TRƯỜNG BỘ KINH

Dīgha nikāya

 

 

Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāyo

Mahāvaggapāḷi

20. Mahāsamayasuttaṃ

331. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghańca. Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ [devānaṃ (sī. syā. pī.)] etadahosi – ‘‘ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghańca. Yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ [paccekagāthaṃ (sī. syā. pī.), paccekagāthā (ka. sī.)] bhāseyyāmā’’ti.

332. Atha kho tā devatā seyyathāpi nāma balavā puriso samińjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samińjeyya , evameva suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Mahāsamayo pavanasmiṃ, devakāyā samāgatā;

Āgatamha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅgha’’nti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Tatra bhikkhavo samādahaṃsu, cittamattano ujukaṃ akaṃsu [ujukamakaṃsu (sī. syā. pī.)];

Sārathīva nettāni gahetvā, indriyāni rakkhanti paṇḍitā’’ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Chetvā khīlaṃ chetvā palighaṃ, indakhīlaṃ ūhacca [uhacca (ka.)] manejā;

Te caranti suddhā vimalā, cakkhumatā sudantā susunāgā’’ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Yekeci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti.

Devatāsannipātā

333. Atha kho bhagavā bhikkhū āmantesi – ‘‘yebhuyyena, bhikkhave, dasasu lokadhātūsu devatā sannipatitā honti [( ) sī. ipotthakesu natthi], tathāgataṃ dassanāya bhikkhusaṅghańca . Yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaṃparamāyeva [etaparamāyeva (sī. syā. pī.)] devatā sannipatitā ahesuṃ seyyathāpi mayhaṃ etarahi. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaṃparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahi. Ācikkhissāmi, bhikkhave, devakāyānaṃ nāmāni; kittayissāmi, bhikkhave, devakāyānaṃ nāmāni; desessāmi, bhikkhave, devakāyānaṃ nāmāni. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ.

334. Bhagavā etadavoca –

‘‘Silokamanukassāmi, yattha bhummā tadassitā;

Ye sitā girigabbharaṃ, pahitattā samāhitā.

‘‘Puthūsīhāva sallīnā, lomahaṃsābhisambhuno;

Odātamanasā suddhā, vippasannamanāvilā’’ [vippasannāmanāvilā (pī. ka.)].

Bhiyyo pańcasate ńatvā, vane kāpilavatthave;

Tato āmantayī satthā, sāvake sāsane rate.

‘‘Devakāyā abhikkantā, te vijānātha bhikkhavo’’;

Te ca ātappamakaruṃ, sutvā buddhassa sāsanaṃ.

Tesaṃ pāturahu ńāṇaṃ, amanussānadassanaṃ;

Appeke satamaddakkhuṃ, sahassaṃ atha sattariṃ.

Sataṃ eke sahassānaṃ, amanussānamaddasuṃ;

Appekenantamaddakkhuṃ , disā sabbā phuṭā ahuṃ.

Tańca sabbaṃ abhińńāya, vavatthitvāna [vavakkhitvāna (sī. syā. pī.), avekkhitvāna (ṭīkā)] cakkhumā;

Tato āmantayī satthā, sāvake sāsane rate.

‘‘Devakāyā abhikkantā, te vijānātha bhikkhavo;

Ye vohaṃ kittayissāmi, girāhi anupubbaso.

335.‘‘Sattasahassā te yakkhā, bhummā kāpilavatthavā.

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Chasahassā hemavatā, yakkhā nānattavaṇṇino;

Iddhimanto jutīmanto [jutīmanto (sī. pī.)], vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Sātāgirā tisahassā, yakkhā nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Iccete soḷasasahassā, yakkhā nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Vessāmittā pańcasatā, yakkhā nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Kumbhīro rājagahiko, vepullassa nivesanaṃ;

Bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsati;

Kumbhīro rājagahiko, sopāgā samitiṃ vanaṃ.

336.‘‘Purimańca disaṃ rājā, dhataraṭṭho pasāsati.

Gandhabbānaṃ adhipati, mahārājā yasassiso.

‘‘Puttāpi tassa bahavo, indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Dakkhiṇańca disaṃ rājā, virūḷho taṃ pasāsati [tappasāsati (syā.)];

Kumbhaṇḍānaṃ adhipati, mahārājā yasassiso.

‘‘Puttāpi tassa bahavo, indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Pacchimańca disaṃ rājā, virūpakkho pasāsati;

Nāgānańca adhipati, mahārājā yasassiso.

‘‘Puttāpi tassa bahavo, indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Uttarańca disaṃ rājā, kuvero taṃ pasāsati;

Yakkhānańca adhipati, mahārājā yasassiso.

‘‘Puttāpi tassa bahavo, indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Purimaṃ disaṃ dhataraṭṭho, dakkhiṇena virūḷhako;

Pacchimena virūpakkho, kuvero uttaraṃ disaṃ.

‘‘Cattāro te mahārājā, samantā caturo disā;

Daddallamānā [daddaḷhamānā (ka.)] aṭṭhaṃsu, vane kāpilavatthave.

337.‘‘Tesaṃ māyāvino dāsā, āguṃ [āgū (syā.), āgu (sī. pī.) evamuparipi] vańcanikā saṭhā.

Māyā kuṭeṇḍu viṭeṇḍu [veṭeṇḍu (sī. syā. pī.)], viṭucca [viṭū ca (syā.)] viṭuṭo saha.

‘‘Candano kāmaseṭṭho ca, kinnighaṇḍu [kinnughaṇḍu (sī. syā. pī.)] nighaṇḍu ca;

Panādo opamańńo ca, devasūto ca mātali.

‘‘Cittaseno ca gandhabbo, naḷorājā janesabho [janosabho (syā.)];

Āgā pańcasikho ceva, timbarū sūriyavaccasā [suriyavaccasā (sī. pī.)].

‘‘Ete cańńe ca rājāno, gandhabbā saha rājubhi;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

338.‘‘Athāguṃ nāgasā nāgā, vesālā sahatacchakā.

Kambalassatarā āguṃ, pāyāgā saha ńātibhi.

‘‘Yāmunā dhataraṭṭhā ca, āgū nāgā yasassino;

Erāvaṇo mahānāgo, sopāgā samitiṃ vanaṃ.

‘‘Ye nāgarāje sahasā haranti, dibbā dijā pakkhi visuddhacakkhū;

Vehāyasā [vehāsayā (sī. pī.)] te vanamajjhapattā, citrā supaṇṇā iti tesa nāmaṃ.

‘‘Abhayaṃ tadā nāgarājānamāsi, supaṇṇato khemamakāsi buddho;

Saṇhāhi vācāhi upavhayantā, nāgā supaṇṇā saraṇamakaṃsu buddhaṃ.

339.‘‘Jitā vajirahatthena, samuddaṃ asurāsitā.

Bhātaro vāsavassete, iddhimanto yasassino.

‘‘Kālakańcā mahābhismā [kālakańjā mahābhiṃsā (sī. pī.)], asurā dānaveghasā;

Vepacitti sucitti ca, pahārādo namucī saha.

‘‘Satańca baliputtānaṃ, sabbe verocanāmakā;

Sannayhitvā balisenaṃ [balīsenaṃ (syā.)], rāhubhaddamupāgamuṃ;

Samayodāni bhaddante, bhikkhūnaṃ samitiṃ vanaṃ.

340.‘‘Āpo ca devā pathavī, tejo vāyo tadāgamuṃ.

Varuṇā vāraṇā [vāruṇā (syā.)] devā, somo ca yasasā saha.

‘‘Mettā karuṇā kāyikā, āguṃ devā yasassino;

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

‘‘Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Veṇḍudevā sahali ca [veṇhūca devā sahalīca (sī. pī.)], asamā ca duve yamā;

Candassūpanisā devā, candamāguṃ purakkhatvā.

‘‘Sūriyassūpanisā [suriyassūpanisā (sī. syā. pī.)] devā, sūriyamāguṃ purakkhatvā;

Nakkhattāni purakkhatvā, āguṃ mandavalāhakā.

‘‘Vasūnaṃ vāsavo seṭṭho, sakkopāgā purindado;

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

‘‘Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Athāguṃ sahabhū devā, jalamaggisikhāriva;

Ariṭṭhakā ca rojā ca, umāpupphanibhāsino.

‘‘Varuṇā sahadhammā ca, accutā ca anejakā;

Sūleyyarucirā āguṃ, āguṃ vāsavanesino;

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

‘‘Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Samānā mahāsamanā, mānusā mānusuttamā;

Khiḍḍāpadosikā āguṃ, āguṃ manopadosikā.

‘‘Athāguṃ harayo devā, ye ca lohitavāsino;

Pāragā mahāpāragā, āguṃ devā yasassino;

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

‘‘Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Sukkā karambhā [karumhā (sī. syā. pī.)] aruṇā, āguṃ veghanasā saha;

Odātagayhā pāmokkhā, āguṃ devā vicakkhaṇā.

‘‘Sadāmattā hāragajā, missakā ca yasassino;

Thanayaṃ āga pajjunno, yo disā abhivassati.

‘‘Dasete dasadhā kāyā, sabbe nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Khemiyā tusitā yāmā, kaṭṭhakā ca yasassino;

Lambītakā lāmaseṭṭhā, jotināmā ca āsavā;

Nimmānaratino āguṃ, athāguṃ paranimmitā.

‘‘Dasete dasadhā kāyā, sabbe nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Saṭṭhete devanikāyā, sabbe nānattavaṇṇino;

Nāmanvayena āgacchuṃ [āgańchuṃ (sī. syā. pī.)], ye cańńe sadisā saha.

‘‘‘Pavuṭṭhajātimakhilaṃ [pavutthajātiṃ akhilaṃ (sī. pī.)], oghatiṇṇamanāsavaṃ;

Dakkhemoghataraṃ nāgaṃ, candaṃva asitātigaṃ’.

341.‘‘Subrahmā paramatto ca [paramattho ca (ka.)], puttā iddhimato saha.

Sanaṅkumāro tisso ca, sopāga samitiṃ vanaṃ.

‘‘Sahassaṃ brahmalokānaṃ, mahābrahmābhitiṭṭhati;

Upapanno jutimanto, bhismākāyo yasassiso.

‘‘Dasettha issarā āguṃ, paccekavasavattino;

Tesańca majjhato āga, hārito parivārito.

342.‘‘Te ca sabbe abhikkante, sainde [sinde (syā.)] deve sabrahmake.

Mārasenā abhikkāmi, passa kaṇhassa mandiyaṃ.

‘‘‘Etha gaṇhatha bandhatha, rāgena baddhamatthu vo;

Samantā parivāretha, mā vo muńcittha koci naṃ’.

‘‘Iti tattha mahāseno, kaṇho senaṃ apesayi;

Pāṇinā talamāhacca, saraṃ katvāna bheravaṃ.

‘‘Yathā pāvussako megho, thanayanto savijjuko; +

Tadā so paccudāvatti, saṅkuddho asayaṃvase [asayaṃvasī (sī. pī.)].

343. Tańca sabbaṃ abhińńāya, vavatthitvāna cakkhumā.

Tato āmantayī satthā, sāvake sāsane rate.

‘‘Mārasenā abhikkantā, te vijānātha bhikkhavo;

Te ca ātappamakaruṃ, sutvā buddhassa sāsanaṃ;

Vītarāgehi pakkāmuṃ, nesaṃ lomāpi ińjayuṃ.

‘‘‘Sabbe vijitasaṅgāmā, bhayātītā yasassino;

Modanti saha bhūtehi, sāvakā te janesutā’’ti.

Mahāsamayasuttaṃ niṭṭhitaṃ sattamaṃ.

 

✯◡✯

 

01 || 02 || 03 || 04 || 05 || 06 || 07 || 08 || 09 || 10 || 11 || 12 || 13 || 14 || 15 || 16 || 17
18 || 19 || 20 || 21 || 22 || 23 || 24 || 25 || 26 || 27 || 28 || 29 || 30 || 31 || 32 || 33 || 34

 

✯◡✯

 

 

Trường Bộ Kinh

 

Trường Bộ Kinh - giảng giải

 

Dīgha nikāya (aṭṭhakathā)

 

 

 

✯◡✯

 

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home