ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

Chương Một Pháp (Ekakanipātapāḷi)

 

10. Dutiyapamādādivaggo

10. Dutiyapamādādivaggavaṇṇanā

X. Phẩm Phi Pháp (1)

 

 

1-32.

98. ‘‘Ajjhattikaṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pamādo. Pamādo, bhikkhave, mahato anatthāya saṃvattatī’’ti. Paṭhamaṃ.

98. Dasame ajjhattikanti niyakajjhattavasena ajjhattikaṃ. Aṅganti kāraṇaṃ. Iti karitvāti evaṃ katvā. Idaṃ vuttaṃ hoti – bhikkhave, ajjhattaṃ paccattaṃ attano santāne samuṭṭhitaṃ kāraṇanti katvā na aññaṃ ekaṃ kāraṇampi samanupassāmīti.

1. - Đứng về phương diện nội phần, này các Tỷ-kheo, Ta không thấy một phần nào khác đưa đến bất lợi lớn như vậy, này các Tỷ-kheo, như phóng dật. Phóng dật, này các Tỷ-kheo, đưa đến bất lợi lớn.

99. ‘‘Ajjhattikaṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, appamādo. Appamādo , bhikkhave, mahato atthāya saṃvattatī’’ti. Dutiyaṃ.

 

2. Đứng về phương diện nội phần, này các Tỷ-kheo, Ta không thấy một phần nào khác đưa đến lợi ích lớn như vậy, này các Tỷ-kheo, như không phóng dật, này các Tỷ-kheo. Không phóng dật, này các Tỷ-kheo, đưa đến lợi ích lớn.

100. ‘‘Ajjhattikaṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, kosajjaṃ. Kosajjaṃ, bhikkhave, mahato anatthāya saṃvattatī’’ti. Tatiyaṃ.

 

3. (Như số 1 ở trên, chỉ thay vào "biếng nhác")...

101. ‘‘Ajjhattikaṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, vīriyārambho. Vīriyārambho, bhikkhave, mahato atthāya saṃvattatī’’ti. Catutthaṃ.

 

4. (Như số 2 ở trên, chỉ thay vào "tinh cần tinh tấn")...

102-109. ‘‘Ajjhattikaṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, mahicchatā…pe… appicchatā… asantuṭṭhitā… santuṭṭhitā… ayonisomanasikāro… yonisomanasikāro… asampajaññaṃ… sampajaññaṃ… dvādasamaṃ.

 

5-12 (Như trên, tuần tự thay vào "dục lớn, ít dục, không biết đủ, biết đủ, không như lư tác ư, như lư tác ư, không tỉnh giác, tỉnh giác")...

110. ‘‘Bāhiraṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pāpamittatā. Pāpamittatā, bhikkhave, mahato anatthāya saṃvattatī’’ti. Terasamaṃ.

110-114.Bāhiranti ajjhattasantānato bahi bhavaṃ. Saddhammassāti suddhammassa, sāsanassāti attho. Sammosāyāti vināsāya. Antaradhānāyāti apaññāṇatthāya.

13. Đứng về phương diện ngoại phần, này các Tỷ-kheo, Ta không thấy một phần nào khác đưa đến bất lợi lớn như vậy, này các Tỷ-kheo, như làm bạn với ác. Làm bạn với ác, này các Tỷ-kheo, đưa đến bất lợi lớn.

111. ‘‘Bāhiraṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī’’ti. Cuddasamaṃ.

14. Đứng về phương diện ngoại phần, này các Tỷ-kheo, Ta không thấy một phần nào khác đưa đến lợi ích lớn như vậy, này các Tỷ-kheo, như làm bạn với thiện. Làm bạn với thiện, này các Tỷ-kheo, đưa đến lợi ích lớn.

112. ‘‘Ajjhattikaṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatī’’ti. Pannarasamaṃ.

15. Đứng về phương diện nội phần, này các Tỷ-kheo, Ta không thấy một phần nào khác đưa đến bất lợi lớn như vậy, này các Tỷ-kheo, như hệ lụy với pháp bất thiện, không hệ lụy với pháp thiện. Hệ lụy với pháp bất thiện, không hệ lụy với pháp thiện, này các Tỷ-kheo, đưa đến bất lợi lớn.

113. ‘‘Ajjhattikaṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatī’’ti. Soḷasamaṃ.

16. Đứng về phương diện nội phần, này các Tỷ-kheo, Ta không thấy một phần nào khác đưa đến lợi ích lớn như vậy, này các Tỷ-kheo, như hệ lụy với các pháp thiện, không hệ lụy với các pháp bất thiện. Hệ lụy với pháp thiện, không hệ lụy với pháp bất thiện, này các Tỷ-kheo, đưa đến lợi ích lớn.

114. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati yathayidaṃ, bhikkhave, pamādo. Pamādo, bhikkhave, saddhammassa sammosāya antaradhānāya saṃvattatī’’ti. Sattarasamaṃ.

17. Ta không thấy một pháp nào khác, này các Tỷ-kheo, khiến diệu pháp bị lu mờ, biến mất như vậy, này các Tỷ-kheo, như phóng dật. Phóng dật, này các Tỷ-kheo, đưa đến diệu pháp bị lu mờ và biến mất.

115. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati yathayidaṃ, bhikkhave, appamādo. Appamādo , bhikkhave, saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī’’ti. Aṭṭhārasamaṃ.

115.Ṭhitiyāti ciraṭṭhitatthaṃ. Asammosāya anantaradhānāyāti vuttapaṭipakkhanayeneva veditabbaṃ. Sesamettha catukkoṭike vuttanayameva.

18. Ta không thấy một pháp nào khác, này các Tỷ-kheo, khiến diệu pháp được an trú, không bị lu mờ, không bị biến mất như vậy, này các Tỷ-kheo, như không phóng dật. Không phóng dật, này các Tỷ-kheo, đưa đến diệu pháp được an trú, không bị lu mờ, không bị biến mất.

116. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati yathayidaṃ, bhikkhave, kosajjaṃ. Kosajjaṃ, bhikkhave, saddhammassa sammosāya antaradhānāya saṃvattatī’’ti. Ekūnavīsatimaṃ.

 

19. (Như số 17, chỉ thế vào "biếng nhác")...

117. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati yathayidaṃ, bhikkhave, vīriyārambho. Vīriyārambho, bhikkhave, saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī’’ti. Vīsatimaṃ.

 

20. (Như số 18, chỉ thế vào "tinh cần tinh tấn")...

118-128. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati yathayidaṃ, bhikkhave, mahicchatā…pe… appicchatā… asantuṭṭhitā… santuṭṭhitā… ayonisomanasikāro… yonisomanasikāro… asampajaññaṃ… sampajaññaṃ … pāpamittatā… kalyāṇamittatā… anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ saddhammassa sammosāya antaradhānāya saṃvattatī’’ti. Ekattiṃsatimaṃ.

 

21-32 (Như trên, chỉ tuần tự thế vào các pháp như sau: "dục lớn, dục ít, không biết vừa đủ, biết vừa đủ, không như lư tác ư, như lư tác ư, không tỉnh giác, tỉnh giác, làm bạn với ác, làm bạn với thiện, hệ lụy với pháp bất thiện, không hệ lụy với pháp thiện, hệ lụy với pháp thiện, không hệ lụy với pháp bất thiện").

129. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati yathayidaṃ, bhikkhave, anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī’’ti. Catukkoṭikaṃ niṭṭhitaṃ. Bāttiṃsatimaṃ.

 

 

 

Phẩm Phi Pháp (2)

33-42 Phi Pháp

130. ‘‘Ye te, bhikkhave, bhikkhū adhammaṃ dhammoti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ . Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ [tepimaṃ (sī.)] saddhammaṃ antaradhāpentī’’ti. Tettiṃsatimaṃ.

130. Ito paresu adhammaṃ dhammoti dīpentītiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, dasa akusalakammapathā adhammo. Tathā cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggoti sattatiṃsa bodhipakkhiyadhammā dhammo nāma; tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti ca cattāro upādānā pañca nīvaraṇāni satta anusayā aṭṭha micchattāni ca ayaṃ adhammo.

Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā ‘‘imaṃ adhammaṃ dhammoti karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayaṃ ca loke pākaṭā bhavissāmā’’ti taṃ adhammaṃ ‘‘dhammo aya’’nti kathayantā adhammaṃ dhammoti dīpenti nāma. Tatheva dhammakoṭṭhāsesu ekaṃ gahetvā ‘‘ayaṃ adhammo’’ti kathentā dhammaṃ adhammoti dīpenti nāma. Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kattabbaṃ kammaṃ dhammo nāma, abhūtena vatthunā acodetvā asāretvā apaṭiññāya kattabbaṃ kammaṃ adhammo nāma.

Suttantapariyāyena rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ apaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti, ñattisampatti, anussāvanasampatti, sīmāsampatti, parisasampattīti ayaṃ vinayo nāma. Vatthuvipatti, ñattivipatti, anussāvanavipatti, sīmāvipatti parisavipattīti ayaṃ avinayo nāma.

Suttantapariyāyena cattāro satipaṭṭhānā cattāro sammappadhānā…pe… ariyo aṭṭhaṅgiko maggoti idaṃ bhāsitaṃ lapitaṃ tathāgatena; tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti idaṃ abhāsitaṃ alapitaṃ tathāgatena. Vinayapariyāyena cattāro pārājikā terasa saṅghādisesā dve aniyatā tiṃsa nissaggiyā pācittiyāti idaṃ bhāsitaṃ lapitaṃ tathāgatena; tayo pārājikā cuddasa saṅghādisesā tayo aniyatā ekatiṃsa nissaggiyā pācittiyāti idaṃ abhāsitaṃ alapitaṃ tathāgatena.

Suttantapariyāyena devasikaṃ phalasamāpattisamāpajjanaṃ mahākaruṇāsamāpattisamāpajjanaṃ buddhacakkhunā lokavolokanaṃ aṭṭhuppattivasena suttantadesanā jātakakathāti idaṃ āciṇṇaṃ, na devasikaṃ phalasamāpattisamāpajjanaṃ…pe… na jātakakathāti idaṃ anāciṇṇaṃ. Vinayapariyāyena nimantitassa vassāvāsaṃ vasitvā apaloketvā cārikāpakkamanaṃ pavāretvā cārikāpakkamanaṃ, āgantukehi saddhiṃ paṭhamaṃ paṭisanthārakaraṇanti idaṃ āciṇṇaṃ, tasseva āciṇṇassa akaraṇaṃ anāciṇṇaṃ nāma.

Suttantapariyāyena cattāro satipaṭṭhānā…pe… aṭṭhaṅgiko maggoti idaṃ paññattaṃ nāma; tayo satipaṭṭhānā…pe… navaṅgiko maggoti idaṃ apaññattaṃ nāma. Vinayapariyāyena cattāro pārājikā…pe… tiṃsanissaggiyā pācittiyāti idaṃ paññattaṃ nāma; tayo pārājikā…pe… ekatiṃsa nissaggiyā pācittiyāti idaṃ apaññattaṃ nāma.

Yaṃ panetaṃ sabbasuttānaṃ pariyosāne tecimaṃ saddhammaṃ antaradhāpentīti vuttaṃ, tattha pañca antaradhānāni nāma adhigamaantaradhānaṃ, paṭipattiantaradhānaṃ, pariyattiantaradhānaṃ, liṅgaantaradhānaṃ, dhātuantaradhānanti . Tattha adhigamoti cattāro maggā, cattāri phalāni, catasso paṭisambhidā, tisso vijjā, cha abhiññāti. So parihāyamāno paṭisambhidāto paṭṭhāya parihāyati. Buddhānaṃ hi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ asakkontā tisso vijjā nibbattenti. Gacchante gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino sakadāgāmino sotāpannāti. Tesu dharantesu adhigamo anantarahito nāma na hoti. Pacchimakassa pana sotāpannassa jīvitakkhayena adhigamo antarahito nāma hoti. Idaṃ adhigamaantaradhānaṃ nāma.

Paṭipattiantaradhānaṃ nāma jhānavipassanāmaggaphalāni nibbattetuṃ asakkontā catupārisuddhisīlamattaṃ rakkhanti. Gacchante gacchante kāle ‘‘sīlaṃ paripuṇṇaṃ katvā rakkhāma, padhānañca anuyuñjāma, na ca maggaṃ vā phalaṃ vā sacchikātuṃ sakkoma, natthi idāni ariyadhammapaṭivedho’’ti vosānaṃ āpajjitvā kosajjabahulā aññamaññaṃ na codenti na sārenti akukkuccakā honti, tato paṭṭhāya khuddānukhuddakāni maddanti. Gacchante gacchante kāle pācittiyathullaccayāni āpajjanti, tato garukāpattiṃ. Pārājikamattameva tiṭṭhati. Cattāri pārājikāni rakkhantānaṃ bhikkhūnaṃ satepi sahassepi dharamāne paṭipatti anantarahitā nāma na hoti. Pacchimakassa pana bhikkhuno sīlabhedena vā jīvitakkhayena vā antarahitā hotīti idaṃ paṭipattiantaradhānaṃ nāma.

Pariyattīti tepiṭakaṃ buddhavacanaṃ sāṭṭhakathā pāḷi. Yāva sā tiṭṭhati, tāva pariyatti paripuṇṇā nāma hoti. Gacchante gacchante kāle rājayuvarājāno adhammikā honti, tesu adhammikesu rājāmaccādayo adhammikā honti, tato raṭṭhajanapadavāsinoti. Etesaṃ adhammikatāya devo na sammā vassati, tato sassāni na sampajjanti. Tesu asampajjantesu paccayadāyakā bhikkhusaṅghassa paccaye dātuṃ na sakkonti, bhikkhū paccayehi kilamantā antevāsike saṅgahetuṃ na sakkonti. Gacchante gacchante kāle pariyatti parihāyati, atthavasena dhāretuṃ na sakkonti, pāḷivaseneva dhārenti. Tato gacchante gacchante kāle pāḷimpi sakalaṃ dhāretuṃ na sakkonti, paṭhamaṃ abhidhammapiṭakaṃ parihāyati. Parihāyamānaṃ matthakato paṭṭhāya parihāyati . Paṭhamameva hi paṭṭhānamahāpakaraṇaṃ parihāyati, tasmiṃ parihīne yamakaṃ, kathāvatthu, puggalapaññatti, dhātukathā, vibhaṅgo, dhammasaṅgahoti.

Evaṃ abhidhammapiṭake parihīne matthakato paṭṭhāya suttantapiṭakaṃ parihāyati. Paṭhamañhi aṅguttaranikāyo parihāyati, tasmimpi paṭhamaṃ ekādasakanipāto, tato dasakanipāto…pe… tato ekakanipātoti. Evaṃ aṅguttare parihīne matthakato paṭṭhāya saṃyuttanikāyo parihāyati. Paṭhamaṃ hi mahāvaggo parihāyati, tato saḷāyatanavaggo, khandhavaggo, nidānavaggo, sagāthāvaggoti. Evaṃ saṃyuttanikāye parihīne matthakato paṭṭhāya majjhimanikāyo parihāyati. Paṭhamaṃ hi uparipaṇṇāsako parihāyati, tato majjhimapaṇṇāsako, tato mūlapaṇṇāsakoti. Evaṃ majjhimanikāye parihīne matthakato paṭṭhāya dīghanikāyo parihāyati. Paṭhamañhi pāthikavaggo parihāyati, tato mahāvaggo, tato sīlakkhandhavaggoti. Evaṃ dīghanikāye parihīne suttantapiṭakaṃ parihīnaṃ nāma hoti. Vinayapiṭakena saddhiṃ jātakameva dhārenti. Vinayapiṭakaṃ lajjinova dhārenti, lābhakāmā pana ‘‘suttante kathitepi sallakkhentā natthī’’ti jātakameva dhārenti. Gacchante gacchante kāle jātakampi dhāretuṃ na sakkonti. Atha tesaṃ paṭhamaṃ vessantarajātakaṃ parihāyati, tato paṭilomakkamena puṇṇakajātakaṃ, mahānāradajātakanti pariyosāne apaṇṇakajātakaṃ parihāyati. Evaṃ jātake parihīne vinayapiṭakameva dhārenti.

Gacchante gacchante kāle vinayapiṭakampi matthakato paṭṭhāya parihāyati. Paṭhamañhi parivāro parihāyati, tato khandhako, bhikkhunīvibhaṅgo, mahāvibhaṅgoti anukkamena uposathakkhandhakamattameva dhārenti. Tadāpi pariyatti antarahitā na hoti. Yāva pana manussesu cātuppadikagāthāpi pavattati, tāva pariyatti anantarahitāva hoti. Yadā saddho pasanno rājā hatthikkhandhe suvaṇṇacaṅkoṭakamhi sahassatthavikaṃ ṭhapāpetvā ‘‘buddhehi kathitaṃ cātuppadikagāthaṃ jānanto imaṃ sahassaṃ gaṇhatū’’ti nagare bheriṃ carāpetvā gaṇhanakaṃ alabhitvā ‘‘ekavāraṃ carāpite nāma suṇantāpi honti assuṇantāpī’’ti yāvatatiyaṃ carāpetvā gaṇhanakaṃ alabhitvā rājapurisā taṃ sahassatthavikaṃ puna rājakulaṃ pavesenti, tadā pariyatti antarahitā nāma hoti. Idaṃ pariyattiantaradhānaṃ nāma.

Gacchante gacchante kāle cīvaraggahaṇaṃ pattaggahaṇaṃ sammiñjanapasāraṇaṃ ālokitavilokitaṃ na pāsādikaṃ hoti. Nigaṇṭhasamaṇā viya alābupattaṃ bhikkhū pattaṃ aggabāhāya pakkhipitvā ādāya vicaranti, ettāvatāpi liṅgaṃ anantarahitameva hoti. Gacchante gacchante pana kāle aggabāhato otāretvā hatthena vā sikkāya vā olambitvā vicaranti, cīvarampi rajanasāruppaṃ akatvā oṭṭhaṭṭhivaṇṇaṃ katvā vicaranti. Gacchante gacchante kāle rajanampi na hoti dasacchindanampi ovaṭṭikavijjhanampi, kappamattaṃ katvā vaḷañjenti. Puna ovaṭṭikaṃ vijjhitvā kappaṃ na karonti. Tato ubhayampi akatvā dasā chetvā paribbājakā viya caranti. Gacchante gacchante kāle ‘‘ko iminā amhākaṃ attho’’ti khuddakaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāya vā bandhanti, kesesu vā allīyāpenti, dārabharaṇaṃ vā karontā kasitvā vapitvā jīvikaṃ kappetvā vicaranti. Tadā dakkhiṇaṃ dentā saṅghaṃ uddissa etesaṃ denti. Idaṃ sandhāya bhagavatā vuttaṃ – ‘‘bhavissanti kho, panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmī’’ti (ma. ni. 3.380). Tato gacchante kāle nānāvidhāni kammāni karontā ‘‘papañco esa, kiṃ iminā amhāka’’nti kāsāvakhaṇḍaṃ chinditvā araññe khipanti. Etasmiṃ kāle liṅgaṃ antarahitaṃ nāma hoti. Kassapadasabalassa kira kālato paṭṭhāya yonakānaṃ setavatthaṃ pārupitvā caraṇaṃ cārittaṃ jātanti. Idaṃ liṅgaantaradhānaṃ nāma.

Dhātuantaradhānaṃ pana evaṃ veditabbaṃ – tīṇi parinibbānāni, kilesaparinibbānaṃ – khandhaparinibbānaṃ, dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ kusinārāyaṃ, dhātuparinibbānaṃ anāgate bhavissati. Kathaṃ? Tato tattha tattha sakkārasammānaṃ alabhamānā dhātuyo buddhānaṃ adhiṭṭhānabalena sakkārasammānalabhanakaṭṭhānaṃ gacchanti. Gacchante gacchante kāle sabbaṭṭhānesu sakkārasammāno na hoti. Sāsanassa hi osakkanakāle imasmiṃ tambapaṇṇidīpe sabbā dhātuyo sannipatitvā mahācetiyaṃ, tato nāgadīpe rājāyatanacetiyaṃ, tato bodhipallaṅkaṃ gamissanti. Nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu antarā na nassissati. Sabbā dhātuyo mahābodhimaṇḍe sannipatitvā buddharūpaṃ gahetvā bodhimaṇḍe pallaṅkena nisinnabuddhasarīrasiriṃ dassenti. Dvattiṃsa mahāpurisalakkhaṇāni asīti anubyañjanāni byāmappabhāti sabbaṃ paripuṇṇameva hoti. Tato yamakapāṭihāriyadivase viya pāṭihāriyaṃ katvā dassenti. Tadā manussabhūtasatto nāma tattha gato natthi, dasasahassacakkavāḷe pana devatā sabbāva sannipatitvā ‘‘ajja dasabalo parinibbāyati, itodāni paṭṭhāya andhakāraṃ bhavissatī’’ti paridevanti. Atha dhātusarīrato tejo samuṭṭhāya taṃ sarīraṃ apaṇṇattikabhāvaṃ gameti. Dhātusarīrato samuṭṭhitā jālā yāva brahmalokā uggacchissati, sāsapamattāya sesāyapi dhātuyā sati ekajālāva bhavissati. Dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātuyo antaradhāyanti. Tadā sannipatitā devasaṅghā buddhānaṃ parinibbutadivase viya dibbagandhamālātūriyādīhi sakkāraṃ katvā tikkhattuṃ padakkhiṇaṃ katvā vanditvā ‘‘anāgate uppajjanakaṃ buddhaṃ passituṃ labhissāma bhagavā’’ti vatvā sakasakaṭṭhānameva gacchanti. Idaṃ dhātuantaradhānaṃ nāma.

Imassa pañcavidhassa antaradhānassa pariyattiantaradhānameva mūlaṃ. Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, pariyattiyā ṭhitāya paṭipatti patiṭṭhāti. Teneva imasmiṃ dīpe caṇḍālatissamahābhaye sakko devarājā mahāuḷumpaṃ māpetvā bhikkhūnaṃ ārocāpesi ‘‘mahantaṃ bhayaṃ bhavissati, na sammā devo vassissati, bhikkhū paccayehi kilamantā pariyattiṃ sandhāretuṃ na sakkhissanti, paratīraṃ gantvā ayyehi jīvitaṃ rakkhituṃ vaṭṭati. Imaṃ mahāuḷumpaṃ āruyha gacchatha, bhante. Yesaṃ ettha nisajjaṭṭhānaṃ nappahoti, te kaṭṭhakhaṇḍepi uraṃ ṭhapetvā gacchantu, sabbesampi bhayaṃ na bhavissatī’’ti. Tadā samuddatīraṃ patvā saṭṭhi bhikkhū katikaṃ katvā ‘‘amhākaṃ ettha gamanakiccaṃ natthi, mayaṃ idheva hutvā tepiṭakaṃ rakkhissāmā’’ti tato nivattitvā dakkhiṇamalayajanapadaṃ gantvā kandamūlapaṇṇehi jīvikaṃ kappentā vasiṃsu. Kāye vahante nisīditvā sajjhāyaṃ karonti, avahante vālikaṃ ussāretvā parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti. Iminā niyāmena dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ paripuṇṇaṃ katvā dhārayiṃsu.

Bhaye vūpasante sattasatā bhikkhū attano gataṭṭhāne sāṭṭhakathe tepiṭake ekakkharampi ekabyañjanampi anāsetvā imameva dīpamāgamma kallagāmajanapade maṇḍalārāmavihāraṃ pavisiṃsu. Therānaṃ āgamanappavattiṃ sutvā imasmiṃ dīpe ohīnā saṭṭhi bhikkhū ‘‘there passissāmā’’ti gantvā therehi saddhiṃ tepiṭakaṃ sodhentā ekakkharampi ekabyañjanampi asamentaṃ nāma na passiṃsu. Tasmiṃ ṭhāne therānaṃ ayaṃ kathā udapādi ‘‘pariyatti nu kho sāsanassa mūlaṃ , udāhu paṭipattī’’ti. Paṃsukūlikattherā ‘‘paṭipattimūla’’nti āhaṃsu, dhammakathikā ‘‘pariyattī’’ti . Atha ne therā ‘‘tumhākaṃ dvinnampi janānaṃ vacanamatteneva na karoma, jinabhāsitaṃ suttaṃ āharathā’’ti āhaṃsu. Suttaṃ āharituṃ na bhāroti ‘‘ime ca, subhadda , bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti (dī. ni. 2.214). Paṭipattimūlakaṃ, mahārāja, satthusāsanaṃ paṭipattisārakaṃ. Paṭipattiyā dharantāya tiṭṭhatī’’ti (mi. pa. 4.1.7) suttaṃ āhariṃsu. Imaṃ suttaṃ sutvā dhammakathikā attano vādaṭhapanatthāya imaṃ suttaṃ āhariṃsu –

‘‘Yāva tiṭṭhanti suttantā, vinayo yāva dippati;

Tāva dakkhanti ālokaṃ, sūriye abbhuṭṭhite yathā.

‘‘Suttantesu asantesu, pamuṭṭhe vinayamhi ca;

Tamo bhavissati loke, sūriye atthaṅgate yathā.

‘‘Suttante rakkhite sante, paṭipatti hoti rakkhitā;

Paṭipattiyaṃ ṭhito dhīro, yogakkhemā na dhaṃsatī’’ti.

Imasmiṃ sutte āhaṭe paṃsukūlikattherā tuṇhī ahesuṃ, dhammakathikattherānaṃyeva vacanaṃ purato ahosi. Yathā hi gavasatassa vā gavasahassassa vā antare paveṇipālikāya dhenuyā asati so vaṃso sā paveṇi na ghaṭīyati, evamevaṃ āraddhavipassakānaṃ bhikkhūnaṃ satepi sahassepi saṃvijjamāne pariyattiyā asati ariyamaggapaṭivedho nāma na hoti. Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe akkharesu ṭhapitesu yāva akkharāni dharanti, tāva nidhikumbhi naṭṭhā nāma na hoti. Evamevaṃ pariyattiyā dharamānāya sāsanaṃ antarahitaṃ nāma na hotīti.

Dutiyapamādādivaggavaṇṇanā.

33. - Những Tỷ-kheo nào, này các Tỷ-kheo, nêu rơ phi pháp là pháp, sở hành của những vị ấy, này các Tỷ-kheo, đem lại bất hạnh cho đa số, bất lạc cho đa số, bất lợi cho đa số, đưa đến bất hạnh, đau khổ cho chư Thiên và loài Người. Và hơn nữa, này các Tỷ-kheo, những Tỷ-kheo ấy tạo điều vô phước, và khiến cho diệu pháp biến mất.

131. ‘‘Ye te, bhikkhave, bhikkhū dhammaṃ adhammoti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī’’ti. Catuttiṃsatimaṃ.

 

34. Những Tỷ-kheo nào, này các Tỷ-kheo, nêu rơ pháp là phi pháp, sở hành của những vị ấy, này các Tỷ-kheo, đem lại bất hạnh cho đa số, bất lạc cho đa số, bất lợi cho đa số, đưa đến bất hạnh, đau khổ cho chư Thiên và loài Người. Và hơn nữa, này các Tỷ-kheo, những Tỷ-kheo ấy tạo điều vô phước, và khiến cho diệu pháp biến mất.

132-139. ‘‘Ye te, bhikkhave, bhikkhū avinayaṃ vinayoti dīpenti…pe… vinayaṃ avinayoti dīpenti…pe… abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti…pe… bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti…pe… anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti…pe… āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti…pe… apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti…pe… paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī’’ti. Dvācattālīsatimaṃ.

Dutiyapamādādivaggo dasamo.

 

35-42. Những Tỷ-kheo nào, này các Tỷ-kheo, nêu rơ phi luật là luật,... nêu rơ luật là phi luật,... Như Lai không nói lên, tuyên bố là Như Lai có nói lên, không tuyên bố là Như Lai không nói lên, ... Như Lai có nói lên, tuyên bố là Như Lai không nói lên, không tuyên bố là Như Lai có nói lên, ... Như Lai không thực hành, tuyên bố là Như Lai có thực hành,... Như Lai thực hành, tuyên bố là Như Lai không thực hành,... Như Lai không chế đặt, tuyên bố là Như Lai có chế đặt... Như Lai có chế đặt, tuyên bố là Như Lai không chế đặt... Sở hành của những vị ấy, này các Tỷ-kheo, đem lại bất hạnh cho đa số, bất lạc cho đa số, bất lợi cho đa số, đưa đến bất hạnh đau khổ cho chư Thiên và loài Người. Và hơn nữa, này các Tỷ-kheo, những Tỷ-kheo ấy tạo điều vô phước, và khiến cho diệu pháp biến mất.

 

Mục Lục Kinh Tăng Chi Bộ Pali- Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Nga Tuyet

Updated 3-5-2019