Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Petavatthupāḷi
1. Uragavaggo
1. Khettūpamapetavatthu
1.
‘‘Khettūpamā arahanto, dāyakā kassakūpamā;
Bījūpamaṃ deyyadhammaṃ, etto nibbattate phalaṃ.
2.
‘‘Etaṃ bījaṃ kasi khettaṃ, petānaṃ dāyakassa ca;
Taṃ petā paribhuñjanti, dātā puññena vaḍḍhati.
3.
‘‘Idheva kusalaṃ katvā, pete ca paṭipūjiya;
Saggañca kamati [gamati (ka.)] ṭṭhānaṃ, kammaṃ katvāna bhaddaka’’nti.
Khettūpamapetavatthu paṭhamaṃ.
2. Sūkaramukhapetavatthu
4.
‘‘Kāyo te sabbasovaṇṇo, sabbā obhāsate disā;
Mukhaṃ te sūkarasseva, kiṃ kammamakarī pure’’ [makarā pure (ka.)].
5.
‘‘Kāyena saññato āsiṃ, vācāyāsimasaññato;
Tena metādiso vaṇṇo, yathā passasi nārada.
6.
‘‘Taṃ tyāhaṃ [tāhaṃ (ka.)] nārada brūmi, sāmaṃ diṭṭhamidaṃ tayā;
Mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū’’ti.
Sūkaramukhapetavatthu dutiyaṃ.
3. Pūtimukhapetavatthu
7.
‘‘Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ, vehāyasaṃ tiṭṭhasi antalikkhe;
Mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe’’.
8.
‘‘Samaṇo ahaṃ pāpotiduṭṭhavāco [pāpo duṭṭhavāco (sī.), pāpo dukkhavāco (syā. pī.)], tapassirūpo mukhasā asaññato;
Laddhā ca me tapasā vaṇṇadhātu, mukhañca me pesuṇiyena pūti.
9.
‘‘Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ,
Anukampakā ye kusalā vadeyyuṃ;
‘Mā pesuṇaṃ mā ca musā abhāṇi,
Yakkho tuvaṃ hohisi kāmakāmī’’’ti.
Pūtimukhapetavatthu tatiyaṃ.
4. Piṭṭhadhītalikapetavatthu
10.
‘‘Yaṃ kiñcārammaṇaṃ katvā, dajjā dānaṃ amaccharī;
Pubbapete ca ārabbha, atha vā vatthudevatā.
11.
‘‘Cattāro ca mahārāje, lokapāle yasassine [yasassino (sī. syā.)];
Kuveraṃ dhataraṭṭhañca, virūpakkhaṃ virūḷhakaṃ;
Te ceva pūjitā honti, dāyakā ca anipphalā.
12.
‘‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;
Na taṃ petassa atthāya, evaṃ tiṭṭhanti ñātayo.
13.
‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;
Dīgharattaṃ hitāyassa, ṭhānaso upakappatī’’ti.
Piṭṭhadhītalikapetavatthu catutthaṃ.
5. Tirokuṭṭapetavatthu
14.
[khu. pā. 7.1 khuddakapāṭhe] ‘‘Tirokuṭṭesu [tirokuḍḍesu (sī. syā. pī.)] tiṭṭhanti, sandhisiṅghāṭakesu ca;
Dvārabāhāsu tiṭṭhanti, āgantvāna sakaṃ gharaṃ.
15.
‘‘Pahūte annapānamhi, khajjabhojje upaṭṭhite;
Na tesaṃ koci sarati, sattānaṃ kammapaccayā.
16.
‘‘Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;
Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojanaṃ;
‘Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’.
17.
‘‘Te ca tattha samāgantvā, ñātipetā samāgatā;
Pahūte annapānamhi, sakkaccaṃ anumodare.
18.
‘‘‘Ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;
Amhākañca katā pūjā, dāyakā ca anipphalā’.
19.
‘‘‘Na hi tattha kasi atthi, gorakkhettha na vijjati;
Vaṇijjā tādisī natthi, hiraññena kayākayaṃ [kayokkayaṃ (sī. ka.) kayokayaṃ (khu. pā. 7.6)];
Ito dinnena yāpenti, petā kālagatā [kālakatā (sī. syā. pī.)] tahiṃ’.
20.
‘‘‘Unname udakaṃ vuṭṭhaṃ, yathā ninnaṃ pavattati;
Evameva ito dinnaṃ, petānaṃ upakappati’.
21.
‘‘‘Yathā vārivahā pūrā, paripūrenti sāgaraṃ;
Evameva ito dinnaṃ, petānaṃ upakappati’.
22.
‘‘‘Adāsi me akāsi me, ñāti mittā [ñāti mitto (?)] sakhā ca me;
Petānaṃ dakkhiṇaṃ dajjā, pubbe katamanussaraṃ’.
23.
‘‘‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;
Na taṃ petānamatthāya, evaṃ tiṭṭhanti ñātayo’.
24.
‘‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;
Dīgharattaṃ hitāyassa, ṭhānaso upakappati’.
25.
‘‘So ñātidhammo ca ayaṃ nidassito, petāna pūjā ca katā uḷārā;
Balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pasutaṃ anappaka’’nti.
Tirokuṭṭapetavatthu pañcamaṃ.
6. Pañcaputtakhādapetivatthu
26.
‘‘Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;
Makkhikāhi parikiṇṇā [makkhikāparikiṇṇā ca (sī.)], kā nu tvaṃ idha tiṭṭhasī’’ti.
27.
‘‘Ahaṃ bhadante [bhaddante (ka.)] petīmhi, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
28.
‘‘Kālena pañca puttāni, sāyaṃ pañca punāpare;
Vijāyitvāna khādāmi, tepi nā honti me alaṃ.
29.
‘‘Pariḍayhati dhūmāyati, khudāya [khuddāya (ka.)] hadayaṃ mama;
Pānīyaṃ na labhe pātuṃ, passa maṃ byasanaṃ gata’’nti.
30.
‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, puttamaṃsāni khādasī’’ti.
31.
‘‘Sapatī [sapattī (sī.)] me gabbhinī āsi, tassā pāpaṃ acetayiṃ;
Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ.
32.
‘‘Tassā dvemāsiko gabbho, lohitaññeva pagghari;
Tadassā mātā kupitā, mayhaṃ ñātī samānayi;
Sapathañca maṃ kāresi, paribhāsāpayī ca maṃ.
33.
‘‘Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;
Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā.
34.
‘‘Tassa kammassa vipākena [vipākaṃ (syā. ka.)], musāvādassa cūbhayaṃ;
Puttamaṃsāni khādāmi, pubbalohitamakkhitā’’ti.
Pañcaputtakhādapetivatthu [pañcaputtakhādapetavatthu (sī. syā. pī.) evamuparipi] chaṭṭhaṃ.
7. Sattaputtakhādapetivatthu
35.
‘‘Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;
Makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī’’ti.
36.
‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
37.
‘‘Kālena satta puttāni, sāyaṃ satta punāpare;
Vijāyitvāna khādāmi, tepi nā honti me alaṃ.
38.
‘‘Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;
Nibbutiṃ nādhigacchāmi, aggidaḍḍhāva ātape’’ti.
39.
‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, puttamaṃsāni khādasī’’ti.
40.
‘‘Ahū mayhaṃ duve puttā, ubho sampattayobbanā;
Sāhaṃ puttabalūpetā, sāmikaṃ atimaññisaṃ.
41.
‘‘Tato me sāmiko kuddho, sapattiṃ mayhamānayi;
Sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ.
42.
‘‘Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ;
Tassā temāsiko gabbho, pubbalohitako [pubbalohitako (ka.)] pati.
43.
‘‘Tadassā mātā kupitā, mayhaṃ ñātī samānayi;
Sapathañca maṃ kāresi, paribhāsāpayī ca maṃ.
44.
‘‘Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;
‘Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā’.
45.
‘‘Tassa kammassa vipākena, musāvādassa cūbhayaṃ;
Puttamaṃsāni khādāmi, pubbalohitamakkhitā’’ti.
Sattaputtakhādapetivatthu sattamaṃ.
8. Goṇapetavatthu
46.
‘‘Kiṃ nu ummattarūpova, lāyitvā haritaṃ tiṇaṃ;
Khāda khādāti lapasi, gatasattaṃ jaraggavaṃ.
47.
‘‘Na hi annena pānena, mato goṇo samuṭṭhahe;
Tvaṃsi bālo ca [bālova (ka.)] dummedho, yathā taññova dummatī’’ti.
48.
‘‘Ime pādā idaṃ sīsaṃ, ayaṃ kāyo savāladhi;
Nettā tatheva tiṭṭhanti, ayaṃ goṇo samuṭṭhahe.
49.
‘‘Nāyyakassa hatthapādā, kāyo sīsañca dissati;
Rudaṃ mattikathūpasmiṃ, nanu tvaññeva dummatī’’ti.
50.
‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
51.
‘‘Abbahī [abbūḷhaṃ (bahūsu)] vata me sallaṃ, sokaṃ hadayanissitaṃ;
Yo me sokaparetassa, pitusokaṃ apānudi.
52.
‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
Na socāmi na rodāmi, tava sutvāna māṇava’.
53.
Evaṃ karonti sappaññā, ye honti anukampakā;
Vinivattayanti sokamhā, sujāto pitaraṃ yathāti.
Goṇapetavatthu aṭṭhamaṃ.
9. Mahāpesakārapetivatthu
54.
‘‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñjati kissa ayaṃ vipāko;
Ayaṃ nu kiṃ kammamakāsi nārī, yā sabbadā lohitapubbabhakkhā.
55.
‘‘Navāni vatthāni subhāni ceva, mudūni suddhāni ca lomasāni;
Dinnāni missā kitakā [kiṭakā (ka.)] bhavanti, ayaṃ nu kiṃ kammamakāsi nārī’’ti.
56.
‘‘Bhariyā mamesā ahū bhadante, adāyikā maccharinī kadariyā;
Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ, akkosati ca paribhāsati ca.
57.
‘‘‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñja tvaṃ asuciṃ sabbakālaṃ;
Etaṃ te paralokasmiṃ hotu, vatthā ca te kiṭakasamā bhavantu’;
Etādisaṃ duccaritaṃ caritvā, idhāgatā cirarattāya khādatī’’ti.
Mahāpesakārapetivatthu navamaṃ.
10. Khallāṭiyapetivatthu
58.
‘‘Kā nu antovimānasmiṃ, tiṭṭhantī nūpanikkhami;
Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita’’nti.
59.
‘‘Aṭṭīyāmi harāyāmi, naggā nikkhamituṃ bahi;
Kesehamhi paṭicchannā, puññaṃ me appakaṃ kata’’nti.
60.
‘‘Handuttarīyaṃ dadāmi te, idaṃ dussaṃ nivāsaya;
Idaṃ dussaṃ nivāsetvā, ehi nikkhama sobhane;
Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita’’nti.
61.
‘‘Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;
Esetthupāsako saddho, sammāsambuddhasāvako.
62.
‘‘Etaṃ acchādayitvāna, mama dakkhiṇamādisa;
Tathāhaṃ [athāhaṃ (sī.)] sukhitā hessaṃ, sabbakāmasamiddhinī’’ti.
63.
Tañca te nhāpayitvāna, vilimpetvāna vāṇijā;
Vatthehacchādayitvāna, tassā dakkhiṇamādisuṃ.
64.
Samanantarānuddiṭṭhe [samanantarā anuddiṭṭhe (syā. ka.)], vipāko udapajjatha [upapajjatha (sī. syā.)];
Bhojanacchādanapānīyaṃ [bhojanacchādanaṃ pānīyaṃ (syā. ka.)], dakkhiṇāya idaṃ phalaṃ.
65.
Tato suddhā sucivasanā, kāsikuttamadhārinī;
Hasantī vimānā nikkhami, ‘dakkhiṇāya idaṃ phala’’’nti.
66.
‘‘Sucittarūpaṃ ruciraṃ, vimānaṃ te pabhāsati;
Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.
67.
‘‘Bhikkhuno caramānassa, doṇinimmajjaniṃ ahaṃ;
Adāsiṃ ujubhūtassa, vippasannena cetasā.
68.
‘‘Tassa kammassa kusalassa, vipākaṃ dīghamantaraṃ;
Anubhomi vimānasmiṃ, tañca dāni parittakaṃ.
69.
‘‘Uddhaṃ catūhi māsehi, kālaṃkiriyā [kālaṃkiriyā (ka.)] bhavissati;
Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.
70.
[ma. ni. 3.250, 267; a. ni. 3.36; pe. va. 240, 693] ‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;
Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.
71.
‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;
Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.
72.
‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;
Phalañca pāpakammassa, tasmā socāmahaṃ bhusa’’nti.
Khallāṭiyapetivatthu dasamaṃ.
11. Nāgapetavatthu
73.
‘‘Puratova [purato ca (syā.)] setena paleti hatthinā, majjhe pana assatarīrathena;
Pacchā ca kaññā sivikāya nīyati, obhāsayantī dasa sabbato [sabbato (ka.)] disā.
74.
‘‘Tumhe pana muggarahatthapāṇino, rudaṃmukhā chinnapabhinnagattā;
Manussabhūtā kimakattha pāpaṃ, yenaññamaññassa pivātha lohita’’nti.
75.
‘‘Puratova yo gacchati kuñjarena, setena nāgena catukkamena;
Amhāka putto ahu jeṭṭhako so [sova jeṭṭho (ka.)], dānāni datvāna sukhī pamodati.
76.
‘‘Yo so majjhe assatarīrathena, catubbhi yuttena suvaggitena;
Amhāka putto ahu majjhimo so, amaccharī dānavatī virocati.
77.
‘‘Yā sā ca pacchā sivikāya nīyati, nārī sapaññā migamandalocanā;
Amhāka dhītā ahu sā kaniṭṭhikā, bhāgaḍḍhabhāgena sukhī pamodati.
78.
‘‘Ete ca dānāni adaṃsu pubbe, pasannacittā samaṇabrāhmaṇānaṃ;
Mayaṃ pana maccharino ahumha, paribhāsakā samaṇabrāhmaṇānaṃ;
Ete ca datvā paricārayanti, mayañca sussāma naḷova chinno’’ti [khittoti (sī.)].
79.
‘‘Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ, kathañca yāpetha supāpadhammino;
Pahūtabhogesu anappakesu, sukhaṃ virādhāya [virāgāya (syā. ka.)] dukkhajja pattā’’ti.
80.
‘‘Aññamaññaṃ vadhitvāna, pivāma pubbalohitaṃ;
Bahuṃ pitvā na dhātā homa, nacchādimhase [naruccādimhase (ka.)] mayaṃ.
81.
‘‘Icceva maccā paridevayanti, adāyakā pecca [maccharino (ka.)] yamassa ṭhāyino;
Ye te vidicca [viditvā (sī.)] adhigamma bhoge, na bhuñjare nāpi karonti puññaṃ.
82.
‘‘Te khuppipāsūpagatā parattha, pacchā [petā (sī.)] ciraṃ jhāyare ḍayhamānā;
Kammāni katvāna dukhudrāni, anubhonti dukkhaṃ kaṭukapphalāni.
83.
‘‘Ittaraṃ hi dhanaṃ dhaññaṃ, ittaraṃ idha jīvitaṃ;
Ittaraṃ ittarato ñatvā, dīpaṃ kayirātha paṇḍito.
84.
‘‘Ye te evaṃ pajānanti, narā dhammassa kovidā;
Te dāne nappamajjanti, sutvā arahataṃ vaco’’ti.
Nāgapetavatthu ekādasamaṃ.
12. Uragapetavatthu
85.
‘‘Uragova tacaṃ jiṇṇaṃ, hitvā gacchati santanuṃ;
Evaṃ sarīre nibbhoge, pete kālaṅkate sati.
86.
‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi, gato so tassa yā gati’’.
87.
‘‘Anabbhito [anavhito (sī.)] tato āgā, nānuññāto ito gato;
Yathāgato tathā gato, tattha kā [kā tattha (sī.)] paridevanā.
88.
‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi, gato so tassa yā gati’’.
89.
‘‘Sace rode kisā assaṃ, tattha me kiṃ phalaṃ siyā;
Ñātimittasuhajjānaṃ, bhiyyo no aratī siyā.
90.
‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi, gato so tassa yā gati’’.
91.
‘‘Yathāpi dārako candaṃ, gacchantamanurodati;
Evaṃ sampadamevetaṃ, yo petamanusocati.
92.
‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi, gato so tassa yā gati’’.
93.
‘‘Yathāpi brahme udakumbho, bhinno appaṭisandhiyo;
Evaṃ sampadamevetaṃ, yo petamanusocati.
94.
‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti.
Uragapetavatthu dvādasamaṃ.
Uragavaggo paṭhamo niṭṭhito.
Tassuddānaṃ –
Khettañca sūkaraṃ pūti, piṭṭhaṃ cāpi tirokuṭṭaṃ;
Pañcāpi sattaputtañca, goṇaṃ pesakārakañca;
Tathā khallāṭiyaṃ nāgaṃ, dvādasaṃ uragañcevāti.
2. Ubbarivaggo
1. Saṃsāramocakapetivatthu
95.
‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
Upphāsulike [uppāsuḷike (ka.)] kisike, kā nu tvaṃ idha tiṭṭhasī’’ti.
96.
‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti.
97.
‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, petalokaṃ ito gatā’’ti.
98.
‘‘Anukampakā mayhaṃ nāhesuṃ bhante, pitā ca mātā athavāpi ñātakā;
Ye maṃ niyojeyyuṃ dadāhi dānaṃ, pasannacittā samaṇabrāhmaṇānaṃ.
99.
‘‘Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggā;
Khudāya taṇhāya ca khajjamānā, pāpassa kammassa phalaṃ mamedaṃ.
100.
‘‘Vandāmi taṃ ayya pasannacittā, anukampa maṃ vīra mahānubhāva;
Datvā ca me ādisa yaṃ hi kiñci, mocehi maṃ duggatiyā bhadante’’ti.
101.
Sādhūti so paṭissutvā, sāriputtonukampako;
Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;
Thālakassa ca pānīyaṃ, tassā dakkhiṇamādisi.
102.
Samanantarānuddiṭṭhe, vipāko udapajjatha;
Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.
103.
Tato suddhā sucivasanā, kāsikuttamadhārinī;
Vicittavatthābharaṇā, sāriputtaṃ upasaṅkami.
104.
‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
105.
‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
106.
‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.
107.
‘‘Uppaṇḍukiṃ kisaṃ chātaṃ, naggaṃ sampatitacchaviṃ [āpatitacchaviṃ (sī.)];
Muni kāruṇiko loke, taṃ maṃ addakkhi duggataṃ.
108.
‘‘Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;
Thālakassa ca pānīyaṃ, mama dakkhiṇamādisi.
109.
‘‘Ālopassa phalaṃ passa, bhattaṃ vassasataṃ dasa;
Bhuñjāmi kāmakāminī, anekarasabyañjanaṃ.
110.
‘‘Pāṇimattassa coḷassa, vipākaṃ passa yādisaṃ;
Yāvatā nandarājassa, vijitasmiṃ paṭicchadā.
111.
‘‘Tato bahutarā bhante, vatthānacchādanāni me;
Koseyyakambalīyāni, khomakappāsikāni ca.
112.
‘‘Vipulā ca mahagghā ca, tepākāsevalambare;
Sāhaṃ taṃ paridahāmi, yaṃ yaṃ hi manaso piyaṃ.
113.
‘‘Thālakassa ca pānīyaṃ, vipākaṃ passa yādisaṃ;
Gambhīrā caturassā ca, pokkharañño sunimmitā.
114.
‘‘Setodakā suppatitthā, sītā appaṭigandhiyā;
Padumuppalasañchannā, vārikiñjakkhapūritā.
115.
‘‘Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;
Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā’’ti.
Saṃsāramocakapetivatthu paṭhamaṃ.
2. Sāriputtattheramātupetivatthu
116.
‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasi’’.
117.
‘‘Ahaṃ te sakiyā mātā, pubbe aññāsu jātīsu;
Upapannā pettivisayaṃ, khuppipāsasamappitā.
118.
‘‘Chaḍḍitaṃ khipitaṃ kheḷaṃ, siṅghāṇikaṃ silesumaṃ;
Vasañca ḍayhamānānaṃ, vijātānañca lohitaṃ.
119.
‘‘Vaṇikānañca yaṃ ghāna-sīsacchinnāna lohitaṃ;
Khudāparetā bhuñjāmi, itthipurisanissitaṃ.
120.
‘‘Pubbalohitaṃ bhakkhāmi [pubbalohitabhakkhāsmi (sī.)], pasūnaṃ mānusāna ca;
Aleṇā anagārā ca, nīlamañcaparāyaṇā.
121.
‘‘Dehi puttaka me dānaṃ, datvā anvādisāhi me;
Appeva nāma mucceyyaṃ, pubbalohitabhojanā’’ti.
122.
Mātuyā vacanaṃ sutvā, upatissonukampako;
Āmantayi moggallānaṃ, anuruddhañca kappinaṃ.
123.
Catasso kuṭiyo katvā, saṅghe cātuddise adā;
Kuṭiyo annapānañca, mātu dakkhiṇamādisī.
124.
Samanantarānuddiṭṭhe, vipāko udapajjatha;
Bhojanaṃ pānīyaṃ vatthaṃ, dakkhiṇāya idaṃ phalaṃ.
125.
Tato suddhā sucivasanā, kāsikuttamadhārinī;
Vicittavatthābharaṇā, kolitaṃ upasaṅkami.
126.
‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
127.
‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
128.
‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.
129.
‘‘Sāriputtassāhaṃ mātā, pubbe aññāsu jātīsu;
Upapannā pettivisayaṃ, khuppipāsasamappitā.
130.
‘‘Chaḍḍitaṃ khipitaṃ kheḷaṃ, siṅghāṇikaṃ silesumaṃ;
Vasañca ḍayhamānānaṃ, vijātānañca lohitaṃ.
131.
‘‘Vaṇikānañca yaṃ ghāna-sīsacchinnāna lohitaṃ;
Khudāparetā bhuñjāmi, itthipurisanissitaṃ.
132.
‘‘Pubbalohitaṃ bhakkhissaṃ, pasūnaṃ mānusāna ca;
Aleṇā anagārā ca, nīlamañcaparāyaṇā.
133.
‘‘Sāriputtassa dānena, modāmi akutobhayā;
Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā’’ti.
Sāriputtattherassa mātupetivatthu dutiyaṃ.
3. Mattāpetivatthu
134.
‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti.
135.
‘‘Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti.
136.
‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, petalokaṃ ito gatā’’ti.
137.
‘‘Caṇḍī ca pharusā cāsiṃ, issukī maccharī saṭhā [saṭhī (sī.)];
Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā’’ti.
138.
Sabbaṃ [saccaṃ (ka.)] ahampi jānāmi, yathā tvaṃ caṇḍikā ahu;
Aññañca kho taṃ pucchāmi, kenāsi paṃsukunthitā’’ti.
139.
‘‘Sīsaṃnhātā tuvaṃ āsi, sucivatthā alaṅkatā;
Ahañca kho [kho taṃ (sī. ka.)] adhimattaṃ, samalaṅkatatarā tayā.
140.
‘‘Tassā me pekkhamānāya, sāmikena samantayi;
Tato me issā vipulā, kodho me samajāyatha.
141.
‘‘Tato paṃsuṃ gahetvāna, paṃsunā taṃ hi okiriṃ [taṃ vikīrihaṃ (syā. ka.)];
Tassa kammavipākena, tenamhi paṃsukunthitā’’ti.
142.
‘‘Saccaṃ ahampi jānāmi, paṃsunā maṃ tvamokiri;
Aññañca kho taṃ pucchāmi, kena khajjasi kacchuyā’’ti.
143.
‘‘Bhesajjahārī ubhayo, vanantaṃ agamimhase;
Tvañca bhesajjamāhari, ahañca kapikacchuno.
144.
‘‘Tassā tyājānamānāya, seyyaṃ tyāhaṃ samokiriṃ;
Tassa kammavipākena, tena khajjāmi kacchuyā’’ti.
145.
‘‘Saccaṃ ahampi jānāmi, seyyaṃ me tvaṃ samokiri;
Aññañca kho taṃ pucchāmi, kenāsi naggiyā tuva’’nti.
146.
‘‘Sahāyānaṃ samayo āsi, ñātīnaṃ samitī ahu;
Tvañca āmantitā āsi, sasāminī no ca kho ahaṃ.
147.
‘‘Tassā tyājānamānāya, dussaṃ tyāhaṃ apānudiṃ;
Tassa kammavipākena, tenamhi naggiyā aha’’nti.
148.
‘‘Saccaṃ ahampi jānāmi, dussaṃ me tvaṃ apānudi;
Aññañca kho taṃ pucchāmi, kenāsi gūthagandhinī’’ti.
149.
‘‘Tava gandhañca mālañca, paccagghañca vilepanaṃ;
Gūthakūpe adhāresiṃ [adhāresiṃ (ka.)], taṃ pāpaṃ pakataṃ mayā;
Tassa kammavipākena, tenamhi gūthagandhinī’’ti.
150.
‘‘Saccaṃ ahampi jānāmi, taṃ pāpaṃ pakataṃ tayā;
Aññañca kho taṃ pucchāmi, kenāsi duggatā tuva’’nti.
151.
‘‘Ubhinnaṃ samakaṃ āsi, yaṃ gehe vijjate dhanaṃ;
Santesu deyyadhammesu, dīpaṃ nākāsimattano;
Tassa kammavipākena, tenamhi duggatā ahaṃ.
152.
‘‘Tadeva maṃ tvaṃ avaca, ‘pāpakammaṃ nisevasi;
Na hi pāpehi kammehi, sulabhā hoti suggatī’’’ti.
153.
‘‘Vāmato maṃ tvaṃ paccesi, athopi maṃ usūyasi;
Passa pāpānaṃ kammānaṃ, vipāko hoti yādiso.
154.
‘‘Te gharā tā ca dāsiyo [te gharadāsiyo āsuṃ (sī. syā.), te ghare dāsiyo ceva (ka.)], tānevābharaṇānime;
Te aññe paricārenti, na bhogā honti sassatā.
155.
‘‘Idāni bhūtassa pitā, āpaṇā gehamehiti;
Appeva te dade kiñci, mā su tāva ito agā’’ti.
156.
‘‘Naggā dubbaṇṇarūpāmhi, kisā dhamanisanthatā;
Kopīnametaṃ itthīnaṃ, mā maṃ bhūtapitāddasā’’ti.
157.
‘‘Handa kiṃ vā tyāhaṃ [kiṃ tyāhaṃ (sī. syā.), kiṃ vatāhaṃ (ka.)] dammi, kiṃ vā tedha [kiṃ vā ca te (sī. syā.), kiṃ vidha te (ka.)]karomahaṃ;
Yena tvaṃ sukhitā assa, sabbakāmasamiddhinī’’ti.
158.
‘‘Cattāro bhikkhū saṅghato, cattāro pana puggalā;
Aṭṭha bhikkhū bhojayitvā, mama dakkhiṇamādisa;
Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti.
159.
Sādhūti sā paṭissutvā, bhojayitvāṭṭha bhikkhavo;
Vatthehacchādayitvāna, tassā dakkhiṇamādisī.
160.
Samanantarānuddiṭṭhe , vipāko udapajjatha;
Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.
161.
Tato suddhā sucivasanā, kāsikuttamadhārinī;
Vicittavatthābharaṇā, sapattiṃ upasaṅkami.
162.
‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
163.
‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
164.
‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.
165.
‘‘Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
166.
‘‘Tava dinnena dānena, modāmi akutobhayā;
Cīraṃ jīvāhi bhagini, saha sabbehi ñātibhi;
Asokaṃ virajaṃ ṭhānaṃ, āvāsaṃ vasavattinaṃ.
167.
‘‘Idha dhammaṃ caritvāna, dānaṃ datvāna sobhane;
Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupehi ṭhāna’’nti.
Mattāpetivatthu tatiyaṃ.
4. Nandāpetivatthu
168.
‘‘Kāḷī dubbaṇṇarūpāsi, pharusā bhīrudassanā;
Piṅgalāsi kaḷārāsi, na taṃ maññāmi mānusi’’nti.
169.
‘‘Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti.
170.
‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, petalokaṃ ito gatā’’ti.
171.
‘‘Caṇḍī ca pharusā cāsiṃ [caṇḍī pharusavācā ca (sī.)], tayi cāpi agāravā;
Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā’’ti.
172.
‘‘Handuttarīyaṃ dadāmi te, imaṃ [idaṃ (sī. aṭṭha.)] dussaṃ nivāsaya;
Imaṃ dussaṃ nivāsetvā, ehi nessāmi taṃ gharaṃ.
173.
‘‘Vatthañca annapānañca, lacchasi tvaṃ gharaṃ gatā;
Putte ca te passissasi, suṇisāyo ca dakkhasī’’ti.
174.
‘‘Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;
Bhikkhū ca sīlasampanne, vītarāge bahussute.
175.
‘‘Tappehi annapānena, mama dakkhiṇamādisa;
Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti.
176.
Sādhūti so paṭissutvā, dānaṃ vipulamākiri;
Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;
Chattaṃ gandhañca mālañca, vividhā ca upāhanā.
177.
Bhikkhū ca sīlasampanne, vītarāge bahussute;
Tappetvā annapānena, tassā dakkhiṇamādisī.
178.
Samanantarānuddiṭṭhe , vipāko udapajjatha;
Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.
179.
Tato suddhā sucivasanā, kāsikuttamadhārinī;
Vicittavatthābharaṇā, sāmikaṃ upasaṅkami.
180.
‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā.
181.
‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;
Uppajjanti ca te bhogā, ye keci manaso piyā.
182.
‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.
183.
‘‘Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
184.
‘‘Tava dinnena dānena, modāmi akutobhayā;
Ciraṃ jīva gahapati, saha sabbehi ñātibhi;
Asokaṃ virajaṃ khemaṃ, āvāsaṃ vasavattinaṃ.
185.
‘‘Idha dhammaṃ caritvāna, dānaṃ datvā gahapati;
Vineyya maccheramalaṃ samūlaṃ, anindito saggamupehi ṭhāna’’nti.
Nandāpetivatthu catutthaṃ.
5. Maṭṭhakuṇḍalīpetavatthu
186.
[vi. va. 1207] ‘‘Alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado;
Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuva’’nti.
187.
‘‘Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;
Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvita’’nti.
188.
‘‘Sovaṇṇamayaṃ maṇimayaṃ, lohitakamayaṃ [lohitaṅgamayaṃ (syā.), lohitaṅkamayaṃ (sī.), lohamayaṃ (katthaci)] atha rūpiyamayaṃ;
Ācikkha me bhaddamāṇava, cakkayugaṃ paṭipādayāmi te’’ti.
189.
So māṇavo tassa pāvadi, ‘‘candasūriyā ubhayettha dissare;
Sovaṇṇamayo ratho mama, tena cakkayugena sobhatī’’ti.
190.
‘‘Bālo kho tvaṃ asi māṇava, yo tvaṃ patthayase apatthiyaṃ;
Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye’’ti.
191.
‘‘Gamanāgamanampi dissati, vaṇṇadhātu ubhayattha vīthiyā;
Peto kālakato na dissati, ko nidha kandataṃ bālyataro’’ti.
192.
‘‘Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;
Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthayi’’nti.
193.
‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
194.
‘‘Abbahī [abbūḷhaṃ (syā. ka.)] vata me sallaṃ, sokaṃ hadayanissitaṃ;
Yo me sokaparetassa, puttasokaṃ apānudi.
195.
‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
Na socāmi na rodāmi, tava sutvāna māṇavā’’ti.
196.
‘‘Devatā nusi gandhabbo, adu sakko purindado;
Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti.
197.
‘‘Yañca kandasi yañca rodasi, puttaṃ āḷāhane sayaṃ dahitvā;
Svāhaṃ kusalaṃ karitvā kammaṃ, tidasānaṃ sahabyataṃ gato’’ti.
198.
‘‘Appaṃ vā bahuṃ vā nāddasāma, dānaṃ dadantassa sake agāre;
Uposathakammaṃ vā tādisaṃ, kena kammena gatosi devaloka’’nti.
199.
‘‘Ābādhikohaṃ dukkhito gilāno, āturarūpomhi sake nivesane;
Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ, addakkhiṃ sugataṃ anomapaññaṃ.
200.
‘‘Svāhaṃ muditamano pasannacitto, añjaliṃ akariṃ tathāgatassa;
Tāhaṃ kusalaṃ karitvāna kammaṃ, tidasānaṃ sahabyataṃ gato’’ti.
201.
‘‘Acchariyaṃ vata abbhutaṃ vata, añjalikammassa ayamīdiso vipāko;
Ahampi muditamano pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī’’ti.
202.
‘‘Ajjeva buddhaṃ saraṇaṃ vajāhi, dhammañca saṅghañca pasannacitto;
Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.
203.
‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;
Amajjapo mā ca musā bhaṇāhi, sakena dārena ca hohi tuṭṭho’’ti.
204.
‘‘Atthakāmosi me yakkha, hitakāmosi devate;
Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mamāti.
205.
‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;
Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.
206.
‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
Amajjapo no ca musā bhaṇāmi; Sakena dārena ca homi tuṭṭho’’ti.
Maṭṭhakuṇḍalīpetavatthu pañcamaṃ.
6. Kaṇhapetavatthu
207.
‘‘Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;
Yo ca tuyhaṃ sako bhātā, hadayaṃ cakkhu ca [cakkhuṃva (aṭṭha.)] dakkhiṇaṃ;
Tassa vātā balīyanti, sasaṃ jappati [ghaṭo jappati (ka.)] kesavā’’ti.
208.
‘‘Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;
Taramānarūpo vuṭṭhāsi, bhātusokena aṭṭito.
209.
‘‘Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;
Saso sasoti lapasi, kīdisaṃ sasamicchasi.
210.
‘‘Sovaṇṇamayaṃ maṇimayaṃ, lohamayaṃ atha rūpiyamayaṃ;
Saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.
211.
‘‘Santi aññepi sasakā, araññavanagocarā;
Tepi te ānayissāmi, kīdisaṃ sasamicchasī’’ti.
212.
‘‘Nāhamete sase icche, ye sasā pathavissitā;
Candato sasamicchāmi, taṃ me ohara kesavā’’ti.
213.
‘‘So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;
Apatthiyaṃ patthayasi, candato sasamicchasī’’ti.
214.
‘‘Evaṃ ce kaṇha jānāsi, yathaññamanusāsasi;
Kasmā pure mataṃ puttaṃ, ajjāpi manusocasi.
215.
‘‘Na yaṃ labbhā manussena, amanussena vā pana;
Jāto me mā mari putto, kuto labbhā alabbhiyaṃ.
216.
‘‘Na mantā mūlabhesajjā, osadhehi dhanena vā;
Sakkā ānayituṃ kaṇha, yaṃ petamanusocasi.
217.
‘‘Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;
Pahūtadhanadhaññāse, tepi no [natthetthapāṭhabhedo] ajarāmarā.
218.
‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
Ete caññe ca jātiyā, tepi no ajarāmarā.
219.
‘‘Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;
Ete caññe ca vijjāya, tepi no ajarāmarā.
220.
‘‘Isayo vāpi [isayo cāpi (vimānavatthu 99)] ye santā, saññatattā tapassino;
Sarīraṃ tepi kālena, vijahanti tapassino.
221.
‘‘Bhāvitattā arahanto, katakiccā anāsavā;
Nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā’’ti.
222.
‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
223.
‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;
Yo me sokaparetassa, puttasokaṃ apānudi.
224.
‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
Na socāmi na rodāmi, tava sutvāna bhātika’’ [bhāsitaṃ (syā.)].
225.
Evaṃ karonti sappaññā, ye honti anukampakā;
Nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātaraṃ.
226.
Yassa etādisā honti, amaccā paricārakā;
Subhāsitena anventi, ghaṭo jeṭṭhaṃva bhātaranti.
Kaṇhapetavatthu chaṭṭhaṃ.
7. Dhanapālaseṭṭhipetavatthu
227.
‘‘Naggo dubbaṇṇarūposi, kiso dhamanisanthato;
Upphāsuliko kisiko, ko nu tvamasi mārisa’’.
228.
‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;
Pāpakammaṃ karitvāna, petalokaṃ ito gato’’.
229.
‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, petalokaṃ ito gato’’.
230.
‘‘Nagaraṃ atthi paṇṇānaṃ [dasannānaṃ (sī. syā. pī.)], erakacchanti vissutaṃ;
Tattha seṭṭhi pure āsiṃ, dhanapāloti maṃ vidū.
231.
‘‘Asīti sakaṭavāhānaṃ, hiraññassa ahosi me;
Pahūtaṃ me jātarūpaṃ, muttā veḷuriyā bahū.
232.
‘‘Tāva mahaddhanassāpi, na me dātuṃ piyaṃ ahu;
Pidahitvā dvāraṃ bhuñjiṃ [bhuñjāmi (sī. syā.)], mā maṃ yācanakāddasuṃ.
233.
‘‘Assaddho maccharī cāsiṃ, kadariyo paribhāsako;
Dadantānaṃ karontānaṃ, vārayissaṃ bahu jane [bahujjanaṃ (sī. syā.)].
234.
‘‘Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;
Pokkharaññodapānāni, ārāmāni ca ropite;
Papāyo ca vināsesiṃ, dugge saṅkamanāni ca.
235.
‘‘Svāhaṃ akatakalyāṇo, katapāpo tato cuto;
Upapanno pettivisayaṃ, khuppipāsasamappito.
236.
‘‘Pañcapaṇṇāsavassāni, yato kālaṅkato ahaṃ;
Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ.
237.
‘‘Yo saṃyamo so vināso,yo vināso so saṃyamo;
Petā hi kira jānanti, yo saṃyamo so vināso.
238.
‘‘Ahaṃ pure saṃyamissaṃ, nādāsiṃ bahuke dhane;
Santesu deyyadhammesu, dīpaṃ nākāsimattano;
Svāhaṃ pacchānutappāmi, attakammaphalūpago.
239.
[pe. va. 69] ‘‘Uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissati;
Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.
240.
[pe. va. 70] ‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;
Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.
241.
[pe. va. 71] ‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;
Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.
242.
[pe. va. 72] ‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;
Phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.
243.
‘‘Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;
Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.
244.
‘‘Sace taṃ pāpakaṃ kammaṃ, karissatha karotha vā;
Na vo dukkhā pamutyatthi [pamuttatthi (sabbattha) udā. 44 passitabbaṃ], uppaccāpi [upeccāpi (syā. ka.)] palāyataṃ.
245.
‘‘Matteyyā hotha petteyyā, kule jeṭṭhāpacāyikā;
Sāmaññā hotha brahmaññā, evaṃ saggaṃ gamissathā’’ti.
Dhanapālaseṭṭhipetavatthu sattamaṃ.
8. Cūḷaseṭṭhipetavatthu
246.
‘‘Naggo kiso pabbajitosi bhante, rattiṃ kuhiṃ gacchasi kissa hetu;
Ācikkha me taṃ api sakkuṇemu, sabbena vittaṃ paṭipādaye tuva’’nti.
247.
‘‘Bārāṇasī nagaraṃ dūraghuṭṭhaṃ, tatthāhaṃ gahapati aḍḍhako ahu dīno;
Adātā gedhitamano āmisasmiṃ, dussīlyena yamavisayamhi patto.
248.
‘‘So sūcikāya kilamito tehi,
Teneva ñātīsu yāmi āmisakiñcikkhahetu;
Adānasīlā na ca saddahanti,
Dānaphalaṃ hoti paramhi loke.
249.
‘‘Dhītā ca mayhaṃ lapate abhikkhaṇaṃ, ‘dassāmi dānaṃ pitūnaṃ pitāmahānaṃ’;
Tamupakkhaṭaṃ parivisayanti brāhmaṇā [brāhmaṇe (sī.)], ‘yāmi ahaṃ andhakavindaṃ bhottu’’’nti.
250.
Tamavoca rājā ‘‘anubhaviyāna tampi,
Eyyāsi khippaṃ ahamapi kassaṃ pūjaṃ;
Ācikkha me taṃ yadi atthi hetu,
Saddhāyitaṃ hetuvaco suṇomā’’ti.
251.
‘Tathā’ti vatvā agamāsi tattha, bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā;
Paccāgami rājagahaṃ punāparaṃ, pāturahosi purato janādhipassa.
252.
Disvāna petaṃ punadeva āgataṃ, rājā avoca ‘‘ahamapi kiṃ dadāmi;
Ācikkha me taṃ yadi atthi hetu, yena tuvaṃ cirataraṃ pīṇito siyā’’ti.
253.
‘‘Buddhañca saṅghaṃ parivisiyāna rāja, annena pānena ca cīvarena;
Taṃ dakkhiṇaṃ ādisa me hitāya, evaṃ ahaṃ cirataraṃ pīṇito siyā’’ti.
254.
Tato ca rājā nipatitvā tāvade [tāvadeva (syā.), tadeva (ka.)], dānaṃ sahatthā atulaṃ daditvā [atulañca datvā (syā. ka.)] saṅghe;
Ārocesi pakataṃ [ārocayī pakatiṃ (sī. syā.)] tathāgatassa, tassa ca petassa dakkhiṇaṃ ādisittha.
255.
So pūjito ativiya sobhamāno, pāturahosi purato janādhipassa;
‘‘Yakkhohamasmi paramiddhipatto, na mayhamatthi samā sadisā [mayhamiddhisamasadisā (sī. syā.)] mānusā.
256.
‘‘Passānubhāvaṃ aparimitaṃ mamayidaṃ, tayānudiṭṭhaṃ atulaṃ datvā saṅghe;
Santappito satataṃ sadā bahūhi, yāmi ahaṃ sukhito manussadevā’’ti.
Cūḷaseṭṭhipetavatthu aṭṭhamaṃ niṭṭhitaṃ.
Bhāṇavāraṃ paṭhamaṃ niṭṭhitaṃ.
9. Aṅkurapetavatthu
257.
‘‘Yassa atthāya gacchāma, kambojaṃ dhanahārakā;
Ayaṃ kāmadado yakkho, imaṃ yakkhaṃ nayāmase.
258.
‘‘Imaṃ yakkhaṃ gahetvāna, sādhukena pasayha vā;
Yānaṃ āropayitvāna, khippaṃ gacchāma dvāraka’’nti.
259.
[jā. 1.10.151; 1.14.196; 2.18.153; 2.22.10] ‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako’’ti.
260.
‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Khandhampi tassa chindeyya, attho ce tādiso siyā’’ti.
261.
‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Na tassa pattaṃ bhindeyya [hiṃseyya (ka.)], mittadubbho hi pāpako’’ti.
262.
‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Samūlampi taṃ abbuhe [ubbahe (?)], attho ce tādiso siyā’’ti.
263.
‘‘Yassekarattimpi ghare vaseyya, yatthannapānaṃ puriso labhetha;
Na tassa pāpaṃ manasāpi cintaye, kataññutā sappurisehi vaṇṇitā.
264.
‘‘Yassekarattimpi ghare vaseyya, annena pānena upaṭṭhito siyā;
Na tassa pāpaṃ manasāpi cintaye, adubbhapāṇī dahate mittadubbhiṃ.
265.
‘‘Yo pubbe katakalyāṇo, pacchā pāpena hiṃsati;
Allapāṇihato [adubbhipāṇīhato (ka)] poso, na so bhadrāni passatī’’ti.
266.
‘‘Nāhaṃ devena vā manussena vā, issariyena vāhaṃ suppasayho;
Yakkhohamasmi paramiddhipatto, dūraṅgamo vaṇṇabalūpapanno’’ti.
267.
‘‘Pāṇi te sabbaso vaṇṇo, pañcadhāro madhussavo;
Nānārasā paggharanti, maññehaṃ taṃ purindada’’nti.
268.
‘‘Nāmhi devo na gandhabbo, nāpi sakko purindado;
Petaṃ maṃ aṅkura jānāhi, roruvamhā [heruvamhā (sī.)] idhāgata’’nti.
269.
‘‘Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvaṃ;
Kena te brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti.
270.
‘‘Tunnavāyo pure āsiṃ, roruvasmiṃ tadā ahaṃ;
Sukicchavutti kapaṇo, na me vijjati dātave.
271.
‘‘Nivesanañca [āvesanañca (sī.)] me āsi, asayhassa upantike;
Saddhassa dānapatino, katapuññassa lajjino.
272.
‘‘Tattha yācanakā yanti, nānāgottā vanibbakā;
Te ca maṃ tattha pucchanti, asayhassa nivesanaṃ.
273.
‘‘Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyati;
Tesāhaṃ puṭṭho akkhāmi, asayhassa nivesanaṃ.
274.
‘‘Paggayha dakkhiṇaṃ bāhuṃ, ettha gacchatha bhaddaṃ vo;
Ettha dānaṃ padīyati, asayhassa nivesane.
275.
‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;
Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti.
276.
‘‘Na kira tvaṃ adā dānaṃ, sakapāṇīhi kassaci;
Parassa dānaṃ anumodamāno, pāṇiṃ paggayha pāvadi.
277.
‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;
Tena te brahmacariyena, puññaṃ pāṇimhi ijjhati.
278.
‘‘Yo so dānamadā bhante, pasanno sakapāṇibhi;
So hitvā mānusaṃ dehaṃ, kiṃ nu so disataṃ gato’’ti.
279.
‘‘Nāhaṃ pajānāmi asayhasāhino, aṅgīrasassa gatiṃ āgatiṃ vā;
Sutañca me vessavaṇassa santike, sakkassa sahabyataṃ gato asayho’’ti.
280.
‘‘Alameva kātuṃ kalyāṇaṃ, dānaṃ dātuṃ yathārahaṃ;
Pāṇiṃ kāmadadaṃ disvā, ko puññaṃ na karissati.
281.
‘‘So hi nūna ito gantvā, anuppatvāna dvārakaṃ;
Dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.
282.
‘‘Dassāmannañca pānañca, vatthasenāsanāni ca;
Papañca udapānañca, dugge saṅkamanāni cā’’ti.
283.
‘‘Kena te aṅgulī kuṇā [kuṇṭhā (sī. syā.)], mukhañca kuṇalīkataṃ [kuṇḍalīkataṃ (sī. syā. ka.)];
Akkhīni ca paggharanti, kiṃ pāpaṃ pakataṃ tayā’’ti.
284.
‘‘Aṅgīrasassa gahapatino, saddhassa gharamesino;
Tassāhaṃ dānavissagge, dāne adhikato ahuṃ.
285.
‘‘Tattha yācanake disvā, āgate bhojanatthike;
Ekamantaṃ apakkamma, akāsiṃ kuṇaliṃ mukhaṃ.
286.
‘‘Tena me aṅgulī kuṇā, mukhañca kuṇalīkataṃ;
Akkhīni me paggharanti, taṃ pāpaṃ pakataṃ mayā’’ti.
287.
‘‘Dhammena te kāpurisa, mukhañca kuṇalīkataṃ;
Akkhīni ca paggharanti, yaṃ taṃ parassa dānassa;
Akāsi kuṇaliṃ mukhaṃ.
288.
‘‘Kathaṃ hi dānaṃ dadamāno, kareyya parapattiyaṃ;
Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca.
289.
‘‘So hi nūna ito gantvā, anuppatvāna dvārakaṃ;
Dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.
290.
‘‘Dassāmannañca pānañca, vatthasenāsanāni ca;
Papañca udapānañca, dugge saṅkamanāni cā’’ti.
291.
Tato hi so nivattitvā, anuppatvāna dvārakaṃ;
Dānaṃ paṭṭhapayi aṅkuro, yaṃtumassa [yaṃ taṃ assa (syā.), yantamassa (ka.)] sukhāvahaṃ.
292.
Adā annañca pānañca, vatthasenāsanāni ca;
Papañca udapānañca, vippasannena cetasā.
293.
‘‘Ko chāto ko ca tasito, ko vatthaṃ paridahissati;
Kassa santāni yoggāni, ito yojentu vāhanaṃ.
294.
‘‘Ko chatticchati gandhañca, ko mālaṃ ko upāhanaṃ;
Itissu tattha ghosenti, kappakā sūdamāgadhā [pāṭavā (ka.)];
Sadā sāyañca pāto ca, aṅkurassa nivesane.
295.
‘‘‘Sukhaṃ supati aṅkuro’, iti jānāti maṃ jano;
Dukkhaṃ supāmi sindhaka [sanduka, sindhuka (ka.)], yaṃ na passāmi yācake.
296.
‘‘‘Sukhaṃ supati aṅkuro’, iti jānāti maṃ jano;
Dukkhaṃ sindhaka supāmi, appake su vanibbake’’ti.
297.
‘‘Sakko ce te varaṃ dajjā, tāvatiṃsānamissaro;
Kissa sabbassa lokassa, varamāno varaṃ vare’’ti.
298.
‘‘Sakko ce me varaṃ dajjā, tāvatiṃsānamissaro;
Kāluṭṭhitassa me sato, suriyuggamanaṃ pati;
Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.
299.
‘‘Dadato me na khīyetha, datvā nānutapeyyahaṃ;
Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakkaṃ varaṃ vare’’ti.
300.
‘‘Na sabbavittāni pare pavecche, dadeyya dānañca dhanañca rakkhe;
Tasmā hi dānā dhanameva seyyo, atippadānena kulā na honti.
301.
‘‘Adānamatidānañca, nappasaṃsanti paṇḍitā;
Tasmā hi dānā dhanameva seyyo, samena vatteyya sa dhīradhammo’’ti.
302.
‘‘Aho vata re ahameva dajjaṃ, santo ca maṃ sappurisā bhajeyyuṃ;
Meghova ninnāni paripūrayanto [bhipūrayanto (sī.), hi pūrayanto (syā.)], santappaye sabbavanibbakānaṃ.
303.
‘‘Yassa yācanake disvā, mukhavaṇṇo pasīdati;
Datvā attamano hoti, taṃ gharaṃ vasato sukhaṃ.
304.
‘‘Yassa yācanake disvā, mukhavaṇṇo pasīdati;
Datvā attamano hoti, esā yaññassa [puññassa (sī.)] sampadā.
305.
[a. ni. 6.37] ‘‘Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;
Datvā attamano hoti, esā yaññassa [puññassa (sī.)] sampadā’’ti.
306.
Saṭṭhi vāhasahassāni, aṅkurassa nivesane;
Bhojanaṃ dīyate niccaṃ, puññapekkhassa jantuno.
307.
Tisahassāni sūdāni hi [sūdāni (syā. ka.)], āmuttamaṇikuṇḍalā;
Aṅkuraṃ upajīvanti, dāne yaññassa vāvaṭā [byāvaṭā (sī.), pāvaṭā (syā.)].
308.
Saṭṭhi purisasahassāni, āmuttamaṇikuṇḍalā;
Aṅkurassa mahādāne, kaṭṭhaṃ phālenti māṇavā.
309.
Soḷasitthisahassāni, sabbālaṅkārabhūsitā;
Aṅkurassa mahādāne, vidhā piṇḍenti nāriyo.
310.
Soḷasitthisahassāni, sabbālaṅkārabhūsitā;
Aṅkurassa mahādāne, dabbigāhā upaṭṭhitā.
311.
Bahuṃ bahūnaṃ pādāsi, ciraṃ pādāsi khattiyo;
Sakkaccañca sahatthā ca, cittīkatvā punappunaṃ.
312.
Bahū māse ca pakkhe ca, utusaṃvaccharāni ca;
Mahādānaṃ pavattesi, aṅkuro dīghamantaraṃ.
313.
Evaṃ datvā yajitvā ca, aṅkuro dīghamantaraṃ;
So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahu.
314.
Kaṭacchubhikkhaṃ datvāna, anuruddhassa indako;
So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahu.
315.
Dasahi ṭhānehi aṅkuraṃ, indako atirocati;
Rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.
316.
Āyunā yasasā ceva, vaṇṇena ca sukhena ca;
Ādhipaccena aṅkuraṃ, indako atirocati.
317.
Tāvatiṃse yadā buddho, silāyaṃ paṇḍukambale;
Pāricchattakamūlamhi, vihāsi purisuttamo.
318.
Dasasu lokadhātūsu, sannipatitvāna devatā;
Payirupāsanti sambuddhaṃ, vasantaṃ nagamuddhani.
319.
Na koci devo vaṇṇena, sambuddhaṃ atirocati;
Sabbe deve atikkamma [adhigayha (sī.), atiggayha (ka)], sambuddhova virocati.
320.
Yojanāni dasa dve ca, aṅkuroyaṃ tadā ahu;
Avidūreva buddhassa [avidūre sambuddhassa (ka.)], indako atirocati.
321.
Oloketvāna sambuddho, aṅkurañcāpi indakaṃ;
Dakkhiṇeyyaṃ sambhāvento [pabhāvento (sī.)], idaṃ vacanamabravi.
322.
‘‘Mahādānaṃ tayā dinnaṃ, aṅkura dīghamantaraṃ;
Atidūre [suvidūre (ka.)] nisinnosi, āgaccha mama santike’’ti.
323.
Codito bhāvitattena, aṅkuro idamabravi;
‘‘Kiṃ mayhaṃ tena dānena, dakkhiṇeyyena suññataṃ.
324.
‘‘Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;
Atirocati amhehi, cando tāragaṇe yathā’’ti.
325.
‘‘Ujjaṅgale yathā khette, bījaṃ bahumpi ropitaṃ;
Na vipulaphalaṃ hoti, napi toseti kassakaṃ.
326.
‘‘Tatheva dānaṃ bahukaṃ, dussīlesu patiṭṭhitaṃ;
Na vipulaphalaṃ hoti, napi toseti dāyakaṃ.
327.
‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
Sammā dhāraṃ pavecchante, phalaṃ toseti kassakaṃ.
328.
‘‘Tatheva sīlavantesu, guṇavantesu tādisu;
Appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala’’nti.
329.
Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ;
Viceyya dānaṃ datvāna, saggaṃ gacchanti dāyakā.
330.
Viceyya dānaṃ sugatappasatthaṃ, ye dakkhiṇeyyā idha jīvaloke;
Etesu dinnāni mahapphalāni, bījāni vuttāni yathā sukhetteti.
Aṅkurapetavatthu navamaṃ.
10. Uttaramātupetivatthu
331.
Divāvihāragataṃ bhikkhuṃ, gaṅgātīre nisinnakaṃ;
Taṃ petī upasaṅkamma, dubbaṇṇā bhīrudassanā.
332.
Kesā cassā atidīghā [ahū dīghā (ka.)], yāvabhūmāvalambare [yāva bhūmyā’valambare (?)];
Kesehi sā paṭicchannā, samaṇaṃ etadabravi.
333.
‘‘Pañcapaṇṇāsavassāni, yato kālaṅkatā ahaṃ;
Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ;
Dehi tvaṃ pāniyaṃ bhante, tasitā pāniyāya me’’ti.
334.
‘‘Ayaṃ sītodikā gaṅgā, himavantato [himavantāva (ka.)] sandati;
Piva etto gahetvāna, kiṃ maṃ yācasi pāniya’’nti.
335.
‘‘Sacāhaṃ bhante gaṅgāya, sayaṃ gaṇhāmi pāniyaṃ;
Lohitaṃ me parivattati, tasmā yācāmi pāniya’’nti.
336.
‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, gaṅgā te hoti lohita’’nti.
337.
‘‘Putto me uttaro nāma [putto me bhante uttaro (ka.)], saddho āsi upāsako;
So ca mayhaṃ akāmāya, samaṇānaṃ pavecchati.
338.
‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
Tamahaṃ paribhāsāmi, maccherena upaddutā.
339.
‘‘Yaṃ tvaṃ mayhaṃ akāmāya, samaṇānaṃ pavecchasi;
Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ.
340.
‘‘Etaṃ te paralokasmiṃ, lohitaṃ hotu uttara;
Tassa kammassa vipākena, gaṅgā me hoti lohita’’nti.
Uttaramātupetivatthu dasamaṃ.
11. Suttapetavatthu
341.
‘‘Ahaṃ pure pabbajitassa bhikkhuno, suttaṃ adāsiṃ upasaṅkamma yācitā;
Tassa vipāko vipulaphalūpalabbhati, bahukā ca me uppajjare [bahū ca me upapajjare (sī.)] vatthakoṭiyo.
342.
‘‘Pupphābhikiṇṇaṃ ramitaṃ [rammamidaṃ (ka.)] vimānaṃ, anekacittaṃ naranārisevitaṃ;
Sāhaṃ bhuñjāmi ca pārupāmi ca, pahūtavittā na ca tāva khīyati.
343.
‘‘Tasseva kammassa vipākamanvayā, sukhañca sātañca idhūpalabbhati;
Sāhaṃ gantvā punadeva mānusaṃ, kāhāmi puññāni nayayyaputta ma’’nti.
344.
‘‘Satta tuvaṃ vassasatā idhāgatā,
Jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi;
Sabbeva te kālakatā ca ñātakā,
Kiṃ tattha gantvāna ito karissasī’’ti.
345.
‘‘Satteva vassāni idhāgatāya me, dibbañca sukhañca samappitāya;
Sāhaṃ gantvāna punadeva mānusaṃ, kāhāmi puññāni nayayyaputta ma’’nti.
346.
So taṃ gahetvāna pasayha bāhāyaṃ, paccānayitvāna theriṃ sudubbalaṃ;
‘‘Vajjesi aññampi janaṃ idhāgataṃ, ‘karotha puññāni sukhūpalabbhati’’.
347.
‘‘Diṭṭhā mayā akatena sādhunā, petā vihaññanti tatheva manussā;
Kammañca katvā sukhavedanīyaṃ, devā manussā ca sukhe ṭhitā pajā’’ti.
Suttapetavatthu ekādasamaṃ.
12. Kaṇṇamuṇḍapetivatthu
348.
‘‘Soṇṇasopānaphalakā , soṇṇavālukasanthatā;
Tattha sogandhiyā vaggū, sucigandhā manoramā.
349.
‘‘Nānārukkhehi sañchannā, nānāgandhasameritā;
Nānāpadumasañchannā, puṇḍarīkasamotatā [samohatā (ka.)].
350.
‘‘Surabhiṃ sampavāyanti, manuññā māluteritā;
Haṃsakoñcābhirudā ca, cakkavakkābhikūjitā.
351.
‘‘Nānādijagaṇākiṇṇā , nānāsaragaṇāyutā;
Nānāphaladharā rukkhā, nānāpupphadharā vanā.
352.
‘‘Na manussesu īdisaṃ, nagaraṃ yādisaṃ idaṃ;
Pāsādā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;
Daddallamānā ābhenti [ābhanti (ka.)], samantā caturo disā.
353.
‘‘Pañca dāsisatā tuyhaṃ, yā temā paricārikā;
Tā [kā (ka.)] kambukāyūradharā [kambukeyūradharā (sī.)], kañcanāveḷabhūsitā.
354.
‘‘Pallaṅkā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;
Kadalimigasañchannā [kādalimigasañchannā (sī.)], sajjā gonakasanthatā.
355.
‘‘Yattha tvaṃ vāsūpagatā, sabbakāmasamiddhinī;
Sampattāyaḍḍharattāya [… rattiyā (ka.)], tato uṭṭhāya gacchasi.
356.
‘‘Uyyānabhūmiṃ gantvāna, pokkharaññā samantato;
Tassā tīre tuvaṃ ṭhāsi, harite saddale subhe.
357.
‘‘Tato te kaṇṇamuṇḍo sunakho, aṅgamaṅgāni khādati;
Yadā ca khāyitā āsi, aṭṭhisaṅkhalikā katā;
Ogāhasi pokkharaṇiṃ, hoti kāyo yathā pure.
358.
‘‘Tato tvaṃ aṅgapaccaṅgī [aṅgapaccaṅgā (ka.)], sucāru piyadassanā;
Vatthena pārupitvāna, āyāsi mama santikaṃ.
359.
‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena, kaṇṇamuṇḍo sunakho tavaaṅgamaṅgāni khādatī’’ti.
360.
‘‘Kimilāyaṃ [kimbilāyaṃ (sī. syā.)] gahapati, saddho āsi upāsako;
Tassāhaṃ bhariyā āsiṃ, dussīlā aticārinī.
361.
‘‘So maṃ aticaramānāya [evamāticaramānāya (syā. pī.)], sāmiko etadabravi;
‘Netaṃ channaṃ [netaṃ channaṃ na (sī.), netaṃ channaṃ netaṃ (ka.)] patirūpaṃ, yaṃ tvaṃ aticarāsi maṃ’.
362.
‘‘Sāhaṃ ghorañca sapathaṃ, musāvādañca bhāsisaṃ;
‘Nāhaṃ taṃ aticarāmi, kāyena uda cetasā.
363.
‘‘‘Sacāhaṃ taṃ aticarāmi, kāyena uda cetasā;
Kaṇṇamuṇḍo yaṃ sunakho, aṅgamaṅgāni khādatu’.
364.
‘‘Tassa kammassa vipākaṃ, musāvādassa cūbhayaṃ;
Satteva vassasatāni, anubhūtaṃ yato hi me;
Kaṇṇamuṇḍo ca sunakho, aṅgamaṅgāni khādati.
365.
‘‘Tvañca deva bahukāro, atthāya me idhāgato;
Sumuttāhaṃ kaṇṇamuṇḍassa, asokā akutobhayā.
366.
‘‘Tāhaṃ deva namassāmi, yācāmi pañjalīkatā;
Bhuñja amānuse kāme, rama deva mayā sahā’’ti.
367.
‘‘Bhuttā amānusā kāmā, ramitomhi tayā saha;
Tāhaṃ subhage yācāmi, khippaṃ paṭinayāhi ma’’nti.
Kaṇṇamuṇḍapetivatthu dvādasamaṃ.
13. Ubbaripetavatthu
368.
Ahu rājā brahmadatto, pañcālānaṃ rathesabho;
Ahorattānamaccayā, rājā kālamakrubbatha [rājā kālaṅkarī tadā (sī.)].
369.
Tassa āḷāhanaṃ gantvā, bhariyā kandati ubbarī [uppari (ka.)];
Brahmadattaṃ apassantī, brahmadattāti kandati.
370.
Isi ca tattha āgacchi, sampannacaraṇo muni;
So ca tattha apucchittha, ye tattha susamāgatā.
371.
‘‘Kassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;
Kassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;
Brahmadattaṃ apassantī, ‘brahmadattā’ti kandati’’.
372.
Te ca tattha viyākaṃsu, ye tattha susamāgatā;
‘‘Brahmadattassa bhadante [bhaddante (ka.)], brahmadattassa mārisa.
373.
‘‘Tassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;
Tassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;
Brahmadattaṃ apassantī, ‘brahmadattā’ti kandati’’.
374.
‘‘Chaḷāsītisahassāni, brahmadattassanāmakā;
Imasmiṃ āḷāhane daḍḍhā, tesaṃ kamanusocasī’’ti.
375.
‘‘Yo rājā cūḷanīputto, pañcālānaṃ rathesabho;
Taṃ bhante anusocāmi, bhattāraṃ sabbakāmada’’nti.
376.
‘‘Sabbe vāhesuṃ rājāno, brahmadattassanāmakā;
Sabbevacūḷanīputtā, pañcālānaṃ rathesabhā.
377.
‘‘Sabbesaṃ anupubbena, mahesittamakārayi;
Kasmā purimake hitvā, pacchimaṃ anusocasī’’ti.
378.
‘‘Ātume itthibhūtāya, dīgharattāya mārisa;
Yassā me itthibhūtāya, saṃsāre bahubhāsasī’’ti.
379.
‘‘Ahu itthī ahu puriso, pasuyonimpi āgamā;
Evametaṃ atītānaṃ, pariyanto na dissatī’’ti.
380.
‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
381.
‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;
Yo me sokaparetāya, patisokaṃ apānudi.
382.
‘‘Sāhaṃ abbūḷhasallāsmi, sītibhūtāsmi nibbutā;
Na socāmi na rodāmi, tava sutvā mahāmunī’’ti.
383.
Tassa taṃ vacanaṃ sutvā, samaṇassa subhāsitaṃ;
Pattacīvaramādāya, pabbaji anagāriyaṃ.
384.
Sā ca pabbajitā santā, agārasmā anagāriyaṃ;
Mettācittaṃ abhāvesi, brahmalokūpapattiyā.
385.
Gāmā gāmaṃ vicarantī, nigame rājadhāniyo;
Uruvelā nāma so gāmo, yattha kālamakrubbatha.
386.
Mettācittaṃ ābhāvetvā, brahmalokūpapattiyā;
Itthicittaṃ virājetvā, brahmalokūpagā ahūti.
Ubbaripetavatthu terasamaṃ.
Ubbarivaggo dutiyo niṭṭhito.
Tassuddānaṃ –
Mocakaṃ [paṇḍu (sabbattha)] mātā mattā [pitā (sī. ka.), patiyā (syā.)] ca, nandā kuṇḍalīnā ghaṭo;
Dve seṭṭhī tunnavāyo ca, uttara [vihāra (sabbattha)] suttakaṇṇa [sopāna (sabbattha)] ubbarīti.
3. Cūḷavaggo
1. Abhijjamānapetavatthu
387.
‘‘Abhijjamāne vārimhi, gaṅgāya idha gacchasi;
Naggo pubbaddhapetova māladhārī alaṅkato;
Kuhiṃ gamissasi peta, kattha vāso bhavissatī’’ti.
388.
‘‘Cundaṭṭhilaṃ [cundaṭṭhikaṃ (sī.)] gamissāmi, peto so iti bhāsati;
Antare vāsabhagāmaṃ, bārāṇasiṃ ca [bārāṇasiyā ca (sī. syā.)] santike’’.
389.
Tañca disvā mahāmatto, koliyo iti vissuto;
Sattuṃ bhattañca petassa, pītakañca yugaṃ adā.
390.
Nāvāya tiṭṭhamānāya, kappakassa adāpayi;
Kappakassa padinnamhi, ṭhāne petassa dissatha [petassu’dissatha (sī.), petassu’dicchatha (?)].
391.
Tato suvatthavasano, māladhārī alaṅkato;
Ṭhāne ṭhitassa petassa, dakkhiṇā upakappatha;
Tasmā dajjetha petānaṃ, anukampāya punappunaṃ.
392.
Sātunnavasanā [sāhunnavāsino (syā. pī.), sāhundavāsino (ka.)] eke, aññe kesanivāsanā [kesanivāsino (syā. ka.)];
Petā bhattāya gacchanti, pakkamanti disodisaṃ.
393.
Dūre eke [dūre petā (ka.)] padhāvitvā, aladdhāva nivattare;
Chātā pamucchitā bhantā, bhūmiyaṃ paṭisumbhitā.
394.
Te ca [keci (sī. syā.)] tattha papatitā [papatitvā (sī.), ca patitā (syā.)], bhūmiyaṃ paṭisumbhitā;
Pubbe akatakalyāṇā, aggidaḍḍhāva ātape.
395.
‘‘Mayaṃ pubbe pāpadhammā, gharaṇī kulamātaro;
Santesu deyyadhammesu, dīpaṃ nākamha attano.
396.
‘‘Pahūtaṃ annapānampi, apissu avakirīyati;
Sammaggate pabbajite, na ca kiñci adamhase.
397.
‘‘Akammakāmā alasā, sādukāmā mahagghasā;
Ālopapiṇḍadātāro, paṭiggahe paribhāsimhase [paribhāsitā (syā. ka.)].
398.
‘‘Te gharā tā ca dāsiyo, tānevābharaṇāni no;
Te aññe paricārenti, mayaṃ dukkhassa bhāgino.
399.
‘‘Veṇī vā avaññā honti, rathakārī ca dubbhikā;
Caṇḍālī kapaṇā honti, kappakā [nhāpikā (sī.)] ca punappunaṃ.
400.
‘‘Yāni yāni nihīnāni, kulāni kapaṇāni ca;
Tesu tesveva jāyanti, esā maccharino gati.
401.
‘‘Pubbe ca katakalyāṇā, dāyakā vītamaccharā;
Saggaṃ te paripūrenti, obhāsenti ca nandanaṃ.
402.
‘‘Vejayante ca pāsāde, ramitvā kāmakāmino;
Uccākulesu jāyanti, sabhogesu tato cutā.
403.
‘‘Kūṭāgāre ca pāsāde, pallaṅke gonakatthate;
Bījitaṅgā [vījitaṅgā (sī. syā.)] morahatthehi, kule jātā yasassino.
404.
‘‘Aṅkato aṅkaṃ gacchanti, māladhārī alaṅkatā;
Dhātiyo upatiṭṭhanti, sāyaṃ pātaṃ sukhesino.
405.
‘‘Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;
Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.
406.
‘‘Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;
Sukhañca katapuññānaṃ, idha ceva parattha ca.
407.
‘‘Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;
Katapuññā hi modanti, sagge bhogasamaṅgino’’ti.
Abhijjamānapetavatthu paṭhamaṃ.
2. Sāṇavāsītherapetavatthu
408.
Kuṇḍināgariyo thero, sāṇavāsi [sānuvāsi (sī.), sānavāsi (syā.)] nivāsiko;
Poṭṭhapādoti nāmena, samaṇo bhāvitindriyo.
409.
Tassa mātā pitā bhātā, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
410.
Te duggatā sūcikaṭṭā, kilantā naggino kisā;
Uttasantā [ottappantā (syā. ka.)] mahattāsā [mahātāsā (sī.)], na dassenti kurūrino [kuruddino (ka.)].
411.
Tassa bhātā vitaritvā, naggo ekapathekako;
Catukuṇḍiko bhavitvāna, therassa dassayītumaṃ.
412.
Thero cāmanasikatvā, tuṇhībhūto atikkami;
So ca viññāpayī theraṃ, ‘bhātā petagato ahaṃ’.
413.
‘‘Mātā pitā ca te bhante, duggatā yamalokikā;
Pāpakammaṃ karitvāna, petalokaṃ ito gatā.
414.
‘‘Te duggatā sūcikaṭṭā, kilantā naggino kisā;
Uttasantā mahattāsā, na dassenti kurūrino.
415.
‘‘Anukampassu kāruṇiko, datvā anvādisāhi no;
Tava dinnena dānena, yāpessanti kurūrino’’ti.
416.
Thero caritvā piṇḍāya, bhikkhū aññe ca dvādasa;
Ekajjhaṃ sannipatiṃsu, bhattavissaggakāraṇā.
417.
Thero sabbeva te āha, ‘‘yathāladdhaṃ dadātha me;
Saṅghabhattaṃ karissāmi, anukampāya ñātinaṃ’’.
418.
Niyyādayiṃsu therassa, thero saṅghaṃ nimantayi;
Datvā anvādisi thero, mātu pitu ca bhātuno;
‘‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’’.
419.
Samanantarānuddiṭṭhe, bhojanaṃ udapajjatha;
Suciṃ paṇītaṃ sampannaṃ, anekarasabyañjanaṃ.
420.
Tato uddassayī [uddisayī (sī. ka.), uddissati (syā. ka.)] bhātā, vaṇṇavā balavā sukhī;
‘‘Pahūtaṃ bhojanaṃ bhante, passa naggāmhase mayaṃ;
Tathā bhante parakkama, yathā vatthaṃ labhāmase’’ti.
421.
Thero saṅkārakūṭamhā, uccinitvāna nantake;
Pilotikaṃ paṭaṃ katvā, saṅghe cātuddise adā.
422.
Datvā anvādisī thero, mātu pitu ca bhātuno;
‘‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’’.
423.
Samanantarānuddiṭṭhe, vatthāni udapajjisuṃ;
Tato suvatthavasano, therassa dassayītumaṃ.
424.
‘‘Yāvatā nandarājassa, vijitasmiṃ paṭicchadā;
Tato bahutarā bhante, vatthānacchādanāni no.
425.
‘‘Koseyyakambalīyāni, khoma kappāsikāni ca;
Vipulā ca mahagghā ca, tepākāsevalambare.
426.
‘‘Te mayaṃ paridahāma, yaṃ yaṃ hi manaso piyaṃ;
Tathā bhante parakkama, yathā gehaṃ labhāmase’’ti.
427.
Thero paṇṇakuṭiṃ katvā, saṅghe cātuddise adā;
Datvā anvādisī thero, mātu pitu ca bhātuno;
‘‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’’.
428.
Samanantarānuddiṭṭhe , gharāni udapajjisuṃ;
Kūṭāgāranivesanā, vibhattā bhāgaso mitā.
429.
‘‘Na manussesu īdisā, yādisā no gharā idha;
Api dibbesu yādisā, tādisā no gharā idha.
430.
‘‘Daddallamānā ābhenti [ābhanti (ka.)], samantā caturo disā;
‘Tathā bhante parakkama, yathā pānīyaṃ labhāmase’’ti.
431.
Thero karaṇaṃ [karakaṃ (sī. syā. pī.)] pūretvā, saṅghe cātuddise adā;
Datvā anvādisī thero, mātu pitu ca bhātuno;
‘‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’.
432.
Samanantarānuddiṭṭhe, pānīyaṃ udapajjatha;
Gambhīrā caturassā ca, pokkharañño sunimmitā.
433.
Sītodikā suppatitthā, sītā appaṭigandhiyā;
Padumuppalasañchannā, vārikiñjakkhapūritā.
434.
Tattha nhatvā pivitvā ca, therassa paṭidassayuṃ;
‘‘Pahūtaṃ pānīyaṃ bhante, pādā dukkhā phalanti no’’.
435.
‘‘Āhiṇḍamānā khañjāma, sakkhare kusakaṇṭake;
‘Tathā bhante parakkama, yathā yānaṃ labhāmase’’’ti.
436.
Thero sipāṭikaṃ laddhā, saṅghe cātuddise adā;
Datvā anvādisī thero, mātu pitu ca bhātuno;
‘‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’’.
437.
Samanantarānuddiṭṭhe , petā rathena māgamuṃ;
‘‘Anukampitamha bhadante, bhattenacchādanena ca.
438.
‘‘Gharena pānīyadānena, yānadānena cūbhayaṃ;
Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā’’ti.
Sāṇavāsītherapetavatthu dutiyaṃ.
3. Rathakārapetivatthu
439.
‘‘Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;
Tatthacchasi devi mahānubhāve, pathaddhani [samantato (ka.)] pannaraseva cando.
440.
‘‘Vaṇṇo ca te kanakassa sannibho, uttattarūpo bhusa dassaneyyo;
Pallaṅkaseṭṭhe atule nisinnā, ekā tuvaṃ natthi ca tuyha sāmiko.
441.
‘‘Imā ca te pokkharaṇī samantā, pahūtamalyā [pahūtamālā (sī. syā.)] bahupuṇḍarīkā;
Suvaṇṇacuṇṇehi samantamotthatā, na tattha paṅko paṇako ca vijjati.
442.
‘‘Haṃsā cime dassanīyā manoramā, udakasmimanupariyanti sabbadā;
Samayya vaggūpanadanti sabbe, bindussarā dundubhīnaṃva ghoso.
443.
‘‘Daddallamānā yasasā yasassinī, nāvāya ca tvaṃ avalamba tiṭṭhasi;
Āḷārapamhe hasite piyaṃvade, sabbaṅgakalyāṇi bhusaṃ virocasi.
444.
‘‘Idaṃ vimānaṃ virajaṃ same ṭhitaṃ, uyyānavantaṃ [uyyānavanaṃ (ka.)] ratinandivaḍḍhanaṃ;
Icchāmahaṃ nāri anomadassane, tayā saha nandane idha moditu’’nti.
445.