantaraṃ vijjhamāno. ‘‘Kilamatho’’ti icceva vā pāṭho. Tehīti ‘‘dīno’’tiādinā vuttehi pāpakammehi kāraṇabhūtehi. Tassa hi petassa tāni pāpakammāni anussarantassa ativiya domanassaṃ uppajji, tasmā evamāha. Tenevāti teneva jighacchādukkhena. Ñātīsu yāmīti ñātīnaṃ samīpaṃ yāmi gacchāmi. Āmisakiñcikkhahetūti āmisassa kiñcikkhanimittaṃ, kiñci āmisaṃ patthentoti attho. Adānasīlā na ca saddahanti, ‘dānaphalaṃ hoti paramhi loke’ti yathā ahaṃ, tathā evaṃ aññepi manussā adānasīlā ‘‘dānassa phalaṃ ekaṃsena paraloke hotī’’ti na ca saddahanti. Yato ahaṃ viya tepi petā hutvā mahādukkhaṃ paccanubhavantīti adhippāyo.

249.Lapateti katheti. Abhikkhaṇanti abhiṇhaṃ bahuso. Kinti lapatīti āha ‘‘dassāmi dānaṃ pitūnaṃ pitāmahāna’’nti. Tattha pitūnanti mātāpitūnaṃ, cūḷapitumahāpitūnaṃ vā. Pitāmahānanti ayyakapayyakānaṃ. Upakkhaṭanti sajjitaṃ. Parivisayantīti bhojayanti. Andhakavindanti evaṃnāmakaṃ nagaraṃ. Bhuttunti bhuñjituṃ. Tato parā saṅgītikārakehi vuttā –

250.

‘‘Tamavoca rājā ‘anubhaviyāna tampi,

Eyyāsi khippaṃ ahamapi kassaṃ pūjaṃ;

Ācikkha me taṃ yadi atthi hetu,

Saddhāyitaṃ hetuvaco suṇoma’.

251.

‘‘Tathāti vatvā agamāsi tattha, bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā;

Paccāgami rājagahaṃ punāparaṃ, pāturahosi purato janādhipassa.

252.

‘‘Disvāna petaṃ punadeva āgataṃ, rājā avoca ‘ahamapi kiṃ dadāmi;

Ācikkha me taṃ yadi atthi hetu, yena tuvaṃ cirataraṃ pīṇito siyā’.

253.

‘‘Buddhañca saṅghaṃ parivisiyāna rāja, annena pānena ca cīvarena;

Taṃ dakkhiṇaṃ ādisa me hitāya, evaṃ ahaṃ cirataraṃ pīṇito siyā.

254.

‘‘Tato ca rājā nipatitvā tāvade, dānaṃ sahatthā atulaṃ daditvā saṅghe;

Ārocesi pakataṃ tathāgatassa, tassa ca petassa dakkhiṇaṃ ādisittha.

255.

‘‘So pūjito ativiya sobhamāno, pāturahosi purato janādhipassa;

Yakkhohamasmi paramiddhipatto, na mayhamatthi samā sadisā mānusā.

256.

‘‘Passānubhāvaṃ aparimitaṃ mamayidaṃ, tayānudiṭṭhaṃ atulaṃ datvā saṅghe;

Santappito satataṃ sadā bahūhi, yāmi ahaṃ sukhito manussadevā’’ti.

250. Tattha tamavoca rājāti taṃ petaṃ tathā vatvā ṭhitaṃ rājā ajātasattu avoca. Anubhaviyāna tampīti taṃ tava dhītuyā upakkhaṭaṃ dānampi anubhavitvā. Eyyāsīti āgaccheyyāsi. Kassanti karissāmi. Ācikkhame taṃ yadi atthi hetūti sace kiñci kāraṇaṃ atthi, taṃ kāraṇaṃ mayhaṃ ācikkha kathehi. Saddhāyitanti saddhāyitabbaṃ. Hetuvacoti hetuyuttavacanaṃ, ‘‘amukasmiṃ ṭhāne asukena pakārena dāne kate mayhaṃ upakappatī’’ti sakāraṇaṃ vacanaṃ vadāti attho.

251.Tathāti vatvāti sādhūti vatvā. Tatthāti tasmiṃ andhakavinde parivesanaṭṭhāne. Bhuñjiṃsu bhattaṃ na ca dakkhiṇārahāti bhattaṃ bhuñjiṃsu dussīlabrāhmaṇā, na ca pana dakkhiṇārahā sīlavanto bhuñjiṃsūti attho. Punāparanti puna aparaṃ vāraṃ rājagahaṃ paccāgami.

252.Kiṃ dadāmīti ‘‘kīdisaṃ te dānaṃ dassāmī’’ti rājā petaṃ pucchi. Yena tuvanti yena kāraṇena tvaṃ. Cirataranti cirakālaṃ. Pīṇitoti titto siyā, taṃ kathehīti attho.

253.Parivisiyānāti bhojetvā. Rājāti ajātasattuṃ ālapati. Me hitāyāti mayhaṃ hitatthāya petattabhāvato parimuttiyā.

254.Tatoti tasmā tena vacanena, tato vā pāsādato. Nipatitvāti nikkhamitvā. Tāvadeti tadā eva aruṇuggamanavelāya. Yamhi peto paccāgantvā rañño attānaṃ dassesi, tasmiṃ purebhatte eva dānaṃ adāsi . Sahatthāti sahatthena. Atulanti appamāṇaṃ uḷāraṃ paṇītaṃ. Datvā saṅgheti saṅghassa datvā. Ārocesi pakataṃ tathāgatassāti ‘‘idaṃ, bhante, dānaṃ aññataraṃ petaṃ sandhāya pakata’’nti taṃ pavattiṃ bhagavato ārocesi. Ārocetvā ca yathā taṃ dānaṃ tassa upakappati, evaṃ tassa ca petassa dakkhiṇaṃ ādisittha ādisi.

255.Soti so peto. Pūjitoti dakkhiṇāya diyyamānāya pūjito. Ativiya sobhamānoti dibbānubhāvena ativiya virocamāno. Pāturahosīti pātubhavi, rañño purato attānaṃ dassesi. Yakkhohamasmīti petattabhāvato mutto yakkho ahaṃ jāto devabhāvaṃ pattosmi. Na mayhamatthi samā sadisā mānusāti mayhaṃ ānubhāvasampattiyā samā vā bhogasampattiyā sadisā vā manussā na santi.

256.Passānubhāvaṃaparimitaṃ mamayidanti ‘‘mama idaṃ aparimāṇaṃ dibbānubhāvaṃ passā’’ti attano sampattiṃ paccakkhato rañño dassento vadati. Tayānudiṭṭhaṃ atulaṃ datvā saṅgheti ariyasaṅghassa atulaṃ uḷāraṃ dānaṃ datvā mayhaṃ anukampāya tayā anudiṭṭhaṃ. Santappito satataṃ sadā bahūhīti annapānavatthādīhi bahūhi deyyadhammehi ariyasaṅghaṃ santappentena tayā sadā sabbakālaṃ yāvajīvaṃ tatthāpi satataṃ nirantaraṃ ahaṃ santappito pīṇito. Yāmi ahaṃ sukhito manussadevāti ‘‘tasmā ahaṃ idāni sukhito manussadeva mahārāja yathicchitaṭṭhānaṃ yāmī’’ti rājānaṃ āpucchi.

Evaṃ pete āpucchitvā gate rājā ajātasattu tamatthaṃ bhikkhūnaṃ ārocesi, bhikkhū bhagavato santikaṃ upasaṅkamitvā ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Taṃ sutvā mahājano maccheramalaṃ pahāya dānādipuññābhirato ahosīti.

Cūḷāseṭṭhipetavatthuvaṇṇanā niṭṭhitā.

9. Aṅkurapetavatthuvaṇṇanā

Yassa atthāya gacchāmāti idaṃ satthā sāvatthiyaṃ viharanto aṅkurapetaṃ ārabbha kathesi. Kāmañcettha aṅkuro peto na hoti, tassa pana caritaṃ yasmā petasambandhaṃ, tasmā taṃ ‘‘aṅkurapetavatthū’’ti vuttaṃ.

Tatrāyaṃ saṅkhepakathā – ye te uttaramadhurādhipatino rañño mahāsāgarassa puttaṃ upasāgaraṃ paṭicca uttarāpathe kaṃsabhoge asitañjananagare mahākaṃsassa dhītuyā devagabbhāya kucchiyaṃ uppannā añjanadevī vāsudevo baladevo candadevo sūriyadevo aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro cāti vāsudevādayo dasa bhātikāti ekādasa khattiyā ahesuṃ, tesu vāsudevādayo bhātaro asitañjananagaraṃ ādiṃ katvā dvāravatīpariyosānesu sakalajambudīpe tesaṭṭhiyā nagarasahassesu sabbe rājāno cakkena jīvitakkhayaṃ pāpetvā dvāravatiyaṃ vasamānā rajjaṃ dasa koṭṭhāse katvā vibhajiṃsu. Bhaginiṃ pana añjanadeviṃ na sariṃsu. Puna saritvā ‘‘ekādasa koṭṭhāse karomā’’ti vutte tesaṃ sabbakaniṭṭho aṅkuro ‘‘mama koṭṭhāsaṃ tassā detha, ahaṃ vohāraṃ katvā jīvissāmi, tumhe attano attano janapadesu suṅkaṃ mayhaṃ vissajjethā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā tassa koṭṭhāyaṃ bhaginiyā datvā nava rājāno dvāravatiyaṃ vasiṃsu.

Aṅkuro pana vaṇijjaṃ karonto niccakālaṃ mahādānaṃ deti. Tassa paneko dāso bhaṇḍāgāriko atthakāmo ahosi. Aṅkuro pasannamānaso tassa ekaṃ kuladhītaraṃ gahetvā adāsi. So putte gabbhagateyeva kālamakāsi. Aṅkuro tasmiṃ jāte tassa pituno dinnaṃ bhattavetanaṃ tassa adāsi. Atha tasmiṃ dārake vayappatte ‘‘dāso na dāso’’ti rājakule vinicchayo uppajji. Taṃ sutvā añjanadevī dhenūpamaṃ vatvā ‘‘mātu bhujissāya puttopi bhujisso evā’’ti dāsabyato mocesi.

Dārako pana lajjāya tattha vasituṃ avisahanto roruvanagaraṃ gantvā tattha aññatarassa tunnavāyassa dhītaraṃ gahetvā tunnavāyasippena jīvikaṃ kappesi. Tena samayena roruvanagare asayhamahāseṭṭhi nāma ahosi. So samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ mahādānaṃ deti. So tunnavāyo seṭṭhino gharaṃ ajānantānaṃ pītisomanassajāto hutvā asayhaseṭṭhino nivesanaṃ dakkhiṇabāhuṃ pasāretvā dassesi ‘‘ettha gantvā laddhabbaṃ labhantū’’ti. Tassa kammaṃ pāḷiyaṃyeva āgataṃ.

So aparena samayena kālaṃ katvā marubhūmiyaṃ aññatarasmiṃ nigrodharukkhe bhummadevatā hutvā nibbatti, tassa dakkhiṇahattho sabbakāmadado ahosi. Tasmiṃyeva ca roruve aññataro puriso asayhaseṭṭhino dāne byāvaṭo assaddho appasanno micchādiṭṭhiko puññakiriyāya anādaro kālaṃ katvā tassa devaputtassa vasanaṭṭhānassa avidūre peto hutvā nibbatti. Tena ca katakammaṃ pāḷiyaṃyeva āgataṃ. Asayhamahāseṭṭhi pana kālaṃ katvā tāvatiṃsabhavane sakkassa devarañño sahabyataṃ upagato.

Atha aparena samayena aṅkuro pañcahi sakaṭasatehi, aññataro ca brāhmaṇo pañcahi sakaṭasatehīti dvepi janā sakaṭasahassena bhaṇḍaṃ ādāya marukantāramaggaṃ paṭipannā maggamūḷhā hutvā bahuṃ divasaṃ tattheva vicarantā parikkhīṇatiṇodakāhārā ahesuṃ. Aṅkuro assadūtehi catūsu disāsu pāniyaṃ maggāpesi. Atha so kāmadadahattho yakkho taṃ tesaṃ byasanappattiṃ disvā aṅkurena pubbe attano kataṃ upakāraṃ cintetvā ‘‘handa dāni imassa mayā avassayena bhavitabba’’nti attano vasanavaṭarukkhaṃ dassesi. So kira vaṭarukkho sākhāviṭapasampanno ghanapalāso sandacchāyo anekasahassapāroho āyāmena vitthārena ubbedhena ca yojanaparimāṇo ahosi. Taṃ disvā aṅkuro haṭṭhatuṭṭho tassa heṭṭhā khandhāvāraṃ bandhāpesi. Yakkho attano dakkhiṇahatthaṃ pasāretvā paṭhamaṃ tāva pānīyena sabbaṃ janaṃ santappesi. Tato yo yo yaṃ yaṃ icchati, tassa tassa taṃ taṃ adāsi.

Evaṃ tasmiṃ mahājane nānāvidhena annapānādinā yathākāmaṃ santappite pacchā vūpasante maggaparissame so brāhmaṇavāṇijo ayoniso manasikaronto evaṃ cintesi – ‘‘dhanalābhāya ito kambojaṃ gantvā mayaṃ kiṃ karissāma, imameva pana yakkhaṃ yena kenaci upāyena gahetvā yānaṃ āropetvā amhākaṃ nagarameva gamissāmā’’ti. Evaṃ cintetvā tamatthaṃ aṅkurassa kathento –

257.

‘‘Yassa atthāya gacchāma, kambojaṃ dhanahārakā;

Ayaṃ kāmadado yakkho, imaṃ yakkhaṃ nayāmase.

258.

‘‘Imaṃ yakkhaṃ gahetvāna, sādhukena pasayha vā;

Yānaṃ āropayitvāna, khippaṃ gacchāma dvāraka’’nti. –

Gāthādvayamāha. Tattha yassa atthāyāti yassa kāraṇā. Kambojanti kambojaraṭṭhaṃ. Dhanahārakāti bhaṇḍavikkayena laddhadhanahārino. Kāmadadoti icchiticchitadāyako. Yakkhoti devaputto. Nayāmaseti nayissāma . Sādhukenāti yācanena. Pasayhāti abhibhavitvā balakkārena, yānanti sukhayānaṃ . Dvārakanti dvāravatīnagaraṃ. Ayaṃ hetthādhippāyo – yadatthaṃ mayaṃ ito kambojaṃ gantukāmā, tena gamanena sādhetabbo attho idheva sijjhati. Ayañhi yakkho kāmadado, tasmā imaṃ yakkhaṃ yācitvā tassa anumatiyā vā, sace saññattiṃ na gacchati, balakkārena vā yānaṃ āropetvā yāne pacchābāhaṃ bandhitvā taṃ gahetvā itoyeva khippaṃ dvāravatīnagaraṃ gacchāmāti.

Evaṃ pana brāhmaṇena vutto aṅkuro sappurisadhamme ṭhatvā tassa vacanaṃ paṭikkhipanto –

259.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako’’ti. –

Gāthamāha. Tattha na bhañjeyyāti na chindeyya. Mittadubbhoti mittesu dubbhanaṃ tesaṃ anatthuppādanaṃ. Pāpakoti abhaddako mittadubbho. Yo hi sītacchāyo rukkho ghammābhitattassa purisassa parissamavinodako, tassāpi nāma pāpakaṃ na cintetabbaṃ, kimaṅkaṃ pana sattabhūtesu. Ayaṃ devaputto sappuriso pubbakārī amhākaṃ dukkhapanūdako bahūpakāro, na tassa kiñci anatthaṃ cintetabbaṃ, aññadatthu so pūjetabbo evāti dasseti.

Taṃ sutvā brāhmaṇā ‘‘atthassa mūlaṃ nikativinayo’’ti nītimaggaṃ nissāya aṅkurassa paṭilomapakkhe ṭhatvā –

260.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Khandhampi tassa chindeyya, attho ce tādiso siyā’’ti. –

Gāthamāha. Tattha attho ce tādiso siyāti tādisena dabbasambhārena sace attho bhaveyya, tassa rukkhassa khandhampi chindeyya, kimaṅgaṃ pana sākhādayoti adhippāyo.

Evaṃ brāhmaṇena vutte aṅkuro sappurisadhammaṃyeva paggaṇhanto –

261.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa pattaṃ bhindeyya, mittadubbho hi pāpako’’ti. –

Imaṃ gāthamāha. Tattha na tassa pattaṃ bhindeyyāti tassa rukkhassa ekapaṇṇamattampi na pāteyya, pageva sākhādiketi adhippāyo.

Punapi brāhmaṇo attano vādaṃ paggaṇhanto –

262.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Samūlampi taṃ abbuhe, attho ce tādiso siyā’’ti. –

Gāthamāha. Tattha samūlampi taṃ abbuheti taṃ tattha samūlampi saha mūlenapi abbuheyya, uddhareyyāti attho.

Evaṃ brāhmaṇena vutte puna aṅkuro taṃ nītiṃ niratthakaṃ kātukāmo –

263.

‘‘Yassekarattimpi ghare vaseyya, yatthannapānaṃ puriso labhetha;

Na tassa pāpaṃ manasāpi cintaye, kataññutā sappurisehi vaṇṇitā.

264.

‘‘Yassekarattimpi ghare vaseyya, annena pānena upaṭṭhito siyā;

Na tassa pāpaṃ manasāpi cintaye, adubbhapāṇī dahate mittadubbhiṃ.

265.

‘‘Yo pubbe katakalyāṇo, pacchā pāpena hiṃsati;

Allapāṇihato poso, na so bhadrāni passatī’’ti. –

Imā tisso gāthā abhāsi.

263. Tattha yassāti yassa puggalassa. Ekarattimpīti ekarattimattampi kevalaṃ gehe vaseyya. Yatthannapānaṃ puriso labhethāti yassa santike koci puriso annapānaṃ vā yaṃkiñci bhojanaṃ vā labheyya. Na tassapāpaṃ manasāpi cintayeti tassa puggalassa abhaddakaṃ anatthaṃmanasāpi na cinteyya na piheyya, pageva kāyavācāhi. Kasmāti ce? Kataññutā sappurisehi vaṇṇitāti kataññutā nāma buddhādīhi uttamapurisehi pasaṃsitā.

264.Upaṭṭhitoti payirupāsito ‘‘idaṃ gaṇha idaṃ bhuñjā’’ti annapānādinā upaṭṭhito. Adubbhapāṇīti ahiṃsakahattho hatthasaṃyato. Dahate mittadubbhinti taṃ mittadubbhiṃ puggalaṃ dahati vināseti, appaduṭṭhe hitajjhāsayasampanne puggale parena kato aparādho avisesena tasseva anatthāvaho, appaduṭṭho puggalo atthato taṃ dahati nāma. Tenāha bhagavā –

‘‘Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto’’ti. (dha. pa. 125; jā. 1.5.94; saṃ. ni. 1.22);

265.Yo pubbe katakalyāṇoti yo puggalo kenaci sādhunā katabhaddako katūpakāro. Pacchā pāpena hiṃsatīti taṃ pubbakārinaṃ aparabhāge pāpena abhaddakena anatthakena bādhati. Allapāṇihato posoti allapāṇinā upakārakiriyāya allapāṇinā dhotahatthena pubbakārinā heṭṭhā vuttanayena hato bādhito, tassa vā pubbakārino bādhanena hato allapāṇihato nāma, akataññupuggalo. Na so bhadrāni passatīti so yathāvuttapuggalo idhaloke ca paraloke ca iṭṭhāni na passati, na vindati, na labhatīti attho.

Evaṃ sappurisadhammaṃ paggaṇhantena aṅkurena abhibhavitvā vutto so brāhmaṇo niruttaro tuṇhī ahosi. Yakkho pana tesaṃ dvinnaṃ vacanapaṭivacanāni sutvā brāhmaṇassa kujjhitvāpi ‘‘hotu imassa duṭṭhabrāhmaṇassa kattabbaṃ pacchā jānissāmī’’ti attano kenaci anabhibhavanīyatameva tāva dassento –

266.

‘‘Nāhaṃ devena vā manussena vā, issariyena vā haṃ suppasayho;

Yakkhohamasmi paramiddhipatto, dūraṅgamo vaṇṇabalūpapanno’’ti. –

Gāthamāha. Tattha devena vāti yena kenaci devena vā. Manussena vāti etthāpi eseva nayo. Issariyenavāti devissariyena vā manussissariyena vā. Tattha devissariyaṃ nāma catumahārājikasakkasuyāmādīnaṃ deviddhi, manussissariyaṃ nāma cakkavattiādīnaṃ puññiddhi. Tasmā issariyaggahaṇena mahānubhāve devamanusse saṅgaṇhāti. Mahānubhāvāpi hi devā attano puññaphalūpatthambhite manussepi asati payogavipattiyaṃ abhibhavituṃ na sakkonti, pageva itare. Hanti asahane nipāto. Na suppasayhoti appadhaṃsiyo. Yakkhohamasmi paramiddhipattoti attano puññaphalena ahaṃ yakkhattaṃ upagato asmi, yakkhova samāno na yo vā so vā, atha kho paramiddhipatto paramāya uttamāya yakkhiddhiyā samannāgato. Dūraṅgamoti khaṇeneva dūrampi ṭhānaṃ gantuṃ samattho. Vaṇṇabalūpapannoti rūpasampattiyā sarīrabalena ca upapanno samannāgatoti tīhipi padehi mantappayogādīhi attano anabhibhavanīyataṃyeva dasseti. Rūpasampanno hi paresaṃ bahumānito hoti, rūpasampadaṃ nissāyavisabhāgavatthunāpi anākaḍḍhaniyovāti vaṇṇasampadā anabhibhavanīyakāraṇanti vuttā.

Ito paraṃ aṅkurassa ca devaputtassa ca vacanapaṭivacanakathā hoti –

267.

‘‘Pāṇi te sabbasovaṇṇo, pañcadhāro madhussavo;

Nānārasā paggharanti, maññehaṃ taṃ purindadaṃ.

268.

‘‘Nāmhi devo na gandhabbo, nāpi sakko purindado;

Petaṃ maṃ aṅkura jānāhi, roruvamhā idhāgataṃ.

269.

‘‘Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvaṃ;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

270.

‘‘Tunnavāyo pure āsiṃ, roruvasmiṃ tadā ahaṃ;

Sukicchavutti kapaṇo, na me vijjati dātave.

271.

‘‘Nivesanañca me āsi, asayhassa upantike;

Saddhassa dānapatino, katapuññassa lajjino.

272.

‘‘Tattha yācanakāyanti, nānāgottā vanibbakā;

Te ca maṃ tattha pucchanti, asayhassa nivesanaṃ.

273.

‘‘Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyati;

Tesāhaṃ puṭṭho akkhāmi, asayhassa nivesanaṃ.

274.

‘‘Paggayha dakkhiṇaṃ bāhuṃ, ettha gacchatha bhaddaṃ vo;

Ettha dānaṃ padīyati, asayhassa nivesane.

275.

‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhati.

276.

‘‘Na kira tvaṃ adā dānaṃ, sakapāṇīhi kassaci;

Parassa dānaṃ anumodamāno, pāṇiṃ paggayha pāvadi.

277.

‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

278.

‘‘Yo so dānamadā bhante, pasanno sakapāṇibhi;

So hitvā mānusaṃ dehaṃ, kiṃ nu so disataṃ gato.

279.

‘‘Nāhaṃ pajānāmi asayhasāhino, aṅgīrasassa gatiṃ āgatiṃ vā;

Sutañca me vessavaṇassa santike, sakkassa sahabyataṃ gato asayho.

280.

‘‘Alameva kātuṃ kalyāṇaṃ, dānaṃ dātuṃ yathārahaṃ;

Pāṇiṃ kāmadadaṃ disvā, ko puññaṃ na karissati.

281.

‘‘So hi nūna ito gantvā, anuppatvāna dvārakaṃ;

Dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.

282.

‘‘Dassāmannañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, dugge saṅkamanāni cā’’ti. –

Pannarasa vacanapaṭivacanagāthā honti.

267. Tattha pāṇi teti tava dakkhiṇahattho. Sabbasovaṇṇoti sabbaso suvaṇṇavaṇṇo. Pañcadhāroti pañcahi aṅgulīhi parehi kāmitavatthūnaṃ dhārā etassa santīti pañcadhāro. Madhussavoti madhurarasavissandako. Tenāha ‘‘nānārasā paggharantī’’ti, madhurakaṭukakasāvādibhedā nānāvidhā rasā vissandantīti attho. Yakkhassa hi kāmadade madhurādirasasampannāni vividhāni khādanīyabhojanīyāni hatthe vissajjante madhurādirasā paggharantīti vuttaṃ. Maññehaṃ taṃ purindadanti maññe ahaṃ taṃ purindadaṃ sakkaṃ, ‘‘evaṃmahānubhāvo sakko devarājā’’ti taṃ ahaṃ maññāmīti attho.

268.Nāmhi devoti vessavaṇādiko pākaṭadevo na homi. Na gandhabboti gandhabbakāyikadevopi na homi. Nāpi sakko purindadoti purimattabhāve pure dānassa paṭṭhapitattā ‘‘purindado’’ti laddhanāmo sakko devarājāpi na homi. Kataro pana ahosīti āha ‘‘petaṃ maṃ aṅkura jānāhī’’tiādi. Aṅkurapetūpapattikaṃ maṃ jānāhi, ‘‘aññataro petamahiddhiko’’ti maṃ upadhārehi. Roruvamhā idhāgatanti roruvanagarato cavitvā marukantāre idha imasmiṃ nigrodharukkhe upapajjanavasena āgataṃ, ettha nibbattanti attho.

269.Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvanti pubbe purimattabhāve roruvanagare vasanto tvaṃ kiṃsīlo kiṃsamācāro ahosi, pāpato nivattanalakkhaṇaṃ kīdisaṃ sīlaṃ samādāya saṃvattitapuññakiriyālakkhaṇena samācārena kiṃsamācāro, dānādīsu kusalasamācāresu kīdiso samācāro ahosīti attho. Kena te brahmacariyenapuññaṃ pāṇimhi ijjhatīti kīdisena seṭṭhacariyena idaṃ evarūpaṃ tava hatthesu puññaphalaṃ idāni samijjhati nipphajjati, taṃ kathehīti attho. Puññaphalañhi idha uttarapadalopena ‘‘puñña’’nti adhippetaṃ. Tatthā hi taṃ ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) puññanti vuttaṃ.

270.Tunnavāyoti tunnakāro. Sukicchavuttīti suṭṭhu kicchaputtiko ativiya dukkhajīviko. Kapaṇoti varāko, dīnoti attho. Na me vijjati dātaveti addhikānaṃ samaṇabrāhmaṇānaṃ dātuṃ kiñci dātabbayuttakaṃ mayhaṃ natthi, cittaṃ pana me dānaṃ dinnanti adhippāyo.

271.Nivesananti gharaṃ, kammakaraṇasālā vā. Asayhassa upantiketi asayhassa mahāseṭṭhino gehassa samīpe. Saddhassāti kammaphalasaddhāya samannāgatassa. Dānapatinoti dāne nirantarappavattāya pariccāgasampattiyā lobhassa ca abhibhavena patibhūtassa. Katapuññassāti pubbe katasucaritakammassa. Lajjinoti pāpajigucchanasabhāvassa.

272.Tatthāti tasmiṃ mama nivesane. Yācanakāyantīti yācanakā janā asayhaseṭṭhiṃ kiñci yācitukāmā āgacchanti. Nānāgottāti nānāvidhagottāpadesā. Vanibbakāti vaṇṇadīpakā, ye dāyakassa puññaphalādiñca guṇakittanādimukhena attano atthikabhāvaṃ pavedentā vicaranti. Te ca maṃ tattha pucchantīti tatthāti nipātamattaṃ, te yācakādayo maṃ asayhaseṭṭhino nivesanaṃ pucchanti. Akkharacintakā hi īdisesu ṭhānesu kammadvayaṃ icchanti.

273.Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyatīti tesaṃ pucchanākāradassanaṃ. Ayaṃ pettha attho – bhaddaṃ tumhākaṃ hotu, mayaṃ ‘‘asayhamahāseṭṭhinā dānaṃ padīyatī’’ti sutvā āgatā, kattha dānaṃ padīyati, kattha vā mayaṃ gacchāma, kattha gatena dānaṃ sakkā laddhunti. Tesāhaṃ puṭṭho akkhāmīti evaṃ tehi addhikajanehi labhanaṭṭhānaṃ puṭṭho ‘‘ahaṃ pubbe akatapuññatāya idāni īdisānaṃ kiñci dātuṃ asamattho jāto, dānaggaṃ pana imesaṃ dassento lābhassa upāyācikkhaṇena pītiṃ uppādento ettakenapi bahuṃ puññaṃ pasavāmī’’ti gāravaṃ uppādetvā dakkhiṇaṃ bāhuṃ pasāretvā tesaṃ asayhaseṭṭhissa nivesanaṃ akkhāmi. Tenāha ‘‘paggayha dakkhiṇaṃ bāhu’’ntiādi.

274.Tena pāṇi kāmadadoti tena paradānapakāsanena parena katassa dānassa sakkaccaṃ anumodanamattena hetunā idāni mayhaṃ hattho kapparukkho viya santānakalatā viya ca kāmaduho icchiticchitadāyī kāmadado hoti. Kāmadado ca honto tena pāṇi madhussavoiṭṭhavatthuvissajjanako jāto.

276.Na kira tvaṃ adā dānanti kirāti anussavanatthe nipāto, tvaṃ kira attano santakaṃ na pariccaji, sakapāṇīhi sahatthehi yassa kassaci samaṇassa vā brāhmaṇassa vā kiñci dānaṃ na adāsi. Parassa dānaṃ anumodamānoti kevalaṃ pana parena kataṃ parassa dānaṃ ‘‘aho dānaṃ pavattesī’’ti anumodamānoyeva vihāsi.

277.Tena pāṇi kāmadadoti tena tuyhaṃ pāṇi evaṃ kāmadado, aho acchariyā vata puññānaṃ gatīti adhippāyo.

278.Yo so dānamadā, bhante, pasanno sakapāṇibhīti devaputtaṃ gāravena ālapati. Bhante, parena katassa dānānumodakassa tāva tuyhaṃ īdisaṃ phalaṃ evarūpo ānubhāvo, yo pana so asayhamahāseṭṭhi mahādānaṃ adāsi, pasannacitto hutvā sahatthehi tadā mahādānaṃ pavattesi. So hitvā mānusaṃ dehanti so idha manussattabhāvaṃ pahāya. Kinti kataraṃ. Nu soti ti nipātamattaṃ. Disataṃ gatoti disaṃ ṭhānaṃ gato, kīdisī tassa gato nipphattīti asayhaseṭṭhino abhisamparāyaṃ pucchi.

279.Asayhasāhinoti aññehi maccharīhi lobhābhibhūtehi sahituṃ vahituṃ asakkuṇeyyassa pariccāgādivibhāgassa sappurisadhurassa sahanatoasayhasāhino. Aṅgīrasassāti aṅgato nikkhamanakajutissa. Rasoti hi jutiyā adhivacanaṃ. Tassa kira yācake āgacchante disvā uḷāraṃ pītisomanassaṃ uppajjati, mukhavaṇṇo vippasīdati, taṃ attano paccakkhaṃ katvā evamāha. Gatiṃ āgatiṃ vāti tassa ‘‘asukaṃ nāma gatiṃ, ito gato’’ti gatiṃ vā ‘‘tato vā pana asukasmiṃ kāle idhāgamissatī’’ti āgatiṃ vā nāhaṃ jānāmi, avisayo esa mayhaṃ. Sutañca me vessavaṇassa santiketi apica kho upaṭṭhānaṃ gatena vessavaṇassa mahārājassa santike sutametaṃ mayā. Sakkassa sahabyataṃ gato asayhoti asayhaseṭṭhi sakkassa devānamindassa sahabyataṃ gato ahosi, tāvatiṃsabhavane nibbattoti attho.

280.Alameva kātuṃ kalyāṇanti yaṃkiñci kalyāṇaṃ kusalaṃ puññaṃ kātuṃ yuttameva patirūpameva. Tattha pana yaṃ sabbasādhāraṇaṃ sukatataraṃ, taṃ dassetuṃ ‘‘dānaṃ dātuṃ yathāraha’’nti vuttaṃ, attano vibhavabalānurūpaṃ dānaṃ dātuṃ alameva. Tattha kāraṇamāha ‘‘pāṇiṃ kāmadadaṃ disvā’’ti. Yatra hi nāma parakatapuññānumodanapubbakena dānapatinivesanamaggācikkhaṇamattena ayaṃ hattho kāmadado diṭṭho, imaṃ disvā. Kopuññaṃ na karissatīti mādiso ko nāma attano patiṭṭhānabhūtaṃ puññaṃ na karissatīti.

281. Evaṃ aniyamavasena puññakiriyāya ādaraṃ dassetvā idāni attani taṃ niyametvā dassento ‘‘so hi nūnā’’tiādigāthādvayamāha. Tattha soti so ahaṃ. ti avadhāraṇe nipāto, nūnāti parivitakke. Ito gantvāti ito marubhūmito apagantvā. Anuppatvāna dvārakanti dvāravatīnagaraṃ anupāpuṇitvā. Paṭṭhapayissāmīti pavattayissāmi.

Evaṃ aṅkurena ‘‘dānaṃ dassāmī’’ti paṭiññāya katāya yakkho tuṭṭhamānaso ‘‘mārisa, tvaṃ vissattho dānaṃ dehi, ahaṃ pana te sahāyakiccaṃ karissāmi, yena te deyyadhammo na parikkhayaṃ gamissati, tena pakārena karissāmī’’ti taṃ dānakiriyāya samuttejetvā ‘‘brāhmaṇa vāṇija, tvaṃ kira mādise balakkārena netukāmo attano pamāṇaṃ na jānāsī’’ti tassa bhaṇḍamantaradhāpetvā taṃ yakkhavibhiṃsakāya bhiṃsāpento santajjesi. Atha naṃ aṅkuro nānappakāraṃ yācitvā brāhmaṇena khamāpento pasādetvā sabbabhaṇḍaṃ pākatikaṃ kārāpetvā rattiyā upagatāya yakkhaṃ vissajjetvā gacchanto tassa avidūre aññataraṃ ativiya bībhacchadassanaṃ petaṃ disvā tena katakammaṃ pucchanto –

283.

‘‘Kena te aṅgulī kuṇā, mukhañca kuṇalīkataṃ;

Akkhīni ca paggharanti, kiṃ pāpaṃ pakataṃ tayā’’ti. –

Gāthamāha. Tattha kuṇāti kuṇikā paṭikuṇikā anujubhūtā. Kuṇalīkatanti mukhavikārena vikuṇitaṃ saṃkuṇitaṃ. Paggharantīti asuciṃ vissandanti.

Athassa peto –

284.

‘‘Aṅgīrasassa gahapatino, saddhassa gharamesino;

Tassāhaṃ dānavissagge, dāne adhikato ahuṃ.

285.

‘‘Tattha yācanake disvā, āgate bhojanatthike;

Ekamantaṃ apakkamma, akāsiṃ kuṇaliṃ mukhaṃ.

286.

‘‘Tena me aṅgulī kuṇā, mukhañca kuṇalīkataṃ;

Akkhīni me paggharanti, taṃ pāpaṃ pakataṃ mayā’’ti. –

Tisso gāthā abhāsi.

284. Tattha ‘‘aṅgīrasassā’’tiādinā asayhaseṭṭhiṃ kitteti. Gharamesinoti gharamāvasantassa gahaṭṭhassa. Dānavissaggeti dānagge pariccāgaṭṭhāne. Dāne adhikato ahunti deyyadhammassa pariccajane dānādhikāre adhikato ṭhapito ahosiṃ.

285.Ekamantaṃ apakkammāti yācanake bhojanatthike āgate disvā dānabyāvaṭena dānaggato anapakkamma yathāṭhāneyeva ṭhatvā sañjātapītisomanassena vippasannamukhavaṇṇena sahatthena dānaṃ dātabbaṃ, parehi vā patirūpehi dāpetabbaṃ, ahaṃ pana tathā akatvā yācanake āgacchante dūratova disvā attānaṃ adassento ekamantaṃ apakkamma apakkamitvā. Akāsiṃ kuṇaliṃ mukhanti vikuṇitaṃ saṅkucitaṃ mukhaṃ akāsiṃ.

286.Tenāti yasmā tadāhaṃ sāminā dānādhikāre niyutto samāno dānakāle upaṭṭhite macchariyāpakato dānaggato apakkamanto pādehi saṅkocaṃ āpajjiṃ, sahatthehi dātabbe tathā akatvā hatthasaṅkocaṃ āpajjiṃ, pasannamukhena bhavitabbe mukhasaṅkocaṃ āpajjiṃ, piyacakkhūhi oloketabbe cakkhukālusiyaṃ uppādesiṃ, tasmā hatthaṅguliyo ca pādaṅguliyo ca kuṇitā jātā, mukhañca kuṇalīkataṃ virūparūpaṃ saṅkucitaṃ, akkhīni asucīduggandhajegucchāni assūni paggharantīti attho. Tena vuttaṃ –

‘‘Tena me aṅgulī kuṇā, mukhañca kuṇalīkataṃ;

Akkhīni me paggharanti, taṃ pāpaṃ pakataṃ mayā’’ti.

Taṃ sutvā aṅkuro petaṃ garahanto –

287.

‘‘Dhammena te kāpurisa, mukhañca kuṇalīkataṃ;

Akkhīni ca paggharanti, yaṃ taṃ parassa dānassa;

Akāsi kuṇaliṃ mukha’’nti. –

Gāthamāha. Tattha dhammenāti yutteneva kāraṇena. Teti tava. Kāpurisāti lāmakapurisa. Yanti yasmā. Parassa dānassāti parassa dānasmiṃ. Ayameva vā pāṭho.

Puna aṅkuro taṃ dānapatiṃ seṭṭhiṃ garahanto –

288.

‘‘Kathañhi dānaṃ dadamāno, kareyya parapattiyaṃ;

Annapānaṃ khādanīyaṃ, vatthasenāsanāni cā’’ti. –

Gāthamāha. Tassattho – dānaṃ dadanto puriso kathañhi nāma taṃ parapattiyaṃ parena pāpetabbaṃ sādhetabbaṃ kareyya,attapaccakkhameva katvā sahattheneva dadeyya, sayaṃ vā tattha byāvaṭo bhaveyya, aññathā attano deyyadhammo aṭṭhāne viddhaṃsiyetha, dakkhiṇeyyā ca dānena parihāyeyyunti.

Evaṃ taṃ garahitvā idāni attanā paṭipajjitabbavidhiṃ dassento –

289.

‘‘So hi nūna ito gantvā, anuppatvāna dvārakaṃ;

Dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.

290.

‘‘Dassāmannañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, dugge saṅkamanāni cā’’ti. –

Gāthādvayamāha, taṃ vuttatthameva.

291.

‘‘Tato hi so nivattitvā, anuppatvāna dvārakaṃ;

Dānaṃ paṭṭhapayi aṅkuro, yaṃtumassa sukhāvahaṃ.

292.

‘‘Adā annañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, vippasannena cetasā.

293.

‘‘Ko chāto ko ca tasito, ko vatthaṃ paridahissati;

Kassa santāni yoggāni, ito yojentu vāhanaṃ.

294.

‘‘Ko chatticchati gandhañca, ko mālaṃ ko upāhanaṃ;

Itissu tattha ghosenti, kappakā sūdamāgadhā;

Sadā sāyañca pāto ca, aṅgurassa nivesane’’ti. –

Catasso gāthā aṅgurassa paṭipattiṃ dassetuṃ saṅgītikārehi ṭhapitā.

291. Tattha tatoti marukantārato. Nivattitvāti paṭinivattitvā. Anuppatvāna dvārakanti dvāravatīnagaraṃ anupāpuṇitvā. Dānaṃ paṭṭhapayi aṅguroti yakkhena paripūritasakalakoṭṭhāgāro sabbapātheyyakaṃ mahādānaṃ so aṅguro paṭṭhapesi. Yaṃtumassa sukhāvahanti yaṃ attano sampati āyatiñca sukhanibbattakaṃ.

293.Kochātoti ko jighacchito, so āgantvā yathāruci bhuñjatūti adhippāyo. Eseva nayo sesesupi. Tasitoti pipāsito. Paridahissatīti nivāsessati pārupissati cāti attho. Santānīti parissamappattāni. Yoggānīti rathavāhanāni. Ito yojentu vāhananti ito yoggasamūhato yathārucitaṃ gahetvā vāhanaṃ yojentu.

294.Ko chatticchatīti ko kilañjachattādibhedaṃ chattaṃ icchati, so gaṇhātūti adhippāyo. Sesesupi eseva nayo. Gandhanti catujjātiyagandhādikaṃ gandhaṃ. Mālanti ganthitāganthitabhedaṃ pupphaṃ. Upāhananti khallabaddhādibhedaṃ upāhanaṃ. Itissūti ettha ti nipātamattaṃ, iti evaṃ ‘‘ko chāto, ko tasito’’tiādināti attho. Kappakāti nhāpitakā. Sūdāti bhattakārakā. Māgadhāti gandhino. Sadāti sabbakālaṃ divase divase sāyañca pāto ca tattha aṅgurassa nivesane ghosenti ugghosentīti yojanā.

Evaṃ mahādānaṃ pavattentassa gacchante kāle tittibhāvato atthikajanehi pavivittaṃ viraḷaṃ dānaggaṃ ahosi. Taṃ disvā aṅkuro dāne uḷārajjhāsayatāya atuṭṭhamānaso hutvā attano dāne niyuttaṃ sindhakaṃ nāma māṇavaṃ āmantetvā –

295.

‘‘Sukhaṃ supati aṅkuro, iti jānāti maṃ jano;

Dukkhaṃ supāmi sindhaka, yaṃ na passāmi yācake.

296.

‘‘Sukhaṃ supati aṅkuro, iti jānāti maṃ jano;

Dukkhaṃ supāmi sindhaka, appake su vanibbake’’ti. –

Gāthādvayamāha. Tattha sukhaṃ supati aṅkuro, iti jānāti maṃ janoti ‘‘aṅkuro rājā yasabhogasamappito dānapati attano bhogasampattiyā dānasampattiyā ca sukhaṃ supati, sukheneva niddaṃ upagacchati, sukhaṃ paṭibujjhatī’’ti evaṃ maṃ jano sambhāveti. Dukkhaṃ supāmi sindhakāti ahaṃ pana sindhaka dukkhameva supāmi. Kasmā? Yaṃ na passāmi yācaketi, yasmā mama ajjhāsayānurūpaṃdeyyadhammapaṭiggāhake bahū yācake na passāmi, tasmāti attho. Appake su vanibbaketi vanibbakajane appake katipaye jāte dukkhaṃ supāmīti yojanā. ti ca nipātamattaṃ, appake vanibbakajane satīti attho.

Taṃ sutvā sindhako tassa uḷāraṃ dānādhimuttiṃ pākaṭataraṃ kātukāmo –

297.

‘‘Sakko ce te varaṃ dajjā, tāvatiṃsānamissaro;

Kissa sabbassa lokassa, varamāno varaṃ vare’’ti. –

Gāthamāha. Tassattho – tāvatiṃsānaṃ devānaṃ sabbassa ca lokassa issaro sakko ‘‘varaṃ varassu, aṅkura, yaṃkiñci manasicchita’’nti tuyhaṃ varaṃ dajjā dadeyya ce, varamāno patthayamāno kissa kīdisaṃ varaṃ vareyyāsīti attho.

Atha aṅkuro attano ajjhāsayaṃ yāthāvato pavedento –

298.

‘‘Sakko ce me varaṃ dajjā, tāvatiṃsānamissaro;

Kāluṭṭhitassa me sato, sūriyuggamanaṃ pati;

Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.

299.

‘‘Dadato me na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakkaṃ varaṃ vare’’ti. – dve gāthā abhāsi;

298. Tattha kāluṭṭhitassa me satoti kāle pāto vuṭṭhitassa atthikānaṃ dakkhiṇeyyānaṃ apacāyanapāricariyādivasena uṭṭhānavīriyasampannassame samānassa. Sūriyuggamanaṃ patīti sūriyuggamanavelāyaṃ. Dibbā bhakkhā pātubhaveyyunti devalokapariyāpannā āhārā uppajjeyyuṃ. Sīlavanto ca yācakāti yācakā ca sīlavanto kalyāṇadhammā bhaveyyuṃ.

299.Dadatome na khīyethāti āgatāgatānaṃ dānaṃ dadato ca me deyyadhammo na khīyetha, na parikkhayaṃ gaccheyya. Datvā nānutapeyyahanti tañca dānaṃ datvā kiñcideva appasādakaṃ disvā tena ahaṃ pacchā nānutapeyyaṃ. Dadaṃ cittaṃ pasādeyyanti dadamāno cittaṃ pasādeyyaṃ, pasannacittoyeva hutvā dadeyyaṃ. Etaṃ sakkaṃ varaṃ vareti sakkaṃ devānamindaṃ ārogyasampadā, deyyadhammasampadā, dakkhiṇeyyasampadā, deyyadhammassa aparimitasampadā, dāyakasampadāti etaṃ pañcavidhaṃ varaṃ vareyyaṃ. Ettha ca ‘‘kāluṭṭhitassa me sato’’ti etena ārogyasampadā, ‘‘dibbā bhakkhā pātubhaveyyu’’nti etena deyyadhammasampadā, ‘‘sīlavanto ca yācakā’’ti etena dakkhiṇeyyasampadā, ‘‘dadato me na khīyethā’’ti etena deyyadhammassa aparimitasampadā, ‘‘datvā nānutapeyyahaṃ, dadaṃ cittaṃ pasādeyya’’nti etehi dāyakasampadāti ime pañca atthā varabhāvena icchitā. Te ca kho dānamayapuññassa yāvadeva uḷārabhāvāyāti veditabbā.

Evaṃ aṅkurena attano ajjhāsaye pavedite tattha nisinno nītisatthe kataparicayo sonako nāma eko puriso taṃ atidānato vicchinditukāmo –

300.

‘‘Na sabbavittāni pare pavecche, dadeyya dānañca dhanañca rakkhe;

Tasmā hi dānā dhanameva seyyo, atippadānena kulā na honti.

301.

‘‘Adānamatidānañca nappasaṃsanti paṇḍitā,

Tasmā hi dānā dhanameva seyyo,

Samena vatteyya sa dhīradhammo’’ti. –

Dve gāthā abhāsi. Sindhako evaṃ punapi vīmaṃsitukāmo ‘‘na sabbavittānī’’tiādimāhāti apare.

300. Tattha sabbavittānīti saviññāṇakaaviññāṇakappabhedāni sabbāni vittūpakaraṇāni, dhanānīti attho. Pareti paramhi, parassāti attho . Na paveccheti na dadeyya, ‘‘dakkhiṇeyyā laddhā’’ti katvā kiñci asesetvā sabbasāpateyyapariccāgo na kātabboti attho. Dadeyya dānañcāti sabbena sabbaṃ dānadhammo na kātabbo, atha kho attano āyañca vayañca jānitvā vibhavānurūpaṃ dānañca dadeyya. Dhanañca rakkheti aladdhalābhaladdhaparirakkhaṇarakkhitasambandhavasena dhanaṃ paripāleyya.

‘‘Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī’’ti. (dī. ni. 3.265) –

Vuttavidhinā vā dhanaṃ rakkheyya tammūlakattā dānassa. Tayopi maggā aññamaññavisodhanena paṭisevitabbāti hi nīticintakā. Tasmā hīti yasmā dhanañca rakkhanto dānañca karonto ubhayalokahitāya paṭipanno hoti dhanamūlakañca dānaṃ, tasmā dānato dhanameva seyyo sundarataroti atidānaṃ na kātabbanti adhippāyo. Tenāha ‘‘atippadānena kulā na hontī’’ti, dhanassa pamāṇaṃ ajānitvā dānassa taṃ nissāya atippadānapasaṅgena kulāni na honti nappavattanti, ucchijjantīti attho.

301. Idāni viññūnaṃ pasaṃsitamevatthaṃ patiṭṭhapento ‘‘adānamatidānañcā’’ti gāthamāha. Tattha adānamatidānañcāti sabbena sabbaṃ kaṭacchubhikkhāyapi taṇḍulamuṭṭhiyāpi adānaṃ, pamāṇaṃ atikkamitvā pariccāgasaṅkhātaṃ atidānañca paṇḍitā buddhimanto sapaññajātikā nappasaṃsanti na vaṇṇayanti. Sabbena sabbaṃ adānena hi samparāyikato atthato paribāhiro hoti. Atidānena diṭṭhadhammikapaveṇī na pavattati. Samena vatteyyāti avisamena lokiyasarikkhakena samāhitena majjhimena ñāyena pavatteyya. Sa dhīradhammoti yā yathāvuttā dānādānappavatti, so dhīrānaṃ dhitisampannānaṃ nītinayakusalānaṃ dhammo, tehi gatamaggoti dīpeti.

Taṃ sutvā aṅkuro tassa adhippāyaṃ parivattento –

302.

‘‘Aho vata re ahameva dajjaṃ, santo ca maṃ sappurisā bhajeyyuṃ;

Meghova ninnāni paripūrayanto, santappaye sabbavanibbakānaṃ.

303.

‘‘Yassa yācanake disvā, mukhavaṇṇo pasīdati;

Datvā attamano hoti, taṃ gharaṃ vasato sukhaṃ.

304.

‘‘Yassa yācanake disvā, mukhavaṇṇo pasīdati;

Datvā attamano hoti, esā yaññassa sampadā.

305.

‘‘Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;

Datvā attamano hoti, esā yaññassa sampadā’’ti. –

Catūhi gāthāhi attanā paṭipajjitabbavidhiṃ pakāsesi.

302. Tattha aho vatāti sādhu vata. Reti ālapanaṃ. Ahameva dajjanti ahaṃ dajjameva. Ayañhettha saṅkhepattho – māṇava, ‘‘dānā dhanameva seyyo’’ti yadi ayaṃ nītikusalānaṃ vādo tava hotu, kāmaṃ ahaṃ dajjameva. Santo ca maṃ sappurisā bhajeyyunti tasmiñca dāne santo upasantakāyavacīmanosamācārā sappurisā sādhavo maṃ bhajeyyuṃ upagaccheyyuṃ. Meghova ninnāni paripūrayantoti ahaṃ abhippavassanto mahāmegho viya ninnāni ninnaṭṭhānāni sabbesaṃ vanibbakānaṃ adhippāye paripūrayanto aho vata te santappeyyanti.

303.Yassa yācanake disvāti yassa puggalassa gharamesino yācanake disvā ‘‘paṭhamaṃ tāva upaṭṭhitaṃ vata me puññakkhetta’’nti saddhājātassa mukhavaṇṇo pasīdati, yathāvibhavaṃ pana tesaṃ dānaṃ datvā attamano pītisomanassehi gahitacitto hoti. Tanti yadettha yācakānaṃ dassanaṃ , tena ca disvā cittassa pasādanaṃ, yathārahaṃ dānaṃ datvā ca attamanatā.

304.Esā yaññassa sampadāti esā yaññassa sampatti pāripūri, nipphattīti attho.

305.Pubbeva dānā sumanoti ‘‘sampattīnaṃ nidānaṃ anugāmikaṃ nidhānaṃ nidhessāmī’’ti muñcanacetanāya pubbe eva dānūpakaraṇassa sampādanato paṭṭhāya sumano somanassajāto bhaveyya. Dadaṃ cittaṃ pasādayeti dadanto deyyadhammaṃ dakkhiṇeyyahatthe patiṭṭhāpento ‘‘asārato dhanato sārādānaṃ karomī’’ti attano cittaṃ pasādeyya. Datvā attamano hotīti dakkhiṇeyyānaṃ deyyadhammaṃ pariccajitvā ‘‘paṇḍitapaññattaṃ nāma mayā anuṭṭhitaṃ, aho sādhu suṭṭhū’’ti attamano pamuditamano pītisomanassajāto hoti. Esā yaññassa sampadāti yā ayaṃ pubbacetanā muñjacetanā aparacetanāti imesaṃ kammaphalasaddhānugatānaṃ somanassapariggahitānaṃ tissannaṃ cetanānaṃ pāripūri, esā yaññassa sampadā dānassa sampatti, na ito aññathāti adhippāyo.

Evaṃ aṅkuro attano paṭipajjanavidhiṃ pakāsetvā bhiyyosomattāya abhivaḍḍhamānadānajjhāsayo divase divase mahādānaṃ pavattesi. Tena tadā sabbarajjāni unnaṅgalāni katvā mahādāne diyyamāne paṭiladdhasabbūpakaraṇā manussā attano attano kammante pahāya yathāsukhaṃ vicariṃsu, tena rājūnaṃ koṭṭhāgārāni parikkhayaṃ agamaṃsu. Tato rājāno aṅkurassa dūtaṃ pāhesuṃ – ‘‘bhoto dānaṃ nissāya amhākaṃ āyassa vināso ahosi, koṭṭhāgārāni parikkhayaṃ gatāni, tattha yuttamattaṃ ñātabba’’nti.

Taṃ sutvā aṅkuro dakkhiṇāpathaṃ gantvā damiḷavisaye samuddassa avidūraṭṭhāne mahatiyo anekadānasālāyo kārāpetvā mahādānāni pavattento yāvatāyukaṃ ṭhatvā kāyassa bhedā paraṃ maraṇā tāvatiṃsabhavane nibbatti. Tassa dānavibhūtiñca saggūpapattiñca dassento saṅgītikārā –

306.

‘‘Saṭṭhi vāhasahassāni, aṅkurassa nivesane;

Bhojanaṃ dīyate niccaṃ, puññapekkhassa jantuno.

307.

‘‘Tisahassāni sūdā hi, āmuttamaṇikuṇḍalā;

Aṅkuraṃ upajīvanti, dāne yaññassa vāvaṭā.

308.

‘‘Saṭṭhi purisasahassāni, āmuttamaṇikuṇḍalā;

Aṅkurassa mahādāne, kaṭṭhaṃ phālenti māṇavā.

309.

‘‘Soḷasitthisahassāni , sabbālaṅkārabhūsitā;

Aṅkurassa mahādāne, vidhā piṇḍenti nāriyo.

310.

‘‘Soḷasitthisahassāni, sabbālaṅkārabhūsitā;

Aṅkurassa mahādāne, dabbigāhā upaṭṭhitā.

311.

‘‘Bahuṃ bahūnaṃ pādāsi, ciraṃ pādāsi khattiyo;

Sakkaccañca sahatthā ca, cittīkatvā punappunaṃ.

312.

‘‘Bahū māse ca pakkhe ca, utusaṃvaccharāni ca;

Mahādānaṃ pavattesi, aṅkuro dīghamantaraṃ.

313.

‘‘Evaṃ datvā yajitvā ca, aṅkuro dīghamantaraṃ;

So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahū’’ti. – gāthā āhaṃsu;

306. Tatha saṭṭhi vāhasahassānīti vāhānaṃ saṭṭhisahassāni gandhasālitaṇḍulādipūritavāhānaṃ saṭṭhisahassāni. Puññapekkhassadānajjhāsayassa dānādhimuttassa aṅkurassa nivesane niccaṃ divase divase jantuno sattakāyassa bhojanaṃ dīyateti yojanā.

307-8.Tisahassāni sūdā hīti tisahassamattā sūdā bhattakārakā. Te ca kho pana padhānabhūtā adhippetā, tesu ekamekassa pana vacanakarā anekāti veditabbā. ‘‘Tisahassāni sūdāna’’nti ca paṭhanti. Āmuttamaṇikuṇḍalāti nānāmaṇivicittakuṇḍaladharā. Nidassanamattañcetaṃ, āmuttakaṭakakaṭisuttādiābharaṇāpi te ahesuṃ. Aṅkuraṃ upajīvantīti taṃ upanissāya jīvanti, tappaṭibaddhajīvikā hontīti attho. Dāne yaññassa vāvaṭāti mahāyāgasaññitassa yaññassa dāne yajane vāvaṭā ussukkaṃ āpannā. Kaṭṭhaṃ phālenti māṇavāti nānappakārānaṃ khajjabhojjādiāhāravisesānaṃ pacanāya alaṅkatapaṭiyattā taruṇamanussā kaṭṭhāni phālenti vidālenti.

309.Vidhāti vidhātabbāni bhojanayoggāni kaṭukabhaṇḍāni. Piṇḍentīti pisanavasena payojenti.

310.Dabbigāhāti kaṭacchugāhikā. Upaṭṭhitāti parivesanaṭṭhānaṃ upagantvā ṭhitā honti.

311.Bahunti mahantaṃ pahūtikaṃ. Bahūnanti anekesaṃ. Pādāsīti pakārehi adāsi. Cīranti cirakālaṃ. Vīsativassasahassāyukesu hi manussesu so uppanno. Bahuṃ bahūnaṃ cirakālañca dento yathā adāsi, taṃ dassetuṃ ‘‘sakkaccañcā’’tiādi vuttaṃ. Tattha sakkaccanti sādaraṃ, anapaviddhaṃ anavaññātaṃ katvā. Sahatthāti sahatthena, na āṇāpanamattena. Cittīkatvāti gāravabahumānayogena cittena karitvā pūjetvā. Punappunanti bahuso na ekavāraṃ, katipayavāre vā akatvā anekavāraṃ pādāsīti yojanā.

312. Idāni tameva punappunaṃ karaṇaṃ vibhāvetuṃ ‘‘bahū māse cā’’ti gāthamāhaṃsu. Tattha bahū māseti cittamāsādike bahū aneke māse. Pakkheti kaṇhasukkabhede bahū pakkhe. Utusaṃvaccharāni cāti vasantagimhādike bahū utū ca saṃvaccharāni ca, sabbattha accantasaṃyoge upayogavacanaṃ. Dīghamantaranti dīghakālamantaraṃ. Ettha ca ‘‘ciraṃ pādāsī’’ti cirakālaṃ dānassa pavattitabhāvaṃ vatvā puna tassa nirantarameva pavattitabhāvaṃ dassetuṃ ‘‘bahū māse’’tiādi vuttanti daṭṭhabbaṃ.

313.Evanti vuttappakārena. Datvā yajitvā cāti atthato ekameva, kesañci dakkhiṇeyyānaṃ ekaccassa deyyadhammassa pariccajanavasena datvā, puna ‘‘bahuṃ bahūnaṃ pādāsī’’ti vuttanayena atthikānaṃ sabbesaṃ yathākāmaṃ dento mahāyāgavasena yajitvā. So hitvā mānusaṃ dehaṃtāvatiṃsūpago ahūti so aṅkuro āyupariyosāne manussatthabhāvaṃ pahāya paṭisandhiggahaṇavasena tāvatiṃsadevanikāyūpago ahosi.

Evaṃ tasmiṃ tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavante amhākaṃ bhagavato kāle indako nāma māṇavo āyasmato anuruddhattherassa piṇḍāya carantassa pasannamānaso kaṭacchubhikkhaṃ dāpesi. So aparena samayena kālaṃ katvā khettagatassa puññassa ānubhāvena tāvatiṃsesu mahiddhiko mahānubhāvo devaputto hutvā nibbatto dibbehi rūpādīhi dasahi ṭhānehi aṅkuraṃ devaputtaṃ abhibhavitvā virocati. Tena vuttaṃ –

314.

‘‘Kaṭacchubhikkhaṃ datvāna, anuruddhassa indako;

So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahu.

315.

‘‘Dasahi ṭhānehi aṅkuraṃ, indako atirocati;

Rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.

316.

‘‘Āyunā yasasā ceva, vaṇṇena ca sukhena ca;

Ādhipaccena aṅkuraṃ, indako atirocatī’’ti.

314-5. Tattha rūpeti rūpahetu, attano rūpasampattinimittanti attho. Saddetiādīsupi eseva nayo. Āyunāti jīvitena. Nanu ca devānaṃ jīvitaṃ paricchinnappamāṇaṃ vuttaṃ. Saccaṃ vuttaṃ, taṃ pana yebhuyyavasena. Tathā hi ekaccānaṃ devānaṃ yogavipattiādinā antarāmaraṇaṃ hotiyeva. Indako pana tisso vassakoṭiyo saṭṭhi ca vassasahassāni paripūretiyeva. Tena vuttaṃ ‘‘āyunā atirocatī’’ti. Yasasāti mahatiyā parivārasampattiyā . Vaṇṇenāti saṇṭhānasampattiyā. Vaṇṇadhātusampadā pana ‘‘rūpe’’ti iminā vuttāyeva. Ādhipaccenāti issariyena.

Evaṃ aṅkure ca indake ca tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavantesu amhākaṃ bhagavā abhisambodhito sattame saṃvacchare āsāḷhipuṇṇamāyaṃ sāvatthinagaradvāre kaṇḍambarukkhamūle yamakapāṭihāriyaṃ katvā anukkamena tipadavikkamena tāvatiṃsabhavanaṃ gantvā pāricchattakamūle paṇḍukambalasilāyaṃ yugandharapabbate bālasūriyo viya virocamāno dasahi lokadhātūhi sannipatitāya devabrahmaparisāya jutiṃ attano sarīrappabhāya abhibhavanto abhidhammaṃ desetuṃ nisinno avidūre nisinnaṃ indakaṃ, dvādasayojanantare nisinnaṃ aṅkurañca disvā dakkhiṇeyyasampattivibhāvanatthaṃ –

‘‘Mahādānaṃ tayā dinnaṃ, aṅkura dīghamantaraṃ;

Atidūre nisinnosi, āgaccha mama santike’’ti. –

Gāthamāha. Taṃ sutvā aṅkuro ‘‘bhagavā mayā cirakālaṃ bahuṃ deyyadhammaṃ pariccajitvā pavattitampi mahādānaṃ dakkhiṇeyyasampattivirahena akhette vuttabījaṃ viya na uḷāraphalaṃ ahosi, indakassa pana kaṭacchubhikkhādānampi dakkhiṇeyyasampattiyā sukhette vuttabījaṃ viya ativiya uḷāraphalaṃ jāta’’nti āha. Tamatthaṃ dassente saṅgītikārā –

317.

‘‘Tāvatiṃse yadā buddho, silāyaṃ paṇḍukambale;

Pāricchattayamūlamhi, vihāsi purisuttamo.

318.

‘‘Dasasu lokadhātūsu, sannipatitvāna devatā;

Payirupāsanti sambuddhaṃ, vasantaṃ nagamuddhani.

319.

‘‘Na koci devo vaṇṇena, sambuddhaṃ atirocati;

Sabbe deve atikkamma, sambuddhova virocati.

320.

‘‘Yojanāni dasa dve ca, aṅkuroyaṃ tadā ahu;

Avidūreva buddhassa, indako atirocati.

321.

‘‘Oloketvāna sambuddho, aṅkurañcāpi indakaṃ;

Dakkhiṇeyyaṃ sambhāvento, idaṃ vacanamabravi.

322.

‘‘Mahādānaṃ tayā dinnaṃ, aṅkuraṃ dīghamantaraṃ;

Atidūre nisinnosi, āgaccha mama santike.

323.

‘‘Codito bhāvitattena, aṅkuro idamabravi;

Kiṃ mayhaṃ tena dānena, dakkhiṇeyyena suññataṃ.

324.

‘‘Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;

Atirocati amhehi, cando tāragaṇe yathā.

325.

‘‘Ujjaṅgale yathā khette, bījaṃ bahumpi ropitaṃ;

Na vipulaṃ phalaṃ hoti, napi toseti kassakaṃ.

326.

‘‘Tatheva dānaṃ bahukaṃ, dussīlesu patiṭṭhitaṃ;

Na vipulaṃ phalaṃ hoti, napi toseti dāyakaṃ.

327.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammā dhāraṃ pavecchante, phalaṃ tosesi kassakaṃ.

328.

‘‘Tatheva sīlavantesu, guṇavantesu tādisu;

Appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala’’nti. – gāthāyo avocuṃ;

317. Tattha tāvatiṃseti tāvatiṃsabhavane. Silāyaṃ paṇḍukambaleti paṇḍukambalanāmake silāsane purisuttamo buddho yadā vihāsīti yojanā.

318.Dasasu lokadhātūsu, sannipatitvāna devatāti jātikhettasaññitesu dasasu cakkavāḷasahassesu kāmāvacaradevatā brahmadevatā ca buddhassa bhagavato payirupāsanāya dhammassavanatthañca ekato sannipatitvā. Tenāha ‘‘payirupāsanti sambuddhaṃ, vasantaṃ nagamuddhanī’’ti, sinerumuddhanīti attho.

320.Yojanānidasa dve ca, aṅkuroyaṃ tadā ahūti ayaṃ yathāvuttacarito aṅkuro tadā satthu sammukhakāle dasa dve yojanāni antaraṃ katvā ahu. Satthu nisinnaṭṭhānato dvādasayojanantare ṭhāne nisinno ahosīti attho.

323.Coditobhāvitattenāti pāramiparibhāvitāya ariyamaggabhāvanāya bhāvitattena sammāsambuddhena codito. Kiṃ mayhaṃ tenātiādikā satthu paṭivacanavasena aṅkurena vuttagāthā. Dakkhiṇeyyena suññatanti yaṃ dakkhiṇeyyena suññataṃ rittakaṃ virahitaṃ tadā mama dānaṃ, tasmā ‘‘kiṃ mayhaṃ tenā’’ti attano dānapuññaṃ hīḷento vadati.

324.Yakkhoti devaputto. Dajjāti datvā. Atirocati amhehīti attanā mādisehi ativiya virocati. ti vā nipātamattaṃ, amhe atikkamitvā abhibhavitvā virocatīti attho. Yathā kinti āha ‘‘cando tāragaṇe yathā’’ti.

325-6.Ujjaṅgaleti ativiya thaddhabhūmibhāge. ‘‘Ūsare’’ti keci vadanti. Ropitanti vuttaṃ, vapitvā vā uddharitvā vā puna ropitaṃ. Napi tosetīti na nandayati, appaphalatāya vā tuṭṭhiṃ na janeti. Tathevāti yathā ujjaṅgale khette bahumpi bījaṃ ropitaṃ vipulaphalaṃ uḷāraphalaṃ na hoti, tato eva kassakaṃ na toseti, tathā dussīlesu sīlavirahitesu bahukampi dānaṃ patiṭṭhāpitaṃ vipulaphalaṃ mahapphalaṃ na hoti, tato eva dāyakaṃ na tosetīti attho.

327-8.Yathāpi bhaddaketi gāthādvayassa vattavipariyāyena atthayojanā veditabbā. Tattha sammā dhāraṃ pavecchanteti vuṭṭhidhāraṃ sammadeva pavattente, anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ deve vassanteti attho. Guṇavantesūti jhānādiguṇayuttesu. Tādisūti iṭṭhādīsutādilakkhaṇappattesu. Kāranti liṅgavipallāsena vuttaṃ, upakāroti attho. Kīdiso upakāroti āha ‘‘puñña’’nti.

329.

‘‘Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ;

Viceyya dānaṃ datvāna, saggaṃ gacchanti dāyakā.

330.

‘‘Viceyya dānaṃ sugatappasaṭṭhaṃ, ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni, bījāni vuttāni yathā sukhette’’ti. –

Ayaṃ saṅgītikārehi ṭhapitā gāthā.

329. Tattha viceyyāti vicinitvā, puññakkhettaṃ paññāya upaparikkhitvā. Sesaṃ sabbattha uttānamevāti.

Tayidaṃ aṅkurapetavatthu satthārā tāvatiṃsabhavane dasasahassacakkavāḷadevatānaṃ purato dakkhiṇeyyasampattivibhāvanatthaṃ ‘‘mahādānaṃ tayā dinna’’ntiādinā attanā samuṭṭhāpitaṃ, tattha tayo māse abhidhammaṃ desetvā mahāpavāraṇāya devagaṇaparivuto devadevo devalokato saṅkassanagaraṃ otaritvā anukkamena sāvatthiṃ patvā jetavane viharanto catuparisamajjhe dakkhiṇeyyasampattivibhāvanatthameva ‘‘yassa atthāya gacchāmā’’tiādinā vitthārato desetvā catusaccakathāya desanāya kūṭaṃ gaṇhi. Desanāvasāne tesaṃ anekakoṭipāṇasahassānaṃ dhammābhisamayo ahosīti.

Aṅkurapetavatthuvaṇṇanā niṭṭhitā.

10. Uttaramātupetivatthuvaṇṇanā

Divāvihāragataṃ bhikkhunti idaṃ uttaramātupetivatthu. Tatrāyaṃ atthavibhāvanā – satthari parinibbute paṭhamamahāsaṅgītiyā pavattitāya āyasmā mahākaccāyano dvādasahi bhikkhūhi saddhiṃ kosambiyā avidūre aññatarasmiṃ araññāyatane vihāsi. Tena ca samayena rañño udenassa aññataro amacco kālamakāsi, tena ca pubbe nagare kammantā adhiṭṭhitā ahesuṃ. Atha rājā tassa puttaṃ uttaraṃ nāma māṇavaṃ pakkosāpetvā ‘‘tvañca pitarā adhiṭṭhite kammante samanusāsā’’ti tena ṭhitaṭṭhāne ṭhapesi.

So ca sādhūti sampaṭicchitvā ekadivasaṃ nagarapaṭisaṅkharaṇiyānaṃ dārūnaṃ atthāya vaḍḍhakiyo gahetvā araññaṃ gato. Tattha āyasmato mahākaccāyanattherassa vasanaṭṭhānaṃ upagantvā theraṃ tattha paṃsukūlacīvaradharaṃ vivittaṃ nisinnaṃ disvā iriyāpatheyeva pasīditvā katapaṭisanthāro vanditvā ekamantaṃ nisīdi. Thero tassa dhammaṃ kathesi. So dhammaṃ sutvā ratanattaye sañjātappasādo saraṇesu patiṭṭhāya theraṃ nimantesi – ‘‘adhivāsetha me, bhante, svātanāya bhattaṃ saddhiṃ bhikkhūhi anukampaṃ upādāyā’’ti. Adhivāsesi thero tuṇhībhāvena. So tato nikkhamitvā nagaraṃ gantvā aññesaṃ upāsakānaṃ ācikkhi – ‘‘thero mayā svātanāya nimantito, tumhehipi mama dānaggaṃ āgantabba’’nti.

So dutiyadivase kālasseva paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā saddhiṃ bhikkhūhi āgacchantassa therassa paccuggamanaṃ katvā vanditvā purakkhatvā gehaṃ pavesesi. Atha mahārahakappiyapaccattharaṇaatthatesu āsanesu there ca bhikkhūsu ca nisinnesu gandhapupphadhūpehi pūjaṃ katvā paṇītena annapānena te santappetvā sañjātappasādo katañjalī anumodanaṃ suṇitvā katabhattānumodane there gacchante pattaṃ gahetvā anugacchanto nagarato nikkhamitvā paṭinivattanto ‘‘bhante, tumhehi niccaṃ mama gehaṃ pavisitabba’’nti yācitvā therassa adhivāsanaṃ ñatvā nivatti. Evaṃ so theraṃ upaṭṭhahanto tassa ovāde patiṭṭhāya sotāpattiphalaṃ pāpuṇi, vihārañca kāresi, sabbe ca attano ñātake sāsane abhippasanne akāsi.

Mātā panassa maccheramalapariyuṭṭhitacittā hutvā evaṃ paribhāsi – ‘‘yaṃ tvaṃ mama anicchantiyā eva samaṇānaṃ annapānaṃ desi, taṃ te paraloke lohitaṃ sampajjatū’’ti. Ekaṃ pana morapiñchakalāpaṃ vihāramahadivase diyyamānaṃ anujāni. Sā kālaṃ katvā petayoniyaṃ uppajji, morapiñchakalāpadānānumodanena panassā kesā nīlā siniddhā vellitaggā sukhumā dīghā ca ahesuṃ. Sā yadā gaṅgānadiṃ ‘‘pānīyaṃ pivissāmī’’ti otarati, tadā nadī lohitapūrā hoti. Sā pañcapaṇṇāsa vassāni khuppipāsābhibhūtā vicaritvā ekadivasaṃ kaṅkhārevatattheraṃ gaṅgāya tīre divāvihāraṃ nisinnaṃ disvā attānaṃ attano kesehi paṭicchādetvā upasaṅkamitvā pānīyaṃ yāci. Taṃ sandhāya vuttaṃ –

331.

‘‘Divāvihāragataṃ bhikkhuṃ, gaṅgātīre nisinnakaṃ;

Taṃ petī upasaṅkamma, dubbaṇṇā bhīrudassanā.

332.

‘‘Kesā cassā atidīghā, yāvabhūmāvalambare;

Kesehi sā paṭicchannā, samaṇaṃ etadabravī’’ti. –

Imā dve gāthā saṅgītikārakehi idha ādito ṭhapitā.

Tattha bhīrudassanāti bhayānakadassanā. ‘‘Ruddadassanā’’ti vā pāṭho, bībhacchabhāriyadassanāti attho. Yāvabhūmāvalambareti yāva bhūmi, tāva olambanti. Pubbe ‘‘bhikkhu’’nti ca pacchā ‘‘samaṇa’’nti ca kaṅkhārevatattherameva sandhāya vuttaṃ.

Sā pana petī theraṃ upasaṅkamitvā pānīyaṃ yācantī –

333.

‘‘Pañcapaṇṇāsa vassāni, yato kālakatā ahaṃ;

Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ;

Dehi tvaṃ pāniyaṃ bhante, tasitā pāniyāya me’’ti. – imaṃ gāthamāha;

333. Tattha nābhijānāmi bhuttaṃ vāti evaṃ dīghamantare kāle bhojanaṃ bhuttaṃ vā pānīyaṃ pītaṃ vā nābhijānāmi, na bhuttaṃ na pītanti attho. Tasitāti pipāsitā. Pāniyāyāti pānīyatthāya āhiṇḍantiyā me pānīyaṃ dehi, bhanteti yojanā.

Ito paraṃ –

334.

‘‘Ayaṃ sītodikā gaṅgā, himavantato sandati;

Piva etto gahetvāna, kiṃ maṃ yācasi pāniyaṃ.

335.

‘‘Sacāhaṃ bhante gaṅgāya, sayaṃ gaṇhāmi pāniyaṃ;

Lohitaṃ me parivattati, tasmā yācāmi pāniyaṃ.

336.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, gaṅgā te hoti lohitaṃ.

337.

‘‘Putto me uttaro nāma, saddho āsi upāsako;

So ca mayhaṃ akāmāya, samaṇānaṃ pavecchati.

338.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Tamahaṃ paribhāsāmi, maccherena upaddutā.

339.

‘‘Yaṃ tvaṃ mayhaṃ akāmāya, samaṇānaṃ pavecchasi;

Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ.

340.

‘‘Etaṃ te paralokasmiṃ, lohitaṃ hotu uttara;

Tassakammavipākena, gaṅgā me hoti lohita’’nti. –

Imā therassa ca petiyā ca vacanapaṭivacanagāthā.

334. Tattha himavantatoti mahato himassa atthitāya ‘‘himavā’’ti laddhanāmato pabbatarājato. Sandatīti pavattati. Ettoti ito mahāgaṅgāto. Kinti kasmā maṃ yācasi pānīyaṃ, gaṅgānadiṃ otaritvā yathāruci pivāti dasseti.

335.Lohitaṃme parivattatīti udakaṃ sandamānaṃ mayhaṃ pāpakammaphalena lohitaṃ hutvā parivattati pariṇamati, tāya gahitamattaṃ udakaṃ lohitaṃ jāyati.

337-40.Mayhaṃ akāmāyāti mama anicchantiyā. Pavecchatīti deti. Paccayanti gilānapaccayaṃ. Etanti yaṃ etaṃ cīvarādikaṃ paccayajātaṃ samaṇānaṃ pavecchasi desi, etaṃ te paralokasmiṃ lohitaṃ hotu uttarāti abhisapanavasena kataṃ pāpakammaṃ, tassa vipākenāti yojanā.

Athāyasmā revato taṃ petiṃ uddissa bhikkhusaṅghassa pānīyaṃ adāsi, piṇḍāya caritvā bhattaṃ gahetvā bhikkhūnamadāsi, saṅkārakūṭādito paṃsukūlaṃ gahetvā dhovitvā bhisiñca cimilikañca katvā bhikkhūnaṃ adāsi, tena cassā petiyā dibbasampattiyo ahesuṃ. Sā therassa santikaṃ gantvā attanā laddhadibbasampattiṃ therassa dassesi. Thero taṃ pavattiṃ attano santikaṃ upagatānaṃ catunnaṃ parisānaṃ pakāsetvā dhammakathaṃkathesi. Tena mahājano sañjātasaṃvego vigatamalamacchero hutvā dānasīlādikusaladhammābhirato ahosīti. Idaṃ pana petavatthu dutiyasaṅgītiyaṃ saṅgahaṃ āruḷhanti daṭṭhabbaṃ.

Uttaramātupetivatthuvaṇṇanā niṭṭhitā.

11. Suttapetavatthuvaṇṇanā

Ahaṃ pure pabbajitassa bhikkhunoti idaṃ suttapetavatthu. Tassa kā uppatti? Sāvatthiyā kira avidūre aññatarasmiṃ gāmake amhākaṃ satthari anuppanneyeva sattannaṃ vassasatānaṃ upari aññataro dārako ekaṃ paccekabuddhaṃ upaṭṭhahi. Tassa mātā tasmiṃ vayappatte tassatthāya samānakulato aññataraṃ kuladhītaraṃ ānesi. Vivāhadivaseyeva ca so kumāro sahāyehi saddhiṃ nhāyituṃ gato ahinā daṭṭho kālamakāsi, ‘‘yakkhagāhenā’’tipi vadanti. So paccekabuddhassa upaṭṭhānena bahuṃ kusalakammaṃ katvā ṭhitopi tassā dārikāya paṭibaddhacittatāya vimānapeto hutvā nibbatti, mahiddhiko pana ahosi mahānubhāvo.

Atha so taṃ dārikaṃ attano vimānaṃ netukāmo ‘‘kena nu kho upāyena esā diṭṭhadhammavedanīyakammaṃ katvā mayā saddhiṃ idha abhirameyyā’’ti tassā dibbabhogasampattiyā anubhavanahetuṃ vīmaṃsanto paccekabuddhaṃ cīvarakammaṃ karontaṃ disvā manussarūpena gantvā vanditvā ‘‘kiṃ, bhante, suttakena attho atthī’’ti āha. ‘‘Cīvarakammaṃ karomi, upāsakā’’ti. ‘‘Tena hi, bhante, asukasmiṃ ṭhāne suttabhikkhaṃ carathā’’ti tassā dārikāya gehaṃ dassesi. Paccekabuddho tattha gantvā gharadvāre aṭṭhāsi. Atha sā paccekabuddhaṃ tattha ṭhitaṃ disvā pasannamānasā ‘‘suttakena me ayyo atthiko’’ti ñatvā ekaṃ suttaguḷaṃ adāsi. Atha so amanusso manussarūpena tassa dārikāya gharaṃ gantvā tassā mātaraṃ yācitvā tāya saddhiṃ katipāhaṃ vasitvā tassā mātuyā anuggahatthaṃ tasmiṃ gehe sabbabhājanāni hiraññasuvaṇṇassa pūretvā sabbattha upari nāmaṃ likhi ‘‘idaṃ devadattiyaṃ dhanaṃ na kenaci gahetabba’’nti, tañca dārikaṃ gahetvā attano vimānaṃ agamāsi. Tassā mātā pahūtaṃ dhanaṃ labhitvā attano ñātakānaṃ kapaṇaddhikādinañca datvā attanā ca paribhuñjitvā kālaṃ karontī ‘‘mama dhītā āgacchati ce, idaṃ dhanaṃ dassethā’’ti ñātakānaṃ kathetvā kālamakāsi.

Tato sattannaṃ vassasatānaṃ accayena amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante tassā itthiyā tena amanussena saddhiṃ vasantiyā ukkaṇṭhā uppajji. Sā taṃ ‘‘sādhu, ayyaputta, maṃ sakaññeva gehaṃ paṭinehī’’ti vadantī –

341.

‘‘Ahaṃ pure pabbajitassa bhikkhuno,

Suttaṃ adāsiṃ upasaṅkamma yācitā;

Tassa vipāko vipulaphalūpalabbhati,

Bahukā ca me uppajjare vatthakoṭiyo.

342.

‘‘Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ;

Sāhaṃ bhuñjāmi ca pārupāmi ca, pahūtavittā na ca tāva khīyati.

343.

‘‘Tasseva kammassa vipākamanvayā, sukhañca sātañca idhūpalabbhati;

Sāhaṃ gantvā punadeva mānusaṃ, kāhāmi puññāni nayayyaputta ma’’nti. –

Imā gāthā abhāsi.

341. Tattha ‘‘pabbajitassa bhikkhuno’’ti idaṃ paccekabuddhaṃ saddhāya vuttaṃ. So hi kāmādimalānaṃ attano santānato anavasesato pabbājitattā pahīnattā paramatthato ‘‘pabbajito’’ti, bhinnakilesattā ‘‘bhikkhū’’ti ca vattabbataṃ arahati. Suttanti kappāsiyasuttaṃ. Upasaṅkammāti mayhaṃ gehaṃ upasaṅkamitvā. Yācitāti ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti (jā. 1.7.59) evaṃ vuttāya kāyaviññattipayogasaṅkhātāya bhikkhācariyāya yācitā. Tassāti tassa suttadānassa. Vipāko vipulaphalūpalabbhatīti vipulaphalo uḷāraudayo mahāudayo vipāko etarahi upalabbhati paccanubhavīyati. Bahukāti anekā. Vatthakoṭiyoti vatthānaṃ koṭiyo, anekasatasahassapabhedāni vatthānīti attho.

342.Anekacittanti nānāvidhacittakammaṃ, anekehi vā muttāmaṇiādīhi ratanehi vicittarūpaṃ. Naranārisevitanti paricārakabhūtehi narehi nārīhi ca upasevitaṃ. Sāhaṃ bhuñjāmīti sā ahaṃ taṃ vimānaṃ paribhuñjāmi. Pārupāmīti anekāsu vatthakoṭīsu icchiticchitaṃ nivāsemi ceva paridahāmi ca. Pahūtavittāti pahūtavittūpakaraṇā mahaddhanā mahābhogā. Na ca tāva khīyatīti tañca vittaṃ na khīyati, na parikkhayaṃ pariyādānaṃ gacchati.

343.Tasseva kammassa vipākamanvayāti tasseva suttadānamayapuññakammassa anvayā paccayā hetubhāvena vipākabhūtaṃ sukhaṃ,iṭṭhamadhurasaṅkhātaṃ sātañca idha imasmiṃ vimāne upalabbhati. Gantvā punadeva mānusanti puna eva manussalokaṃ upagantvā. Kāhāmi puññānīti mayhaṃ sukhavisesanipphādakāni puññāni karissāmi, yesaṃ vā mayā ayaṃ sampatti laddhāti adhippāyo. Nayayyaputta manti, ayyaputta, maṃ manussalokaṃ naya, nehīti attho.

Taṃ sutvā so amanusso tassā paṭibaddhacittatāya anukampāya gamanaṃ anicchanto –

344.

‘‘Satta tuvaṃ vassasatā idhāgatā,

Jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi;

Sabbeva te kālakatā ca ñātakā,

Kiṃ tattha gantvāna ito karissasī’’ti. –

Gāthamāha. Tattha sattāti vibhattilopena niddeso, nissakke vā etaṃ paccattavacanaṃ. Vassasatāti vassasatato, sattahi vassasatehi uddhaṃ tuvaṃ idhāgatā imaṃ vimānaṃ āgatā, idhāgatāya tuyhaṃ satta vassasatāni hontīti attho. Jiṇṇā cavuḍḍhā ca tahiṃ bhavissasīti idha dibbehi utuāhārehi upathambhitattabhāvā kammānubhāvena ettakaṃ kālaṃ daharākāreneva ṭhitā. Ito pana gatā kammassa ca parikkhīṇattā manussānañca utuāhāravasena jarājiṇṇā vayovuḍḍhā ca tahiṃ manussaloke bhavissasi. Kinti? Sabbeva te kālakatā ca ñātakāti dīghassa addhuno gatattā tava ñātayopi sabbe eva matā, tasmā ito devalokato tattha manussalokaṃ gantvā kiṃ karissasi, avasesampi āyuñca idheva khepehi, idha vasāhīti adhippāyo.

Evaṃ tena vuttā sā tassa vacanaṃ asaddahantī punadeva –

345.

‘‘Satteva vassāni idhāgatāya me, dibbañca sukhañca samappitāya;

Sāhaṃ gantvā punadeva mānusaṃ, kāhāmi puññāni nayayyaputta ma’’nti. –

Gāthamāha. Tattha satteva vassāni idhāgatāya meti, ayyaputta, mayhaṃ idhāgatāya satteva vassāni maññe vītivattāni. Satta vassasatāni dibbasukhasamappitāya bahumpi kālaṃ gataṃ asallakkhentī evamāha.

Evaṃ pana tāya vutto so vimānapeto nānappakāraṃ taṃ anusāsitvā ‘‘tvaṃ idāni sattāhato uttari tattha na jīvissasi, mātuyā te nikkhittaṃ mayā dinnaṃ dhanaṃ atthi, taṃ samaṇabrāhmaṇānaṃ datvā idheva uppattiṃ patthehī’’ti vatvā taṃ bāhāyaṃ gahetvā gāmamajjhe ṭhapetvā ‘‘idhāgate aññepi jane ‘yathābalaṃ puññāni karothā’ti ovadeyyāsī’’ti vatvā gato. Tena vuttaṃ –

346.

‘‘So taṃ gahetvāna pasayha bāhāyaṃ, paccānayitvāna theriṃ sudubbalaṃ;

Vajjesi ‘aññampi janaṃ idhāgataṃ, karotha puññāni sukhūpalabbhatī’’’ti.

Tattha soti so vimānapeto. Tanti taṃ itthiṃ. Gahetvāna pasayha bāhāyanti pasayha netā viya bāhāyaṃ taṃ gahetvā. Paccānayitvānātitassā jātasaṃvuḍḍhagāmaṃ punadeva ānayitvā. Therinti thāvariṃ, jiṇṇaṃ vuḍḍhanti attho. Sudubbalanti jarājiṇṇatāya eva suṭṭhu dubbalaṃ. Sā kira tato vimānato apagamanasamanantarameva jiṇṇā vuḍḍhā mahallikā addhagatā vayoanuppattā ahosi. Vajjesīti vadeyyāsi. Vattabbavacanākārañca dassetuṃ ‘‘aññampi jana’’ntiādi vuttaṃ. Tassattho – bhadde, tvampi puññaṃ kareyyāsi, aññampi janaṃ idha tava dassanatthāya āgataṃ ‘‘bhadramukhā, ādittaṃ sīsaṃ vā celaṃ vā ajjhupekkhitvāpi dānasīlādīni puññāni karothāti, kate ca puññe ekaṃseneva tassa phalabhūtaṃ sukhaṃ upalabbhati, na ettha saṃsayo kātabbo’’ti vadeyyāsi ovadeyyāsīti.

Evañca vatvā tasmiṃ gate sā itthī attano ñātakānaṃ vasanaṭṭhānaṃ gantvā tesaṃ attānaṃ jānāpetvā tehi niyyāditadhanaṃ gahetvā samaṇabrāhmaṇānaṃ dānaṃ dentī attano santikaṃ āgatāgatānaṃ –

347.

‘‘Diṭṭhā mayā akatena sādhunā, petā vihaññanti tatheva manussā;

Kammañca katvā sukhavedanīyaṃ, devā manussā ca sukhe ṭhitā pajā’’ti. –

Gāthāya ovādamadāsi.

Tattha akatenāti anibbattitena attanā anupacitena. Sādhunāti kusalakammena, itthambhūtalakkhaṇe karaṇavacanaṃ. Vihaññantīti vighātaṃ āpajjanti. Sukhavedanīyanti sukhavipākaṃ puññakammaṃ. Sukhe ṭhitāti sukhe patiṭṭhitā. ‘‘Sukhedhitā’’ti vā pāṭho, sukhena abhivuḍḍhā phītāti attho. Ayañhettha adhippāyo – yathā petā tatheva manussā akatena kusalena, katena ca akusalena vihaññamānā khuppipāsādinā vighātaṃ āpajjantā mahādukkhaṃ anubhavantā diṭṭhā mayā. Sukhavedanīyaṃ pana kammaṃ katvā tena katena kusalakammena, akatena ca akusalakammena devamanussapariyāpannā pajā sukhe ṭhitā diṭṭhā mayā, attapaccakkhametaṃ, tasmā pāpaṃ dūratova parivajjentā puññakiriyāya yuttapayuttā hothāti.

Evaṃ pana ovādaṃ dentī samaṇabrāhmaṇādīnaṃ sattāhaṃ mahādānaṃ pavattetvā sattame divase kālaṃ katvā tāvatiṃsesu nibbatti. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, visesato ca paccekabuddhesu pavattitadānassa mahapphalataṃ mahānisaṃsatañca pakāsesi. Taṃ sutvā mahājano vigatamalamacchero dānādipuññābhirato ahosīti.

Suttapetavatthuvaṇṇanā niṭṭhitā.

12. Kaṇṇamuṇḍapetivatthuvaṇṇanā

Soṇṇasopānaphalakāti idaṃ satthari sāvatthiyaṃ viharante kaṇṇamuṇḍapetiṃ ārabbha vuttaṃ. Atīte kira kassapabuddhakāle kimilanagare aññataro upāsako sotāpanno pañcahi upāsakasatehi saddhiṃ samānacchando hutvā ārāmaropanasetubandhanacaṅkamanakaraṇādīsu puññakammesu pasuto hutvā viharanto saṅghassa vihāraṃ kāretvā tehi saddhiṃ kālena kālaṃ vihāraṃ gacchati. Tesaṃ bhariyāyopi upāsikā hutvā aññamaññaṃ samaggā mālāgandhavilepanādihatthā kālena kālaṃ vihāraṃ gacchantiyo antarāmagge ārāmasabhādīsu vissamitvā gacchanti.

Athekadivasaṃ katipayā dhuttā ekissā sabhāya sannisinnā tāsu tattha vissamitvā gatāsu tāsaṃ rūpasampattiṃ disvā paṭibaddhacittā hutvā tāsaṃ sīlācāraguṇasampannataṃ ñatvā kathaṃ samuṭṭhāpesuṃ ‘‘ko etāsu ekissāpi sīlabhedaṃ kātuṃ samattho’’ti. Tattha aññataro ‘‘ahaṃ samattho’’ti āha. Te tena ‘‘sahassena abbhutaṃ karomā’’ti abbhutaṃ akaṃsu. So anekehi upāyehi vāyamamāno tāsu sabhaṃ āgatāsu sumuñcitaṃ sattatantiṃ madhurassaraṃ vīṇaṃ vādento madhureneva sarena kāmapaṭisaṃyuttagītāni gāyanto gītasaddena tāsu aññataraṃ itthiṃ sīlabhedaṃ pāpento aticāriniṃ katvā te dhutte sahassaṃ parājesi. Te sahassaparājitā tassā sāmikassa ārocesuṃ. Sāmiko taṃ pucchi – ‘‘kiṃ tvaṃ evarūpā, yathā te purisā avocu’’nti. Sā ‘‘nāhaṃ īdisaṃ jānāmī’’ti paṭikkhipitvā tasmiṃ asaddahante samīpe ṭhitaṃ sunakhaṃ dassetvā sapathaṃ akāsi ‘‘sace mayā tādisaṃ pāpakammaṃ kataṃ, ayaṃ chinnakaṇṇo kāḷasunakho tattha tattha bhave jātaṃ maṃ khādatū’’ti. Itarāpi pañcasatā itthiyo taṃ itthiṃ aticāriniṃ jānantī kiṃ ayaṃ tathārūpaṃ pāpaṃ akāsi, udāhu nākāsī’’ti coditā ‘‘na mayaṃ evarūpaṃ jānāmā’’ti musā vatvā ‘‘sace mayaṃ jānāma, bhave bhave etissāyeva dāsiyo bhaveyyāmā’’ti sapathaṃ akaṃsu.

Atha sā aticārinī itthī teneva vippaṭisārena ḍayhamānahadayā sussitvā na cireneva kālaṃ katvā himavati pabbatarāje sattannaṃ mahāsarānaṃ aññatarassa kaṇṇamuṇḍadahassa tīre vimānapetī hutvā nibbatti. Vimānasāmantā cassā kammavipākānubhavanayoggā ekā pokkharaṇī nibbatti. Sesā ca pañcasatā itthiyo kālaṃ katvā sapathakammavasena tassāyeva dāsiyo hutvā nibbattiṃsu. Sā tattha pubbe katassa puññakammassa phalena divasabhāgaṃ dibbasampattiṃ anubhavitvā aḍḍharatte pāpakammabalasañcoditā sayanato uṭṭhahitvā pokkharaṇitīraṃ gacchati. Tattha gataṃ gajapotakappamāṇo eko kāḷasunakho bheravarūpo chinnakaṇṇo tikhiṇāyatakathinadāṭho suvipphulitakhadiraṅgārapuñjasadisanayano nirantarappavattavijjulatāsaṅghātasadisajivho kathinatikhiṇanakho kharāyatadubbaṇṇalomo tato āgantvā taṃ bhūmiyaṃ nipātetvā atisayajighacchābhibhūto viya pasayha khādanto aṭṭhisaṅkhalikamattaṃ katvā dantehi gahetvā pokkharaṇiyaṃ khipitvā antaradhāyati. Sā ca tattha pakkhittasamanantarameva pakatirūpadhārinī hutvā vimānaṃ abhiruyha sayane nipajjati. Itarā pana tassā dāsabyameva dukkhaṃ anubhavanti. Evaṃ tāsaṃ tattha vasantīnaṃ paññāsādhikāni pañca vassasatāni vītivattāni.

Atha tāsaṃ purisehi vinā dibbasampattiṃ anubhavantīnaṃ ukkaṇṭhā ahesuṃ. Tattha ca kaṇṇamuṇḍadahato niggatā pabbatavivarena āgantvā gaṅgaṃ nadiṃ anupaviṭṭhā ekā nadī atthi. Tāsañca vasanaṭṭhānasamīpe eko dibbaphalehi ambarukkhehi panasalabujādīhi ca upasobhito ārāmasadiso araññappadeso atthi. Tā evaṃ samacintesuṃ – ‘‘handa, mayaṃ imāni ambaphalāni imissā nadiyā pakkhipissāma, appeva nāma imaṃ phalaṃ disvā phalalobhena kocideva puriso idhāgaccheyya, tena saddhiṃ ramissāmāti. Tā tathā akaṃsu. Tāhi pana pakkhittāni ambaphalāni kānici tāpasā gaṇhiṃsu, kānici vanacarakā, kānici kākā vilujjiṃsu, kānici tīre laggiṃsu. Ekaṃ pana gaṅgāya sotaṃ patvā anukkamena bārāṇasiṃ sampāpuṇi.

Tena ca samayena bārāṇasirājā lohajālaparikkhitte gaṅgājale nhāyati. Atha taṃ phalaṃ nadisotena vuyhamānaṃ anukkamena āgantvā lohajāle laggi. Taṃ vaṇṇagandharasasampannaṃ mahantaṃ dibbaṃ ambaphalaṃ disvā rājapurisā rañño upanesuṃ. Rājā tassa ekadesaṃ gahetvā vīmaṃsanatthāya ekassa bandhanāgāre ṭhapitassa vajjhacorassa khādituṃ adāsi. So taṃ khāditvā ‘‘deva, mayā evarūpaṃ na khāditapubbaṃ, dibbamidaṃ maññe ambaphala’’nti āha. Rājā punapi tassa ekaṃ khaṇḍaṃ adāsi. So taṃ khāditvā vigatavalitapalito ativiya manohararūpo yobbane ṭhito viya ahosi. Taṃ disvā rājā acchariyabbhutajāto taṃ ambaphalaṃ paribhuñjitvā sarīre visesaṃ labhitvā manusse pucchi – ‘‘kattha evarūpāni dibbaambaphalāni saṃvijjantī’’ti? Manussā evamāhaṃsu – ‘‘himavante kira, deva, pabbatarāje’’ti. ‘‘Sakkā pana tāni ānetu’’nti? ‘‘Vanacarakā, deva, jānantī’’ti.

Rājā vanacarake pakkosāpetvā tesaṃ tamatthaṃ ācikkhitvā tehi sammantetvā dinnassa ekassa vanacarakassa sahassaṃ datvā taṃ vissajjesi – ‘‘gaccha , sīghaṃ taṃ me ambaphalaṃ ānehī’’ti. So taṃ kahāpaṇasahassaṃ puttadārassa datvā pātheyyaṃ gahetvā paṭigaṅgaṃ kaṇṇamuṇḍadahābhimukho gantvā manussapathaṃ atikkamitvā kaṇṇamuṇḍadahato oraṃ saṭṭhiyojanappamāṇe padese ekaṃ tāpasaṃ disvā tena ācikkhitamaggena gacchanto puna tiṃsayojanappamāṇe padese ekaṃ tāpasaṃ disvā, tena ācikkhitamaggena gacchanto puna pannarasayojanappamāṇe ṭhāne aññaṃ tāpasaṃ disvā, tassa attano āgamanakāraṇaṃ kathesi. Tāpaso taṃ anusāsi – ‘‘ito paṭṭhāya imaṃ mahāgaṅgaṃ pahāya imaṃ khuddakanadiṃ nissāya paṭisotaṃ gacchanto yadā pabbatavivaraṃ passasi, tadā rattiyaṃ ukkaṃ gahetvā paviseyyāsi. Ayañca nadī rattiyaṃ nappavattati, tena te gamanayoggā hoti, katipayayojanātikkamena te ambe passissasī’’ti. So tathā katvā udayante sūriye vividharatanaraṃsijālapajjotitabhūmibhāgaṃ phalabhārāvanatasākhāvitānatarugaṇopasobhitaṃ nānāvidhavihaṅgagaṇūpakūjitaṃ ativiya manoharaṃ ambavanaṃ sampāpuṇi.

Atha naṃ tā amanussitthiyo dūratova āgacchantaṃ disvā ‘‘esa mama pariggaho, esa mama pariggaho’’ti upadhāviṃsu. So pana tāhi saddhiṃ tattha dibbasampattiṃ anubhavituṃ yoggassa puññakammassa akatattā tā disvāva bhīto viravanto palāyitvā anukkamena bārāṇasiṃ patvā taṃ pavattiṃ rañño ārocesi. Rājā taṃ sutvā tā itthiyo daṭṭhuṃ ambaphalāni ca paribhuñjituṃ sañjātābhilāso rajjabhāraṃ amaccesu āropetvā migavāpadesena sannaddhadhanukalāpo khaggaṃ bandhitvā katipayamanussaparivāro teneva vanacarakena dassitamaggena gantvā katipayayojanantare ṭhāne manussepi ṭhapetvā vanacarakameva gahetvā anukkamena gantvā tampi tato nivattāpetvā udayante divākare ambavanaṃ pāvisi. Atha naṃ tā itthiyo abhinavauppannamiva devaputtaṃ disvā paccuggantvā ‘‘rājā’’ti ñatvā sañjātasinehabahumānā sakkaccaṃ nhāpetvā dibbehi vatthālaṅkāramālāgandhavilepanehi sumaṇḍitapasādhitaṃ katvā vimānaṃ āropetvā nānaggarasaṃ dibbabhojanaṃ bhojetvā tassa icchānurūpaṃ payirupāsiṃsu.

Atha diyaḍḍhavassasate atikkante rājā aḍḍharattisamaye uṭṭhahitvā nisinno taṃ aticāriniṃ petiṃ pokkharaṇitīraṃ gacchantiṃ disvā ‘‘kiṃ nu kho esā imāya velāya gacchatī’’ti vīmaṃsitukāmo anubandhi. Atha naṃ tattha gataṃ sunakhena khajjamānaṃ disvā ‘‘kiṃ nu kho ida’’nti ajānanto tayo ca divase vīmaṃsitvā ‘‘eso etissā paccāmitto bhavissatī’’ti nisitena usunā vijjhitvā jīvitā voropetvā tañca itthiṃ pothetvā pokkharaṇiṃ otāretvā paṭiladdhapurimarūpaṃ disvā –

348.

‘‘Soṇṇasopānaphalakā , soṇṇavālukasanthatā;

Tattha sogandhiyā vaggū, sucigandhā manoramā.

349.

‘‘Nānārukkhehi sañchannā, nānāgandhasameritā;

Nānāpadumasañchannā, puṇḍarīkasamotatā.

350.

‘‘Surabhiṃ sampavāyanti, manuññā māluteritā;

Haṃsakoñcābhirudā ca, cakkavakkābhikūjitā.

351.

‘‘Nānādijagaṇākiṇṇā, nānāsaragaṇāyutā;

Nānāphaladharā rukkhā, nānāpupphadharā vanā.

352.

‘‘Na manussesu īdisaṃ, nagaraṃ yādisaṃ idaṃ;

Pāsādā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;

Daddallamānā ābhenti, samantā caturo disā.

353.

‘‘Pañca dāsisatā tuyhaṃ, yā temā paricārikā;

Tā kambukāyūradharā, kañcanāveḷabhūsitā.

354.

‘‘Pallaṅkā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;

Kadalimigasañchannā, sajjā gonakasanthatā.

355.

‘‘Yattha tuvaṃ vāsūpagatā, sabbakāmasamiddhinī;

Sampattāyaḍḍharattāya, tato uṭṭhāya gacchasi.

356.

‘‘Uyyānabhūmiṃ gantvāna, pokkharaññā samantato;

Tassā tīre tuvaṃ ṭhāsi, harite saddale subhe.

357.

‘‘Tato te kaṇṇamuṇḍo sunakho, aṅgamaṅgāni khādati;

Yadā ca khāyitā āsi, aṭṭhisaṅkhalikā katā;

Ogāhasi pokkharaṇiṃ, hoti kāyo yathā pure.

358.

‘‘Tato tvaṃ aṅgapaccaṅgī, sucāru piyadassanā;

Vatthena pārupitvāna, āyāsi mama santikaṃ.

359.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, kaṇṇamuṇḍo sunakho tava;

Aṅgamaṅgāni khādatī’’ti. –

Dvādasahi gāthāhi taṃ tassa pavattiṃ paṭipucchi.

348. Tattha soṇṇasopānaphalakāti suvaṇṇamayasopānaphalakā. Soṇṇavālukasanthatāti samantato suvaṇṇamayāhi vālukāhi santhatā. Tatthāti pokkharaṇiyaṃ. Sogandhiyāti sogandhikā. Vaggūti sundarā rucirā. Sucigandhāti manuññagandhā.

349.Nānāgandhasameritāti nānāvidhasurabhigandhavasena gandhavāyunā samantato eritā. Nānāpadumasañchannātinānāvidharattapadumasañchāditasalilatalā. Puṇḍarīkasamotatāti setapadumehi ca samokiṇṇā.

350.Surabhiṃ sampavāyantīti sammadeva sugandhaṃ vāyati pokkharaṇīti adhippāyo. Haṃsakoñcābhirudāti haṃsehi ca koñcehi ca abhināditā.

351.Nānādijagaṇākiṇṇāti nānādijagaṇākiṇṇā. Nānāsaragaṇāyutāti nānāvidhavihaṅgamābhirudasamūhayuttā. Nānāphaladharāti nānāvidhaphaladhārino sabbakālaṃ vividhaphalabhāranamitasākhattā. Nānāpupphadharā vanāti nānāvidhasurabhikusumadāyikāni vanānīti attho. Liṅgavipallāsena hi ‘‘vanā’’ti vuttaṃ.

352.Na manussesu īdisaṃ nagaranti yādisaṃ tava idaṃ nagaraṃ, īdisaṃ manussesu natthi, manussaloke na upalabbhatīti attho. Rūpiyamayāti rajatamayā. Daddallamānāti ativiya virocamānā. Ābhentīti sobhayanti. Samantā caturo disāti samantato catassopi disāyo.

353.Yā temāti yā te imā. Paricārikāti veyyāvaccakāriniyo. ti tā paricārikāyo. Kambukāyūradharāti saṅkhavalayakāyūravibhūsitā. Kañcanāveḷabhūsitāti suvaṇṇavaṭaṃsakasamalaṅkatakesahatthā.

354.Kadalimigasañchannāti kadalimigacammapaccattharaṇatthatā. Sajjāti sajjitā sayituṃ yuttarūpā. Gonakasanthatāti dīghalomakena kojavena santhatā.

355.Yatthāti yasmiṃ pallaṅke. Vāsūpagatāti vāsaṃ upagatā, sayitāti attho. Sampattāyaḍḍharattāyāti aḍḍharattiyā upagatāya. Tatoti pallaṅkato.

356.Pokkharaññāti pokkharaṇiyā. Hariteti nīle. Saddaleti taruṇatiṇasañchanne. Subheti suddhe. Subheti vā tassā ālapanaṃ. Bhadde, samantato harite saddale tassā pokkharaṇiyā tīre tvaṃ gantvāna ṭhāsi tiṭṭhasīti yojanā.

357.Kaṇṇamuṇḍoti khaṇḍitakaṇṇo chinnakaṇṇo. Khāyitā āsīti khāditā ahosi. Aṭṭhisaṅkhalikā katāti aṭṭhisaṅkhalikamattā katā. Yathā pureti sunakhena khādanato pubbe viya.

358.Tatoti pokkharaṇiṃ ogāhanato pacchā. Aṅgapaccaṅgīti paripuṇṇasabbaṅgapaccaṅgavatī. Sucārūti suṭṭhu manoramā. Piyadassanāti dassanīyā. Āyāsīti āgacchasi.

Evaṃ tena raññā pucchitā sā petī ādito paṭṭhāya attano pavattiṃ tassa kathentī –

360.

‘‘Kimilāyaṃ gahapati, saddho āsi upāsako;

Tassāhaṃ bhariyā āsiṃ, dussīlā aticārinī.

361.

‘‘So maṃ aticaramānāya, sāmiko etadabravi;

‘Netaṃ taṃ channaṃ patirūpaṃ, yaṃ tvaṃ aticarāsi maṃ’.

362.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādañca bhāsisaṃ;

‘Nāhaṃ taṃ aticarāmi, kāyena uda cetasā.

363.

‘‘‘Sacāhaṃ taṃ aticarāmi, kāyena uda cetasā;

Kaṇṇamuṇḍoyaṃ sunakho, aṅgamaṅgāni khādatu’.

364.

‘‘Tassa kammassa vipākaṃ, musāvādassa cūbhayaṃ;

Satteva vassasatāni, anubhūtaṃ yato hi me;

Kaṇṇamuṇḍo ca sunakho, aṅgamaṅgāni khādatī’’ti. – pañca gāthā āha;

360-1. Tattha kimilāyanti evaṃnāmake nagare. Aticārinīti bhariyā hi patiṃ atikkamma caraṇato ‘‘aticārinī’’ti vuccati. Aticaramānāya mayi so sāmiko maṃ etadabravīti yojanā. Netaṃ channantiādi vuttākāradassanaṃ. Tattha netaṃ channanti na etaṃ yuttaṃ. Na patirūpanti tasseva vevacanaṃ. Yanti kiriyāparāmasanaṃ. Aticarāsīti aticarasi, ayameva vā pāṭho. Yaṃ maṃ tvaṃ aticarasi, tattha yaṃ aticaraṇaṃ, netaṃ channaṃ netaṃ patirūpanti attho.

362-4.Ghoranti dāruṇaṃ. Sapathanti sapanaṃ. Bhāsisanti abhāsiṃ. Sacāhanti sace ahaṃ. Tanti tvaṃ. Tassa kammassāti tassa pāpakammassa dussīlyakammassa. Musāvādassa cāti ‘‘nāhaṃ taṃ aticarāmī’’ti vuttamusāvādassa ca. Ubhayanti ubhayassa vipākaṃ. Anubhūtanti anubhūyamānaṃ mayāti attho. Yatoti yato pāpakammato.

Evañca pana vatvā tena attano kataṃ upakāraṃ kittentī –

365.

‘‘Tvañca deva bahukāro, atthāya me idhāgato;

Sumuttāhaṃ kaṇṇamuṇḍassa, asokā akutobhayā.

366.

‘‘Tāhaṃ deva namassāmi, yācāmi pañjalīkatā;

Bhuñja amānuse kāme, rama deva mayā sahā’’ti. –

Dve gāthā āha. Tattha devāti rājānaṃ ālapati. Kaṇṇamuṇḍassāti kaṇṇamuṇḍato. Nissakke hi idaṃ sāmivacanaṃ. Atha rājā tattha vāsena nibbinnamānaso gamanajjhāsayaṃ pakāsesi. Taṃ sutvā petī rañño paṭibaddhacittā tatthevassa vāsaṃ yācantī ‘‘tāhaṃ, deva, namassāmī’’ti gāthamāha.

Puna rājā ekaṃsena nagaraṃ gantukāmova hutvā attano ajjhāsayaṃ pavedento –

367.

‘‘Bhuttā amānusā kāmā, ramitomhi tayā saha;

Tāhaṃ subhage yācāmi, khippaṃ paṭinayāhi ma’’nti. –

Osānagāthamāha. Tattha tāhanti taṃ ahaṃ. Subhageti subhagayutte. Paṭinayāhi manti mayhaṃ nagarameva maṃ paṭinehi. Sesaṃ sabbattha pākaṭameva.

Atha sā vimānapetī rañño vacanaṃ sutvā viyogaṃ asahamānā sokāturatāya byākulahadayā vedhamānasarīrā nānāvidhehi upāyehi āyācitvāpi taṃ tattha vāsetuṃ asakkontī bahūhi mahārahehi ratanehi saddhiṃ rājānaṃ nagaraṃ netvā pāsādaṃ āropetvā kanditvā paridevitvā attano vasanaṭṭhānameva gatā. Rājā pana taṃ disvā sañjātasaṃvego dānādīni puññakammāni katvā saggaparāyaṇo ahosi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante ekadivasaṃ āyasmā mahāmoggallāno pabbatacārikaṃ caramāno taṃ itthiṃ saparivāraṃ disvā tāya katakammaṃ pucchi. Sā ādito paṭṭhāya sabbaṃ therassa kathesi. Thero tāsaṃ dhammaṃ desesi. Taṃ pavattiṃ thero bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Mahājano paṭiladdhasaṃvego pāpato oramitvā dānādīni puññakammāni katvā saggaparāyaṇo ahosīti.

Kaṇṇamuṇḍapetivatthuvaṇṇanā niṭṭhitā.

13. Ḍhubbaripetavatthuvaṇṇanā

Ahu rājā brahmadattoti idaṃ ubbaripetavatthuṃ satthā jetavane viharanto aññataraṃ upāsikaṃ ārabbha kathesi . Sāvatthiyaṃ kira aññatarāya upāsikāya sāmiko kālamakāsi. Sā pativiyogadukkhāturā socantī āḷāhanaṃ gantvā rodati. Bhagavā tassā sotāpattiphalassa upanissayasampattiṃ disvā karuṇāya sañcoditamānaso hutvā tassā gehaṃ gantvā paññatte āsane nisīdi. Upāsikā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Atha naṃ satthā ‘‘kiṃ, upāsike, socasī’’ti vatvā ‘‘āma, bhagavā, piyavippayogena socāmī’’ti vutte tassā sokaṃ apanetukāmo atītaṃ āhari.

Atīte pañcālaraṭṭhe kapilanagare cūḷanībrahmadatto nāma rājā ahosi. So agatigamanaṃ pahāya attano vijite pajāya hitakaraṇanirato dasa rājadhamme akopetvā rajjaṃ anusāsamāno kadāci ‘‘attano rajje kiṃ vadantī’’ti sotukāmo tunnavāyavesaṃ gahetvā eko adutiyo nagarato nikkhamitvā gāmato gāmaṃ janapadato janapadaṃ vicaritvā sabbarajjaṃ akaṇṭakaṃ anupapīḷaṃ manusse sammodamāne apārutaghare maññe viharante disvā somanassajāto nivattitvā nagarābhimukho āgacchanto aññatarasmiṃ gāme ekissā vidhavāya duggatitthiyā gehaṃ pāvisi. Sā taṃ disvā āha – ‘‘ko nu tvaṃ, ayyo, kuto vā āgatosī’’ti? ‘‘Ahaṃ tunnavāyo, bhadde, bhatiyā tunnavāyakammaṃ karonto vicarāmi. Yadi tumhākaṃ tunnavāyakammaṃ atthi, bhattañca vetanañca detha, tumhākampi kammaṃ karomī’’ti. ‘‘Natthamhākaṃ kammaṃ bhattavetanaṃ vā, aññesaṃ karohi, ayyā’’ti. So tattha katipāhaṃ vasanto dhaññapuññalakkhaṇasampannaṃ tassā dhītaraṃ disvā mātaraṃ āha – ‘‘ayaṃ dārikā kiṃ kenaci katapariggahā, udāhu akatapariggahā. Sace pana kenaci akatapariggahā, imaṃ mayhaṃ detha, ahaṃ tumhākaṃ sukhena jīvanūpāyaṃ kātuṃ samattho’’ti. ‘‘Sādhu, ayyā’’ti sā tassa taṃ adāsi.

So tāya saddhiṃ katipāhaṃ vasitvā tassā kahāpaṇasahassaṃ datvā ‘‘ahaṃ katipāheneva nivattissāmi. Bhadde , tvaṃ mā ukkaṇṭhasī’’ti vatvā attano nagaraṃ gantvā, nagarassa ca tassa gāmassa ca antare maggaṃ samaṃ kārāpetvā alaṅkārāpetvā mahatā rājānubhāvena tattha gantvā taṃ dārikaṃ kahāpaṇarāsimhi ṭhapetvā suvaṇṇarajatakalasehi nhāpetvā ‘‘ubbarī’’ti nāmaṃ kārāpetvā aggamahesiṭṭhāne ṭhapetvā tañca gāmaṃ tassā ñātīnaṃ datvā mahatā rājānubhāvena taṃ nagaraṃ ānetvā tāya saddhiṃ abhiramamāno yāvajīvaṃ rajjasukhaṃ anubhavitvā āyupariyosānekālamakāsi. Kālakate ca tasmiṃ, kate ca sarīrakicce ubbarī pativiyogena sokasallasamappitahadayā āḷāhanaṃ gantvā bahū divase gandhapupphādīhi pūjetvā rañño guṇe kittetvā ummādappattā viya kandantī paridevantī āḷāhanaṃ padakkhiṇaṃ karoti.

Tena ca samayena amhākaṃ bhagavā bodhisattabhūto isipabbajjaṃ pabbajitvā adhigatajjhānābhiñño himavantassa sāmantā aññatarasmiṃ araññāyatane viharanto sokasallasamappitaṃ ubbariṃ dibbena cakkhunā disvā ākāsena āgantvā dissamānarūpo ākāse ṭhatvā tattha ṭhite manusse pucchi – ‘‘kassidaṃ āḷāhanaṃ, kassatthāya cāyaṃ itthī ‘brahmadatta, brahmadattā’ti kandantī paridevatī’’ti. Taṃ sutvā manussā ‘‘brahmadatto nāma pañcālānaṃ rājā, so āyupariyosāne kālamakāsi, tassidaṃ āḷāhanaṃ, tassa ayaṃ aggamahesī ubbarī nāma ‘brahmadatta, brahmadattā’ti tassa nāmaṃ gahetvā kandantī paridevatī’’ti āhaṃsu. Tamatthaṃ dīpentā saṅgītikārā –

368.

‘‘Ahu rājā brahmadatto, pañcālānaṃ rathesabho;

Ahorattānamaccayā, rājā kālamakrubbatha.

369.

‘‘Tassa āḷāhanaṃ gantvā, bhariyā kandati ubbari;

Brahmadattaṃ apassantī, brahmadattāti kandati.

370.

‘‘Isi ca tattha āgacchi, sampannacaraṇo muni;

So ca tattha apucchittha, ye tattha su samāgatā.

371.

‘‘‘Kassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;

Kassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;

Brahmadattaṃ apassantī, brahmadattāti kandati’.

372.

‘‘Te ca tattha viyākaṃsu, ye tattha su samāgatā;

Brahmadattassa bhaddante, brahmadattassa mārisa.

373.

‘‘Tassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;

Tassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;

Brahmadattaṃ apassantī, brahmadattāti kandatī’’ti. – cha gāthā ṭhapesuṃ;

368-9. Tattha ahūti ahosi. Pañcālānanti pañcālaraṭṭhavāsīnaṃ, pañcālaraṭṭhasseva vā. Ekopi hi janapado janapadikānaṃ rājakumārānaṃ vasena ruḷhiyā ‘‘pañcālāna’’nti bahuvacanena niddisīyati. Rathesabhoti rathesu usabhasadiso, mahārathoti attho. Tassa āḷāhananti tassa rañño sarīrassa daḍḍhaṭṭhānaṃ.

370.Isīti jhānādīnaṃ guṇānaṃ esanaṭṭhena isi. Tatthāti tasmiṃ ubbariyā ṭhitaṭṭhāne, susāneti attho. Āgacchīti agamāsi. Sampannacaraṇoti sīlasampadā, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, saddhādayo satta saddhammā, cattāri rūpāvacarajhānānīti imehi pannarasahi caraṇasaṅkhātehi guṇehi sampanno samannāgato, caraṇasampannoti attho. Munīti attahitañca parahitañca munāti jānātīti muni. So ca tattha apucchitthāti so tasmiṃ ṭhāne ṭhite jane paṭipucchi. Ye tattha su samāgatāti ye manussā tattha susāne samāgatā. ti nipātamattaṃ. ‘‘Ye tatthāsuṃ samāgatā’’ti vā pāṭho. Āsunti ahesunti attho.

371.Nānāgandhasameritanti nānāvidhehi gandhehi samantato eritaṃ upavāsitaṃ. Itoti manussalokato. Dūragatanti paralokaṃ gatattā vadati. Brahmadattāti kandatīti brahmadattāti evaṃ nāmasaṃkittanaṃ katvā paridevanavasena avhāyati.

372-3.Brahmadattassa bhaddante, brahmadattassa mārisāti mārisa, nirāmayakāyacitta mahāmuni brahmadattassa rañño idaṃ āḷāhanaṃ, tasseva brahmadattassa rañño ayaṃ bhariyā, bhaddaṃ te tassa ca brahmadattassa bhaddaṃ hotu, tādisānaṃ mahesīnaṃ hitānucintanena paraloke ṭhitānampi hitasukhaṃ hotiyevāti adhippāyo.

Atha so tāpaso tesaṃ vacanaṃ sutvā anukampaṃ upādāya ubbariyā santikaṃ gantvā tassā sokavinodanatthaṃ –

374.

‘‘Chaḷāsītisahassāni, brahmadattassanāmakā;

Imasmiṃ āḷāhane daḍḍhā, tesaṃ kamanusocasī’’ti. –

Gāthamāha . Tattha chaḷāsītisahassānīti chasahassādhikaasītisahassasaṅkhā. Brahmadattassanāmakāti brahmadattoti evaṃnāmakā. Tesaṃ kamanusocasīti tesaṃ chaḷāsītisahassasaṅkhātānaṃ brahmadattānaṃ katamaṃ brahmadattaṃ tvaṃ anusocasi, katamaṃ paṭicca te soko uppannoti pucchi.

Evaṃ pana tena isinā pucchitā ubbarī attanā adhippetaṃ brahmadattaṃ ācikkhantī –

375.

‘‘Yo rājā cūḷanīputto, pañcālānaṃ rathesabho;

Taṃ bhante anusocāmi, bhattāraṃ sabbakāmada’’nti. –

Gāthamāha. Tattha cūḷanīputtoti evaṃnāmassa rañño putto. Sabbakāmadanti mayhaṃ sabbassa icchiticchitassa dātāraṃ, sabbesaṃ vā sattānaṃ icchitadāyakaṃ.

Evaṃ ubbariyā vutte puna tāpaso –

376.

‘‘Sabbevāhesuṃ rājāno, brahmadattassanāmakā;

Sabbeva cūḷanīputtā, pañcālānaṃ rathesabhā.

377.

‘‘Sabbesaṃ anupubbena, mahesittamakārayi;

Kasmā purimake hitvā, pacchimaṃ anusocasī’’ti. – gāthādvayamāha;

376. Tattha sabbevāhesunti sabbeva te chaḷāsītisahassasaṅkhā rājāno brahmadattassa nāmakā cūḷanīputtā pañcālānaṃ rathesabhāva ahesuṃ. Ime rājabhāvādayo visesā tesu ekassāpi nāhesuṃ.

377.Mahesittamakārayīti tvañca tesaṃ sabbesampi anupubbena aggamahesibhāvaṃ akāsi, anuppattāti attho. Kasmāti guṇato ca sāmikabhāvato ca avisiṭṭhesu ettakesu janesu purimake rājāno pahāya pacchimaṃ ekaṃmeva kasmā kena kāraṇena anusocasīti pucchi.

Taṃ sutvā ubbarī saṃvegajātā puna tāpasaṃ –

378.

‘‘Ātume itthibhūtāya, dīgharattāya mārisa;

Yassā me itthibhūtāya, saṃsāre bahubhāsasī’’ti. –

Gāthamāha. Tattha ātumeti attani. Itthibhūtāyāti itthibhāvaṃ upagatāya. Dīgharattāyāti dīgharattaṃ. Ayañhettha adhippāyo – itthibhūtāya attani sabbakālaṃ itthīyeva hoti, udāhu purisabhāvampi upagacchatīti. Yassā me itthibhūtāyāti yassā mayhaṃ itthibhūtāya evaṃ tāva bahusaṃsāre mahesibhāvaṃ mahāmuni tvaṃ bhāsasi kathesīti attho. ‘‘Āhu me itthibhūtāyā’’ti vā pāṭho. Tattha āti anussaraṇatthe nipāto. Āhu meti sayaṃ anussaritaṃ aññātamidaṃ mayā, itthibhūtāya itthibhāvaṃ upagatāya evaṃ mayhaṃ ettakaṃ kālaṃ aparāparuppatti ahosi. Kasmā? Yasmā yassā me itthibhūtāya sabbesaṃ anupubbena mahesittamakārayi, kiṃ tvaṃ, mahāmuni, saṃsāre bahuṃ bhāsasīti yojanā.

Taṃ sutvā tāpaso ayaṃ niyamo saṃsāre natthi ‘‘itthī itthīyeva hoti, puriso puriso evā’’ti dassento –

379.

‘‘Ahu itthī ahu puriso, pasuyonimpi āgamā;

Evametaṃ atītānaṃ, pariyanto na dissatī’’ti. –

Gāthamāha. Tattha ahu itthī ahu purisoti tvaṃ kadāci itthīpi ahosi, kadāci purisopi ahosi. Na kevalaṃ itthipurisabhāvameva, atha kho pasu yonimpi agamāsi, kadāci pasubhāvampi agamāsi, tiracchānayonimpi upagatā ahosi. Evametaṃ atītānaṃ, pariyanto na dissatīti evaṃ yathāvuttaṃ etaṃ itthibhāvaṃ purisabhāvaṃ tiracchānādibhāvañca upagatānaṃ atītānaṃ attabhāvānaṃ pariyanto ñāṇacakkhunā mahatā ussāhena passantānampi na dissati. Na kevalaṃ taveva, atha kho sabbesampi saṃsāre paribbhamantānaṃ sattānaṃ attabhāvassa pariyanto na dissateva na paññāyateva. Tenāha bhagavā –

‘‘Anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124).

Evaṃ tena tāpasena saṃsārassa apariyantataṃ kammassakatañca vibhāventena desitaṃ dhammaṃ sutvā saṃsāre saṃviggahadayā dhamme ca pasannamānasā vigatasokasallā hutvā attano pasādaṃ sokavigamanañca pakāsentī –

380.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

381.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetāya, patisokaṃ apānudi.

382.

‘‘Sāhaṃ abbūḷhasallāsmi, sītibhūtāsmi nibbutā;

Na socāmi na rodāmi, tava sutvā mahāmunī’’ti. –

Tisso gāthā abhāsi. Tāsaṃ attho heṭṭhā vuttoyeva.

Idāni saṃviggahadayāya ubbariyā paṭipattiṃ dassento satthā –

383.

‘‘Tassa taṃ vacanaṃ sutvā, samaṇassa subhāsitaṃ;

Pattacīvaramādāya, pabbaji anagāriyaṃ.

384.

‘‘Sā ca pabbajitā santā, agārasmā anagāriyaṃ;

Mettacittaṃ ābhāvesi, brahmalokūpapattiyā.

385.

‘‘Gāmā gāmaṃ vicarantī, nigame rājadhāniyo;

Uruveḷā nāma so gāmo, yattha kālamakrubbatha.

386.

‘‘Mettacittaṃ ābhāvetvā, brahmalokūpapattiyā;

Itthicittaṃ virājetvā, brahmalokūpagā ahū’’ti. – catasso gāthā abhāsi;

383-4. Tattha tassāti tassa tāpasassa. Subhāsitanti suṭṭhu bhāsitaṃ, dhammanti attho. Pabbajitā santāti pabbajjaṃ upagatā samānā, pabbajitvā vā hutvā santakāyavācā. Mettacittanti mettāsahagataṃ cittaṃ. Cittasīsena mettajjhānaṃ vadati. Brahmalokūpapattiyāti tañca sā mettacittaṃ bhāventī brahmalokūpapattiyā abhāvesi, na vipassanāpādakādiatthaṃ. Anuppanne hi buddhe brahmavihārādike bhāventā tāpasaparibbājakā yāvadeva bhavasampattiatthameva bhāvesuṃ.

385-6.Gāmāgāmanti gāmato aññaṃ gāmaṃ. Ābhāvetvāti vaḍḍhetvā brūhetvā. ‘‘Abhāvetvā’’ti keci paṭhanti, tesaṃ a-kāro nipātamattaṃ. Itthicittaṃ virājetvāti itthibhāve cittaṃ ajjhāsayaṃ abhiruciṃ virājetvā itthibhāve virattacittā hutvā. Brahmalokūpagāti paṭisandhiggahaṇavasena brahmalokaṃ upagamanakā ahosi. Sesaṃ heṭṭhā vuttanayattā uttānameva.

Satthā imaṃ dhammadesanaṃ āharitvā tassā upāsikāya sokaṃ vinodetvā upari catusaccadesanaṃ akāsi. Saccapariyosāne sā upāsikā sotāpattiphale patiṭṭhahi. Sampattaparisāya ca desanā sātthikā ahosīti.

Ubbaripetavatthuvaṇṇanā niṭṭhitā.

Iti khuddaka-aṭṭhakathāya petavatthusmiṃ

Terasavatthupaṭimaṇḍitassa

Dutiyassa ubbarivaggassa atthasaṃvaṇṇanā niṭṭhitā.

3. Cūḷavaggo

1. Abhijjamānapetavatthuvaṇṇanā

Abhijjamānevārimhīti idaṃ satthari veḷuvane viharante aññataraṃ luddapetaṃ ārabbha vuttaṃ. Bārāṇasiyaṃ kira aparadisābhāge pāragaṅgāya vāsabhagāmaṃ atikkamitvā cundaṭṭhilanāmake gāme eko luddako ahosi. So araññe mige vadhitvā varamaṃsaṃ aṅgāre pacitvā khāditvā avasesaṃ paṇṇapuṭe bandhitvā kājena gahetvā gāmaṃ āgacchati. Taṃ bāladārakā gāmadvāre disvā ‘‘maṃsaṃ me dehi, maṃsaṃ me dehī’’ti hatthe pasāretvā upadhāvanti. So tesaṃ thokaṃ thokaṃ maṃsaṃ deti. Athekadivasaṃ maṃsaṃ alabhitvā uddālakapupphaṃ piḷandhitvā bahuñca hatthena gahetvā gāmaṃ gacchantaṃ taṃ dārakā gāmadvāre disvā ‘‘maṃsaṃ me dehi, maṃsaṃ me dehī’’ti hatthe pasāretvā upadhāviṃsu. So tesaṃ ekekaṃ pupphamañjariṃ adāsi.

Atha aparena samayena kālaṃ katvā petesu nibbatto naggo virūparūpo bhayānakadassano supinepi annapānaṃ ajānanto sīse ābandhitauddālakakusumamālākalāpo ‘‘cundaṭṭhilāyaṃ ñātakānaṃ santike kiñci labhissāmī’’ti gaṅgāya udake abhijjamāne paṭisotaṃ padasā gacchati. Tena ca samayena koliyo nāma rañño bimbisārassa mahāmatto kupitaṃ paccantaṃ vūpasametvā paṭinivattento hatthiassādiparivārabalaṃ thalapathena pesetvā sayaṃ gaṅgāya nadiyā anusotaṃ nāvāya āgacchanto taṃ petaṃ tathā gacchantaṃ disvā pucchanto –

387.

‘‘Abhijjamāne vārimhi, gaṅgāya idha gacchasi;

Naggo pubbaddhapetova, māladhārī alaṅkato;

Kuhiṃ gamissasi peta, kattha vāso bhavissatī’’ti. –

Gāthamāha. Tattha abhijjamāneti padanikkhepena abhijjamāne saṅghāte, vārimhi gaṅgāyāti gaṅgāya nadiyā udake. Idhāti imasmiṃ ṭhāne. Pubbaddhapetovāti kāyassa purimaddhena apeto viya apetayoniko devaputto viya. Kathaṃ? Māladhārī alaṅkatoti, mālāhi piḷandhitvā alaṅkatasīsaggoti attho. Kattha vāso bhavissatīti katarasmiṃ gāme dese vā tuyhaṃ nivāso bhavissati, taṃ kathehīti attho.

Idāni yaṃ tadā tena petena koliyena ca vuttaṃ, taṃ dassetuṃ saṅgītikārā –

388.

‘‘Cundaṭṭhilaṃ gamissāmi, peto so iti bhāsati;

Antare vāsabhagāmaṃ, bārāṇasiñca santike.

389.

‘‘Tañca disvā mahāmatto, koliyo iti vissuto;

Sattuṃ bhattañca petassa, pītakañca yugaṃ adā.

390.

‘‘Nāvāya tiṭṭhamānāya, kappakassa adāpayi;

Kappakassa padinnamhi, ṭhāne petassa dissatha.

391.

‘‘Tato suvatthavasano, māladhārī alaṅkato;

Ṭhāne ṭhitassa petassa, dakkhiṇā upakappatha;

Tasmā dajjetha petānaṃ, anukampāya punappuna’’nti. – gāthāyo avocuṃ;

388. Tattha cundaṭṭhilanti evaṃnāmakaṃ gāmaṃ. Antare vāsabhagāmaṃ, bārāṇasiñca santiketi vāsabhagāmassa ca bārāṇasiyā ca vemajjhe. Antarā-saddayogena hetaṃ sāmyatthe upayogavacanaṃ. Bārāṇasiyā santike hi so gāmoti. Ayañhettha attho – antare vāsabhagāmassa ca bārāṇasiyā ca yo cundaṭṭhilanāmako gāmo bārāṇasiyā avidūre, taṃ gāmaṃ gamissāmīti.

389.Koliyo iti vissutoti koliyoti evaṃpakāsitanāmo. Sattuṃ bhattañcāti sattuñceva bhattañca. Pītakañca yugaṃ adāti pītakaṃ suvaṇṇavaṇṇaṃ ekaṃ vatthayugañca adāsi.

390. Kadā adāsīti ce āha nāvāya tiṭṭhamānāya. Kappakassa adāpayīti gacchantiṃ nāvaṃ ṭhapetvā tattha ekassa nhāpitassa upāsakassa dāpesi , dinnamhi vatthayugeti yojanā. Ṭhāneti ṭhānaso taṅkhaṇaññeva. Petassa dissathāti petassa sarīre paññāyittha, tassa nivāsanapārupanavatthaṃ sampajji. Tenāha ‘‘tato suvatthavasano, māladhārī alaṅkato’’ti, suvatthavasano mālābharaṇehi sumaṇḍitapasādhito. Ṭhāne ṭhitassa petassa, dakkhiṇā upakappathāti dakkhiṇeyyaṭṭhāne ṭhitā panesā dakkhiṇā tassa petassa yasmā upakappati, viniyogaṃ agamāsi. Tasmā dajjetha petānaṃ, anukampāya punappunanti petānaṃ anukampāya pete uddissa punappunaṃ dakkhiṇaṃ dadeyyāti attho.

Atha so koliyamahāmatto taṃ petaṃ anukampamāno dānavidhiṃ sampādetvā anusotaṃ āgantvā sūriye uggacchante bārāṇasiṃ sampāpuṇi. Bhagavā ca tesaṃ anuggahatthaṃ ākāsena āgantvā gaṅgātīre aṭṭhāsi. Koliyamahāmattopi nāvāto otaritvā haṭṭhapahaṭṭho bhagavantaṃ nimantesi – ‘‘adhivāsetha me, bhante, bhagavā ajjatanāya bhattaṃ anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. So bhagavato adhivāsanaṃ viditvā tāvadeva ramaṇīye bhūmibhāge mahantaṃ sākhāmaṇḍapaṃ upari catūsu ca passesu nānāvirāgavaṇṇavicittavividhavasanasamalaṅkataṃ kāretvā tattha bhagavato āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane.

Atha so mahāmatto bhagavantaṃ upasaṅkamitvā gandhapupphādīhi pūjetvā vanditvā ekamantaṃ nisinno heṭṭhā attano vuttavacanaṃ petassa ca paṭivacanaṃ bhagavato ārocesi. Bhagavā ‘‘bhikkhusaṅgho āgacchatū’’ti cintesi. Cintitasamanantarameva buddhānubhāvasañcodito suvaṇṇahaṃsagaṇo viya dhataraṭṭhahaṃsarājaṃ bhikkhusaṅgho dhammarājaṃ samparivāresi. Tāvadeva mahājano sannipati ‘‘uḷārā dhammadesanā bhavissatī’’ti. Taṃ disvā pasannamānaso mahāmatto buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena santappesi. Bhagavā katabhattakicco mahājanassa anukampāya ‘‘bārāṇasisamīpagāmavāsino sannipatantū’’ti adhiṭṭhāsi. Sabbe ca te iddhibalena mahājanā sannipatiṃsu, uḷāre cassa pete pākaṭe akāsi. Tesu keci chinnabhinnapilotikakhaṇḍadharā, keci attano keseheva paṭicchāditakopinā, keci naggā yathājātarūpā khuppipāsābhibhūtā tacapariyonaddhā aṭṭhimattasarīrā ito cito ca paribbhamantā mahājanassa paccakkhato paññāyiṃsu.

Atha bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā te ekajjhaṃ sannipatitvā attanā kataṃ pāpakammaṃ mahājanassa pavedesuṃ. Tamatthaṃ dīpentā saṅgītikārā –

392.

‘‘Sātunnavasanā eke, aññe kesanivāsanā;

Petā bhattāya gacchanti, pakkamanti disodisaṃ.

393.

‘‘Dūre eke padhāvitvā, aladdhāva nivattare;

Chātā pamucchitā bhantā, bhūmiyaṃ paṭisumbhitā.

394.

‘‘Keci tattha papatitvā, bhūmiyaṃ paṭisumbhitā;

Pubbe akatakalyāṇā, aggidaḍḍhāva ātape.

395.

‘‘Mayaṃ pubbe pāpadhammā, gharaṇī kulamātaro;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

396.

‘‘Pahūtaṃ annapānampi, apissu avakirīyati;

Sammaggate pabbajite, na ca kiñci adamhase.

397.

‘‘Akammakāmā alasā, sādukāmā mahagghasā;

Ālopapiṇḍadātāro, paṭiggahe paribhāsimhase.

398.

‘‘Te gharā tā ca dāsiyo, tānevābharaṇāni no;

Te aññe paricārenti, mayaṃ dukkhassa bhāgino.

399.

‘‘Veṇī vā avaññā honti, rathakārī ca dubbhikā;

Caṇḍālī kapaṇā honti, kappakā ca punappunaṃ.

400.

‘‘Yāni yāni nihīnāni, kulāni kapaṇāni ca;

Tesu tesveva jāyanti, esā maccharino gati.

401.

‘‘Pubbe ca katakalyāṇā, dāyakā vītamaccharā;

Saggaṃ te paripūrenti, obhāsenti ca nandanaṃ.

402.

‘‘Vejayante ca pāsāde, ramitvā kāmakāmino;

Uccākulesu jāyanti, sabhogesu tato cutā.

403.

‘‘Kūṭāgāre ca pāsāde, pallaṅke ponakatthate;

Bījitaṅgā morahatthehi, kule jātā yasassino.

404.

‘‘Aṅkato aṅkaṃ gacchanti, māladhārī alaṅkatā;

Dhātiyo upatiṭṭhanti, sāyaṃ pātaṃ sukhesino.

405.

‘‘Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;

Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.

406.

‘‘Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;

Sukhañca katapuññānaṃ, idha ceva parattha ca.

407.

‘‘Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;

Katapuññā hi modanti, sagge bhogasamaṅgino’’ti. – gāthāyo avocuṃ;

392. Tattha sātunnavasanāti chinnabhinnapilotikakhaṇḍanivāsanā. Eketi ekacce. Kesanivāsanāti keseheva paṭicchāditakopinā. Bhattāya gacchantīti ‘‘appeva nāma ito gatā yattha vā tattha vā kiñci ucchiṭṭhabhattaṃ vā vamitabhattaṃ vā gabbhamalādikaṃ vā labheyyāmā’’ti katthacideva aṭṭhatvā ghāsatthāya gacchanti. Pakkamanti disodisanti disato disaṃ anekayojanantarikaṃ ṭhānaṃ pakkamanti.

393.Dūreti dūreva ṭhāne. Eketi ekacce petā. Padhāvitvāti ghāsatthāya upadhāvitvā. Aladdhāva nivattareti kiñci ghāsaṃ vā pānīyaṃ vā alabhitvā eva nivattanti. Pamucchitāti khuppipāsādidukkhena sañjātamucchā. Bhantāti paribbhamantā. Bhūmiyaṃ paṭisumbhitāti tāya eva mucchāya uppattiyā ṭhatvā avakkhittamattikāpiṇḍā viya vissussitvā pathaviyaṃ patitā.

394.Tatthāti gataṭṭhāne. Bhūmiyaṃ paṭisumbhitāti papāte patitā viya jighacchādidukkhena ṭhātuṃ asamatthabhāvena bhūmiyaṃ patitā, tattha vā gataṭṭhāne ghāsādīnaṃ alābhena chinnāsā hutvā kenaci paṭimukhaṃ sumbhitā pothitā viya bhūmiyaṃ patitā hontīti attho. Pubbe akatakalyāṇāti purimabhave akatakusalā. Aggidaḍḍhāva ātapeti nidāghakāle ātapaṭṭhāne agginā daḍḍhā viya, khuppipāsagginā ḍayhamānā mahādukkhaṃ anubhavantīti attho.

395.Pubbeti atītabhave. Pāpadhammāti issukīmaccharīādibhāvena lāmakasabhāvā. Gharaṇīti gharasāminiyo. Kulamātaroti kuladārakānaṃ mātaro, kulapurisānaṃ vā mātaro. Dīpanti patiṭṭhaṃ, puññanti attho. Tañhi sattānaṃ sugatīsu patiṭṭhābhāvato ‘‘patiṭṭhā’’ti vuccati. Nākamhāti na karimha.

396.Pahūtanti bahuṃ. Annapānampīti annañca pānañca. Apissu avakirīyatīti ti nipātamattaṃ, api avakirīyati chaṭṭīyati. Sammaggateti sammā gate sammā paṭipanne sammā paṭipannāya. Pabbajiteti pabbajitāya. Sampadāne hi idaṃ bhummavacanaṃ. Sammaggate vā pabbajite sati labbhamāneti attho. Na ca kiñci adamhaseti ‘‘kiñcimattampi deyyadhammaṃ nādamhā’’ti vippaṭisārābhibhūtā vadanti.

397.Akammakāmāti sādhūti akattabbaṃ kammaṃ akusalaṃ kāmentīti akammakāmā, sādhūhi vā kattabbaṃ kusalaṃ kāmentīti kammakāmā, na kammakāmāti akammakāmā , kusaladhammesu acchandikāti attho. Alasāti kusītā kusalakammakaraṇe nibbīriyā. Sādukāmāti sātamadhuravatthupiyā. Mahagghasāti mahābhojanā, ubhayenāpi sundarañca madhurañca bhojanaṃ labhitvā atthikānaṃ kiñci adatvā sayameva bhuñjitāroti dasseti. Ālopapiṇḍadātāroti ālopamattassapi bhojanapiṇḍassa dāyakā. Paṭiggaheti tassa paṭiggaṇhanake. Paribhāsimhaseti paribhavaṃ karontā bhāsimha, avamaññimha uppaṇḍimhā cāti attho.

398.Te gharāti yattha mayaṃ pubbe ‘‘amhākaṃ ghara’’nti mamattaṃ akarimhā, tāni gharāni yathāṭhitāni, idāni no na kiñci upakappatīti adhippāyo. Tā ca dāsiyo tānevābharaṇāni noti etthāpi eseva nayo. Tattha noti amhākaṃ. Teti te gharādike. Aññe paricārenti, paribhogādivasena viniyogaṃ karontīti attho. Mayaṃ dukkhassa bhāginoti mayaṃ pana pubbe kevalaṃ kīḷanappasutā hutvā sāpateyyaṃ pahāya gamanīyaṃ anugāmikaṃ kātuṃ ajānantā idāni khuppipāsādidukkhassa bhāgino bhavāmāti attānaṃ garahantā vadanti.

399. Idāni yasmā petayonito cavitvā manussesu uppajjantāpi sattā yebhuyyena tasseva kammassa vipākāvasesena hīnajātikā kapaṇavuttinova honti, tasmā tamatthaṃ dassetuṃ ‘‘veṇivā’’tiādinā dve gāthā vuttā. Tattha veṇivāti venajātikā, vilīvakārā naḷakārā hontīti attho. -saddo aniyamattho. Avaññāti avaññeyyā, avajānitabbāti vuttaṃ hoti. ‘‘Vambhanā’’ti vā pāṭho, parehi bādhanīyāti attho. Rathakārīti cammakārino. Dubbhikāti mittadubbhikā mittānaṃ bādhikā. Caṇḍālīti caṇḍālajātikā. Kapaṇāti vanibbakā ativiya kāruññappattā . Kappakāti kappakajātikā, sabbattha ‘‘honti punappuna’’nti yojanā, aparāparampi imesu nihīnakulesu uppajjantīti vuttaṃ hoti.

400.Tesu tesveva jāyantīti yāni yāni aññānipi nesādapukkusakulādīni kapaṇāni ativiya vambhaniyāni paramaduggatāni ca, tesu tesu eva nihīnakulesu macchariyamalena petesu nibbattitvā tato cutā nibbattanti. Tenāha ‘‘esā maccharino gatī’’ti.

401. Evaṃ akatapuññānaṃ sattānaṃ gatiṃ dassetvā idāni katapuññānaṃ gatiṃ dassetuṃ ‘‘pubbe ca katakalyāṇā’’ti satta gāthā vuttā. Tattha saggaṃ te paripūrentīti ye pubbe purimajātiyaṃ katakalyāṇā dāyakā dānapuññābhiratā vigatamalamaccherā, te attano rūpasampattiyā ceva parivārasampattiyā ca saggaṃ devalokaṃ paripūrenti paripuṇṇaṃ karonti. Obhāsenti ca nandananti na kevalaṃ paripūrentiyeva, atha kho kapparukkhādīnaṃ pabhāhi sabhāveneva obhāsamānampi nandanavanaṃ attano vatthābharaṇajutīhi sarīrappabhāya ca abhibhavitvā ceva obhāsetvā ca jotenti.

402.Kāmakāminoti yathicchitesu kāmaguṇesu yathākāmaṃ paribhogavanto. Uccākulesūti uccesu khattiyakulādīsu kulesu. Sabhogesūti mahāvibhavesu. Tato cutāti tato devalokato cutā.

403.Kūṭāgāreca pāsādeti kūṭāgāre ca pāsāde ca. Bījitaṅgāti bījiyamānadehā. Morahatthehīti morapiñchapaṭimaṇḍitabījanīhatthehi. Yasassinoti parivāravanto ramantīti adhippāyo.

404.Aṅkato aṅkaṃ gacchantīti dārakakālepi ñātīnaṃ dhātīnañca aṅkaṭṭhānato aṅkaṭṭhānameva gacchanti, na bhūmitalanti adhippāyo. Upatiṭṭhantīti upaṭṭhānaṃ karonti. Sukhesinoti sukhamicchantā, ‘‘mā sītaṃ vā uṇhaṃ vā’’ti appakampi dukkhaṃ pariharantā upatiṭṭhantīti adhippāyo.

405.Nayidaṃ akatapuññānanti idaṃ sokavatthuabhāvato asokaṃ rammaṃ ramaṇīyaṃ tidasānaṃ tāvatiṃsadevānaṃ mahāvanaṃmahāupavanabhūtaṃ nandanaṃ nandanavanaṃ akatapuññānaṃ na hoti, tehi laddhuṃ na sakkāti attho.

406.Idhāti imasmiṃ manussaloke visesato puññaṃ karīyati, taṃ sandhāyāha. Idhāti vā diṭṭhadhamme. Paratthāti samparāye.

407.Tesanti tehi yathāvuttehi devehi. Sahabyakāmānanti sahabhāvaṃ icchantehi. Bhogasamaṅginoti bhogehi samannāgatā, dibbehipañcakāmaguṇehi samappitā modantīti attho. Sesaṃ uttānatthameva.

Evaṃ tehi petehi sādhāraṇato attanā katakammassa ca gatiyā puññakammassa ca gatiyā paveditāya saṃviggamanassa koḷiyāmaccapamukhassa tattha sannipatitassa mahājanassa ajjhāsayānurūpaṃ bhagavā vitthārena dhammaṃ desesi. Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Abhijjamānapetavatthuvaṇṇanā niṭṭhitā.

2. Sāṇavāsittherapetavatthuvaṇṇanā

Kuṇḍināgariyo theroti idaṃ satthari veḷuvane viharante āyasmato sāṇavāsittherassa ñātipete ārabbha vuttaṃ. Atīte kira bārāṇasiyaṃ kitavassa nāma rañño putto uyyānakīḷaṃ kīḷitvā nivattanto sunettaṃ nāma paccekabuddhaṃ piṇḍāya caritvā nagarato nikkhamantaṃ disvā issariyamadamatto hutvā ‘‘kathañhi nāma mayhaṃ añjaliṃ akatvā ayaṃ muṇḍako gacchatī’’ti paduṭṭhacitto hatthikkhandhato otaritvā ‘‘kacci te piṇḍapāto laddho’’ti ālapanto hatthato pattaṃ gahetvā pathaviyaṃ pātetvā bhindi. Atha naṃ sabbattha tādibhāvappattiyā nibbikāraṃ karuṇāvipphārasomanassanipātapasannacittameva olokentaṃ aṭṭhānāghātena dūsitacitto ‘‘kiṃ maṃ kitavassa rañño puttaṃ na jānāsi, tvaṃ olokayanto mayhaṃ kiṃ karissasī’’ti vatvā avahasanto pakkāmi. Pakkantamattasseva cassa narakaggidāhapaṭibhāgo balavasarīradāho uppajji. So tena mahāsantāpenābhibhūtakāyo atibāḷhaṃ dukkhavedanābhitunno kālaṃ katvā avīcīmahāniraye nibbatti.

So tattha dakkhiṇapassena vāmapassena uttāno avakujjoti bahūhi pakārehi parivattitvā caturāsīti vassasahassāni paccitvā tato cuto petesu apirimitakālaṃ khuppipāsādidukkhaṃ anubhavitvā tato cuto imasmiṃ buddhuppāde kuṇḍinagarassa samīpe kevaṭṭagāme nibbatti. Tassa jātissarañāṇaṃ uppajji, tena so pubbe attanā anubhūtapubbaṃ dukkhaṃ anussaranto vayappattopi pāpabhayena ñātakehipi saddhiṃ macchabandhanatthaṃ na gacchati. Tesu gacchantesu macche ghātetuṃ anicchanto nilīyati, gato ca jālaṃ bhindati, jīvante vā macche gahetvā udake vissajjeti, tassa taṃ kiriyaṃ arocantā ñātakā gehato taṃ nīhariṃsu. Eko panassa bhātā sinehabaddhahadayo ahosi.

Tena ca samayena āyasmā ānando kuṇḍinagaraṃ upanissāya sāṇapabbate viharati. Atha so kevaṭṭaputto ñātakehi pariccatto hutvā ito cito ca paribbhamanto taṃ padesaṃ patto bhojanavelāya therassa santikaṃ upasaṅkami. Thero taṃ pucchitvā bhojanena atthikabhāvaṃ ñatvā tassa bhattaṃ datvā katabhattakicco sabbaṃ taṃ pavattiṃ ñatvā dhammakathāya pasannamānasaṃ ñatvā ‘‘pabbajissasi, āvuso’’ti? ‘‘Āma, bhante, pabbajissāmī’’ti. Thero taṃ pabbājetvā tena saddhiṃ bhagavato santikaṃ agamāsi. Atha naṃ satthā āha – ‘‘ānanda, imaṃ sāmaṇeraṃ anukampeyyāsī’’ti. So ca akatakusalattā appalābho ahosi. Atha naṃ satthā anuggaṇhanto bhikkhūnaṃ paribhogatthāya pānīyaghaṭānaṃ paripūraṇe niyojesi. Taṃ disvā upāsakā tassa bahūni niccabhattāni paṭṭhapesuṃ.

So aparena samayena laddhūpasampado arahattaṃ patvā thero hutvā dvādasahi bhikkhūhi saddhiṃ sāṇapabbate vasi. Tassa pana ñātakā pañcasatamattā anupacitakusalakammā upacitamaccherādipāpadhammā kālaṃ katvā petesu nibbattiṃsu. Tassa pana mātāpitaro ‘‘esa amhehi pubbe gehato nikkaḍḍhito’’ti sārajjamānā taṃ anupasaṅkamitvā tasmiṃ baddhasinehaṃ bhātikaṃ pesesuṃ. So therassa gāmaṃ piṇḍāya paviṭṭhasamaye dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ patiṭṭhāpetvā katañjalī attānaṃ dassetvā ‘‘mātā pitā ca te, bhante’’tiādigāthā avoca. Kuṇḍināgariyo therotiādayo pana ādito pañca gāthā tāsaṃ sambandhadassanatthaṃ dhammasaṅgāhakehi ṭhapitā.

408.

‘‘Kuṇḍināgariyo thero, sāṇavāsinivāsiko;

Poṭṭhapādoti nāmena, samaṇo bhāvitindriyo.

409.

‘‘Tassa mātā pitā bhātā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

410.

‘‘Te duggatā sūcikaṭṭā, kilantā naggino kisā;

Uttasantā mahattāsā, na dassenti kurūrino.

411.

‘‘Tassa bhātā vitaritvā, naggo ekapathekako;

Catukuṇḍiko bhavitvāna, therassa dassayītumaṃ.

412.

‘‘Thero cāmanasikatvā, tuṇhībhūto atikkami;

So ca viññāpayī theraṃ, ‘bhātā petagato ahaṃ’.

413.

‘‘Mātā pitā ca te bhante, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

414.

‘‘Tena duggatā sūcikaṭṭā, kilantā naggino kisā;

Uttasantā mahattāsā, na dassenti kurūrino.

415.

‘‘Anukampassu kāruṇiko, datvā anvādisāhi no;

Tava dinnena dānena, yāpessanti kurūrino’’ti.

408-9. Tattha kuṇḍināgariyo theroti evaṃnāmake nagare jātasaṃvaḍḍhatthero, ‘‘kuṇḍikanagaro thero’’tipi pāṭho, so evattho. Sāṇavāsinivāsikoti sāṇapabbatavāsī. Poṭṭhapādoti nāmenāti nāmena poṭṭhapādo nāma. Samaṇoti samitapāpo. Bhāvitindriyoti ariyamaggabhāvanāya bhāvitasaddhādiindriyo, arahāti attho. Tassāti tassa sāṇavāsittherassa. Duggatāti duggatigatā.

410.Sūcikaṭṭāti pūtinā lūkhagattā aṭṭakā, sūcikāti laddhanāmāya khuppipāsāya aṭṭā pīḷitā. ‘‘Sūcikaṇṭhā’’ti keci paṭhanti, sūcichiddasadisamukhadvārāti attho. Kilantāti kilantakāyacittā. Nagginoti naggarūpā niccoḷā. Kisāti aṭṭhittacamattasarīratāya kisadehā. Uttasantāti ‘‘ayaṃ samaṇo amhākaṃ putto’’ti ottappena utrāsaṃ āpajjantā . Mahattāsāti attanā pubbe katakammaṃ paṭicca sañjātamahābhayā. Na dassentīti attānaṃ na dassenti, sammukhībhāvaṃ na gacchanti. Kurūrinoti dāruṇakammantā.

411.Tassa bhātāti sāṇavāsittherassa bhātā. Vitaritvāti vitiṇṇo hutvā, ottappasantāsabhayāti attho. Vituritvāti vā pāṭho, turito hutvā, taramānarūpo hutvāti vuttaṃ hoti. Ekapatheti ekapadikamagge. Ekakoti ekiko adutiyo. Catukuṇḍiko bhavitvānāti catūhi aṅgehi kuṇḍeti attabhāvaṃ pavattetīti catukuṇḍiko, dvīhi jāṇūhi dvīhi hatthehi gacchanto tiṭṭhanto ca, evaṃbhūto hutvāti attho. So hi evaṃ purato kopīnapaṭicchādanā hotīti tathā akāsi. Therassa dassayītumanti therassa attānaṃ uddisayi dassesi.

412.Amanasikatvāti ‘‘ayaṃ nāma eso’’ti evaṃ manasi akaritvā anāvajjetvā. So cāti so peto. Bhātā petagato ahanti ‘‘ahaṃ atītattabhāve bhātā, idāni petabhūto idhāgato’’ti vatvā viññāpayi theranti yojanā.

413-5. Yathā pana viññāpayi, taṃ dassetuṃ ‘‘mātā pitā cā’’tiādinā tisso gāthā vuttā. Tattha mātā pitā ca teti tava mātā ca pitā ca. Anukampassūti anuggaṇha anudayaṃ karohi. Anvādisāhīti ādisa. Noti amhākaṃ. Tava dinnenāti tayā dinnena.

Taṃ sutvā thero yathā paṭipajji, taṃ dassetuṃ –

416.

‘‘Thero caritvā piṇḍāya, bhikkhū aññe ca dvādasa;

Ekajjhaṃ sannipatiṃsu, bhattavissaggakāraṇā.

417.

‘‘Thero sabbeva te āha, yathāladdhaṃ dadātha me;

Saṅghabhattaṃ karissāmi, anukampāya ñātinaṃ.

418.

‘‘Niyyādayiṃsu therassa, thero saṅghaṃ nimantayi;

Datvā anvādisi thero, mātu pitu ca bhātuno;

‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’.

419.

‘‘Samanantarānuddiṭṭhe, bhojanaṃ udapajjatha;

Suciṃ paṇītaṃ sampannaṃ, anekarasabyañjanaṃ.

420.

‘‘Tato uddassayī bhātā, vaṇṇavā balavā sukhī;

Pahūtaṃ bhojanaṃ bhante, passa naggāmhase mayaṃ;

Tathā bhante parakkama, yathā vatthaṃ labhāmase.

421.

‘‘Thero saṅkārakūṭamhā, uccinitvāna nantake;

Pilotikaṃ paṭaṃ katvā, saṅghe cātuddise adā.

422.

‘‘Datvā anvādisī thero, mātu pitu ca bhātuno;

‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’.

423.

‘‘Samanantarānuddiṭṭhe, vatthāni udapajjisuṃ;

Tato suvatthavasano, therassa dassayītumaṃ.

424.

‘‘Yāvatā nandarājassa, vijitasmiṃ paṭicchadā;

Tato bahutarā bhante, vatthānacchādanāni no.

425.

‘‘Koseyyakambalīyāni, khomakappāsikāni ca;

Vipulā ca mahagghā ca, tepākāsevalambare.

426.

‘‘Te mayaṃ paridahāma, yaṃ yañhi manaso piyaṃ;

Tathā bhante parakkama, yathā gehaṃ labhāmase.

427.

‘‘Thero paṇṇakuṭiṃ katvā, saṅghe cātuddise adā;

Datvā ca anvādisī thero, mātu pitu ca bhātuno;

‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’.

428.

‘‘Samanantarānuddiṭṭhe, gharāni udapajjisuṃ;

Kūṭāgāranivesanā, vibhattā bhāgaso mitā.

429.

‘‘Na manussesu īdisā, yādisā no gharā idha;

Api dibbesu yādisā, tādisā no gharā idha.

430.

‘‘Daddallamānā ābhenti, samantā caturo disā;

Tathā bhante parakkama, yathā pānīyaṃ labhāmase.

431.

‘‘Thero karaṇaṃ pūretvā, saṅghe cātuddise adā;

Datvā anvādisī thero, mātu pitu ca bhātuno;

‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’.

432.

‘‘Samanantarānuddiṭṭhe, pānīyaṃ udapajjatha;

Gambhīrā caturassā ca, pokkharañño sunimmitā.

433.

‘‘Sītodikā suppatitthā, sītā appaṭigandhiyā;

Padumuppalasañchannā, vārikiñjakkhapūritā.

434.

‘‘Tattha nhatvā pivitvā ca, therassa paṭidassayuṃ;

Pahūtaṃ pānīyaṃ bhante, pādā dukkhā phalanti no.

435.

‘‘Āhiṇḍamānā khañjāma, sakkhare kusakaṇṭake;

Tathā bhante parakkama, yathā yānaṃ labhāmase.

436.

‘‘Thero sipāṭikaṃ laddhā, saṅghe cātuddise adā;

Datvā anvādisī thero, mātu pitu ca bhātuno;

‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’.

437.

‘‘Samanantarānuddiṭṭhe , petā rathena māgamuṃ;

Anukampitamha bhadante, bhattenacchādanena ca.

438.

‘‘Gharena pānīyadānena, yānadānena cūbhayaṃ;

Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā’’ti. – gāthāyo āhaṃsu;

416-7. Tattha thero caritvā piṇḍāyāti thero piṇḍāpātacārikāya caritvā. Bhikkhū aññe ca dvādasāti therena saha vasantā aññe ca dvādasa bhikkhū ekajjhaṃ ekato sannipatiṃsu. Kasmāti ce? Bhattavissaggakāraṇāti bhattakiccakāraṇā bhuñjananimittaṃ. Teti te bhikkhū. Yathāladdhanti yaṃ yaṃ laddhaṃ. Dadāthāti detha.

418.Niyyādayiṃsūti adaṃsu. Saṅghaṃ nimantayīti te eva dvādasa bhikkhū saṅghuddesavasena taṃ bhattaṃ dātuṃ nimantesi. Anvādisīti ādisi. Tattha yesaṃ anvādisi, te dassetuṃ ‘‘mātu pitu ca bhātuno, idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’’ti vuttaṃ.

419.Samanantarānuddiṭṭheti uddiṭṭhasamanantarameva. Bhojanaṃ udapajjathāti tesaṃ petānaṃ bhojanaṃ uppajji. Kīdisanti āha ‘‘suci’’ntiādi. Tattha anekarasabyañjananti nānārasehi byañjanehi yuttaṃ, atha vā anekarasaṃ anekabyañjanañca. Tatoti bhojanalābhato pacchā.

420.Uddassayī bhātāti bhātikabhūto peto therassa attānaṃ dassesi. Vaṇṇavā balavā sukhīti tena bhojanalābhena tāvadeva rūpasampanno balasampanno sukhitova hutvā. Pahūtaṃ bhojanaṃ, bhanteti, bhante, tava dānānubhāvena pahūtaṃ anappakaṃ bhojanaṃ amhehi laddhaṃ. Passa naggāmhaseti olokehi, naggikā pana amha, tasmā tathā, bhante, parakkama payogaṃ karohi. Yathā vatthaṃ labhāmaseti yena pakārena yādisena payogena sabbeva mayaṃ vatthāni labheyyāma, tathā vāyamathāti attho.

421.Saṅkārakūṭamhāti tattha tattha saṅkāraṭṭhānato. Uccinitvānāti gavesanavasena gahetvā. Nantaketi chinnapariyante chaḍḍitadussakhaṇḍe . Te pana yasmā khaṇḍabhūtā pilotikā nāma honti, tāhi ca thero cīvaraṃ katvā saṅghassa adāsi, tasmā āha ‘‘pilotikaṃ paṭaṃ katvā, saṅghe cātuddise adā’’ti. Tattha saṅghe cātuddise adāti catūhipi disāhi āgatabhikkhusaṅghassa adāsi. Sampadānatthe hi idaṃ bhummavacanaṃ.

423-4.Suvatthavasanoti sundaravatthavasano. Therassa dassayītumanti therassa attānaṃ dassayi dassesi, pākaṭo ahosi. Paṭicchādayati etthāti paṭicchadā.

428-9.Kūṭāgāranivesanāti kūṭāgārabhūtā tadaññanivesanasaṅkhātā ca gharā. Liṅgavipallāsavasena hetaṃ vuttaṃ. Vibhattāti samacaturassaāyatavaṭṭasaṇṭhānādivasena vibhattā. Bhāgaso mitāti bhāgena paricchinnā. Noti amhākaṃ. Idhāti imasmiṃ petaloke. Api dibbesūti apīti nipātamattaṃ, devalokesūti attho.

431.Karaṇanti dhamakaraṇaṃ. Pūretvāti udakassa pūretvā. Vārikiñjakkhapūritāti tattha tattha vārimatthake padumuppalādīnaṃ kesarabhārehi sañchāditavasena pūritā. Phalantīti pupphanti, paṇhikapariyantādīsu vidālentīti attho.

435-6.Āhiṇḍamānāti vicaramānā. Khañjāmāti khañjanavasena gacchāma. Sakkhare kusakaṇṭaketi sakkharavati kusakaṇṭakavati ca bhūmibhāge, sakkhare kusakaṇṭake ca akkamantāti attho. Yānanti rathavayhādikaṃ yaṃkiñci yānaṃ. Sipāṭikanti ekapaṭalaupāhanaṃ.

437-8.Rathena māgamunti makāro padasandhikaro, rathena āgamaṃsu. Ubhayanti ubhayena dānena, yānadānena ceva bhattādicatupaccayadānena ca. Pānīyadānena hettha bhesajjadānampi saṅgahitaṃ. Sesaṃ heṭṭhā vuttanayattā uttānamevāti.

Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā ‘‘yathā ime etarahi, evaṃ tvampi ito anantarātīte attabhāve peto hutvā mahādukkhaṃ anubhavī’’ti vatvā therena yācito suttapetavatthuṃ kathetvā sampattaparisāya dhammaṃ desesi. Taṃ sutvā mahājano sañjātasaṃvego dānasīlādipuññakammanirato ahosīti.

Sāṇavāsittherapetavatthuvaṇṇanā niṭṭhitā.

3. Rathakārapetivatthuvaṇṇanā

Veḷuriyathambhaṃ ruciraṃ pabhassaranti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ petiṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato kāle aññatarā itthī sīlācārasampannā kalyāṇamittasannissayena sāsane abhippasannā suvibhattavicitrabhittithambhasopānabhūmitalaṃ ativiya dassanīyaṃ ekaṃ āvāsaṃ katvā tattha bhikkhū nisīdāpetvā paṇītena āhārena parivisitvā bhikkhusaṅghassa niyyādesi. Sā aparena samayena kālaṃ katvā aññassa pāpakammassa vasena himavati pabbatarāje rathakāradahaṃ nissāya vimānapetī hutvā nibbatti. Tassā saṅghassa āvāsadānapuññānubhāvena sabbaratanamayaṃ uḷāraṃ ativiya samantato pāsādikaṃ manoharaṃ ramaṇīyaṃ pokkharaṇiyaṃ nandanavanasadisaṃ upasobhitaṃ vimānaṃ nibbatti, sayañca suvaṇṇavaṇṇā abhirūpā dassanīyā pāsādikā ahosi.

Sā tattha purisehi vināva dibbasampattiṃ anubhavantī viharati. Tassā tattha dīgharattaṃ nippurisāya vasantiyā anabhirati uppannā. Sā ukkaṇṭhitā hutvā ‘‘attheso upāyo’’ti cintetvā dibbāni ambapakkāni nadiyaṃ pakkhipati. Sabbaṃ kaṇṇamuṇḍapetivatthusmiṃ āgatanayeneva veditabbaṃ. Idha pana bārāṇasivāsī eko māṇavo gaṅgāya tesu ekaṃ ambaphalaṃ disvā tassa pabhavaṃ gavesanto anukkamena taṃ ṭhānaṃ gantvā nadiṃ disvā tadanusārena tassā vasanaṭṭhānaṃ gato. Sā taṃ disvā attano vasanaṭṭhānaṃ netvā paṭisanthāraṃ karontī nisīdi. So tassā vasanaṭṭhānasampattiṃ disvā pucchanto –

439.

‘‘Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;

Tatthacchasi devi mahānubhāve, pathaddhani pannaraseva cando.

440.

‘‘Vaṇṇo ca te kanakassa sannibho, uttattarūpo bhusa dassaneyyo;

Pallaṅkaseṭṭhe atule nisinnā, ekā tuvaṃ natthi ca tuyha sāmiko.

441.

‘‘Imā ca te pokkharaṇī samantā, pahūtamalyā bahupuṇḍarīkā;

Suvaṇṇacuṇṇehi samantamotthatā, na tattha paṅko paṇako ca vijjati.

442.

‘‘Haṃsā cime dassanīyā manoramā, udakasmimanupariyanti sabbadā;

Samayya vaggūpanadanti sabbe, bindussarā dundubhīnaṃva ghoso.

443.

‘‘Daddallamānā yasasā yasassinī, nāvāya ca tvaṃ avalamba tiṭṭhasi;

Āḷārapamhe hasite piyaṃvade, sabbaṅgakalyāṇi bhusaṃ virocasi.

444.

‘‘Idaṃ vimānaṃ virajaṃ same ṭhitaṃ, uyyānavantaṃ ratinandivaḍḍhanaṃ;

Icchāmahaṃ nāri anomadassane, tayā saha nandane idha moditu’’nti. –

Imā gāthā abhāsi.

439. Tattha tatthāti tasmiṃ vimāne. Acchasīti icchiticchitakāle nisīdasi. Devīti taṃ ālapati. Mahānubhāveti mahatā dibbānubhāvena samannāgate. Pathaddhanīti attano pathabhūte addhani, gaganatalamaggeti attho. Pannaraseva candoti puṇṇamāsiyaṃ paripuṇṇamaṇḍalo cando viya vijjotamānāti attho.

440.Vaṇṇoca te kanakassa sannibhoti tava vaṇṇo ca uttattasiṅgīsuvaṇṇena sadiso ativiya manoharo. Tenāha ‘‘uttattarūpo bhusa dassaneyyo’’ti. Atuleti mahārahe. Atuleti vā devatāya ālapanaṃ, asadisarūpeti attho. Natthi ca tuyha sāmikoti tuyhaṃ sāmiko ca natthi.

441.Pahūtamalyāti kamalakuvalayādibahuvidhakusumavatiyo . Suvaṇṇacuṇṇehīti suvaṇṇavālukāhi. Samantamotthatāti samantato okiṇṇā. Tatthāti tāsu pokkharaṇīsu. Paṅko paṇako cāti kaddamo vā udakapicchillo vā na vijjati.

442.Haṃsā cime dassanīyā manoramāti ime haṃsā ca dassanasukhā manoramā ca. Anupariyantīti anuvicaranti. Sabbadāti sabbesu utūsu. Samayyāti saṅgamma. Vaggūti madhuraṃ. Upanadantīti vikūjanti. Bindussarāti avisaṭassarā sampiṇḍitassarā. Dundubhīnaṃva ghosoti vaggubindussarabhāvena dundubhīnaṃ viya tava pokkharaṇiyaṃ haṃsānaṃ ghosoti attho.

443.Daddallamānāti ativiya abhijalantī. Yasasāti deviddhiyā. Nāvāyāti doṇiyaṃ. Pokkharaṇiyañhi paduminiyaṃ suvaṇṇanāvāya mahārahe pallaṅke nisīditvā udakakīḷaṃ kīḷantiṃ petiṃ disvā evamāha. Avalambāti avalambitvā apassenaṃ apassāya. Tiṭṭhasīti idaṃ ṭhānasaddassa gatinivatti atthattā gatiyā paṭikkhepavacanaṃ. ‘‘Nisajjasī’’ti vā pāṭho, nisīdasiccevassa attho daṭṭhabbo. Āḷārapamheti vellitadīghanīlapakhume. Hasiteti hasitamahāhasitamukhe. Piyaṃvadeti piyabhāṇinī. Sabbaṅgakalyāṇīti sabbehi aṅgehi sundare, sobhanasabbaṅgapaccaṅgīti attho. Virocasīti virājesi.

444.Virajanti vigatarajaṃ niddosaṃ. Same ṭhitanti same bhūmibhāge ṭhitaṃ, caturassasobhitatāya vā samabhāge ṭhitaṃ, samantabhaddakanti attho. Uyyānavantanti nandanavanasahitaṃ. Ratinandivaḍḍhananti ratiñca nandiñca vaḍḍhetīti ratinandivaḍḍhanaṃ, sukhassa ca pītiyā ca saṃvaḍḍhananti attho. Nārīti tassā ālapanaṃ. Anomadassaneti paripuṇṇaaṅgapaccaṅgatāya aninditadassane. Nandaneti nandanakare. Idhāti nandanavane, vimāne vā. Moditunti abhiramituṃ icchāmīti yojanā.

Evaṃ tena māṇavena vutte sā vimānapetidevatā tassa paṭivacanaṃ dentī –

445.

‘‘Karohi kammaṃ idha vedanīyaṃ, cittañca te idha nihitaṃ bhavatu;

Katvāna kammaṃ idha vedanīyaṃ, evaṃ mamaṃ lacchasi kāmakāmini’’nti. –

Gāthamāha. Tattha karohi kammaṃ idha vedanīyanti idha imasmiṃ dibbaṭṭhāne vipaccanakaṃ vipākadāyakaṃ kusalakammaṃ karohi pasaveyyāsi. Idha nihitanti idhūpanītaṃ, ‘‘idha ninna’’nti vā pāṭho, imasmiṃ ṭhāne ninnaṃ poṇaṃ pabbhāraṃ tava cittaṃ bhavatu hotu. Mamanti maṃ. Lacchasīti labhissasi.

So māṇavo tassā vimānapetiyā vacanaṃ sutvā tato manussapathaṃ gato tattha cittaṃ paṇidhāya tajjaṃ puññakammaṃ katvā nacirasseva kālaṃ katvā tattha nibbatti tassā petiyā sahabyataṃ. Tamatthaṃ pakāsentā saṅgītikārā –

446.

‘‘Sādhūti so tassā paṭissuṇitvā,

Akāsi kammaṃ tahiṃ vedanīyaṃ;

Katvāna kammaṃ tahiṃ vedanīyaṃ,

Upapajji so māṇavo tassā sahabyata’’nti. –

Osānagāthamāhaṃsu. Tattha sādhūti sampaṭicchane nipāto. Tassāti tassā vimānapetiyā. Paṭissuṇitvāti tassā vacanaṃ sampaṭicchitvā. Tahiṃ vedanīyanti tasmiṃ vimāne tāya saddhiṃ veditabbasukhavipākaṃ kusalakammaṃ. Sahabyatanti sahabhāvaṃ. So māṇavo tassā sahabyataṃ upapajjīti yojanā. Sesaṃ uttānameva.

Evaṃ tesu tattha cirakālaṃ dibbasampattiṃ anubhavantesu puriso kammassa parikkhayena kālamakāsi, itthī pana attano puññakammassa khettaṅgatabhāvena ekaṃ buddhantaraṃ tattha paripuṇṇaṃ katvā vasi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena jetavane viharante āyasmā mahāmoggallāno ekadivasaṃ pabbatacārikaṃ caramāno taṃ vimānañca vimānapetiñca disvā ‘‘veḷuriyathambhaṃ ruciraṃ pabhassara’’ntiādikāhi gāthāhi pucchi. Sā cassa ādito paṭṭhāya sabbaṃ attano pavattiṃ ārocesi. Taṃ sutvā thero sāvatthiṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Taṃ sutvā mahājano dānādipuññadhammanirato ahosīti.

Rathakārapetivatthuvaṇṇanā niṭṭhitā.

4. Bhusapetavatthuvaṇṇanā

Bhusāni eko sāliṃ punāparoti idaṃ satthari sāvatthiyaṃ viharante cattāro pete ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake eko kūṭavāṇijo kūṭamānādīhi jīvikaṃ kappesi. So sālipalāpe gahetvā tambamattikāya paribhāvetvā garutare katvā rattasālihi saddhiṃ missetvā vikkiṇi. Tassa putto ‘‘gharaṃ āgatānaṃ mama mittasuhajjānaṃ sammānaṃ na karotī’’ti kupito yugacammaṃ gahetvā mātusīse pahāramadāsi. Tassa suṇisā sabbesaṃ atthāya ṭhapitamaṃsaṃ corikāya khāditvā puna tehi anuyuñjiyamānā ‘‘sace mayā taṃ maṃsaṃ khāditaṃ, bhave bhave attano piṭṭhimaṃsaṃ kantitvā khādeyya’’nti sapathamakāsi. Bhariyā panassa kiñcideva upakaraṇaṃ yācantānaṃ ‘‘natthī’’ti vatvā tehi nippīḷiyamānā ‘‘sace santaṃ natthīti vadāmi, jātajātaṭṭhāne gūthabhakkhā bhaveyya’’nti musāvādena sapathamakāsi.

Te cattāropi janā aparena samayena kālaṃ katvā viñjhāṭaviyaṃ petā hutvā nibbattiṃsu. Tattha kūṭavāṇijo kammaphalena pajjalantaṃ bhusaṃ ubhohi hatthehi gahetvā attano matthake ākiritvā mahādukkhaṃ anubhavati, tassa putto ayomayehi muggarehi sayameva attano sīsaṃ bhinditvā anappakaṃ dukkhaṃ paccanubhoti. Tassa suṇisā kammaphalena sunisitehi ativiya vipulāyatehi nakhehi attano piṭṭhimaṃsāni kantitvā khādantī aparimitaṃ dukkhaṃ anubhavati, tassa bhariyāya sugandhaṃ suvisuddhaṃ apagatakāḷakaṃ sālibhattaṃ upanītamattameva nānāvidhakimikulākulaṃ paramaduggandhajegucchaṃ gūthaṃ sampajjati, taṃ sā ubhohi hatthehi pariggahetvā bhuñjantī mahādukkhaṃ paṭisaṃvedeti.

Evaṃ tesu catūsu janesu petesu nibbattitvā mahādukkhaṃ anubhavantesu āyasmā mahāmoggalāno pabbatacārikaṃ caranto ekadivasaṃ taṃ ṭhānaṃ gato. Te pete disvā –

447.

‘‘Bhusāni eko sāliṃ punāparo, ayañca nārī sakamaṃsalohitaṃ;

Tuvañca gūthaṃ asuciṃ akantaṃ, paribhuñjasi kissa ayaṃ vipāko’’ti. –

Imāya gāthāya tehi katakammaṃ pucchi. Tattha bhusānīti palāpāni. Ekoti ekako. Sālinti sālino. Sāmiatthe hetaṃ upayogavacanaṃ, sālino palāpānipajjalantāni attano sīse avakiratīti adhippāyo. Punāparoti puna aparo. Yo hi so mātusīsaṃ pahari, so ayomuggarehi attano sīsaṃ paharitvā sīsabhedaṃ pāpuṇāti, taṃ sandhāya vadati. Sakamaṃsalohitanti attano piṭṭhimaṃsaṃ lohitañca paribhuñjatīti yojanā. Akantanti amanāpaṃ jegucchaṃ. Kissa ayaṃ vipākoti katamassa pāpakammassa idaṃ phalaṃ, yaṃ idāni tumhehi paccanubhavīyatīti attho.

Evaṃ therena tehi katakamme pucchite kūṭavāṇijassa bhariyā sabbehi tehi katakammaṃ ācikkhantī –

448.

‘‘Ayaṃ pure mātaraṃ hiṃsati, ayaṃ pana kūṭavāṇijo;

Ayaṃ maṃsāni khāditvā, musāvādena vañceti.

449.

‘‘Ahaṃ manussesu manussabhūtā, agārinī sabbakulassa issarā;

Santesu pariguhāmi, mā ca kiñci ito adaṃ.

450.

‘‘Musāvādena chādemi, natthi etaṃ mama gehe;

Sace santaṃ niguhāmi, gūtho me hotu bhojanaṃ.

451.

‘‘Tassa kammassa vipākena, musāvādassa cūbhayaṃ;

Sugandhaṃ sālino bhattaṃ, gūthaṃ me parivattati.

452.

‘‘Avañjhāni ca kammāni, na hi kammaṃ vinassati;

Duggandhaṃ kiminaṃ mīḷhaṃ, bhuñjāmi ca pivāmi cā’’ti. – gāthā abhāsi;

448. Tattha ayanti puttaṃ dassenti vadati. Hiṃsatīti thāmena paribādheti, muggarena paharatīti attho. Kūṭavāṇijoti khalavāṇijo, vañcanāya vaṇijjakārakoti attho . Maṃsāni khāditvāti parehi sādhāraṇamaṃsaṃ khāditvā ‘‘na khādāmī’’ti musāvādena te vañceti.

449-50.Agārinīti gehasāminī. Santesūti vijjamānesveva parehi yācitaupakaraṇesu. Pariguhāmīti paṭicchādesiṃ. Kālavipallāsena hetaṃ vuttaṃ. Mā ca kiñci ito adanti ito mama santakato kiñcimattampi atthikassa parassa na adāsiṃ. Chādemiti ‘‘natthi etaṃ mama gehe’’ti musāvādena chādesiṃ.

451-2.Gūthaṃ me parivattatīti sugandhaṃ sālibhattaṃ mayhaṃ kammavasena gūthabhāvena parivattati pariṇamati. Avañjhānīti amoghāni anipphalāni. Na hi kammaṃ vinassatīti yathūpacitaṃ kammaṃ phalaṃ adatvā na hi vinassati. Kiminanti kimivantaṃ sañjātakimikulaṃ. Mīḷhanti gūthaṃ. Sesaṃ heṭṭhā vuttanayattā uttānameva.

Evaṃ thero tassā petiyā vacanaṃ sutvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Bhusapetavatthuvaṇṇanā niṭṭhitā.

5. Kumārapetavatthuvaṇṇanā

Accherarūpaṃ sugatassa ñāṇanti idaṃ kumārapetavatthu. Tassa kā uppatti? Sāvatthiyaṃ kira bahū upāsakā dhammagaṇā hutvā nagare mahantaṃ maṇḍapaṃ kāretvā taṃ nānāvaṇṇehi vatthehi alaṅkaritvā kālasseva satthāraṃ bhikkhusaṅghañca nimantetvā mahārahavarapaccattharaṇatthatesu āsanesu buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā gandhapupphādīhi pūjetvā mahādānaṃ pavattenti. Taṃ disvā aññataro maccheramalapariyuṭṭhitacitto puriso taṃ sakkāraṃ asahamāno evamāha – ‘‘varametaṃ sabbaṃ saṅkārakūṭe chaḍḍitaṃ, na tveva imesaṃ muṇḍakānaṃ dinna’’nti. Taṃ sutvā upāsakā saṃviggamānasā ‘‘bhāriyaṃ vata iminā purisena pāpaṃ pasutaṃ, yena evaṃ buddhappamukhe bhikkhusaṅghe aparaddha’’nti tamatthaṃ tassa mātuyā ārocetvā ‘‘gaccha, tvaṃ sasāvakasaṅghaṃ bhagavantaṃ khamāpehī’’ti āhaṃsu. Sā ‘‘sādhū’’ti paṭissuṇitvā puttaṃ santajjentī saññāpetvā bhagavantaṃ bhikkhusaṅghañca upasaṅkamitvā puttena kataaccayaṃ desentī khamāpetvā bhagavato bhikkhusaṅghassa ca sattāhaṃ yāgudānena pūjaṃ akāsi. Tassā putto nacirasseva kālaṃ katvā kiliṭṭhakammūpajīviniyā gaṇikāya kucchiyaṃ nibbatti. Sā ca naṃ jātamattaṃyeva ‘‘dārako’’ti ñatvā susāne chaḍḍāpesi. So tattha attano puññabaleneva gahitārakkho kenaci anupadduto mātu-aṅke viya sukhaṃ supi. Devatā tassa ārakkhaṃ gaṇhiṃsūti ca vadanti.

Atha bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento taṃ dārakaṃ sivathikāya chaḍḍitaṃ disvā sūriyuggamanavelāya sivathikaṃ agamāsi. ‘‘Satthā idhāgato, kāraṇenettha bhavitabba’’nti mahājano sannipati. Bhagavā sannipatitaparisāya ‘‘nāyaṃ dārako oññātabbo, yadipi idāni susāne chaḍḍito anātho ṭhito, āyatiṃ pana diṭṭheva dhamme abhisamparāyañca uḷārasampattiṃ paṭilabhissatī’’ti vatvā tehi manussehi ‘‘kiṃ nu kho, bhante, iminā purimajātiyaṃ kataṃ kamma’’nti puṭṭho –

‘‘Buddhapamukhassa bhikkhusaṅghassa, pūjaṃ akāsi janatā uḷāraṃ;

Tatrassa cittassahu aññathattaṃ, vācaṃ abhāsi pharusaṃ asabbha’’nti. –

Ādinā nayena dārakena katakammaṃ āyatiṃ pattabbaṃ sampattiñca pakāsetvā sannipatitāya parisāya ajjhāsayānurūpaṃ dhammaṃ kathetvā upari sāmukkaṃsikaṃ dhammadesanaṃ akāsi. Saccapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, tañca dārakaṃ asītikoṭivibhavo eko kuṭumbiko bhagavato sammukhāva ‘‘mayhaṃ putto’’ti aggahesi. Bhagavā ‘‘ettakena ayaṃ dārako rakkhito, mahājanassa ca anuggaho kato’’ti vihāraṃ agamāsi.

So aparena samayena tasmiṃ kuṭumbike kālakate tena niyyāditaṃ dhanaṃ paṭipajjitvā kuṭumbaṃ saṇṭhapento tasmiṃ nagareyeva mahāvibhavo gahapati hutvā dānādinirato ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘aho nūna satthā sattesu anukampako, sopi nāma dārako tadā anātho ṭhito etarahi mahatiṃ sampattiṃ paccanubhavati, uḷārāni ca puññāni karotī’’ti. Taṃ sutvā satthā ‘‘na, bhikkhave, tassa ettakāva sampatti, atha kho āyupariyosāne tāvatiṃsabhavane sakkassa devarañño putto hutvā nibbattissati, mahatiṃ dibbasampattiñcapaṭilabhissatī’’ti byākāsi. Taṃ sutvā bhikkhū ca mahājano ca ‘‘idaṃ kira kāraṇaṃ disvā dīghadassī bhagavā jātamattassevassa āmakasusāne chaḍḍitassa tattha gantvā saṅgahaṃ akāsī’’ti satthu ñāṇavisesaṃ thometvā tasmiṃ attabhāve tassa pavattiṃ kathesuṃ. Tamatthaṃ dīpentā saṅgītikārā –

453.

‘‘Accherarūpaṃ sugatassa ñāṇaṃ, satthā yathā puggalaṃ byākāsi;

Ussannapuññāpi bhavanti heke, parittapuññāpi bhavanti heke.

454.

‘‘Ayaṃ kumāro sīvathikāya chaḍḍito, aṅguṭṭhasnehena yāpeti rattiṃ;

Na yakkhabhūtā na sarīsapā vā, viheṭhayeyyuṃ katapuññaṃ kumāraṃ.

455.

‘‘Sunakhāpimassa palihiṃsu pāde, dhaṅkā siṅgālā parivattayanti;

Gabbhāsayaṃ pakkhigaṇā haranti, kākā pana akkhimalaṃ haranti.

456.

‘‘Nayimassa rakkhaṃ vidahiṃsu keci, na osadhaṃ sāsapadhūpanaṃ vā;

Nakkhattayogampi na aggahesuṃ, na sabbadhaññānipi ākiriṃsu.

457.

‘‘Etādisaṃ uttamakicchapattaṃ, rattābhataṃ sīvathikāya chaḍḍitaṃ;

Nonītapiṇḍaṃva pavedhamānaṃ, sasaṃsayaṃ jīvitasāvasesaṃ.

458.

‘‘Tamaddasā devamanussapūjito, disvā ca taṃ byākari bhūripañño;

‘Ayaṃ kumāro nagarassimassa, aggakuliko bhavissati bhogato ca’.

459.

‘‘Kissa vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Etādisaṃ byasanaṃ pāpuṇitvā, taṃ tādisaṃ paccanubhossatiddhi’’nti. –

Cha gāthā avocuṃ.

453. Tattha accherarūpanti acchariyasabhāvaṃ. Sugatassa ñāṇanti aññehi asādhāraṇaṃ sammāsambuddhassa ñāṇaṃ, āsayānusayañāṇādisabbaññutaññāṇameva sandhāya vuttaṃ. Tayidaṃ aññesaṃ avisayabhūtaṃ kathaṃ ñāṇanti āha ‘‘satthā yathā puggalaṃ byākāsī’’ti. Tena satthu desanāya eva ñāṇassa acchariyabhāvo viññāyatīti dasseti.

Idāni byākaraṇaṃ dassento ‘‘ussannapuññāpi bhavanti heke, parittapuññāpi bhavanti heke’’ti āha. Tassattho – ussannakusaladhammāpi idhekacce puggalā laddhapaccayassa apuññassa vasena jātiādinā nihīnā bhavanti, parittapuññāpi appatarapuññadhammāpi eke sattā khettasampattiādinā tassa puññassa mahājutikatāya uḷārā bhavantīti.

454.Sīvathikāyāti susāne. Aṅguṭṭhasnehenāti aṅguṭṭhato pavattasnehena, devatāya aṅguṭṭhato paggharitakhīrenāti attho. Na yakkhabhūtā na sarīsapā vāti pisācabhūtā vā yakkhabhūtā vā sarīsapā vā ye keci sarantā gacchantā vā na viheṭhayeyyuṃ na bādheyyuṃ.

455.Palihiṃsu pādeti attano jivhāya pāde lihisuṃ. Dhaṅkāti kākā. Parivattayantīti ‘‘mā naṃ kumāraṃ keci viheṭheyyu’’nti rakkhantā nirogabhāvajānanatthaṃ aparāparaṃ parivattanti. Gabbhāsayanti gabbhamalaṃ. Pakkhigaṇāti gijjhakulalādayo sakuṇagaṇā. Harantīti apanenti. Akkhimalanti akkhigūthaṃ.

456.Kecīti keci manussā, amanussā pana rakkhaṃ saṃvidahiṃsu. Osadhanti tadā āyatiñca ārogyāvahaṃ agadaṃ. Sāsapadhūpanaṃ vāti yaṃ jātassa dārakassa rakkhaṇatthaṃ sāsapena dhūpanaṃ karonti, tampi tassa karontā nāhesunti dīpenti. Nakkhattayogampi na aggahesunti nakkhattayuttampi na gaṇhiṃsu. ‘‘Asukamhi nakkhatte tithimhi muhutte ayaṃ jāto’’ti evaṃ jātakammampissa na keci akaṃsūti attho. Na sabbadhaññānipi ākiriṃsūti maṅgalaṃ karontā agadavasena yaṃ sāsapatelamissitaṃ sāliādidhaññaṃ ākiranti, tampissa nākaṃsūti attho.

457.Etādisanti evarūpaṃ . Uttamakicchapattanti paramakicchaṃ āpannaṃ ativiya dukkhappattaṃ. Rattābhatanti rattiyaṃ ābhataṃ. Nonītapiṇḍaṃ viyāti navanītapiṇḍasadisaṃ, maṃsapesimattatā evaṃ vuttaṃ. Pavedhamānanti dubbalabhāvena pakampamānaṃ. Sasaṃsayanti ‘‘jīvati nu kho na nu kho jīvatī’’ti saṃsayitatāya saṃsayavantaṃ. Jīvitasāvasesanti jīvitaṭṭhitiyā hetubhūtānaṃ sādhanānaṃ abhāvena kevalaṃ jīvitamattāvasesakaṃ.

458.Aggakuliko bhavissati bhogato cāti bhoganimittaṃ bhogassa vasena aggakuliko seṭṭhakuliko bhavissatīti attho.

459. ‘‘Kissa vata’’nti ayaṃ gāthā satthu santike ṭhitehi upāsakehi tena katakammassa pucchāvasena vuttā. Sā ca kho sivathikāya sannipatitehīti veditabbā. Tattha kissāti kiṃ assa. Vatanti vatasamādānaṃ. Puna kissāti kīdisassa suciṇṇassa vatassa brahmacariyassa cāti vibhattiṃ vipariṇāmetvā yojanā. Etādisanti gaṇikāya kucchiyā nibbattanaṃ, susāne chaḍḍananti evarūpaṃ. Byasananti anatthaṃ. Tādisanti tathārūpaṃ, ‘‘aṅguṭṭhasnehena yāpeti ratti’’ntiādinā, ‘‘ayaṃ kumāro nagarassimassa aggakuliko bhavissatī’’tiādinā ca vuttappakāranti attho. Iddhinti deviddhiṃ, dibbasampattinti vuttaṃ hoti.

Idāni tehi upāsakehi puṭṭho bhagavā yathā tadā byākāsi, taṃ dassentā saṅgītikārā –

460.

‘‘Buddhapamukhassa bhikkhusaṅghassa, pūjaṃ akāsi janatā uḷāraṃ;

Tatrassa cittassahu aññathattaṃ, vācaṃ abhāsi pharusaṃ asabbhaṃ.

461.

‘‘So taṃ vitakkaṃ pavinodayitvā, pītiṃ pasādaṃ paṭiladdhā pacchā;

Tathāgataṃ jetavane vasantaṃ, yāguyā upaṭṭhāsi sattarattaṃ.

462.

‘‘Tassa vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Etādisaṃ byasanaṃ pāpuṇitvā, taṃ tādisaṃ paccanubhossatiddhiṃ.

463.

‘‘Ṭhatvāna so vassasataṃ idheva, sabbehi kāmehi samaṅgibhūto;

Kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassā’’ti. –

Catasso gāthā avocuṃ.

460. Tattha janatāti janasamūho, upāsakagaṇoti adhippāyo. Tatrāti tassaṃ pūjāyaṃ. Assāti tassa dārakassa. Cittassahu aññathattanti purimabhavasmiṃ cittassa aññathābhāvo anādaro agāravo apaccayo ahosi. Asabbhanti sādhusabhāya sāvetuṃ ayuttaṃ pharusaṃ vācaṃ abhāsi.

461.Soti so ayaṃ. Taṃ vitakkanti taṃ pāpakaṃ vitakkaṃ. Pavinodayitvāti mātarā katāya saññattiyā vūpasametvā. Pītiṃ pasādaṃ paṭiladdhāti pītiṃ pasādañca paṭilabhitvā uppādetvā. Yāguyā upaṭṭhāsīti yāgudānena upaṭṭhahi. Sattarattanti sattadivasaṃ.

462.Tassavataṃ taṃ pana brahmacariyanti taṃ mayā heṭṭhā vuttappakāraṃ attano cittassa pasādanaṃ dānañca imassa puggalassa vataṃ taṃ brahmacariyañca, aññaṃ kiñci natthīti attho.

463.Ṭhatvānāti yāva āyupariyosānā idheva manussaloke ṭhatvā. Abhisamparāyanti punabbhave. Sahabyataṃ gacchati vāsavassāti sakkassa devānamindassa puttabhāvena sahabhāvaṃ gamissati. Anāgatatthe hi idaṃ paccuppannakālavacanaṃ. Sesaṃ sabbattha uttānamevāti.

Kumārapetavatthuvaṇṇanā niṭṭhitā.

6. Seriṇīpetivatthuvaṇṇanā

Naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante seriṇīpetiṃ ārabbha vuttaṃ. Kururaṭṭhe kira hatthinipure seriṇī nāma ekā rūpūpajīvinī ahosi. Tattha ca uposathakaraṇatthāya tato tato bhikkhū sannipatiṃsu. Puna mahābhikkhusannipāto ahosi. Taṃ disvā manussā tilataṇḍulādiṃ sappinavanītamadhuādiñca bahuṃ dānūpakaraṇaṃ sajjetvā mahādānaṃ pavattesuṃ. Tena ca samayena sā gaṇikā assaddhā appasannā maccheramalapariyuṭṭhitacittā tehi manussehi ‘‘ehi tāva idaṃ dānaṃ anumodāhī’’ti ussāhitāpi ‘‘kiṃ tena muṇḍakānaṃ samaṇānaṃ dinnenā’’ti appasādameva nesaṃ sampavedesi, kuto appamattakassa pariccāgo.

Sā aparena samayena kālaṃ katvā aññatarassa paccantanagarassa parikhāpiṭṭhe petī hutvā nibbatti. Atha hatthinipuravāsī aññataro upāsako vaṇijjāya taṃ nagaraṃ gantvā rattiyā paccūsasamaye parikhāpiṭṭhaṃ gato tādisena payojanena. Sā tattha taṃ disvā sañjānitvā naggā aṭṭhittacamattāvasesasarīrā ativiya bībhacchadassanā avidūre ṭhatvā attānaṃ dassesi. So taṃ disvā –

464.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya pucchi. Sāpissa –

465.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. –

Gāthāya attānaṃ pakāsesi. Puna tena –

466.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gatā’’ti. –

Gāthāya katakammaṃ pucchitā –

467.

‘‘Anāvaṭesu titthesu, viciniṃ aḍḍhamāsakaṃ;

Santesu deyyadhammesu, dīpaṃ nākāsimattano.

468.

‘‘Nadiṃ upemi tasitā, rittakā parivattati;

Chāyaṃ upemi uṇhesu, ātapo parivattati.

469.

‘‘Aggivaṇṇo ca me vāto, ḍahanto upavāyati;

Etañca bhante arahāmi, aññañca pāpakaṃ tato.

470.

‘‘Gantvāna hatthiniṃ puraṃ, vajjesi mayha mātaraṃ;

‘Dhītā ca te mayā diṭṭhā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’.

471.

‘‘Atthi me ettha nikkhittaṃ, anakkhātañca taṃ mayā;

Cattāri satasahassāni, pallaṅkassa ca heṭṭhato.

472.

‘‘Tato me dānaṃ dadatu, tassā ca hotu jīvikā;

Dānaṃ datvā ca me mātā, dakkhiṇaṃ anudicchatu;

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti. –

Imāhi chahi gāthāhi attanā katakammañceva puna tena attano kātabbaṃ atthañca ācikkhi.

467. Tattha anāvaṭesu titthesūti kenaci anivāritesu nadītaḷākādīnaṃ titthapadesesu, yattha manussā nhāyanti, udakakiccaṃ karonti, tādisesu ṭhānesu. Viciniṃ aḍḍhamāsakanti ‘‘manussehi ṭhapetvā vissaritaṃ apināmettha kiñci labheyya’’nti lobhābhibhūtā aḍḍhamāsakamattampi viciniṃ gavesiṃ. Atha vā anāvaṭesu titthesūti upasaṅkamanena kenaci anivāritesu sattānaṃ payogāsayasuddhiyā kāraṇabhāvena titthabhūtesu samaṇabrāhmaṇesu vijjamānesu. Viciniṃ aḍḍhamāsakanti maccheramalapariyuṭṭhitacittā kassaci kiñci adentī aḍḍhamāsakampi visesena ciniṃ, na sañciniṃ puññaṃ. Tenāha ‘‘santesu deyyadhammesu, dīpaṃ nākāsimattano’’ti.

468.Tasitāti pipāsitā. Rittakāti kākapeyyā sandamānāpi nadī mama pāpakammena udakena rittā tucchā vālikamattā hutvā parivattati. Uṇhesūti uṇhasamayesu. Ātapo parivattatīti chāyāṭṭhānaṃ mayi upagatāya ātapo sampajjati.

469-70.Aggivaṇṇoti samphassena aggisadiso. Tena vuttaṃ ‘‘ḍahanto upavāyatī’’ti. Etañca, bhante, arahāmīti, bhanteti taṃ upāsakaṃ garukārena vadati. Bhante, etañca yathāvuttaṃ pipāsādidukkhaṃ, aññañca tato pāpakaṃ dāruṇaṃ dukkhaṃ anubhavituṃ arahāmi tajjassa pāpassa katattāti adhippāyo. Vajjesīti vadeyyāsi.

471-72.Ettha nikkhittaṃ, anakkhātanti ‘‘ettakaṃ ettha nikkhitta’’nti anācikkhitaṃ. Idāni tassa parimāṇaṃ ṭhapitaṭṭhānañca dassentī ‘‘cattāri satasahassāni, pallaṅkassa ca heṭṭhato’’ti āha. Tattha pallaṅkassāti pubbe attano sayanapallaṅkassa. Tatoti nihitadhanato ekadesaṃ gahetvā mamaṃ uddissa dānaṃ detu. Tassāti mayhaṃ mātuyā.

Evaṃ tāya petiyā vutte so upāsako tassā vacanaṃ sampaṭicchitvā tattha attano karaṇīyaṃ tīretvā hatthinipuraṃ gantvā tassā mātuyā tamatthaṃ ārocesi. Tamatthaṃ dassetuṃ –

473.

Sādhūti so paṭissutvā, gantvāna hatthiniṃ puraṃ;

Avoca tassā mātaraṃ –

‘‘Dhītā ca te mayā diṭṭhā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

474.

‘‘Sā maṃ tattha samādapesi, vajjesi mayha mātaraṃ;

‘Dhītā ca te mayā diṭṭhā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

475.

‘‘‘Atthi ca me ettha nikkhittaṃ, anakkhātañca taṃ mayā;

Cattāri satasahassāni, pallaṅkassa ca heṭṭhato.

476.

‘‘‘Tato me dānaṃ dadatu, tassā ca hotu jīvikā;

Dānaṃ datvā ca me mātā, dakkhiṇaṃ anudicchatu;

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’.

477.

‘‘Tato hi sā dānamadā, tassā dakkhiṇamādisī;

Petī ca sukhitā āsi, tassā cāsi sujīvikā’’ti. –

Saṅgītikārā āhaṃsu. Tā suviññeyyāva.

Taṃ sutvā tassā mātā bhikkhusaṅghassa dānaṃ datvā tassā ādisi. Tena sā paṭiladdhūpakaraṇasampattiyaṃ ṭhitā mātu attānaṃ dassetvā taṃ kāraṇaṃ ācikkhi, mātā bhikkhūnaṃ ārocesi, bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Seriṇīpetivatthuvaṇṇanā niṭṭhitā.

7. Migaluddakapetavatthuvaṇṇanā

Naranāripurakkhatoyuvāti idaṃ bhagavati veḷuvane viharante migaluddakapetaṃ ārabbha vuttaṃ. Rājagahe kira aññataro luddako rattindivaṃ mige vadhitvā jīvikaṃ kappesi. Tasseko upāsako mitto ahosi, so taṃ sabbakālaṃ pāpato nivattetuṃ asakkonto ‘‘ehi, samma, rattiyaṃ pāṇātipātā viramāhī’’ti rattiyaṃ puññe samādapesi. So rattiyaṃ viramitvā divā eva pāṇātipātaṃ karoti.

So aparena samayena kālaṃ katvā rājagahasamīpe vemānikapeto hutvā nibbatto, divasabhāgaṃ mahādukkhaṃ anubhavitvā rattiyaṃ pañcahi kāmaguṇehi samappitā samaṅgībhūto paricāresi. Taṃ disvā āyasmā nārado –

478.

‘‘Naranāripurakkhato yuvā, rajanīyehi kāmaguṇehi sobhasi;

Divasaṃ anubhosi kāraṇaṃ, kimakāsi purimāya jātiyā’’ti. –

Imāya gāthāya paṭipucchi. Tattha naranāripurakkhatoti paricārakabhūtehi devaputtehi devadhītāhi ca purakkhato payirupāsito. Yuvāti taruṇo. Rajanīyehīti kamanīyehi rāguppattihetubhūtehi. Kāmaguṇehīti kāmakoṭṭhāsehi. Sobhasīti samaṅgibhāvena virocasi rattiyanti adhippāyo. Tenāha ‘‘divasaṃ anubhosi kāraṇa’’nti, divasabhāge pana nānappakāraṃ kāraṇaṃ ghātanaṃ paccanubhavasi. Rajanīti vā rattīsu. Yehīti nipātamattaṃ. Kimakāsi purimāya jātiyāti evaṃ sukhadukkhasaṃvattaniyaṃ kiṃ nāma kammaṃ ito purimāya jātiyā tvaṃ akattha, taṃ kathehīti attho .

Taṃ sutvā peto therassa attanā katakammaṃ ācikkhanto –

479.

‘‘Ahaṃ rājagahe ramme, ramaṇīye giribbaje;

Migaluddo pure āsiṃ, lohitapāṇi dāruṇo.

480.

‘‘Avirodhakaresu pāṇisu, puthusattesu paduṭṭhamānaso;

Vicariṃ atidāruṇo sadā, parahiṃsāya rato asaññato.

481.

‘‘Tassa me sahāyo suhadayo, saddho āsi upāsako;

Sopi maṃ anukampanto, nivāresi punappunaṃ.

482.

‘‘‘Mākāsi pāpakaṃ kammaṃ, mā tāta duggatiṃ agā;

Sace icchasi pecca sukhaṃ, virama pāṇavadhā asaṃyamā.

483.

‘‘Tassāhaṃ vacanaṃ sutvā, sukhakāmassa hitānukampino;

Nākāsiṃ sakalānusāsaniṃ, cirapāpābhirato abuddhimā.

484.

‘‘So maṃ puna bhūrisumedhaso, anukampāya saṃyame nivesayi;

Sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamo.

485.

‘‘Svāhaṃ divā hanitvā pāṇino, virato rattimahosi saññato;

Rattāhaṃ paricāremi, divā khajjāmi duggato.

486.

‘‘Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ;

Divā paṭihatāva kukkurā, upadhāvanti samantā khādituṃ.

487.

‘‘Ye ca te satatānuyogino, dhuvaṃ payuttā sugatassa sāsane;

Maññāmi te amatameva kevalaṃ, adhigacchanti padaṃ asaṅkhata’’nti. –

Imā gāthā abhāsi.

479-80. Tattha luddoti dāruṇo. Lohitapāṇīti abhiṇhaṃ pāṇaghātena lohitamakkhitapāṇī. Dāruṇoti kharo, sattānaṃ hiṃsanakoti attho. Avirodhakaresūti kenaci virodhaṃ akarontesu migasakuṇādīsu.

482-83.Asaṃyamāti asaṃvarā dussīlyā. Sakalānusāsaninti sabbaṃ anusāsaniṃ, sabbakālaṃ pāṇātipātato paṭiviratinti attho. Cirapāpābhiratoti cirakālaṃ pāpe abhirato.

484.Saṃyameti sucarite. Nivesayīhi nivesesi. Sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamoti nivesitākāradassanaṃ. So kira sallapāsasajjanādinā rattiyampi pāṇavadhaṃ anuyutto ahosi.

485.Divā khajjāmi duggatoti idāni duggatiṃ gato mahādukkhappatto divasabhāge khādiyāmi. Tassa kira divā sunakhehi migānaṃ khādāpitattā kammasarikkhakaṃ phalaṃ hoti, divasabhāge mahantā sunakhā upadhāvitvā aṭṭhisaṅghātamattāvasesaṃ sarīraṃ karonti. Rattiyā pana upagatāya taṃ pākatikameva hoti, dibbasampattiṃ anubhavati. Tena vuttaṃ –

486.

‘‘Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ;

Divā paṭihatāva kukkurā, upadhāvanti samantā khāditu’’nti.

Tattha paṭihatāti paṭihatacittā baddhāghātā viya hutvā. Samantā khāditunti mama sarīraṃ samantato khādituṃ upadhāvanti. Idañca nesaṃ ativiya attano bhayāvahaṃ upagamanakālaṃ gahetvā vuttaṃ. Te pana upadhāvitvā aṭṭhimattāvasesaṃ sarīraṃ katvā gacchanti.

487.Ye ca te satatānuyoginoti osānagāthāya ayaṃ saṅkhepattho – ahampi nāma rattiyaṃ pāṇavadhamattato virato evarūpaṃ sampattiṃanubhavāmi. Ye pana te purisā sugatassa buddhassa bhagavato sāsane adhisīlādike dhuvaṃ payuttā daḷhaṃ payuttā satataṃ sabbakālaṃ anuyogavantā, te puññavanto kevalaṃ lokiyasukhena asammissaṃ ‘‘asaṅkhataṃ pada’’nti laddhanāmaṃ amatameva adhigacchanti maññe, natthi tesaṃ tadadhigame koci vibandhoti.

Evaṃ tena petena vutte thero taṃ pavattiṃ satthu ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sabbampi vuttanayameva.

Migaluddakapetavatthuvaṇṇanā niṭṭhitā.

8. Dutiyamigaluddakapetavatthuvaṇṇanā

Kūṭāgāre ca pāsādeti idaṃ bhagavati veḷuvane viharante aparaṃ migaluddakapetaṃ ārabbha vuttaṃ. Rājagahe kira aññataro māgaviko māṇavo vibhavasampannopi samāno bhogasukhaṃ pahāya rattindivaṃ mige hananto vicarati. Tassa sahāyabhūto eko upāsako anuddayaṃ paṭicca – ‘‘sādhu, samma, pāṇātipātato viramāhi, mā te ahosi dīgharattaṃ ahitāya dukkhāyā’’ti ovādaṃ adāsi. So taṃ anādiyi. Atha so upāsako aññataraṃ attano manobhāvanīyaṃ khīṇāsavattheraṃ yāci – ‘‘sādhu, bhante, asukapurisassa tathā dhammaṃ desetha, yathā so pāṇātipātato virameyyā’’ti.

Athekadivasaṃ so thero rājagahe piṇḍāya caranto tassa gehadvāre aṭṭhāsi. Taṃ disvā so māgaviko sañjātabahumāno paccuggantvā gehaṃ pavesetvā āsanaṃ paññāpetvā adāsi. Nisīdi thero paññatte āsane, sopi theraṃ upasaṅkamitvā nisīdi. Tassa thero pāṇātipāte ādīnavaṃ, tato viratiyā ānisaṃsañca pakāsesi. So taṃ sutvāpi tato viramituṃ na icchi. Atha naṃ thero āha – ‘‘sace, tvaṃ āvuso, sabbena sabbaṃ viramituṃ na sakkosi, rattimpi tāva viramassū’’ti, so ‘‘sādhu, bhante, viramāmi ratti’’nti tato virami. Sesaṃ anantaravatthusadisaṃ. Gāthāsu pana –

488.

‘‘Kūṭāgāre ca pāsāde, pallaṅke gonakatthate;

Pañcaṅgikena turiyena, ramasi suppavādite.

489.

‘‘Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Apaviddho susānasmiṃ, bahudukkhaṃ nigacchasi.

490.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, idaṃ dukkhaṃ nigacchasī’’ti. –

Tīhi gāthāhi nāradatthero naṃ paṭipucchi. Athassa peto –

491.

‘‘Ahaṃ rājagahe ramme, ramaṇīye giribbaje;

Migaluddo pure āsiṃ, luddo cāsimasaññato.

492.

‘‘Tassa me sahāyo suhadayo, saddho āsi upāsako;

Tassa kulūpako bhikkhu, āsi gotamasāvako;

Sopi maṃ anukampanto, nivāresi punappunaṃ.

493.

‘‘‘Mākāsi pāpakaṃ kammaṃ, mā tāta duggatiṃ agā;

Sace icchasi pecca sukhaṃ, virama pāṇavadhā asaṃyamā’.

494.

‘‘Tassāhaṃ vacanaṃ sutvā, sukhakāmassa hitānukampino;

Nākāsiṃ sakalānusāsaniṃ, cirapāpābhirato abuddhimā.

495.

‘‘So maṃ puna bhūrisumedhaso, anukampāya saṃyame nivesayi;

‘Sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamo’.

496.

‘‘Svāhaṃ divā hanitvā pāṇino, virato rattimahosi saññato;

Rattāhaṃ paricāremi, divā khajjāmi duggato.

497.

‘‘Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ;

Divā paṭihatāva kukkurā, upadhāvanti samantā khādituṃ.

498.

‘‘Ye ca te satatānuyogino, dhuvaṃ payuttā sugatassa sāsane;

Maññāmi te amatameva kevalaṃ, adhigacchanti padaṃ asaṅkhata’’nti. –

Tamatthaṃ ācikkhi. Tāsaṃ attho heṭṭhā vuttanayova.

Dutiyamigaluddakapetavatthuvaṇṇanā niṭṭhitā.

9. Kūṭavinicchayikapetavatthuvaṇṇanā

Mālī kiriṭī kāyūrīti idaṃ satthari veḷuvane viharante kūṭavinicchayikapetaṃ ārabbha vuttaṃ. Tadā bimbisāro rājā māsassa chasu divasesu uposathaṃ upavasati, taṃ anuvattantā bahū manussā uposathaṃ upavasanti. Rājā attano santikaṃ āgatāgate manusse pucchati – ‘‘kiṃ tumhehi uposatho upavuttho, udāhu na upavuttho’’ti? Tatreko adhikaraṇe niyuttakapuriso pisuṇavāco nekatiko lañjagāhako ‘‘na upavutthomhī’’ti vattuṃ asahanto ‘‘upavutthomhi, devā’’ti āha. Atha naṃ rājasamīpato nikkhantaṃ sahāyo āha – ‘‘kiṃ, samma, ajja tayā upavuttho’’ti? ‘‘Bhayenāhaṃ, samma, rañño sammukhā evaṃ avocaṃ, nāhaṃ uposathiko’’ti.

Atha naṃ sahāyo āha – ‘‘yadi evaṃ upaḍḍhuposathopi tāva te ajja hotu, uposathaṅgāni samādiyāhī’’ti. So tassa vacanaṃ ‘‘sādhū’’ti sampaṭicchitvā gehaṃ gantvā abhutvāva mukhaṃ vikkhāletvā uposathaṃ adhiṭṭhāya rattiyaṃ vāsūpagato rittāsayasambhūtena balavavātahetukena sūlena upacchinnāyusaṅkhāro cutianantaraṃ pabbatakucchiyaṃ vemānikapeto hutvā nibbatti. So hi ekarattiṃ uposatharakkhaṇamattena vimānaṃ paṭilabhi dasakaññāsahassaparivāraṃ mahatiñca dibbasampattiṃ. Kūṭavinicchayikatāya pana pesuṇikatāya ca attano piṭṭhimaṃsāni sayameva okkantitvā khādati. Taṃ āyasmā nārado gijjakūṭato otaranto disvā –

499.

‘‘Mālī kiriṭī kāyūrī, gattā te candanussadā;

Pasannamukhavaṇṇosi, sūriyavaṇṇova sobhasi.

500.

‘‘Amānusā pārisajjā, ye teme paricārakā;

Dasa kaññāsahassāni, yā temā paricārikā;

Tā kambukāyūradharā, kañcanāveḷabhūsitā.

501.

‘‘Mahānubhāvosi tuvaṃ, lomahaṃsanarūpavā;

Piṭṭhimaṃsāni attano, sāmaṃ ukkacca khādasi.

502.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, piṭṭhimaṃsāni attano;

Sāmaṃ ukkacca khādasīti.

503.

‘‘Attanohaṃ anatthāya, jīvaloke acārisaṃ;

Pesuññamusāvādena, nikativañcanāya ca.

504.

‘‘Tatthāhaṃ parisaṃ gantvā, saccakāle upaṭṭhite;

Atthaṃ dhammaṃ nirākatvā, adhammamanuvattisaṃ.

505.

‘‘Evaṃ so khādatattānaṃ, yo hoti piṭṭhimaṃsiko;

Yathāhaṃ ajja khādāmi, piṭṭhimaṃsāni attano.

506.

‘‘Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ, anukampakā ye kusalā vadeyyuṃ;

Mā pesuṇaṃ mā ca musā abhāṇi, mā khosi piṭṭhimaṃsiko tuva’’nti. –

Thero catūhi gāthāhi pucchi, sopi tassa catūhi gāthāhi etamatthaṃ vissajjesi.

499. Tattha mālīti māladhārī, dibbapupphehi paṭimaṇḍitoti adhippāyo. Kiriṭīti veṭhitasīso. Kāyūrīti keyūravā, bāhālaṅkārapaṭimaṇḍitoti attho. Gattāti sarīrāvayavā. Candanussadāti candanasārānulittā. Sūriyavaṇṇova sobhasīti bālasūriyasadisavaṇṇo eva hutvā virocasi. ‘‘Araṇavaṇṇī pabhāsasī’’tipi pāḷi, araṇanti araṇiyehi devehi sadisavaṇṇo ariyāvakāsoti attho.

500.Pārisajjāti parisapariyāpannā, upaṭṭhākāti attho. Tuvanti tvaṃ. Lomahaṃsanarūpavāti passantānaṃ lomahaṃsajananarūpayutto. Mahānubhāvatāsamaṅgitāya hetaṃ vuttaṃ. Ukkaccāti ukkantitvā, chinditvāti attho.

503.Acārisanti acariṃ paṭipajjiṃ. Pesuññamusāvādenāti pesuññena ceva musāvādena ca. Nikativañcanāya cāti nikatiyā vañcanāya ca patirūpadassanena paresaṃ vikārena vañcanāya ca.

504.Saccakāleti saccaṃ vattuṃ yuttakāle. Atthanti diṭṭhadhammikādibhedaṃ hitaṃ. Dhammanti kāraṇaṃ ñāyaṃ. Nirākatvāti chaḍḍetvā pahāya. Soti yo pesuññādiṃ ācarati, so satto. Sesaṃ sabbaṃ heṭṭhā vuttanayameva.

Kūṭavinicchayikapetavatthuvaṇṇanā niṭṭhitā.

10. Dhātuvivaṇṇapetavatthuvaṇṇanā

Antalikkhasmiṃtiṭṭhantoti idaṃ dhātuvivaṇṇapetavatthu. Bhagavati kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare parinibbute dhātuvibhāge ca kate rājā ajātasattu attanā laddhadhātubhāgaṃ gahetvā satta vassāni satta ca māse satta ca divase buddhaguṇe anussaranto uḷārapūjaṃ pavattesi. Tattha asaṅkheyyā appameyyā manussā cittāni pasādetvā saggūpagā ahesuṃ, chaḷāsītimattāni pana purisasahassāni cirakālabhāvitena assaddhiyena micchādassanena ca vipallatthacittā pasādanīyepi ṭhāne attano cittāni padosetvā petesu uppajjiṃsu. Tasmiṃyeva rājagahe aññatarassa vibhavasampannassa kuṭumbikassa bhariyā dhītā suṇisā ca pasannacittā ‘‘dhātupūjaṃ karissāmā’’ti gandhapupphādīni gahetvā dhātuṭṭhānaṃ gantuṃ āraddhā. So kuṭumbiko ‘‘kiṃ aṭṭhikānaṃ pūjanenā’’ti tā paribhāsetvā dhātupūjaṃ vivaṇṇesi. Tāpi tassa vacanaṃ anādiyitvā tattha gantvā dhātupūjaṃ katvā gehaṃ āgatā tādisena rogena abhibhūtā nacirasseva kālaṃ katvā devaloke nibbattiṃsu. So pana kodhena abhibhūto nacirasseva kālaṃ katvā tena pāpakammena petesu nibbatti.

Athekadivasaṃ āyasmā mahākassapo sattesu anukampāya tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā manussā te pete tā ca devatāyo passanti. Tathā pana katvā cetiyaṅgaṇe ṭhito taṃ dhātuvivaṇṇakaṃ petaṃ tīhi gāthāhi pucchi. Tassa so peto byākāsi –

507.

‘‘Antalikkhasmiṃ tiṭṭhanto, duggandho pūti vāyasi;

Mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe.

508.

‘‘Tato satthaṃ gahetvāna, okkantanti punappunaṃ;

Khārena paripphositvā, okkantanti punappunaṃ.

509.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, idaṃ dukkhaṃ nigacchasī’’ti.

510.

‘‘Ahaṃ rājagahe ramme, ramaṇīye giribbaje;

Issaro dhanadhaññassa, supahūtassa mārisa.

511.

‘‘Tassāyaṃ me bhariyā ca, dhītā ca suṇisā ca me;

Tā mālaṃ uppalañcāpi, paccagghañca vilepanaṃ;

Thūpaṃ harantiyo vāresiṃ, taṃ pāpaṃ pakataṃ mayā.

512.

‘‘Chaḷāsītisahassāni , mayaṃ paccattavedanā;

Thūpapūjaṃ vivaṇṇetvā, paccāma niraye bhusaṃ.

513.

‘‘Ye ca kho thūpapūjāya, vattante arahato mahe;

Ādīnavaṃ pakāsenti, vivecayetha ne tato.

514.

‘‘Imā ca passa ayantiyo, māladhārī alaṅkatā;

Mālāvipākaṃnubhontiyo, samiddhā ca tā yasassiniyo.

515.

‘‘Tañca disvāna accheraṃ, abbhutaṃ lomahaṃsanaṃ;

Namo karonti sappaññā, vandanti taṃ mahāmuniṃ.

516.

‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Thūpapūjaṃ karissāmi, appamatto punappuna’’nti.

507-8. Tattha duggandhoti aniṭṭhagandho, kuṇapagandhagandhīti attho. Tenāha ‘‘pūti vāyasī’’ti. Tatoti duggandhavāyanato kimīhi khāyitabbato ca upari. Sattaṃ gahetvāna, okkantanti punappunanti kammasañcoditā sattā nisitadhāraṃ satthaṃ gahetvā punappunaṃ taṃ vaṇamukhaṃ avakantanti. Khārena paripphositvā, okkantanti punappunanti avakantitaṭṭhāne khārodakena āsiñcitvā punappunampi avakantanti.

510.Issaro dhanadhaññassa, supahūtassāti ativiya pahūtassa dhanassa dhaññassa ca issaro sāmī, aḍḍho mahaddhanoti attho.

511.Tassāyaṃ me bhariyā ca, dhītā ca suṇisā cāti tassa mayhaṃ ayaṃ purimattabhāve bhariyā, ayaṃ dhītā, ayaṃ suṇisā. Tā devabhūtā ākāse ṭhitāti dassento vadati. Paccagghanti abhinavaṃ. Thūpaṃ harantiyo vāresinti thūpaṃ pūjetuṃ upanentiyo dhātuṃ vivaṇṇento paṭikkhipiṃ. Taṃ pāpaṃ pakataṃ mayāti taṃ dhātuvivaṇṇanapāpaṃ kataṃ samācaritaṃ mayāti vippaṭisārappatto vadati.

512.Chaḷāsītisahassānīti chasahassādhikā asītisahassamattā. Mayanti te pete attanā saddhiṃ saṅgahetvā vadati. Paccattavedanāti visuṃ visuṃ anubhuyyamānadukkhavedanā. Nirayeti baladukkhatāya pettivisayaṃ nirayasadisaṃ katvā āha.

513.Ye ca kho thūpapūjāya, vattante arahato maheti arahato sammāsambuddhassa thūpaṃ uddissa pūjāmahe pavattamāne ahaṃ viya ye thūpapūjāya ādīnavaṃ dosaṃ pakāsenti. Te puggale tato puññato vivecayetha vivecāpayetha, paribāhire janayethāti aññāpadesena attano mahājāniyataṃ vibhāveti.

514.Āyantiyoti ākāsena āgacchantiyo. Mālāvipākanti thūpe katamālāpūjāya vipākaṃ phalaṃ. Samiddhāti dibbasampattiyā samiddhā. Tā yasassiniyoti tā parivāravantiyo.

515.Tañca disvānāti tassa atiparittassa pūjāpuññassa acchariyaṃ abbhutaṃ lomahaṃsanaṃ atiuḷāraṃ vipākavisesaṃ disvā. Namo karonti sappaññā, vandanti taṃ mahāmuninti, bhante kassapa, imā itthiyo taṃ uttamapuññakkhettabhūtaṃ vandanti abhivādenti, namo karonti namakkārañca karontīti attho.

516. Atha so peto saṃviggamānaso saṃvegānurūpaṃ āyatiṃ attanā kātabbaṃ dassento ‘‘sohaṃ nūnā’’ti gāthamāha. Taṃ uttānatthameva.

Evaṃ petena vutto mahākassapo taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi.

Dhātuvivaṇṇapetavatthuvaṇṇanā niṭṭhitā.

Iti khuddaka-aṭṭhakathāya petavatthusmiṃ

Dasavatthupaṭimaṇḍitassa

Tatiyassa cūḷavaggassa atthasaṃvaṇṇanā niṭṭhitā.

 

4. Mahāvaggo

1. Ambasakkarapetavatthuvaṇṇanā

Vesālīnāma nagaratthi vajjīnanti idaṃ ambasakkarapetavatthu. Tassa kā uppatti? Bhagavati jetavane viharante ambasakkaro nāma licchavirājā micchādiṭṭhiko natthikavādo vesāliyaṃ rajjaṃ kāresi. Tena ca samayena vesālinagare aññatarassa vāṇijassa āpaṇasamīpe cikkhallaṃ hoti, tattha bahū janā uppatitvā atikkamantā kilamanti, keci kaddamena limpanti. Taṃ disvā so vāṇijo ‘‘mā ime manussā kalalaṃ akkamiṃsū’’ti apagataduggandhaṃ saṅkhavaṇṇapaṭibhāgaṃ gosīsaṭṭhiṃ āharāpetvā nikkhipāpesi. Pakatiyā ca sīlavā ahosi akkodhano saṇhavāco, paresañca yathābhūtaṃ guṇaṃ kitteti.

So ekasmiṃ divase attano sahāyassa nhāyantassa pamādena anolokentassa nivāsanavatthaṃ kīḷādhippāyena apanidhāya taṃ dukkhāpetvā adāsi. Bhāgineyyo panassa corikāya paragehato bhaṇḍaṃ āharitvā tasseva āpaṇe nikkhipi. Bhaṇḍasāmikā vīmaṃsantā bhaṇḍena saddhiṃ tassa bhāgineyyaṃ tañca rañño dassesuṃ. Rājā ‘‘imassa sīsaṃ chindatha, bhāgineyyaṃ panassa sūle āropethā’’ti āṇāpesi. Rājapurisā tathā akaṃsu. So kālaṃ katvā bhummadevesu uppajji. So gosīsena setuno katattā setavaṇṇaṃ dibbaṃ manojavaṃ assājānīyaṃ paṭilabhi, guṇavantānaṃ vaṇṇakathanena tassa gattato dibbagandho vāyati, sāṭakassa pana apanihitattā naggo ahosi. So attanā pubbe katakammaṃ olokento tadanusārena attano bhāgineyyaṃ sūle āropitaṃ disvā karuṇāya codiyamāno manojavaṃ assaṃ abhiruhitvā aḍḍharattisamaye tassa sūlā ropitaṭṭhānaṃ gantvā avidūre ṭhito ‘‘jīva, bho, jīvitameva seyyo’’ti divase divase vadati.

Tena ca samayena ambasakkaro rājā hatthikkhandhavaragato nagaraṃ padakkhiṇaṃ karonto aññatarasmiṃ gehe vātapānaṃ vivaritvā rājavibhūtiṃ passantiṃ ekaṃ itthiṃ disvā paṭibaddhacitto hutvā pacchāsane nisinnassa purisassa ‘‘imaṃ gharaṃ imañca itthiṃ upadhārehī’’ti saññaṃ datvā anukkamena attano rājagehaṃ paviṭṭho taṃ purisaṃ pesesi – ‘‘gaccha, bhaṇe, tassā itthiyā sasāmikabhāvaṃ vā asāmikabhāvaṃ vā jānāhī’’ti. So gantvā tassā sasāmikabhāvaṃ ñatvā rañño ārocesi. Rājā tassā itthiyā pariggahaṇūpāyaṃ cintento tassā sāmikaṃ pakkosāpetvā ‘‘ehi, bhaṇe, maṃ upaṭṭhāhī’’ti āha. So anicchantopi ‘‘rājā attano vacanaṃ akaronte mayi rājadaṇḍaṃ kareyyā’’ti bhayena rājupaṭṭhānaṃ sampaṭicchitvā divase divase rājupaṭṭhānaṃ gacchati. Rājāpi tassa bhattavetanaṃ dāpetvā katipayadivasātikkamena pātova upaṭṭhānaṃ āgataṃ evamāha – ‘‘gaccha, bhaṇe, amumhi ṭhāne ekā pokkharaṇī atthi, tato aruṇavaṇṇamattikaṃ rattuppalāni ca ānehi, sace ajjeva nāgaccheyyāsi, jīvitaṃ te natthī’’ti. Tasmiñca gate dvārapālaṃ āha – ‘‘ajja anatthaṅgate eva sūriye sabbadvārāni thaketabbānī’’ti.

Sā ca pokkharaṇī vesāliyā tiyojanamatthake hoti, tathāpi so puriso maraṇabhayatajjito vātavegena pubbaṇheyeva taṃ pokkharaṇiṃ sampāpuṇi. ‘‘Sā ca pokkharaṇī amanussapariggahitā’’ti pageva sutattā bhayena so ‘‘atthi nu kho ettha koci parissayo’’ti samantato anupariyāyati. Taṃ disvā pokkharaṇipālako amanusso karuṇāyamānarūpo manussarūpena upasaṅkamitvā ‘‘kimatthaṃ, bho purisa, idhāgatosī’’ti āha. So tassa taṃ pavattiṃ kathesi. So ‘‘yadi evaṃ yāvadatthaṃ gaṇhāhī’’ti attano dibbarūpaṃ dassetvā antaradhāyi.

So tattha aruṇavaṇṇamattikaṃ rattuppalāni ca gahetvā anatthaṅgateyeva sūriye nagaradvāraṃ sampāpuṇi. Taṃ disvā dvārapālo tassa viravantasseva dvāraṃ thakesi. So thakite dvāre pavesanaṃ alabhanto dvārasamīpe sūle āropitaṃ purisaṃ disvā ‘‘ete mayi anatthaṅgate eva sūriye āgate viravante evaṃ dvāraṃ thakesuṃ. ‘Ahaṃ kāleyeva āgato, mama dāso natthī’ti tayāpi ñātaṃ hotū’’ti sakkhimakāsi. Taṃ sutvā so āha ‘‘ahaṃ sūle āvuto vajjho maraṇābhimukho, kathaṃ tava sakkhi homi. Eko panettha peto mahiddhiko mama samīpaṃ āgamissati, taṃ sakkhiṃ karohī’’ti. ‘‘Kathaṃ pana so mayā daṭṭhabbo’’ti? Idheva tvaṃ tiṭṭha, ‘‘sayameva dakkhissasī’’ti. So tattha ṭhito majjhimayāme taṃ petaṃ āgataṃ disvā sakkhiṃ akāsi. Vibhātāya ca rattiyā raññā ‘‘mama āṇā tayā atikkantā, tasmā rājadaṇḍaṃ te karissāmī’’ti vutte, deva, mayā tava āṇā nātikkantā, anatthaṅgate eva sūriye ahaṃ idhāgatoti. Tattha ko te sakkhīti? So tassa sūlāvutassa purisassa santike āgacchantaṃ naggapetaṃ ‘‘sakkhī’’ti niddisitvā ‘‘kathametaṃ amhehi saddhātabba’’nti raññā vutte ‘‘ajja rattiyaṃ tumhehi saddhātabbaṃ purisaṃ mayā saddhiṃ pesethā’’ti āha. Taṃ sutvā rājā sayameva tena saddhiṃ tattha gantvā ṭhito petena ca tatthāgantvā ‘‘jīva, bho, jīvitameva seyyo’’ti vutte taṃ ‘‘seyyā nisajjā nayimassa atthī’’tiādinā pañcahi gāthāhi paṭipucchi. Idāni ādito pana ‘‘vesāli nāma nagaratthi vajjīna’’nti gāthā tāsaṃ sambandhadassanatthaṃ saṅgītikārehi ṭhapitā –

517.

‘‘Vesālī nāma nagaratthi vajjīnaṃ, tattha ahu licchavi ambasakkaro;

Disvāna petaṃ nagarassa bāhiraṃ, tattheva pucchittha taṃ kāraṇatthiko.

518.

‘‘Seyyā nisajjā nayimassa atthi, abhikkamo natthi paṭikkamo ca;

Asitapītakhāyitavatthabhogā, paricāraṇā sāpi imassa natthi.

519.

‘‘Ye ñātakā diṭṭhasutā suhajjā, anukampakā yassa ahesuṃ pubbe;

Daṭṭhumpi te dāni na taṃ labhanti, virājitato hi janena tena.

520.

‘‘Na oggatattassa bhavanti mittā, jahanti mittā vikalaṃ viditvā;

Atthañca disvā parivārayanti, bahū mittā uggatattassa honti.

521.

‘‘Nihīnatto sabbabhogehi kiccho, sammakkhito samparibhinnagatto;

Ussāvabindūva palimpamānā, ajja suve jīvitassūparodho.

522.

‘‘Etādisaṃ uttamakicchappattaṃ,

Uttāsitaṃ pucimandassa sūle;

Atha tvaṃ kena vaṇṇena vadesi yakkha,

‘Jīva bho jīvitameva seyyo’’’ti.

517. Tattha tatthāti tassaṃ vesāliyaṃ. Nagarassa bāhiranti nagarassa bahi bhavaṃ, vesālinagarassa bahi eva jātaṃ pavattaṃ sambandhaṃ. Tatthevāti yattha taṃ passi, tattheva ṭhāne. Tanti taṃ petaṃ. Kāraṇatthikoti ‘‘jīva, bho, jīvitameva seyyo’’ti vuttaatthassa kāraṇena atthiko hutvā.

518.Seyyā nisajjā nayimassa atthīti piṭṭhipasāraṇalakkhaṇā seyyā, pallaṅkābhujanalakkhaṇā nisajjā ca imassa sūle āropitapuggalassa natthi. Abhikkamo natthi paṭikkamo cāti abhikkamādilakkhaṇaṃ appamattakampi gamanaṃ imassa natthi. Paricārikā sāpīti yā asitapītakhāyitavatthaparibhogādilakkhaṇā indriyānaṃ paricāraṇā, sāpi imassa natthi. ‘‘Pariharaṇā sāpī’’ti vā pāṭho, asitādiparibhogavasena indriyānaṃ pariharaṇā, sāpi imassa natthi vigatajīvitattāti attho. ‘‘Paricāraṇā sāpī’’ti keci paṭhanti.

519.Diṭṭhasutā suhajjā, anukampakā yassa ahesuṃ pubbeti sandiṭṭhasahāyā ceva adiṭṭhasahāyā ca yassa mittā anuddayāvanto ye assa imassa pubbe ahesuṃ. Daṭṭhumpīti passitumpi na labhanti, kuto saha vasitunti attho. Virājitattoti pariccattasabhāvo. Janena tenāti tena ñātiādijanena.

520.Na oggatattassa bhavanti mittāti apagataviññāṇassa matassa mittā nāma na honti tassa mittehi kātabbakiccassa atikkantattā. Jahanti mittā vikalaṃ viditvāti mato tāva tiṭṭhatu, jīvantampi bhogavikalaṃ purisaṃ viditvā ‘‘na ito kiñci gayhūpaga’’nti mittā pajahanti. Atthañca disvā parivārayantīti tassa pana santakaṃ atthaṃ dhanaṃ disvā piyavādino mukhullokikā hutvā taṃ parivārenti. Bahū mittā uggatattassa hontīti vibhavasampattiyā uggatasabhāvassa samiddhassa bahū anekā mittā honti, ayaṃ lokiyasabhāvoti attho.

521.Nihīnatto sabbabhogehīti sabbehi upabhogaparibhogavatthūhi parihīnatto. Kicchoti dukkhito. Sammakkhitoti ruhirehi sammakkhitasarīro. Samparibhinnagattoti sūlena abbhantare vidālitagatto. Ussāvabindūva palimpamānoti tiṇagge limpamānaussāvabindusadiso. Ajja suveti ajja vā suve vā imassa nāma purisassa jīvitassa uparodho nirodho, tato uddhaṃ nappavattatīti attho.

522.Uttāsitanti āvutaṃ āropitaṃ. Pucimandassa sūleti nimbarukkhassa daṇḍena katasūle . Kena vaṇṇenāti kena kāraṇena. Jīva, bho, jīvitameva seyyoti, bho purisa, jīva. Kasmā? Sūlaṃ āropitassāpi hi te idha jīvitameva ito cutassa jīvitato satabhāgena sahassabhāgena seyyo sundarataroti.

Evaṃ tena raññā pucchito so peto attano adhippāyaṃ pakāsento –

523.

‘‘Sālohito esa ahosi mayhaṃ, ahaṃ sarāmi purimāya jātiyā;

Disvā ca me kāruññamahosi rāja, mā pāpadhammo nirayaṃ patāyaṃ.

524.

‘‘Ito cuto licchavi esa poso, satthussadaṃ nirayaṃ ghorarūpaṃ;

Upapajjati dukkaṭakammakārī, mahābhitāpaṃ kaṭukaṃ bhayānakaṃ.

525.

‘‘Anekabhāgena guṇena seyyo, ayameva sūlo nirayena tena;

Ekantadukkhaṃ kaṭukaṃ bhayānakaṃ, ekantatibbaṃ nirayaṃ patāyaṃ.

526.

‘‘Idañca sutvā vacanaṃ mameso, dukkhūpanīto vijaheyya pāṇaṃ;

Tasmā ahaṃ santike na bhaṇāmi, mā mekato jīvitassūparodho’’ti. –

Catasso gāthā abhāsi.

523. Tattha sālohito samānalohito yonisambandhena sambandho, ñātakoti attho. Purimāya jātiyāti purimattabhāve. Mā pāpadhammo nirayaṃ patāyanti ayaṃ pāpadhammo puriso nirayaṃ mā pati, mā nirayaṃ upapajjīti imaṃ disvā me kāruññaṃ ahosīti yojanā.

524.Sattussadanti pāpakārīhi sattehi ussannaṃ, atha vā pañcavidhabandhanaṃ, mukhe tattalohasecanaṃ, aṅgārapabbatāropanaṃ, lohakumbhipakkhepanaṃ, asipattavanappavesanaṃ, vettaraṇiyaṃ samotaraṇaṃ, mahāniraye pakkhepoti. Imehi sattahi pañcavidhabandhanādīhi dāruṇakāraṇehi ussannaṃ, uparūpari nicitanti attho. Mahābhitāpanti mahādukkhaṃ, mahāaggisantāpaṃ vā. Kaṭukanti aniṭṭhaṃ. Bhayānakanti bhayajanakaṃ.

525.Anekabhāgenaguṇenāti anekakoṭṭhāsena ānisaṃsena. Ayameva sūlo nirayena tenāti tato imassa uppattiṭṭhānabhūtato nirayato ayameva sūlo seyyoti. Nissakke hi idaṃ karaṇavacanaṃ. Ekanta tibbanti ekanteneva tikhiṇadukkhaṃ, niyatamahādukkhanti attho.

526.Idañca sutvā vacanaṃ mamesoti ‘‘ito cuto’’tiādinā vuttaṃ mama vacanaṃ sutvā eso puriso dukkhūpanīto mama vacanena nirayadukkhaṃ upanīto viya hutvā. Vijaheyya pāṇanti attano jīvitaṃ pariccajeyya. Tasmāti tena kāraṇena. Mā mekatoti ‘‘mayā ekato imassa purisassa jīvitassa uparodho mā hotū’’ti imassa santike idaṃ vacanaṃ ahaṃ na bhaṇāmi, atha kho ‘‘jīva, bho, jīvitameva seyyo’’ti idameva bhaṇāmīti adhippāyo.

Evaṃ petena attano adhippāye pakāsite puna rājā petassa pavattiṃ pucchituṃ okāsaṃ karonto imaṃ gāthamāha –

527.

‘‘Aññāto eso purisassa attho, aññampi icchāmase pucchituṃ tuvaṃ;

Okāsakammaṃ sace no karosi, pucchāma taṃ no na ca kujjhitabba’’nti.

528.

‘‘Addhā paṭiññā me tadā ahu, nācikkhaṇā appasannassa hoti;

Akāmā saddheyyavacoti katvā, pucchassu maṃ kāmaṃ yathā visayha’’nti. –

Imā rañño petassa ca vacanapaṭivacanagāthā.

527. Tattha aññātoti avagato. Icchāmaseti icchāma. Noti amhākaṃ. Na ca kujjhitabbanti ‘‘ime manussā yaṃkiñci pucchantī’’ti kodho na kātabbo.

528.Addhāti ekaṃsena. Paṭiññā meti ñāṇavasena mayhaṃ ‘‘pucchassū’’ti paṭiññā, okāsadānanti attho. Tadā ahūti tasmiṃ kālepaṭhamadassane ahosi. Nācikkhaṇā appasannassa hotīti akathanā appasannassa hoti. Pasanno eva hi pasannassa kiñci katheti. Tvaṃ pana tadā mayi appasanno, ahañca tayi, tena paṭijānitvā kathetukāmo nāhosi. Idāni panāhaṃ tuyhaṃ akāmā saddheyyavaco akāmo eva saddhātabbavacano iti katvā iminā kāraṇena . Pucchassumaṃ kāmaṃ yathā visayhanti tvaṃ yathā icchasi, tamatthaṃ maṃ pucchassu. Ahaṃ pana yathā visayhaṃ yathā mayhaṃ sahituṃ sakkā, tathā attano ñāṇabalānurūpaṃ kathessāmīti adhippāyo.

Evaṃ petena pucchanāya okāse kate rājā –

529.

‘‘Yaṃ kiñcahaṃ cakkhunā passisāmi,

Sabbampi tāhaṃ abhisaddaheyyaṃ;

Disvāva taṃ nopi ce saddaheyyaṃ,

Kareyyāsi me yakkha niyassakamma’’nti. –

Gāthamāha. Tassattho – ahaṃ yaṃ kiñcideva cakkhunā passissāmi, taṃ sabbampi tatheva ahaṃ abhisaddaheyyaṃ, taṃ pana disvāva taṃ vacanaṃ nopi ce saddaheyyaṃ. Yakkha, mayhaṃ niyassakammaṃ niggahakammaṃ kareyyāsīti. Atha vā yaṃ kiñcahaṃ cakkhunā passissāmīti ahaṃ yaṃ kiñcideva cakkhunā passissāmi acakkhugocarassa adassanato. Sabbampi tāhaṃ abhisaddaheyyanti sabbampi te ahaṃ diṭṭhaṃ sutaṃ aññaṃ vā abhisaddaheyyaṃ. Tādiso hi mayhaṃ tayi abhippasādoti adhippāyo. Pacchimapadassa pana yathāvuttova attho.

Taṃ sutvā peto –

530.

‘‘Saccappaṭiññā tava mesā hotu, sutvāna dhammaṃ labha suppasādaṃ;

Aññatthiko no ca paduṭṭhacitto, yaṃ te sutaṃ asutañcāpi dhammaṃ;

Sabbampi akkhissaṃ yathā pajāna’’nti. – gāthamāha ; Ito paraṃ –

531.

‘‘Setena assena alaṅkatena, upayāsi sūlāvutakassa santike;

Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, kissetaṃ kammassa ayaṃ vipākoti.

532.

‘‘Vesāliyā nagarassa majjhe, cikkhallamagge narakaṃ ahosi;

Gosīsamekāhaṃ pasannacitto, setaṃ gahetvā narakasmiṃ nikkhipiṃ.

533.

‘‘Etasmiṃ pādāni patiṭṭhapetvā, mayañca aññe ca atikkamimhā;

Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, tasseva kammassa ayaṃ vipākoti.

534.

‘‘Vaṇṇo ca te sabbadisā pabhāsati, gandho ca te sabbadisā pavāyati;

Yakkhiddhipattosi mahānubhāvo, naggo cāsi kissa ayaṃ vipākoti.

535.

‘‘Akkodhano niccapasannacitto, saṇhāhi vācāhi janaṃ upemi;

Tasseva kammassa ayaṃ vipāko, dibbo me vaṇṇo satataṃ pabhāsati.

536.

‘‘Yasañca kittiñca dhamme ṭhitānaṃ, disvāna mantemi pasannacitto;

Tasseva kammassa ayaṃ vipāko, dibbo me gandho satataṃ pavāyati.

537.

‘‘Sahāyānaṃ titthasmiṃ nhāyantānaṃ, thale gahetvā nidahissa dussaṃ;

Khiḍḍatthiko no ca paduṭṭhacitto, tenamhi naggo kasirā ca vuttīti.

538.

‘‘Yo kīḷamāno pakaroti pāpaṃ, tassedisaṃ kammavipākamāhu;

Akīḷamāno pana yo karoti, kiṃ tassa kammassa vipākamāhūti.

539.

‘‘Ye duṭṭhasaṅkappamanā manussā, kāyena vācāya ca saṃkiliṭṭhā;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te nirayaṃ upenti.

540.

‘‘Apare pana sugatimāsamānā, dāne ratā saṅgahitattabhāvā;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te sugatiṃ upentī’’ti. –

Tesaṃ ubhinnaṃ vacanapaṭivacanagāthā honti.

530. Tattha saccappaṭiññā tava mesā hotūti ‘‘sabbampi tāhaṃ abhisaddaheyya’’nti tava esā paṭiññā mayhaṃ saccaṃ hotu. Sutvāna dhammaṃ labha suppasādanti mayā vuccamānaṃ dhammaṃ sutvā sundaraṃ pasādaṃ labhassu. Aññatthikoti ājānanatthiko. Yathā pajānanti yathā aññopi pajānanto, ‘‘yathāpi ñāta’’nti vā mayā yathā ñātanti attho.

531.Kissetaṃ kammassa ayaṃ vipākoti kissetaṃ kissa nāma etaṃ, kissa kammassa ayaṃ vipāko. Etanti vā nipātamattaṃ, kissa kammassāti yojanā. ‘‘Kissa te’’ti ca keci paṭhanti.

532-33.Cikkhallamaggeti cikkhallavati pathamhi. Narakanti āvāṭaṃ. Ekāhanti ekaṃ ahaṃ. Narakasmiṃ nikkhipinti yathā kaddamo na akkamīyati, evaṃ tasmiṃ cikkhallāvāṭe ṭhapesiṃ. Tassāti tassa gosīsena setukaraṇassa.

536-7.Dhamme ṭhitānanti dhammacārīnaṃ samacārīnaṃ. Mantemīti kathemi kittayāmi. Khiḍḍatthikoti hasādhippāyo. No ca paduṭṭhacittoti dussasāmike na dūsitacitto, na avaharaṇādhippāyo nāpi vināsādhippāyoti attho.

538.Akīḷamānoti akhiḍḍādhippāyo, lobhādīhi dūsitacitto. Kiṃ tassa kammassa vipākamāhūti tassa tathā katassa pāpakammassa kīva kaṭukaṃ dukkhavipākaṃ paṇḍitā āhu.

539-40.Duṭṭhasaṅkappamanāti kāmasaṅkappādivasena dūsitamanovitakkā, etena manoduccaritamāha. Kāyena vācāya ca saṃkiliṭṭhāti pāṇātipātādivasena kāyavācāhi malinā. Āsamānāti āsīsamānā patthayamānā.

Evaṃ petena saṅkhepeneva kammaphalesu vibhajitvā dassitesu taṃ asaddahanto rājā –

541.

‘‘Taṃ kinti jāneyyamahaṃ avecca, kalyāṇapāpassa ayaṃ vipāko;

Kiṃ vāhaṃ disvā abhisaddaheyyaṃ, ko vāpi maṃ saddahāpeyya eta’’nti. –

Gāthamāha. Tattha taṃ kinti jāneyyamahaṃ aveccāti yoyaṃ tayā ‘‘ye duṭṭhasaṅkappamanā manussā, kāyena vācāya ca saṃkiliṭṭhā’’tiādinā. ‘‘Apare pana sugatimāsamānā’’tiādinā ca kalyāṇassa pāpassa ca kammassa vipāko vibhajitvā vutto, taṃ kinti kena kāraṇena ahaṃ aveccaaparapaccayabhāvena saddaheyyaṃ. Kiṃ vāhaṃ disvā abhisaddaheyyanti kīdisaṃ vā panāhaṃ paccakkhabhūtaṃ nidassanaṃ disvā paṭisaddaheyyaṃ. Ko vāpi maṃ saddahāpeyya etanti ko vā viññū puriso paṇḍito etamatthaṃ maṃ saddahāpeyya, taṃ kathehīti attho.

Taṃ sutvā peto kāraṇena tamatthaṃ tassa pakāsento –

542.

‘‘Disvā ca sutvā abhisaddahassu, kalyāṇapāpassa ayaṃ vipāko;

Kalyāṇapāpe ubhaye asante, siyā nu sattā sugatā duggatā vā.

543.

‘‘No cettha kammāni kareyyuṃ maccā, kalyāṇapāpāni manussaloke;

Nāhesuṃ sattā sugatā duggatā vā, hīnā paṇītā ca manussaloke.

544.

‘‘Yasmā ca kammāni karonti maccā, kalyāṇapāpāni manussaloke;

Tasmā hi sattā sugatā duggatā vā, hīnā paṇītā ca manussaloke.

545.

‘‘Dvayajja kammānaṃ vipākamāhu, sukhassa dukkhassa ca vedanīyaṃ;

Tā devatāyo paricārayanti, paccenti bālā dvayataṃ apassino’’ti. –

Gāthā abhāsi.

542. Tattha disvā cāti paccakkhato disvāpi. Sutvāti dhammaṃ sutvā tadanusārena nayaṃ nento anuminanto. Kalyāṇapāpassāti kusalassa akusalassa ca kammassa ayaṃ sukho ayaṃ dukkho ca vipākoti abhisaddahassu. Ubhaye asanteti kalyāṇe pāpe cāti duvidhe kamme avijjamāne. Siyā nu sattā sugatā duggatā vāti ‘‘ime sattā sugatiṃ gatā duggatiṃ gatā vā, sugatiyaṃ vā aḍḍhā duggatiyaṃ daliddā vā’’ti ayamattho kiṃ nu siyā kathaṃ sambhaveyyāti attho.

543-4. Idāni yathāvuttamatthaṃ ‘‘nocettha kammānī’’ti ca ‘‘yasmā ca kammānī’’ti ca gāthādvayena byatirekato anvayato ca vibhāveti. Tattha hīnā paṇītāti kularūpārogyaparivārādīhi hīnā uḷārā ca.

545.Dvayajja kammānaṃ vipākamāhūti dvayaṃ duvidhaṃ ajja idāni kammānaṃ sucaritaduccaritānaṃ vipākaṃ vadanti kathenti. Kiṃ tanti āha ‘‘sukhassa dukkhassa ca vedanīya’’nti, iṭṭhassa ca aniṭṭhassa ca anubhavanayoggaṃ. Tā devatāyo paricārayantīti ye ukkaṃsavasena sukhavedanīyaṃ vipākaṃ paṭilabhanti, te devaloke tā devatā hutvā dibbasukhasamappitā indriyāni paricārenti. Paccenti bālā dvayataṃ apassinoti ye bālā kammañca kammaphalañcāti dvayaṃ apassantā asaddahantā, te pāpappasutā dukkhavedanīyaṃ vipākaṃ anubhavantā nirayādīsu kammunā paccenti dukkhaṃ pāpuṇanti.

Evaṃ kammaphalaṃ saddahanto pana tvaṃ kasmā evarūpaṃ dukkhaṃ paccanubhavasīti anuyogaṃ sandhāya –

546.

‘‘Na matthi kammāni sayaṃkatāni, datvāpi me natthi yo ādiseyya;

Acchādanaṃ sayanamathannapānaṃ, tenamhi naggo kasirā ca vuttī’’ti. –

Gāthamāha. Tattha na matthi kammāni sayaṃkatānīti yasmā sayaṃ attanā pubbe katāni puññakammāni mama natthi na vijjanti, yehi idāni acchādanādīni labheyyaṃ. Datvāpi me natthi yo ādiseyyāti yo samaṇabrāhmaṇānaṃ dānaṃ datvā ‘‘asukassa petassa hotū’’ti me ādiseyya uddiseyya, so natthi. Tenamhi naggo kasirā ca vuttīti tena duvidhenāpi kāraṇena idāni naggo niccoḷo amhi, kasirā dukkhā ca vutti jīvikā hotīti.

Taṃ sutvā rājā tassa acchādanādilābhaṃ ākaṅkhanto –

547.

‘‘Siyā nu kho kāraṇaṃ kiñci yakkha, acchādanaṃ yena tuvaṃ labhetha;

Ācikkha me tvaṃ yadatthi hetu, saddhāyikaṃ hetuvaco suṇomā’’ti. –

Gāthamāha. Tattha yenāti yena kāraṇena tvaṃ acchādanaṃ labhetha labheyyāsi, kiñci taṃ kāraṇaṃ siyā nu kho bhaveyya nu khoti attho. Yadatthīti yadi atthi.

Athassa peto taṃ kāraṇaṃ ācikkhanto –

548.

‘‘Kappitako nāma idhatthi bhikkhu, jhāyī susīlo arahā vimutto;

Guttindriyo saṃvutapātimokkho, sītibhūto uttamadiṭṭhipatto.

549.

‘‘Sakhilo vadaññū suvaco sumukho, svāgamo suppaṭimuttako ca;

Puññassa khettaṃ araṇavihārī, devamanussānañca dakkhiṇeyyo.

550.

‘‘Santo vidhūmo anīgho nirāso, mutto visallo amamo avaṅko;

Nirūpadhī sabbapapañcakhīṇo, tisso vijjā anuppatto jutimā.

551.

‘‘Appaññāto disvāpi na ca sujāno, munīti naṃ vajjisu voharanti;

Jānanti taṃ yakkhabhūtā anejaṃ, kalyāṇadhammaṃ vicarantaṃ loke.

552.

‘‘Tassa tuvaṃ ekayugaṃ duve vā, mamuddisitvāna sace dadetha;

Paṭiggahītāni ca tāni assu, mamañca passetha sannaddhadussa’’nti. –

Gāthā abhāsi.

548. Tattha kappitato nāmāti jaṭilasahassassa abbhantare āyasmato upālittherassa upajjhāyaṃ sandhāya vadati. Idhāti imissā vesāliyā samīpe. Jhāyīti aggaphalajhānena jhāyī. Sītibhūtoti sabbakilesadarathapariḷāhavūpasamena sītibhāvappatto. Uttamadiṭṭhipattoti uttamaṃ aggaphalaṃ sammādiṭṭhiṃ patto.

549.Sakhiloti mudu. Suvacoti subbaco. Svāgamoti suṭṭhu āgatāgamo. Suppaṭimuttakoti suṭṭhu paṭimuttakavāco, muttabhāṇīti attho. Araṇavihārīti mettāvihārī.

550.Santoti upasantakileso. Vidhūmoti vigatamicchāvitakkadhūmo. Anīghoti niddukkho. Nirāsoti nittaṇho. Muttoti sabbabhavehi vimutto. Visalloti vītarāgādisallo. Amamoti mamaṃkāravirahito. Avaṅkoti kāyavaṅkādivaṅkavirahito. Nirūpadhīti kilesābhisaṅkhārādiupadhippahāyī. Sabbapapañcakhīṇoti parikkhīṇataṇhādipapañco. Jutimāti anuttarāya ñāṇajutiyā jutimā. Appaññātoti paramappicchatāya paṭicchannaguṇatāya ca na pākaṭo.

551.Disvāpi na ca sujānoti gambhīrabhāvena disvāpi ‘‘evaṃsīlo, evaṃdhammo, evaṃpañño’’ti na suviññeyyo. Jānanti taṃ yakkhabhūtā anejanti yakkhabhūtā ca anejaṃ nittaṇhaṃ ‘‘arahā’’ti taṃ jānanti. Kalyāṇadhammanti sundarasīlādiguṇaṃ.

552.Tassāti tassa kappitakamahātherassa. Ekayuganti ekaṃ vatthayugaṃ. Duve vāti dve vā vatthayugāni. Mamuddisitvānāti mamaṃ uddisitvā. Paṭiggahītānicatāni assūti tāni vatthayugāni tena paṭiggahitāni ca assu bhaveyyuṃ. Sannaddhadussanti dussena katasannāhaṃ, laddhavatthaṃ nivatthapārutadussanti attho.

Tato rājā –

553.

‘‘Kasmiṃ padese samaṇaṃ vasantaṃ, gantvāna passemu mayaṃ idāni;

Yo majja kaṅkhaṃ vicikicchitañca, diṭṭhīvisūkāni vinodayeyyā’’ti. –

Therassa vasanaṭṭhānaṃ pucchi. Tattha kasmiṃ padeseti katarasmiṃ padese. Yo majjāti yo ajja, ma-kāro padasandhikaro.

Tato peto –

554.

‘‘Eso nisinno kapinaccanāyaṃ, parivārito devatāhi bahūhi;

Dhammiṃ kathaṃ bhāsati saccanāmo, sakasmimācerake appamatto’’ti. –

Gāthamāha. Tattha kapinaccanāyanti kapīnaṃ vānarānaṃ naccanena ‘‘kapinaccanā’’ti laddhavohāre padese. Saccanāmoti jhāyī susīlo arahā vimuttotiādīhi guṇanāmehi yāthāvanāmo aviparītanāmo .

Evaṃ petena vutte rājā tāvadeva therassa santikaṃ gantukāmo –

555.

‘‘Tathāhaṃ kassāmi gantvā idāni, acchādayissaṃ samaṇaṃ yugena;

Paṭiggahītāni ca tāni assu, tuvañca passemu sannaddhadussa’’nti. –

Gāthamāha. Tattha kassāmīti karissāmi.

Atha peto ‘‘devatānaṃ thero dhammaṃ deseti, tasmā nāyaṃ upasaṅkamanakālo’’ti dassento –

556.

‘‘Mā akkhaṇe pabbajitaṃ upāgami, sādhu vo licchavi nesa dhammo;

Tato ca kāle upasaṅkamitvā, tattheva passāhi raho nisinna’’nti. –

Gāthamāha. Tattha sādhūti āyācane nipāto. Vo licchavi nesa dhammoti, licchavirāja, tumhākaṃ rājūnaṃ esa dhammo na hoti, yaṃ akāle upasaṅkamanaṃ. Tatthevāti tasmiṃyeva ṭhāne.

Evaṃ petena vutte rājā ‘‘sādhū’’ti sampaṭicchitvā attano nivesanameva gantvā puna yuttapattakāle aṭṭha vatthuyugāni gāhāpetvā theraṃ upasaṅkamitvā ekamantaṃ nisinno paṭisanthāraṃ katvā ‘‘imāni, bhante, aṭṭha vatthayugāni paṭiggaṇhā’’ti āha. Taṃ sutvā thero kathāsamuṭṭhāpanatthaṃ ‘‘mahārāja, pubbe tvaṃ adānasīlo samaṇabrāhmaṇānaṃ viheṭhanajātikova kathaṃ paṇītāni vatthāni dātukāmo jāto’’ti āha. Taṃ sutvā rājā tassa kāraṇaṃ ācikkhanto petena samāgamaṃ, tena ca attanā ca kathitaṃ sabbaṃ therassa ārocetvā vatthāni datvā petassa uddisi. Tena peto dibbavatthadharo alaṅkatapaṭiyatto assāruḷho therassa ca rañño ca purato pātubhavi. Taṃ disvā rājā attamano pamudito pītisomanassajāto ‘‘paccakkhato vata mayā kammaphalaṃ diṭṭhaṃ, na dānāhaṃ pāpaṃ karissāmi, puññameva karissāmī’’ti vatvā tena petena sakkhiṃ akāsi. So ca peto ‘‘sace, tvaṃ licchavirāja, ito paṭṭhāya adhammaṃ pahāya dhammaṃ carasi, evāhaṃ tava sakkhiṃ karissāmi, santikañca te āgamissāmi, sūlāvutañca purisaṃ sīghaṃ sūlato mocehi, evaṃ so jīvitaṃ labhitvā dhammaṃ caranto dukkhato muccissati, therañca kālena kālaṃ upasaṅkamitvā dhammaṃ suṇanto puññāni karohī’’ti vatvā gato.

Atha rājā theraṃ vanditvā nagaraṃ pavisitvā sīghaṃ sīghaṃ licchaviparisaṃ sannipātetvā te anujānāpetvā taṃ purisaṃ sūlato mocetvā ‘‘imaṃ arogaṃ karothā’’ti tikicchake āṇāpesi. Therañca upasaṅkamitvā pucchi – ‘‘siyā nu kho, bhante, nirayagāmikammaṃ katvā ṭhitassa nirayato muttī’’ti. Siyā, mahārāja, sace uḷāraṃ puññaṃ karoti, muccatīti vatvā thero rājānaṃ saraṇesu ca sīlesu ca patiṭṭhāpesi. So tattha patiṭṭhito therassa ovāde ṭhatvā sotāpanno ahosi, sūlāvuto pana puriso arogo hutvā saṃvegajāto bhikkhūsu pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tamatthaṃ dassentā saṅgītikārā –

557.

‘‘Tathāti vatvā agamāsi tattha, parivārito dāsagaṇena licchavi;

So taṃ nagaraṃ upasaṅkamitvā, vāsūpagacchittha sake nivesane.

558.

‘‘Tato ca kāle gihikiccāni katvā,

Nhatvā pivitvā ca khaṇaṃ labhitvā;

Viceyya peḷāto ca yugāni aṭṭha,

Gāhāpayī dāsagaṇena licchavi.

559.

‘‘So taṃ padesaṃ upasaṅkamitvā, taṃ addasa samaṇaṃ santacittaṃ;

Paṭikkantaṃ gocarato nivattaṃ, sītibhūtaṃ rukkhamūle nisinnaṃ.

560.

‘‘Tamenamavoca upasaṅkamitvā, appābādhaṃ phāsuvihārañca pucchi;

Vesāliyaṃ licchavihaṃ bhadante, jānanti maṃ licchavi ambasakkaro.

561.

‘‘Imāni me aṭṭha yugā subhāni, paṭiggaṇha bhante padadāmi tuyhaṃ;

Teneva atthena idhāgatosmi, yathā ahaṃ attamano bhaveyyanti.

562.

‘‘Dūratova samaṇā brāhmaṇā ca, nivesanaṃ te parivajjayanti;

Pattāni bhijjanti ca te nivesane, saṅghāṭiyo cāpi vidālayanti.

563.

‘‘Athāpare pādakuṭhārikāhi, avaṃsirā samaṇā pātayanti;

Etādisaṃ pabbajitā vihesaṃ, tayā kataṃ samaṇā pāpuṇanti.

564.

‘‘Tiṇena telampi na tvaṃ adāsi, mūḷhassa maggampi na pāvadāsi;

Andhassa daṇḍaṃ sayamādiyāsi, etādiso kadariyo asaṃvuto tuvaṃ;

Atha tvaṃ kena vaṇṇena kimeva disvā, amhehi saha saṃvibhāgaṃ karosīti.

565.

‘‘Paccemi bhante yaṃ tvaṃ vadesi, vihesayiṃ samaṇe brāhmaṇe ca;

Khiḍḍatthiko no ca paduṭṭhacitto, etampi me dukkaṭameva bhante.

566.

Khiḍḍāya yakkho pasavitvā pāpaṃ, vedeti dukkhaṃ asamattabhogī;

Daharo yuvā nagganiyassa bhāgī, kiṃ su tato dukkhatarassa hoti.

567.

‘‘Taṃ disvā saṃvegamalatthaṃ bhante, tappaccayā vāpi dadāmi dānaṃ;

Paṭiggaṇha bhante vatthayugāni aṭṭha, yakkhassimā gacchantu dakkhiṇāyoti.

568.

‘‘Addhā hi dānaṃ bahudhā pasatthaṃ, dadato ca te akkhayadhammamatthu;

Paṭigaṇhāmi te vatthayugāni aṭṭha, yakkhassimā gacchantu dakkhiṇāyoti.

569.

‘‘Tato hi so ācamayitvā licchavi, therassa datvāna yugāni aṭṭha;

Paṭiggahītāni ca tāni assu, yakkhañca passetha sannaddhadussaṃ.

570.

‘‘Tamaddasā candanasāralittaṃ, ājaññamārūḷhamuḷāravaṇṇaṃ;

Alaṅkataṃ sādhunivatthadussaṃ, parivāritaṃ yakkhamahiddhipattaṃ.

571.

‘‘So taṃ disvā attamano udaggo, pahaṭṭhacitto ca subhaggarūpo;

Kammañca disvāna mahāvipākaṃ, sandiṭṭhikaṃ cakkhunā sacchikatvā.

572.

‘‘Tamenamavoca upasaṅkamitvā, dassāmi dānaṃ samaṇabrāhmaṇānaṃ;

Na cāpi me kiñci adeyyamatthi, tuvañca me yakkha bahūpakāroti.

573.

‘‘Tuvañca me licchavi ekadesaṃ, adāsi dānāni amoghametaṃ;

Svāhaṃ karissāmi tayāva sakkhiṃ, amānuso mānusakena saddhinti.

574.

‘‘Gatī ca bandhū ca parāyaṇañca, mitto mamāsi atha devatā me;

Yācāmi taṃ pañjaliko bhavitvā, icchāmi taṃ yakkha punapi daṭṭhunti.

575.

‘‘Sace tuvaṃ assaddho bhavissasi, kadariyarūpo vippaṭipannacitto;

Tvaṃ neva maṃ lacchasi dassanāya, disvā ca taṃ nopi ca ālapissaṃ.

576.

‘‘Sace pana tvaṃ bhavissasi dhammagāravo, dāne rato saṅgahitattabhāvo;

Opānabhūto samaṇabrāhmaṇānaṃ, evaṃ mamaṃ lacchasi dassanāya.

577.

‘‘Disvā ca taṃ ālapissaṃ bhadante, imañca sūlato lahuṃ pamuñca;

Yatonidānaṃ akarimha sakkhiṃ, maññāmi sūlāvutakassa kāraṇā.

578.

‘‘Te aññamaññaṃ akarimha sakkhiṃ, ayañca sūlato lahuṃ pamutto;

Sakkacca dhammāni samācaranto, mucceyya so nirayā ca tamhā;

Kammaṃ siyā aññatra vedanīyaṃ.

579.

‘‘Kappitakañca upasaṅkamitvā, teneva saha saṃvibhajitvā kāle;

Sayaṃ mukhenūpanisajja puccha, so te akkhissati etamatthaṃ.

580.

‘‘Tameva bhikkhuṃ upasaṅkamitvā, pucchassu aññatthiko no ca paduṭṭhacitto;

So te sutaṃ asutañcāpi dhammaṃ, sabbampi akkhissati yathā pajānanti.

581.

‘‘So tattha rahassaṃ samullapitvā, sakkhiṃ karitvāna amānusena;

Pakkāmi so licchavinaṃ sakāsaṃ, atha bravi parisaṃ sannisinnaṃ.

582.

‘‘‘Suṇantu bhonto mama ekavākyaṃ, varaṃ varissaṃ labhissāmi atthaṃ;

Sūlāvuto puriso luddakammo, paṇihitadaṇḍo anusattarūpo.

583.

‘‘‘Ettāvatā vīsatirattimattā, yato āvuto neva jīvati na mato;

Tāhaṃ mocayissāmi dāni, yathāmatiṃ anujānātu saṅgho’ti.

584.

‘‘‘Etañca aññañca lahuṃ pamuñca, ko taṃ vadetha tathā karontaṃ;

Yathā pajānāsi tathā karohi, yathāmatiṃ anujānāti saṅgho’ti.

585.

‘‘So taṃ padesaṃ upasaṅkamitvā, sūlāvutaṃ mocayi khippameva;

Mā bhāyi sammāti ca taṃ avoca, tikicchakānañca upaṭṭhapesi.

586.

‘‘Kappitakañca upasaṅkamitvā, teneva saha saṃvibhajitvā kāle;

Sayaṃ mukhenūpanisajja licchavi, tatheva pucchittha naṃ kāraṇatthiko.

587.

‘‘Sūlāvuto puriso luddakammo, paṇītadaṇḍo anusattarūpo;

Ettāvatā vīsatirattimattā, yato āvuto neva jīvati na mato.

588.

‘‘So mocito gantvā mayā idāni, etassa yakkhassa vaco hi bhante;

Siyā nu kho kāraṇaṃ kiñcideva, yena so nirayaṃ no vajeyya.

589.

‘‘Ācikkha bhante yadi atthi hetu, saddhāyikaṃ hetuvaco suṇoma;

Na tesaṃ kammānaṃ vināsamatthi, avedayitvā idha byantibhāvoti.

590.

‘‘Sace sa dhammāni samācareyya, sakkacca rattindivamappamatto;

Mucceyya so nirayā ca tamhā, kammaṃ siyā aññatra vedanīyanti.

591.

‘‘Aññāto eso purisassa attho, mamampi dāni anukampa bhante;

Anusāsa maṃ ovada bhūripañña, yathā ahaṃ no nirayaṃ vajeyyanti.

592.

‘‘Ajjeva buddhaṃ saraṇaṃ upehi, dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.

593.

‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā abhāṇī, sakena dārena ca hoti tuṭṭho;

Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ, samādiyāhi kusalaṃ sukhudrayaṃ.

594.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Dadāhi ujubhūtesu, vippasannena cetasā.

595.

‘‘Bhikkhūpi sīlasampanne, vītarāge bahussute;

Tappehi annapānena, sadā puññaṃ pavaḍḍhati.

596.

‘‘Evañca dhammāni samācaranto, sakkacca rattindivamappamatto;

Muñca tuvaṃ nirayā ca tamhā, kammaṃ siyā aññatra vedanīyanti.

597.

‘‘Ajjeva buddhaṃ saraṇaṃ upemi, dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyāmi.

598.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho;

Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ, samādiyāmi kusalaṃ sukhudrayaṃ.

599.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca.

600.

‘‘Bhikkhū ca sīlasampanne, vītarāge bahussute;

Dadāmi na vikampāmi, buddhānaṃ sāsane ratoti.

601.

‘‘Etādiso licchavi ambasakkaro, vesāliyaṃ aññataro upāsako;

Saddho mudū kārakaro ca bhikkhu, saṅghañca sakkacca tadā upaṭṭhahi.

602.

‘‘Sūlāvuto ca arogo hutvā, serī sukhī pabbajjaṃ upāgami;

Bhikkhuñca āgamma kappitakuttamaṃ, ubhopi sāmaññaphalāni ajjhaguṃ.

603.

‘‘Etādisā sappurisāna sevanā, mahapphalā hoti sataṃ vijānataṃ;

Sūlāvuto aggaphalaṃ aphassayi, phalaṃ kaniṭṭhaṃ pana ambasakkaro’’ti. –

Gāthāyo avocuṃ.

557-560. Tattha vāsūpagacchitthāti vāsaṃ upagacchi. Gihikiccānīti gehaṃ āvasantena kātabbakuṭumbakiccāni. Viceyyāti sundaravatthagahaṇatthaṃ vicinitvā. Paṭikkantanti piṇḍapātato paṭikkantaṃ. Tenāha ‘‘gocarato nivatta’’nti. Avocāti ‘‘vesāliyaṃ licchavihaṃ, bhadante’’tiādikaṃ avoca.

562-3.Vidālayantīti viphālayanti. Pādakuṭhārikāhīti pādasaṅkhātāhi kuṭhārīhi. Pātayantīti paripātayanti.

564.Tiṇenāti tiṇaggenāpi. Mūḷhassa maggampi na pāvadāsīti maggamūḷhassa maggampi tvaṃ na kathayasi ‘‘evāyaṃ purisā ito cito ca paribbhamatū’’ti. Keḷīsīlo hi ayaṃ rājā. Sayamādiyāsīti andhassa hatthato yaṭṭhiṃ sayameva acchinditvā gaṇhasi. Saṃvibhāgaṃ karosīti attanā paribhuñjitabbavatthuto ekaccāni datvā saṃvibhajasi.

565.Paccemi, bhante, yaṃ tvaṃ vadesīti ‘‘bhante, tvaṃ pattāni bhijjantī’’tiādinā yaṃ vadesi, taṃ paṭijānāmi, sabbamevetaṃ mayā kataṃ kārāpitañcāti dasseti. Etampīti etaṃ khiḍḍādhippāyena katampi.

566-7.Khiḍḍāti khiḍḍāya. Pasavitvāti upacinitvā. Vedetīti anubhavati. Asamattabhogīti aparipuṇṇabhogo. Tameva aparipuṇṇabhogataṃ dassetuṃ ‘‘daharo yuvā’’tiādi vuttaṃ. Nagganiyassāti naggabhāvassa. Kiṃ su tato dukkhatarassa hotīti kiṃ su nāma tato naggabhāvato dukkhataraṃ assa petassa hoti. Yakkhassimā gacchantu dakkhiṇāyoti imā mayā diyyamānavatthadakkhiṇāyo petassa upakappantu.

568-72.Bahudhāpasatthanti bahūhi pakārehi buddhādīhi vaṇṇitaṃ. Akkhayadhammamatthūti aparikkhayadhammaṃ hotu. Ācamayitvāti hatthapādadhovanapubbakaṃ mukhaṃ vikkhāletvā. Candanasāralittanti sārabhūtacandanalittaṃ. Uḷāravaṇṇanti seṭṭharūpaṃ. Parivāritanti anukulavuttinā parijanena parivāritaṃ. Yakkhamahiddhipattanti mahatiṃ yakkhiddhiṃ, deviddhiṃ patvā ṭhitaṃ. Tamenamavocāti tamenaṃ avoca.

573.Ekadesaṃ adāsīti catūsu paccayesu ekadesabhūtaṃ vatthadānaṃ sandhāya vadati. Sakkhinti sakkhibhāvaṃ.

574.Mamāsīti me āsi. Devatā meti mayhaṃ devatā āsīti yojanā.

575-7.Vippaṭipannacittoti micchādiṭṭhiṃ paṭipannamānaso, dhammiyaṃ paṭipadaṃ pahāya adhammiyaṃ paṭipadaṃ paṭipannoti attho. Yatonidānanti yannimittaṃ yassa santikaṃ āgamanahetu.

579.Saṃvibhajitvāti dānasaṃvibhāgaṃ katvā. Sayaṃ mukhenūpanisajja pucchāti aññe purise apesetvā upinisīditvā sammukheneva puccha.

581-3.Sannisinnanti sannipatitavasena nisinnaṃ. Labhissāmi atthanti mayā icchitampi atthaṃ labhissāmi. Paṇihitadaṇḍoti ṭhapitasarīradaṇḍo. Anusattarūpoti rājini anusattasabhāvo. Vīsatirattimattāti vīsatimattā rattiyo ativattāti attho. Tāhanti taṃ ahaṃ. Yathāmatinti mayhaṃ yathāruci.

584.Etañcaaññañcāti etaṃ sūle āvutaṃ purisaṃ aññañca yassa rājāṇā paṇihitā, tañca. Lahuṃ pamuñcāti sīghaṃ mocehi. Ko taṃ vadetha tathā karontanti tathā dhammiyakammaṃ karontaṃ taṃ imasmiṃ vajjiraṭṭhe ko nāma ‘‘na pamocehī’’ti vadeyya, evaṃ vattuṃ kocipi na labhatīti attho.

585.Tikicchakānañcāti tikicchake ca.

588.Yakkhassa vacoti petassa vacanaṃ, tassa, bhante, petassa vacanena evamakāsinti dasseti.

590.Dhammānīti pubbe kataṃ pāpakammaṃ abhibhavituṃ samatthe puññadhamme. Kammaṃ siyā aññatra vedanīyanti yaṃ tasmiṃ pāpakamme upapajjavedanīyaṃ, taṃ ahosikammaṃ nāma hoti. Yaṃ pana aparapariyāyavedanīyaṃ, taṃ aññatra aparapariyāye vedayitabbaphalaṃ hoti sati saṃsārappavattiyanti attho.

593.Imañcāti attanā vuccamānaṃ tāya āsannaṃ paccakkhaṃ vāti katvā vuttaṃ. Ariyaṃ aṭṭhaṅgavarenupetanti parisuddhaṭṭhena ariyaṃ, pāṇātipātāveramaṇiādīhi aṭṭhahi aṅgehi upetaṃ yuttaṃ uttamaṃ uposathasīlaṃ. Kusalanti anavajjaṃ. Sukhudrayanti sukhavipākaṃ.

595.Sadā puññaṃ pavaḍḍhatīti sakideva puññaṃ katvā ‘‘alamettāvatā’’ti aparituṭṭho hutvā aparāparaṃ sucaritaṃ pūrentassa sabbakālaṃ puññaṃ abhivaḍḍhati, aparāparaṃ vā sucaritaṃ pūrentassa puññasaṅkhātaṃ puññaphalaṃ uparūpari vaḍḍhati paripūretīti attho.

597. Evaṃ therena vutte rājā apāyadukkhato utrastacitto ratanattaye puññadhamme ca abhivaḍḍhamānapasādo tato paṭṭhāya saraṇāni sīlāni ca samādiyanto ‘‘ajjeva buddhaṃ saraṇaṃ upemī’’tiādimāha.

601. Tattha etādisoti ediso yathāvuttarūpo. Vesāliyaṃ aññataro upāsakoti vesāliyaṃ anekasahassesu upāsakesu aññataro upāsako hutvā. Saddhotiādi kalyāṇamittasannissayena tassa purimabhāvato aññādisataṃ dassetuṃ vuttaṃ. Pubbe hi so assaddho kakkhaḷo bhikkhūnaṃ akkosakārako saṅghassa ca anupaṭṭhāko ahosi. Idāni pana saddho muduko hutvā bhikkhusaṅghañca sakkaccaṃ tadā upaṭṭhahīti. Tatta kārakaroti upakārakārī.

602.Ubhopīti dvepi sūlāvuto rājā ca. Sāmaññaphalāni ajjhagunti yathārahaṃ sāmaññaphalāni adhigacchiṃsu. Tayidaṃ yathārahaṃ dassetuṃ ‘‘sūlāvuto aggaphalaṃ aphassayi, phalaṃ kaniṭṭhaṃ pana ambasakkaro’’ti vuttaṃ. Tattha phalaṃ kaniṭṭhanti sotāpattiphalaṃ sandhāyāha. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Evaṃ raññā petena attanā ca vuttamatthaṃ āyasmā kappitako satthāraṃ vandituṃ sāvatthiṃ gato bhagavato ārocesi . Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Ambasakkarapetavatthuvaṇṇanā niṭṭhitā.

2. Serīsakapetavatthuvaṇṇanā

604-57.Suṇotha yakkhassa vāṇijānañcāti idaṃ serīsakapetavatthu. Taṃ yasmā serīsakavimānavatthunā nibbisesaṃ, tasmā tattha aṭṭhuppattiyaṃ gāthāsu ca yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ (vi. va. aṭṭha. 1227 serīsakavimānavaṇṇanā) vuttameva, tasmā tattha vuttanayena veditabbanti.

Serīsakapetavatthuvaṇṇanā niṭṭhitā.

3. Nandakapetavatthuvaṇṇanā

Rājā piṅgalako nāmāti idaṃ nandakapetavatthu. Tassa kā uppatti? Satthu parinibbānato vassasatadvayassa accayena suraṭṭhavisaye piṅgalo nāma rājā ahosi. Tassa senāpati nandako nāma micchādiṭṭhī viparītadassano ‘‘natthi dinna’’ntiādinā micchāgāhaṃ paggayha vicari. Tassa dhītā uttarā nāma upāsikā patirūpe kule dinnā ahosi. Nandako pana kālaṃ katvā viñjhāṭaviyaṃ mahati nigrodharukkhe vemānikapeto hutvā nibbatti. Tasmiṃ kālakate uttarā sucisītalagandhodakapūritaṃ pānīyaghaṭaṃ kummāsābhisaṅkhatehi vaṇṇagandharasasampannehi pūvehi paripuṇṇasarāvakañca aññatarassa khīṇāsavattherassa datvā ‘‘ayaṃ dakkhiṇā mayhaṃ pitu upakappatū’’ti uddisi, tassa tena dānena dibbapānīyaṃ aparimitā ca pūvā pātubhaviṃsu. Taṃ disvā so evaṃ cintesi – ‘‘pāpakaṃ vata mayā kataṃ, yaṃ mahājano ‘natthi dinna’ntiādinā micchāgāhaṃ gāhito. Idāni pana piṅgalo rājā dhammāsokassa rañño ovādaṃ dātuṃ gato, so taṃ tassa datvā āgamissati, handāhaṃ natthikadiṭṭhiṃ vinodessāmī’’ti. Na cireneva ca piṅgalo rājā dhammāsokassa rañño ovādaṃ datvā paṭinivattanto maggaṃ paṭipajji.

Atha so peto attano vasanaṭṭhānābhimukhaṃ taṃ maggaṃ nimmini. Rājā ṭhitamajjhanhike samaye tena maggena gacchati. Tassa gachantassa purato maggo dissati, piṭṭhito panassa antaradhāyati. Sabbapacchato gacchanto puriso maggaṃ antarahitaṃ disvā bhīto vissaraṃ viravanto dhāvitvā rañño ārocesi, taṃ sutvā rājā bhīto saṃviggamānaso hatthikkhandhe ṭhatvā catasso disā olokento petassa vasananigrodharukkhaṃ disvā tadabhimukho agamāsi saddhiṃ caturaṅginiyā senāya. Athānukkamena raññe taṃ ṭhānaṃ patte peto sabbābharaṇavibhūsito rājānaṃ upasaṅkamitvā paṭisanthāraṃ katvā pūve ca pānīyañca dāpesi. Rājā saparijano nhatvā pūve khāditvā pānīyaṃ pivitvā paṭippassaddhamaggakilamatho ‘‘devatā nusi gandhabbo’’tiādinā petaṃ pucchi. Peto ādito paṭṭhāya attano pavattiṃ ācikkhitvā rājānaṃ micchādassanato vimocetvā saraṇesu sīlesu ca patiṭṭhāpesi. Tamatthaṃ dassetuṃ saṅgītikārā –

658.

‘‘Rājā piṅgalako nāma, suraṭṭhānaṃ adhipati ahu;

Moriyānaṃ upaṭṭhānaṃ gantvā, suraṭṭhaṃ punarāgamā.

659.

‘‘Uṇhe majjhanhike kāle, rājā paṅkaṃ upāgami;

Addasa maggaṃ ramaṇīyaṃ, petānaṃ taṃ vaṇṇupathaṃ.

660. Sārathiṃ āmantayī rājā –

‘‘‘Ayaṃ maggo ramaṇīyo, khemo sovatthiko sivo;

Iminā sārathi yāma, suraṭṭhānaṃ santike ito’.

661.

‘‘Tena pāyāsi soraṭṭho, senāya caturaṅginiyā;

Ubbiggarūpo puriso, soraṭṭhaṃ etadabravi.

662.

‘‘‘Kummaggaṃ paṭipannamhā, bhiṃsanaṃ lomahaṃsanaṃ;

Purato dissati maggo, pacchato ca na dissati.

663.

‘‘‘Kummaggaṃ paṭipannamhā, yamapurisāna santike;

Amānuso vāyati gandho, ghoso suyyati dāruṇo’.

664.

‘‘Saṃviggo rājā soraṭṭho, sārathiṃ etadabravi;

‘Kummaggaṃ paṭipannamhā, bhiṃsanaṃ lomahaṃsanaṃ;

Purato dissati maggo, pacchato ca na dissati.

665.

‘‘‘Kummaggaṃ paṭipannamhā, yamapurisāna santike;

Amānuso vāyati gandho, ghoso suyyati dāruṇo’.

666.

‘‘Hatthikkhandhaṃ samāruyha, olokento catuddisā;

Addasa nigrodhaṃ ramaṇīyaṃ, pādapaṃ chāyāsampannaṃ;

Nīlabbhavaṇṇasadisaṃ, meghavaṇṇasirīnibhaṃ.

667.

‘‘Sārathiṃ āmantayī rājā, ‘kiṃ eso dissati brahā;

Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho’.

668.

‘‘Nigrodho so mahārāja, pādapo chāyāsampanno;

Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho.

669.

‘‘Tena pāyāsi soraṭṭho, yena so dissate brahā;

Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho.

670.

‘‘Hatthikkhandhato oruyha, rājā rukkhaṃ upāgami;

Nisīdi rukkhamūlasmiṃ, sāmacco saparijjano;

Pūraṃ pānīyasarakaṃ, pūve vitte ca addasa.

671.

‘‘Puriso ca devavaṇṇī, sabbābharaṇabhūsito;

Upasaṅkamitvā rājānaṃ, soraṭṭhaṃ etadabravi.

672.

‘‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Pivatu devo pānīyaṃ, pūve khāda arindama’.

673.

‘‘Pivitvā rājā pānīyaṃ, sāmacco saparijjano;

Pūve khāditvā pitvā ca, soraṭṭho etadabravi.

674.

‘‘Devatā nusi gandhabbo, adu sakko purindado;

Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ mayanti.

675.

‘‘Nāmhi devo na gandhabbo, nāpi sakko purindado;

Peto ahaṃ mahārāja, suraṭṭhā idha māgatoti.

676.

‘‘Kiṃsīlo kiṃsamācāro, suraṭṭhasmiṃ pure tuvaṃ;

Kena te brahmacariyena, ānubhāvo ayaṃ tavāti.

677.

‘‘Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;

Amaccā pārisajjā ca, brāhmaṇo ca purohito.

678.

‘‘Suraṭṭhasmiṃ ahaṃ deva, puriso pāpacetaso;

Micchādiṭṭhi ca dussīlo, kadariyo paribhāsako.

679.

‘‘Dadantānaṃ karontānaṃ, vārayissaṃ bahujjanaṃ;

Aññesaṃ dadamānānaṃ, antarāyakaro ahaṃ.

680.

‘‘Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;

Natthi ācariyo nāma, adantaṃ ko damessati.

681.

‘‘Samatulyāni bhūtāni, kuto jeṭṭhāpacāyiko;

Natthi balaṃ vīriyaṃ vā, kuto uṭṭhānaporisaṃ.

682.

‘‘Natthi dānaphalaṃ nāma, na visodheti verinaṃ;

Laddheyyaṃ labhate macco, niyatipariṇāmajaṃ.

683.

‘‘Natthi mātā pitā bhātā, loko natthi ito paraṃ;

Natthi dinnaṃ natthi hutaṃ, sunihitaṃ na vijjati.

684.

‘‘Yopi haneyya purisaṃ, parassa chindate siraṃ;

Na koci kañci hanati, sattannaṃ vivaramantare.

685.

‘‘Acchejjābhejjo hi jīvo, aṭṭhaṃso guḷaparimaṇḍalo;

Yojanānaṃ sataṃ pañca, ko jīvaṃ chettumarahati.

686.

‘‘Yathā suttaguḷe khitte, nibbeṭhentaṃ palāyati;

Evameva ca so jīvo, nibbeṭhento palāyati.

687.

‘‘Yathā gāmato nikkhamma, aññaṃ gāmaṃ pavisati;

Evameva ca so jīvo, aññaṃ bondiṃ pavisati.

688.

‘‘Yathā gehato nikkhamma, aññaṃ gehaṃ pavisati;

Evameva ca so jīvo, aññaṃ bondiṃ pavisati.

689.

‘‘Cullāsīti mahākappino, satasahassāni hi;

Ye bālā ye ca paṇḍitā, saṃsāraṃ khepayitvāna;

Dukkhassantaṃ karissare.

690.

‘‘Mitāni sukhadukkhāni, doṇehi piṭakehi ca;

Jino sabbaṃ pajānāti, sammūḷhā itarā pajā.

691.

‘‘Evaṃdiṭṭhi pure āsiṃ, sammūḷho mohapāruto;

Micchādiṭṭhi ca dussīlo, kadariyo paribhāsako.

692.

‘‘Oraṃ me chahi māsehi, kālakiriyā bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

693.

‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

694.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

695.

‘‘Vassāni satasahassāni, ghoso suyyati tāvade;

Lakkho eso mahārāja, satabhāgavassakoṭiyo.

696.

‘‘Koṭisatasahassāni, niraye paccare janā;

Micchādiṭṭhī ca dussīlā, ye ca ariyūpavādino.

697.

‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.

698.

‘‘Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;

Dhītā mayhaṃ mahārāja, uttarā bhaddamatthu te.

699.

‘‘Karoti bhaddakaṃ kammaṃ, sīlesuposathe ratā;

Saññatā saṃvibhāgī ca, vadaññū vītamaccharā.

700.

‘‘Akhaṇḍakārī sikkhāya, suṇhā parakulesu ca;

Upāsikā sakyamunino, sambuddhassa sirīmato.

701.

‘‘Bhikkhu ca sīlasampanno, gāmaṃ piṇḍāya pāvisi;

Okkhittacakkhu satimā, guttadvāro susaṃvuto.

702.

‘‘Sapadānaṃ caramāno, agamā taṃ nivesanaṃ;

Tamaddasa mahārāja, uttarā bhaddamatthu te.

703.

‘‘Pūraṃ pānīyasarakaṃ, pūve vitte ca sā adā;

Pitā me kālakato bhante, tassetaṃ upakappatu.

704.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhuñjāmi kāmakāmīhaṃ, rājā vessavaṇo yathā.

705.

‘‘Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;

Sadevakassa lokassa, buddho aggo pavuccati;

Taṃ buddhaṃ saraṇaṃ gaccha, saputtadāro arindama.

706.

‘‘Aṭṭhaṅgikena maggena, phusanti amataṃ padaṃ;

Taṃ dhammaṃ saraṇaṃ gaccha, saputtadāro arindama.

707.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito;

Taṃ saṅghaṃ saraṇaṃ gaccha, saputtadāro arindama.

708.

‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā abhāṇi, sakena dārena ca hohi tuṭṭhoti.

709.

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.

710.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

711.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho.

712.

‘‘Ophuṇāmi mahāvāte, nadiyā sīghagāmiyā;

Vamāmi pāpikaṃ diṭṭhiṃ, buddhānaṃ sāsane rato.

713.

‘‘Idaṃ vatvāna soraṭṭho, viramitvā pāpadassanā;

Namo bhagavato katvā, pāmokkho rathamāruhī’’ti. – gāthāyo avocuṃ;

658-9. Tattha rājā piṅgalako nāma, suraṭṭhānaṃ adhipati ahūti piṅgalacakkhutāya ‘‘piṅgalo’’ti pākaṭanāmo suraṭṭhadesassa issaro rājā ahosi. Moriyānanti moriyarājūnaṃ, dhammāsokaṃ sandhāya vadati. Suraṭṭhaṃ punarāgamāti suraṭṭhassa visayaṃ uddissa suraṭṭhagāmimaggaṃ paccāgañchi. Paṅkanti mudubhūmiṃ. Vaṇṇupathanti petena nimmitaṃ marūbhūmimaggaṃ.

660.Khemoti nibbhayo. Sovatthikoti sotthibhāvāvaho. Sivoti anupaddavo. Suraṭṭhānaṃ santike itoti iminā maggena gacchantā mayaṃ suraṭṭhavisayassa samīpeyeva.

661-2.Soraṭṭhoti suraṭṭhādhipati. Ubbiggarūpoti utrastasabhāvo. Bhiṃsananti bhayajananaṃ . Lomahaṃsananti bhiṃsanakabhāvena lomānaṃ haṃsāpanaṃ.

663.Yamapurisāna santiketi petānaṃ samīpe vattāma. Amānuso vāyati gandhoti petānaṃ sarīragandho vāyati. Ghoso suyyati dāruṇoti paccekanirayesu kāraṇaṃ kāriyamānānaṃ sattānaṃ ghorataro saddo suyyati.

666.Pādapanti pādasadisehi mūlāvayavehi udakassa pivanato ‘‘pādapo’’ti laddhanāmaṃ taruṃ. Chāyāsampannanti sampannacchāyaṃ. Nīlabbhavaṇṇasadisanti vaṇṇena nīlameghasadisaṃ. Meghavaṇṇasirīnibhanti meghavaṇṇasaṇṭhānaṃ hutvā khāyamānaṃ.

670.Pūraṃ pānīyasarakanti pānīyena puṇṇaṃ pānīyabhājanaṃ. Pūveti khajjake. Vitteti vittijanane madhure manuññe tahiṃ tahiṃ sarāve pūretvā ṭhapitapūve addasa.

672.Athote adurāgatanti ettha athoti nipātamattaṃ, avadhāraṇatthe vā, mahārāja, te āgataṃ durāgataṃ na hoti, atha kho svāgatamevāti mayaṃ sampaṭicchāmāti attho. Arindamāti arīnaṃ damanasīla.

677.Amaccā pārisajjāti amaccā pārisajjā ca vacanaṃ suṇantu, brāhmaṇo ca tuyhaṃ purohito taṃ suṇātūti yojanā.

678.Suraṭṭhasmiṃ ahanti suraṭṭhadese ahaṃ. Devāti rājānaṃ ālapati. Micchādiṭṭhīti natthikadiṭṭhiyā viparītadassano. Dussīloti nissīlo. Kadariyoti thaddhamaccharī. Paribhāsakoti samaṇabrāhmaṇānaṃ akkosako.

679.Vārayissanti vāresiṃ. Antarāyakaro ahanti dānaṃ dadantānaṃ upakāraṃ karontānaṃ antarāyakaro hutvā aññesañca paresaṃ dānaṃ dadamānānaṃ dānamayapuññato ahaṃ bahujanaṃ vārayissaṃ vāresinti yojanā.

680.Vipākonatthi dānassātiādi vāritākāradassanaṃ. Tattha vipāko natthi dānassāti dānaṃ dadato tassa vipāko āyatiṃ pattabbaphalaṃ natthīti vipākaṃ paṭibāhati. Saṃyamassa kuto phalanti sīlassa pana kuto nāma phalaṃ, sabbena sabbaṃ taṃ natthīti adhippāyo. Natthi ācariyo nāmāti ācārasamācārasikkhāpako ācariyo nāma koci natthi. Sabhāvato eva hi sattā dantā vā adantā vā hontīti adhippāyo. Tenāha ‘‘adantaṃ ko damessatī’’ti.

681.Samatulyāni bhūtānīti ime sattā sabbepi aññamaññaṃ samasamā, tasmā jeṭṭho eva natthi, kuto jeṭṭhāpacāyiko, jeṭṭhāpacāyanapuññaṃ nāma natthīti attho. Natthi balanti yamhi attano bale patiṭṭhitā sattā vīriyaṃ katvā manussasobhagyataṃ ādiṃ katvā yāvaarahattaṃ sampattiyo pāpuṇanti, taṃ vīriyabalaṃ paṭikkhipati. Vīriyaṃ vā natthi kuto uṭṭhānaporisanti idaṃ no purisavīriyena purisakārena pavattanti evaṃ pavattavādapaṭikkhepavasena vuttaṃ.

682.Natthidānaphalaṃ nāmāti dānassa phalaṃ nāma kiñci natthi, deyyadhammapariccāgo bhasmanihitaṃ viya nipphalo evāti attho. Na visodheti verinanti ettha verinanti veravantaṃ verānaṃ vasena pāṇātipātādīnaṃ vasena ca katapāpaṃ puggalaṃ dānasīlādivatato na visodheti, kadācipi suddhaṃ na karoti. Pubbe ‘‘vipāko natthi dānassā’’tiādi dānādito attano paresaṃ nivāritākāradassanaṃ, ‘‘natthi dānaphalaṃ nāmā’’tiādi pana atthano micchābhinivesadassananti daṭṭhabbaṃ. Laddheyyanti laddhabbaṃ. Kathaṃ pana laddhabbanti āha ‘‘niyatipariṇāmaja’’nti. Ayaṃ satto sukhaṃ vā dukkhaṃ vā labhanto niyativipariṇāmavaseneva labhati, na kammassa katattā, na issarādinā cāti adhippāyo.

683.Natthimātā pitā bhātāti mātādīsu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvaṃ sandhāya vadati. Loko natthi ito paranti ito idhalokato paraloko nāma koci natthi, tattha tattheva sattā ucchijjantīti adhippāyo. Dinnanti mahādānaṃ. Hutanti pahenakasakkāro, tadubhayampi phalābhāvaṃ sandhāya ‘‘natthī’’ti paṭikkhipati. Sunihitanti suṭṭhu nihitaṃ. Na vijjatīti yaṃ samaṇabrāhmaṇānaṃ dānaṃ nāma ‘‘anugāmikanidhī’’ti vadanti, taṃ na vijjati. Tesaṃ taṃ vācāvatthumattamevāti adhippāyo.

684.Na koci kañci hanatīti yo puriso paraṃ purisaṃ haneyya, parassa purisassa sīsaṃ chindeyya, tattha paramatthato na koci kañci hanati, sattannaṃ kāyānaṃ chiddabhāvato hananto viya hoti. Kathaṃ satthapahāroti āha ‘‘sattannaṃ vivaramantare’’ti. Pathavīādīnaṃ sattannaṃ kāyānaṃ vivarabhūte antare chidde satthaṃ pavisati, tena sattā asiādīhi pahatā viya honti, jīvo viya pana sesakāyāpi niccasabhāvattā na chijjantīti adhippāyo.

685.Acchejjābhejjo hi jīvoti ayaṃ sattānaṃ jīvo satthādīhi na chinditabbo na bhinditabbo niccasabhāvattā. Aṭṭhaṃso guḷaparimaṇḍaloti so pana jīvo kadāci aṭṭhaṃso hoti kadāci guḷaparimaṇḍalo . Yojanānaṃ sataṃ pañcāti kevalībhāvaṃ patto pañcayojanasatubbedho hoti. Ko jīvaṃ chettumarahatīti niccaṃ nibbikāraṃ jīvaṃ ko nāma satthādīhi chindituṃ arahati, na so kenaci vikopaneyyoti vadati.

686.Suttaguḷeti veṭhetvā katasuttaguḷe. Khitteti nibbeṭhanavasena khitte. Nibbeṭhentaṃ palāyatīti pabbate vā rukkhagge vā ṭhatvā nibbeṭhiyamānaṃ khittaṃ suttaguḷaṃ nibbeṭhentameva gacchati, sutte khīṇe na gacchati. Evamevanti yathā taṃ suttaguḷaṃ nibbeṭhiyamānaṃ gacchati, sutte khīṇe na gacchati, evameva so jīvo ‘‘cullāsīti mahākappino satasahassānī’’ti vuttakālameva attabhāvaguḷaṃ nibbeṭhento palāyati pavattati, tato uddhaṃ na pavattati.

687.Evameva ca so jīvoti yathā koci puriso attano nivāsagāmato nikkhamitvā tato aññaṃ gāmaṃ pavisati kenacideva karaṇīyena, evameva so jīvo ito sarīrato nikkhamitvā aññaṃ aparaṃ sarīraṃ niyatavasena pavisatīti adhippāyo. Bondinti kāyaṃ.

689.Cullāsītīti caturāsīti. Mahākappinoti mahākappānaṃ. Tattha ‘‘ekamhā mahāsarā anotattādito vassasate vassasate kusaggena ekekaṃ udakabinduṃ nīharante iminā upakkamena sattakkhattuṃ tamhi sare nirudake jāte eko mahākappo nāma hotī’’ti vatvā ‘‘evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni saṃsārassa parimāṇa’’nti vadanti. Ye bālā ye ca paṇḍitāti ye andhabālā, ye ca sappaññā, sabbepi te. Saṃsāraṃ khepayitvānāti yathāvuttakālaparicchedaṃ saṃsāraṃ aparāparuppattivasena khepetvā. Dukkhassantaṃ karissareti vaṭṭadukkhassa pariyantaṃ pariyosānaṃ karissanti. Paṇḍitāpi antarā sujjhituṃ na sakkonti, bālāpi tato uddhaṃ nappavattantīti tassa laddhi.

690.Mitāni sukhadukkhāni, doṇehi piṭakehi cāti sattānaṃ sukhadukkhāni nāma doṇehi piṭakehi mānabhājanehi mitāni viya yathāvuttakālaparicchedeneva parimitattā paccekañca tesaṃ tesaṃ sattānaṃ tāni niyatipariṇāmajāni parimitāni. Tayidaṃ jino sabbaṃ pajānātijinabhūmiyaṃ ṭhito kevalaṃ pajānāti saṃsārassa samatikkantattā. Saṃsāre pana paribbhamati sammūḷhāyaṃ itarā pajā.

691.Evaṃdiṭṭhi pure āsinti yathāvuttanatthikadiṭṭhiko pubbeva ahaṃ ahosiṃ. Sammūḷho mohapārutoti yathāvuttāya diṭṭhiyā hetubhūtena sammohena sammūḷho, taṃsahajātena pana mohena pāruto, paṭicchāditakusalabījoti adhippāyo.

692. Evaṃ pubbe yā attano uppannā pāpadiṭṭhi, tassā vasena kataṃ pāpakammaṃ dassetvā idāni attanā āyatiṃ anubhavitabbaṃ tassa phalaṃ dassento ‘‘oraṃ me chahi māsehī’’tiādimāha.

695-7. Tattha vassāni satasahassānīti vassānaṃ satasahassāni, atikkamitvāti vacanaseso. Bhummatthe vā etaṃ paccattavacanaṃ, vassesu satasahassesu vītivattesūti attho. Ghoso suyyati tāvadeti yadā ettako kālo atikkanto hoti, tāvadeva tasmiṃ kāle ‘‘idha paccantānaṃ vo mārisā vassasatasahassaparimāṇo kālo atīto’’ti evaṃ tasmiṃ niraye saddo suyyati. Lakkho eso, mahārāja, satabhāgavassakoṭiyoti satabhāgā satakoṭṭhāsā vassakoṭiyo, mahārāja, niraye paccantānaṃ sattānaṃ āyuno eso lakkho eso paricchedoti attho. Idaṃ vuttaṃ hoti – dasadasakaṃ sataṃ nāma, dasa satāni sahassaṃ nāma, dasadasasahassāni satasahassaṃ nāma, satasatasahassāni koṭi nāma, tāsaṃ koṭīnaṃ vasena satasahassavassakoṭiyo satabhāgā vassakoṭiyo. Sā ca kho nerayikānaṃyeva vassagaṇanāvasena veditabbā, na manussānaṃ, devānaṃ vā. Īdisāni anekāni vassakoṭisatasahassāni nerayikānaṃ āyu. Tenāha ‘‘koṭisatasahassāni, niraye paccare janā’’ti. Yādisena pana pāpena sattā evaṃ nirayesu paccanti , taṃ nigamanavasena dassetuṃ ‘‘micchādiṭṭhī ca dussīlā, ye ca ariyūpavādino’’ti vuttaṃ. Vedissanti anubhavissaṃ.

698-706. Evaṃ āyatiṃ attanā anubhavitabbaṃ pāpaphalaṃ dassetvā idāni ‘‘kena te brahmacariyena , ānubhāvo ayaṃ tavā’’ti raññā pucchitamatthaṃ ācikkhitvā taṃ saraṇesu ceva sīlesu ca patiṭṭhāpetukāmo ‘‘taṃ suṇohi mahārājā’’tiādimāha. Tattha sīlesuposathe ratāti niccasīlesu ca uposathasīlesu ca abhiratā. Adāti adāsi. Taṃ dhammanti taṃ aṭṭhaṅgikaṃ maggaṃ amatapadañca.

709-12. Evaṃ petena saraṇesu sīlesu ca samādapito rājā pasannamānaso tena attano kataṃ upakāraṃ tāva kittetvā saraṇādīsu patiṭṭhahanto ‘‘atthakāmo’’tiādikā tisso gāthā vatvā pubbe attanā gahitāya pāpikāya diṭṭhiyā paṭinissaṭṭhabhāvaṃ pakāsento ‘‘ophuṇāmī’’ti gāthamāha.

Tattha ophuṇāmi mahāvāteti mahante vāte vāyante bhusaṃ viya taṃ pāpakaṃ diṭṭhiṃ, yakkha, tava dhammadesanāvāte ophuṇāmi niddhunāmi. Nadiyā vā sīghagāmiyāti sīghasotāya mahānadiyā vā tiṇakaṭṭhapaṇṇakasaṭaṃ viya pāpikaṃ diṭṭhiṃ pavāhemīti adhippāyo. Vamāmi pāpikaṃ diṭṭhinti mama manomukhagataṃ pāpikaṃ diṭṭhiṃ ucchaḍḍayāmi. Tattha kāraṇamāha ‘‘buddhānaṃ sāsane rato’’ti. Yasmā ekaṃsena amatāvahe buddhānaṃ bhagavantānaṃ sāsane rato abhirato, tasmā taṃ diṭṭhisaṅkhātaṃ visaṃ vamāmīti yojanā.

713. Ti osānagāthā saṅgītikārehi ṭhapitā. Tattha pāmokkhotipācīnadisābhimukho hutvā. Rathamāruhīti rājā gamanasajjaṃ attano rājarathaṃ abhiruhi, āruyha yakkhānubhāvena taṃ divasameva attano nagaraṃ patvā rājabhavanaṃ pāvisi. So aparena samayena imaṃ pavattiṃ bhikkhūnaṃ ārocesi, bhikkhū taṃ therānaṃ ārocesuṃ, therā tatiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ.

Nandakapetavatthuvaṇṇanā niṭṭhitā.

4. Revatīpetavatthuvaṇṇanā

714-36.Uṭṭhehirevate, supāpadhammeti idaṃ revatīpetavatthu. Taṃ yasmā revatīvimānavatthunā nibbisesaṃ, tasmā yadettha aṭṭhuppattiyaṃ gāthāsu ca vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ (vi. va. aṭṭha. 860 revatīvimānavaṇṇanā) vuttanayenevaveditabbaṃ. Idañhi nandiyassa devaputtassa vasena vimānavatthupāḷiyaṃ saṅgahaṃ āropitampi revatīpaṭibaddhāya gāthāya vasena ‘‘revatīpetavatthu’’nti petavatthupāḷiyampi saṅgahaṃ āropitanti daṭṭhabbaṃ.

Revatīpetavatthuvaṇṇanā niṭṭhitā.

5. Ucchupetavatthuvaṇṇanā

Idaṃ mama ucchuvanaṃ mahantanti idaṃ ucchupetavatthu. Tassa kā uppatti? Bhagavati veḷuvane viharante aññataro puriso ucchukalāpaṃ khandhe katvā ekaṃ ucchuṃ khādanto gacchati. Atha aññataro upāsako sīlavā kalyāṇadhammo bāladārakena saddhiṃ tassa piṭṭhito piṭṭhito gacchati. Dārako ucchuṃ passitvā ‘‘dehī’’ti parodati. Upāsako dārakaṃ parodantaṃ disvā taṃ purisaṃ saṅgaṇhanto tena saddhiṃ sallāpamakāsi. So pana puriso tena saddhiṃ na kiñci ālapi, dārakassa ucchukhaṇḍampi nādāsi. Upāsako taṃ dārakaṃ dassetvā ‘‘ayaṃ dārako ativiya rodati, imassa ekaṃ ucchukhaṇḍaṃ dehī’’ti āha. Taṃ sutvā so puriso asahanto paṭihatacittaṃ upaṭṭhapetvā anādaravasena ekaṃ ucchulaṭṭhiṃ piṭṭhito khipi.

So aparena samayena kālaṃ katvā ciraṃ paribhāvitassa lobhassa vasena petesu nibbatti, tassa phalaṃ nāma sakakammasarikkhakaṃ hotīti aṭṭhakarīsamattaṃ ṭhānaṃ avattharantaṃ añjanavaṇṇaṃ musaladaṇḍaparimāṇehi ucchūhi ghanasañchannaṃ mahantaṃ ucchuvanaṃ nibbatti. Tasmiṃ khāditukāmatāya ‘‘ucchuṃ gahessāmī’’ti upagatamatte taṃ ucchū abhihananti, so tena pucchito patati.

Athekadivasaṃ āyasmā mahāmoggallāno rājagahaṃ piṇḍāya gacchanto antarāmagge taṃ petaṃ addasa. So theraṃ disvā attanā katakammaṃ pucchi –

737.

‘‘Idaṃ mama ucchuvanaṃ mahantaṃ, nibbattati puññaphalaṃ anappakaṃ;

Taṃ dāni me na paribhogameti, ācikkha bhante kissa ayaṃ vipāko.

738.

‘‘Haññāmi khajjāmi ca vāyamāmi, parisakkāmi paribhuñjituṃ kiñci;

Svāhaṃ chinnathāmo kapaṇo lālapāmi, kissa kammassa ayaṃ vipāko.

739.

‘‘Vighāto cāhaṃ paripatāmi chamāyaṃ,

Parivattāmi vāricarova ghamme;

Rudato ca me assukā niggalanti,

Ācikkha bhante kissa ayaṃ vipāko.

740.

‘‘Chāto kilanto ca pipāsito ca, santassito sātasukhaṃ na vinde;

Pucchāmi taṃ etamatthaṃ bhadante, kathaṃ nu ucchuparibhogaṃ labheyya’’nti.

741.

‘‘Pure tuvaṃ kammamakāsi attanā, manussabhūto purimāya jātiyā;

Ahañca taṃ etamatthaṃ vadāmi, sutvāna tvaṃ etamatthaṃ vijāna.

742.

‘‘Ucchuṃ tuvaṃ khādamāno payāto, puriso ca te piṭṭhito anvagacchi;

So ca taṃ paccāsanto kathesi, tassa tuvaṃ na kiñci ālapittha.

743.

‘‘So ca taṃ abhaṇantaṃ ayāci, dehayya ucchunti ca taṃ avoca;

Tassa tuvaṃ piṭṭhito ucchuṃ adāsi, tassetaṃ kammassa ayaṃ vipāko.

744.

‘‘Iṅgha tvaṃ gantvāna piṭṭhito gaṇheyyāsi, gahetvāna taṃ khādassu yāvadatthaṃ;

Teneva tvaṃ attamano bhavissasi, haṭṭho cudaggo ca pamodito cāti.

745.

‘‘Gantvāna so piṭṭhito aggahesi, gahetvāna taṃ khādi yāvadatthaṃ;

Teneva so attamano ahosi, haṭṭho cudaggo ca pamodito cā’’ti. –

Vacanapaṭivacanagāthā petena therena ca vuttā.

737-8. Tattha kissāti kīdisassa, kammassāti adhippāyo. Haññāmīti vihaññāmi vighātaṃ āpajjāmi. Vihaññāmīti vā vibādhiyāmi, visesato pīḷiyāmīti attho. Khajjāmīti khādiyāmi, asipattasadisehi nisitehi khādantehi viya ucchupattehi kantiyāmīti attho. Vāyamāmīti ucchuṃ khādituṃ vāyāmaṃ karomi. Parisakkāmīti payogaṃ karomi. Paribhuñjitunti ucchurasaṃ paribhuñjituṃ, ucchuṃ khāditunti attho. Chinnathāmoti chinnasaho upacchinnathāmo, parikkhīṇabaloti attho. Kapaṇoti dīno. Lālapāmīti dukkhena aṭṭito ativiya vilapāmi.

739.Vighātoti vighātavā, vihatabalo vā. Paripatāmi chamāyanti ṭhātuṃ asakkonto bhūmiyaṃ papatāmi. Parivattāmīti paribbhamāmi. Vāricarovāti maccho viya. Ghammeti ghammasantatte thale.

740-4.Santassitoti oṭṭhakaṇṭhatālūnaṃ sosappattiyā suṭṭhu tasito. Sātasukhanti sātabhūtaṃ sukhaṃ. Na vindeti na labhāmi. Tanti tuvaṃ. Vijānāti vijānāhi. Payātoti gantuṃ āraddho. Anvagacchīti anubandhi. Paccāsantoti paccāsīsamāno. Tassetaṃ kammassāti ettha etanti nipātamattaṃ, tassa kammassāti attho. Piṭṭhito gaṇheyyāsīti attano piṭṭhipasseneva ucchuṃ gaṇheyyāsi. Pamoditoti pamudito.

745.Gahetvāna taṃ khādi yāvadatthanti therena āṇattiniyāmena ucchuṃ gahetvā yathāruci khāditvā mahantaṃ ucchukalāpaṃ gahetvā therassa upanesi, thero taṃ anuggaṇhanto teneva taṃ ucchukalāpaṃ gāhāpetvā veḷuvanaṃ gantvā bhagavato adāsi, bhagavā bhikkhusaṅghena saddhiṃ taṃ paribhuñjitvā anumodanaṃ akāsi, peto pasannacitto vanditvā gato, tato paṭṭhāya yathāsukhaṃ ucchuṃ paribhuñji.

So aparena samayena kālaṃ katvā tāvatiṃsesu uppajji. Sā panesā petassa pavatti manussaloke pākaṭā ahosi. Atha manussā satthāraṃ upasaṅkamitvā taṃ pavattiṃ pucchiṃsu. Satthā tesaṃ tamatthaṃ vitthārato kathetvā dhammaṃ desesi, taṃ sutvā manussā maccheramalato paṭiviratā ahesunti.

Ucchupetavatthuvaṇṇanā niṭṭhitā.

6. Kumārapetavatthuvaṇṇanā

Sāvatthināma nagaranti idaṃ satthā jetavane viharanto dve pete ārabbha kathesi. Sāvatthiyaṃ kira kosalarañño dve puttā pāsādikā paṭhamavaye ṭhitā yobbanamadamattā paradārakammaṃ katvā kālaṃ katvā parikhāpiṭṭhe petā hutvā nibbattiṃsu. Te rattiyaṃ bheravena saddena parideviṃsu. Manussā taṃ sutvā bhītatasitā ‘‘evaṃ kate idaṃ avamaṅgalaṃ vūpasammatī’’ti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā ‘‘upāsakā tassa saddassa savanena tumhākaṃ na koci antarāyo’’ti vatvā tassa kāraṇaṃ ācikkhitvā tesaṃ dhammaṃ desetuṃ –

746.

‘‘Sāvatthi nāma nagaraṃ, himavantassa passato;

Tattha āsuṃ dve kumārā, rājaputtāti me sutaṃ.

747.

‘‘Sammattā rajanīyesu, kāmassādābhinandino;

Paccuppannasukhe giddhā, na te passiṃsunāgataṃ.

748.

‘‘Te cutā ca manussattā, paralokaṃ ito gatā;

Tedha ghosentyadissantā, pubbe dukkaṭamattano.

749.

‘‘Bahūsu vata santesu, deyyadhamme upaṭṭhite;

Nāsakkhimhā ca attānaṃ, parittaṃ kātuṃ sukhāvahaṃ.

750.

‘‘Kiṃ tato pāpakaṃ assa, yaṃ no rājakulā cutā;

Upapannā pettivisayaṃ, khuppipāsasamappitā.

751.

‘‘Sāmino idha hutvāna, honti asāmino tahiṃ;

Bhamanti khuppipāsāya, manussā unnatonatā.

752.

‘‘Etamādīnavaṃ ñatvā, issaramadasambhavaṃ;

Pahāya issaramadaṃ, bhave saggagato naro;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī’’ti – gāthā abhāsi;

746. Tattha iti me sutanti na kevalaṃ attano ñāṇena diṭṭhameva, atha kho loke pākaṭabhāvena evaṃ mayā sutanti attho.

747.Kāmassādābhinandinoti kāmaguṇesu assādavasena abhinandanasīlā. Paccuppannasukhe giddhāti vattamānasukhamatte giddhā gathitā hutvā. Na te passiṃsunāgatanti duccaritaṃ pahāya sucaritaṃ caritvā anāgataṃ āyatiṃ devamanussesu laddhabbaṃ sukhaṃ te na cintesuṃ.

748.Tedha ghosentyadissantāti te pubbe rājaputtabhūtā petā idha sāvatthiyā samīpe adissamānarūpā ghosenti kandanti. Kiṃ kandantīti āha ‘‘pubbe dukkaṭamattano’’ti.

749. Idāni tesaṃ kandanassa kāraṇaṃ hetuto ca phalato ca vibhajitvā dassetuṃ ‘‘bahūsu vata santesū’’tiādi vuttaṃ.

Tattha bahūsu vata santesūti anekesu dakkhiṇeyyesu vijjamānesu. Deyyadhamme upaṭṭhiteti attano santake dātabbadeyyadhammepi samīpe ṭhite, labbhamāneti attho. Parittaṃ sukhāvahanti appamattakampi āyatiṃ sukhāvahaṃ puññaṃ katvā attānaṃ sotthiṃ nirupaddavaṃ kātuṃ nāsakkhimhā vatāti yojanā.

750.Kiṃ tato pāpakaṃ assāti tato pāpakaṃ lāmakaṃ nāma kiṃ aññaṃ assa siyā. Yaṃ no rājakulā cutāti yena pāpakammena mayaṃ rājakulato cutā idha pettivisayaṃ upapannā petesu nibbattā khuppipāsasamappitā vicarāmāti attho.

751.Sāmino idha hutvānāti idha imasmiṃ loke yasmiṃyeva ṭhāne pubbe sāmino hutvā vicaranti, tahiṃ tasmiṃyeva ṭhāne honti assāmino. Manussā unnatonatāti manussakāle sāmino hutvā kālakatā kammavasena onatā bhamanti khuppipāsāya, passa saṃsārapakatinti dasseti.

752.Etamādīnavaṃ ñatvā, issaramadasambhavanti etaṃ issariyamadavasena sambhūtaṃ apāyūpapattisaṅkhātaṃ ādīnavaṃ dosaṃ ñatvā pahāya issariyamadaṃ puññappasuto hutvā. Bhave saggagato naroti saggaṃ devalokaṃ gatoyeva bhaveyya.

Iti satthā tesaṃ petānaṃ pavattiṃ kathetvā tehi manussehi kataṃ dānaṃ tesaṃ petānaṃ uddisāpetvā sampattaparisāya ajjhāsayānurūpaṃ dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Kumārapetavatthuvaṇṇanā niṭṭhitā.

7. Rājaputtapetavatthuvaṇṇanā

Pubbekatānaṃ kammānanti idaṃ satthā jetavane viharanto rājaputtapetaṃ ārabbha kathesi. Tattha yo so atīte kitavassa nāma rañño putto atīte paccekabuddhe aparajjhitvā bahūni vassasahassāni niraye paccitvā tasseva kammassa vipākāvasesena petesu uppanno. So idha ‘‘rājaputtapeto’’ti adhippeto. Tassa vatthu heṭṭhā sāṇavāsipetavatthumhi vitthārato āgatameva, tasmā tattha vuttanayeneva gahetabbaṃ. Satthā hi tadā therena attano ñātipetānaṃ pavattiyā kathitāya ‘‘na kevalaṃ tava ñātakāyeva, atha kho tvampi ito anantarātīte attabhāve peto hutvā mahādukkhaṃ anubhavī’’ti vatvā tena yācito –

753.

‘‘Pubbe katānaṃ kammānaṃ, vipāko mathaye manaṃ;

Rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.

754.

‘‘Iccaṃ gītaṃ ratiṃ khiḍḍaṃ, anubhutvā anappakaṃ;

Uyyāne paricaritvā, pavisanto giribbajaṃ.

755.

‘‘Isiṃ sunettamaddakkhi, attadantaṃ samāhitaṃ;

Appicchaṃ hirisampannaṃ, uñche pattagate rataṃ.

756.

‘‘Hatthikkhandhato oruyha, laddhā bhanteti cābravi;

Tassa pattaṃ gahetvāna, uccaṃ paggayha khattiyo.

757.

‘‘Thaṇḍile pattaṃ bhinditvā, hasamāno apakkami;

Rañño kitavassāhaṃ putto, kiṃ maṃ bhikkhu karissasi.

758.

‘‘Tassa kammassa pharusassa, vipāko kaṭuko ahu;

Yaṃ rājaputto vedesi, nirayamhi samappito.

759.

‘‘Chaḷeva caturāsīti, vassāni nahutāni ca;

Bhusaṃ dukkhaṃ nigacchittho, niraye katakibbiso.

760.

‘‘Uttānopi ca paccittha, nikujjo vāmadakkhiṇo;

Uddhaṃpādo ṭhito ceva, ciraṃ bālo apaccatha.

761.

‘‘Bahūni vassasahassāni, pūgāni nahutāni ca;

Bhusaṃ dukkhaṃ nigacchittho, niraye katakibbiso.

762.

‘‘Etādisaṃ kho kaṭukaṃ, appaduṭṭhappadosinaṃ;

Paccanti pāpakammantā, isimāsajja subbataṃ.

763.

‘‘So tattha bahuvassāni, vedayitvā bahuṃ dukhaṃ;

Khuppipāsahato nāma, peto āsi tato cuto.

764.

‘‘Etamādīnavaṃ ñatvā, issaramadasambhavaṃ;

Pahāya issaramadaṃ, nivātamanuvattaye.

765.

‘‘Diṭṭheva dhamme pāsaṃso, yo buddhesu sagāravo;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī’’ti. –

Idaṃ petavatthuṃ kathesi.

753. Tattha pubbe katānaṃ kammānaṃ, vipāko mathaye mananti purimāsu jātīsu katānaṃ akusalakammānaṃ phalaṃ uḷāraṃ hutvā uppajjamānaṃ andhabālānaṃ cittaṃ mathayeyya abhibhaveyya, paresaṃ anatthakaraṇamukhena attano atthaṃ uppādeyyāti adhippāyo.

Idāni taṃ cittamathanaṃ visayena saddhiṃ dassetuṃ ‘‘rūpe sadde’’tiādi vuttaṃ. Tattha rūpeti rūpahetu, yathicchitassa manāpiyassa rūpārammaṇassa paṭilābhanimittanti attho. Saddetiādīsupi eseva nayo.

754. Evaṃ sādhāraṇato vuttamatthaṃ asādhāraṇato niyametvā dassento ‘‘naccaṃ gīta’’ntiādimāha. Tattha ratinti kāmaratiṃ. Khiḍḍanti sahāyakādīhi keḷiṃ. Giribbajanti rājagahaṃ.

755.Isinti asekkhānaṃ sīlakkhandhādīnaṃ esanaṭṭhena isiṃ. Sunettanti evaṃnāmakaṃ paccekabuddhaṃ. Attadantanti uttamena damathena damitacittaṃ. Samāhitanti arahattaphalasamādhinā samāhitaṃ. Uñche pattagate ratanti uñchena bhikkhācārena laddhe pattagate pattapariyāpanne āhāre rataṃ santuṭṭhaṃ.

756.Laddhā, bhanteti cābravīti ‘‘api, bhante, bhikkhā laddhā’’ti vissāsajananatthaṃ kathesi. Uccaṃ paggayhāti uccataraṃ katvā pattaṃ ukkhipitvā.

757.Thaṇḍile pattaṃ bhinditvāti kharakaṭhine bhūmippadese khipanto pattaṃ bhinditvā. Apakkamīti thokaṃ apasakki. Apasakkanto ca ‘‘akāraṇeneva andhabālo mahantaṃ anatthaṃ attano akāsī’’ti karuṇāyanavasena olokentaṃ paccekabuddhaṃ rājaputto āha ‘‘rañño kitavassāhaṃ putto, kiṃ maṃ bhikkhu karissasī’’ti.

758.Pharusassāti dāruṇassa. Kaṭukoti aniṭṭho. Yanti yaṃ vipākaṃ. Samappitoti allīno.

759.Chaḷeva caturāsīti, vassāni nahutāni cāti uttāno nipanno caturāsītivassasahassāni, nikujjo, vāmapassena, dakkhiṇapassena, uddhaṃpādo, olambiko, yathāṭhito cāti evaṃ cha caturāsītisahassāni vassāni honti. Tenāha –

760.

‘‘Uttānopi ca paccittha, nikujjo vāmadakkhiṇo;

Uddhaṃpādo ṭhito ceva, ciraṃ bālo apaccathā’’ti.

Tāni pana vassāni yasmā anekāni nahutāni honti, tasmā vuttaṃ ‘‘nahutānī’’ti. Bhusaṃ dukkhaṃ nigacchitthoti ativiya dukkhaṃ pāpuṇi.

761.Pūgānīti vassasamūhe, idha purimagāthāya ca accantasaṃyoge upayogavacanaṃ daṭṭhabbaṃ.

762.Etādisanti evarūpaṃ. Kaṭukanti atidukkhaṃ, bhāvanapaṃsakaniddesoyaṃ ‘‘ekamantaṃ nisīdī’’tiādīsu viya. Appaduṭṭhappadosinaṃ isiṃ subbataṃ āsajja āsādetvā pāpakammantā puggalā evarūpaṃ kaṭukaṃ ativiya dukkhaṃ paccantīti yojanā.

763.Soti so rājaputtapeto. Tatthāti niraye. Vedayitvāti anubhavitvā. Nāmāti byattapākaṭabhāvena. Tato cutoti nirayato cuto. Sesaṃ vuttanayameva.

Evaṃ bhagavā rājaputtapetakathāya tattha sannipatitaṃ mahājanaṃ saṃvejetvā upari saccāni pakāsesi. Saccapariyosāne bahū sotāpattiphalādīni sampāpuṇiṃsūti.

Rājaputtapetavatthuvaṇṇanā niṭṭhitā.

8. Gūthakhādakapetavatthuvaṇṇanā

Gūthakūpatouggantvāti idaṃ satthari jetavane viharante ekaṃ gūthakhādakapetaṃ ārambha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake eko kuṭumbiko attano kulūpakaṃ bhikkhuṃ uddissa vihāraṃ kāresi. Tattha nānājanapadato bhikkhū āgantvā paṭivasiṃsu. Te disvā manussā pasannacittā paṇītena paccayena upaṭṭhahiṃsu. Kulūpako bhikkhu taṃ asahamāno issāpakato hutvā tesaṃ bhikkhūnaṃ dosaṃ vadanto kuṭumbikaṃ ujjhāpesi. Kuṭumbiko te bhikkhū kulūpakañca paribhavanto paribhāsi. Atha kulūpako kālaṃ katvā tasmiṃyeva vihāre vaccakuṭiyaṃ peto hutvā nibbatti, kuṭumbiko pana kālaṃ katvā tasseva upari peto hutvā nibbatti. Athāyasmā mahāmoggallāno taṃ disvā pucchanto –

766.

‘‘Gūthakūpato uggantvā, ko na dīno patiṭṭhasi;

Nissaṃsayaṃ pāpakammanto, kiṃ nu saddahase tuva’’nti. –

Gāthamāha. Taṃ sutvā peto –

767.

‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;

Pāpakammaṃ karitvāna, petalokaṃ ito gato’’ti. –

Gāthāya attānaṃ ācikkhi. Atha naṃ thero –

768.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, idaṃ dukkhaṃ nigacchasī’’ti. –

Gāthāya tena katakammaṃ pucchi. So peto –

769.

‘‘Ahu āvāsiko mayhaṃ, issukī kulamaccharī;

Ajjhāsito mayhaṃ ghare, kadariyo paribhāsako.

770.

‘‘Tassāhaṃ vacanaṃ sutvā, bhikkhavo paribhāsisaṃ;

Tassakammavipākena, petalokaṃ ito gato’’ti. –

Dvīhi gāthāhi attanā katakammaṃ kathesi.

769. Tattha ahu āvāsiko mayhanti mayhaṃ āvāse mayā katavihāre eko bhikkhu āvāsiko nibaddhavasanako ahosi. Ajjhāsito mayhaṃ ghareti kulūpakabhāvena mama gehe taṇhābhinivesavasena abhiniviṭṭho.

770.Tassāti tassa kulūpakabhikkhussa. Bhikkhavoti bhikkhū. Paribhāsisanti akkosiṃ. Petalokaṃ ito gatoti iminā ākārena petayoniṃ upagato petabhūto.

Taṃ sutvā thero itarassa gatiṃ pucchanto –

771.

‘‘Amitto mittavaṇṇena, yo te āsi kulūpako;

Kāyassa bhedā duppañño, kiṃ nu pecca gatiṃ gato’’ti. –

Gāthamāha. Tattha mittavaṇṇenāti mittapaṭirūpena mittapaṭirūpatāya.

Puna peto therassa tamatthaṃ ācikkhanto –

772.

‘‘Tassevāhaṃ pāpakammassa, sīse tiṭṭhāmi matthake;

So ca paravisayaṃ patto, mameva paricārako.

773.

‘‘Yaṃ bhadante hadantaññe, etaṃ me hoti bhojanaṃ;

Ahañca kho yaṃ hadāmi, etaṃ so upajīvatī’’ti. – gāthādvayamāha;

772. Tattha tassevāti tasseva mayhaṃ pubbe kulūpakabhikkhubhūtassa petassa. Pāpakammassāti pāpasamācārassa. Sīse tiṭṭhāmi matthaketi sīse tiṭṭhāmi, tiṭṭhanto ca matthake eva tiṭṭhāmi, na sīsappamāṇe ākāseti attho. Paravisayaṃ pattoti manussalokaṃ upādāya paravisayabhūtaṃ pettivisayaṃ patto. Mamevāti mayhaṃ eva paricārako ahosīti vacanaseso.

773.Yaṃ bhadante hadantaññeti bhadante, ayya mahāmoggalāna, tassaṃ vaccakuṭiyaṃ yaṃ aññe uhadanti vaccaṃ ossajanti. Etaṃ me hoti bhojananti etaṃ vaccaṃ mayhaṃ divase divase bhojanaṃ hoti. Yaṃ hadāmīti taṃ pana vaccaṃ khāditvā yampahaṃ vaccaṃ karomi. Etaṃ so upajīvatīti etaṃ mama vaccaṃ so kulūpakapeto divase divase khādanavasena upajīvati, attabhāvaṃ yāpetīti attho.

Tesu kuṭumbiko pesale bhikkhū ‘‘evaṃ āhāraparibhogato varaṃ tumhākaṃ gūthakhādana’’nti akkosi. Kulūpako pana kuṭumbikampi tathāvacane samādapetvā sayaṃ tathā akkosi, tenassa tatopi paṭikuṭṭhatarā jīvikā ahosi. Āyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā upavāde ādīnavaṃ dassetvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Gūthakhādakapetavatthuvaṇṇanā niṭṭhitā.

9. Gūthakhādakapetivatthuvaṇṇanā

774-81.Gūthakūpatouggantvāti idaṃ satthari jetavane viharante aññataraṃ gūthakhādakapetiṃ ārabbha vuttaṃ. Tassā vatthu anantaravatthusadisaṃ. Tattha upāsakena vihāro kāritoti upāsakassa vasena āgataṃ, idha pana upāsikāyāti ayameva viseso. Sesaṃ vatthusmiṃ gāthāsu ca apubbaṃ natthi.

Gūthakhādakapetivatthuvaṇṇānā niṭṭhitā.

10. Gaṇapetavatthuvaṇṇanā

Naggā dubbaṇṇarūpātthāti idaṃ satthari jetavane viharante sambahule pete ārabbha vuttaṃ. Sāvatthiyaṃ kira sambahulā manussā gaṇabhūtā assaddhā appasannā maccheramalapariyuṭṭhitacittā dānādisucaritavimukhā hutvā ciraṃ jīvitvā kāyassa bhedā nagarassa samīpe petayoniyaṃ nibbattiṃsu . Athekadivasaṃ āyasmā mahāmoggallāno sāvatthiyaṃ piṇḍāya gacchanto antarāmagge pete disvā –

782.

‘‘Naggā dubbaṇarūpāttha, kisā dhamanisanthatā;

Upphāsulikā kisikā, ke nu tumhettha mārisā’’ti. –

Gāthāya pucchi. Tattha dubbaṇṇarūpātthāti dubbaṇṇasarīrā hotha. Ke nu tumhetthāti tumhe ke nu nāma bhavatha. Mārisāti te attano sāruppavasena ālapati.

Taṃ sutvā petā –

783.

‘‘Mayaṃ bhadante petamhā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. –

Gāthāya attano petabhāvaṃ pakāsetvā puna therena –

784.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gatā’’ti. –

Gāthāya katakammaṃ pucchitā –

785.

‘‘Anāvaṭesu titthesu, vicinimhaddhamāsakaṃ;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

786.

‘‘Nadiṃ upema tasitā, rittakā parivattati;

Chāyaṃ upema uṇhesu, ātapo parivattati.

787.

‘‘Aggivaṇṇo ca no vāto, ḍahanto upavāyati;

Etañca bhante arahāma, aññañca pāpakaṃ tato.

788.

‘‘Api yojanāni gacchāma, chātā āhāragedhino;

Aladdhāva nivattāma, aho no appapuññatā.

789.

‘‘Chātā pamucchitā bhantā, bhūmiyaṃ paṭisumbhitā;

Uttānā paṭikirāma, avakujjā patāmase.

790.

‘‘Te ca tattheva patitā, bhūmiyaṃ paṭisumbhitā;

Uraṃ sīsañca ghaṭṭema, aho no appapuññatā.

791.

‘‘Etañca bhante arahāma, aññañca pāpakaṃ tato;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

792.

‘‘Te hi nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampannā, kāhāma kusalaṃ bahu’’nti. –

Attanā katakammaṃ kathesuṃ.

788. Tattha api yojanāni gacchāmāti anekānipi yojanāni gacchāma. Kathaṃ? Chātā āhāragedhinoti , cirakālaṃ jighacchāya jighacchitā āhāre giddhā abhigijjhantā hutvā, evaṃ gantvāpi kiñci āhāraṃ aladdhāyeva nivattāma. Appapuññatāti apuññatā akatakalyāṇatā.

789.Uttānāpaṭikirāmāti kadāci uttānā hutvā vikiriyamānaṅgapaccaṅgā viya vattāma. Avakujjā patāmaseti kadāci avakujjā hutvā patāma.

790.Te cāti te mayaṃ. Uraṃ sīsañca ghaṭṭemāti avakujjā hutvā patitā uṭṭhātuṃ asakkontā vedhantā vedanāppattā attano attano uraṃ sīsañca paṭighaṃsāma. Sesaṃ heṭṭhā vuttanayameva.

Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Taṃ sutvā mahājano maccheramalaṃ pahāya dānādisucaritanirato ahosīti.

Gaṇapetavatthuvaṇṇanā niṭṭhitā.

11. Pāṭaliputtapetavatthuvaṇṇanā

Diṭṭhā tayā nirayā tiracchānayonīti idaṃ satthari jetavane viharante aññataraṃ vimānapetaṃ ārabbha vuttaṃ. Sāvatthivāsino kira pāṭaliputtavāsino ca bahū vāṇijā nāvāya suvaṇṇabhūmiṃ agamiṃsu. Tattheko upāsako ābādhiko mātugāme paṭibaddhacitto kālamakāsi. So katakusalopi devalokaṃ anupapajjitvā itthiyā paṭibaddhacittatāya samuddamajjhe vimānapeto hutvā nibbatti. Yassaṃ pana so paṭibaddhacitto, sā itthī suvaṇṇabhūmigāminiṃ nāvaṃ abhiruyha gacchati. Atha kho so peto taṃ itthiṃ gahetukāmo nāvāya gamanaṃ uparundhi. Atha vāṇijā ‘‘kena nu kho kāraṇena ayaṃ nāvā na gacchatī’’ti vīmaṃsantā kāḷakaṇṇisalākaṃ vicāresuṃ. Amanussiddhiyā yāvatatiyaṃ tassā eva itthiyā pāpuṇi, yassaṃ so paṭibaddhacitto. Taṃ disvā vāṇijā veḷukalāpaṃ samudde otāretvā tassa upari taṃ itthiṃ otāresuṃ. Itthiyā otāritamattāya nāvā vegena suvaṇṇabhūmiṃ abhimukhā pāyāsi. Amanusso taṃ itthiṃ attano vimānaṃ āropetvā tāya saddhiṃ abhirami.

Sā ekaṃ saṃvaccharaṃ atikkamitvā nibbinnarūpā taṃ petaṃ yācantī āha – ‘‘ahaṃ idha vasantī mayhaṃ samparāyikaṃ atthaṃ kātuṃ na labhāmi, sādhu, mārisa, maṃ pāṭaliputtameva nehī’’ti. So tāya yācito –

793.

‘‘Diṭṭhā tayā nirayā tiracchānayoni, petā asurā athavāpi mānusā devā;

Sayamaddasa kammavipākamattano, nessāmi taṃ pāṭaliputtamakkhataṃ;

Tattha gantvā kusalaṃ karohi kamma’’nti. –

Gāthamāha. Tattha diṭṭhā tayā nirayāti ekacce paccekanirayāpi tayā diṭṭhā. Tiracchānayonīti mahānubhāvā nāgasupaṇṇāditiracchānāpi diṭṭhā tayāti yojanā. Petāti khuppipāsādibhedā petā. Asurāti kālakañcikādibhedā asurā. Devāti ekacce cātumahārājikā devā. So kira attano ānubhāvena antarantarā taṃ gahetvā paccekanirayādike dassento vicarati, tena evamāha. Sayamaddasa kammavipākamattanoti nirayādike visesato gantvā passantī sayameva attanā katakammānaṃ vipākaṃ paccakkhato addasa adakkhi. Nessāmi taṃ pāṭaliputtamakkhatanti idānāhaṃ taṃ akkhataṃ kenaci aparikkhataṃ manussarūpeneva pāṭaliputtaṃ nayissāmi. Tvaṃ pana tattha gantvā kusalaṃ karohi kammaṃ, kammavipākassa paccakkhato diṭṭhattā yuttapayuttā puññaniratā hohīti attho.

Atha sā itthī tassa vacanaṃ sutvā attamanā –

794.

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.

795.

‘‘Diṭṭhā mayā nirayā tiracchānayoni, petā asurā athavāpi mānusā devā;

Sayamaddasaṃ kammavipākamattano, kāhāmi puññāni anappakānī’’ti. –

Gāthamāha.

Atha so peto taṃ itthiṃ gahetvā ākāsena gantvā pāṭaliputtanagarassa majjhe ṭhapetvā pakkāmi. Athassā ñātimittādayo taṃ disvā ‘‘mayaṃ pubbe samudde pakkhittā matāti assumha. Sā ayaṃ diṭṭhā vata, bho, sotthinā āgatā’’ti abhinandamānā samāgantvā tassā pavattiṃ pucchiṃsu. Sā tesaṃ ādito paṭṭhāya attanā diṭṭhaṃ anubhūtañca sabbaṃ kathesi. Sāvatthivāsinopi kho te vāṇijā anukkamena sāvatthiṃ upagatakāle satthu santikaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi. Taṃ sutvā mahājano saṃvegajāto dānādikusaladhammanirato ahosīti.

Pāṭaliputtapetavatthuvaṇṇanā niṭṭhitā.

12. Ambavanapetavatthuvaṇṇanā

Ayañca te pokkharaṇī surammāti idaṃ satthari sāvatthiyaṃ viharante ambapetaṃ ārabbha vuttaṃ . Sāvatthiyaṃ kira aññataro gahapati parikkhīṇabhogo ahosi. Tassa bhariyā kālamakāsi, ekā dhītāyeva hoti. So taṃ attano mittassa gehe ṭhapetvā iṇavasena gahitena kahāpaṇasatena bhaṇḍaṃ gahetvā satthena saddhiṃ vaṇijjāya gato, na cireneva mūlena saha udayabhūtāni pañca kahāpaṇasatāni labhitvā satthena saha paṭinivatti. Antarāmagge corā pariyuṭṭhāya satthaṃ pāpuṇiṃsu, satthikā ito cito ca palāyiṃsu. So pana gahapati aññatarasmiṃ gacche kahāpaṇe nikkhipitvā avidūre nilīyi. Corā taṃ gahetvā jīvitā voropesuṃ. So dhanalobhena tattheva peto hutvā nibbatti.

Vāṇijā sāvatthiṃ gantvā tassa dhītuyā taṃ pavattiṃ ārocesuṃ. Sā pitu maraṇena ājīvikābhayena ca ativiya sañjātadomanassā bāḷhaṃ paridevi. Atha naṃ so pitu sahāyo kuṭumbiko ‘‘yathā nāma kulālabhājanaṃ sabbaṃ bhedanapariyantaṃ, evameva sattānaṃ jīvitaṃ bhedanapariyantaṃ. Maraṇaṃ nāma sabbasādhāraṇaṃ appaṭikārañca, tasmā mā tvaṃ pitari atibāḷhaṃ soci, mā paridevi, ahaṃ te pitā, tvaṃ mayhaṃ dhītā, ahaṃ tava pitu kiccaṃ karomi, tvaṃ pituno gehe viya imasmiṃ gehe avimanā abhiramassū’’ti vatvā samassāsesi. Sā tassa vacanena paṭippassaddhasokā pitari viya tasmiṃ sañjātagāravabahumānā attano kapaṇabhāvena tassa veyyāvaccakārinī hutvā vattamānā pitaraṃ uddissa matakiccaṃ kātukāmā yāguṃ pacitvā manosilāvaṇṇāni suparipakkāni madhurāni ambaphalāni kaṃsapātiyaṃ ṭhapetvā yāguṃ ambaphalāni ca dāsiyā gāhāpetvā vihāraṃ gantvā satthāraṃ vanditvā evamāha – ‘‘bhagavā mayhaṃ dakkhiṇāya paṭiggahaṇena anuggahaṃ karothā’’ti. Satthā mahākaruṇāya sañcoditamānaso tassā manorathaṃ pūrento nisajjākāraṃ dassesi. Sā haṭṭhatuṭṭhā paññattavarabuddhāsane attanā upanītaṃ suvisuddhavatthaṃ attharitvā adāsi, nisīdi bhagavā paññatte āsane.

Atha sā bhagavato yāguṃ upanāmesi, paṭiggahesi bhagavā yāguṃ. Atha saṅghaṃ uddissa bhikkhūnampi yāguṃ datvā puna dhotahatthā ambaphalāni bhagavato upanāmesi, bhagavā tāni paribhuñji. Sā bhagavantaṃ vanditvā evamāha – ‘‘yā me, bhante, paccattharaṇayāguambaphaladānavasena pavattā dakkhiṇā, sā me pitaraṃ pāpuṇātū’’ti. Bhagavā ‘‘evaṃ hotū’’ti vatvā anumodanaṃ akāsi. Sā bhagavantaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Tāya dakkhiṇāya samuddiṭṭhamattāya so peto ambavanauyyānavimānakapparukkhapokkharaṇiyo mahatiñca dibbasampattiṃ paṭilabhi.

Atha te vāṇijā aparena samayena vaṇijjāya gacchantā tameva maggaṃ paṭipannā pubbe vasitaṭṭhāne ekarattiṃ vāsaṃ kappesuṃ. Te disvā so vimānapeto uyyānavimānādīhi saddhiṃ tesaṃ attānaṃ dassesi. Te vāṇijā taṃ disvā tena laddhasampattiṃ pucchantā –

796.

‘‘Ayañca te pokkharaṇī surammā, samā sutitthā ca mahodakā ca;

Supupphitā bhamaragaṇānukiṇṇā, kathaṃ tayā laddhā ayaṃ manuññā.

797.

‘‘Idañca te ambavanaṃ surammaṃ, sabbotukaṃ dhārayate phalāni;

Supupphitaṃ bhamaragaṇānukiṇṇaṃ, kathaṃ tayā laddhamidaṃ vimāna’’nti. –

Imā dve gāthā avocuṃ.

796. Tattha surammāti suṭṭhu ramaṇīyā. Samāti samatalā. Sutitthāti ratanamayasopānatāya sundaratitthā. Mahodakāti bahujalā.

797.Sabbotukanti pupphūpagaphalūpagarukkhādīhi sabbesu utūsu sukhāvahaṃ. Tenāha ‘‘dhārayate phalānī’’ti. Supupphitanti niccaṃ supupphitaṃ.

Taṃ sutvā peto pokkharaṇiādīnaṃ paṭilābhakāraṇaṃ ācikkhanto –

798.

‘‘Ambapakkaṃ dakaṃ yāgu, sītacchāyā manoramā;

Dhītāya dinnadānena, tena me idha labbhatī’’ti. –

Gāthamāha. Tattha tena me idha labbhatīti yaṃ taṃ bhagavato bhikkhūnañca ambapakkaṃ udakaṃ yāguñca mamaṃ uddissa dentiyā mayhaṃ dhītāya dinnaṃ dānaṃ, tena me dhītāya dinnadānena idha imasmiṃ dibbe ambavane sabbotukaṃ ambapakkaṃ, imissā dibbāya manuññāya pokkharaṇiyā dibbaṃ udakaṃ, yāguyā attharaṇassa ca dānena uyyānavimānakapparukkhādīsu sītacchāyā manoramā idha labbhati, samijjhatīti attho.

Evañca pana vatvā so peto te vāṇije netvā tāni pañca kahāpaṇasatāni dassetvā ‘‘ito upaḍḍhaṃ tumhe gaṇhatha, upaḍḍhaṃ mayā gahitaṃ iṇaṃ sodhetvā sukhena jīvatūti mayhaṃ dhītāya dethā’’ti āha. Vāṇijā anukkamena sāvatthiṃ patvā tassa dhītāya kathetvā tena attano dinnabhāgampi tassā eva adaṃsu. Sā kahāpaṇasataṃ dhanikānaṃ datvā itaraṃ attano pitu sahāyassa tassa kuṭumbikassa datvā sayaṃ veyyāvaccaṃ karonti nivasati. So ‘‘idaṃ sabbaṃ tuyhaṃyeva hotū’’ti tassāyeva paṭidatvā taṃ attano jeṭṭhaputtassa gharasāminiṃ akāsi.

Sā gacchante kāle ekaṃ puttaṃ labhitvā taṃ upalālentī –

799.

‘‘Sandiṭṭhikaṃ kammaṃ evaṃ passatha, dānassa damassa saṃyamassa vipākaṃ;

Dāsī ahaṃ ayyakulesu hutvā, suṇisā homi agārassa issarā’’ti. –

Imaṃ gāthaṃ vadati.

Athekadivasaṃ satthā tassā ñāṇaparipākaṃ oloketvā obhāsaṃ pharitvā sammukhe ṭhito viya attānaṃ dassetvā –

‘‘Asātaṃ sātarūpena, piyarūpena appiyaṃ;

Dukkhaṃ sukhassa rūpena, pamattaṃ ativattatī’’ti. (udā. 18; jā. 1.1.100) –

Imaṃ gāthamāha. Sā gāthāpariyosāne sotāpattiphale patiṭṭhitā. Sā dutiyadivase buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Ambavanapetavatthuvaṇṇanā niṭṭhitā.

13. Akkharukkhapetavatthuvaṇṇanā

Yaṃ dadāti na taṃ hotīti idaṃ akkhadāyakapetavatthu. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante aññataro sāvatthivāsī upāsako sakaṭehi bhaṇḍassa pūretvā vaṇijjāya videsaṃ gantvā tattha attano bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ sakaṭesu āropetvā sāvatthiṃ uddissa maggaṃ paṭipajji. Tassa maggaṃ gacchantassa aṭaviyaṃ ekassa sakaṭassa akkho bhijji. Atha aññataro puriso rukkhagahaṇatthaṃ kuṭhāripharasuṃ gāhāpetvā attano gāmato nikkhamitvā araññe vicaranto taṃ ṭhānaṃ patvā taṃ upāsakaṃ akkhabhañjanena domanassappattaṃ disvā ‘‘ayaṃ vāṇijo akkhabhañjanena aṭaviyaṃ kilamatī’’ti anukampaṃ upādāya rukkhadaṇḍaṃ chinditvā daḷhaṃ akkhaṃ katvā sakaṭe yojetvā adāsi.

So aparena samayena kālaṃ katvā tasmiṃyeva aṭavipadese bhummadevatā hutvā nibbatto. Attano kammaṃ paccavekkhitvā rattiyaṃ tassa upāsakassa gehaṃ gantvā gehadvāre ṭhatvā –

800.

‘‘Yaṃ dadāti na taṃ hoti, detheva dānaṃ datvā ubhayaṃ tarati;

Ubhayaṃ tena dānena gacchati, jāgaratha mā pamajjathā’’ti. –

Gāthamāha. Tattha yaṃ dadāti na taṃ hotīti yaṃ deyyadhammaṃ dāyako deti, na tadeva paraloke tassa dānassa phalabhāvena hoti, atha kho aññaṃ bahuṃ iṭṭhaṃ kantaṃ phalaṃ hotiyeva. Tasmā detheva dānanti yathā tathā dānaṃ detha eva. Tattha kāraṇamāha ‘‘datvā ubhayaṃ taratī’’ti , dānaṃ datvā diṭṭhadhammikampi samparāyikampi dukkhaṃ anatthañca atikkamati. Ubhayaṃ tena dānena gacchatīti diṭṭhadhammikaṃ samparāyikañcāti ubhayampi sukhaṃ tena dānena upagacchati pāpuṇāti, attano paresañca hitasukhavasenāpi ayamattho yojetabbo. Jāgaratha mā pamajjathāti evaṃ ubhayānatthanivāraṇaṃ ubhayahitasādhanaṃ dānaṃ sampādetuṃ jāgaratha, dānūpakaraṇāni sajjetvā tattha ca appamattā hothāti attho. Ādaradassanatthaṃ cettha āmeḍitavasena vuttaṃ.

Vāṇijo attano kiccaṃ tīretvā paṭinivattitvā anukkamena sāvatthiṃ patvā dutiyadivase satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno taṃ pavattiṃ bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Akkharukkhapetavatthuvaṇṇanā niṭṭhitā.

14. Bhogasaṃharaṇapetivatthuvaṇṇanā

Mayaṃbhoge saṃharimhāti idaṃ bhogasaṃharaṇapetivatthu. Tassa kā uppatti? Bhagavati veḷuvane viharante rājagahe kira catasso itthiyo mānakūṭādivasena sappimadhuteladhaññādīhi vohāraṃ katvā ayoniso bhoge saṃharitvā jīvanti. Tā kāyassa bhedā paraṃ maraṇā bahinagare parikhāpiṭṭhe petiyo hutvā nibbattiṃsu. Tā rattiyaṃ dukkhābhibhūtā –

801.

‘‘Mayaṃ bhoge saṃharimhā, samena visamena ca;

Te aññe paribhuñjanti, mayaṃ dukkhassa bhāginī’’ti. –

Vippalapantiyo bheravena mahāsaddena viraviṃsu. Manussā taṃ sutvā bhītatasitā vibhātāya rattiyā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ sajjetvā satthāraṃ bhikkhusaṅghañca nimantetvā paṇītena khādanīyena bhojanīyena parivisitvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ upanisīditvā taṃ pavattiṃ nivedesuṃ. Bhagavā ‘‘upāsakā tena vo saddena koci antarāyo natthi, catasso pana petiyo dukkhābhibhūtā attanā dukkaṭaṃ kammaṃ kathetvā paridevanavasena vissarena viravantiyo –

‘‘Mayaṃ bhoge saṃharimhā, samena visamena ca;

Te aññe paribhuñjanti, mayaṃ dukkhassa bhāginī’’ti. –

Imaṃ gāthamāhaṃsūti avoca.

Tattha bhogeti paribhuñjitabbaṭṭhena ‘‘bhogā’’ti laddhanāme vatthābharaṇādike vittūpakaraṇavisese. Saṃharimhāti maccheramalena pariyādinnacittā kassaci kiñci adatvā sañcinimha. Samena visamena cāti ñāyena ca aññāyena ca, ñāyapatirūpakena vā aññāyena te bhoge amhehi saṃharite idāni aññe paribhuñjanti. Mayaṃ dukkhassa bhāginīti mayaṃ pana kassacipi sucaritassa akatattā duccaritassa ca katattā etarahi petayonipariyāpannassa mahato dukkhassa bhāginiyo bhavāma, mahādukkhaṃ anubhavāmāti attho.

Evaṃ bhagavā tāhi petīhi vuttaṃ gāthaṃ vatvā tāsaṃ pavattiṃ kathetvā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desetvā upari saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Bhogasaṃharaṇapetivatthuvaṇṇanā niṭṭhitā.

15. Seṭṭhiputtapetavatthuvaṇṇanā

Saṭṭhivassasahassānīti idaṃ seṭṭhiputtapetavatthu. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena kho pana samayena rājā pasenadi kosalo alaṅkatappaṭiyatto hatthikkhandhavaragato mahatiyā rājiddhiyā mahantena rājānubhāvena nagaraṃ anusañcaranto aññatarasmiṃ gehe uparipāsāde vātapānaṃ vivaritvā taṃ rājavibhūtiṃ olokentiṃ rūpasampattiyā devaccharāpaṭibhāgaṃ ekaṃ itthiṃ disvā adiṭṭhapubbe ārammaṇe sahasā samuppannena kilesasamudācārena pariyuṭṭhitacitto satipi kularūpācārādiguṇavisesasampanne antepurajane sabhāvalahukassa pana duddamassa cittassa vasena tassaṃ itthiyaṃ paṭibaddhamānaso hutvā pacchāsane nisinnassa purisassa ‘‘imaṃ pāsādaṃ imañca itthiṃ upadhārehī’’ti saññaṃ datvā rājagehaṃ paviṭṭho. Aññaṃ sabbaṃ ambasakkarapetavatthumhi āgatanayeneva veditabbaṃ.

Ayaṃ pana viseso – idha puriso sūriye anatthaṅgateyeva āgantvā nagaradvāre thakite attanā ānītaṃ aruṇavaṇṇamattikaṃ uppalāni ca nagaradvārakavāṭe laggetvā nipajjituṃ jetavanaṃ agamāsi. Rājā pana sirisayane vāsūpagato majjhimayāme sa-iti na-iti du-iti so-iti ca imāni cattāri akkharāni mahatā kaṇṭhena uccāritāni viya vissaravasena assosi. Tāni kira atīte kāle sāvatthivāsīhi catūhi seṭṭhiputtehi bhogamadamattehi yobbanakāle pāradārikakammavasena bahuṃ apuññaṃ pasavetvā aparabhāge kālaṃ katvā tasseva nagarassa samīpe lohakumbhiyaṃ nibbattitvā paccamānehi lohakumbhiyā mukhavaṭṭiṃ patvā ekekaṃ gāthaṃ vatthukāmehi uccāritānaṃ tāsaṃ gāthānaṃ ādiakkharāni , te paṭhamakkharameva vatvā vedanāppattā hutvā lohakumbhiṃ otariṃsu.

Rājā pana taṃ saddaṃ sutvā bhītatasito saṃviggo lomahaṭṭhajāto taṃ rattāvasesaṃ dukkhena vītināmetvā vibhātāya rattiyā purohitaṃ pakkosāpetvā taṃ pavattiṃ kathesi. Purohito rājānaṃ bhītatasitaṃ ñatvā lābhagiddho ‘‘uppanno kho ayaṃ mayhaṃ brāhmaṇānañca lābhuppādanupāyo’’ti cintetvā ‘‘mahārāja, mahā vatāyaṃ upaddavo uppanno, sabbacatukkaṃ yaññaṃ yajāhī’’ti āha. Rājā tassa vacanaṃ sutvā amacce āṇāpesi ‘‘sabbacatukkayaññassa upakaraṇāni sajjethā’’ti. Taṃ sutvā mallikā devī rājānaṃ evamāha – ‘‘kasmā, mahārāja, brāhmaṇassa vacanaṃ sutvā anekapāṇavadhahiṃsanakakiccaṃ kātukāmosi, nanu sabbattha appaṭihatañāṇacāro bhagavā pucchitabbo? Yathā ca te bhagavā byākarissati, tathā paṭipajjitabba’’nti. Rājā tassā vacanaṃ sutvā satthu santikaṃ gantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā ‘‘na, mahārāja, tatonidānaṃ tuyhaṃ koci antarāyo’’ti vatvā ādito paṭṭhāya tesaṃ lohakumbhiniraye nibbattasattānaṃ pavattiṃ kathetvā tehi paccekaṃ uccāretuṃ āraddhagāthāyo –

802.

‘‘Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissati.

803.

‘‘Natthi anto kuto anto, na anto paṭidissati;

Tathā hi pakataṃ pāpaṃ, tuyhaṃ mayhañca mārisā.

804.

‘‘Dujjīvitamajīvimha, ye sante na dadamhase;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

805.

‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu’’nti. –

Paripuṇṇaṃ katvā kathesi.

802. Tattha saṭṭhivassasahassānīti vassānaṃ saṭṭhisahassāni. Tasmiṃ kira lohakumbhiniraye nibbattasatto adho ogacchanto tiṃsāya vassasahassehi heṭṭhimatalaṃ pāpuṇāti, tato uddhaṃ uggacchantopi tiṃsāya eva vassasahassehi mukhavaṭṭipadesaṃ pāpuṇāti, tāya saññāya so ‘‘saṭṭhivassasahassāni, paripuṇṇāni sabbaso’’ti gāthaṃ vattukāmo sa-iti vatvā adhimattavedanāppatto hutvā adhomukho pati. Bhagavā pana taṃ rañño paripuṇṇaṃ katvā kathesi. Esa nayo sesagāthāsupi. Tattha kadā anto bhavissatīti lohakumbhiniraye paccamānānaṃ amhākaṃ kadā nu kho imassa dukkhassa anto pariyosānaṃ bhavissati.

803.Tathā hīti yathā tuyhaṃ mayhañca imassa dukkhassa natthi anto, na anto paṭidissati, tathā tena pakārena pāpakaṃ kammaṃ pakataṃ tayā mayā cāti vibhattiṃ vipariṇāmetvā vattabbaṃ.

804.Dujjīvitanti viññūhi garahitabbaṃ jīvitaṃ. Ye santeti ye mayaṃ sante vijjamāne deyyadhamme. Na dadamhaseti na adamha. Vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘santesu deyyadhammesu, dīpaṃ nākamha attano’’ti vuttaṃ.

805.Sohanti so ahaṃ. Nūnāti parivitakke nipāto. Itoti imasmā lohakumbhinirayā. Gantvāti apagantvā. Yoniṃ laddhāna mānusinti manussayoniṃ manussattabhāvaṃ labhitvā. Vadaññūti pariccāgasīlo, yācakānaṃ vā vacanaññū. Sīlasampannoti sīlācārasampanno. Kāhāmi kusalaṃ bahunti pubbe viya pamādaṃ anāpajjitvā bahuṃ pahūtaṃ kusalaṃ puññakammaṃ karissāmi, upacinissāmīti attho.

Satthā imā gāthāyo vatvā vitthārena dhammaṃ desesi, desanāpariyosāne mattikārattuppalahārako puriso sotāpattiphale patiṭṭhahi. Rājā sañjātasaṃvego parapariggahe abhijjhaṃ pahāya sadārasantuṭṭho ahosīti.

Seṭṭhiputtapetavatthuvaṇṇanā niṭṭhitā.

16. Saṭṭhikūṭapetavatthuvaṇṇanā

Kiṃnu ummattarūpovāti idaṃ satthari veḷuvane viharante aññataraṃ petaṃ ārabbha vuttaṃ. Atīte kira bārāṇasinagare aññataro pīṭhasappī sālittakapayoge kusalo, tahiṃ sakkharakhipanasippe nipphattiṃ gato nagaradvāre nigrodharukkhamūle nisīditvā sakkharapahārehi hatthiassamanussarathakūṭāgāradhajapuṇṇaghaṭādirūpāni nigrodhapattesu dasseti. Nagaradārakā attano kīḷanatthāya māyakaḍḍhamāsakādīni datvā yathāruci tāni sippāni kārāpenti.

Athekadivasaṃ bārāṇasirājā nagarato nikkhamitvā taṃ nigrodhamūlaṃ upagato nigrodhapattesu hatthirūpādivasena nānāvidharūpavibhattiyo appitā disvā manusse pucchi – ‘‘kena nu kho imesu nigrodhapattesu evaṃ nānāvidharūpavibhattiyo katā’’ti? Manussā taṃ pīṭhasappiṃ dassesuṃ ‘‘deva, iminā katā’’ti . Rājā taṃ pakkosāpetvā evamāha – ‘‘sakkā nu kho, bhaṇe, mayā dassitassa ekassa purisassa kathentassa ajānantasseva kucchiyaṃ ajalaṇḍikāhi pūretu’’nti? ‘‘Sakkā, devā’’ti. Rājā taṃ attano rājabhavanaṃ netvā bahubhāṇike purohite nibbinnarūpo purohitaṃ pakkosāpetvā tena saha vivitte okāse sāṇipākāraparikkhitte nisīditvā mantayamāno pīṭhasappiṃ pakkosāpesi. Pīṭhasappī nāḷimattā ajalaṇḍikā ādāyāgantvā rañño ākāraṃ ñatvā purohitābhimukho nisinno tena mukhe vivaṭe sāṇipākāravivarena ekekaṃ ajalaṇḍikaṃ tassa galamūle patiṭṭhāpesi. So lajjāya uggilituṃ asakkonto sabbā ajjhohari. Atha naṃ rājā ajalaṇḍikāhi pūritodaraṃ vissajji – ‘‘gaccha, brāhmaṇa, laddhaṃ tayā bahubhāṇitāya phalaṃ, maddanaphalapiyaṅgutacādīhi abhisaṅkhataṃ pānakaṃ pivitvā ucchaḍḍehi, evaṃ te sotthi bhavissatī’’ti. Tassa ca pīṭhasappissa tena kammena attamano hutvā cuddasa gāme adāsi. So gāme labhitvā attānaṃ sukhento pīṇento parijanampi sukhento pīṇento samaṇabrāhmaṇādīnaṃ yathārahaṃ kiñci dento diṭṭhadhammikaṃ samparāyikañca atthaṃ ahāpento sukheneva jīvati, attano santikaṃ upagatānaṃ sippaṃ sikkhantānaṃ bhattavetanaṃ deti.

Atheko puriso tassa santikaṃ upagantvā evamāha – ‘‘sādhu, ācariya, mampi etaṃ sippaṃ sikkhāpehi, mayhaṃ pana alaṃ bhattavetanenā’’ti. So taṃ purisaṃ taṃ sippaṃ sikkhāpesi. So sikkhitasippo sippaṃ vīmaṃsitukāmo gantvā gaṅgātīre nisinnassa sunettassa nāma paccekabuddhassa sakkharābhighātena sīsaṃ bhindi. Paccekabuddho tattheva gaṅgātīre parinibbāyi. Manussā taṃ pavattiṃ sutvā taṃ purisaṃ tattheva leḍḍudaṇḍādīhi paharitvā jīvitā voropesuṃ. So kālakato avīcimahāniraye nibbattitvā bahūni vassasahassāni niraye paccitvā tasseva kammassa vipākāvasesena imasmiṃ buddhuppāde rājagahanagarassa avidūre peto hutvā nibbatti. Tassa kammassa sarikkhakena vipākena bhavitabbanti kammavegukkhittāni pubbaṇhasamayaṃ majjhanhikasamayaṃ sāyanhasamayañca saṭṭhi ayokūṭasahassāni matthake nipatanti. So chinnabhinnasīsoadhimattavedanāppatto bhūmiyaṃ nipatati, ayokūṭesu pana apagatamattesu paṭipākatikasiro tiṭṭhati.

Athekadivasaṃ āyasmā mahāmoggallāno gijjhakūṭapabbatā otaranto taṃ disvā –

806.

‘‘Kiṃ nu ummattarūpova, migo bhantova dhāvasi;

Nissaṃsayaṃ pāpakammanto, kiṃ nu saddāyase tuva’’nti. –

Imāya gāthāya paṭipucchi. Tattha ummattarūpovāti ummattakasabhāvo viya ummādappatto viya. Migo bhantova dhāvasīti bhantamigo viya ito cito ca dhāvasi. So hi tesu ayokūṭesu nipatantesu parittāṇaṃ apassanto ‘‘na siyā nu kho evaṃ pahāro’’ti itopi ettopi palāyati. Te pana kammavegukkhittā yattha katthaci ṭhitassa matthakeyeva nipatanti. Kiṃ nu saddāyase tuvanti kiṃ nu kho tuvaṃ saddaṃ karosi, ativiya vissaraṃ karonto vicarasi.

Taṃ sutvā peto –

807.

‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;

Pāpakammaṃ karitvāna, petalokaṃ ito gato.

808.

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse mayhaṃ nipatanti, te bhindanti ca matthaka’’nti. –

Dvīhi gāthāhi paṭivacanaṃ adāsi. Tattha saṭṭhi kūṭasahassānīti saṭṭhimattāni ayokūṭasahassāni. Paripuṇṇānīti anūnāni. Sabbasoti sabbabhāgato. Tassa kira saṭṭhiyā ayokūṭasahassānaṃ patanappahonakaṃ mahantaṃ pabbatakūṭappamāṇaṃ sīsaṃ nibbatti. Taṃ tassa vālaggakoṭinitudanamattampi ṭhānaṃ asesetvā tāni kūṭāni patantāni matthakaṃ bhindanti, tena so aṭṭassaraṃ karoti. Tena vuttaṃ ‘‘sabbaso sīse mayhaṃ nipatanti, te bhindanti ca matthaka’’nti.

Atha naṃ thero katakammaṃ pucchanto –

809.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, idaṃ dukkhaṃ nigacchasi.

810.

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse tuyhaṃ nipatanti, te bhindanti ca matthaka’’nti. –

Dve gāthā abhāsi.

Tassa peto attanā katakammaṃ ācikkhanto –

811.

‘‘Athaddasāsiṃ sambuddhaṃ, sunettaṃ bhāvitindriyaṃ;

Nisinnaṃ rukkhamūlasmiṃ, jhāyantaṃ akutobhayaṃ.

812.

‘‘Sālittakappahārena, bhindissaṃ tassa matthakaṃ;

Tassakammavipākena, idaṃ dukkhaṃ nigacchisaṃ.

813.

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse mayhaṃ nipatanti, te bhindanti ca matthaka’’nti. –

Tisso gāthāyo abhāsi.

811. Tattha sambuddhanti paccekasambuddhaṃ. Sunettanti evaṃnāmakaṃ. Bhāvitindriyanti ariyamaggabhāvanāya bhāvitasaddhādiindriyaṃ.

812-13.Sālittakappahārenāti sālittakaṃ vuccati dhanukena, aṅgulīhi eva vā sakkharakhipanapayogo. Tathā hi sakkharāya pahārenāti vā pāṭho. Bhindissanti bhindiṃ.

Taṃ sutvā thero ‘‘attano katakammānurūpameva idāni purāṇakammassa idaṃ phalaṃ paṭilabhatī’’ti dassento –

814.

‘‘Dhammena te kāpurisa;

Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse tuyhaṃ nipatanti, te bhindanti ca matthaka’’nti. –

Osānagāthamāha. Tattha dhammenāti anurūpakāraṇena. Teti tava, tasmiṃ paccekabuddhe aparajjhantena tayā katassa pāpakammassa anucchavikamevetaṃ phalaṃ tuyhaṃ upanītaṃ. Tasmā kenaci devena vā mārena vā brahmunā vā api sammāsambuddhenapi appaṭibāhanīyametanti dasseti.

Evañca pana vatvā tato nagare piṇḍāya caritvā katabhattakicco sāyanhasamaye satthāraṃ upasaṅkamitvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desento paccekabuddhānaṃ guṇānubhāvaṃ kammānañca avañjhataṃ pakāsesi, mahājano saṃvegajāto hutvā pāpaṃ pahāya dānādipuññanirato ahosīti.

Saṭṭhikūṭapetavatthuvaṇṇanā niṭṭhitā.

Iti khuddaka-aṭṭhakathāya petavatthusmiṃ

Soḷasavatthupaṭimaṇḍitassa

Catutthassa mahāvaggassa atthasaṃvaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Ye te petesu nibbattā, sattā dukkaṭakārino;

Yehi kammehi tesaṃ taṃ, pāpakaṃ kaṭukapphalaṃ.

Paccakkhato vibhāventī, pucchāvissajjanehi ca;

Yā desanāniyāmena, sataṃ saṃvegavaḍḍhanī.

Yaṃ kathāvatthukusalā, supariññātavatthukā;

Petavatthūti nāmena, saṅgāyiṃsu mahesayo.

Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;

Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.

Yā tattha paramatthānaṃ, tattha tattha yathārahaṃ;

Pakāsanā paramattha-dīpanī nāma nāmato.

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Sā pannarasamattāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā munivarayatinā

Bhadantena ācariyadhammapālena katā petavatthuatthasaṃvaṇṇanā niṭṭhitā.

Petavatthu-aṭṭhakathā samattā.

Home