TĂNG CHI
BỘ KINH
Aṅguttaranikāya (aṭṭhakathā)
Ekakanipāta-aṭṭhakathā
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Ekakanipāta-aṭṭhakathā
Ganthārambhakathā
‘‘Karuṇāsītalahadayaṃ ,
paññāpajjotavihatamohatamaṃ;
Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.
‘‘Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;
Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.
‘‘Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;
Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.
‘‘Iti me pasannamatino,
ratanattayavandanāmayaṃ puññaṃ;
Yaṃ suvihatantarāyo, hutvā tassānubhāvena.
‘‘Ekakadukādipaṭimaṇḍitassa aṅguttarāgamavarassa;
Dhammakathikapuṅgavānaṃ, vicittapaṭibhānajananassa.
‘‘Atthappakāsanatthaṃ, aṭṭhakathā ādito
vasisatehi;
Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.
‘‘Sīhaḷadīpaṃ pana ābhatātha vasinā mahāmahindena;
Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.
‘‘Apanetvāna tatohaṃ,
sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
Tantinayānucchavikaṃ, āropento vigatadosaṃ.
‘‘Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.
‘‘Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;
Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.
‘‘Sāvatthipabhūtīnaṃ, nagarānaṃ vaṇṇanā katā heṭṭhā;
Dīghassa majjhimassa ca, yā me atthaṃ vadantena.
‘‘Vitthāravasena sudaṃ, vatthūni ca tattha yāni vuttāni;
Tesampi na idha bhiyyo, vitthārakathaṃ karissāmi.
‘‘Suttānaṃ pana atthā, na
vinā vatthūhi ye pakāsanti;
Tesaṃ pakāsanatthaṃ, vatthūnipi dassayissāmi.
‘‘Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;
Cariyāvidhānasahito, jhānasamāpattivitthāro.
‘‘Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;
Khandhādhātāyatanindriyāni, ariyāni ceva cattāri.
‘‘Saccāni paccayākāradesanā suparisuddhanipuṇanayā;
Avimuttatantimaggā, vipassanābhāvanā ceva.
‘‘Iti pana sabbaṃ yasmā, visuddhimagge mayā
suparisuddhaṃ;
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.
‘‘Majjhe visuddhimaggo, esa
catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ.
‘‘Icceva kato tasmā, tampi
gahetvāna saddhimetāya;
Aṭṭhakathāya vijānatha, aṅguttaranissitaṃ attha’’nti.
Saṃkhepakathā
1. Rūpādivaggavaṇṇanā
Tattha aṅguttarāgamo nāma
ekakanipāto dukanipāto tikanipāto catukkanipāto pañcakanipāto
chakkanipāto sattakanipāto aṭṭhakanipāto navakanipāto dasakanipāto
ekādasakanipātoti ekādasa nipātā honti. Suttato –
‘‘Nava suttasahassāni, pañca suttasatāni ca;
Sattapaññāsa suttāni, honti aṅguttarāgame’’.
Tassa nipātesu ekakanipāto ādi,
suttesu cittapariyādānasuttaṃ.
Tassāpi ‘‘evaṃ me suta’’ntiādikaṃ āyasmatā ānandena
paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti
sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā, tasmā sā
tattha vitthāritanayeneva veditabbā.
Nidānavaṇṇanā
1. Yaṃ panetaṃ
‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ, tattha evanti
nipātapadaṃ, metiādīni
nāmapadāni. Sāvatthiyaṃ
viharatīti ettha vīti
upasaggapadaṃ, haratīti
ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.
Atthato pana evaṃsaddo
tāva
upamūpadesa-sampahaṃsana-garahaṇavacana-sampaṭiggahākāranidassanāvadhāraṇādi-anekatthappabhedo.
Tathā hesa ‘‘evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti evamādīsu
(dha. pa. 53) upamāyaṃ āgato. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te
paṭikkamitabba’’ntiādīsu (a. ni. 4.122) upadese. ‘‘Evametaṃ bhagavā,
evametaṃ sugatā’’tiādīsu (a.
ni. 3.66) sampahaṃsane. ‘‘Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā
tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’tiādīsu (saṃ. ni. 1.187)
garahaṇe. ‘‘Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu’’ntiādīsu
(ma. ni. 1.1) vacanasampaṭiggahe. ‘‘Evaṃ byākho ahaṃ, bhante, bhagavatā
dhammaṃ desitaṃ ājānāmī’’tiādīsu (ma. ni. 1.398) ākāre. ‘‘Ehi tvaṃ,
māṇavaka, yena samaṇo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena
samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
puccha – ‘subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ…pe…
phāsuvihāraṃ pucchatī’ti, evañca vadehi ‘‘sādhu kira bhavaṃ ānando yena
subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ
upādāyā’’tiādīsu (dī. ni. 1.445) nidassane. ‘‘Taṃ kiṃ maññatha, kālāmā,
ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā
vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti?
Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no
vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya
saṃvattanti, evaṃ no ettha hotī’’tiādīsu (a. ni. 3.66) avadhāraṇe.
Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.
Tattha ākāratthena evaṃsaddena
etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ
atthabyañjanasampannaṃ vividhapāṭihāriyaṃ
dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato
sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho
viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi
ekenākārena sutanti.
Nidassanatthena ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ
parimocento ‘‘evaṃ me sutaṃ, mayāpi evaṃ suta’’nti idāni vattabbaṃ
sakalaṃ suttaṃ nidasseti.
Avadhāraṇatthena ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ
bahussutānaṃ yadidaṃ ānando, satimantānaṃ, gatimantānaṃ, dhitimantānaṃ,
upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219, 223) evaṃ bhagavatā ,
‘‘āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo
pubbāparakusalo’’ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca
pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ
janeti ‘‘evaṃ me sutaṃ, tañca
kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā
daṭṭhabba’’nti.
Mesaddo tīsu
atthesu dissati. Tathā hissa ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu
(su. ni. 81; saṃ. ni. 1.194) mayāti attho. ‘‘Sādhu me, bhante, bhagavā
saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.88) mayhanti attho.
‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti
attho. Idha pana ‘‘mayā suta’’nti ca, ‘‘mama suta’’nti ca atthadvaye
yujjati.
Sutanti ayaṃ sutasaddo
saupasaggo ca anupasaggo ca
gamana-vissuta-kilinnaupacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo.
Tathā hissa – ‘‘senāya pasuto’’tiādīsu gacchantoti attho.
‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho.
‘‘Avassutā avassutassā’’tiādīsu (pāci. 657) kilinnākilinnassāti attho.
‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7-12) upacitanti
attho. ‘‘Ye jhānappasutā
dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘‘Diṭṭhaṃ sutaṃ
muta’’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo
sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti
attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti
vāti attho. Me-saddassa hi mayāti atthe sati ‘‘evaṃ mayā sutaṃ
sotadvārānusārena upadhārita’’nti yujjati. Mamāti atthe sati ‘‘evaṃ mama
sutaṃ sotadvārānusārena upadhāraṇa’’nti yujjati.
Evametesu tīsu padesu evanti
sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti
vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti
assavanabhāvapaṭikkhepato anūnādhikāviparītaggahaṇanidassanaṃ. Tathā evanti
tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe
pavattabhāvappakāsanaṃ. Meti
attappakāsanaṃ. Sutanti
dhammappakāsanaṃ. Ayañhettha saṅkhepo – ‘‘nānappakārena ārammaṇe
pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ
dhammo suto’’ti.
Tathā evanti
niddisitabbappakāsanaṃ. Meti
puggalappakāsanaṃ. Sutanti
puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – yaṃ suttaṃ niddisissāmi, taṃ
mayā evaṃ sutanti.
Tathā evanti
yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti,
tassa nānākāraniddeso. Evanti
hi ayaṃ ākārapaññatti. Meti
kattuniddeso. Sutanti
visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino
kattu visaye gahaṇasanniṭṭhānaṃ kataṃ hoti.
Atha vā evanti
puggalakiccaniddeso. Sutanti
viññāṇakiccaniddeso. Meti
ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – mayā
savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena
laddhasavanakiccavohārena sutanti.
Tattha evanti
ca meti
ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ
paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha. Sutanti
vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato
vijjamānanti. Tathā evanti
ca meti
ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti
diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti.
Ettha ca evanti
vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho
hoti. Sutanti
vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so
kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi,
asammosena pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā
byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya
atthapaṭivedhasamatthatā. Tadubhayasamatthatāyogena
atthabyañjanasampannassa dhammakosassa anupālanasamatthato
dhammabhaṇḍāgārikattasiddhi.
Aparo nayo – evanti
vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi
nānappakārapaṭivedhābhāvato. Sutanti
vacanena avikkhepaṃ dīpeti, vikkhittacittassa savanābhāvato. Tathā hi
vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ ,
puna bhaṇathā’’ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ
pubbe ca katapuññataṃ sādheti
sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Tathā
avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti.
Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa
savanaṃ atthīti.
Aparo nayo – yasmā ‘‘evanti
yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti,
tassa nānākāraniddeso’’ti vuttaṃ. So ca evaṃ bhaddako ākāro na sammā
appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti
iminā bhaddakenākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti
savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato
sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa
pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti,
purimacakkadvayasiddhiyā payogasuddhi. Tāya ca āsayasuddhiyā
adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti
payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya
sūriyassa udayato, yoniso manasikāro viya ca kusalakammassa, arahati
bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ
me sutantiādimāha.
Aparo nayo – evanti
iminā nānappakārapaṭivedhadīpakena vacanena attano
atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti
iminā sotabbabhedapaṭivedhadīpakena vacanena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ. Evanti
ca idaṃ yoniso manasikāradīpakavacanaṃ bhāsamāno ‘‘ete mayā dhammā
manasā anupekkhitā diṭṭhiyā suppaṭividdhā’’ti dīpeti. Sutanti
idaṃ savanayogadīpakavacanaṃ bhāsamāno ‘‘bahū mayā dhammā sutā dhātā
vacasā paricitā’’ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento
savane ādaraṃ janeti. Atthabyañjanaparipuṇṇaṃ hi dhammaṃ ādarena
assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo
sotabboti.
Evaṃ me sutanti
iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ
attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto
sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme
cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā ,
tasseva pana bhagavato vacana’’nti dīpento attānaṃ parimoceti ,
satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.
Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto
purimavacanaṃ vivaranto ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato
catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino
sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa
dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino
sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane
vā kaṅkhā vā vimati vā kattabbā’’ti sabbadevamanussānaṃ imasmiṃ dhamme
assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati –
‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;
Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.
Ekanti gaṇanaparicchedaniddeso. Samayanti
paricchinnaniddeso. Ekaṃ
samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo
–
‘‘Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;
Paṭilābhe pahāne ca, paṭivedhe ca dissati’’.
Tathā hissa ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca
upādāyā’’ti evamādīsu (dī. ni. 1.447) samavāyo attho. ‘‘Ekova kho,
bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29)
khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo.
‘‘Mahāsamayo pavanasmi’’ntiādīsu (dī. ni. 2.332) samūho. ‘‘Samayopi kho
te bhaddāli appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati,
bhagavāpi maṃ jānissati ‘bhaddāli nāma bhikkhu satthu sāsane sikkhāya
aparipūrakārī’ti, ayampi kho te, bhaddāli, samayo appaṭividdho
ahosī’’tiādīsu (ma. ni. 2.135) hetu. ‘‘Tena kho pana samayena uggāhamāno
paribbājako samaṇamuṇḍikāputto
samayappavādake tindukācīre ekasālake mallikāya ārāme
paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi.
‘‘Diṭṭhe dhamme ca yo attho,
yo cattho samparāyiko;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. –
Ādīsu (saṃ. ni. 1.129) paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi
dukkhassā’’tiādīsu (ma. ni. 1.28) pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho
saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi.
ma. 2.8) paṭivedho. Idha panassa kālo attho. Tena
saṃvacchara-utu-māsa-aḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha-paṭhama-majjhima-
pacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti
dīpeti.
Tattha kiñcāpi etesu saṃvaccharādīsu yaṃ yaṃ suttaṃ yamhi yamhi
saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ
taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me
sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge
asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā
uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva
padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.
Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo
abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo
abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo
parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā
anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ
samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo,
attahitaparahita-paṭipattisamayesu parahita-paṭipattisamayo,
sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo,
desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya
‘‘ekaṃ samaya’’nti āha.
Kasmā panettha yathā
abhidhamme ‘‘yasmiṃ samaye kāmāvacara’’nti ca, ito aññesu ca suttapadesu ‘‘yasmiṃ
samaye, bhikkhave, bhikkhu vivicceva kāmehī’’ti ca bhummavacanena
niddeso kato, vinaye ca ‘‘tena samayena buddho bhagavā’’ti
karaṇavacanena niddeso kato, tathā akatvā ‘‘ekaṃ samaya’’nti
upayogavacanena niddeso katoti. Tattha tathā, idha ca aññathā
atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca
adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇaṃ hi
kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ
khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo
lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacanena niddeso
kato.
Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so
sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena
hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto
sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi.
Tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.
Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yañhi
samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ
karuṇāvihārena vihāsi. Tasmā tadatthajotanatthaṃ idha
upayogavacananiddeso katoti. Tenetaṃ vuccati –
‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;
Aññatra samayo vutto, upayogena so idhā’’ti.
Porāṇā pana vaṇṇayanti – ‘‘tasmiṃ samaye’’ti vā ‘‘tena samayenā’’ti vā
‘‘ekaṃ samaya’’nti vā abhilāpamattabhedo esa, sabbattha
bhummamevatthoti. Tasmā ‘‘ekaṃ samaya’’nti
vuttepi ‘‘ekasmiṃ samaye’’ti attho veditabbo.
Bhagavāti garu.
Garuñhi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya
sabbasattānaṃ garu, tasmā ‘‘bhagavā’’ti veditabbo. Porāṇehipi vuttaṃ –
‘‘Bhagavāti vacanaṃ seṭṭhaṃ,
bhagavāti vacanamuttamaṃ;
Garu gāravayutto so, bhagavā tena vuccatī’’ti.
Apica –
‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;
Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –
Imissāpi gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge (visuddhi.
1.142, 144) buddhānussatiniddese vuttoyeva.
Ettāvatā cettha evaṃ
me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato
dhammasarīraṃ paccakkhaṃ karoti. Tena ‘‘na idaṃ atikkantasatthukaṃ
pāvacanaṃ, ayaṃ vo satthā’’ti satthu adassanena ukkaṇṭhitaṃ janaṃ
samassāseti. Ekaṃ
samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato
avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena
‘‘evaṃvidhassa nāma ariyadhammassa desako dasabaladharo
vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kena aññena jīvite
āsā janetabbā’’ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa
ussāhaṃ janeti. Evanti
ca bhaṇanto desanāsampattiṃ niddisati. Me
sutanti sāvakasampattiṃ. Ekaṃ
samayanti kālasampattiṃ. Bhagavāti
desakasampattiṃ.
Sāvatthiyanti evaṃnāmake
nagare. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti
avisesena iriyāpathadibbabrahmaariyavihāresu
aññataravihārasamaṅgiparidīpanametaṃ. Idha pana
ṭhānagamananisajjāsayanappabhedesu iriyāpathesu
aññatarairiyāpathasamāyogaparidīpanaṃ, tena ṭhitopi gacchantopi
nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ
iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ
attabhāvaṃ harati pavatteti, tasmā ‘‘viharatī’’ti vuccati.
Jetavaneti jetassa
rājakumārassa vane. Tañhi tena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ, so
cassa sāmī ahosi, tasmā
jetavananti saṅkhaṃ gataṃ, tasmiṃ jetavane. Anāthapiṇḍikassa
ārāmeti anāthapiṇḍikena gahapatinā
catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa
niyyātitattā anāthapiṇḍikassāti saṅkhaṃ gate ārāme .
Ayamettha saṅkhepo, vitthāro pana papañcasūdaniyā majjhimaṭṭhakathāya
sabbāsavasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.14 ādayo) vutto.
Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, ‘‘jetavane’’ti na
vattabbaṃ. Atha tattha viharati, ‘‘sāvatthiya’’nti na vattabbaṃ. Na hi
sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ
daṭṭhabbaṃ. Nanu avocumha ‘‘samīpatthe bhummavacana’’nti. Tasmā yathā
gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni ‘‘gaṅgāya caranti, yamunāya
carantī’’ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ,
tattha viharanto vuccati ‘‘sāvatthiyaṃ viharati jetavane’’ti.
Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ,
pabbajitānurūpanivāsanaṭṭhānanidassanatthaṃ sesavacanaṃ.
Tattha sāvatthivacanena
āyasmā ānando bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti,
jetavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena
paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena
vatthukāmappahānato kāmasukhallikānuyogavivajjanūpāyadassanaṃ. Purimena
ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya
upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ
hitasukhanipphādanādhimuttitaṃ, pacchimena parahitasukhakaraṇe
nirupalepataṃ. Purimena dhammikasukhāpariccāganimittaphāsuvihāraṃ,
pacchimena uttarimanussadhammānuyoganimittaṃ. Purimena manussānaṃ
upakārabahulataṃ, pacchimena devatānaṃ. Purimena loke jātassa loke
saṃvaḍḍhabhāvaṃ, pacchimena lokena anupalittataṃ. Purimena ‘‘ekapuggalo,
bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo?
Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.170) vacanato yadatthaṃ
bhagavā uppanno, tadatthaparinipphādanaṃ, pacchimena yattha uppanno,
tadanurūpavihāraṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti
lokiyalokuttarāya uppattiyā vaneyeva uppanno. Tenassa vaneyeva vihāraṃ
dassetīti evamādinā nayenettha atthayojanā veditabbā.
Tatrāti desakālaparidīpanaṃ.
Tañhi yaṃ samayaṃ viharati, tatra samaye. Yasmiñca ārāme viharati, tatra
ārāmeti dīpeti. Bhāsitabbayutte vā
desakāle dīpeti. Na hi bhagavā ayutte dese vā kāle vā dhammaṃ bhāsati.
‘‘Akālo kho tāva, bāhiyā’’tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte
avadhāraṇe ādikālatthe vā nipāto. Bhagavāti
lokagarudīpanaṃ. Bhikkhūti
kathāsavanayuttapuggalavacanaṃ. Api cettha ‘‘bhikkhakoti bhikkhu,
bhikkhācariyaṃ ajjhupagatoti bhikkhū’’tiādinā (pārā. 45; vibha. 511)
nayena vacanattho veditabbo. Āmantesīti
ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti.
Yathāha – ‘‘āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave’’ti.
Pakkosanepi. Yathāha – ‘‘ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ
āmantehī’’ti (a. ni. 9.11; saṃ. ni. 2.32).
Bhikkhavoti
āmantanākāraparidīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā
vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu,
bhikkhanadhammatāguṇayuttopi bhikkhu, bhikkhane sādhukāritāguṇayuttopīti
saddavidū maññanti. Tena ca nesaṃ bhikkhanasīlatādiguṇayogasiddhena
vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ
karoti. Bhikkhavoti
iminā karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te
attano mukhābhimukhe karoti. Teneva ca kathetukamyatādīpakena vacanena
tesaṃ sotukamyataṃ janeti. Teneva ca sambodhanatthena sādhukaṃ
savanamanasikārepi te niyojeti. Sādhukaṃ savanamanasikārāyattā hi
sāsanasampatti.
Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti
ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi
bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā,
seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā
sakalasāsanapaṭiggāhakattā ca. Āsannā te tattha nisinnesu
satthusantikattā. Sadāsannihitā satthusantikāvacarattāti. Apica te
dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvatotipi te eva
āmantesi.
Kimatthaṃ pana bhagavā
dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti?
Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi vikkhittacittāpi dhammaṃ
paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi
nisinnā honti, te anāmantetvā dhamme desiyamāne ‘‘ayaṃ desanā kiṃnidānā
kiṃpaccayā katamāya aṭṭhuppattiyā desitā’’ti sallakkhetuṃ asakkontā
duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ. Tena nesaṃ satijananatthaṃ
bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.
Bhadanteti
gāravavacanametaṃ, satthu paṭivacanadānaṃ vā. Api cettha ‘‘bhikkhavo’’ti
vadamāno bhagavā te bhikkhū ālapati. ‘‘Bhadante’’ti vadamānā te
bhagavantaṃ paccālapanti. Tathā ‘‘bhikkhavo’’ti bhagavā ādimhi bhāsati,
‘‘bhadante’’ti te paccābhāsanti. ‘‘Bhikkhavo’’ti paṭivacanaṃ dāpeti,
‘‘bhadante’’ti paṭivacanaṃ denti. Te
bhikkhūti ye bhagavā āmantesi, te. Bhagavato
paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā
suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavāetadavocāti
bhagavā etaṃ idāni vattabbaṃ sakalaṃ suttaṃ avoca. Ettāvatā ca yaṃ
āyasmatā ānandena imassa suttassa sukhāvagāhaṇatthaṃ
kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa
atthavaṇṇanā samattāti.
Rūpādivaṇṇanā
Idāni nāhaṃ,
bhikkhave, aññaṃ ekarūpampi samanupassāmītiādinā nayena bhagavatā
nikkhittassa suttassa vaṇṇanāya okāso anuppatto, sā panesā suttavaṇṇanā
yasmā suttanikkhepaṃ vicāretvāva vuccamānā pākaṭā hoti, tasmā
suttanikkhepavicāraṇā tāva veditabbā. Cattāro hi suttanikkhepā
attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti. Tattha yāni
suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi,
seyyathidaṃ – ākaṅkheyyasuttaṃ vatthasuttanti evamādīni, tesaṃ
attajjhāsayo nikkhepo. Yāni pana ‘‘paripakkā kho rāhulassa
vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttari āsavānaṃ khaye
vineyya’’nti (saṃ. ni. 4.121; ma. ni. 3.416) evaṃ paresaṃ ajjhāsayaṃ
khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca oloketvā parajjhāsayavasena
kathitāni, seyyathidaṃ – rāhulovādasuttaṃ dhammacakkappavattananti
evamādīni, tesaṃ parajjhāsayo nikkhepo. Bhagavantaṃ pana upasaṅkamitvā
te te devamanussā tathā tathā pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā
yāni kathitāni devatāsaṃyuttabojjhaṅgasaṃyuttādīni, tesaṃ pucchāvasiko
nikkhepo. Yāni pana uppannaṃ
kāraṇaṃ paṭicca kathitāni dhammadāyādasuttaputtamaṃsūpamādīni, tesaṃ
aṭṭhuppattiko nikkhepo. Evamimesu catūsu nikkhepesu imassa suttassa
parajjhāsayo nikkhepo.
Parajjhāsayavasena hetaṃ nikkhittaṃ. Kesaṃ ajjhāsayenāti? Rūpagarukānaṃ
purisānaṃ.
Tattha nāhaṃ,
bhikkhavetiādīsu nakāro paṭisedhattho. Ahanti
attānaṃ niddisati. Bhikkhaveti
bhikkhū ālapati. Aññanti
idāni vattabbā itthirūpato aññaṃ. Ekarūpampīti
ekampi rūpaṃ. Samanupassāmīti
dve samanupassanā ñāṇasamanupassanā ca diṭṭhisamanupassanā ca. Tattha
‘‘aniccato samanupassati, no niccato’’ti (paṭi. ma. 3.35) ayaṃ ñāṇasamanupassanā nāma.
‘‘Rūpaṃ attato samanupassatī’’tiādikā (paṭi. ma. 1.130) pana diṭṭhisamanupassanā nāma.
Tāsu idha ñāṇasamanupassanā adhippetā. Imassa pana padassa nakārena
sambandho veditabbo. Idaṃ hi vuttaṃ hoti – ahaṃ, bhikkhave,
sabbaññutaññāṇena olokentopi aññaṃ ekarūpampi na samanupassāmīti. Yaṃ
evaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti yaṃ rūpaṃ
rūpagarukassa purisassa catubhūmakakusalacittaṃ pariyādiyitvā gaṇhitvā
khepetvā tiṭṭhati. ‘‘Sabbaṃ hatthikāyaṃ pariyādiyitvā’’tiādīsu (saṃ. ni.
1.126) hi gahaṇaṃ pariyādānaṃ nāma. ‘‘Aniccasaññā, bhikkhave, bhāvitā
bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī’’tiādīsu (saṃ. ni. 3.102)
khepanaṃ. Idha ubhayampi vaṭṭati. Tattha idaṃ rūpaṃ
catubhūmakakusalacittaṃ gaṇhantaṃ na nīluppalakalāpaṃ puriso viya
hatthena gaṇhāti, nāpi khepayamānaṃ aggi viya uddhane udakaṃ santāpetvā
khepeti. Uppattiñcassa nivārayamānameva catubhūmakampi kusalacittaṃ
gaṇhāti ceva khepeti cāti
veditabbaṃ. Tena vuttaṃ – ‘‘purisassa cittaṃ pariyādāya tiṭṭhatī’’ti.
Yathayidanti yathā
idaṃ. Itthirūpanti
itthiyā rūpaṃ. Tattha ‘‘kiñca, bhikkhave, rūpaṃ vadetha? Ruppatīti kho,
bhikkhave, tasmā rūpanti vuccati. Kena ruppati? Sītenapi ruppati
uṇhenapi ruppatī’’ti (saṃ. ni. 3.79) suttānusārena rūpassa vacanattho
ceva sāmaññalakkhaṇañca veditabbaṃ. Ayaṃ pana rūpasaddo
khandhabhavanimittapaccayasarīravaṇṇasaṇṭhānādīsu anekesu atthesu
vattati. Ayañhi ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’nti (vibha. 2;
mahāva. 22) ettha rūpakkhandhe vattati. ‘‘Rūpūpapattiyā maggaṃ
bhāvetī’’ti (dha. sa. 161; vibha. 624) ettha rūpabhave. ‘‘Ajjhattaṃ
arūpasaññī bahiddhā rūpāni
passatī’’ti (dha. sa. 204-232 ādayo) ettha kasiṇanimitte. ‘‘Sarūpā,
bhikkhave, uppajjanti pāpakā akusalā dhammā no arūpā’’ti (a. ni. 2.83)
ettha paccaye. ‘‘Ākāso parivārito rūpanteva saṅkhaṃ gacchatī’’ti (ma.
ni. 1.306) ettha sarīre. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati
cakkhuviññāṇa’’nti (ma. ni. 1.400; 3.421) ettha vaṇṇe. ‘‘Rūpappamāṇo
rūpappasanno’’ti (a. ni. 4.65) ettha saṇṭhāne. Ādisaddena ‘‘piyarūpaṃ
sātarūpaṃ, arasarūpo’’tiādīnipi saṅgaṇhitabbāni. Idha panesa itthiyā
catusamuṭṭhāne rūpāyatanasaṅkhāte vaṇṇe vattati. Apica yo koci itthiyā
nivatthanivāsanassa vā alaṅkārassa
vā gandhavaṇṇakādīnaṃ vā piḷandhanamālādīnaṃ vāti kāyappaṭibaddho ca
vaṇṇo purisassa cakkhuviññāṇassa ārammaṇaṃ hutvā upakappati, sabbametaṃ
itthirūpanteva veditabbaṃ. Itthirūpaṃ,
bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatīti idaṃ
purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ vā ‘‘yathayidaṃ, bhikkhave,
itthirūpa’’nti evaṃ opammavasena vuttaṃ, idaṃ
pariyādānānubhāvadassanavasena.
Tatridaṃ itthirūpassa pariyādānānubhāve vatthu – mahādāṭhikanāgarājā
kira cetiyagirimhi ambatthale mahāthūpaṃ kārāpetvā giribhaṇḍapūjaṃ nāma
katvā kālena kālaṃ orodhagaṇaparivuto cetiyagiriṃ gantvā
bhikkhusaṅghassa mahādānaṃ deti. Bahūnaṃ sannipātaṭṭhāne nāma na
sabbesaṃ sati sūpaṭṭhitā hoti, rañño ca damiḷadevī nāma mahesī
paṭhamavaye ṭhitā dassanīyā pāsādikā. Atheko cittatthero nāma
vuḍḍhapabbajito asaṃvaraniyāmena olokento tassā rūpārammaṇe nimittaṃ
gahetvā ummādappatto viya ṭhitanisinnaṭṭhānesu ‘‘handa damiḷadevī, handa
damiḷadevī’’ti vadanto vicarati.
Tato paṭṭhāya cassa daharasāmaṇerā ummattakacittattherotveva nāmaṃ katvā
vohariṃsu. Atha sā devī nacirasseva kālamakāsi. Bhikkhusaṅghe
sivathikadassanaṃ gantvā āgate daharasāmaṇerā tassa santikaṃ gantvā
evamāhaṃsu – ‘‘bhante cittatthera, yassatthāya tvaṃ vilapasi, mayaṃ
tassā deviyā sivathikadassanaṃ gantvā āgatā’’ti. Evaṃ vuttepi
assaddahanto ‘‘yassā vā tassā vā tumhe sivathikadassanatthāya gatā,
mukhaṃ tumhākaṃ dhūmaṇṇa’’nti .
Ummattakavacanameva avoca. Evaṃ ummattakacittattherassa cittaṃ
pariyādāya aṭṭhāsi idaṃ itthirūpaṃ.
Aparampi vatthu – saddhātissamahārājā kira ekadivasaṃ orodhagaṇaparivuto
vihāraṃ āgato . Eko daharo
lohapāsādadvārakoṭṭhake ṭhatvā asaṃvare ṭhito ekaṃ itthiṃ olokesi. Sāpi
gamanaṃ pacchinditvā taṃ olokesi. Ubhopi abbhantare uṭṭhitena rāgagginā
ḍayhitvā kālamakaṃsu. Evaṃ itthirūpaṃ daharassa cittaṃ pariyādāya
tiṭṭhati.
Aparampi vatthu – kalyāṇiyamahāvihārato kireko daharo uddesatthāya
kāḷadīghavāpigāmadvāravihāraṃ gantvā niṭṭhituddesakicco atthakāmānaṃ
vacanaṃ aggahetvā ‘‘gataṭṭhāne daharasāmaṇerehi puṭṭhena gāmassa
niviṭṭhākāro kathetabbo bhavissatī’’ti gāme piṇḍāya caranto
visabhāgārammaṇe nimittaṃ gahetvā attano vasanaṭṭhānaṃ gato tāya
nivatthavatthaṃ sañjānitvā ‘‘kahaṃ, bhante, idaṃ laddha’’nti pucchanto
tassā matabhāvaṃ ñatvā ‘‘evarūpā nāma itthī maṃ nissāya matā’’ti
cintento antouṭṭhitena rāgagginā ḍayhitvā jīvitakkhayaṃ pāpuṇi. Evampi
idaṃ itthirūpaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti veditabbaṃ.
2. Dutiyādīni
saddagarukādīnaṃ āsayavasena vuttāni. Tesu itthisaddoti
itthiyā cittasamuṭṭhāno kathitagītavāditasaddo. Apica itthiyā
nivatthanivāsanassāpi alaṅkatālaṅkārassāpi itthipayoganipphādito
vīṇāsaṅkhapaṇavādisaddopi itthisaddotveva veditabbo. Sabbopi heso
purisassa cittaṃ pariyādāya tiṭṭhati.
Tattha suvaṇṇakakkaṭakasuvaṇṇamoradaharabhikkhuādīnaṃ
vatthūni veditabbāni. Pabbatantaraṃ kira nissāya mahantaṃ
hatthināgakulaṃ vasati. Avidūraṭṭhāne cassa mahāparibhogasaro atthi,
tasmiṃ kāyūpapanno suvaṇṇakakkaṭako atthi. So taṃ saraṃ otiṇṇotiṇṇe
saṇḍāsena viya aḷehi pāde gahetvā attano vasaṃ netvā māreti. Tassa
otārāpekkhā hatthināgā ekaṃ mahāhatthiṃ jeṭṭhakaṃ katvā vicaranti. So
ekadivasaṃ taṃ hatthināgaṃ gaṇhi. Thāmasatisampanno hatthināgo cintesi –
‘‘sacāhaṃ bhītaravaṃ ravissāmi, sabbe yathāruciyā akīḷitvā
palāyissantī’’ti niccalova aṭṭhāsi. Atha sabbesaṃ uttiṇṇabhāvaṃ ñatvā
tena gahitabhāvaṃ attano bhariyaṃ jānāpetuṃ viravitvā evamāha –
‘‘Siṅgīmigo āyatacakkhunetto,
Aṭṭhittaco vārisayo alomo;
Tenābhibhūto kapaṇaṃ rudāmi,
Mā heva maṃ pāṇasamaṃ jaheyyā’’ti. (jā. 1.3.49);
Sā taṃ sutvā sāmikassa gahitabhāvaṃ ñatvā taṃ tamhā bhayā mocetuṃ
hatthinā ca kuḷīrena ca saddhiṃ sallapantī evamāha –
‘‘Ayya na taṃ jahissāmi, kuñjaraṃ saṭṭhihāyanaṃ;
Pathabyā cāturantāya, suppiyo hosi me tuvaṃ.
‘‘Ye kuḷīrā samuddasmiṃ, gaṅgāya yamunāya ca;
Tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā pati’’nti. (jā. 1.3.50-51);
Kuḷīro saha itthisaddassavanena gahaṇaṃ sithilamakāsi. Atha hatthināgo
‘‘ayamevetassa okāso’’ti ekaṃ pādaṃ gahitākāreneva ṭhapetvā dutiyaṃ
ukkhipitvā taṃ piṭṭhikapāle
akkamitvā vicuṇṇikaṃ katvā thokaṃ ākaḍḍhitvā tīre khipi. Atha naṃ
sabbahatthino sannipatitvā ‘‘amhākaṃ verī’’ti vicuṇṇayiṃsu. Evaṃ tāva
itthisaddo suvaṇṇakakkaṭakassa cittaṃ pariyādiyitvā tiṭṭhati.
Suvaṇṇamoropi himavantaṃ
anupavisitvā mahantaṃ pabbatagahanaṃ nissāya vasanto niccakālaṃ
sūriyassa udayakāle sūriyamaṇḍalaṃ ulloketvā attano rakkhaṃ karonto evaṃ
vadati –
‘‘Udetayaṃ cakkhumā ekarājā,
Harissavaṇṇo pathavippabhāso;
Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,
Tayājja guttā viharemu divasaṃ.
‘‘Ye brāhmaṇā vedagū sabbadhamme,
Te me namo te ca maṃ pālayantu;
Namatthu buddhānaṃ namatthu
bodhiyā,
Namo vimuttānaṃ namo vimuttiyā;
Imaṃ so parittaṃ katvā,
Moro carati esanā’’ti. (jā. 1.2.17);
So divasaṃ gocaraṃ gahetvā sāyanhasamaye vasanaṭṭhānaṃ pavisanto
atthaṅgataṃ sūriyamaṇḍalaṃ oloketvāpi imaṃ gāthaṃ vadati –
‘‘Apetayaṃ cakkhumā ekarājā,
Harissavaṇṇo pathavippabhāso;
Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,
Tayājja guttā viharemu rattiṃ.
‘‘Ye brāhmaṇā vedagū sabbadhamme,
Te me namo te ca maṃ pālayantu;
Namatthu buddhānaṃ namatthu bodhiyā,
Namo vimuttānaṃ namo vimuttiyā;
Imaṃ so parittaṃ katvā,
Moro vāsamakappayī’’ti. (jā. 1.2.18);
Iminā niyāmena satta
vassasatāni vītināmetvā ekadivasaṃ parittakammato puretarameva
morakukkuṭikāya saddaṃ sutvā parittakammaṃ asaritvā raññā pesitassa
luddakassa vasaṃ upagato. Evaṃ itthisaddo suvaṇṇamorassa cittaṃ
pariyādiyitvā tiṭṭhatīti. Chātapabbatavāsī daharo pana sudhāmuṇḍakavāsī
daharo ca itthisaddaṃ sutvā anayabyasanaṃ pattāti.
3. Tatiye itthigandhoti
itthiyā catusamuṭṭhānikaṃ gandhāyatanaṃ. Svāyaṃ itthiyā sarīragandho
duggandho hoti, kāyāruḷho pana āgantukaanulepanādigandho idha adhippeto.
Ekaccā hi itthī assagandhinī hoti, ekaccā meṇḍakagandhinī, ekaccā
sedagandhinī, ekaccā soṇitagandhinī .
Ekacco andhabālo evarūpāyapi itthiyā rajjateva. Cakkavattino pana
itthiratanassa kāyato candanagandho vāyati, mukhato ca uppalagandho.
Ayaṃ na sabbāsaṃ hoti, āgantukaanulepanādigandhova idha adhippeto.
Tiracchānagatā pana hatthiassagoṇādayo tiracchānagatānaṃ sajātiitthīnaṃ
utugandhena yojanadviyojanatiyojanacatuyojanampi gacchanti. Itthikāye
gandho vā hotu itthiyā
nivatthanivāsanaanulittālepanapiḷandhamālādigandho vā, sabbopi
itthigandhotveva veditabbo.
4. Catutthe itthirasoti
itthiyā catusamuṭṭhānikaṃ rasāyatanaṃ. Tipiṭakacūḷanāgacūḷābhayattherā
pana ‘‘svāyaṃ itthiyā kiṃkārapaṭissāvitādivasena savanaraso ceva
paribhogaraso ca, ayaṃ itthiraso’’ti vadanti. Kiṃ tena? Yo panāyaṃ
itthiyā oṭṭhamaṃsasammakkhanakheḷādirasopi ,
sāmikassa dinnayāgubhattādīnaṃ rasopi, sabbo so itthirasotveva
veditabbo. Aneke hi sattā attano mātugāmena yaṃkiñci sahatthā dinnameva
madhuranti gahetvā anayabyasanaṃ pattāti.
5. Pañcame itthiphoṭṭhabboti
itthiyā kāyasamphasso, itthisarīrāruḷhānaṃ vatthālaṅkāramālādīnampi
phasso itthiphoṭṭhabbotveva veditabbo. Sabbopesa purisassa cittaṃ
pariyādiyati mahācetiyaṅgaṇe gaṇasajjhāyaṃ gaṇhantassa daharabhikkhuno
visabhāgārammaṇaphasso viyāti.
Iti satthā sattānaṃ āsayānusayavasena rūpādīsu ekekaṃ gahetvā aññaṃ
īdisaṃ na passāmīti āha. Yathā hi rūpagarukassa purisassa itthirūpaṃ
cittuppādaṃ gameti palibundhati bajjhāpeti baddhāpeti moheti saṃmoheti,
na tathā sesā saddādayo. Yathā ca saddādigarukānaṃ saddādayo, na tathā
rūpādīni ārammaṇāni. Ekaccassa ca rūpādīsu ekamevārammaṇaṃ cittaṃ
pariyādiyati, ekaccassa dvepi tīṇipi cattāripi pañcapi. Iti ime pañca
suttantā pañcagarukavasena kathitā, na pañcagarukajātakavasena. Pañcagarukajātakaṃ pana
sakkhibhāvatthāya āharitvā kathetabbaṃ. Tatra hi amanussehi
kantāramajjhe katāya āpaṇādivicāraṇāya mahāpurisassa pañcasu sahāyesu
rūpagaruko rūpārammaṇe bajjhitvā anayabyasanaṃ patto, saddādigarukā saddārammaṇādīsu.
Iti taṃ sakkhibhāvatthāya āharitvā kathetabbaṃ. Ime pana pañca suttantā
pañcagarukavaseneva kathitā.
6. Yasmā ca na
kevalaṃ purisāyeva pañcagarukā honti, itthiyopi hontiyeva, tasmā tāsampi
vasena puna pañca suttante kathesi. Tesampi attho vuttanayeneva
veditabbo. Vatthūsupi paṭhamasutte lohapāsādadvāre ṭhitaṃ daharaṃ
oloketvā matāya rājorodhāya vatthu veditabbaṃ. Taṃ heṭṭhā
vitthāritameva.
7. Dutiyasutte
bārāṇasiyaṃ rūpūpajīvino mātugāmassa vatthu veditabbaṃ.
Guttilavīṇāvādako kirekissā
itthiyā sahassaṃ pahiṇi, sā taṃ uppaṇḍetvā gaṇhituṃ na icchi. So
‘‘karissāmettha kattabba’’nti sāyanhakālasamanantare alaṅkatapaṭiyatto
tassā gehassa abhimukhaṭṭhāne aññasmiṃ gehadvāre nisinno vīṇāya tantiyo
same guṇe patiṭṭhāpetvā tantissarena gītassaraṃ anatikkamanto gāyi. Sā
itthī tassa gītasaddaṃ sutvā dvāranti saññāya ‘‘vivaṭavātapānena tassa
santikaṃ gamissāmī’’ti ākāseyeva jīvitakkhayaṃ pattā.
8. Tatiyasutte
cakkavattirañño kāyato candanagandho vāyati, mukhato ca uppalagandhoti
idaṃ āharitabbaṃ. Idaṃ cettha vatthu veditabbaṃ. Sāvatthiyaṃ kirekissā
kuṭumbikadhītāya sāmiko satthu dhammadesanaṃ sutvā, ‘‘na sakkā mayā ayaṃ
dhammo gihibhūtena pūretu’’nti aññatarassa piṇḍapātikattherassa santike
pabbaji. Athassa bhariyaṃ ‘‘assāmikā aya’’nti ñatvā rājā pasenadikosalo
antepuraṃ āharāpetvā ekadivasaṃ ekaṃ nīluppalakalāpaṃ ādāya antepuraṃ
paviṭṭho ekekissā ekekaṃ nīluppalaṃ dāpesi. Pupphesu bhājiyamānesu tassā
itthiyā dve hatthaṃ pattāni.
Sā pahaṭṭhākāraṃ dassetvā upasiṅghitvā parodi. Rājā tassā ubhayākāraṃ
disvā taṃ pakkosāpetvā pucchi. Sā attano pahaṭṭhakāraṇañca
rodanakāraṇañca kathesi. Yāvatatiyaṃ kathitepi rājā assaddahanto
punadivase sakalarājanivesane sabbamālāvilepanādisugandhagandhaṃ
harāpetvā buddhappamukhassa bhikkhusaṅghassa āsanāni paññāpetvā
buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā bhattakiccapariyosāne
taṃ itthiṃ ‘‘kataro te thero’’ti pucchitvā, ‘‘aya’’nti vutte ñatvā
satthāraṃ vanditvā, ‘‘bhante, tumhehi saddhiṃ bhikkhusaṅgho gacchatu,
amhākaṃ asukatthero anumodanaṃ karissatī’’ti āha. Satthā taṃ bhikkhuṃ
ṭhapetvā vihāraṃ gato. There anumodanaṃ vattuṃ
āraddhamatte sakalaṃ rājanivesanaṃ gandhapūraṃ viya jātaṃ. Rājā ‘‘saccamevesā
āhā’’ti pasīditvā punadivase satthāraṃ taṃ kāraṇaṃ pucchi. Satthā ‘‘ayaṃ
atīte dhammakathaṃ suṇanto ‘sādhu sādhū’ti sādhukāraṃ pavattento
sakkaccaṃ assosi, tammūlako tena mahārāja ayamānisaṃso laddho’’ti
ācikkhi.
‘‘Saddhammadesanākāle, sādhu sādhūti bhāsato;
Mukhato jāyate gandho, uppalaṃva yathodake’’ti.
Sesaṃ sabbattha uttānamevāti. Imasmiṃ vagge vaṭṭameva kathitaṃ.
Rūpādivaggavaṇṇanā.
2. Nīvaraṇappahānavaggavaṇṇanā
11. Dutiyassa paṭhame ekadhammampīti
ettha ‘‘tasmiṃ kho pana samaye dhammā hontī’’tiādīsu (dha. sa. 121) viya
nissattaṭṭhena dhammo veditabbo. Tasmā ekadhammampīti nissattaṃ
ekasabhāvampīti ayamettha attho. Anuppannovāti
ettha pana ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya
(ma. ni. 1.402; saṃ. ni. 2.11) yāvatā, bhikkhave, sattā apadā vā dvipadā
vā’’ti (a. ni. 4.34; itivu. 90) evamādīsu viya samuccayattho
vāsaddo daṭṭhabbo, na vikappattho. Ayañhettha attho – yena dhammena
anuppanno ca kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya
vepullāya saṃvattati, tamahaṃ yathā subhanimittaṃ, evaṃ aññaṃ na
passāmīti. Tattha anuppannoti
ajāto asañjāto apātubhūto asamudāgato. Kāmacchandoti
‘‘yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā’’tiādinā
(dha. sa. 1156) nayena vitthāritaṃ kāmacchandanīvaraṇaṃ. Uppajjatīti
nibbattati pātubhavati. So panesa asamudācāravasena vā
ananubhūtārammaṇavasena vā anuppanno uppajjatīti veditabbo. Aññathā hi
anamatagge saṃsāre anuppanno nāma natthi.
Tattha ekaccassa vattavasena kileso na samudācarati, ekaccassa
ganthadhutaṅgasamādhi- vipassanānavakammādīnaṃ aññataravasena. Kathaṃ?
Ekacco hi vattasampanno hoti, tassa dveasīti khuddakavattāni cuddasa
mahāvattāni
cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷakauposathāgāraāgantukagamikavattāni ca
karontasseva kileso okāsaṃ na labhati. Aparabhāge panassa vattaṃ
vissajjetvā bhinnavattassa carato ayonisomanasikārañceva sativossaggañca
āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.
Ekacco ganthayutto hoti, ekampi nikāyaṃ gaṇhāti dvepi tayopi cattāropi
pañcapi. Tassa tepiṭakaṃ buddhavacanaṃ atthavasena pāḷivasena
anusandhivasena pubbāparavasena gaṇhantassa sajjhāyantassa vācentassa
desentassa pakāsentassa kileso okāsaṃ na labhati. Aparabhāge panassa ganthakammaṃ
pahāya kusītassa carato ayonisomanasikārasativossagge āgamma uppajjati.
Evampi asamudācāravasena anuppanno uppajjati nāma.
Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati.
Tassa pana dhutaṅgaguṇe pariharantassa kileso okāsaṃ na labhati.
Aparabhāge panassa dhutaṅgāni vissajjetvā bāhullāya āvattassa carato
ayonisomanasikārasativossagge āgamma
uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.
Ekacco aṭṭhasu samāpattīsu
ciṇṇavasī hoti, tassa paṭhamajjhānādīsu āvajjanavasiādīnaṃ vasena
viharantassa kileso okāsaṃ na labhati. Aparabhāge panassa
parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa
viharato ayonisomanasikārasativossagge āgamma uppajjati. Evampi
asamudācāravasena anuppanno uppajjati nāma.
Ekacco pana vipassako hoti, sattasu vā anupassanāsu aṭṭhārasasu vā
mahāvipassanāsu kammaṃ karonto viharati. Tassevaṃ viharato kileso okāsaṃ
na labhati. Aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhībahulassa
viharato ayonisomanasikārasativossagge āgamma uppajjati. Evampi
asamudācāravasena anuppanno uppajjati nāma.
Ekacco navakammiko hoti, uposathāgārabhojanasālādīni kāreti. Tassa tesaṃ
upakaraṇāni cintentassa kileso okāsaṃ na labhati. Aparabhāge panassa
navakamme niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma
uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.
Ekacco pana brahmalokā āgato suddhasatto hoti, tassa anāsevanatāya
kileso okāsaṃ na labhati. Aparabhāge panassa laddhāsevanassa
ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena
anuppanno uppajjati nāma. Evaṃ tāva asamudācāravasena anuppannassa
uppannatā veditabbā.
Kathaṃ ananubhūtārammaṇavasena?
Idhekacco ananubhūtapubbaṃ manāpiyaṃ rūpādiārammaṇaṃ labhati, tassa
tattha ayonisomanasikārasativossagge āgamma rāgo uppajjati. Evaṃ
ananubhūtārammaṇavasena anuppanno uppajjati nāma.
Uppannoti jāto
sañjāto nibbatto abhinibbatto pātubhūto. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti
vipulabhāvāya rāsibhāvāya. Tattha sakiṃ uppanno kāmacchando na
nirujjhissati, sakiṃ niruddho vā
sveva puna uppajjissatīti aṭṭhānametaṃ. Ekasmiṃ pana niruddhe tasmiṃ vā
ārammaṇe aññasmiṃ vā ārammaṇe aparāparaṃ uppajjamāno bhiyyobhāvāya
vepullāya saṃvattati nāma.
Subhanimittanti
rāgaṭṭhāniyaṃ ārammaṇaṃ. ‘‘Sanimittā, bhikkhave, uppajjanti pāpakā
akusalā dhammā, no animittā’’ti ettha nimittanti paccayassa nāmaṃ.
‘‘Adhicittamanuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena
kālaṃ manasikātabbānī’’ti (ma. ni. 1.216) ettha kāraṇassa. ‘‘So taṃ
nimittaṃ āsevati bhāvetī’’ti (a. ni. 9.35) ettha samādhissa. ‘‘Yaṃ
nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo
hotī’’ti (a. ni. 6.27) ettha vipassanāya. Idha pana rāgaṭṭhāniyo
iṭṭhārammaṇadhammo ‘‘subhanimitta’’nti adhippeto. Ayonisomanasikarototi.
‘‘Tattha katamo ayonisomanasikāro? Anicce niccanti, dukkhe sukhanti,
anattani attāti, asubhe subhanti, ayonisomanasikāro uppathamanasikāro,
saccavippaṭikūlena vā cittassa āvajjanā anvāvajjanā ābhogo samannāhāro
manasikāro. Ayaṃ vuccati ayonisomanasikāro’’ti (vibha. 936) imassa
manasikārassa vasena anupāyena manasikarontassāti.
12. Dutiye byāpādoti
bhattabyāpatti viya cittassa byāpajjanaṃ pakativijahanabhāvo. ‘‘Tattha
katamaṃ byāpādanīvaraṇaṃ? Anatthaṃ me acarīti āghāto jāyatī’’ti (dha.
sa. 1160) evaṃ vitthāritassa byāpādanīvaraṇassetaṃ adhivacanaṃ. Paṭighanimittanti
aniṭṭhaṃ nimittaṃ. Paṭighassapi paṭighārammaṇassapi etaṃ adhivacanaṃ.
Vuttampi cetaṃ aṭṭhakathāyaṃ – ‘‘paṭighampi paṭighanimittaṃ,
paṭighārammaṇopi dhammo paṭighanimitta’’nti. Sesamettha kāmacchande
vuttanayeneva veditabbaṃ. Yathā cettha, evaṃ ito paresupi. Tattha tattha
hi visesamattameva vakkhāmāti.
13. Tatiye thinamiddhanti
thinañceva middhañca. Tesu cittassa akammaññatā thinaṃ, ālasiyabhāvassetaṃ
adhivacanaṃ. Tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ, kapimiddhassa pacalāyikabhāvassetaṃ
adhivacanaṃ. Ubhinnampi ‘‘tattha katamaṃ thinaṃ? Yā cittassa akalyatā
akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ? Yā kāyassa
akalyatā akammaññatā onāho pariyonāho’’tiādinā (dha. sa. 1162-1163)
nayena vitthāro veditabbo. Aratītiādīni
vibhaṅge vibhattanayeneva veditabbāni. Vuttañhetaṃ –
‘‘Tattha katamā arati?
Pantesu vā senāsanesu aññataraññataresu vā
adhikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkaṇṭhitā
paritassitā, ayaṃ vuccati arati. Tattha katamā tandī?
Yā tandī tandiyanā tandimanatā ālassaṃ ālassāyanā ālassāyitattaṃ, ayaṃ
vuccati tandī. Tattha katamā vijambhitā?
Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā
byādhiyakaṃ, ayaṃ vuccati vijambhitā. Tattha katamo bhattasammado?
Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho
kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado. Tattha katamaṃ cetaso
ca līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā
līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ
vuccati cetaso ca līnatta’’nti (vibha. 856, 857, 859, 860).
Ettha ca purimā cattāro dhammā thinamiddhanīvaraṇassa sahajātavasenāpi
upanissayavasenāpi paccayā honti, cetaso ca līnattaṃ attanova attanā
sahajātaṃ na hoti, upanissayakoṭiyā pana hotīti.
14. Catutthe uddhaccakukkuccanti
uddhaccañceva kukkuccañca. Tattha uddhaccaṃ
nāma cittassa
uddhatākāro. Kukkuccaṃ
nāma akatakalyāṇassa
katapāpassa tappaccayā vippaṭisāro. Cetaso
avūpasamoti uddhaccakukkuccassevetaṃ nāmaṃ. Avūpasantacittassāti
jhānena vā vipassanāya vā avūpasamitacittassa.
Ayaṃ pana avūpasamo
uddhaccakukkuccassa upanissayakoṭiyā paccayo hotīti.
15. Pañcame vicikicchāti
‘‘satthari kaṅkhatī’’tiādinā (dha. sa. 1167) nayena vitthāritaṃ
vicikicchānīvaraṇaṃ. Ayonisomanasikāro vuttalakkhaṇoyevāti.
16. Chaṭṭhe anuppanno
vā kāmacchando nuppajjatīti asamudācāravasena vā
ananubhūtārammaṇavasena vāti dvīheva kāraṇehi anuppanno na uppajjati,
tathā vikkhambhitova hoti, puna hetuṃ vā paccayaṃ vā na labhati. Idhāpi
vattādīnaṃyeva vasena asamudācāro veditabbo. Ekaccassa hi vuttanayeneva
vatte yuttassa vattaṃ karontasseva kileso okāsaṃ na labhati, vattavasena
vikkhambhito hoti. So taṃ tathāvikkhambhitameva katvā vivaṭṭetvā
arahattaṃ gaṇhāti milakkhatissatthero viya.
So kirāyasmā rohaṇajanapade gāmeṇḍavālamahāvihārassa bhikkhācāre
nesādakule nibbatto. Vayaṃ āgamma katagharāvāso ‘‘puttadāraṃ
posessāmī’’ti adūhalasataṃ saṇṭhapetvā pāsasataṃ yojetvā sūlasataṃ
ropetvā bahuṃ pāpaṃ āyūhanto ekadivasaṃ gehato aggiñca loṇañca gahetvā
araññaṃ gato. Pāse baddhamigaṃ vadhitvā aṅgārapakkamaṃsaṃ khāditvā
pipāsito hutvā gāmeṇḍavālamahāvihāraṃ paviṭṭho pānīyamāḷake dasamattesu
pānīyaghaṭesu pipāsāvinodanamattampi pānīyaṃ alabhanto, ‘‘kiṃ nāmetaṃ ettakānaṃ
bhikkhūnaṃ vasanaṭṭhāne pipāsāya āgatānaṃ pipāsāvinodanamattaṃ pānīyaṃ
natthī’’ti ujjhāyituṃ āraddho. Cūḷapiṇḍapātikatissatthero tassa kathaṃ
sutvā tassa santikaṃ gacchanto pānīyamāḷake dasamatte pānīyaghaṭe pūre
disvā ‘‘jīvamānapetakasatto ayaṃ bhavissatī’’ti cintetvā, ‘‘upāsaka,
sace pipāsitosi, piva pānīya’’nti vatvā kuṭaṃ ukkhipitvā tassa hatthesu
āsiñci. Tassa kammaṃ paṭicca pītapītaṃ pānīyaṃ tattakapāle pakkhittamiva
nassati, sakalepi ghaṭe pivato pipāsā na pacchijji. Atha naṃ thero āha –
‘‘yāva dāruṇañca te, upāsaka, kammaṃ kataṃ, idāneva peto jāto, vipāko
kīdiso bhavissatī’’ti?
So tassa kathaṃ sutvā laddhasaṃvego theraṃ vanditvā tāni adūhalādīni
visaṅkharitvā vegena gharaṃ gantvā
puttadāraṃ oloketvā satthāni bhinditvā
dīpakamigapakkhino araññe vissajjetvā theraṃ paccupasaṅkamitvā pabbajjaṃ
yāci. Dukkarā, āvuso, pabbajjā, kathaṃ tvaṃ pabbajissasīti? Bhante,
evarūpaṃ paccakkhakāraṇaṃ disvā kathaṃ na pabbajissāmīti? Thero
tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So vattārabhito hutvā
buddhavacanaṃ uggaṇhanto ekadivasaṃ devadūtasutte ‘‘tamenaṃ, bhikkhave,
nirayapālā puna mahāniraye pakkhipantī’’ti (ma. ni. 3.270; a. ni. 3.36)
imaṃ ṭhānaṃ sutvā ‘‘ettakaṃ dukkharāsiṃ anubhavitasattaṃ puna mahāniraye
pakkhipanti, aho bhāriyo, bhante, mahānirayo’’ti āha. Āmāvuso,
bhāriyoti. Sakkā, bhante, passitunti? ‘‘Na sakkā passituṃ, diṭṭhasadisaṃ
kātuṃ ekaṃ kāraṇaṃ
dassessāmī’’ti sāmaṇere samādapetvā pāsāṇapiṭṭhe alladārurāsiṃ kārehīti.
So tathā kāresi. Thero yathānisinnova iddhiyā abhisaṅkharitvā
mahānirayato khajjopanakamattaṃ aggipapaṭikaṃ nīharitvā passantasseva
tassa therassa dārurāsimhi pakkhipi. Tassa tattha nipāto ca dārurāsino
jhāyitvā chārikabhāvūpagamanañca apacchā apurimaṃ ahosi.
So taṃ disvā, ‘‘bhante, imasmiṃ sāsane kati dhurāni nāmā’’ti pucchi.
Āvuso, vipassanādhuraṃ, ganthadhuranti. ‘‘Bhante, gantho nāma
paṭibalassa bhāro, mayhaṃ pana dukkhūpanisā saddhā, vipassanādhuraṃ
pūressāmi kammaṭṭhānaṃ me dethā’’ti vanditvā nisīdi. Thero
‘‘vattasampanno bhikkhū’’ti vattasīse ṭhatvā tassa kammaṭṭhānaṃ kathesi.
So kammaṭṭhānaṃ gahetvā vipassanāya ca kammaṃ karoti, vattañca pūreti.
Ekadivasaṃ cittalapabbatamahāvihāre vattaṃ karoti, ekadivasaṃ
gāmeṇḍavālamahāvihāre, ekadivasaṃ gocaragāmamahāvihāre. Thinamiddhe
okkantamatte vattaparihānibhayena palālavaraṇakaṃ temetvā sīse ṭhapetvā
pāde udake otāretvā nisīdati. So ekadivasaṃ cittalapabbatamahāvihāre dve
yāme vattaṃ katvā balavapaccūsakāle niddāya okkamituṃ āraddhāya
allapalālaṃ sīse ṭhapetvā nisinno pācīnapabbatapasse sāmaṇerassa
aruṇavatiyasuttantaṃ sajjhāyantassa –
‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane;
Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.
‘‘Yo imasmiṃ dhammavinaye,
appamatto vihassati;
Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti. (saṃ. ni. 1.185) –
Idaṃ ṭhānaṃ sutvā ‘‘mādisassa āraddhavīriyassa bhikkhuno
sammāsambuddhena idaṃ kathitaṃ bhavissatī’’ti pītiṃ uppādetvā jhānaṃ
nibbattetvā tadeva pādakaṃ katvā anāgāmiphale patiṭṭhāya aparāparaṃ
vāyamanto saha paṭisambhidāhi arahattaṃ pāpuṇi. Parinibbānakāle ca
tadeva kāraṇaṃ dassento evamāha –
‘‘Allaṃ palālapuñjāhaṃ, sīsenādāya caṅkamiṃ;
Pattosmi tatiyaṃ ṭhānaṃ, ettha me natthi saṃsayo’’ti.
Evarūpassa vattavasena vikkhambhitakileso tathā vikkhambhitova hoti.
Ekaccassa vuttanayeneva ganthe yuttassa ganthaṃ uggaṇhantassa
sajjhāyantassa vācentassa desentassa pakāsentassa ca kileso okāsaṃ na
labhati, ganthavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva
katvā vivaṭṭetvā arahattaṃ gaṇhāti maliyadevatthero viya.
So kirāyasmā tivassabhikkhukāle kallagāmake maṇḍalārāmamahāvihāre
uddesañca gaṇhāti, vipassanāya ca kammaṃ karoti. Tassekadivasaṃ
kallagāme bhikkhāya carato ekā upāsikā yāguuḷuṅkaṃ datvā puttasinehaṃ
uppādetvā theraṃ antonivesane nisīdāpetvā paṇītabhojanaṃ bhojetvā
‘‘kataragāmavāsikosi tātā’’ti pucchi. Maṇḍalārāmamahāvihāre ganthakammaṃ
karomi, upāsiketi. Tena hi tāta yāva ganthakammaṃ karosi, idheva
nibaddhaṃ bhikkhaṃ gaṇhāsīti. So taṃ adhivāsetvā tattha nibaddhaṃ
bhikkhaṃ gaṇhāti, bhattakiccāvasāne anumodanaṃ karonto ‘‘sukhaṃ hotu,
dukkhā muccatū’’ti padadvayameva kathetvā gacchati. Antovasse temāsaṃ
tassāyeva saṅgahaṃ karonto piṇḍāpacitiṃ katvā mahāpavāraṇāya saha
paṭisambhidāhi arahattaṃ
pāpuṇi. Nevāsikamahāthero āha – ‘‘āvuso mahādeva, ajja vihāre mahājano
sannipatissati, tassa dhammadānaṃ dadeyyāsī’’ti. Thero adhivāsesi.
Daharasāmaṇerā upāsikāya
saññaṃ adaṃsu – ‘‘ajja te putto dhammaṃ kathessati, vihāraṃ gantvā suṇeyyāsī’’ti.
Tātā, na sabbeva dhammakathaṃ jānanti, mama putto ettakaṃ kālaṃ mayhaṃ
kathento ‘‘sukhaṃ hotu, dukkhā muccatū’’ti padadvayameva kathesi, mā
keḷiṃ karothāti. Mā, tvaṃ upāsike, jānanaṃ vā ajānanaṃ vā upaṭṭhahassu,
vihāraṃ gantvā dhammameva suṇāhīti. Upāsikā gandhamālādīni gahetvā
gantvā pūjetvā parisante dhammaṃ suṇamānā nisīdi. Divādhammakathiko ca
sarabhāṇako ca attano pamāṇaṃ ñatvā uṭṭhahiṃsu. Tato maliyadevatthero
dhammāsane nisīditvā cittabījaniṃ gahetvā anupubbiṃ kathaṃ vatvā –
‘‘mayā mahāupāsikāya tayo māse dvīheva padehi anumodanā katā, ajja
sabbarattiṃ tīhi piṭakehi sammasitvā tasseva padadvayassa atthaṃ
kathessāmī’’ti dhammadesanaṃ ārabhitvā sabbarattiṃ kathesi. Aruṇuggamane
desanāpariyosāne mahāupāsikā sotāpattiphale patiṭṭhāsi.
Aparopi tasmiṃyeva mahāvihāre tissabhūtitthero nāma
vinayaṃ gaṇhanto bhikkhācāravelāyaṃ antogāmaṃ paviṭṭho visabhāgārammaṇaṃ
olokesi. Tassa lobho uppajji, so patiṭṭhitapādaṃ acāletvā attano patte
yāguṃ upaṭṭhākadaharassa patte ākiritvā ‘‘ayaṃ vitakko vaḍḍhamāno maṃ
catūsu apāyesu saṃsīdāpessatī’’ti tatova nivattitvā ācariyassa santikaṃ
gantvā vanditvā ekamantaṃ ṭhito āha – ‘‘eko me byādhi uppanno, ahaṃ etaṃ
tikicchituṃ sakkonto āgamissāmi, itarathā nāgamissāmi. Tumhe divā
uddesañca sāyaṃ uddesañca maṃ oloketvā ṭhapetha, paccūsakāle uddesaṃ pana
mā ṭhapayitthā’’ti evaṃ vatvā malayavāsimahāsaṅgharakkhitattherassa
santikaṃ agamāsi. Thero attano paṇṇasālāya paribhaṇḍaṃ karonto taṃ
anoloketvāva ‘‘paṭisāmehi, āvuso, tava pattacīvara’’nti āha. Bhante, eko
me byādhi atthi, sace tumhe taṃ tikicchituṃ sakkotha, paṭisāmessāmīti.
Āvuso, uppannaṃ rogaṃ tikicchituṃ samatthassa santikaṃ āgatosi,
paṭisāmehīti. Subbaco bhikkhu ‘‘amhākaṃ ācariyo ajānitvā evaṃ na
vakkhatī’’ti pattacīvaraṃ ṭhapetvā therassa vattaṃ dassetvā vanditvā
ekamantaṃ nisīdi.
Thero ‘‘rāgacarito aya’’nti
ñatvā asubhakammaṭṭhānaṃ kathesi. So uṭṭhāya pattacīvaraṃ aṃse laggetvā
theraṃ punappunaṃ vandi. Kiṃ, āvuso, mahābhūti atirekanipaccakāraṃ
dassesīti? Bhante, sace attano kiccaṃ kātuṃ sakkhissāmi, iccetaṃ
kusalaṃ. No ce, idaṃ me pacchimadassananti! Gacchāvuso, mahābhūti
tādisassa yuttayogassa kulaputtassa na jhānaṃ vā vipassanā vā
maggo vā phalaṃ vā dullabhanti. So therassa kathaṃ sutvā nipaccakāraṃ
dassetvā āgamanakāle vavatthāpitaṃ channaṃ sepaṇṇigacchamūlaṃ gantvā
pallaṅkena nisinno asubhakammaṭṭhānaṃ pādakaṃ katvā vipassanaṃ
paṭṭhapetvā arahatte patiṭṭhāya paccūsakāle uddesaṃ sampāpuṇi.
Evarūpānaṃ ganthavasena vikkhambhitā kilesā tathā vikkhambhitāva honti.
Ekaccassa pana vuttanayeneva dhutaṅgāni pariharato kileso okāsaṃ na
labhati, dhutaṅgavasena vikkhambhitova hoti. So taṃ tathā
vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti gāmantapabbhāravāsī
mahāsīvatthero viya.
Thero kira mahāgāme tissamahāvihāre vasanto tepiṭakaṃ atthavasena ca
pāḷivasena ca aṭṭhārasa mahāgaṇe vāceti. Therassa ovāde ṭhatvā
saṭṭhisahassa bhikkhū arahattaṃ pāpuṇiṃsu .
Tesu eko bhikkhu attanā paṭividdhadhammaṃ ārabbha uppannasomanasso
cintesi – ‘‘atthi nu kho idaṃ sukhaṃ amhākaṃ ācariyassā’’ti. So
āvajjento therassa puthujjanabhāvaṃ ñatvā ‘‘ekenupāyena therassa
saṃvegaṃ uppādessāmī’’ti attano vasanaṭṭhānato therassa santikaṃ gantvā
vanditvā vattaṃ dassetvā nisīdi. Atha naṃ thero ‘‘kiṃ āgatosi, āvuso,
piṇḍapātikā’’ti āha. ‘‘Sace me okāsaṃ karissatha, ekaṃ dhammapadaṃ
gaṇhissāmī’’ti āgatosmi, bhanteti. Bahū, āvuso, gaṇhanti, tuyhaṃ okāso
na bhavissatīti. So sabbesu rattidivasabhāgesu okāsaṃ alabhanto,
‘‘bhante, evaṃ okāse asati maraṇassa kathaṃ okāsaṃ labhissathā’’ti āha.
Tadā thero cintesi – ‘‘nāyaṃ uddesatthāya āgato, mayhaṃ panesa
saṃvegajananatthāya āgato’’ti. Sopi thero ‘‘bhikkhunā nāma, bhante,
mādisena bhavitabba’’nti vatvā theraṃ vanditvā maṇivaṇṇe ākāse uppatitvā
agamāsi.
Thero tassa gatakālato
paṭṭhāya jātasaṃvego divā uddesañca sāyaṃ uddesañca vācetvā pattacīvaraṃ
hatthapāse ṭhapetvā paccūsakāle uddesaṃ gahetvā otarantena bhikkhunā
saddhiṃ pattacīvaramādāya otiṇṇo terasa dhutaguṇe paripuṇṇe adhiṭṭhāya
gāmantapabbhārasenāsanaṃ gantvā pabbhāraṃ paṭijaggitvā mañcapīṭhaṃ
ussāpetvā ‘‘arahattaṃ apatvā mañce piṭṭhiṃ na pasāressāmī’’ti mānasaṃ
bandhitvā caṅkamaṃ otari. Tassa ‘‘ajja arahattaṃ gaṇhissāmi ajja
arahattaṃ gaṇhissāmī’’ti ghaṭentasseva pavāraṇā sampattā. So pavāraṇāya
upakaṭṭhāya ‘‘puthujjanabhāvaṃ pahāya visuddhipavāraṇaṃ pavāressāmī’’ti
cintento ativiya kilamati. So tāya pavāraṇāya
maggaṃ vā phalaṃ vā uppādetuṃ asakkonto ‘‘mādisopi nāma āraddhavipassako
na labhati, yāva dullabhañca vatidaṃ arahatta’’nti vatvā teneva niyāmena
ṭhānacaṅkamabahulo hutvā tiṃsa vassāni samaṇadhammaṃ katvā
mahāpavāraṇāya majjhe ṭhitaṃ puṇṇacandaṃ disvā ‘‘kiṃ nu kho
candamaṇḍalaṃ visuddhaṃ,
udāhu mayhaṃ sīla’’nti cintento ‘‘candamaṇḍale sasalakkhaṇaṃ paññāyati,
mayhaṃ pana upasampadato paṭṭhāya yāvajjadivasā sīlasmiṃ kāḷakaṃ vā
tilako vā natthī’’ti āvajjetvā sañjātapītisomanasso paripakkañāṇattā
pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa
dhutaṅgavasena vikkhambhito kileso tathā vikkhambhitova hoti.
Ekaccassa vuttanayeneva paṭhamajjhānādisamāpajjanabahulatāya kileso
okāsaṃ na labhati, samāpattivasena vikkhambhitova hoti. So taṃ tathā
vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti mahātissatthero viya.
Thero kira avassikakālato paṭṭhāya aṭṭhasamāpattilābhī. So
samāpattivikkhambhitānaṃ kilesānaṃ asamudācārena
uggahaparipucchāvaseneva ariyamaggasāmantaṃ katheti, saṭṭhivassakālepi
attano puthujjanabhāvaṃ na jānāti. Athekadivasaṃ mahāgāme
tissamahāvihārato bhikkhusaṅgho talaṅgaravāsidhammadinnattherassa
sāsanaṃ pesesi ‘‘thero āgantvā amhākaṃ dhammakathaṃ kathetū’’ti. Thero
adhivāsetvā ‘‘mama santike mahallakataro bhikkhu natthi, mahātissatthero
kho pana me kammaṭṭhānācariyo, taṃ saṅghattheraṃ katvā gamissāmī’’ti cintento
bhikkhusaṅghaparivuto therassa vihāraṃ gantvā divāṭṭhāne therassa vattaṃ
dassetvā ekamantaṃ nisīdi.
Thero āha – ‘‘kiṃ, dhammadinna, cirassaṃ āgatosī’’ti? ‘‘Āma, bhante,
tissamahāvihārato me bhikkhusaṅgho sāsanaṃ pesesi, ahaṃ ekako na
gamissāmi, tumhehi pana saddhiṃ gantukāmo hutvā āgatomhī’’ti
sāraṇīyakathaṃ kathentova papañcetvā ‘‘kadā, bhante, tumhehi ayaṃ dhammo
adhigato’’ti pucchi. Saṭṭhimattāni, āvuso dhammadinna, vassāni hontīti .
Samāpattiṃ pana, bhante, vaḷañjethāti. Āma, āvusoti. Ekaṃ pokkharaṇiṃ
māpetuṃ sakkuṇeyyātha, bhanteti? ‘‘Na, āvuso, etaṃ bhāriya’’nti vatvā
sammukhaṭṭhāne pokkharaṇiṃ māpesi. ‘‘Ettha, bhante, ekaṃ padumagacchaṃ
māpethā’’ti ca vutto tampi māpesi. Idānettha mahantaṃ pupphaṃ
dassethāti. Thero tampi dassesi. Ettha soḷasavassuddesikaṃ itthirūpaṃ
dassethāti . Thero
soḷasavassuddesikaṃ itthirūpaṃ dassesi. Tato naṃ āha – ‘‘idaṃ, bhante,
punappunaṃ subhato manasi karothā’’ti. Thero attanāva māpitaṃ itthirūpaṃ
olokento lobhaṃ uppādesi. Tadā attano puthujjanabhāvaṃ ñatvā ‘‘avassayo
me sappurisa hohī’’ti antevāsikassa santike ukkuṭikaṃ nisīdi.
‘‘Etadatthamevāhaṃ, bhante, āgato’’ti therassa asubhavasena sallahukaṃ
katvā kammaṭṭhānaṃ kathetvā therassa okāsaṃ kātuṃ bahi nikkhanto.
Suparimadditasaṅkhāro thero tasmiṃ divāṭṭhānato nikkhantamatteyeva saha
paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ saṅghattheraṃ katvā
dhammadinnatthero tissamahāvihāraṃ gantvā saṅghassa dhammakathaṃ
kathesi. Evarūpassa samāpattivasena vikkhambhito kileso tathā
vikkhambhitova hoti.
Ekaccassa pana vuttanayeneva vipassanāya kammaṃ karontassa kileso okāsaṃ
na labhati, vipassanāvasena vikkhambhitova hoti. So taṃ tathā
vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti, buddhakāle
saṭṭhimattā āraddhavipassakā bhikkhū viya. Te kira satthu santike
kammaṭṭhānaṃ gahetvā vivittaṃ araññaṃ pavisitvā vipassanāya kammaṃ
karontā kilesānaṃ asamudācāravasena ‘‘paṭividdhamaggaphalā maya’’nti
saññāya maggaphalatthāya vāyāmaṃ
akatvā ‘‘amhehi paṭividdhadhammaṃ dasabalassa ārocessāmā’’ti satthu
santikaṃ āgacchanti.
Satthā tesaṃ pure āgamanatova ānandattheraṃ āha – ‘‘ānanda,
padhānakammikā bhikkhū ajja maṃ passituṃ āgamissanti, tesaṃ mama
dassanāya okāsaṃ akatvā ‘āmakasusānaṃ gantvā allaasubhabhāvanaṃ
karothā’ti pahiṇeyyāsī’’ti. Thero tesaṃ āgatānaṃ satthārā kathitasāsanaṃ
ārocesi. Te ‘‘tathāgato ajānitvā na kathessati, addhā ettha kāraṇaṃ
bhavissatī’’ti āmakasusānaṃ gantvā allaasubhaṃ olokentā lobhaṃ uppādetvā
‘‘idaṃ nūna sammāsambuddhena diṭṭhaṃ bhavissatī’’ti jātasaṃvegā
laddhamaggaṃ kammaṭṭhānaṃ ādito paṭṭhāya ārabhiṃsu. Satthā tesaṃ
vipassanāya āraddhabhāvaṃ ñatvā gandhakuṭiyaṃ nisinnova imaṃ
obhāsagāthamāha –
‘‘Yānimāni apattāni, alābūneva sārade;
Kāpotakāni aṭṭhīni, tāni disvāna kā ratī’’ti. (dha. pa. 149);
Gāthāpariyosāne arahattaphale
patiṭṭhahiṃsu. Evarūpānaṃ vipassanāvasena vikkhambhitā kilesā tathā
vikkhambhitāva honti.
Ekaccassa vuttanayeneva navakammaṃ karontassa kileso okāsaṃ na labhati,
navakammavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā
vivaṭṭetvā arahattaṃ gaṇhāti cittalapabbate
tissatthero viya.
Tassa kira aṭṭhavassikakāle anabhirati uppajji, so taṃ vinodetuṃ
asakkonto attano cīvaraṃ dhovitvā rajitvā pattaṃ pacitvā kese ohāretvā
upajjhāyaṃ vanditvā aṭṭhāsi. Atha naṃ thero āha – ‘‘kiṃ, āvuso
mahātissa, atuṭṭhassa viya te ākāro’’ti? Āma, bhante, anabhirati me
uppannā, taṃ vinodetuṃ na sakkomīti. Thero tassāsayaṃ olokento
arahattassa upanissayaṃ disvā anukampāvasena āha – ‘‘āvuso tissa, mayaṃ
mahallakā, ekaṃ no vasanaṭṭhānaṃ karohī’’ti .
Dutiyakathaṃ akathitapubbo bhikkhu ‘‘sādhu, bhante’’ti sampaṭicchi.
Atha naṃ thero āha – ‘‘āvuso,
navakammaṃ karonto uddesamaggañca mā vissajji, kammaṭṭhānañca manasi
karohi, kālena ca kālaṃ kasiṇaparikammaṃ karohī’’ti. ‘‘Evaṃ karissāmi,
bhante’’ti theraṃ vanditvā tathārūpaṃ sappāyaṭṭhānaṃ oloketvā ‘‘ettha
kātuṃ sakkā’’ti dārūhi pūretvā jhāpetvā sodhetvā iṭṭhakāhi parikkhipitvā
dvāravātapānādīni yojetvā saddhiṃ caṅkamanabhūmibhittiparikammādīhi
leṇaṃ niṭṭhāpetvā mañcapīṭhaṃ santharitvā therassa santikaṃ gantvā
vanditvā, ‘‘bhante, niṭṭhitaṃ leṇe parikammaṃ, vasathā’’ti āha. Āvuso,
dukkhena tayā etaṃ kammaṃ kataṃ, ajja ekadivasaṃ tvaññevettha vasāhīti.
So ‘‘sādhu, bhante’’ti vanditvā pāde dhovitvā leṇaṃ pavisitvā pallaṅkaṃ
ābhujitvā nisinno attanā katakammaṃ āvajji. Tassa ‘‘manāpaṃ mayā
upajjhāyassa kāyaveyyāvaccaṃ kata’’nti cintentassa abbhantare pīti
uppannā. So taṃ vikkhambhetvā vipassanaṃ paṭṭhapetvā aggaphalaṃ
arahattaṃ pāpuṇi. Evarūpassa navakammavasena vikkhambhito kileso tathā
vikkhambhitova hoti.
Ekacco pana brahmalokato āgato suddhasatto hoti. Tassa anāsevanatāya
kileso na samudācarati, bhavavasena vikkhambhito hoti. So taṃ tathā
vikkhambhitameva katvā vivaṭṭetvā arahattaṃ
gaṇhāti āyasmā
mahākassapoviya. So hi āyasmā agāramajjhepi kāme aparibhuñjitvā
mahāsampattiṃ pahāya pabbajitvā nikkhanto antarāmagge paccuggamanatthāya
āgataṃ satthāraṃ disvā vanditvā tīhi ovādehi upasampadaṃ labhitvā
aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa
bhavavasena vikkhambhito kileso tathā vikkhambhitova hoti.
Yo pana ananubhūtapubbaṃ rūpādiārammaṇaṃ labhitvā
tattheva vipassanaṃ paṭṭhapetvā vivaṭṭetvā arahattaṃ gaṇhāti, evarūpassa
ananubhūtārammaṇavasena kāmacchando anuppannova nuppajjati nāma.
Uppanno vā kāmacchando
pahīyatīti ettha uppannoti
jāto bhūto samudāgato. Pahīyatīti
tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ,
paṭipassaddhippahānaṃ, nissaraṇappahānanti imehi pañcahi pahānehi
pahīyati, na puna uppajjatīti
attho. Tattha vipassanāya kilesā tadaṅgavasena pahīyantīti vipassanā tadaṅgappahānanti
veditabbā. Samāpatti pana kilese vikkhambhetīti sā vikkhambhanappahānanti
veditabbā. Maggo samucchindanto uppajjati, phalaṃ paṭippassambhayamānaṃ,
nibbānaṃ sabbakilesehi nissaṭanti imāni tīṇi samucchedapaṭipassaddhinissaraṇappahānānīti
vuccanti. Imehi lokiyalokuttarehi pañcahi pahānehi pahīyatīti attho.
Asubhanimittanti
dasasu asubhesu uppannaṃ sārammaṇaṃ paṭhamajjhānaṃ. Tenāhu porāṇā –
‘‘asubhampi asubhanimittaṃ, asubhārammaṇā dhammāpi asubhanimitta’’nti. Yonisomanasikarototi.
‘‘Tattha katamo yonisomanasikāro? Anicce anicca’’ntiādinā nayena
vuttassa upāyamanasikārassa vasena manasikaroto. Anuppanno
ceva kāmacchando nuppajjatīti asamudāgato na samudāgacchati. Uppanno
ca kāmacchando pahīyatīti samudāgato ca kāmacchando pañcavidhena
pahānena pahīyati.
Apica cha dhammā kāmacchandassa pahānāya
saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu
guttadvāratā, bhojane mattaññutā, kalyāṇamittatā sappāyakathāti.
Dasavidhañhi asubhanimittaṃ
uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu
pihitadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā
yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –
‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);
Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte
sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu
dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā
kāmacchandassa pahānāya saṃvattantī’’ti.
17. Sattame mettā
cetovimuttīti sabbasattesu hitapharaṇakā mettā. Yasmā pana
taṃsampayuttacittaṃ nīvaraṇādīhi paccanīkadhammehi vimuccati, tasmā sā
‘‘cetovimuttī’’ti vuccati. Visesato vā sabbabyāpādapariyuṭṭhānena
vimuttattā sā cetovimuttīti veditabbā. Tattha ‘‘mettā’’ti ettāvatā pubbabhāgopi
vaṭṭati, ‘‘cetovimuttī’’ti vuttattā pana idha tikacatukkajjhānavasena
appanāva adhippetā. Yonisomanasikarototi
taṃ mettaṃ cetovimuttiṃ vuttalakkhaṇena upāyamanasikārena
manasikarontassa.
Apica cha dhammā byāpādassa pahānāya
saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo,
kammassakatāpaccavekkhaṇā, paṭisaṅkhānabahulatā, kalyāṇamittatā,
sappāyakathāti. Odissakaanodissakadisāpharaṇānañhi aññataravasena
mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhiso anodhiso
disāpharaṇavasena mettaṃ bhāventassāpi. ‘‘Tvaṃ etassa kuddho kiṃ
karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano
kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma
vītaccitaṅgāratattaayasalākagūthādīni gahetvā paraṃ
paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te
sīlādīni nāsetuṃ sakkhissati? Esa attano kammena āgantvā attano
kammeneva gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ
khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’’ti evaṃ
attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā
paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate
kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu
mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā
byāpādassa pahānāya saṃvattantī’’ti. Sesamidha ito paresu ca
vuttanayeneva veditabbaṃ, visesamattameva pana vakkhāmāti.
18. Aṭṭhame ārambhadhātūādīsu ārambhadhātu nāma
paṭhamārambhavīriyaṃ. Nikkamadhātu nāma
kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātu nāma
paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Aṭṭhakathāyaṃ pana
‘‘ārambho cetaso kāmānaṃ panūdanāya, nikkamo cetaso palighugghāṭanāya,
parakkamo cetaso bandhanacchedanāyā’’ti vatvā ‘‘tīhi petehi
adhimattavīriyameva kathita’’nti vuttaṃ.
Āraddhavīriyassāti paripuṇṇavīriyassa
ceva paggahitavīriyassa ca. Tattha catudosāpagataṃ vīriyaṃ āraddhanti
veditabbaṃ. Na ca atilīnaṃ hoti, na ca atipaggahitaṃ, na ca ajjhattaṃ
saṃkhittaṃ, na ca bahiddhā vikkhittaṃ. Tadetaṃ duvidhaṃ hoti – kāyikaṃ,
cetasikañca. Tattha ‘‘idha bhikkhu divasaṃ caṅkamena nisajjāya
āvaraṇīyehi dhammehi cittaṃ parisodhetī’’ti (vibha. 519) evaṃ
rattidivasassa pañca koṭṭhāse kāyena ghaṭentassa vāyamantassa kāyikavīriyaṃ veditabbaṃ.
‘‘Na tāvāhaṃ ito leṇā nikkhamissāmi, yāva me na anupādāya āsavehi cittaṃ
vimuccatī’’ti evaṃ okāsaparicchedena vā, ‘‘na tāvāhaṃ imaṃ pallaṅkaṃ
bhindissāmī’’ti evaṃ nisajjādiparicchedena vā mānasaṃ bandhitvā
ghaṭentassa vāyamantassa cetasikavīriyaṃ veditabbaṃ.
Tadubhayampi idha vaṭṭati. Duvidhenāpi hi iminā vīriyena
āraddhavīriyassa anuppannañceva thinamiddhaṃ nuppajjati, uppannañca
thinamiddhaṃ pahīyati milakkhatissattherassa viya,
gāmantapabbhāravāsimahāsīvattherassa viya, pītimallakattherassa viya,
kuṭumbiyaputtatissattherassa viya ca. Etesu hi purimā tayo aññe ca
evarūpā kāyikavīriyena āraddhavīriyā, kuṭumbiyaputtatissatthero aññe ca
evarūpā cetasikavīriyena
āraddhavīriyā, uccāvālukavāsī mahānāgatthero pana dvīhipi vīriyehi
āraddhavīriyova. Thero kira ekaṃ sattāhaṃ caṅkamati, ekaṃ tiṭṭhati, ekaṃ
nisīdati, ekaṃ nipajjati. Mahātherassa ekairiyāpathopi asappāyo nāma
natthi, catutthe sattāhe vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi.
Apica cha dhammā thinamiddhassa pahānāya
saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā,
ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti.
Āharahatthaka-bhuttavamitaka-tatravaṭṭaka-alaṃsāṭaka-kākamāsaka-brāhmaṇādayo
viya bhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi
samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati,
catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa
bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi
thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato
aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā
sūriyālokaṃ manasikarontassāpi ,
abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe
kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu
dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā
thinamiddhassa pahānāya saṃvattantī’’ti.
19. Navame vūpasantacittassāti
jhānena vā vipassanāya vā vūpasamitacittassa.
Apica cha dhammā uddhaccakukkuccassa pahānāya
saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā,
vuddhasevitā, kalyāṇamittatā, sappāyakathāti. Bāhusaccenāpi hi ekaṃ vā
dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca
uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati,
kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ
ciṇṇavasībhāvatāya pakataññunopi, vuḍḍhe mahallakatthere
upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte
sevantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu
kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha
dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti.
20. Dasame yoniso,
bhikkhave, manasikarototi vuttanayeneva upāyato manasikarontassa.
Apica cha dhammā vicikicchāya pahānāya
saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā,
adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti. Bahusaccenāpi hi
ekaṃ vā…pe… pañca vā nikāye
pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi
ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu
ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte
vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati,
ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati.
Tena vuttaṃ – ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti.
Imasmiṃ nīvaraṇappahānavagge vaṭṭavivaṭṭaṃ kathitanti.
Nīvaraṇappahānavaggavaṇṇanā.
3. Akammaniyavaggavaṇṇanā
21-22. Tatiyassa paṭhame abhāvitanti
avaḍḍhitaṃ bhāvanāvasena appavattitaṃ. Akammaniyaṃ
hotīti kammakkhamaṃ kammayoggaṃ na hoti. Dutiye vuttavipariyāyena
attho veditabbo. Ettha ca paṭhame cittanti
vaṭṭavasena uppannacittaṃ, dutiye vivaṭṭavasena uppannacittaṃ. Tattha ca
vaṭṭaṃ vaṭṭapādaṃ, vivaṭṭaṃ vivaṭṭapādanti ayaṃ pabhedo veditabbo. Vaṭṭaṃ nāma
tebhūmakavaṭṭaṃ, vaṭṭapādaṃ nāma
vaṭṭapaṭilābhāya kammaṃ, vivaṭṭaṃ nāma
nava lokuttaradhammā, vivaṭṭapādaṃ nāma
vivaṭṭapaṭilābhāya kammaṃ. Iti imesu suttesu vaṭṭavivaṭṭameva
kathitanti.
23-24. Tatiye
vaṭṭavaseneva uppannacittaṃ veditabbaṃ. Mahato
anatthāya saṃvattatīti devamanussasampattiyo mārabrahmaissariyāni
ca dadamānampi punappunaṃ
jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāse
khandhadhātuāyatanapaṭiccasamuppādavaṭṭāni ca dadamānaṃ kevalaṃ
dukkhakkhandhameva detīti mahato anatthāya saṃvattati nāmāti. Catutthe cittanti
vivaṭṭavaseneva uppannacittaṃ.
25-26.
Pañcamachaṭṭhesu abhāvitaṃ
apātubhūtanti ayaṃ viseso. Tatrāmayadhippāyo – vaṭṭavasena
uppannacittaṃ nāma uppannampi abhāvitaṃ apātubhūtameva hoti. Kasmā ?
Lokuttarapādakajjhānavipassanāmaggaphalanibbānesu pakkhandituṃ
asamatthattā. Vivaṭṭavasena uppannaṃ pana bhāvitaṃ pātubhūtaṃ nāma hoti.
Kasmā? Tesu dhammesu pakkhandituṃ samatthattā. Kurundakavāsī
phussamittatthero panāha – ‘‘maggacittameva, āvuso, bhāvitaṃ pātubhūtaṃ
nāma hotī’’ti.
27-28.
Sattamaṭṭhamesu abahulīkatanti
punappunaṃ akataṃ. Imānipi dve vaṭṭavivaṭṭavasena uppannacittāneva
veditabbānīti.
29. Navame
‘‘jātipi dukkhā’’tiādinā nayena vuttaṃ dukkhaṃ adhivahati āharatīti dukkhādhivahaṃ.
Dukkhādhivāhantipi pāṭho. Tassattho – lokuttarapādakajjhānādi ariyadhammābhimukhaṃ
dukkhena adhivāhīyati
pesīyatīti dukkhādhivāhaṃ. Idampi vaṭṭavasena uppannacittameva. Tañhi
vuttappakārā devamanussādisampattiyo dadamānampi jātiādīnaṃ adhivahanato
dukkhādhivahaṃ, ariyadhammādhigamāya duppesanato dukkhādhivāhañca nāma
hotīti.
30. Dasame
vivaṭṭavasena uppannacittameva cittaṃ. Tañhi mānusakasukhato
dibbasukhaṃ, dibbasukhato jhānasukhaṃ, jhānasukhato vipassanāsukhaṃ,
vipassanāsukhato maggasukhaṃ, maggasukhato phalasukhaṃ, phalasukhato
nibbānasukhaṃ adhivahati āharatīti sukhādhivahaṃ nāma
hoti, sukhādhivāhaṃ vā. Tañhi
lokuttarapādakajjhānādiariyadhammābhimukhaṃ supesayaṃ
vissaṭṭhaindavajirasadisaṃ hotīti sukhādhivāhantipi vuccati. Imasmimpi
vagge vaṭṭavivaṭṭameva kathitanti.
Akammaniyavaggavaṇṇanā.
4. Adantavaggavaṇṇanā
31. Catutthassa paṭhame adantanti
savisevanaṃ adantahatthiassādisadisaṃ. Cittanti
vaṭṭavasena uppannacittameva.
32. Dutiye dantanti
nibbisevanaṃ dantahatthiassādisadisaṃ. Imasmimpi suttadvaye
vaṭṭavivaṭṭavasena uppannacittameva kathitaṃ. Yathā cettha, evaṃ ito
paresupīti.
33. Tatiye aguttanti
agopitaṃ satisaṃvararahitaṃ aguttahatthiassādisadisaṃ.
34. Catutthe guttanti
gopitaṃ avissaṭṭhasatisaṃvaraṃ guttahatthiassādisadisaṃ.
35-36.
Pañcamachaṭṭhāni arakkhitaṃ
rakkhitanti padavasena bujjhanakānaṃ ajjhāsayena vuttāni. Attho
panettha purimasadisoyeva.
37-38.
Sattamaṭṭhamesupi eseva nayo.
Upamā panettha asaṃvutagharadvārādivasena veditabbā.
39-40.
Navamadasamāni catūhipi padehi yojetvā vuttāni. Imasmimpi vagge
vaṭṭavivaṭṭameva kathitanti.
Adantavaggavaṇṇanā.
5. Paṇihitaacchavaggavaṇṇanā
41. Pañcamassa paṭhame seyyathāpīti
opammatthe nipāto. Tatra bhagavā katthaci atthena upamaṃ parivāretvā
dasseti vatthasutte (ma. ni. 1.70 ādayo) viya, pāricchattakopama- (a.
ni. 7.69) aggikkhandhopamādisuttesu (a. ni. 7.72) viya ca, katthaci
upamāya atthaṃ parivāretvā dasseti loṇambilasutte (a. ni. 3.101) viya,
suvaṇṇakārasuttasūriyopamādisuttesu (a. ni. 7.66) viya ca. Imasmiṃ pana
sālisūkopame upamāya atthaṃ parivāretvā dassento seyyathāpi,
bhikkhavetiādimāha. Tattha sālisūkanti
sāliphalassa sūkaṃ. Yavasūkepi eseva
nayo. Vā-saddo vikappattho. Micchāpaṇihitanti
micchāṭhapitaṃ. Yathā vijjhituṃ sakkoti, na evaṃ uddhaggaṃ katvā
ṭhapitanti attho. Bhecchatīti
bhindissati, chaviṃ chindissatīti attho. Micchāpaṇihitena
cittenāti micchāṭhapitena cittena. Vaṭṭavasena uppannacittaṃ
sandhāyetaṃ vuttaṃ. Avijjanti
aṭṭhasu ṭhānesu aññāṇabhūtaṃ ghanabahalaṃ mahāavijjaṃ. Vijjaṃ
uppādessatīti ettha vijjanti
arahattamaggañāṇaṃ. Nibbānanti
taṇhāvānato nikkhantabhāvena evaṃ vuttaṃ amataṃ. Sacchikarissatīti
paccakkhaṃ karissati.
42. Dutiye sammāpaṇihitanti
yathā bhindituṃ sakkoti, evaṃ uddhaggaṃ katvā suṭṭhu ṭhapitaṃ. Akkantanti
ettha pādeneva akkantaṃ nāma hoti, hatthena uppīḷitaṃ. Ruḷhisaddavasena
pana akkantanteva vuttaṃ.
Ayañhettha ariyavohāro. Kasmā pana aññe sepaṇṇikaṇṭakamadanakaṇṭakādayo
mahante aggahetvā sukhumaṃ dubbalaṃ sālisūkayavasūkameva gahitanti?
Appamattakassāpi kusalakammassa
vivaṭṭāya samatthabhāvadassanatthaṃ. Yathā hi sukhumaṃ dubbalaṃ
sālisūkaṃ vā yavasūkaṃ vā hotu, mahantamahantā
sepaṇṇikaṇṭakamadanakaṇṭakādayo vā, etesu yaṃkiñci micchā ṭhapitaṃ
hatthaṃ vā pādaṃ vā bhindituṃ lohitaṃ vā uppādetuṃ na sakkoti, sammā
ṭhapitaṃ pana sakkoti, evameva appamattakaṃ tiṇamuṭṭhi mattadānakusalaṃ
vā hotu, mahantaṃ velāmadānādikusalaṃ vā, sace vaṭṭasampattiṃ patthetvā
vaṭṭasannissitavasena micchā ṭhapitaṃ hoti, vaṭṭameva āharituṃ sakkoti,
no vivaṭṭaṃ. ‘‘Idaṃ me dānaṃ āsavakkhayāvahaṃ hotū’’ti evaṃ pana vivaṭṭaṃ
patthentena vivaṭṭavasena sammā ṭhapitaṃ arahattampi paccekabodhiñāṇampi
sabbaññutañāṇampi dātuṃ sakkotiyeva. Vuttañhetaṃ –
‘‘Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī;
Paccekabodhi buddhabhūmi, sabbametena labbhatī’’ti. (khu. pā. 8.15);
Imasmiṃ suttadvaye ca vaṭṭavivaṭṭaṃ kathitaṃ.
43. Tatiye paduṭṭhacittanti
dosena paduṭṭhacittaṃ. Cetasā
cetopariccāti attano cittena tassa cittaṃ paricchinditvā. Yathābhataṃ
nikkhittoti yathā āharitvā ṭhapito. Evaṃ
nirayeti evaṃ niraye ṭhitoyevāti vattabbo. Apāyantiādi sabbaṃ
nirayavevacanameva. Nirayo hi ayasaṅkhātā sukhā apetoti apāyo, dukkhassa
gati paṭisaraṇanti duggati, dukkaṭakārino
ettha vivasā nipatantīti vinipāto, nirassādatthena nirayo.
44. Catutthe pasannanti
saddhāpasādena pasannaṃ. Sugatinti
sukhassa gatiṃ. Saggaṃ
lokanti rūpādisampattīhi suṭṭhu aggaṃ lokaṃ.
45. Pañcame udakarahadoti
udakadaho. Āviloti
avippasanno. Luḷitoti
aparisaṇṭhito. Kalalībhūtoti
kaddamībhūto. Sippisambukantiādīsu
sippiyo ca sambukā ca sippisambukaṃ.
Sakkharā ca kaṭhalāni ca sakkharakaṭhalaṃ.
Macchānaṃ gumbaṃ ghaṭāti macchagumbaṃ.
Carantampi tiṭṭhantampīti ettha sakkharakaṭhalaṃ tiṭṭhatiyeva,
itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi
nisinnāsupi nipajjamānāsupi ‘‘etā gāviyo carantī’’ti
carantiyo upādāya itarāpi ‘‘carantī’’ti vuccanti, evaṃ tiṭṭhantameva
sakkharakaṭhalaṃ upādāya itarampi dvayaṃ ‘‘tiṭṭhanta’’nti vuttaṃ, itaraṃ
dvayaṃ carantaṃ upādāya sakkharakaṭhalampi ‘‘caranta’’nti vuttaṃ.
Āvilenāti pañcahi
nīvaraṇehi pariyonaddhena. Attatthaṃ
vātiādīsu attano diṭṭhadhammiko lokiyalokuttaramissako attho
attattho nāma. Attanova samparāye lokiyalokuttaramissako attho
parattho nāma hoti. So hi parattha
atthoti parattho. Tadubhayaṃ ubhayattho nāma. Apica attano
diṭṭhadhammikasamparāyikopi lokiyalokuttaro attho attattho nāma, parassa
tādisova attho parattho nāma, tadubhayampi ubhayattho nāma. Uttariṃ
vā manussadhammāti dasakusalakammapathasaṅkhātā manussadhammā
uttariṃ. Ayañhi dasavidho dhammo vināpi aññaṃ samādāpakaṃ
satthantarakappāvasāne jātasaṃvegehi manussehi sayameva samādinnattā
manussadhammoti vuccati, tato uttariṃ pana jhānavipassanāmaggaphalāni
veditabbāni. Alamariyañāṇadassanavisesanti
ariyānaṃ yuttaṃ, ariyabhāvaṃ vā kātuṃ samatthaṃ ñāṇadassanasaṅkhātaṃ
visesaṃ. Ñāṇameva hi jānanaṭṭhena ñāṇaṃ, dassanaṭṭhena dassananti
veditabbaṃ,
dibbacakkhuñāṇavipassanāñāṇamaggañāṇaphalañāṇapaccavekkhaṇañāṇānametaṃ
adhivacanaṃ.
46. Chaṭṭhe acchoti
abahalo, pasannotipi vaṭṭati. Vippasannoti
suṭṭhu pasanno. Anāviloti
na āvilo, parisuddhoti attho, pheṇapubbuḷasaṅkhasevālapaṇakavirahitoti
vuttaṃ hoti. Anāvilenāti
pañcanīvaraṇavimuttena. Sesaṃ catutthe vuttanayameva. Imasmimpi
suttadvaye vaṭṭavivaṭṭameva kathitaṃ.
47. Sattame rukkhajātānanti
paccatte sāmivacanaṃ, rukkhajātānīti attho. Rukkhānametaṃ adhivacanaṃ. Yadidanti
nipātamattaṃ. Mudutāyāti mudubhāvena.
Koci hi rukkho vaṇṇena aggo hoti, koci gandhena, koci rasena, koci
thaddhatāya. Phandano pana mudutāya ceva kammaññatāya ca aggo seṭṭhoti
dasseti. Cittaṃ,
bhikkhave, bhāvitaṃ bahulīkatanti ettha samathavipassanāvasena
bhāvitañceva punappunakatañca cittaṃ adhippetaṃ.
Kurundakavāsi phussamittatthero panāha – ‘‘ekantaṃ mudu ceva
kammaniyañca cittaṃ nāma abhiññāpādakacatutthajjhānacittameva,
āvuso’’ti.
48. Aṭṭhame evaṃ
lahuparivattanti evaṃ lahuṃ uppajjitvā lahuṃ nirujjhanakaṃ. Yāvañcāti
adhimattapamāṇatthe nipāto, ativiya na sukarāti attho. Idanti
nipātamattaṃ. Cittanti
ekacce tāva ācariyā ‘‘bhavaṅgacitta’’nti vadanti, taṃ pana paṭikkhipitvā
‘‘idha cittanti yaṃkiñci antamaso cakkhuviññāṇampi adhippetamevā’’ti
vuttaṃ. Imasmiṃ panatthe milindarājā dhammakathikaṃ nāgasenattheraṃ
pucchi, ‘‘bhante nāgasena, ekasmiṃ accharākkhaṇe pavattitacittasaṅkhārā sace
rūpino assu, kīva mahārāsi bhaveyyā’’ti? ‘‘Vāhasatānaṃ kho, mahārāja,
vīhīnaṃ aḍḍhacūḷañca vāhā vīhisattambaṇāni dve ca tumbā ekaccharākkhaṇe
pavattitassa cittassa saṅkhampi na upenti, kalampi na upenti,
kalabhāgampi na upentī’’ti (mi. pa. 4.1.2). Atha kasmā sammāsambuddhena
‘‘upamāpi na sukarā’’ti vuttaṃ? Yatheva hi upamaṃ paṭikkhipitvāpi
kappadīghabhāvassa yojanikapabbatena
yojanikasāsapapuṇṇanagarena, nirayadukkhassa sattisatāhatopamena,
saggasukhassa ca cakkavattisampattiyā upamā katā, evamidhāpi kātabbāti?
Tattha ‘‘sakkā pana, bhante, upamā kātu’’nti evaṃ pucchāvasena upamā
katā, imasmiṃ sutte pucchāya abhāvena na katā. Idañhi suttaṃ
dhammadesanāpariyosāne vuttaṃ. Iti imasmiṃ sutte cittarāsi nāma
kathitoti.
49. Navame pabhassaranti
paṇḍaraṃ parisuddhaṃ. Cittanti
bhavaṅgacittaṃ. Kiṃ pana cittassa vaṇṇo nāma atthīti? Natthi.
Nīlādīnañhi aññataravaṇṇaṃ vā hotu avaṇṇaṃ vā yaṃkiñci parisuddhatāya
‘‘pabhassara’’nti vuccati. Idampi nirupakkilesatāya parisuddhanti
pabhassaraṃ. Tañca
khoti taṃ bhavaṅgacittaṃ. Āgantukehīti
asahajātehi pacchā javanakkhaṇe uppajjanakehi. Upakkilesehīti
rāgādīhi upakkiliṭṭhattā upakkiliṭṭhaṃ nāmāti vuccati. Kathaṃ? Yathā hi
sīlavantā ācārasampannā mātāpitaro vā ācariyupajjhāyā vā dussīlānaṃ
durācārānaṃ avattasampannānaṃ puttānañceva antevāsikasaddhivihārikānañca
vasena ‘‘attano putte vā antevāsikasaddhivihārike vā na tajjenti na
sikkhāpenti na ovadanti nānusāsantī’’ti avaṇṇaṃ
akittiṃ labhanti, evaṃsampadamidaṃ veditabbaṃ. Ācārasampannā mātāpitaro
viya ca ācariyupajjhāyā viya ca bhavaṅgacittaṃ daṭṭhabbaṃ, puttādīnaṃ
vasena tesaṃ akittilābho viya javanakkhaṇe
rajjanadussanamuyhanasabhāvānaṃ lobhasahagatādīnaṃ cittānaṃ vasena
uppannehi āgantukehi upakkilesehi
pakatiparisuddhampi bhavaṅgacittaṃ upakkiliṭṭhaṃ nāma hotīti.
50. Dasamepi
bhavaṅgacittameva cittaṃ.
Vippamuttanti javanakkhaṇe arajjamānaṃ adussamānaṃ amuyhamānaṃ
tihetukañāṇasampayuttādikusalavasena uppajjamānaṃ āgantukehi
upakkilesehi vippamuttaṃ nāma hoti. Idhāpi yathā sīlavantānaṃ
ācārasampannānaṃ puttādīnaṃ vasena mātādayo ‘‘sobhanā eteyeva attano
puttakādayo sikkhāpenti ovadanti anusāsantī’’ti vaṇṇakittilābhino honti,
evaṃ javanakkhaṇe uppannakusalacittavasena idaṃ bhavaṅgacittaṃ
āgantukehi upakkilesehi vippamuttanti vuccatīti.
Paṇihitaacchavaggavaṇṇanā.
6. Accharāsaṅghātavaggavaṇṇanā
51. Chaṭṭhassa paṭhame taṃ
assutavā puthujjanoti taṃ bhavaṅgacittaṃ sutavirahito puthujjano.
Tattha āgamādhigamābhāvā ñeyyo assutavā iti. Yo hi idaṃ suttaṃ ādito
paṭṭhāya atthavasena upaparikkhanto ‘‘idaṃ bhavaṅgacittaṃ nāma
pakatiparisuddhampi javanakkhaṇe uppannehi lobhādīhi upakkilesehi
upakkiliṭṭha’’nti neva āgamavasena na adhigamavasena jānāti, yassa ca
khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu
uggahaparipucchāvinicchayavirahitattā yathābhūtañāṇapaṭivedhasādhako
neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā na adhigamo atthi.
So āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ –
‘‘Puthūnaṃ jananādīhi,
kāraṇehi puthujjano;
Puthujjanantogadhattā, puthuvāyaṃ jano iti’’.
So hi puthūnaṃ nānappakārānaṃ
kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha –
‘‘Puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti
puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu
sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre
abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā,
puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi
pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā
mucchitā ajjhopannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi
nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti
puthujjanā’’ti (mahāni. 51, 94).
Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ
nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjano, puthu vā ayaṃ
visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti
puthujjano. Evametehi ‘‘assutavā puthujjano’’ti dvīhi padehi ye te –
‘‘Duve puthujjanā vuttā,
buddhenādiccabandhunā;
Andho puthujjano eko, kalyāṇeko puthujjano’’ti. –
Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.
Yathābhūtaṃ nappajānātīti
‘‘idañca bhavaṅgacittaṃ evaṃ āgantukehi upakkilesehi
upakkiliṭṭhaṃ nāma hoti, evaṃ vippamuttaṃ nāmā’’ti yathāsabhāvato na
jānāti. Tasmāti
yasmā na jānāti, tasmā. Cittabhāvanā
natthīti cittaṭṭhiti cittapariggaho natthi, natthibhāveneva
‘‘natthī’’ti vadāmīti dasseti.
52. Dutiye sutavāti
sutasampanno. Vitthārato panettha assutavāti padassa paṭipakkhavasena
attho veditabbo. Ariyasāvakoti
atthi ariyo na sāvako, seyyathāpi buddhā ceva paccekabuddhā ca; atthi
sāvako na ariyo, seyyathāpi gihī anāgataphalo; atthi neva ariyo na
sāvako seyyathāpi puthutitthiyā. Atthi ariyoceva sāvako ca, seyyathāpi
samaṇā sakyaputtiyā āgataphalā viññātasāsanā. Idha pana gihī vā hotu
pabbajito vā, yo koci sutavāti ettha vuttassa atthassa vasena
sutasampanno, ayaṃ ariyasāvakoti veditabbo. Yathābhūtaṃ
pajānātīti ‘‘evamidaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi
vippamuttaṃ hoti, evaṃ upakkiliṭṭha’’nti yathāsabhāvato jānāti. Cittabhāvanā
atthīti cittaṭṭhiti cittapariggaho atthi, atthibhāveneva
‘‘atthī’’ti vadāmīti dasseti. Imasmiṃ sutte balavavipassanā kathitā.
Keci taruṇavipassanāti vadanti.
53. Tatiyaṃ
aṭṭhuppattiyaṃ kathitaṃ. Katarāyaṃ pana aṭṭhuppattiyaṃ?
Aggikkhandhopamasuttantaaṭṭhuppattiyaṃ. Bhagavā kira ekasmiṃ samaye
sāvatthiṃ upanissāya jetavanamahāvihāre paṭivasati. Buddhānañca yattha
katthaci paṭivasantānaṃ
pañcavidhaṃ kiccaṃ avijahitameva hoti. Pañca hi buddhakiccāni –
purebhattakiccaṃ, pacchābhattakiccaṃ, purimayāmakiccaṃ,
majjhimayāmakiccaṃ, pacchimayāmakiccanti.
Tatridaṃ purebhattakiccaṃ – bhagavā hi pātova vuṭṭhāya
upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca
mukhadhovanādisarīraparikammaṃ katvā
yāva bhikkhācāravelā tāva vivittāsane vītināmetvā bhikkhācāravelāya
nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci
ekakova, kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya
pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi.
Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā
mudugatavātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge
reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni
upasaṃharitvā magge okiranti, unnatā bhūmippadesā
onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti,
sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa
anto ṭhapitamatte dakkhiṇapāde sarīrato chabbaṇṇarasmiyo nikkhamitvā
suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca
pāsādakūṭāgārādīni alaṅkarontiyo ito cito ca dhāvanti,
hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ
karonti, tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni
ābharaṇāni. Tena saññāṇena manussā jānanti ‘‘ajja bhagavā idha piṇḍāya
paviṭṭho’’ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā
nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi
sakkaccaṃ pūjetvā vanditvā
‘‘amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, paññāsaṃ…pe… sataṃ
dethā’’ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ
piṇḍapātena paṭimānenti. Bhagavā katabhattakicco tesaṃ
upanissayacittasantānāni oloketvā tathā dhammaṃ deseti, yathā keci
saraṇagamanesu patiṭṭhahanti, keci pañcasu sīlesu, keci
sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā
aggaphale arahatteti. Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ
gacchati. Tattha gantvā gandhamaṇḍalamāḷe paññattavarabuddhāsane
nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ
bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā
gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.
Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā
pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – ‘‘bhikkhave,
appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho
manussattapaṭilābho, dullabhā khaṇasampatti, dullabhā pabbajjā,
dullabhaṃ saddhammassavana’’nti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ
pucchanti. Bhagavā tesaṃ cariyānurūpaṃ kammaṭṭhānaṃ deti.
Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni
gacchanti. Keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ,
keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti .
Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena
sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo
uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ
vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ
datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre
sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā
dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ
samayayuttaṃ, atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ
vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.
So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti,
buddhāsanā uṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena
paṭiyāditaudakena gattāni utuṃ gaṇhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā
gandhakuṭipariveṇe paññapeti. Bhagavā surattadupaṭṭaṃ nivāsetvā
kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ ekaṃsaṃ katvā tattha āgantvā
nisīdati ekakova muhuttaṃ paṭisallīno, atha bhikkhū tato tato āgamma
bhagavato upaṭṭhānaṃ āgacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce
kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ
sampādento purimayāmaṃ vitināmeti. Idaṃ purimayāmakiccaṃ.
Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu
sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ
upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso
caturakkharampi. Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento
majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.
Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya
nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ
caṅkamena vītināmeti, dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena
passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya
nisīditvā purimabuddhānaṃ santike
dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā
lokaṃ voloketi. Idaṃ pacchimayāmakiccaṃ.
Tampi divasaṃ bhagavā
imasmiṃyeva kicce ṭhito lokaṃ olokento idaṃ addasa – mayā kosalaraṭṭhe
cārikaṃ carantena aggikkhandhena upametvā ekasmiṃ sutte desite saṭṭhi
bhikkhū arahattaṃ pāpuṇissanti, saṭṭhimattānaṃ uṇhaṃ lohitaṃ mukhato
uggacchissati, saṭṭhimattā gihibhāvaṃ gamissanti. Tattha ye arahattaṃ
pāpuṇissanti, te yaṃkiñci dhammadesanaṃ sutvā pāpuṇissanteva. Itaresaṃ
pana bhikkhūnaṃ saṅgahatthāya cārikaṃ caritukāmo hutvā, ‘‘ānanda,
bhikkhūnaṃ ārocehī’’ti āha.
Thero anupariveṇaṃ gantvā, ‘‘āvuso, satthā mahājanassa saṅgahatthāya
cārikaṃ caritukāmo, gantukāmā āgacchathā’’ti āha. Bhikkhū mahālābhaṃ
labhitvā viya tuṭṭhamānasā ‘‘labhissāma vata mahājanassa dhammaṃ
desentassa bhagavato suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ madhurañca
dhammakathaṃ sotu’’nti paruḷhakesā kese ohāretvā malaggahitapattā patte
pacitvā kiliṭṭhacīvarā cīvarāni dhovitvā gamanasajjā ahesuṃ. Satthā
aparicchinnena bhikkhusaṅghena parivuto kosalaraṭṭhaṃ cārikāya nikkhanto
gāmanigamapaṭipāṭiyā ekadivasaṃ gāvutaaḍḍhayojanatigāvutayojanaparamaṃ
cārikaṃ caranto ekasmiṃ padese mahantaṃ susirarukkhaṃ agginā
sampajjalitaṃ disvā ‘‘imameva vatthuṃ katvā sattahi aṅgehi paṭimaṇḍetvā
dhammadesanaṃ kathessāmī’’ti gamanaṃ pacchinditvā aññataraṃ rukkhamūlaṃ
upasaṅkamitvā nisajjākāraṃ dassesi. Ānandatthero satthu adhippāyaṃ ñatvā
‘‘addhā kāraṇaṃ bhavissati, na akāraṇena tathāgatā gamanaṃ pacchinditvā
nisīdantī’’ti catugguṇaṃ saṅghāṭiṃ paññāpesi. Satthā nisīditvā bhikkhū
āmantetvā ‘‘passatha no tumhe, bhikkhave, amuṃ mahantaṃ
aggikkhandha’’nti aggikkhandhopamasuttantaṃ (a.
ni. 7.72) deseti.
Imasmiñca pana veyyākaraṇe bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ
lohitaṃ mukhato uggañchi, saṭṭhimattā bhikkhū sikkhaṃ paccakkhāya
hīnāyāvattiṃsu, saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni
vimucciṃsu. Tañhi veyyākaraṇaṃ sutvā saṭṭhimattānaṃ bhikkhūnaṃ nāmakāyo
santatto, nāmakāye santatte karajakāyo santatto, karajakāye santatte
nidhānagataṃ uṇhaṃ lohitaṃ
mukhato uggañchi. Saṭṭhimattā bhikkhū ‘‘dukkaraṃ vata buddhasāsane
yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu’’nti sikkhaṃ
paccakkhāya hīnāyāvattā, saṭṭhimattā bhikkhū
satthu desanābhimukhaṃ ñāṇaṃ pesetvā saha paṭisambhidāhi arahattaṃ
pattā.
Tattha yesaṃ uṇhaṃ lohitaṃ mukhato uggañchi, te pārājikaṃ āpajjiṃsu. Ye
gihibhāvaṃ pattā, te khuddānukhuddakāni sikkhāpadāni maddantā vicariṃsu.
Ye arahattaṃ pattā, te parisuddhasīlāva ahesuṃ. Satthu dhammadesanā
imesaṃ tiṇṇampi saphalāva jātāti. Arahattaṃ pattānaṃ tāva saphalā hotu,
itaresaṃ kathaṃ saphalā jātāti? Tepi hi sace imaṃ dhammadesanaṃ na
suṇeyyuṃ, pamattāva hutvā ṭhānaṃ jahituṃ na sakkuṇeyyuṃ. Tato nesaṃ taṃ
pāpaṃ vaḍḍhamānaṃ apāyesuyeva saṃsīdāpeyya .
Imaṃ pana desanaṃ sutvā jātasaṃvegā ṭhānaṃ jahitvā sāmaṇerabhūmiyaṃ
ṭhitā dasa sīlāni pūretvā yoniso manasikāre yuttappayuttā keci sotāpannā
keci sakadāgāmino keci anāgāmino ahesuṃ, keci devaloke nibbattiṃsu, evaṃ
pārājikāpannānampi saphalā ahosi. Itare pana sace imaṃ dhammadesanaṃ na
suṇeyyuṃ, gacchante gacchante kāle anupubbena saṅghādisesampi
pārājikampi pāpuṇitvā apāyesuyeva uppajjitvā mahādukkhaṃ anubhaveyyuṃ.
Imaṃ pana desanaṃ sutvā ‘‘aho sallekhitaṃ buddhasāsanaṃ, na sakkā amhehi
yāvajīvaṃ imaṃ paṭipattiṃ pūretuṃ, sikkhaṃ paccakkhāya upāsakadhammaṃ
pūretvā dukkhā muccissāmā’’ti gihibhāvaṃ upagamiṃsu. Te tīsu saraṇesu
patiṭṭhāya pañca sīlāni rakkhitvā upāsakadhammaṃ pūretvā keci sotāpannā
keci sakadāgāmino keci anāgāmino jātā, keci devaloke nibbattāti. Evaṃ
tesampi saphalāva ahosi.
Imaṃ pana satthu dhammadesanaṃ sutvā devasaṅghā yehipi sutā, yehipi na
sutā, sabbesaṃyeva ārocentā vicariṃsu. Bhikkhū sutvā sutvā ‘‘dukkaraṃ,
bho, buddhānaṃ sāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ
caritu’’nti ekakkhaṇeneva dasapi bhikkhū vīsatipi saṭṭhipi satampi
sahassampi bhikkhū gihī honti. Satthā yathāruciyā cārikaṃ caritvā puna
jetavanameva āgantvā bhikkhū āmantesi – ‘‘bhikkhave, tathāgato cārikaṃ
caramāno ciraṃ ākiṇṇo vihāsi, icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ
paṭisallīyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena
piṇḍapātanīhārakenā’’ti. Aḍḍhamāsaṃ ekībhāvena
vītināmetvā paṭisallānā vuṭṭhito ānandattherena saddhiṃ vihāracārikaṃ
caramāno olokitolokitaṭṭhāne tanubhūtaṃ bhikkhusaṅghaṃ
disvā jānantoyeva theraṃ pucchi – ‘‘ānanda, aññasmiṃ kāle tathāgate
cārikaṃ caritvā jetavanaṃ āgate sakalavihāro kāsāvapajjoto
isivātappaṭivāto hoti, idāni pana tanubhūto bhikkhusaṅgho dissati,
yebhuyyena ca uppaṇḍupaṇḍukajātā bhikkhū,
kiṃ nu kho eta’’nti? Etarahi bhagavā tumhākaṃ
aggikkhandhopamadhammadesanaṃ kathitakālato paṭṭhāya bhikkhū
saṃvegappattā hutvā ‘‘mayaṃ etaṃ dhammaṃ sabbappakārena paripūretuṃ na
sakkhissāma, asammāvattantānañca janassa saddhādeyyaṃ paribhuñjituṃ
ayutta’’nti gihibhāvaṃ saṅkamantīti.
Tasmiṃ khaṇe bhagavato dhammasaṃvego uppajji. Tato theraṃ āha – ‘‘mayi
paṭisallāne vītināmente na koci mama puttānaṃ ekaṃ assāsaṭṭhānaṃ
kathesi. Sāgarassa hi otaraṇatitthāni viya bahūni imasmiṃ sāsane
assāsakāraṇāni. Gacchānanda, gandhakuṭipariveṇe buddhāsanaṃ paññāpetvā
bhikkhusaṅghaṃ sannipātehī’’ti. Thero tathā akāsi. Satthā
buddhāsanavaragato bhikkhū āmantetvā, ‘‘bhikkhave, mettāya
sabbapubbabhāgo nāma neva appanā, na upacāro, sattānaṃ
hitapharaṇamattamevā’’ti vatvā imissā aṭṭhuppattiyā imaṃ
cūḷaccharāsaṅghātasuttaṃ desesi.
Tattha accharāsaṅghātamattanti
accharāpaharaṇamattaṃ, dve aṅguliyo paharitvā saddakaraṇamattanti attho. Mettācittanti
sabbasattānaṃ hitapharaṇacittaṃ. Āsevatīti
kathaṃ āsevati? Āvajjento āsevati, jānanto āsevati, passanto āsevati,
paccavekkhanto āsevati, cittaṃ adhiṭṭhahanto āsevati, saddhāya
adhimuccanto āsevati, vīriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhāpento
āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati,
abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati,
pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati,
sacchikātabbaṃ sacchikaronto āsevatīti (paṭi. ma. 2.2). Idha pana
mettāpubbabhāgena hitapharaṇappavattanamatteneva āsevatīti veditabbo.
Arittajjhānoti atucchajjhāno
apariccattajjhāno vā. Viharatīti
iriyati pavattati pāleti yapeti yāpeti carati viharati. Tena vuccati
viharatīti. Iminā padena mettaṃ āsevantassa bhikkhuno iriyāpathavihāro
kathito. Satthusāsanakaroti
satthu anusāsanikaro. Ovādapatikaroti
ovādakārako. Ettha ca sakiṃvacanaṃ ovādo, punappunavacanaṃ anusāsanī.
Sammukhāvacanampi ovādo,
pesetvā parammukhāvacanaṃ, anusāsanī. Otiṇṇe vatthusmiṃ vacanaṃ ovādo,
otiṇṇe vā anotiṇṇe vā vatthusmiṃ tantiṭhapanavasena vacanaṃ anusāsanī.
Evaṃ viseso veditabbo. Paramatthato pana ovādoti vā anusāsanīti vā ese
eke ekaṭṭhe same samabhāge tajjāte taññevāti. Ettha ca
‘‘accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṃ āsevatī’’ti
idameva satthusāsanañceva ovādo ca, tassa karaṇato esa sāsanakaro
ovādapatikaroti veditabbo.
Amoghanti atucchaṃ. Raṭṭhapiṇḍanti
ñātiparivaṭṭaṃ pahāya raṭṭhaṃ nissāya pabbajitena paresaṃ gehato
paṭiladdhattā piṇḍapāto raṭṭhapiṇḍo nāma vuccati. Paribhuñjatīti
cattāro paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo
sāmiparibhogoti. Tattha dussīlassa paribhogo theyyaparibhogo nāma.
Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma.
Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogā nāma.
Khīṇāsavassa paribhogo sāmiparibhogo nāma.
Tattha imassa bhikkhuno ayaṃ
raṭṭhapiṇḍaparibhogo dvīhi kāraṇehi amogho hoti. Accharāsaṅghātamattampi
mettācittaṃ āsevanto bhikkhu raṭṭhapiṇḍassa sāmiko hutvā, aṇaṇo hutvā,
dāyādo hutvā paribhuñjatītipissa amogho raṭṭhapiṇḍaparibhogo.
Accharāsaṅghātamattampi mettaṃ āsevantassa bhikkhuno dinnadānaṃ
mahaṭṭhiyaṃ hoti mahapphalaṃ mahānisaṃsaṃ mahājutikaṃ
mahāvipphārantipissa amogho raṭṭhapiṇḍaparibhogo. Ko
pana vādo ye naṃ bahulīkarontīti ye pana imaṃ mettācittaṃ bahulaṃ
āsevanti bhāventi punappunaṃ karonti, te amoghaṃ raṭṭhapiṇḍaṃ
paribhuñjantīti ettha vattabbameva kiṃ? Evarūpā hi bhikkhū
raṭṭhapiṇḍassa sāmino aṇaṇā dāyādā hutvā paribhuñjantīti.
54-55. Catutthe bhāvetīti
uppādeti vaḍḍheti. Pañcame manasi
karotīti manasmiṃ karoti. Sesaṃ imesu dvīsupi tatiye
vuttanayeneva veditabbaṃ. Yo hi āsevati, ayameva bhāveti, ayaṃ manasi
karoti. Yena cittena āsevati, teneva bhāveti, tena manasi karoti.
Sammāsambuddho pana yāya dhammadhātuyā suppaṭividdhattā
desanāvilāsappatto nāma hoti, tassā suppaṭividdhattā attano
desanāvilāsaṃ dhammissariyataṃ paṭisambhidāpabhedakusalataṃ
appaṭihatasabbaññutaññāṇañca nissāya ekakkhaṇe uppannaṃ ekacittameva
tīhi koṭṭhāsehi vibhajitvā dassesīti.
56. Chaṭṭhe ye
kecīti aniyāmitavacanaṃ. Akusalāti
tesaṃ niyāmitavacanaṃ. Ettāvatā sabbākusalā asesato pariyādinnā honti. Akusalabhāgiyāakusalapakkhikāti
akusalānamevetaṃ nāmaṃ. Akusalāyeva hi ekacce akusalaṃ sahajātavasena,
ekacce upanissayavasena bhajanti ceva, tesañca pakkhā bhavantīti
‘‘akusalabhāgiyā akusalapakkhikā’’ti vuccanti. Sabbete
manopubbaṅgamāti mano pubbaṃ paṭhamataraṃ gacchati etesanti
manopubbaṅgamā. Ete hi kiñcāpi manena saddhiṃ ekuppādā ekavatthukā
ekanirodhā ekārammaṇā ca honti. Yasmā pana tesaṃ mano uppādako kārako
janako samuṭṭhāpako nibbattako, tasmā manopubbaṅgamā nāma honti.
Paṭhamaṃ uppajjatīti
yathā nāma ‘‘rājā nikkhanto’’ti vutte ‘‘rājāyeva nikkhanto, sesā
rājasenā nikkhantā anikkhantā’’ti pucchitabbakāraṇaṃ natthi, sabbā
nikkhantāteva paññāyanti, evameva mano uppannoti vuttakālato paṭṭhāya
avasesā sahajātasaṃsaṭṭhasampayuttā uppannā na uppannāti
pucchitabbakāraṇaṃ natthi, sabbe te uppannā tveva paññāyanti.
Etamatthavasaṃ paṭicca tehi saṃsaṭṭhasampayutto ekuppādekanirodhopi
samāno mano tesaṃ dhammānaṃ paṭhamaṃ uppajjatīti vutto. Anvadevāti
anudeva, saheva ekatoyevāti attho. Byañjanacchāyaṃ pana gahetvā paṭhamaṃ
cittaṃ uppajjati, pacchā cetasikāti na gahetabbaṃ. Attho hi paṭisaraṇaṃ ,
na byañjanaṃ. ‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā’’ti gāthāyapi
eseva nayo.
57. Sattame kusalāti
catubhūmakāpi kusalā dhammā kathitā. Sesaṃ chaṭṭhe vuttanayeneva
veditabbaṃ.
58. Aṭṭhame yathayidaṃ,
bhikkhave, pamādoti ettha, bhikkhaveti
ālapanaṃ, yathā ayaṃ pamādoti attho. Pamādoti
pamajjanākāro. Vuttañhetaṃ –
‘‘Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite
vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ
vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā
anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā
anadhiṭṭhānaṃ ananuyogo anāsevanā abhāvanā abahulīkammaṃ .
Yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo’’ti
(vibha. 846).
Uppannā ca kusalā dhammā
parihāyantīti idaṃ jhānavipassanānaṃ vasena vuttaṃ. Maggaphalānaṃ
pana sakiṃ uppannānaṃ puna parihānaṃ nāma natthi.
59. Navame
appamādo pamādassa paṭipakkhavasena vitthārato veditabbo.
60. Dasame kosajjanti
kusītabhāvo. Sesaṃ vuttanayamevāti.
Accharāsaṅghātavaggavaṇṇanā.
7. Vīriyārambhādivaggavaṇṇanā
61. Sattamassa paṭhame vīriyārambhoti
catukiccassa sammappadhānavīriyassa ārambho,
āraddhapaggahitaparipuṇṇavīriyatāti attho.
62. Dutiye mahicchatāti
mahālobho. Yaṃ sandhāya vuttaṃ –
‘‘Tattha katamā mahicchatā?
Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi
pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā
icchāgatā mahicchatā rāgo sārāgo cittassa sārāgo. Ayaṃ vuccati
mahicchatā’’ti (vibha. 850).
63. Tatiye appicchatāti
alobho. Appicchassāti
anicchassa. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na
hi appamattikāya icchāya atthibhāvena so appicchoti vutto, icchāya pana
abhāvena punappunaṃ āsevitassa alobhasseva bhāvena appicchoti vutto.
Apicettha atricchatā, pāpicchatā, mahicchatā appicchatāti ayaṃ bhedo
veditabbo. Tattha sakalābhe atittassa paralābhe patthanā atricchatā nāma,
yāya samannāgatassa ekabhājane pakkapūvepi attano patte patite na
supakko viya khuddako ca viya khāyati, sveva pana parassa patte
pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇasambhāvanatā
pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma,
sā ‘‘idhekacco assaddho samāno saddhoti maṃ jano jānātū’’tiādinā nayena
abhidhamme āgatāyeva, tāya samannāgato puggalo kohaññe patiṭṭhāti.
Santaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma,
sāpi ‘‘idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati,
sīlavā samāno sīlavāti maṃ jano
jānātū’’ti iminā nayena āgatāyeva. Tāya samannāgato puggalo
dussantappayo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ
vuccati –
‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;
Sakaṭena paccaye dentu, tayopete atappayā’’ti.
Santaguṇanigūhanatā pana
paṭiggahaṇe ca mattaññutā appicchatā nāma,
tāya samannāgato puggalo attani vijjamānampi guṇaṃ paṭicchādetukāmatāya
saddho samāno ‘‘saddhoti maṃ jano jānātū’’ti na icchati. Sīlavā,
pavivitto, bahussuto, āraddhavīriyo, samādhisampanno, paññavā, khīṇāsavo samāno
‘‘khīṇāsavoti maṃ jano jānātū’’ti na icchati seyyathāpi majjhantikatthero.
Thero kira mahākhīṇāsavo ahosi, pattacīvaraṃ panassa pādamattameva
agghati. So asokassa dhammarañño vihāramahadivase saṅghatthero ahosi.
Athassa atilūkhabhāvaṃ disvā manussā, ‘‘bhante, thokaṃ bahi hothā’’ti
āhaṃsu. Thero ‘‘mādise khīṇāsave rañño saṅgahaṃ akaronte añño ko
karissatī’’ti pathaviyaṃ nimujjitvā saṅghattherassa ukkhittapiṇḍaṃ
gaṇhantoyeva ummujji. Evaṃ khīṇāsavo samāno ‘‘khīṇāsavoti maṃ jano
jānātū’’ti na icchati. Evaṃ appiccho ca pana bhikkhu anuppannaṃ lābhaṃ
uppādeti, uppannaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Yathā
yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte
pasannā manussā bahū denti.
Aparopi catubbidho appiccho – paccayaappiccho, dhutaṅgaappiccho,
pariyattiappiccho, adhigamaappicchoti. Tattha catūsu paccayesu appiccho paccayaappiccho nāma.
So dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ
jānāti. Yadi hi deyyadhammo bahu hoti, dāyako appamattakaṃ dātukāmo,
dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo,
deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ
dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.
Dhutaṅgasamādānassa attani
atthibhāvaṃ najānāpetukāmo dhutaṅgaappiccho nāma.
Tassa vibhāvanatthaṃ imāni vatthūni – sosānikamahākumāratthero kira
saṭṭhi vassāni susāne vasi, añño ekabhikkhupi na aññāsi. Tenevāha –
‘‘Susāne saṭṭhi vassāni,
abbokiṇṇaṃ vasāmahaṃ;
Dutiyo maṃ na jāneyya, aho sosānikuttamo’’ti.
Cetiyapabbate dve bhātikattherā vasiṃsu.
Kaniṭṭho upaṭṭhākena pesitaṃ ucchukhaṇḍikaṃ gahetvā jeṭṭhassa santikaṃ
agamāsi ‘‘paribhogaṃ, bhante, karothā’’ti. Therassa ca bhattakiccaṃ
katvā mukhavikkhālanakālo ahosi. So ‘‘alaṃ, āvuso’’ti āha. Kacci,
bhante, ekāsanikatthāti? Āharāvuso, ucchukhaṇḍikanti paññāsa vassāni
ekāsaniko samānopi dhutaṅgaṃ nigūhamāno paribhogaṃ katvā mukhaṃ
vikkhāletvā puna dhutaṅgaṃ adhiṭṭhāya gato.
Yo pana sāketatissatthero viya
bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho nāma.
Thero kira ‘‘khaṇo natthīti uddesaparipucchāsu okāsaṃ akaronto kadā
maraṇakkhaṇaṃ, bhante, labhissathā’’ti codito gaṇaṃ vissajjetvā
kaṇikāravālikasamuddavihāraṃ gato. Tattha antovassaṃ
theranavamajjhimānaṃ upakāro hutvā mahāpavāraṇāya uposathadivase
dhammakathāya janapadaṃ khobhetvā gato.
Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na
icchati, ayaṃ adhigamappicchonāma
tayo kulaputtā (ma. ni. 1.325) viya ghaṭīkārakumbhakāro (ma. ni. 2.282
ādayo) viya ca. Imasmiṃ panatthe laddhāsevanena balavaalobhena
samannāgato sekkhopi puthujjanopi appicchoti veditabbo.
64. Catutthe asantuṭṭhitāti
asantuṭṭhe puggale sevantassa bhajantassa payirupāsantassa uppanno
asantosasaṅkhāto lobho.
65. Pañcame santuṭṭhitāti
santuṭṭhe puggale sevantassa bhajantassa payirupāsantassa uppanno alobhasaṅkhāto
santoso. Santuṭṭhassāti
itarītarapaccayasantosena samannāgatassa. So panesa santoso dvādasavidho
hoti. Seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso,
yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu.
Tassāyaṃ pabhedasaṃvaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā
asundaraṃ vā. So teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti.
Ayamassa cīvare yathālābhasantoso.
Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garuṃ cīvaraṃ
pārupanto kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā
lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso.
Aparo paṇītapaccayalābhī hoti. So paṭṭacīvarādīnaṃ aññataraṃ
mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā ‘‘idaṃ therānaṃ
cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ
appalābhānaṃ hotū’’ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā
nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti.
Ayamassa cīvare yathāsāruppasantoso.
Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva
yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso.
Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati,
yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā
tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi
santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso.
Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati. So taṃ cīvaraṃ viya
theracirapabbajitabahussutaappalābhagilānānaṃ datvā
tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova
hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.
Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva
somanassaṃ na domanassaṃ uppādeti, antamaso tiṇasanthārakenāpi
yathāladdheneva tussati.
Ayamassa senāsane yathālābhasantoso.
Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati,
yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa
santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso.
Aparo mahāpuñño
leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati. So tāni
cīvarādīni viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā
yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso.
Yopi ‘‘uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa
thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā
pātubhavantī’’ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na
sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi
santuṭṭhova hoti. Ayampissa senāsane yathāsāruppasantoso.
Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ
labhati, teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti.
Ayamassa gilānapaccaye yathālābhasantoso.
Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno
datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ
karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso.
Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati. So taṃ
cīvaraṃ viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ
ābhatena yena kenaci yāpentopi
santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā
ekasmiṃ catumadhuraṃ – ‘‘gaṇhatha, bhante, yadicchaka’’nti vuccamāno
‘‘sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharītakaṃ nāma
buddhādīhi vaṇṇita’’nti catumadhuraṃ paṭikkhipitvā muttaharītakena
bhesajjaṃ karontopi paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso.
Imesaṃ pana paccekapaccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ
yathāsāruppasantosova aggo.
66-67.
Chaṭṭhasattamesu ayonisomanasikārayonisomanasikārā
heṭṭhā vuttalakkhaṇāva. Sesamettha uttānatthamevāti.
68. Aṭṭhame asampajaññanti
asampajānabhāvo, mohassetaṃ adhivacanaṃ. Asampajānassāti
ajānantassa sammuḷhassa.
69. Navame sampajaññanti
sampajānabhāvo, paññāyetaṃ nāmaṃ. Sampajānassāti
sampajānantassa.
70. Dasame pāpamittatāti
yassa pāpā lāmakā mittā, so pāpamitto. Pāpamittassa bhāvo pāpamittatā,
tenākārena pavattānaṃ catunnaṃ khandhānamevetaṃ nāmaṃ. Vuttampi cetaṃ –
‘‘Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā
maccharino duppaññā. Yā tesaṃ sevanā nisevanā
saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā. Ayaṃ vuccati
pāpamittatā’’ti (vibha. 901).
Vīriyārambhādivaggavaṇṇanā.
8. Kalyāṇamittatādivaggavaṇṇanā
71. Aṭṭhamassa paṭhame kalyāṇamittatāti
kalyāṇā mittā assāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Sesaṃ
vuttapaṭipakkhanayena veditabbaṃ.
72-73. Dutiye anuyogoti
yogo payogo. Ananuyogoti
ayogo appayogo. Anuyogāti
anuyogena. Ananuyogāti
ananuyogena. Kusalānaṃ
dhammānanti catubhūmakakusaladhammānaṃ. Tatiyaṃ uttānatthameva.
74. Catutthe bojjhaṅgāti
bujjhanakasattassa aṅgabhūtā satta dhammā. Yāya vā dhammasāmaggiyā so
bujjhati, sammohaniddāto vā vuṭṭhāti, catusaccadhammaṃ vā
sacchikaroti. Tassā bodhiyā aṅgabhūtātipi bojjhaṅgā. ‘‘Bojjhaṅgāti
kenaṭṭhena bojjhaṅgā? Bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā,
paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā, bodhāya
saṃvattantīti bojjhaṅgā’’ti (paṭi. ma. 2.17). Evaṃ panetaṃ padaṃ
vibhattameva.
75. Pañcame bhāvanāpāripūriṃ
gacchantīti iminā padena bojjhaṅgānaṃ yāthāvasarasabhūmi nāma
kathitā . Sā panesā
catubbidhā hoti – vipassanā, vipassanāpādakajjhānaṃ, maggo, phalanti.
Tattha vipassanāya uppajjanakāle bojjhaṅgā kāmāvacarā honti,
vipassanāpādakajjhānamhi uppajjanakāle rūpāvacaraarūpāvacarā,
maggaphalesu uppajjanakāle lokuttarā. Iti imasmiṃ sutte bojjhaṅgā
catubhūmakā kathitā.
76. Chaṭṭhassa
aṭṭhuppattiko nikkhepo. Aṭṭhuppattiyaṃ hetaṃ nikkhittaṃ, sambahulā kira
bhikkhū dhammasabhāyaṃ sannisinnā. Tesaṃ antare bandhulamallasenāpatiṃ
ārabbha ayaṃ kathā udapādi, ‘‘āvuso, asukaṃ nāma kulaṃ pubbe bahuñātikaṃ
ahosi bahupakkhaṃ, idāni appañātikaṃ appapakkhaṃ jāta’’nti. Atha bhagavā
tesaṃ cittācāraṃ ñatvā ‘‘mayi gate mahatī desanā bhavissatī’’ti ñatvā
gandhakuṭito nikkhamma dhammasabhāyaṃ paññattavarabuddhāsane nisīditvā ‘‘kāya
nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti āha. Bhagavā aññā
gāmanigamādikathā natthi, asukaṃ nāma kulaṃ pubbe bahuñātikaṃ ahosi
bahupakkhaṃ, idāni appañātikaṃ appapakkhaṃ jātanti vadantā nisinnamhāti.
Satthā imissā aṭṭhuppattiyā appamattikā
esā, bhikkhave, parihānīti idaṃ suttaṃ ārabhi.
Tattha appamattikāti
parittā parittappamāṇā. Etāya hi parihāniyā saggato vā maggato vā
parihāni nāma natthi, diṭṭhadhammikaparihānimattameva etanti āha. Etaṃ
patikiṭṭhanti etaṃ pacchimaṃ etaṃ lāmakaṃ. Yadidaṃ
paññāparihānīti yā esā mama sāsane kammassakatapaññāya
jhānapaññāya vipassanāpaññāya maggapaññāya phalapaññāya ca parihāni, esā
pacchimā, esā lāmakā, esā chaḍḍanīyāti attho.
77. Sattamampi aṭṭhuppattiyameva
kathitaṃ. Dhammasabhāyaṃ kira nisinnesu bhikkhūsu ekacce evaṃ āhaṃsu –
‘‘asukaṃ nāma kulaṃ pubbe appañātikaṃ appapakkhaṃ ahosi, idāni taṃ
bahuñātikaṃ bahupakkhaṃ jāta’’nti. Kaṃ sandhāya evamāhaṃsūti? Visākhaṃ
upāsikaṃ vesālike ca licchavī. Satthā tesaṃ cittācāraṃ ñatvā
purimanayeneva āgantvā dhammāsane nisinno ‘‘kāya nuttha, bhikkhave,
etarahi kathāya sannisinnā’’ti pucchi. Te yathābhūtaṃ kathayiṃsu. Satthā
imissā aṭṭhuppattiyā imaṃ suttaṃ ārabhi. Tattha appamattikāti
taṃ sampattiṃ nissāya saggaṃ vā maggaṃ vā sampattānaṃ abhāvato parittā. Yadidaṃ
paññāvuddhīti kammassakatapaññādīnaṃ vuddhi. Tasmāti
yasmā ñātīnaṃ vuddhi nāma diṭṭhadhammikamattā appā parittā, sā saggaṃ vā
maggaṃ vā pāpetuṃ asamatthā, tasmā. Paññāvuddhiyāti
kammassakatādipaññāya vuddhiyā.
78. Aṭṭhamampi
aṭṭhuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ
sannisinnā mahādhanaseṭṭhiputtaṃ ārabbha ‘‘asukaṃ nāma kulaṃ pubbe
mahābhogaṃ mahāhiraññasuvaṇṇaṃ ahosi, taṃ idāni appabhogaṃ jāta’’nti
kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ
suttaṃ ārabhi.
79. Navamampi
aṭṭhuppattiyameva vuttaṃ. Dhammasabhāyaṃ kira sannisinnā bhikkhū
kākavaliyaseṭṭhiñca puṇṇaseṭṭhiñca
ārabbha ‘‘asukaṃ nāma kulaṃ pubbe appabhogaṃ ahosi, taṃ idāni mahābhogaṃ
jāta’’nti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā
imaṃ suttaṃ ārabhi. Sesaṃ imesu dvīsupi heṭṭhā vuttanayeneva veditabbaṃ.
80. Dasamampi aṭṭhuppattiyaṃ
vuttaṃ. Dhammasabhāyaṃ kira bhikkhū kosalamahārājānaṃ ārabbha ‘‘asukaṃ
nāma kulaṃ pubbe mahāyasaṃ mahāparivāraṃ ahosi, idāni appayasaṃ
appaparivāraṃ jāta’’nti kathayiṃsu. Bhagavā purimanayeneva āgantvā tesaṃ
vacanaṃ sutvā imaṃ dhammadesanaṃ ārabhi. Sesaṃ vuttanayeneva
veditabbanti.
Kalyāṇamittatādivaggavaṇṇanā.
9. Pamādādivaggavaṇṇanā
81. Navamassāpi paṭhamaṃ
aṭṭhuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ
nisinnā kumbhaghosakaṃ ārabbha ‘‘asukaṃ nāma kulaṃ pubbe appayasaṃ
appaparivāraṃ ahosi, idāni mahāyasaṃ mahāparivāraṃ jāta’’nti kathayiṃsu.
Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi.
Tassattho heṭṭhā vuttanayeneva veditabbo.
82. Dutiyādīsu mahato
anatthāyāti mahantassa anatthassa atthāya. Sesamettha
uttānamevāti.
Pamādādivaggavaṇṇanā.
10. Dutiyapamādādivaggavaṇṇanā
98. Dasame ajjhattikanti
niyakajjhattavasena ajjhattikaṃ. Aṅganti
kāraṇaṃ. Iti
karitvāti evaṃ katvā. Idaṃ vuttaṃ hoti – bhikkhave, ajjhattaṃ
paccattaṃ attano santāne samuṭṭhitaṃ kāraṇanti katvā na aññaṃ ekaṃ
kāraṇampi samanupassāmīti.
110-114.Bāhiranti ajjhattasantānato
bahi bhavaṃ. Saddhammassāti
suddhammassa, sāsanassāti attho. Sammosāyāti
vināsāya. Antaradhānāyāti
apaññāṇatthāya.
115.Ṭhitiyāti
ciraṭṭhitatthaṃ. Asammosāya
anantaradhānāyāti vuttapaṭipakkhanayeneva veditabbaṃ. Sesamettha
catukkoṭike vuttanayameva.
130. Ito paresu adhammaṃ
dhammoti dīpentītiādīsu suttantapariyāyena tāva dasa
kusalakammapathā dhammo, dasa akusalakammapathā adhammo. Tathā cattāro
satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca
balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggoti sattatiṃsa
bodhipakkhiyadhammā dhammo nāma; tayo satipaṭṭhānā tayo sammappadhānā
tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko
maggoti ca cattāro upādānā pañca nīvaraṇāni satta anusayā aṭṭha
micchattāni ca ayaṃ adhammo.
Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā ‘‘imaṃ adhammaṃ dhammoti
karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayaṃ ca
loke pākaṭā bhavissāmā’’ti taṃ adhammaṃ ‘‘dhammo aya’’nti kathayantā adhammaṃ
dhammoti dīpenti nāma. Tatheva dhammakoṭṭhāsesu ekaṃ gahetvā
‘‘ayaṃ adhammo’’ti kathentā dhammaṃ
adhammoti dīpenti nāma. Vinayapariyāyena pana bhūtena vatthunā
codetvā sāretvā yathāpaṭiññāya kattabbaṃ kammaṃ dhammo nāma, abhūtena
vatthunā acodetvā asāretvā apaṭiññāya kattabbaṃ kammaṃ adhammo nāma.
Suttantapariyāyena rāgavinayo
dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma,
rāgādīnaṃ avinayo asaṃvaro appahānaṃ apaṭisaṅkhāti ayaṃ avinayo nāma.
Vinayapariyāyena vatthusampatti, ñattisampatti, anussāvanasampatti,
sīmāsampatti, parisasampattīti ayaṃ vinayo nāma. Vatthuvipatti,
ñattivipatti, anussāvanavipatti, sīmāvipatti parisavipattīti ayaṃ
avinayo nāma.
Suttantapariyāyena cattāro satipaṭṭhānā cattāro sammappadhānā…pe… ariyo
aṭṭhaṅgiko maggoti idaṃ bhāsitaṃ
lapitaṃ tathāgatena; tayo
satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni
aṭṭha bojjhaṅgā navaṅgiko maggoti idaṃ abhāsitaṃ
alapitaṃ tathāgatena. Vinayapariyāyena cattāro pārājikā terasa
saṅghādisesā dve aniyatā tiṃsa nissaggiyā pācittiyāti idaṃ bhāsitaṃ
lapitaṃ tathāgatena; tayo pārājikā cuddasa saṅghādisesā tayo aniyatā
ekatiṃsa nissaggiyā pācittiyāti idaṃ abhāsitaṃ alapitaṃ tathāgatena.
Suttantapariyāyena devasikaṃ phalasamāpattisamāpajjanaṃ
mahākaruṇāsamāpattisamāpajjanaṃ buddhacakkhunā lokavolokanaṃ
aṭṭhuppattivasena suttantadesanā jātakakathāti idaṃ āciṇṇaṃ, na
devasikaṃ phalasamāpattisamāpajjanaṃ…pe… na jātakakathāti idaṃ anāciṇṇaṃ.
Vinayapariyāyena nimantitassa
vassāvāsaṃ vasitvā apaloketvā cārikāpakkamanaṃ pavāretvā
cārikāpakkamanaṃ, āgantukehi saddhiṃ paṭhamaṃ paṭisanthārakaraṇanti idaṃ
āciṇṇaṃ, tasseva āciṇṇassa akaraṇaṃ anāciṇṇaṃ nāma.
Suttantapariyāyena cattāro satipaṭṭhānā…pe… aṭṭhaṅgiko maggoti idaṃ paññattaṃ nāma;
tayo satipaṭṭhānā…pe… navaṅgiko maggoti idaṃ apaññattaṃ nāma.
Vinayapariyāyena cattāro pārājikā…pe… tiṃsanissaggiyā pācittiyāti idaṃ
paññattaṃ nāma; tayo pārājikā…pe… ekatiṃsa nissaggiyā pācittiyāti idaṃ
apaññattaṃ nāma.
Yaṃ panetaṃ sabbasuttānaṃ
pariyosāne tecimaṃ
saddhammaṃ antaradhāpentīti vuttaṃ, tattha pañca
antaradhānāni nāma
adhigamaantaradhānaṃ, paṭipattiantaradhānaṃ, pariyattiantaradhānaṃ,
liṅgaantaradhānaṃ, dhātuantaradhānanti .
Tattha adhigamoti
cattāro maggā, cattāri phalāni, catasso paṭisambhidā, tisso vijjā, cha
abhiññāti. So parihāyamāno paṭisambhidāto paṭṭhāya parihāyati. Buddhānaṃ
hi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti,
tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ asakkontā tisso vijjā
nibbattenti. Gacchante gacchante kāle tāpi nibbattetuṃ asakkontā
sukkhavipassakā honti. Eteneva upāyena anāgāmino sakadāgāmino
sotāpannāti. Tesu dharantesu adhigamo anantarahito nāma na hoti.
Pacchimakassa pana sotāpannassa jīvitakkhayena adhigamo antarahito nāma
hoti. Idaṃ adhigamaantaradhānaṃ nāma.
Paṭipattiantaradhānaṃ nāma jhānavipassanāmaggaphalāni nibbattetuṃ
asakkontā catupārisuddhisīlamattaṃ rakkhanti. Gacchante gacchante kāle
‘‘sīlaṃ paripuṇṇaṃ katvā rakkhāma, padhānañca anuyuñjāma, na ca maggaṃ
vā phalaṃ vā sacchikātuṃ sakkoma, natthi idāni ariyadhammapaṭivedho’’ti
vosānaṃ āpajjitvā kosajjabahulā aññamaññaṃ na codenti na sārenti
akukkuccakā honti, tato paṭṭhāya khuddānukhuddakāni maddanti. Gacchante
gacchante kāle pācittiyathullaccayāni āpajjanti, tato garukāpattiṃ.
Pārājikamattameva tiṭṭhati. Cattāri pārājikāni rakkhantānaṃ bhikkhūnaṃ
satepi sahassepi dharamāne paṭipatti anantarahitā nāma na hoti.
Pacchimakassa pana bhikkhuno sīlabhedena vā
jīvitakkhayena vā antarahitā hotīti idaṃ paṭipattiantaradhānaṃ nāma.
Pariyattīti
tepiṭakaṃ buddhavacanaṃ sāṭṭhakathā pāḷi. Yāva sā tiṭṭhati, tāva
pariyatti paripuṇṇā nāma hoti. Gacchante gacchante kāle rājayuvarājāno
adhammikā honti, tesu adhammikesu rājāmaccādayo adhammikā honti, tato
raṭṭhajanapadavāsinoti. Etesaṃ adhammikatāya devo na sammā vassati, tato
sassāni na sampajjanti. Tesu asampajjantesu paccayadāyakā
bhikkhusaṅghassa paccaye dātuṃ na sakkonti, bhikkhū paccayehi kilamantā
antevāsike saṅgahetuṃ na sakkonti. Gacchante gacchante kāle pariyatti
parihāyati, atthavasena dhāretuṃ na sakkonti, pāḷivaseneva dhārenti.
Tato gacchante gacchante kāle pāḷimpi sakalaṃ dhāretuṃ na sakkonti,
paṭhamaṃ abhidhammapiṭakaṃ parihāyati. Parihāyamānaṃ matthakato paṭṭhāya
parihāyati . Paṭhamameva hi
paṭṭhānamahāpakaraṇaṃ parihāyati, tasmiṃ parihīne yamakaṃ, kathāvatthu,
puggalapaññatti, dhātukathā, vibhaṅgo, dhammasaṅgahoti.
Evaṃ abhidhammapiṭake parihīne matthakato paṭṭhāya suttantapiṭakaṃ
parihāyati. Paṭhamañhi aṅguttaranikāyo parihāyati, tasmimpi paṭhamaṃ
ekādasakanipāto, tato dasakanipāto…pe… tato ekakanipātoti. Evaṃ
aṅguttare parihīne matthakato paṭṭhāya saṃyuttanikāyo parihāyati.
Paṭhamaṃ hi mahāvaggo parihāyati, tato saḷāyatanavaggo, khandhavaggo,
nidānavaggo, sagāthāvaggoti. Evaṃ saṃyuttanikāye parihīne matthakato
paṭṭhāya majjhimanikāyo parihāyati. Paṭhamaṃ hi uparipaṇṇāsako
parihāyati, tato majjhimapaṇṇāsako, tato mūlapaṇṇāsakoti. Evaṃ
majjhimanikāye parihīne matthakato paṭṭhāya dīghanikāyo parihāyati.
Paṭhamañhi pāthikavaggo
parihāyati, tato mahāvaggo, tato sīlakkhandhavaggoti. Evaṃ dīghanikāye
parihīne suttantapiṭakaṃ parihīnaṃ nāma hoti. Vinayapiṭakena saddhiṃ
jātakameva dhārenti. Vinayapiṭakaṃ lajjinova dhārenti, lābhakāmā pana
‘‘suttante kathitepi sallakkhentā natthī’’ti jātakameva dhārenti.
Gacchante gacchante kāle jātakampi
dhāretuṃ na sakkonti. Atha tesaṃ paṭhamaṃ vessantarajātakaṃ parihāyati,
tato paṭilomakkamena puṇṇakajātakaṃ, mahānāradajātakanti pariyosāne
apaṇṇakajātakaṃ parihāyati. Evaṃ jātake parihīne vinayapiṭakameva
dhārenti.
Gacchante gacchante kāle vinayapiṭakampi matthakato paṭṭhāya parihāyati.
Paṭhamañhi parivāro parihāyati, tato khandhako, bhikkhunīvibhaṅgo,
mahāvibhaṅgoti anukkamena uposathakkhandhakamattameva dhārenti. Tadāpi
pariyatti antarahitā na hoti. Yāva pana manussesu cātuppadikagāthāpi
pavattati, tāva pariyatti anantarahitāva hoti. Yadā saddho pasanno rājā
hatthikkhandhe suvaṇṇacaṅkoṭakamhi sahassatthavikaṃ ṭhapāpetvā
‘‘buddhehi kathitaṃ cātuppadikagāthaṃ jānanto imaṃ sahassaṃ gaṇhatū’’ti
nagare bheriṃ carāpetvā gaṇhanakaṃ alabhitvā ‘‘ekavāraṃ carāpite nāma
suṇantāpi honti assuṇantāpī’’ti yāvatatiyaṃ carāpetvā gaṇhanakaṃ
alabhitvā rājapurisā taṃ sahassatthavikaṃ puna rājakulaṃ pavesenti, tadā
pariyatti antarahitā nāma hoti. Idaṃ pariyattiantaradhānaṃ nāma.
Gacchante gacchante kāle
cīvaraggahaṇaṃ pattaggahaṇaṃ sammiñjanapasāraṇaṃ ālokitavilokitaṃ na
pāsādikaṃ hoti. Nigaṇṭhasamaṇā viya alābupattaṃ bhikkhū pattaṃ
aggabāhāya pakkhipitvā ādāya vicaranti, ettāvatāpi liṅgaṃ
anantarahitameva hoti. Gacchante gacchante pana kāle aggabāhato otāretvā
hatthena vā sikkāya vā olambitvā vicaranti, cīvarampi rajanasāruppaṃ
akatvā oṭṭhaṭṭhivaṇṇaṃ katvā vicaranti. Gacchante gacchante kāle
rajanampi na hoti dasacchindanampi ovaṭṭikavijjhanampi, kappamattaṃ
katvā vaḷañjenti. Puna ovaṭṭikaṃ vijjhitvā kappaṃ na karonti. Tato
ubhayampi akatvā dasā chetvā paribbājakā viya caranti. Gacchante
gacchante kāle ‘‘ko iminā amhākaṃ attho’’ti khuddakaṃ kāsāvakhaṇḍaṃ
hatthe vā gīvāya vā bandhanti, kesesu vā allīyāpenti, dārabharaṇaṃ vā
karontā kasitvā vapitvā jīvikaṃ kappetvā vicaranti. Tadā dakkhiṇaṃ dentā
saṅghaṃ uddissa etesaṃ denti. Idaṃ sandhāya bhagavatā vuttaṃ –
‘‘bhavissanti kho, panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā
dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti,
tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ
vadāmī’’ti (ma. ni. 3.380). Tato gacchante kāle nānāvidhāni kammāni
karontā ‘‘papañco esa, kiṃ iminā amhāka’’nti kāsāvakhaṇḍaṃ chinditvā
araññe khipanti. Etasmiṃ kāle liṅgaṃ antarahitaṃ nāma hoti.
Kassapadasabalassa kira kālato paṭṭhāya yonakānaṃ setavatthaṃ
pārupitvā caraṇaṃ cārittaṃ jātanti. Idaṃ liṅgaantaradhānaṃ nāma.
Dhātuantaradhānaṃ pana evaṃ veditabbaṃ – tīṇi parinibbānāni,
kilesaparinibbānaṃ – khandhaparinibbānaṃ, dhātuparinibbānanti. Tattha
kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ kusinārāyaṃ,
dhātuparinibbānaṃ anāgate bhavissati. Kathaṃ? Tato tattha tattha
sakkārasammānaṃ alabhamānā dhātuyo buddhānaṃ adhiṭṭhānabalena
sakkārasammānalabhanakaṭṭhānaṃ gacchanti. Gacchante gacchante kāle
sabbaṭṭhānesu sakkārasammāno na hoti. Sāsanassa hi osakkanakāle imasmiṃ
tambapaṇṇidīpe sabbā dhātuyo sannipatitvā mahācetiyaṃ, tato nāgadīpe
rājāyatanacetiyaṃ, tato bodhipallaṅkaṃ gamissanti. Nāgabhavanatopi
devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti.
Sāsapamattāpi dhātu antarā na nassissati. Sabbā dhātuyo mahābodhimaṇḍe
sannipatitvā buddharūpaṃ gahetvā bodhimaṇḍe pallaṅkena
nisinnabuddhasarīrasiriṃ dassenti. Dvattiṃsa mahāpurisalakkhaṇāni asīti
anubyañjanāni byāmappabhāti sabbaṃ paripuṇṇameva hoti. Tato
yamakapāṭihāriyadivase viya pāṭihāriyaṃ katvā dassenti.
Tadā manussabhūtasatto nāma tattha gato natthi, dasasahassacakkavāḷe
pana devatā sabbāva sannipatitvā ‘‘ajja dasabalo parinibbāyati, itodāni
paṭṭhāya andhakāraṃ bhavissatī’’ti paridevanti. Atha dhātusarīrato tejo
samuṭṭhāya taṃ sarīraṃ apaṇṇattikabhāvaṃ gameti. Dhātusarīrato
samuṭṭhitā jālā yāva brahmalokā uggacchissati, sāsapamattāya sesāyapi
dhātuyā sati ekajālāva bhavissati. Dhātūsu pariyādānaṃ gatāsu
pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātuyo antaradhāyanti.
Tadā sannipatitā devasaṅghā buddhānaṃ parinibbutadivase viya
dibbagandhamālātūriyādīhi sakkāraṃ katvā tikkhattuṃ padakkhiṇaṃ katvā
vanditvā ‘‘anāgate uppajjanakaṃ buddhaṃ passituṃ labhissāma bhagavā’’ti
vatvā sakasakaṭṭhānameva gacchanti. Idaṃ dhātuantaradhānaṃ nāma.
Imassa pañcavidhassa antaradhānassa pariyattiantaradhānameva mūlaṃ.
Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, pariyattiyā ṭhitāya
paṭipatti patiṭṭhāti. Teneva imasmiṃ dīpe caṇḍālatissamahābhaye sakko
devarājā mahāuḷumpaṃ māpetvā bhikkhūnaṃ ārocāpesi ‘‘mahantaṃ bhayaṃ
bhavissati, na sammā devo vassissati, bhikkhū paccayehi kilamantā
pariyattiṃ sandhāretuṃ na sakkhissanti, paratīraṃ gantvā ayyehi jīvitaṃ
rakkhituṃ vaṭṭati. Imaṃ mahāuḷumpaṃ āruyha gacchatha, bhante. Yesaṃ
ettha nisajjaṭṭhānaṃ nappahoti, te kaṭṭhakhaṇḍepi uraṃ ṭhapetvā
gacchantu, sabbesampi bhayaṃ na bhavissatī’’ti. Tadā samuddatīraṃ patvā
saṭṭhi bhikkhū katikaṃ katvā ‘‘amhākaṃ ettha gamanakiccaṃ natthi, mayaṃ
idheva hutvā tepiṭakaṃ rakkhissāmā’’ti tato nivattitvā
dakkhiṇamalayajanapadaṃ gantvā kandamūlapaṇṇehi jīvikaṃ kappentā
vasiṃsu. Kāye vahante nisīditvā sajjhāyaṃ karonti, avahante vālikaṃ
ussāretvā parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti.
Iminā niyāmena dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ paripuṇṇaṃ
katvā dhārayiṃsu.
Bhaye vūpasante sattasatā bhikkhū attano gataṭṭhāne sāṭṭhakathe tepiṭake
ekakkharampi ekabyañjanampi anāsetvā imameva dīpamāgamma
kallagāmajanapade maṇḍalārāmavihāraṃ pavisiṃsu. Therānaṃ
āgamanappavattiṃ sutvā imasmiṃ dīpe ohīnā saṭṭhi bhikkhū ‘‘there
passissāmā’’ti gantvā therehi saddhiṃ tepiṭakaṃ sodhentā ekakkharampi
ekabyañjanampi asamentaṃ nāma na passiṃsu. Tasmiṃ ṭhāne therānaṃ ayaṃ
kathā udapādi ‘‘pariyatti nu kho sāsanassa mūlaṃ ,
udāhu paṭipattī’’ti. Paṃsukūlikattherā ‘‘paṭipattimūla’’nti āhaṃsu,
dhammakathikā ‘‘pariyattī’’ti .
Atha ne therā ‘‘tumhākaṃ dvinnampi janānaṃ vacanamatteneva na karoma,
jinabhāsitaṃ suttaṃ āharathā’’ti āhaṃsu. Suttaṃ āharituṃ na bhāroti
‘‘ime ca, subhadda , bhikkhū
sammā vihareyyuṃ, asuñño loko arahantehi assāti (dī. ni. 2.214).
Paṭipattimūlakaṃ, mahārāja, satthusāsanaṃ paṭipattisārakaṃ. Paṭipattiyā
dharantāya tiṭṭhatī’’ti (mi. pa. 4.1.7) suttaṃ āhariṃsu. Imaṃ suttaṃ
sutvā dhammakathikā attano vādaṭhapanatthāya imaṃ suttaṃ āhariṃsu –
‘‘Yāva tiṭṭhanti suttantā, vinayo yāva dippati;
Tāva dakkhanti ālokaṃ, sūriye abbhuṭṭhite yathā.
‘‘Suttantesu asantesu, pamuṭṭhe vinayamhi ca;
Tamo bhavissati loke, sūriye atthaṅgate yathā.
‘‘Suttante rakkhite sante, paṭipatti hoti rakkhitā;
Paṭipattiyaṃ ṭhito dhīro, yogakkhemā na dhaṃsatī’’ti.
Imasmiṃ sutte āhaṭe paṃsukūlikattherā tuṇhī ahesuṃ,
dhammakathikattherānaṃyeva vacanaṃ purato ahosi. Yathā hi gavasatassa vā
gavasahassassa vā antare paveṇipālikāya dhenuyā asati so vaṃso sā paveṇi
na ghaṭīyati, evamevaṃ āraddhavipassakānaṃ bhikkhūnaṃ satepi sahassepi
saṃvijjamāne pariyattiyā asati ariyamaggapaṭivedho nāma na hoti. Yathā
ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe akkharesu ṭhapitesu yāva
akkharāni dharanti, tāva nidhikumbhi naṭṭhā nāma na hoti. Evamevaṃ
pariyattiyā dharamānāya sāsanaṃ antarahitaṃ nāma na hotīti.
Dutiyapamādādivaggavaṇṇanā.
11. Adhammavaggavaṇṇanā
140. Ekādasame vagge adhammaṃ
adhammotiādīni vuttanayeneva veditabbāni. Sesamettha
uttānamevāti.
Adhammavaggavaṇṇanā.
12. Anāpattivaggavaṇṇanā
150. Dvādasame pana anāpattiṃ
āpattītiādīsu ‘‘anāpatti ajānantassa atheyyacittassa
namaraṇādhippāyassa anullapanādhippāyassa namocanādhippāyassā’’ti tattha
tattha vuttā anāpatti anāpatti nāma,
‘‘jānantassa theyyacittassā’’tiādinā nayena vuttā āpatti āpatti nāma,
pañcāpattikkhandhā lahukāpatti nāma,
dve āpattikkhandhā garukāpatti nāma.
Dve āpattikkhandhā duṭṭhullāpatti nāma,
pañcāpattikkhandhā aduṭṭhullāpatti nāma.
Cha āpattikkhandhā sāvasesāpatti nāma,
eko pārājikāpattikkhandho anavasesāpatti nāma. Sappaṭikammāpattināma
sāvasesāpattiyeva, appaṭikammāpatti nāma
anavasesāpattiyeva. Sesaṃ sabbattha uttānamevāti.
Anāpattivaggavaṇṇanā.
13. Ekapuggalavaggavaṇṇanā
170.
Ekapuggalavaggassa paṭhame ekapuggaloti
eko puggalo. Ettha ekoti
dutiyādipaṭikkhepattho gaṇanaparicchedo. Puggaloti
sammutikathā, na paramatthakathā. Buddhassa hi bhagavato duvidhā desanā
– sammutidesanā, paramatthadesanā cāti. Tattha ‘‘puggalo satto itthī
puriso khattiyo brāhmaṇo devo māro’’ti evarūpā sammutidesanā, ‘‘aniccaṃ
dukkhaṃ anattā khandhā dhātū āyatanāni satipaṭṭhānā’’ti evarūpā paramatthadesanā.
Tattha bhagavā ye sammutivasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ
pahāya visesaṃ adhigantuṃ samatthā, tesaṃ sammutidesanaṃ deseti. Ye pana
paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya
visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti.
Tatrāyaṃ upamā – yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ
atthasaṃvaṇṇanako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ
damiḷabhāsāya ācikkhati. Ye andhabhāsādīsu aññatarāya bhāsāya ,
tesaṃ tāya tāya bhāsāya. Evaṃ te māṇavakā chekaṃ byattaṃ ācariyamāgamma
khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā, tayo
vedā viya kathetabbabhāve ṭhitāni tīṇi piṭakāni, desabhāsākosallamiva
sammutiparamatthakosallaṃ, nānādesabhāsā māṇavakā viya
sammutiparamatthavasena paṭivijjhanasamatthā veneyyasattā, ācariyassa
damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā
veditabbā. Āha cettha –
‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;
Sammutiṃ paramatthañca, tatiyaṃ nupalabbhati.
‘‘Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;
Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.
‘‘Tasmā vohārakusalassa,
lokanāthassa satthuno;
Sammutiṃ voharantassa, musāvādo na jāyatī’’ti.
Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti –
hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ,
paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ,
brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ,
dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcāti.
‘‘Khandhadhātuāyatanāni hiriyanti
ottappantī’’ti hi vutte mahājano na jānāti, sammohamāpajjati, paṭisattu
hoti ‘‘kimidaṃ khandhadhātuāyatanāni hiriyanti ottappanti nāmā’’ti?
‘‘Itthī hiriyati ottappati, puriso khattiyo brāhmaṇo devo māro’’ti vutte
pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ
katheti.
‘‘Khandhā kammassakā, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā
bhagavā kammassakatādīpanatthaṃ puggalakathaṃ
katheti.
‘‘Veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī’’ti
vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ
katheti.
‘‘Khandhā mātaraṃ jīvitā
voropenti, pitaraṃ, arahantaṃ, ruhiruppādakammaṃ, saṅghabhedakammaṃ
karonti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ
katheti.
‘‘Khandhā mettāyanti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā
bhagavā brahmavihāradīpanatthaṃpuggalakathaṃ
katheti.
‘‘Khandhā pubbenivāsamanussaranti, dhātuyo āyatanānī’’ti vuttepi eseva
nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ
katheti.
‘‘Khandhā dānaṃ
paṭiggaṇhanti, dhātuyo āyatanānī’’ti vuttepi mahājano na jānāti,
sammohaṃ āpajjati, paṭisattu hoti ‘‘kimidaṃ khandhadhātuāyatanāni
paṭiggaṇhanti nāmā’’ti? ‘‘Puggalā paṭiggaṇhanti sīlavanto
kalyāṇadhammo’’ti vutte pana jānāti, na sammohaṃ āpajjati, na paṭisattu
hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ
katheti.
Lokasammutiñca buddhā
bhagavanto nappajahanti, lokasamaññāya lokaniruttiyā lokābhilāpe
ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā
appahānatthampi puggalakathaṃ
katheti.
Iti eko ca so puggalo cāti ekapuggalo.
Kenaṭṭhena ekapuggalo? Asadisaṭṭhena guṇavisiṭṭhaṭṭhena
asamasamaṭṭhenāti. So hi dasannaṃ pāramīnaṃ paṭipāṭiyā āvajjanaṃ ādiṃ
katvā bodhisambhāraguṇehi ceva buddhaguṇehi ca sesamahājanena asadisoti asadisaṭṭhenapi ekapuggalo.
Ye cassa te guṇā, te sesasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi ekapuggalo.
Purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva eko
rūpakāyaguṇehi ceva nāmakāyaguṇehi ca samoti asamasamaṭṭhenapi ekapuggalo.
Loketi tayo lokā –
sattaloko, okāsaloko, saṅkhāralokoti. Tesaṃ vitthārakathā visuddhimagge
(visuddhi. 1.135-136) vuttā. Tesu idha sattaloko adhippeto. Sattaloke
uppajjamānopi cesa na devaloke, na brahmaloke, manussalokeyeva
uppajjati. Manussalokepi na
aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe uppajjati. Tatrāpi na
sabbaṭṭhānesu.
‘‘Puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa parena mahāsālā,
tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya
sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe.
Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā
janapadā, orato majjhe. Pacchimāya disāya
thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe.
Uttarāya disāya usīraddhajo nāma pabbato, tato parā paccantimā janapadā,
orato majjhe’’ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate
vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimadese uppajjati.
Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asīti mahātherā
buddhamātā buddhapitā cakkavattī rājā aññe ca sārappattā
brāhmaṇagahapatikā ettheva uppajjanti.
Uppajjamāno uppajjatīti
idaṃ pana ubhayampi vippakatavacanameva. Uppajjamāno bahujanahitāya
uppajjati, na aññena kāraṇenāti evaṃ panettha attho veditabbo.
Evarūpañcettha lakkhaṇaṃ na sakkā etaṃ aññena saddalakkhaṇena
paṭibāhituṃ.
Apica uppajjamāno nāma, uppajjati nāma, uppanno nāmāti ayamettha bhedo
veditabbo. Esa hi dīpaṅkarapādamūlato paṭṭhāya laddhabyākaraṇo
buddhakārake dhamme pariyesanto dasa pāramiyo disvā ‘‘ime dhammā mayā
pūretabbā’’ti katasanniṭṭhāno dānapāramiṃ pūrentopi uppajjamāno nāma.
Sīlapāramī…pe… upekkhāpāramīti imā dasa pāramiyo pūrentopi, dasa
upapāramiyo pūrentopi uppajjamāno nāma. Dasa paramatthapāramiyo
pūrentopi uppajjamānova nāma. Pañca mahāpariccāge pariccajantopi
uppajjamāno nāma. Attatthacariyaṃ ñātatthacariyaṃ lokatthacariyaṃ
pūrayamānopi uppajjamāno nāma. Kappasatasahassādhikāni cattāri
asaṅkhyeyyāni buddhakārake dhamme matthakaṃ pāpentopi uppajjamāno nāma.
Vessantarattabhāvaṃ pahāya tusitapure
paṭisandhiṃ gahetvā
saṭṭhivassasatasahassādhikā sattapaṇṇāsavassakoṭiyo tiṭṭhantopi
uppajjamāno nāma. Devatāhi yācito pañcamahāvilokitaṃ viloketvā
mahāmāyādeviyā kucchimhi paṭisandhiṃ gaṇhantopi, anūnādhike dasa māse
gabbhavāsaṃ vasantopi uppajjamāno nāma. Ekūnatiṃsa vassāni agāramajjhe
tiṭṭhantopi uppajjamāno nāma. Kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ
disvā rāhulabhaddassa jātadivase channasahāyo kaṇḍakaṃ vāhanavaraṃ
āruyha nikkhamantopi uppajjamānova nāma. Tīṇi rajjāni atikkamantopi
anomānadītīre pabbajantopi uppajjamāno nāma. Chabbassāni mahāpadhānaṃ
karontopi uppajjamāno nāma. Paripakkagate ñāṇe oḷārikāhāraṃ āharantopi
uppajjamānova nāma. Sāyanhasamaye visākhapuṇṇamāya mahābodhimaṇḍaṃ
āruyha mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussaritvā
majjhimayāme dibbacakkhuṃ parisodhetvā pacchimayāmasamanantare
dvādasaṅgaṃ paṭiccasamuppādaṃ anulomapaṭilomato sammasitvā
sotāpattimaggaṃ paṭivijjhantopi uppajjamānova nāma.
Sotāpattiphalakkhaṇepi sakadāgāmimaggakkhaṇepi sakadāgāmiphalakkhaṇepi
anāgāmimaggakkhaṇepi anāgāmiphalakkhaṇepi
uppajjamānova nāma. Arahattamaggakkhaṇe pana uppajjati nāma.
Arahattaphalakkhaṇe uppanno nāma.
Buddhānaṃ hi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti,
saheva pana arahattamaggena sakalopi sabbaññutaññāṇādi guṇarāsi āgatova
nāma hoti. Tasmā te nipphattasabbakiccattā arahattaphalakkhaṇe uppannā
nāma honti. Imasmimpi sutte arahattaphalakkhaṇaṃyeva sandhāya
‘‘uppajjatī’’ti veditabbo, uppanno hotīti ayañhettha attho.
Bahujanahitāyāti mahājanassa
hitatthāya uppajjati. Bahujanasukhāyāti
mahājanassa sukhatthāya uppajjati. Lokānukampāyāti
sattalokassa anukampaṃ paṭicca uppajjati. Katarasattalokassāti? Yo
tathāgatassa dhammadesanaṃ sutvā amatapānaṃ pivitvā dhammaṃ paṭivijjhi,
tassa. Bhagavatā hi mahābodhimaṇḍe sattasattāhaṃ vītināmetvā bodhimaṇḍā
isipatanaṃ āgamma ‘‘dveme, bhikkhave, antā pabbajitena na sevitabbā’’ti dhammacakkappavattanasutte
(mahāva. 13; saṃ. ni. 5.1081) desite āyasmatā aññāsikoṇḍaññattherena
saddhiṃ aṭṭhārasakoṭisaṅkhā brahmāno amatapānaṃ piviṃsu, etassa
sattalokassa anukampāya uppanno. Pañcamadivase
anattalakkhaṇasuttantapariyosāne (mahāva. 20; saṃ. ni. 3.59)
pañcavaggiyā therā arahatte patiṭṭhahiṃsu, etassapi sattalokassa
anukampāya uppanno. Tato yasadārakappamukhe pañcapaṇṇāsa purise arahatte
patiṭṭhāpesi, tato kappāsikavanasaṇḍe tiṃsa bhaddavaggiye tayo magge ca
tīṇi phalāni ca sampāpesi, etassapi sattalokassa anukampāya uppanno.
Gayāsīse ādittapariyāyasuttapariyosāne (mahāva. 54) jaṭilasahassaṃ
arahatte patiṭṭhāpesi, tālaṭṭhivane bimbisārappamukhā ekādasa nahutā
brāhmaṇagahapatikā satthu dhammadesanaṃ sutvā sotāpattiphale
patiṭṭhahiṃsu, ekaṃ nahutaṃ saraṇesu patiṭṭhitaṃ.
Tirokuṭṭaanumodanāvasāne caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ.
Sumanamālākārasamāgame caturāsītiyā ca. Dhanapālakasamāgame dasahi
pāṇasahassehi, khadiraṅgārajātakasamāgame caturāsītiyā pāṇasahassehi,
jambukaājīvakasamāgame caturāsītiyā ca. Ānandaseṭṭhisamāgame caturāsītiyā
ca pāṇasahassehi amatapānaṃ pītaṃ. Pāsāṇakacetiye
pārāyanasuttantakathādivase cuddasa koṭiyo amatapānaṃ piviṃsu.
Yamakapāṭihāriyadivase vīsati pāṇakoṭiyo, tāvatiṃsabhavane
paṇḍukambalasilāya nisīditvā mātaraṃ kāyasakkhiṃ katvā sattappakaraṇaṃ
abhidhammaṃ desentassa asīti pāṇakoṭiyo, devorohane tiṃsa pāṇakoṭiyo,
sakkapañhasuttante asīti devatāsahassāni
amatapānaṃ piviṃsu. Mahāsamayasuttante maṅgalasuttante cūḷarāhulovāde
samacittapaṭipadāyāti imesu catūsu ṭhānesu abhisamayaṃ pattasattānaṃ
paricchedo natthi. Etassapi sattalokassa anukampāya uppannoti.
Yāvajjadivasā ito paraṃ anāgate ca sāsanaṃ nissāya saggamokkhamagge
patiṭṭhahantānaṃ vasenāpi ayamattho veditabbo.
Devamanussānanti na
kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnampi atthāya hitāya
sukhāyeva uppanno. Sahetukapaṭisandhike pana maggaphalasacchikiriyāya
bhabbe puggale dassetuṃ etaṃ vuttaṃ. Tasmā etesampi atthāya hitāya
sukhāyeva uppannoti veditabbo.
Katamo ekapuggaloti
ayaṃ pucchā. Pucchā ca nāmesā pañcavidhā hoti – adiṭṭhajotanā pucchā,
diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā, anumatipucchā,
kathetukamyatāpucchāti.
Tāsaṃ idaṃ nānattaṃ – katamā adiṭṭhajotanā
pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ
atīritaṃ avibhūtaṃ abhāvitaṃ. Tassa ñāṇāya dassanāya tulanāya tīraṇāya
vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanā
pucchā.
Katamā diṭṭhasaṃsandanā
pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ
vibhūtaṃ vibhāvitaṃ. So aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ
pucchati, ayaṃ diṭṭhasaṃsandanā pucchā.
Katamā vimaticchedanā
pucchā? Pakatiyā saṃsayapakkhanto hoti vimatipakkhanto
dveḷhakajāto ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti. So
vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanā pucchā.
Katamā anumatipucchā?
Bhagavā hi bhikkhūnaṃ anumatiyā pañhaṃ pucchati – ‘‘taṃ kiṃ maññatha,
bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ
panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ
panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu
kho taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attā’’ti? ‘‘No
hetaṃ, bhante’’ti, ayaṃ anumatipucchā.
Katamā kathetukamyatāpucchā?
Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – ‘‘cattārome,
bhikkhave, satipaṭṭhānā. Katame cattāro’’ti? Ayaṃ
kathetukamyatāpucchāti.
Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? Buddhānaṃ hi tīsu
addhāsu kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ adiṭṭhaṃ ajānitaṃ
atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi, tasmā tesaṃ
adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena
paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi.
Tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā panesa akathaṃkathī
tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo, tenassa
vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato atthi, tāsu
ayaṃ kathetukamyatāpucchāti veditabbā.
Idāni tāya pucchāya puṭṭhaṃ ekapuggalaṃ vibhāvento tathāgato
arahaṃ sammāsambuddhoti āha. Tattha tathāgatoti
aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā
gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme
yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato,
tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena
tathāgatoti.
Kathaṃ bhagavā tathā
āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā
sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā,
yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano
bhagavā, yathā kassapo bhagavā āgatoti. Kiṃ vuttaṃ hoti? Yena
abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha
vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā,
sīlanekkhammapaññāvīriyakhantisaccādhiṭṭhānamettāupekkhāpāramiṃ pūretvā
imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa
pāramiyo pūretvā, aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti
ime pañca mahāpariccāge pariccajitvā,
pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā
buddhicariyāya koṭiṃ patvā āgato, tathā amhākampi bhagavā āgato. Yathā
ca vipassī bhagavā …pe…
kassapo bhagavā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro
iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvetvā brūhetvā āgato, tathā amhākampi bhagavā āgatoti
tathāgato.
‘‘Yatheva lokamhi
vipassiādayo,
Sabbaññubhāvaṃ munayo idhāgatā;
Tathā ayaṃ sakyamunīpi āgato,
Tathāgato vuccati tena cakkhumā’’ti.
Evaṃ tathā āgatoti tathāgato.
Kathaṃ tathā
gatoti tathāgato? Yathā sampatijāto vipassī bhagavā gato…pe…
kassapo bhagavā gato. Kathañca so gatoti? So hi sampatijātova samehi
pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato.
Yathāha – ‘‘sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ
patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte
anudhāriyamāne, sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati
‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa,
ayamantimā jāti, natthi dāni punabbhavo’’’ti (ma. ni. 3.207). Tañcassa
gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ
pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi,
idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo
pana sabbalokuttarabhāvassa pubbanimittaṃ, sattapadavītihāro
sattabojjhaṅgaratanapaṭilābhassa, ‘‘suvaṇṇadaṇḍā vītipatanti cāmarā’’ti
(su. ni. 693) ettha vuttacāmarukkhepo pana sabbatitthiyanimmathanassa pubbanimittaṃ,
setacchattadhāraṇaṃ
arahattaphalavimuttivaravimalasetacchattapaṭilābhassa pubbanimittaṃ,
sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa pubbanimittaṃ,
āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa
pubbanimittaṃ. Tathā ayaṃ bhagavāpi
gato. Tañcassa gamanaṃ kathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ
pubbanimittabhāvena. Tenāhu porāṇā –
‘‘Muhuttajātova gavampatī yathā,
Samehi pādehi phusī vasundharaṃ;
So vikkamī satta padāni gotamo,
Setañca chattaṃ anudhārayuṃ marū.
‘‘Gantvāna so satta padāni
gotamo,
Disā vilokesi samā samantato;
Aṭṭhaṅgupetaṃ giramabbhudīrayi,
Sīho yathā pabbatamuddhaniṭṭhito’’ti.
Evaṃ tathā gatoti tathāgato.
Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā, ayampi bhagavā
tatheva nekkhammena kāmacchandaṃ pahāya gato, abyāpādena byāpādaṃ,
ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ,
dhammavavatthānena vicikicchaṃ pahāya gato, ñāṇena avijjaṃ padāletvā
gato, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ
ugghāṭetvā, dutiyajjhānena vitakkavicāraṃ vūpasametvā, tatiyajjhānena
pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya,
ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo
samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ,
ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ,
nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā
gato.
Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ,
anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ,
virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ,
paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ,
vayānupassanāya āyūhanaṃ,
vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittasaññaṃ,
appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ,
adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena
sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ,
paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya
saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā,
sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate
kilese samugghātetvā, arahattamaggena sabbakilese samucchinditvā gato.
Evampi tathā gatoti tathāgato.
Kathaṃ tathalakkhaṇaṃ
āgatoti tathāgato? Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ
avitathaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ,
vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ,
viññāṇadhātuyā vijānanalakkhaṇaṃ.
Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya
sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa
vijānanalakkhaṇaṃ.
Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā
pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya
avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ.
Saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahalakkhaṇaṃ,
satindriyassa upaṭṭhānalakkhaṇaṃ,
samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ.
Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje,
satibalassa muṭṭhassacce, samādhibalassa uddhacce, paññābalassa avijjāya
akampiyalakkhaṇaṃ.
Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa
pavicayalakkhaṇaṃ, vīriyasambojjhaṅgassa paggahalakkhaṇaṃ,
pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhisambojjhaṅgassa
vūpasamalakkhaṇaṃ ,
samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhāsambojjhaṅgassa
paṭisaṅkhānalakkhaṇaṃ.
Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ,
sammāvācāya pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ,
sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahalakkhaṇaṃ,
sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ.
Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa
vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ,
saḷāyatanassa āyatanalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, vedanāya
vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ,
bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya
jīraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ.
Dhātūnaṃ suññatālakkhaṇaṃ,
āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ,
sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ,
indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ
niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ.
Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya
anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ
anativattanalakkhaṇaṃ.
Sīlavisuddhiyā saṃvaraṇalakkhaṇaṃ,
cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ.
Khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ.
Chandassa mūlalakkhaṇaṃ, manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa
samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa
pamukhalakkhaṇaṃ, satiyā ādhipateyyalakkhaṇaṃ, paññāya
tatuttariyalakkhaṇaṃ ,
vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ
tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā
patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.
Kathaṃ tathadhamme
yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri
ariyasaccāni. Yathāha – ‘‘cattārimāni, bhikkhave, tathāni avitathāni
anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ
avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Tāni ca
bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti
vuccati. Abhisambodhattho hi ettha gatasaddo.
Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho
anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho
avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho, saṅkhārānaṃ
viññāṇassa paccayaṭṭho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho
avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho. Tasmāpi tathānaṃ
dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme
yāthāvato abhisambuddhoti tathāgato.
Kathaṃ tathadassitāya
tathāgato? Bhagavā yaṃ
sadevake loke…pe… sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ
sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ
sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena taṃ
iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā
‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya
vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa.
616) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi
vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi
āpāthamāgacchantesu saddādīsu. Vuttañhetaṃ bhagavatā – ‘‘yaṃ, bhikkhave,
sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ
pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ
abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti
(a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe
tathāgatoti padasambhavo veditabbo.
Kathaṃ tathavāditāya
tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke
nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ
abhisambuddho, yañca rattiṃ yamakasālānaṃ antare anupādisesāya
nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle
paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā
bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, sabbaṃ taṃ
atthato ca byañjanato ca anupavajjaṃ anūnaṃ anadhikaṃ
sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi
tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ
viya ekanāḷikāya mitaṃ viya ekatulāya tulitaṃ viya ca tathameva hoti
avitathaṃ. Tenāha – ‘‘yañca, cunda, rattiṃ tathāgato anuttaraṃ
sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya
nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati
niddisati, sabbaṃ taṃ tatheva hoti no aññathā. Tasmā tathāgatoti
vuccatī’’ti (dī. ni. 3.188). Gadattho hi ettha gatasaddo. Evaṃ
tathavāditāya tathāgato.
Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti
dakārassa takāraṃ katvā tathāgatoti evampetasmiṃ atthe padasiddhi
veditabbā.
Kathaṃ tathākāritāya
tathāgato? Bhagavato hi vācāya kāyo anulometi kāyassapi vācā,
tasmā yathāvādī tathākārī yathākārī tathāvādī ca hoti. Evaṃ bhūtassa
cassa yathā vācā, kāyopi tathā gato, pavattoti attho. Yathā ca kāyo,
vācāpi tathā gatāti tathāgato. Tenevāha – ‘‘yathāvādī, bhikkhave,
tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī,
yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23). Evaṃ
tathākāritāya tathāgato.
Kathaṃ abhibhavanaṭṭhena
tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu
lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi
vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro
rājarājo devadevo sakkānamatisakko brahmānamatibrahmā. Tenāha –
‘‘sadevake loke, bhikkhave…pe… sadevamanussāya tathāgato
abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā ‘tathāgato’ti
vuccatī’’ti (a. ni. 4.23).
Tatrevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa?
Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko
dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati.
Iti sabbalokābhibhavane tatho aviparīto desanāvilāso ceva puññussayo ca
agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ
abhibhavanaṭṭhena tathāgato.
Apica tathāya gatotipi
tathāgato, tathaṃ gatotipi tathāgato, gatoti avagato atīto patto
paṭipannoti attho. Tattha sakalalokaṃ tīraṇapariññāya tathāya gato
avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti
tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato,
lokanirodhagāminiṃ paṭipadaṃ tathāya gato paṭipannoti tathāgato. Tena
yaṃ vuttaṃ bhagavatā –
‘‘Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto.
Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo
tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho,
lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā,
bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā
tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ
tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni.
4.23).
Tassapi evaṃ attho veditabbo. Idampi ca tathāgatassa
tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova
tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.
Arahaṃ sammāsambuddhoti
padadvaye pana ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā,
pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti veditabbo. Sammā
sāmañca sabbadhammānaṃ buddhattā
pana sammāsambuddhoti
ayamettha saṅkhepo, vitthārato panetaṃ padadvayaṃ visuddhimagge
(visuddhi. 1.123 ādayo) buddhānussativaṇṇanāyaṃ pakāsitanti.
171. Dutiye pātubhāvoti
uppatti nipphatti. Dullabho
lokasminti imasmiṃ sattaloke dullabho sudullabho paramadullabho.
Kasmā dullabhoti? Ekavāraṃ dānapāramiṃ pūretvā buddhena bhavituṃ na
sakkā, dve vāre dasa vāre vīsati vāre paññāsa vāre vārasataṃ
vārasahassaṃ vārasatasahassaṃ vārakoṭisatasahassampi dānapāramiṃ pūretvā
buddhena bhavituṃ na sakkā,
tathā ekadivasaṃ dve divase dasa divase vīsati divase paññāsa divase
divasasataṃ divasasahassaṃ divasasatasahassaṃ divasakoṭisatasahassaṃ .
Ekamāsaṃ dve māse…pe… māsakoṭisatasahassaṃ. Ekasaṃvaccharaṃ dve
saṃvacchare…pe… saṃvaccharakoṭisatasahassaṃ. Ekakappaṃ dve kappe…pe…
kappakoṭisatasahassaṃ. Kappānaṃ ekaṃ asaṅkhyeyyaṃ dve asaṅkhyeyyāni tīṇi
asaṅkhyeyyāni dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā.
Sīlapāramīnekkhammapāramī…pe… upekkhāpāramīsupi eseva nayo.
Pacchimakoṭiyā pana kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa
pāramiyo pūretvā buddhena bhavituṃ sakkāti iminā kāraṇena dullabho.
172. Tatiye acchariyamanussoti
acchariyo manusso. Acchariyoti andhassa pabbatārohaṇaṃ viya niccaṃ na
hotīti attho. Ayaṃ tāva saddanayo. Ayaṃ pana aṭṭhakathānayo –
accharāyoggoti acchariyo, accharaṃ paharitvā passitabboti attho. Apica
‘‘tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro
acchariyā abbhutā dhammā pātubhavantī’’ti (a. ni. 4.127) evamādīhi
anekehi acchariyabbhutadhammehi samannāgatattāpi acchariyamanusso.
Āciṇṇamanussotipi acchariyamanusso.
Abhinīhārassa hi sampādake aṭṭha dhamme samodhānetvā ekabuddhassa
sammukhe mahābodhimaṇḍe mānasaṃ bandhitvā nisajjanaṃ nāma na aññassa
kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā buddhānaṃ
santike byākaraṇaṃ labhitvā anivattakena hutvā vīriyādhiṭṭhānaṃ
adhiṭṭhāya buddhakārakadhammānaṃ pūraṇampi na aññassa kassaci āciṇṇaṃ,
sabbaññubodhisattasseva āciṇṇaṃ. Tathā pāramiyo gabbhaṃ gaṇhāpetvā vessantarattabhāvasadise
attabhāve ṭhatvā sabbālaṅkārapaṭimaṇḍitānaṃ hatthīnaṃ sattasatāni
assānaṃ sattasatānīti evaṃ sattasatakamahādānaṃ datvā jālikumārasadisaṃ
puttaṃ, kaṇhājināsadisaṃ dhītaraṃ, maddīdevisadisaṃ bhariyañca dānamukhe
niyyātetvā yāvatāyukaṃ ṭhatvā dutiye attabhāve tusitabhavane
paṭisandhiggahaṇampi na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva
āciṇṇaṃ. Tusitapure yāvatāyukaṃ ṭhatvā devatānaṃ āyācanaṃ sampaṭicchitvā
pañcamahāvilokanaṃ viloketvā satassa sampajānassa
tusitapurā cavitvā mahābhogakule paṭisandhiggahaṇampi na aññassa kassaci
āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā paṭisandhiggahaṇadivase
dasasahassilokadhātukampanampi, satassa sampajānassa mātukucchiyaṃ
nivāsopi, satassa sampajānassa mātukucchito nikkhamanadivase
dasasahassilokadhātukampanampi, sampatijātassa
sattapadavītihāragamanampi, dibbasetacchatta. dhāraṇampi,
dibbavāḷabījanukkhepopi, sabbadisāsu sīhavilokanaṃ viloketvā attanā
paṭisamaṃ kañci sattaṃ adisvā ‘‘aggohamasmi lokassā’’ti evaṃ
sīhanādanadanampi, paripākagate ñāṇe mahāsampattiṃ pahāya
mahābhinikkhamanampi, mahābodhimaṇḍe pallaṅkena nisinnassa māravijayaṃ
ādiṃ katvā pubbenivāsānussatidibbacakkhuvisodhanāni katvā paccūsasamaye
sabbaññutaññāṇaguṇarāsipaṭividdhakkhaṇe dasasahassilokadhātukampanampi,
paṭhamadhammadesanāya anuttaraṃ tiparivaṭṭaṃ dhammacakkappavattanampīti
evamādi sabbaṃ na aññassa kassaci āciṇṇaṃ, sabbaññubuddhasseva āciṇṇaṃ.
Evaṃ āciṇṇamanussotipi acchariyamanusso.
173. Catutthe kālakiriyāti
ekasmiṃ kāle pākaṭā kiriyāti kālakiriyā. Tathāgato hi pañcacattālīsa
vassāni ṭhatvā tīṇi piṭakāni pañca nikāye navaṅgaṃ satthusāsanaṃ
caturāsīti dhammakkhandhasahassāni pakāsetvā mahājanaṃ nibbānaninnaṃ
nibbānapoṇaṃ katvā yamakasālānamantare nipanno bhikkhusaṅghaṃ āmantetvā
appamādena ovaditvā sato sampajāno anupādisesāya nibbānadhātuyā
parinibbāyi. Ayamassa kiriyā yāvajjatanā pākaṭāti ekasmiṃ kāle pākaṭā
kiriyāti kālakiriyā. Anutappā
hotīti anutāpakarā hoti. Tattha cakkavattirañño kālakiriyā
ekacakkavāḷe devamanussānaṃ anutāpakarā hoti. Buddhānaṃ kālakiriyā
dasasahassacakkavāḷesu devamanussānaṃ anutāpakarā hoti. Tena vuttaṃ –
‘‘bahuno janassa anutappā hotī’’ti.
174. Pañcame adutiyoti
dutiyassa buddhassa abhāvā adutiyo. Cattāro hi buddhā sutabuddho,
catusaccabuddho, paccekabuddho, sabbaññubuddhoti. Tattha bahussuto
bhikkhu sutabuddho nāma .
Khīṇāsavo catusaccabuddho nāma .
Kappasatasahassādhikāni dve asaṅkhyeyyāni pāramiyo pūretvā sāmaṃ
paṭividdhapaccekabodhiñāṇo paccekabuddho nāma.
Kappasatasahassādhikāni cattāri vā aṭṭha vā soḷasa vā asaṅkhyeyyāni
pāramiyo pūretvā tiṇṇaṃ mārānaṃ matthakaṃ madditvā
paṭividdhasabbaññutaññāṇo sabbaññubuddho nāma.
Imesu catūsu buddhesu sabbaññubuddhova adutiyo nāma. Na hi tena saddhiṃ
añño sabbaññubuddho nāma uppajjati.
Asahāyoti
attabhāvena vā paṭividdhadhammehi vā sadiso sahāyo nāma assa natthīti
asahāyo. ‘‘Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipadāna’’nti
iminā pana pariyāyena sekhāsekhā buddhānaṃ sahāyā nāma honti. Appaṭimoti
paṭimā vuccati attabhāvo,
tassa attabhāvasadisā aññā paṭimā natthīti appaṭimo. Yāpi ca manussā
suvaṇṇarajatādimayā paṭimā karonti, tāsu vālaggamattampi okāsaṃ
tathāgatassa attabhāvasadisaṃ kātuṃ samattho nāma natthīti sabbathāpi
appaṭimo.
Appaṭisamoti
attabhāvenevassa paṭisamo nāma koci natthīti appaṭisamo. Appaṭibhāgoti
ye tathāgatena ‘‘cattāro satipaṭṭhānā’’tiādinā nayena dhammā desitā,
tesu ‘‘na cattāro satipaṭṭhānā, tayo vā pañca vā’’tiādinā nayena
paṭibhāgaṃ kātuṃ samattho nāma natthīti appaṭibhāgo. Appaṭipuggaloti
añño koci ‘‘ahaṃ buddho’’ti evaṃ paṭiññaṃ kātuṃ samattho puggalo
natthīti appaṭipuggalo. Asamoti
appaṭipuggalattāva sabbasattehi asamo. Asamasamoti
asamā vuccanti atītānāgatā sabbaññubuddhā, tehi asamehi samoti
asamasamo.
Dvipadānaṃ aggoti
sammāsambuddho apadānaṃ dvipadānaṃ catuppadānaṃ bahuppadānaṃ rūpīnaṃ
arūpīnaṃ saññīnaṃ asaññīnaṃ nevasaññīnāsaññīnaṃ sattānaṃ aggova. Kasmā
idha dvipadānaṃ aggoti vutto? Seṭṭhataravasena. Imasmiñhi loke seṭṭho
nāma uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva
uppajjati. Kataradvipadvesūti? Manussesu ceva devesu ca. Manussesu
uppajjamāno tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho buddho
hutvā uppajjati. Devesu uppajjamāno dasasahassilokadhātuṃ vasavattī
mahābrahmā hutvā uppajjati. So tassa
kappiyakārako vā ārāmiko vā
sampajjati. Iti tatopi seṭṭhataravasenesa dvipadānaṃ aggoti vutto.
175-186.
Chaṭṭhādīsu ekapuggalassa,
bhikkhave, pātubhāvā mahato cakkhussa pātubhāvo hotīti,
bhikkhave, ekapuggalassa tathāgatassa arahato sammāsambuddhassa
pātubhāvena mahantassa cakkhussa pātubhāvo hoti. Tasmiṃ puggale
pātubhūte taṃ pātubhūtameva hoti, na vinā tassa pātubhāvena pātubhavati. Pātubhāvoti
uppatti nipphatti. Katamassa cakkhussāti? Paññācakkhussa. Kīvarūpassāti?
Sāriputtattherassa vipassanāpaññāsadisassa mahāmoggallānattherassa
samādhipaññāsadisassāti. Ālokādīsupi
eseva nayo. Ubhinnaṃ aggasāvakānaṃ paññāālokasadisoyeva hi ettha āloko,
paññāobhāsasadisoyeva obhāso adhippeto. ‘‘Mahato cakkhussa, mahato
ālokassa, mahato obhāsassā’’ti imāni ca pana tīṇipi
lokiyalokuttaramissakāni kathitānīti veditabbāni.
Channaṃ anuttariyānanti
uttaritaravirahitānaṃ channaṃ uttamadhammānaṃ. Tattha dassanānuttariyaṃ,
savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ,
pāricariyānuttariyaṃ, anussatānuttariyanti imāni cha anuttariyāni.
Imesaṃ pātubhāvo hotīti attho. Āyasmā hi ānandatthero sāyaṃpātaṃ
tathāgataṃ cakkhuviññāṇena daṭṭhuṃ labhati, idaṃ dassanānuttariyaṃ.
Aññopi sotāpanno vā sakadāgāmī vā anāgāmī vā ānandatthero viya
tathāgataṃ dassanāya labhati, idampi dassanānuttariyaṃ .
Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ dassanāya
labhitvā taṃ dassanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti. Idaṃ dassanameva
nāma, mūladassanaṃ pana dassanānuttariyaṃ nāma.
Ānandattheroyeva ca abhikkhaṇaṃ dasabalassa vacanaṃ sotaviññāṇena sotuṃ
labhati, idaṃ savanānuttariyaṃ.
Aññepi sotāpannādayo ānandatthero viya tathāgatassa vacanaṃ savanāya
labhanti, idampi savanānuttariyaṃ. Aparo pana puthujjanakalyāṇako
ānandatthero viya tathāgatassa vacanaṃ
sotuṃ labhitvā taṃ savanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti. Idaṃ
savanameva nāma, mūlasavanaṃ pana savanānuttariyaṃ nāma.
Ānandattheroyeva ca dasabale
saddhaṃ paṭilabhati, idaṃ lābhānuttariyaṃ.
Aññepi sotāpannādayo ānandatthero viya dasabale saddhāpaṭilābhaṃ
labhanti, idampi lābhānuttariyaṃ. Aparo pana puthujjanakalyāṇako
ānandatthero viya dasabale saddhāpaṭilābhaṃ labhitvā taṃ lābhaṃ
vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ lābhoyeva nāma, mūlalābho pana
lābhānuttariyaṃ nāma.
Ānandattheroyeva ca dasabalassa sāsane tisso sikkhā sikkhati, idaṃ sikkhānuttariyaṃ.
Aññepi sotāpannādayo ānandatthero viya dasabalassa sāsane tisso sikkhā
sikkhanti, idampi sikkhānuttariyaṃ. Aparo pana puthujjanakalyāṇako
ānandatthero viya dasabalassa sāsane tisso sikkhā sikkhitvā tā sikkhā
vaḍḍhetvā sotāpattimaggaṃ pāpeti. Ayaṃ sikkhāyeva nāma, mūlasikkhā pana
sikkhānuttariyaṃ nāma.
Ānandattheroyeva ca abhiṇhaṃ dasabalaṃ paricarati, idaṃ pāricariyānuttariyaṃ.
Aññepi sotāpannādayo ānandatthero viya abhiṇhaṃ dasabalaṃ paricaranti,
idampi pāricariyānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya
dasabalaṃ paricaritvā taṃ pāricariyaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti,
ayaṃ pāricariyāyeva nāma, mūlapāricariyā pana pāricariyānuttariyaṃ nāma.
Ānandattheroyeva ca dasabalassa lokiyalokuttare guṇe anussarati, idaṃ anussatānuttariyaṃ.
Aññepi sotāpannādayo ānandatthero viya dasabalassa lokiyalokuttare guṇe
anussaranti, idampi anussatānuttariyaṃ. Aparo pana puthujjanakalyāṇako
ānandatthero viya dasabalassa lokiyalokuttare guṇe anussaritvā taṃ
anussatiṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ anussatiyeva nāma,
mūlānussati pana anussatānuttariyaṃ nāma. Imāni cha anuttariyāni, imesaṃ
pātubhāvo hoti. Imāni ca pana cha anuttariyāni lokiyalokuttaramissakāni
kathitānīti veditabbāni.
Catunnaṃpaṭisambhidānaṃ
sacchikiriyā hotīti catasso hi paṭisambhidāyo atthapaṭisambhidā,
dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidāti. Tattha
atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā,
atthadhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā ,
ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Ayamettha saṅkhepo, vitthāro
panetāsaṃ abhidhamme (vibha. 718 ādayo) āgatoyeva. Imāsaṃ catassannaṃ
paṭisambhidānaṃ buddhuppāde paccakkhakiriyā hoti, na vinā buddhuppādā.
Etāsaṃ sacchikiriyāti attho. Imāpi lokiyalokuttarāva kathitāti
veditabbā.
Anekadhātupaṭivedhoti
‘‘cakkhudhātu rūpadhātū’’tiādīnaṃ aṭṭhārasannaṃ dhātūnaṃ buddhuppādeyeva
paṭivedho hoti, na vinā buddhuppādenāti attho. Nānādhātupaṭivedhoti
ettha imāva aṭṭhārasa dhātuyo
nānāsabhāvato nānādhātuyoti veditabbā. Yo panetāsaṃ ‘‘nānāsabhāvā
etā’’ti evaṃ nānākaraṇato paṭivedho, ayaṃ nānādhātupaṭivedho nāma. Vijjāvimuttiphalasacchikiriyāti
ettha vijjāti
phale ñāṇaṃ, vimuttīti
tadavasesā phalasampayuttā dhammā. Sotāpattiphalasacchikiriyāti
sototi paṭhamamaggo, tena sotena pattabbaṃ phalanti sotāpattiphalaṃ. Sakadāgāmiphalādīni
pākaṭāneva.
187.Anuttaranti
niruttaraṃ. Dhammacakkanti
seṭṭhacakkaṃ. Cakkasaddo hesa –
‘‘Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;
Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;
Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti. (jā. 1.1.104;
1.5.103) –
Ettha uracakke āgato. ‘‘Cakkasamāruḷhā jānapadā pariyāyantī’’ti (a. ni.
3.63; 5.54) ettha iriyāpathacakke. ‘‘Atha kho so, bhikkhave, rathakāro
yaṃ taṃ cakkaṃ chahi māsehi niṭṭhitaṃ, taṃ pavattesī’’ti (a. ni. 3.15)
ettha dārucakke. ‘‘Addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni
sahassārānī’’ti (a. ni. 4.36) ettha lakkhaṇacakke. ‘‘Cattārimāni,
bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ
vattatī’’ti (a. ni. 4.31) ettha sampatticakke. ‘‘Dibbaṃ cakkaratanaṃ
pātubhavatī’’ti (dī. ni. 2.243; ma. ni. 3.256) ettha ratanacakke. Idha
pana dhammacakke āgato.
Pavattitanti ettha
dhammacakkaṃ abhinīharati nāma, abhinīhaṭaṃ nāma, uppādeti nāma,
uppāditaṃ nāma, pavatteti nāma, pavattitaṃ nāmāti ayaṃ pabhedo
veditabbo. Kuto paṭṭhāya dhammacakkaṃ abhinīharati nāmāti?
Yadā sumedhabrāhmaṇo hutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā
sattasatakamahādānaṃ datvā isipabbajjaṃ pabbajitvā pañca abhiññā aṭṭha
samāpattiyo nibbatteti, tato paṭṭhāya dhammacakkaṃ abhinīharati nāma.
Kuto paṭṭhāya abhinīhaṭaṃ nāmāti?
Yadā aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle mahābodhimaṇḍatthāya
mānasaṃ bandhitvā ‘‘byākaraṇaṃ aladdhā na vuṭṭhahissāmī’’ti
vīriyādhiṭṭhānaṃ adhiṭṭhāya nipanno dasabalassa santikā byākaraṇaṃ
labhi, tato paṭṭhāya dhammacakkaṃ abhinīhaṭaṃ nāma.
Kuto paṭṭhāya uppādeti nāmāti?
Tato paṭṭhāya dānapāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma.
Sīlapāramiṃ pūrentopi…pe… upekkhāpāramiṃ pūrentopi dhammacakkaṃ uppādeti
nāma. Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūrentopi,
pañca mahāpariccāge pariccajantopi, ñātatthacariyaṃ pūrentopi
dhammacakkaṃ uppādeti nāma. Vessantarattabhāve ṭhatvā
sattasatakamahādānaṃ datvā puttadāraṃ dānamukhe niyyātetvā pāramikūṭaṃ
gahetvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devatāhi
āyācito paṭiññaṃ datvā pañcamahāvilokanaṃ vilokentopi dhammacakkaṃ
uppādetiyeva nāma. Mātukucchiyaṃ paṭisandhiṃ gaṇhantopi,
paṭisandhikkhaṇe dasasahassacakkavāḷaṃ kampentopi, mātukucchito
nikkhantadivase tatheva lokaṃ kampentopi, sampatijāto satta padāni
gantvā ‘‘aggomahasmī’’ti sīhanādaṃ nadantopi, ekūnatiṃsa saṃvaccharāni
agāramajjhe vasantopi, mahābhinikkhamanaṃ nikkhamantopi, anomānadītīre
pabbajantopi, mahāpadhāne chabbassāni vīriyaṃ karontopi, sujātāya dinnaṃ
madhupāyāsaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā pavāhetvā sāyanhasamaye
bodhimaṇḍavaragato puratthimaṃ lokadhātuṃ olokento nisīditvā sūriye
dharamāneyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ
anussarantopi, majjhimayāme dibbacakkhuṃ visodhentopi,
paccūsakālasamanantare paccayākāraṃ sammasitvā sotāpattimaggaṃ
paṭivijjhantopi, sotāpattiphalaṃ sacchikarontopi, sakadāgāmimaggaṃ
sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ sacchikarontopi,
arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma.
Arahattaphalakkhaṇe pana tena
dhammacakkaṃ uppāditaṃ nāma.
Buddhānañhi sakalalokiyalokuttaraguṇarāsi arahattaphaleneva saddhiṃ
ijjhati. Tasmā tena tasmiṃ khaṇe dhammacakkaṃ uppāditaṃ nāma hoti.
Kadā pavatteti nāma?
Bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye
aññākoṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttantaṃ
desento dhammacakkaṃ pavatteti nāma.
Yadā pana aññākoṇḍaññattherena dasabalassa desanāñāṇānubhāvanibbattaṃ
savanaṃ labhitvā sabbapaṭhamaṃ dhammo adhigato, tato paṭṭhāya
dhammacakkaṃ pavattitaṃ nāma
hotīti veditabbaṃ. Dhammacakkanti cetaṃ
desanāñāṇassapi nāmaṃ paṭivedhañāṇassapi. Tesu desanāñāṇaṃ lokiyaṃ,
paṭivedhañāṇaṃ lokuttaraṃ. Kassa desanāpaṭivedhañāṇanti? Na aññassa
kassaci, sammāsambuddhasseva desanāñāṇañca paṭivedhañāṇañcāti
veditabbaṃ.
Sammadevāti hetunā
nayena kāraṇeneva. Anuppavattetīti
yathā purato gacchantassa pacchato gacchanto taṃ anugacchati nāma, evaṃ
paṭhamataraṃ satthārā pavattitaṃ thero anuppavatteti nāma. Kathaṃ?
Satthā hi ‘‘cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro’’ti
kathento dhammacakkaṃ pavatteti nāma, dhammasenāpati sāriputtattheropi
‘‘cattārome, āvuso, satipaṭṭhānā’’ti kathento dhammacakkaṃ anuppavatteti
nāma. Sammappadhānādīsupi eseva nayo. Na kevalañca
bodhipakkhiyadhammesu, ‘‘cattārimāni, bhikkhave, ariyasaccāni.
Cattārome, bhikkhave, ariyavaṃsā’’tiādīsupi ayaṃ nayo netabbova. Evaṃ
sammāsambuddho dhammacakkaṃ pavatteti nāma, thero dasabalena pavattitaṃ
dhammacakkaṃ anuppavatteti nāma.
Evaṃ dhammacakkaṃ anuppavattentena pana therena dhammo desitopi
pakāsitopi satthārāva desito pakāsito hoti. Yo hi koci bhikkhu vā
bhikkhunī vā upāsako vā upāsikā vā devo vā sakko vā māro vā
brahmā vā dhammaṃ desetu pakāsetu, sabbo so satthārā desito pakāsitova
nāma hoti, sesajano pana lekhahārakapakkhe ṭhitova nāma hoti. Kathaṃ?
Yathā hi raññā dinnaṃ paṇṇaṃ vācetvā yaṃ yaṃ kammaṃ karonti, taṃ taṃ
kammaṃ yena kenaci katampi
kāritampi raññā kāritanteva
vuccati. Mahārājā viya hi sammāsambuddho. Rājapaṇṇaṃ viya tepiṭakaṃ
buddhavacanaṃ. Paṇṇadānaṃ viya tepiṭake nayamukhadānaṃ paṇṇaṃ vācetvā
taṃtaṃkammānaṃ karaṇaṃ viya catunnaṃ parisānaṃ attano balena
buddhavacanaṃ uggaṇhitvā paresaṃ desanā pakāsanā. Tattha yathā paṇṇaṃ
vācetvā yena kenaci katampi kāritampi taṃ kammaṃ raññā kāritameva hoti,
evameva yena kenaci desitopi pakāsitopi dhammo satthārā desito
pakāsitova nāma hotīti veditabbo. Sesaṃ sabbattha uttānatthamevāti.
Ekapuggalavaggavaṇṇanā.
14. Etadaggavaggo
(14) 1. Paṭhamaetadaggavaggo
Etadaggapadavaṇṇanā
188. Etadaggesu paṭhamavaggassa
paṭhame etadagganti
etaṃ aggaṃ. Ettha ca ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati.
‘‘Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ
nigaṇṭhīna’’ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. ‘‘Teneva
aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441), ucchaggaṃ
veḷagga’’ntiādīsu koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā
(saṃ. ni. 5.374), anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā
bhājetu’’ntiādīsu (cūḷava. 318) koṭṭhāse. ‘‘Yāvatā, bhikkhave, sattā
apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādīsu (a. ni. 4.34;
itivu. 90) seṭṭhe. Svāyamidha koṭiyampi
vaṭṭati seṭṭhepi. Te hi therā attano attano ṭhāne koṭibhūtātipi aggā,
seṭṭhabhūtātipi. Tasmā etadagganti esā koṭi eso seṭṭhoti ayamettha
attho. Eseva nayo sabbasuttesu.
Ayañca etadaggasannikkhepo
nāma catūhi kāraṇehi labbhati aṭṭhuppattito āgamanato ciṇṇavasito
guṇātirekatoti. Tattha koci thero ekena kāraṇena etadaggaṭṭhānaṃ
labhati, koci dvīhi, koci tīhi, koci sabbeheva catūhipi āyasmā
sāriputtatthero viya. So hi aṭṭhuppattitopi mahāpaññatāya
etadaggaṭṭhānaṃ labhi āgamanādīhipi. Kathaṃ? Ekasmiṃ hi samaye satthā
jetavanamahāvihāre viharanto kaṇḍambarukkhamūle titthiyamaddanaṃ
yamakapāṭihāriyaṃ dassetvā ‘‘kahaṃ nu kho purimabuddhā yamakapāṭihāriyaṃ
katvā vassaṃ upagacchantī’’ti āvajjento ‘‘tāvatiṃsabhavane’’ti ñatvā dve
padantarāni dassetvā tatiyena padena tāvatiṃsabhavane paccuṭṭhāsi. Sakko
devarājā bhagavantaṃ disvā paṇḍukambalasilāto uṭṭhāya saddhiṃ devagaṇena
paccuggamanaṃ agamāsi. Devā cintayiṃsu – ‘‘sakko devarājā
devagaṇaparivuto saṭṭhiyojanāyāmāya
paṇḍukambalasilāya nisīditvā sampattiṃ anubhavati, buddhānaṃ nāma
nisinnakālato paṭṭhāya na sakkā aññena ettha hatthampi ṭhapetu’’nti.
Satthāpi tattha nisinno tesaṃ cittācāraṃ ñatvā mahāpaṃsukūliko viya
muṇḍapīṭhakaṃ sabbameva paṇḍukambalasilaṃ avattharitvā nisīdi. Evaṃ
nisīdanto pana attano vā sarīraṃ mahantaṃ katvā māpesi,
paṇḍukambalasilaṃ vā
khuddakaṃ akāsīti na sallakkhetabbaṃ. Acinteyyo hi buddhavisayo. Evaṃ
nisinno pana mātaraṃ kāyasakkhiṃ katvā dasasahassacakkavāḷadevatānaṃ
‘‘kusalā dhammā akusalā dhammā abyākatā dhammā’’ti abhidhammapiṭakaṃ
desesi.
Pāṭihāriyaṭṭhānepi sabbāpi dvādasayojanikā parisā anuruddhattheraṃ
upasaṅkamitvā ‘‘kahaṃ, bhante, dasabalo gato’’ti pucchi.
Tāvatiṃsabhavane paṇḍukambalasilāyaṃ vassaṃ upagantvā abhidhammakathaṃ
desetuṃ gatoti. Bhante, na mayaṃ satthāraṃ adisvā gamissāma. Kadā satthā
āgamissatīti satthu āgamanakālaṃ jānāthāti? Mahāmoggallānattherassa
bhāraṃ karotha, so buddhānaṃ santikaṃ gantvā sāsanaṃ āharissatīti. Kiṃ
pana therassa tattha gantuṃ balaṃ natthīti? Atthi, visesavantānaṃ pana
visesaṃ passantūti evamāha. Mahājano mahāmoggallānattheraṃ upasaṅkamitvā
satthu sāsanaṃ gahetvā
āgamanatthāya yāci. Thero passanteyeva mahājane pathaviyaṃ nimujjitvā
antosinerunā gantvā satthāraṃ vanditvā āha – ‘‘bhante, mahājano tumhākaṃ
dassanakāmo, āgamanadivasaṃ vo jānituṃ icchatī’’ti. Tena hi ‘‘ito
temāsaccayena saṅkassanagaradvāre passathā’’tissa vadehīti. Thero
bhagavato sāsanaṃ āharitvā mahājanassa kathesi. Mahājano tattheva
temāsaṃ khandhāvāraṃ bandhitvā vasi. Cūḷaanāthapiṇḍiko dvādasayojanāya
parisāya temāsaṃ yāgubhattaṃ ādāsi.
Satthāpi sattappakaraṇāni desetvā manussalokaṃ āgamanatthāya ākappaṃ
dassesi. Sakko devarājā vissakammaṃ āmantetvā tathāgatassa otaraṇatthāya
sopānaṃ māpetuṃ āṇāpesi. So ekato sovaṇṇamayaṃ ekato rajatamayaṃ sopānaṃ
māpetvā majjhe maṇimayaṃ māpesi. Satthā maṇimaye sopāne ṭhatvā
‘‘mahājano maṃ passatū’’ti adhiṭṭhāsi. Attano ānubhāveneva ‘‘mahājano
avīcimahānirayaṃ passatū’’tipi adhiṭṭhāsi. Nirayadassanena cassa
uppannasaṃvegataṃ ñatvā devalokaṃ dassesi. Athassa otarantassa
mahābrahmā chattaṃ dhāresi, sakko devarājā pattaṃ gaṇhi, suyāmo devarājā
dibbaṃ vāḷabījaniṃ bīji, pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṃ samapaññāsāya
mucchanāhi mucchitvā vādento purato otari. Buddhānaṃ pathaviyaṃ
patiṭṭhitakāle ‘‘ahaṃ paṭhamaṃ vandissāmi, ahaṃ paṭhamaṃ vandissāmī’’ti
mahājano aṭṭhāsi. Saha mahāpathavīakkamanena pana bhagavato neva
mahājano na asītimahāsāvakā paṭhamakavandanaṃ sampāpuṇiṃsu,
dhammasenāpati sāriputtattheroyeva pana sampāpuṇi.
Atha satthā dvādasayojanāya parisāya antare ‘‘therassa paññānubhāvaṃ
jānantū’’ti puthujjanapañcakaṃ pañhaṃ ārabhi. Paṭhamaṃ lokiyamahājano
sallakkhessatīti puthujjanapañhaṃ pucchi. Ye ye sallakkhiṃsu, te te
kathayiṃsu. Dutiyaṃ puthujjanavisayaṃ atikkamitvā sotāpattimagge pañhaṃ
pucchi. Puthujjanā tuṇhī ahesuṃ, sotāpannāva kathayiṃsu. Tato
sotāpannānaṃ visayaṃ
atikkamitvā sakadāgāmimagge pañhaṃ pucchi. Sotāpannā tuṇhī ahesuṃ,
sakadāgāminova kathayiṃsu. Tesampi visayaṃ atikkamitvā anāgāmimagge
pañhaṃ pucchi. Sakadāgāmino tuṇhī ahesuṃ, anāgāminova kathayiṃsu.
Tesampi visayaṃ atikkamitvā arahattamagge pañhaṃ pucchi. Anāgāmino tuṇhī
ahesuṃ, arahantāva kathayiṃsu. Tato heṭṭhimakoṭito paṭṭhāya abhiññāte
abhiññāte sāvake pucchi, te attano attano paṭisambhidāvisaye ṭhatvā
kathayiṃsu. Atha mahāmoggallānaṃ pucchi ,
sesasāvakā tuṇhī ahesuṃ, therova kathesi. Tassāpi visayaṃ atikkamitvā
sāriputtattherassa visaye pañhaṃ pucchi. Mahāmoggallāno tuṇhī ahosi,
sāriputtattherova kathesi. Therassāpi visayaṃ atikkamitvā buddhavisaye
pañhaṃ pucchi. Dhammasenāpati āvajjentopi passituṃ na sakkoti,
puratthimapacchimuttaradakkhiṇā catasso disā catasso anudisāti ito cito
ca olokento pañhuppattiṭṭhānaṃ sallakkhetuṃ nāsakkhi.
Satthā therassa kilamanabhāvaṃ jānitvā ‘‘sāriputto kilamati,
nayamukhamassa dassessāmī’’ti ‘‘āgamehi tvaṃ, sāriputtā’’ti vatvā
‘‘nāyaṃ tuyhaṃ visayo pañho, buddhānaṃ esa visayo sabbaññūnaṃ
yasassīna’’nti buddhavisayabhāvaṃ ācikkhitvā ‘‘bhūtamidanti, sāriputta,
samanupassasī’’ti āha. Thero ‘‘catumahābhūtikakāyapariggahaṃ me bhagavā
ācikkhatī’’ti ñatvā ‘‘aññātaṃ bhagavā, aññātaṃ sugatā’’ti āha. Etasmiṃ
ṭhāne ayaṃ kathā udapādi – mahāpañño vata, bho, sāriputtatthero, yatra
hi nāma sabbehi anaññātaṃ pañhaṃ kathesi, buddhehi ca dinnanaye ṭhatvā
buddhavisaye pañhaṃ kathesi, iti therassa paññānubhāvo yattakaṃ ṭhānaṃ
buddhānaṃ kittisaddena otthaṭaṃ, sabbaṃ ajjhottharitvā gatoti evaṃ tāva
thero aṭṭhuppattitomahāpaññatāya
etadaggaṭṭhānaṃ labhi.
Kathaṃ āgamanato?
Imissāyeva hi aṭṭhuppattiyā satthā āha – sāriputto na idāneva paññavā,
atīte pañca jātisatāni isipabbajjaṃ pabbajitvāpi mahāpaññova ahosi –
‘‘Yo pabbajī jātisatāni
pañca,
Pahāya kāmāni manoramāni;
Taṃ vītarāgaṃ susamāhitindriyaṃ,
Parinibbutaṃ vandatha sāriputta’’nti.
Evaṃ pabbajjaṃ upabrūhayamāno
ekasmiṃ samaye bārāṇasiyaṃ brāhmaṇakule nibbatto. Tayo vede uggaṇhitvā
tattha sāraṃ apassanto ‘‘pabbajitvā ekaṃ mokkhadhammaṃ gavesituṃ
vaṭṭatī’’ti cittaṃ uppādesi. Tasmiṃ kāle bodhisattopi kāsiraṭṭhe
udiccabrāhmaṇamahāsālakule nibbatto vuddhimanvāya uggahitasippo kāmesu
ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā gharāvāsaṃ pahāya himavantaṃ
pavisitvā kasiṇaparikammaṃ katvā pañca abhiññā aṭṭha samāpattiyo
nibbattetvā vanamūlaphalāhāro himavantappadese vasati. Sopi māṇavo
nikkhamitvā tasseva santike pabbaji. Parivāro mahā ahosi pañcasatamattā
isayo.
Athassa so jeṭṭhantevāsiko ekadesaṃ parisaṃ gahetvā loṇambilasevanatthaṃ
manussapathaṃ agamāsi. Tasmiṃ samaye bodhisatto tasmiṃyeva
himavantappadese kālaṃ akāsi. Kālakiriyasamayeva naṃ antevāsikā
sannipatitvā pucchiṃsu – ‘‘atthi tumhehi koci viseso adhigato’’ti.
Bodhisatto ‘‘natthi kiñcī’’ti vatvā aparihīnajjhāno ābhassarabrahmaloke
nibbatto. So kiñcāpi ākiñcaññāyatanassa lābhī, bodhisattānaṃ pana
arūpāvacare paṭisandhi nāma na hoti. Kasmā? Abhabbaṭṭhānattā. Iti so
arūpasamāpattilābhī samānopi rūpāvacare nibbatti. Antevāsikāpissa
‘‘ācariyo ‘natthi kiñcī’ti āha, moghā tassa kālakiriyā’’ti na kiñci
sakkārasammānaṃ akaṃsu. Atha so jeṭṭhantevāsiko atikkante vassāvāse
āgantvā ‘‘kahaṃ ācariyo’’ti pucchi. Kālaṃ katoti. Api nu ācariyena laddhaguṇaṃ
pucchitthāti? Āma pucchimhāti. Kiṃ vadetīti? Natthi kiñcīti. Mayampi
‘‘ācariyena laddhaguṇo nāma natthī’’ti nāssa sakkārasammānaṃ karimhāti.
Tumhe bhāsitassa atthaṃ na jānittha, ācariyo ākiñcaññāyatanassa lābhīti.
Atha te jeṭṭhantevāsikassa
kathaṃ na saddahiṃsu. So punappunaṃ kathentopi saddahāpetuṃ nāsakkhi .
Atha bodhisatto āvajjamāno ‘‘andhabālo mahājano mayhaṃ
jeṭṭhantevāsikassa kathaṃ na gaṇhāti, imaṃ kāraṇaṃ pākaṭaṃ karissāmī’’ti
brahmalokato otaritvā assamapadamatthake ṭhito ākāsagatova
jeṭṭhantevāsikassa paññānubhāvaṃ vaṇṇetvā imaṃ gāthaṃ abhāsi –
‘‘Parosahassampi samāgatānaṃ,
Kandeyyuṃ te vassasataṃ apaññā;
Ekova seyyo puriso sapañño,
Yo bhāsitassa vijānāti attha’’nti. (jā. 1.1.101);
Evaṃ isigaṇaṃ saññāpetvā bodhisatto brahmalokameva gato. Sesaisigaṇopi
aparihīnajjhāno hutvā kālaṃ katvā brahmalokaparāyaṇo jāto. Tattha
bodhisatto sabbaññutaṃ patto, jeṭṭhantevāsiko sāriputtatthero jāto, sesā
isayo buddhaparisā jātāti evaṃ atītepi sāriputto mahāpaññova saṃkhittena
bhāsitassa vitthārena atthaṃ jānituṃ samatthoti veditabbo.
Idameva ca puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –
‘‘Parosatañcepi samāgatānaṃ,
Jhāyeyyuṃ te vassasataṃ apaññā;
Ekova seyyo puriso sapañño,
So bhāsitassa vijānāti attha’’nti. (jā. 1.1.101) –
Imampi jātakaṃ kathesi. Tassa purimajātake vuttanayeneva attho
veditabbo.
Aparampi idameva
puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –
‘‘Ye saññino tepi duggatā, yepi asaññino tepi duggatā;
Etaṃ ubhayaṃ vivajjaya, taṃ samāpattisukhaṃ anaṅgaṇa’’nti. (jā. 1.1.134)
–
Imaṃ anaṅgaṇajātakaṃ kathesi.
Ettha ca ācariyo kālaṃ karonto antevāsikehi pucchito ‘‘nevasaññī
nāsaññī’’ti āha. Sesaṃ vuttanayeneva
veditabbaṃ.
Aparampi idameva puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –
‘‘Candābhaṃ sūriyābhañca, yodha paññāya gādhati;
Avitakkena jhānena, hoti ābhassarūpago’’ti. (jā. 1.1.135) –
Idaṃ candābhajātakaṃ kathesi. Etthāpi ācariyo kālaṃ karonto antevāsikehi
pucchito ‘‘odātakasiṇaṃ candābhaṃ nāma, pītakasiṇaṃ sūriyābhaṃ nāmāti
taṃ ubhayaṃ yo paññāya gādhati pavisati pakkhandati, so avitakkena
dutiyajjhānena ābhassarūpago hoti, tādiso aha’’nti sandhāya –
‘‘candābhaṃ sūriyābha’’nti āha. Sesaṃ purimanayeneva veditabbaṃ.
Idameva ca puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –
‘‘Āsīsetheva puriso, na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.
‘‘Āsīsetheva puriso, na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.
‘‘Vāyametheva puriso, na
nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.
‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.
‘‘Dukkhūpanītopi naro sapañño,
Āsaṃ na chindeyya sukhāgamāya;
Bahū hi phassā ahitā hitā ca,
Avitakkitā maccamupabbajanti.
‘‘Acintitampi bhavati, cintitampi vinassati;
Na hi cintāmayā bhogā, itthiyā purisassa vā.
‘‘Sarabhaṃ giriduggasmiṃ, yaṃ
tvaṃ anusarī pure;
Alīnacittassa tuvaṃ, vikkantamanujīvasi.
‘‘Yo taṃ viduggā narakā
samuddhari,
Silāya yoggaṃ sarabho karitvā;
Dukkhūpanītaṃ maccumukhā pamocayi,
Alīnacittaṃ ta migaṃ vadesi.
‘‘Kiṃ tvaṃ nu tattheva tadā ahosi,
Udāhu te koci naṃ etadakkhā;
Vivaṭṭacchaddo nusi sabbadassī,
Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.
‘‘Na cevahaṃ tattha tadā
ahosiṃ,
Na cāpi me koci naṃ etadakkhā;
Gāthāpadānañca subhāsitānaṃ,
Atthaṃ tadānenti janinda dhīrā’’ti. (jā. 1.13.134-143) –
Imaṃ terasanipāte sarabhajātakañca kathesi. Imāni pana pañcapi jātakāni
atītepi saṃkhittena bhāsitassa vitthārena atthaṃ mayhaṃ putto jānātīti
satthārā dhammasenāpatisāriputtattherassa paññānubhāvappakāsanatthameva
kathitānīti evaṃ āgamanatopi thero mahāpaññatāya etadaggaṭṭhānaṃ labhi.
Kathaṃ ciṇṇavasitoti?
Ciṇṇaṃ kiretaṃ therassa catuparisamajjhe dhammaṃ kathento cattāri
saccāni amuñcitvā kathetīti evaṃ ciṇṇavasitopi thero mahāpaññatāya
etadaggaṭṭhānaṃ labhi.
Kathaṃ guṇātirekatoti?
Ṭhapetvā hi dasabalaṃ añño koci ekasāvakopi mahāpaññatāya dhammasenāpatinā
sadiso nāma natthīti evaṃ guṇātirekatopi thero mahāpaññatāya
etadaggaṭṭhānaṃ labhi.
Yathā ca sāriputtatthero, evaṃ mahāmoggallānattheropi sabbeheva
catūhipi imehi kāraṇehi etadaggaṭṭhānaṃ labhi. Kathaṃ? Thero hi
mahiddhiko mahānubhāvo nandopanandasadisampi nāgarājānaṃ damesīti evaṃ
tāva aṭṭhuppattito labhi. Na
panesa idāneva mahiddhiko mahānubhāvo, atīte pañca jātisatāni
isipabbajjaṃ pabbajitopi mahiddhiko mahānubhāvo ahosīti.
‘‘Yo pabbajī jātisatāni pañca,
Pahāya kāmāni manoramāni;
Taṃ vītarāgaṃ susamāhitindriyaṃ,
Parinibbutaṃ vandatha moggallāna’’nti. –
Evaṃ āgamanatopi labhi.
Ciṇṇaṃ cetaṃ therassa nirayaṃ gantvā attano iddhibalena nirayasattānaṃ
assāsajananatthaṃ sītaṃ adhiṭṭhāya cakkamattaṃ padumaṃ māpetvā
padumakaṇṇikāyaṃ nisīditvā dhammakathaṃ katheti, devalokaṃ gantvā
devasaṅghaṃ kammagatiṃ jānāpetvā saccakathaṃ kathetīti evaṃ ciṇṇavasito
labhi. Ṭhapetvā ca sammāsambuddhaṃ añño sāvako mahāmoggallāno viya
mahiddhiko mahānubhāvo natthīti evaṃ guṇātirekato labhi.
Yathā cesa, evaṃ mahākassapattheropi sabbehevimehi
kāraṇehi etadaggaṭṭhānaṃ labhi. Kathaṃ? Sammāsambuddho hi therassa
tigāvutaṃ maggaṃ paccuggamanaṃ katvā tīhi ovādehi upasampādetvā cīvaraṃ
parivattetvā adāsi. Tasmiṃ samaye mahāpathavī udakapariyantaṃ katvā
kampi, mahājanassa abbhantare therassa kittisaddo ajjhottharitvā gato.
Evaṃ aṭṭhuppattito labhi. Na cesa idāneva dhutadharo, atīte pañca
jātisatāni isipabbajjaṃ pabbajitopi dhutadharova ahosi.
‘‘Yo pabbajī jātisatāni
pañca,
Pahāya kāmāni manoramāni;
Taṃ vītarāgaṃ susamāhitindriyaṃ,
Parinibbutaṃ vandatha mahākassapa’’nti. –
Evaṃ āgamanatopi labhi. Ciṇṇaṃ cetaṃ therassa catuparisamajjhagato
dhammaṃ kathento dasa kathāvatthūni avijahitvāva kathetīti evaṃ
ciṇṇavasito labhi. Ṭhapetvā ca sammāsambuddhaṃ añño sāvako terasahi
dhutaguṇehi mahākassapasadiso natthīti evaṃ guṇātirekato labhi .
Imināva niyāmena tesaṃ tesaṃ therānaṃ yathālābhato guṇe kittetuṃ
vaṭṭati.
Guṇavaseneva hi sammāsambuddho yathā nāma rājā cakkavattī
cakkaratanānubhāvena cakkavāḷagabbhe rajjasiriṃ patvā ‘‘pattabbaṃ me
pattaṃ, kiṃ me idāni mahājanena olokitenā’’ti na appossukko hutvā
rajjasiriṃyeva anubhoti, kālena pana kālaṃ vinicchayaṭṭhāne nisīditvā
niggahetabbe niggaṇhāti, paggahetabbe paggaṇhāti, ṭhānantaresu ca
ṭhapetabbayuttake ṭhānantaresu ṭhapeti, evamevaṃ mahābodhimaṇḍe
adhigatassa sabbaññutaññāṇassa ānubhāvena anuppattadhammarajjo
dhammarājāpi ‘‘kiṃ me idāni lokena olokitena, anuttaraṃ
phalasamāpattisukhaṃ anubhavissāmī’’ti appossukkataṃ anāpajjitvā
catuparisamajjhe paññattavarabuddhāsane nisinno aṭṭhaṅgasamannāgataṃ
brahmassaraṃ nicchāretvā dhammaṃ desayamāno niggahetabbayutte
kaṇhadhamme puggale sinerupāde pakkhipanto viya apāyabhayasantajjanena
niggahetvā paggahetabbayutte kalyāṇadhamme puggale ukkhipitvā bhavagge
nisīdāpento viya paggaṇhitvā ṭhānantaresu ṭhapetabbayuttake
aññāsikoṇḍaññattherādayo sāvake yāthāvasarasaguṇavaseneva ṭhānantaresu ṭhapento etadaggaṃ,
bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ, yadidaṃ aññāsikoṇḍaññotiādimāha.
Aññāsikoṇḍaññattheravatthu
Tattha etadagganti
padaṃ vuttatthameva. Rattaññūnanti
rattiyo jānantānaṃ. Ṭhapetvā hi sammāsambuddhaṃ añño sāvako
aññāsikoṇḍaññattherato paṭhamataraṃ pabbajito nāma natthīti
pabbajitakālato paṭṭhāya thero cirakālaṃ rattiyo jānātīti rattaññū.
Sabbapaṭhamaṃ dhammassa paṭividdhattā yadā tena dhammo paṭividdho,
cirakālato paṭṭhāya taṃ rattiṃ jānātītipi rattaññū. Apica khīṇāsavānaṃ
rattidivasaparicchedo pākaṭova hoti, ayañca paṭhamakhīṇāsavoti evampi
rattaññūnaṃ sāvakānaṃ ayameva aggo purimakoṭibhūto seṭṭho. Tena vuttaṃ –
‘‘rattaññūnaṃ yadidaṃ aññāsikoṇḍañño’’ti.
Ettha ca yadidanti
nipāto, tassa theraṃ avekkhitvā yo esoti, aggasaddaṃ avekkhitvā yaṃ
etanti attho. Aññāsikoṇḍaññoti
ñātakoṇḍañño paṭividdhakoṇḍañño. Tenevāha – ‘‘aññāsi vata, bho,
koṇḍañño, aññāsi vata, bho, koṇḍaññoti. Iti hidaṃ āyasmato koṇḍaññassa
aññāsikoṇḍañño tveva nāmaṃ ahosī’’ti (saṃ. ni. 5.1081; mahāva. 17).
Ayaṃ pana thero katarabuddhakāle pubbapatthanaṃ abhinīhāraṃ akāsi, kadā
pabbajito, kadānena paṭhamaṃ dhammo adhigato, kadā ṭhānantare ṭhapitoti
iminā nayena sabbesupi etadaggesu pañhakammaṃ veditabbaṃ.
Tattha imassa tāva therassa
pañhakamme ayamanupubbikathā – ito kappasatasahassamatthake padumuttaro
nāma buddho loke udapādi, tassa paṭividdhasabbaññutaññāṇassa
mahābodhipallaṅkato uṭṭhahantassa mahāpathaviyaṃ ṭhapetuṃ pāde
ukkhittamatte pādasampaṭicchanatthaṃ mahantaṃ padumapupphaṃ uggañchi,
tassa dhurapattāni navutihatthāni honti, kesaraṃ tiṃsahatthaṃ, kaṇṇikā
dvādasahatthā, pādena patiṭṭhitaṭṭhānaṃ ekādasahatthaṃ. Tassa pana
bhagavato sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi. Tassa padumakaṇṇikāya
dakkhiṇapāde patiṭṭhahante mahātumbamattā reṇu uggantvā sarīraṃ
okiramānā otari, vāmapādassa ṭhapanakālepi tathārūpaṃyeva padumaṃ
uggantvā pādaṃ sampaṭicchi. Tatopi uggantvā vuttappamāṇāva reṇu sarīraṃ
okiri. Taṃ pana reṇuṃ abhibhavamānā tassa bhagavato sarīrappabhā
nikkhamitvā yantanāḷikāya vissaṭṭhasuvaṇṇarasadhārā viya samantā
dvādasayojanaṭṭhānaṃ ekobhāsaṃ akāsi. Tatiyapāduddharaṇakāle
pathamuggataṃ padumaṃ antaradhāyi, pādasampaṭicchanatthaṃ aññaṃ navaṃ
padumaṃ uggañchi. Imināva niyāmena yattha yattha gantukāmo hoti, tattha
tatthāpi mahāpadumaṃ uggacchati. Tenevassa
‘‘padumuttarasammāsambuddho’’ti nāmaṃ ahosi.
Evaṃ so bhagavā loke uppajjitvā bhikkhusatasahassaparivāro mahājanassa
saṅgahatthāya gāmanigamarājadhānīsu bhikkhāya caranto haṃsavatīnagaraṃ
sampāpuṇi . Tassa āgatabhāvaṃ
sutvā pitā mahārājā paccuggamanaṃ akāsi.
Satthā tassa dhammakathaṃ kathesi. Desanāpariyosāne keci sotāpannā keci
sakadāgāmī keci anāgāmī keci arahattaṃ pāpuṇiṃsu. Rājā svātanāya
dasabalaṃ nimantetvā punadivase kālaṃ ārocāpetvā
bhikkhusatasahassaparivārassa bhagavato sakanivesane mahādānaṃ adāsi.
Satthā bhattānumodanaṃ katvā vihārameva gato. Teneva niyāmena punadivase
nāgarā, punadivase rājāti dīghamaddhānaṃ dānaṃ adaṃsu.
Tasmiṃ kāle ayaṃ thero haṃsavatīnagare gahapatimahāsālakule nibbatto.
Ekadivasaṃ buddhānaṃ dhammadesanākāle haṃsavatīnagaravāsino
gandhamālādihatthe yena buddho, yena dhammo, yena saṅgho, tanninne
tappoṇe tappabbhāre gacchante disvā tena mahājanena saddhiṃ
dhammadesanaṭṭhānaṃ agamāsi. Tasmiñca samaye padumuttaro bhagavā attano
sāsane paṭhamaṃ paṭividdhadhammaṃ ekaṃ bhikkhuṃ etadaggaṭṭhāne ṭhapesi.
So kulaputto taṃ kāraṇaṃ sutvā ‘‘mahā vatāyaṃ bhikkhu, ṭhapetvā kira
buddhaṃ añño iminā paṭhamataraṃ paṭividdhadhammo nāma natthi. Aho
vatāhampi anāgate ekassa buddhassa
sāsane paṭhamaṃ dhammaṃ paṭivijjhanasamattho bhaveyya’’nti cintetvā
desanāpariyosāne bhagavantaṃ upasaṅkamitvā ‘‘sve mayhaṃ bhikkhaṃ
gaṇhathā’’ti nimantesi. Satthā adhivāsesi.
So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā
sabbarattiṃ buddhānaṃ nisajjanaṭṭhānaṃ gandhadāmamālādāmādīhi
alaṅkaritvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā tassā rattiyā
accayena sakanivesane bhikkhusatasahassaparivārassa bhagavato
vicitrayāgukhajjakaparivāraṃ nānārasasūpabyañjanaṃ gandhasālibhojanaṃ
datvā bhattakiccapariyosāne ticīvarapahonake vaṅgapaṭṭe tathāgatassa
pādamūle ṭhapetvā cintesi – ‘‘nāhaṃ parittakassa ṭhānassatthāya carāmi,
mahantaṃ ṭhānaṃ patthento carāmi, na kho pana sakkā ekameva divasaṃ
dānaṃ datvā taṃ ṭhānantaraṃ patthetu’’nti ‘‘anupaṭipāṭiyā satta divasāni
mahādānaṃ datvā patthessāmī’’ti. So teneva niyāmena satta divasāni
mahādānaṃ datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā
uttamasukhumavatthaṃ buddhānaṃ pādamūle ṭhapetvā bhikkhusatasahassaṃ
ticīvarena acchādetvā tathāgataṃ upasaṅkamitvā,
‘‘bhante, yo tumhehi ito sattadivasamatthake bhikkhu etadagge ṭhapito,
ahampi so bhikkhu viya anāgate uppajjanakabuddhassa sāsane pabbajitvā
paṭhamaṃ dhammaṃ paṭivijjhituṃ samattho bhaveyya’’nti vatvā satthu
pādamūle sīsaṃ katvā nipajji.
Satthā tassa vacanaṃ sutvā ‘‘iminā kulaputtena mahāadhikāro kato,
samijjhissati nu kho etassa ayaṃ patthanā no’’ti anāgataṃsañāṇaṃ pesetvā
āvajjento ‘‘samijjhissatī’’ti passi. Buddhānañhi atītaṃ vā anāgataṃ vā
paccuppannaṃ vā ārabbha āvajjentānaṃ āvaraṇaṃ nāma natthi,
anekakappakoṭisatasahassantarampi ca atītaṃ vā anāgataṃ vā
cakkavāḷasahassantarampi ca paccuppannaṃ vā āvajjanapaṭibaddhameva
manasikārapaṭibaddhameva hoti. Evaṃ appaṭivattiyena ñāṇena so bhagavā
idaṃ addasa – ‘‘anāgate satasahassakappapariyosāne gotamo nāma buddho
loke uppajjissati, tadā imassa patthanā samijjhissatī’’ti. Atha naṃ
evamāha – ‘‘ambho, kulaputta, anāgate satasahassakappapariyosāne gotamo
nāma buddho loke uppajjissati ,
tvaṃ tassa paṭhamakadhammadesanāya
teparivaṭṭadhammacakkappavattanasuttantapariyosāne aṭṭhārasahi
brahmakoṭīhi saddhiṃ sahassanayasampanne sotāpattiphale
patiṭṭhahissasī’’ti.
Iti satthā taṃ kulaputtaṃ
byākaritvā caturāsīti dhammakkhandhasahassāni desetvā anupādisesāya
nibbānadhātuyā parinibbāyi. Tassa parinibbutassa sarīraṃ suvaṇṇakkhandho
viya ekagghanaṃ ahosi, sarīracetiyaṃ panassubbedhena sattayojanikaṃ
akaṃsu. Iṭṭhakā suvaṇṇamayā ahesuṃ, haritālamanosilāya mattikākiccaṃ,
telena udakakiccaṃ sādhayiṃsu. Buddhānaṃ dharamānakāle sarīrappabhā
dvādasayojanikaṃ phari, parinibbutānaṃ pana tesaṃ rasmi nikkhamitvā
samantā yojanasataṃ avatthari.
Ayaṃ seṭṭhi buddhānaṃ sarīracetiyaṃ parivāretvā sahassaratanagghiyāni
kāresi. Cetiyapatiṭṭhāpanadivase antocetiye ratanagharaṃ kāresi. So
vassasatasahassaṃ mahantaṃ dānādimayaṃ kalyāṇakammaṃ katvā tato cuto
devapure nibbatti. Tassa devesu ca manussesu ca saṃsarantasseva
navanavuti kappasahassāni
nava kappasatāni nava ca kappā samatikkantā. Ettakassa kālassa accayena
ito ekanavutikappamatthake ayaṃ kulaputto bandhumatīnagarassa
dvārasamīpe gāme kuṭumbiyagehe nibbatto. Tassa mahākāloti
nāmaṃ ahosi, kaniṭṭhabhātā panassa cūḷakālo nāma.
Tasmiṃ samaye vipassī bodhisatto tusitapurā cavitvā bandhumatīnagare
bandhumassa rañño aggamahesiyā kucchismiṃ nibbatto. Anukkamena
sabbaññutaṃ patvā dhammadesanatthāya mahābrahmunā āyācito ‘‘kassa nu
kho paṭhamaṃ dhammaṃ desessāmī’’ti cintetvā attano kaniṭṭhaṃ khaṇḍaṃ
nāma rājakumāraṃ tissañca purohitaputtaṃ ‘‘paṭhamaṃ dhammaṃ
paṭivijjhituṃ samatthā’’ti disvā ‘‘tesañca dhammaṃ desessāmi, pitu ca
saṅgahaṃ karissāmī’’ti bodhimaṇḍato ākāseneva āgantvā kheme migadāye
otiṇṇo te pakkosāpetvā dhammaṃ desesi. Desanāpariyosāne te dvepi janā
caturāsītiyā pāṇasahassehi saddhiṃ arahattaphale patiṭṭhahiṃsu.
Athāparepi bodhisattakāle anupabbajitā caturāsītisahassā kulaputtā taṃ
pavattiṃ sutvā satthu santikaṃ āgantvā dhammadesanaṃ sutvā arahattaphale
patiṭṭhahiṃsu. Satthā taṃ tattheva khaṇḍattheraṃ aggasāvakaṭṭhāne,
tissattheraṃ dutiyasāvakaṭṭhāne ṭhapesi. Rājāpi taṃ pavattiṃ sutvā
‘‘puttaṃ passissāmī’’ti uyyānaṃ gantvā dhammadesanaṃ sutvā tīsu saraṇesu
patiṭṭhāya satthāraṃ svātanāya nimantetvā abhivādetvā padakkhiṇaṃ katvā
pakkāmi.
So pāsādavaragato nisīditvā
cintesi – ‘‘mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, dutiyaputto me
aggasāvako, purohitaputto dutiyasāvako. Ime ca avasesabhikkhū gihikālepi
mayhaṃ puttameva parivāretvā vicariṃsu, ime pubbepi dānipi mayhameva
bhārā, ahameva te catūhi paccayehi upaṭṭhahissāmi, aññesaṃ okāsaṃ na
dassāmī’’ti. Vihāradvārakoṭṭhakato paṭṭhāya yāva rājagehadvārā ubhosu
passesu khadirapākāraṃ kāretvā vatthehi paṭicchādāpetvā upari
suvaṇṇatārakavicittaṃ
samolambitatālakkhandhamattavividhapupphadāmavitānaṃ kāretvā
heṭṭhābhūmiṃ vicittattharaṇehi
santharāpetvā anto ubhosu passesu mālāgacchakesu puṇṇaghaṭe
sakalamaggavāsatthāya ca gandhantaresu pupphāni pupphantaresu gandhe ca
ṭhapāpetvā bhagavato kālaṃ
ārocāpesi. Bhagavā bhikkhusaṅghaparivuto antosāṇiyāva rājagehaṃ gantvā
bhattakiccaṃ katvā vihāraṃ paccāgacchati. Añño koci daṭṭhumpi na
labhati, kuto pana bhikkhaṃ vā dātuṃ pūjaṃ vā kātuṃ.
Nāgarā cintesuṃ – ‘‘ajja satthu loke uppannassa sattamāsādhikāni satta
saṃvaccharāni, mayañca daṭṭhumpi na labhāma, pageva bhikkhaṃ vā dātuṃ
pūjaṃ vā kātuṃ dhammaṃ vā sotuṃ. Rājā ‘mayhaṃ eva buddho, mayhaṃ dhammo,
mayhaṃ saṅgho’ti mamāyitvā sayameva upaṭṭhahati. Satthā ca uppajjamāno
sadevakassa lokassa atthāya uppanno, na raññoyeva atthāya. Na hi
raññoyeva nirayo uṇho, aññesaṃ nīluppalavanasadiso. Tasmā rājānaṃ evaṃ
vadāma ‘sace no satthāraṃ deti, iccetaṃ kusalaṃ. No ce deti, raññā
saddhiṃ yujjhitvā saṅghaṃ gahetvā dānādīni puññāni karoma. Na sakkā kho
pana suddhanāgareheva evaṃ kātuṃ, ekaṃ jeṭṭhakapurisampi gaṇhāmā’’’ti
senāpatiṃ upasaṅkamitvā tassa tamatthaṃ ārocetvā ‘‘sāmi kiṃ amhākaṃ
pakkho hohisi, udāhu rañño’’ti āhaṃsu. So āha – ‘‘tumhākaṃ pakkho homi,
apica kho pana paṭhamadivaso mayhaṃ dātabbo’’ti. Te sampaṭicchiṃsu.
So rājānaṃ upasaṅkamitvā ‘‘nāgarā, deva, tumhākaṃ kupitā’’ti āha.
Kimatthaṃ tātāti? Satthāraṃ kira tumheva upaṭṭhahatha, amhe na
labhāmāti. Sace idānipi labhanti, na kuppanti. Alabhantā tumhehi saddhiṃ
yujjhitukāmā, devāti. Yujjhāmi, tāta, na bhikkhusaṅghaṃ demīti. Deva,
tumhākaṃ dāsā tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā
yujjhissathāti? Nanu tvaṃ senāpatīti? Nāgarehi vinā asamattho ahaṃ,
devāti. Tato rājā ‘‘balavanto
nāgarā, senāpatipi tesaṃyeva pakkho’’ti ñatvā ‘‘aññāni sattamāsādhikāni
satta saṃvaccharāni mayhaṃ bhikkhusaṅghaṃ dentū’’ti
āha. Nāgarā na sampaṭicchiṃsu. Rājā ‘‘chabbassāni pañcavassānī’’ti evaṃ
hāpetvā aññe satta divase yāci .
Nāgarā ‘‘atikakkhaḷaṃ dāni raññā saddhiṃ kātuṃ na vaṭṭatī’’ti
anujāniṃsu. Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ
dānamukhaṃ sattannameva divasānaṃ sajjetvā cha divase kesañci
apassantānaṃyeva dānaṃ datvā sattame divase nāgare pakkosāpetvā
‘‘sakkhissatha, tātā, evarūpaṃ dānaṃ dātu’’nti āha. Tepi ‘‘nanu amheyeva
nissāyetaṃ devassa uppanna’’nti vatvā ‘‘sakkhissāmā’’ti āhaṃsu. Rājā
piṭṭhihatthena assūni puñchamāno bhagavantaṃ vanditvā, ‘‘bhante,
aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassu bhāraṃ akatvā yāvajīvaṃ catūhi
paccayehi upaṭṭhahissāmīti cintesiṃ, nāgarānaṃ dāni me anuññātaṃ, nāgarā
hi ‘mayaṃ dānaṃ dātuṃ na labhāmā’ti bhagavā kuppanti. Sveva paṭṭhāya
tesaṃ anuggahaṃ karothā’’ti āha.
Atha dutiyadivase senāpati mahādānaṃ adāsi. Tato nāgarā raññā
katasakkārato uttaritaraṃ sakkārasammānaṃ katvā dānaṃ adaṃsu. Eteneva
niyāmena sakalanagarassa paṭipāṭiyā gatāya dvāragāmavāsino
sakkārasammānaṃ sajjayiṃsu. Mahākālakuṭumbiko cūḷakālaṃ āha –
‘‘dasabalassa sakkārasammānaṃ sveva amhākaṃ pāpuṇāti, kiṃ sakkāraṃ
karissāmā’’ti? Tvameva bhātika jānāhīti. Sace mayhaṃ ruciyā karosi,
amhākaṃ soḷasakarīsamattesu khettesu gahitagabbhā sāliyo atthi.
Sāligabbhaṃ phāletvā ādāya buddhānaṃ anucchavikaṃ
pacāpemāti. Evaṃ kayiramāne kassaci upakāro na hoti, tasmā netaṃ mayhaṃ
ruccatīti. Sace tvaṃ evaṃ na karosi, ahaṃ mayhaṃ santakaṃ mamāyituṃ
labhāmīti soḷasakarīsamattaṃ khettaṃ majjhe bhinditvā aṭṭhakarīsaṭṭhāne
sīmaṃ ṭhapetvā sāligabbhaṃ phāletvā ādāya asambhinne khīre pacāpetvā
catumadhuraṃ pakkhipitvā buddhappamukhassa saṅghassa adāsi. Kuṭumbikassa
kho gabbhaṃ phāletvā gahitagahitaṭṭhānaṃ puna pūrati. Puthukakāle
puthukaggaṃ nāma adāsi, gāmavāsīhi saddhiṃ aggasassaṃ nāma adāsi, lāyane
lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ khalaggaṃ
khalabhaṇḍaggaṃ koṭṭhagganti. Evaṃ so ekasasseva nava vāre aggadānaṃ
adāsi. Tampi sassaṃ atirekaṃ uṭṭhānasampannaṃ ahosi.
Yāva buddhā dharati, yāva ca saṅgho dharati, eteneva niyāmena
kalyāṇakammaṃ katvā tato cuto devaloke
nibbattitvā devesu ceva manussesu
ca saṃsaranto ekanavutikappe sampattiṃ anubhavitvā amhākaṃ satthu loke
uppannakāle kapilavatthunagarassa avidūre doṇavatthubrāhmaṇagāme
brāhmaṇamahāsālakule nibbatti. Tassa nāmaggahaṇadivase koṇḍaññamāṇavoti
nāmaṃ akaṃsu. So vuḍḍhimanvāya tayo vede uggahetvā lakkhaṇamantānaṃ
pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurā cavitvā
kapilavatthupure nibbatti. Tassa nāmaggahaṇadivase aṭṭhuttaraṃ
brāhmaṇasataṃ ahatavatthehi acchādetvā appodakaṃ madhupāyāsaṃ
pāyetvā tesaṃ antare aṭṭha jane uccinitvā mahātale nisīdāpetvā
alaṅkatapaṭiyattaṃ bodhisattaṃ dukūlacumbaṭake nipajjāpetvā
lakkhaṇapariggahaṇatthaṃ tesaṃ santikaṃ ānayiṃsu. Dhurāsane
nisinnabrāhmaṇo mahāpurisassa sarīrasampattiṃ oloketvā dve aṅguliyo
ukkhipi. Evaṃ paṭipāṭiyā satta janā ukkhipiṃsu. Tesaṃ pana sabbanavako
koṇḍaññamāṇavo, so bodhisattassa lakkhaṇavaranipphattiṃ oloketvā
‘‘agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭṭacchado buddho
bhavissatī’’ti ekameva aṅguliṃ ukkhipi. Itare pana satta janā ‘‘sace
agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace pabbajissati,
buddho bhavissatī’’ti dve gatiyo disvā dve aṅguliyo ukkhipiṃsu. Ayaṃ
pana koṇḍañño katādhikāro pacchimabhavikasatto paññāya itare satta jane
abhibhavitvā ‘‘imehi lakkhaṇehi samannāgatassa agāramajjhe ṭhānakaraṇaṃ
nāma natthi, nissaṃsayaṃ buddho bhavissatī’’ti ekameva gatiṃ addasa,
tasmā ekaṃ aṅguliṃ ukkhipi. Tato brāhmaṇā attano gharāni gantvā putte
āmantayiṃsu – ‘‘tātā, amhe mahallakā, suddhodanamahārājassa puttaṃ
sabbaññutappattaṃ mayaṃ sambhāveyyāma vā no vā. Tumhe tasmiṃ kumāre
sabbaññutaṃ patte tassa sāsane pabbajeyyāthā’’ti.
Suddhodanamahārājāpi bodhisattassa dhātiyo ādiṃ katvā parihāraṃ
upaṭṭhapento bodhisattaṃ vuddhiṃ āpādesi. Mahāsattopi vuddhippatto devo
viya sampattiṃ anubhavitvā paripakke ñāṇe kāmesu ādīnavaṃ nekkhamme ca
ānisaṃsaṃ disvā rāhulakumārassa jātadivase channasahāyo kaṇḍakaṃ āruyha
devatāhi vivaṭena dvārena mahābhinikkhamanaṃ nikkhamitvā
teneva rattibhāgena tīṇi rajjāni atikkamitvā anomānadītīre pabbajitvā
ghaṭikāramahābrahmunā ābhate arahaddhaje gahitamatteyeva vassasaṭṭhikatthero
viya pāsādikena iriyāpathena rājagahaṃ patvā tattha piṇḍāya caritvā
paṇḍavapabbatacchāyāya piṇḍapātaṃ paribhuñjitvā raññā māgadhena
rajjasiriyā nimantiyamānopi taṃ paṭikkhipitvā anukkamena uruvelaṃ gantvā
‘‘ramaṇīyo vata ayaṃ bhūmibhāgo ,
alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’’ti
padhānābhimukhaṃ cittaṃ uppādetvā tattha vāsaṃ upagato.
Tena samayena itare satta brāhmaṇā yathākammaṃ gatā, sabbadaharo pana
lakkhaṇapariggāhako koṇḍaññamāṇavo arogo. So ‘‘mahāpuriso pabbajito’’ti
sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha – ‘‘siddhatthakumāro
kira pabbajito. So hi nissaṃsayaṃ buddho bhavissati. Sace tumhākaṃ
pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ. Sace tumhepi icchatha,
etha mayaṃ taṃ mahāpurisamanupabbajissāmā’’ti. Te sabbe ekacchandā
bhavituṃ nāsakkhiṃsu. Tayo janā na pabbajiṃsu, koṇḍaññabrāhmaṇaṃ
jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Ime pañca pabbajitvā
gāmanigamarājadhānīsu bhikkhāya carantā bodhisattassa santikaṃ agamiṃsu.
Te chabbassāni bodhisatte mahāpadhānaṃ padahante ‘‘idāni buddho
bhavissati idāni buddho bhavissatī’’ti mahāsattaṃ upaṭṭhahamānā
santikāvacarāvassa ahesuṃ. Yadā pana bodhisatto ekatilataṇḍulādīhi
vītināmentopi dukkarakārikāya ariyadhammapaṭivedhassa abhāvaṃ ñatvā
oḷārikaṃ āhāraṃ āhari, tadā te pakkamitvā isipatanaṃ agamaṃsu.
Atha bodhisatto oḷārikāhāraparibhogena chavimaṃsalohitapāripūriṃ katvā visākhapuṇṇamadivase
sujātāya dinnaṃ varabhojanaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā paṭisotaṃ
khipitvā ‘‘ajja buddho bhavissāmī’’ti katasanniṭṭhāno sāyanhasamaye
kālena nāgarājena anekehi thutisatehi abhitthaviyamāno mahābodhimaṇḍaṃ
āruyha acalaṭṭhāne pācīnalokadhātuabhimukho pallaṅkena nisīditvā
caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya sūriye dharamāneyeva mārabalaṃ
vidhamitvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme
dibbacakkhuṃ visodhetvā paccūsakālasamanantare paṭiccasamuppāde ñāṇaṃ
otāretvā anulomapaṭilomaṃ paccayākāravaṭṭaṃ sammasanto
sabbabuddhehi paṭividdhaṃ asādhāraṇaṃ sabbaññutaññāṇaṃ paṭivijjhitvā
nibbānārammaṇāya phalasamāpattiyā tattheva sattāhaṃ vītināmesi.
Eteneva upāyena sattasattāhaṃ bodhimaṇḍe viharitvā rājāyatanamūle
madhupiṇḍikabhojanaṃ paribhuñjitvā puna ajapālanigrodhamūlaṃ āgantvā
tattha nisinno dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte
namante mahābrahmunā yācito buddhacakkhunā lokaṃ volokento
tikkhindriyādibhede satte
disvā mahābrahmuno dhammadesanāya paṭiññaṃ datvā ‘‘kassa nu kho ahaṃ
paṭhamaṃ dhammaṃ desessāmī’’ti āḷārudakānaṃ kālakatabhāvaṃ ñatvā puna
cintento ‘‘bahūpakārā kho pana me pañcavaggiyā bhikkhū, ye maṃ
padhānapahitattaṃ upaṭṭhahiṃsu. Yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ
paṭhamaṃ dhammaṃ deseyya’’nti cittaṃ uppādesi. Idaṃ pana sabbameva
buddhānaṃ parivitakkamattameva, ṭhapetvā pana koṇḍaññabrāhmaṇaṃ añño
koci paṭhamaṃ dhammaṃ paṭivijjhituṃ samattho nāma natthi. Sopi
etadatthameva kappasatasahassaṃ
adhikārakammaṃ akāsi, buddhappamukhassa bhikkhusaṅghassa nava vāre
aggasassadānaṃ adāsi.
Atha satthā pattacīvaramādāya anupubbena isipatanaṃ gantvā yena
pañcavaggiyā bhikkhū, tenupasaṅkami. Te tathāgataṃ āgacchantaṃ disvāva
attano katikāya saṇṭhātuṃ nāsakkhiṃsu. Eko pattacīvaraṃ paṭiggahesi, eko
āsanaṃ paññāpesi, eko pādodakaṃ paccupaṭṭhāpesi, eko pāde dhovi, eko
tālavaṇṭaṃ gahetvā bījamāno ṭhito. Evaṃ tesu vattaṃ dassetvā santike
nisinnesu koṇḍaññattheraṃ kāyasakkhiṃ katvā satthā anuttaraṃ
teparivaṭṭaṃ dhammacakkappavattanasuttantaṃ ārabhi. Manussaparisā pañca
janāva ahesuṃ, devaparisā aparicchinnā. Desanāpariyosāne koṇḍaññatthero
aṭṭhārasahi mahābrahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhito. Atha
satthā ‘‘mayā dukkarasatābhataṃ dhammaṃ paṭhamameva aññāsīti
aññāsikoṇḍañño nāma aya’’nti theraṃ ālapanto ‘‘aññāsi vata, bho,
koṇḍañño, aññāsi vata, bho, koṇḍañño’’ti āha. Tassa tadeva nāmaṃ jātaṃ.
Tena vuttaṃ – ‘‘iti hidaṃ āyasmato
koṇḍaññassa aññāsikoṇḍaññotveva nāmaṃ ahosī’’ti.
Iti thero āsāḷhipuṇṇamāyaṃ sotāpattiphale patiṭṭhito, pāṭipadadivase
bhaddiyatthero, dutiyapakkhadivase vappatthero, tatiyapakkhadivase
mahānāmatthero, pakkhassa catutthiyaṃ assajitthero sotāpattiphale
patiṭṭhito. Pañcamiyā pana pakkhassa
anattalakkhaṇasuttantadesanāpariyosāne sabbepi arahatte patiṭṭhitā.
Tena kho pana samayena cha loke arahanto honti. Tato paṭṭhāya satthā
yasadārakappamukhe pañcapaññāsa purise, kappāsiyavanasaṇḍe tiṃsamatte
bhaddavaggiye, gayāsīse piṭṭhipāsāṇe sahassamatte
purāṇajaṭileti evaṃ mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni
ekādasanahutāni sotāpattiphale,
ekaṃ nahutaṃ saraṇattaye patiṭṭhāpetvā jambudīpatale sāsanaṃ
pupphitaphalitaṃ katvā sakalajambudīpamaṇḍalaṃ kāsāvapajjotaṃ
isivātapaṭivātaṃ karonto ekasmiṃ samaye jetavanamahāvihāraṃ patvā tattha
vasanto bhikkhusaṅghamajjhe paññattavarabuddhāsanagato dhammaṃ desento
‘‘paṭhamaṃ dhammaṃ paṭividdhabhikkhūnaṃ antare mama putto koṇḍañño
aggo’’ti dassetuṃ etadaggaṭṭhāne ṭhapesi.
Theropi dve aggasāvake attano nipaccakāraṃ karonte disvā buddhānaṃ
santikā apakkamitukāmo hutvā ‘‘puṇṇamāṇavo pabbajitvā sāsane
aggadhammakathiko bhavissatī’’ti disvā doṇavatthubrāhmaṇagāmaṃ gantvā
attano bhāgineyyaṃ puṇṇamāṇavaṃ pabbājetvā ‘‘ayaṃ buddhānaṃ santike
vasissatī’’ti tassa buddhānaṃ antevāsikabhāvaṃ katvā sayaṃ dasabalaṃ
upasaṅkamitvā ‘‘bhagavā mayhaṃ gāmantasenāsanaṃ asappāyaṃ, ākiṇṇo
viharituṃ na sakkomi, chaddantadahaṃ gantvā vasissāmī’’ti bhagavantaṃ
anujānāpetvā uṭṭhāyāsanā satthāraṃ vanditvā chaddantadahaṃ gantvā
chaddantahatthikulaṃ nissāya dvādasa vassāni vītināmetvā tattheva
anupādisesāya nibbānadhātuyā parinibbāyi.
Sāriputta-moggallānattheravatthu
189-190.
Dutiyatatiyesu mahāpaññānanti
mahatiyā paññāya samannāgatānaṃ. Iddhimantānanti
iddhiyā sampannānaṃ. Sāriputto
moggallānoti tesaṃ therānaṃ nāmaṃ.
Imesampi pañhakamme ayamanupubbikathā – ito satasahassakappādhike
asaṅkhyeyyakappamatthake sāriputto brāhmaṇamahāsālakule nibbatti, nāmena
saradamāṇavo nāma ahosi. Moggallāno gahapatimahāsālakule nibbatti ,
nāmena sirivaḍḍhanakuṭumbiyo nāma ahosi. Te ubhopi sahapaṃsukīḷitāva
sahāyakā ahesuṃ. Saradamāṇavo pitu accayena kulasantakaṃ mahādhanaṃ
paṭipajjitvā ekadivasaṃ rahogato cintesi – ‘‘ahaṃ idhalokattabhāvameva
jānāmi, no paralokattabhāvaṃ, jātasattānañca maraṇaṃ nāma dhuvaṃ, mayā
ekaṃ pabbajjaṃ pabbajitvā mokkhadhammagavesanaṃ kātuṃ vaṭṭatī’’ti. So
sahāyakaṃ upasaṅkamitvā āha – ‘‘samma sirivaḍḍhana, ahaṃ pabbajitvā
mokkhadhammaṃ gavesissāmi, tvaṃ mayā saddhiṃ pabbajituṃ sakkhissasī’’ti.
Na sakkhissāmi , samma,
tvaṃyeva pabbajāhīti. So cintesi – ‘‘paralokaṃ gacchantā sahāye vā
ñātimitte vā gahetvā gatā nāma natthi, attanā kataṃ attanova hotī’’ti.
Tato ratanakoṭṭhāgāraṃ vivarāpetvā kapaṇaddhikavaṇibbakayācakānaṃ
mahādānaṃ datvā pabbatapādaṃ pavisitvā isipabbajjaṃ pabbaji. Tassa eko
dve tayoti evaṃ anupabbajjaṃ pabbajitā catusattatisahassamattā jaṭilā
ahesuṃ. So pañcābhiññā aṭṭha ca samāpattiyo nibbattetvā tesampi
jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañca abhiññā aṭṭha ca
samāpattiyo nibbattesuṃ.
Tena samayena anomadassī nāma buddho loke udapādi. Nagaraṃ candavatī
nāma ahosi, pitā yasavanto nāma khattiyo, mātā yasodharā nāma devī,
bodhi ajjunarukkho, nisabhatthero ca anomatthero cāti dve aggasāvakā,
varuṇatthero nāma upaṭṭhāko, sundarā ca sumanā cāti dve aggasāvikā, āyu
vassasatasahassaṃ ahosi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ, sarīrappabhā
dvādasayojanaṃ phari, bhikkhusatasahassaparivāro ahosi.
Athekadivasaṃ paccūsakāle mahākaruṇāsamāpattito
vuṭṭhāya lokaṃ volokento saradatāpasaṃ disvā ‘‘ajja mayhaṃ
saradatāpasassa santikaṃ gatapaccayena dhammadesanā ca mahatī
bhavissati, so ca aggasāvakaṭṭhānaṃ patthessati, tassa sahāyako
sirivaḍḍhanakuṭumbiyo dutiyasāvakaṭṭhānaṃ, desanāpariyosāne cassa
parivārā catusattatisahassajaṭilā arahattaṃ pāpuṇissanti, mayā tattha
gantuṃ vaṭṭatī’’ti attano pattacīvaramādāya aññaṃ kañci anāmantetvā sīho
viya ekacaro hutvā saradatāpasassa antevāsikesu phalāphalatthāya gatesu
‘‘buddhabhāvaṃ me jānātū’’ti tassa passantasseva saradatāpasassa ākāsato
otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso buddhānubhāvaṃ ceva
sarīrasampattiṃ cassa disvā lakkhaṇamante sammasitvā ‘‘imehi lakkhaṇehi
samannāgato nāma agāramajjhe vasanto rājā hoti cakkavattī, pabbajjanto
loke vivaṭṭacchado sabbaññu buddho hoti, ayaṃ puriso nissaṃsayaṃ
buddho’’ti jānitvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā āsanaṃ
paññāpetvā adāsi. Nisīdi bhagavā paññattāsane. Saradatāpasopi attano
anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Tasmiṃ samaye catusattatisahassajaṭilā paṇītapaṇītāni ojavantāni
phalāphalāni gahetvā ācariyassa
santikaṃ sampattā buddhānañceva ācariyassa ca nisinnāsanaṃ oloketvā
āhaṃsu – ‘‘ācariya, mayaṃ ‘imasmiṃ loke tumhehi mahantataro natthī’ti
vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe’’ti. Tātā, kiṃ
vadatha? Sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ
samaṃ kātuṃ icchatha, sabbaññubuddhena saddhiṃ mayhaṃ upamaṃ mā karittha
puttakāti. Atha te tāpasā ‘‘sace ayaṃ ittarasatto abhavissa, na amhākaṃ
ācariyo evarūpaṃ upamaṃ āhareyya, yāva mahā vatāyaṃ puriso’’ti
sabbeva pādesu nipatitvā sirasā vandiṃsu.
Atha ne ācariyo āha – ‘‘tātā, amhākaṃ buddhānaṃ anucchaviko deyyadhammo
natthi, satthā ca bhikkhācāravelāya idhāgato, mayaṃ yathābalaṃ
deyyadhammaṃ dassāma. Tumhe yaṃ yaṃ paṇītaṃ phalāphalaṃ, taṃ taṃ
āharathā’’ti. Āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte
patiṭṭhāpesi . Satthārā ca
phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi
sayameva parissāvetvā adāsi. Tato bhattakiccaṃ niṭṭhāpetvā hatthaṃ
dhovitvā nisinne satthari sabbe antevāsike pakkositvā satthu santike
sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā ‘‘dve aggasāvakā
bhikkhusaṅghena saddhiṃ āgacchantū’’ti cintesi. Te satthu cittaṃ ñatvā
satasahassakhīṇāsavaparivārā āgantvā satthāraṃ vanditvā ekamantaṃ
aṭṭhaṃsu.
Tato saradatāpaso antevāsike āmantesi – ‘‘tātā, buddhānaṃ nisinnāsanampi
nīcaṃ, samaṇasatasahassānampi āsanaṃ natthi, tumhehi ajja uḷāraṃ
buddhasakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni
pupphāni āharathā’’ti. Kathanakālo papañco viya hoti, iddhimantānaṃ pana
visayo acinteyyoti muhuttamatteneva te tāpasā vaṇṇagandhasampannāni
pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ,
ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ,
saṅghanavakassa usabhamattaṃ ahosi. Evaṃ paññattesu āsanesu saradatāpaso
tathāgatassa purato añjaliṃ paggahetvā ṭhito, ‘‘bhante, mayhaṃ
dīgharattaṃ hitasukhatthāya imaṃ pupphāsanaṃ abhiruhathā’’ti āha.
‘‘Nānāpupphañca gandhañca, sampādetvāna ekato;
Pupphāsanaṃ paññāpetvā, idaṃ vacanamabraviṃ.
‘‘Idaṃ te āsanaṃ vīra,
paññattaṃ tavanucchaviṃ;
Mama cittaṃ pasādento, nisīda pupphamāsane.
‘‘Sattarattidivaṃ buddho, nisīdi pupphamāsane;
Mama cittaṃ pasādetvā, hāsayitvā sadevake’’ti.
Evaṃ nisinne satthari dve aggasāvakā ca sesabhikkhū ca attano attano
pattāsanesu nisīdiṃsu. Saradatāpaso mahantaṃ pupphacchattaṃ gahetvā
tathāgatassa matthake dhārayanto aṭṭhāsi. Satthā ‘‘jaṭilānaṃ ayaṃ
sakkāro mahapphalo hotū’’ti nirodhasamāpattiṃ samāpajji. Satthu
samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi samāpattiṃ samāpajjiṃsu.
Tathāgate sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinne antevāsikā
bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle
buddhānaṃ añjaliṃ paggayha tiṭṭhanti. Saradatāpaso pana bhikkhācārampi
agantvā pupphacchattaṃ gahitaniyāmeneva sattāhaṃ pītisukhena vītināmesi.
Satthā nirodhato vuṭṭhāya dakkhiṇapasse nisinnaṃ aggasāvakaṃ
nisabhattheraṃ āmantesi – ‘‘nisabha sakkārakārakānaṃ tāpasānaṃ
pupphāsanānumodanaṃ karohī’’ti. Thero cakkavattirañño santikā
paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso sāvakapāramiñāṇe ṭhatvā
pupphāsanānumodanaṃ ārabhi. Tassa desanāvasāne dutiyasāvakaṃ āmantesi –
‘‘tvampi dhammaṃ desehī’’ti. Anomatthero tepiṭakaṃ buddhavacanaṃ
sammasitvā dhammaṃ kathesi. Dvinnaṃ sāvakānaṃ desanāya ekassapi
abhisamayo nāhosi. Atha satthā aparimāṇe buddhavisaye ṭhatvā
dhammadesanaṃ ārabhi. Desanāpariyosāne ṭhapetvā saradatāpasaṃ sabbepi
catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu. Satthā ‘‘etha
bhikkhavo’’ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassu antaradhāyi,
aṭṭha parikkhārā kāye paṭimukkāva ahesuṃ.
Saradatāpaso kasmā arahattaṃ na pattoti? Vikkhittacittattā. Tassa kira
buddhānaṃ dutiyāsane nisīditvā sāvakapāramiñāṇe
ṭhatvā dhammaṃ desayato aggasāvakassa desanaṃ sotuṃ āraddhakālato
paṭṭhāya ‘‘aho vatāhampi anāgate uppajjanakassa buddhassa sāsane imināva
sāvakena laddhadhuraṃ labheyya’’nti cittaṃ udapādi. So tena
parivitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi .
Tathāgataṃ pana vanditvā sammukhe ṭhatvā āha – ‘‘bhante, tumhākaṃ
anantarāsane nisinno bhikkhu tumhākaṃ sāsane ko nāma hotī’’ti? Mayā
pavattitaṃ dhammacakkaṃ anuppavattetā sāvakapāramiñāṇassa koṭippatto
soḷasa paññā paṭivijjhitvā ṭhito mayhaṃ sāsane aggasāvako nisabhatthero
nāma esoti. ‘‘Bhante, yvāyaṃ mayā sattāhaṃ pupphacchattaṃ dhārentena
sakkāro kato, ahaṃ imassa phalena aññaṃ sakkattaṃ vā brahmattaṃ vā na
patthemi, anāgate pana ayaṃ nisabhatthero viya ekassa buddhassa
aggasāvako bhaveyya’’nti patthanaṃ akāsi.
Satthā ‘‘samijjhissati nu kho
imassa purisassa patthanā’’ti anāgataṃsañāṇaṃ pesetvā olokento
kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā samijjhanabhāvaṃ addasa.
Disvā saradatāpasaṃ āha – ‘‘na te ayaṃ patthanā moghā bhavissati,
anāgate pana kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā gotamo nāma
buddho loke uppajjissati. Tassa mātā mahāmāyā nāma devī bhavissati, pitā
suddhodano nāma rājā, putto rāhulo nāma, upaṭṭhāko ānando nāma,
dutiyasāvako moggallāno nāma, tvaṃ pana tassa aggasāvako dhammasenāpati
sāriputto nāma bhavissasī’’ti. Evaṃ tāpasaṃ byākaritvā dhammakathaṃ
kathetvā bhikkhusaṅghaparivāro ākāsaṃ pakkhandi.
Saradatāpasopi antevāsikattherānaṃ santikaṃ gantvā sahāyakassa
sirivaḍḍhanakuṭumbikassa sāsanaṃ pesesi – ‘‘bhante, mama sahāyakassa
vadetha ‘sahāyakena te saradatāpasena anomadassibuddhassa pādamūle
anāgate uppajjanakassa
gotamabuddhassa sāsane aggasāvakaṭṭhānaṃ patthitaṃ, tvaṃ
dutiyasāvakaṭṭhānaṃ patthehī’’’ti. Evañca pana vatvā therehi
puretarameva ekapassena gantvā sirivaḍḍhassa nivesanadvāre aṭṭhāsi.
Sirivaḍḍhano ‘‘cirassaṃ vata me ayyo āgato’’ti āsane nisīdāpetvā attanā
nīcāsane nisinno ‘‘antevāsikaparisā pana vo, bhante, na paññāyatī’’ti
pucchi. Āma samma, amhākaṃ assamaṃ anomadassī nāma buddho āgato, mayaṃ
tassa attano balena sakkāraṃ akarimha. Satthā sabbesaṃ dhammaṃ desesi,
desanāpariyosāne ṭhapetvā maṃ sesā arahattaṃ patvā pabbajiṃsūti. Tumhe
kasmā na pabbajitāti? Ahaṃ satthu aggasāvakaṃ nisabhattheraṃ disvā anāgate
uppajjanakassa gotamassa nāma buddhassa sāsane aggasāvakaṭṭhānaṃ
patthesiṃ, tvampi tassa sāsane dutiyasāvakaṭṭhānaṃ patthehīti. Mayhaṃ
buddhehi saddhiṃ paricayo natthi, bhanteti. Buddhehi saddhiṃ kathanaṃ
mayhaṃ bhāro hotu, tvaṃ mahantaṃ adhikāraṃ sajjehīti.
Sirivaḍḍhano saradatāpasassa
vacanaṃ sutvā attano nivesanadvāre rājamānena aṭṭhakarīsamattaṃ ṭhānaṃ
samatalaṃ kāretvā vālukaṃ okirāpetvā lājapañcamāni pupphāni vikiritvā
nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā
sesabhikkhūnampi āsanāni paṭiyādāpetvā mahantaṃ sakkārasammānaṃ sajjetvā
buddhānaṃ nimantanatthāya saradatāpasassa saññaṃ adāsi. Tāpaso tassa
vacanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ gahetvā tassa nivesanaṃ
agamāsi. Sirivaḍḍhano paccuggamanaṃ katvā tathāgatassa hatthato pattaṃ
gahetvā maṇḍapaṃ pavesetvā paññattāsanesu nisinnassa buddhappamukhassa
bhikkhusaṅghassa dakkhiṇodakaṃ
datvā paṇītena bhojanena parivisitvā bhattakiccapariyosāne
buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā, ‘‘bhante,
nāyaṃ ārambho appamattakaṭṭhānatthāya, imināva niyāmena sattāhaṃ
anukampaṃ karothā’’ti āha. Satthā adhivāsesi. So teneva niyāmena
sattāhaṃ mahādānaṃ pavattetvā bhagavantaṃ vanditvā añjaliṃ paggahetvā
ṭhito āha – ‘‘bhante, mama sahāyo saradatāpaso yassa satthu aggasāvako
homīti patthesi, ahampi tasseva dutiyasāvako bhavāmī’’ti.
Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā byākāsi
– ‘‘tvaṃ ito kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā
gotamabuddhassa dutiyasāvako bhavissasī’’ti. Buddhānaṃ byākaraṇaṃ sutvā
sirivaḍḍhano haṭṭhapahaṭṭho ahosi. Satthāpi bhattānumodanaṃ katvā
saparivāro vihārameva gato. Sirivaḍḍhano tato paṭṭhāya yāvajīvaṃ
kalyāṇakammaṃ katvā dutiyattavāre kāmāvacaradevaloke nibbatto.
Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatto.
Tato paṭṭhāya imesaṃ ubhinnampi antarākammaṃ na kathitaṃ. Amhākaṃ pana
buddhassa nibbattito puretarameva saradatāpaso rājagahanagarassa avidūre
upatissagāme sāribrāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhi. Taṃdivasameva
cassa sahāyopi rājagahasseva avidūre kolitagāme moggallibrāhmaṇiyā kucchiyaṃ
paṭisandhiṃ gaṇhi. Tāni kira dvepi kulāni yāva sattamā
kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva. Tesaṃ dvinnampi
ekadivasameva gabbhaparihāraṃ adaṃsu. Dasamāsaccayena jātānampi tesaṃ
chasaṭṭhi dhātiyo upaṭṭhahiṃsu. Nāmaggahaṇadivase sāribrāhmaṇiyā
puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti
nāmaṃ akaṃsu, itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti
nāmaṃ akaṃsu. Te ubhopi vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu.
Upatissamāṇavassa kīḷanatthāya nadiṃ vā uyyānaṃ vā pabbataṃ vā
gamanakāle pañca suvaṇṇasivikāsatāni parivārā honti, kolitamāṇavassa
pañca ājaññarathasatāni. Dvepi janā pañcapañcamāṇavakasataparivārā
honti. Rājagahe ca anusaṃvaccharaṃ giraggasamajjaṃ nāma hoti, tesaṃ
dvinnampi ekaṭṭhāneyeva mañcaṃ bandhanti. Dvepi janā ekatova nisīditvā
samajjaṃ passantā hasitabbaṭṭhāne hasanti, saṃvegaṭṭhāne saṃvijjanti,
dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ denti. Tesaṃ imināva niyāmena ekadivasaṃ
samajjaṃ passantānaṃ paripākagatattā ñāṇassa purimadivasesu viya
hasitabbaṭṭhāne hāso vā saṃvegaṭṭhāne saṃvejanaṃ vā dāyaṃ dātuṃ
yuttaṭṭhāne dāyadānaṃ vā nāhosi. Dvepi pana janā evaṃ cintayiṃsu – ‘‘kiṃ
ettha oloketabbaṃ atthi, sabbepime appatte vassasate apaṇṇattikabhāvaṃ
gamissanti. Amhehi pana ekaṃ mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti
ārammaṇaṃ gahetvā nisīdiṃsu.
Tato kolito upatissaṃ āha – ‘‘samma upatissa, na tvaṃ aññasu divasesu
viya haṭṭhapahaṭṭho, anattamanadhātukosi, kiṃ te sallakkhita’’nti? Samma
kolita, ‘‘etesaṃ olokane sāro natthi, niratthakametaṃ, attano
mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti idaṃ cintayanto nisinnomhīti, tvaṃ
pana kasmā anattamanosīti? Sopi tatheva āha. Athassa attanā saddhiṃ
ekajjhāsayataṃ ñatvā upatisso taṃ evamāha – ‘‘amhākaṃ ubhinnampi
sucintitaṃ, mokkhadhammaṃ gavesantehi pana
ekā pabbajjā laddhuṃ vaṭṭati, kassa santike pabbajāmā’’ti.
Tena kho pana samayena sañcayo paribbājako rājagahe paṭivasati mahatiyā
paribbājakaparisāya saddhiṃ. Te ‘‘tassa santike pabbajissāmā’’ti pañcahi māṇavakasatehi
saddhiṃ sañcayassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya
sañcayo atirekalābhaggayasaggappatto ahosi.
Te katipāheneva sabbaṃ sañcayassa samayaṃ pariggaṇhitvā, ‘‘ācariya,
tumhākaṃ jānanasamayo ettakova, udāhu uttaripi atthī’’ti pucchiṃsu.
Sañcayo ‘‘ettakova, sabbaṃ tumhehi ñāta’’nti āha. Te tassa kathaṃ sutvā
cintayiṃsu – ‘‘evaṃ sati imassa santike brahmacariyavāso niratthako,
mayaṃ mokkhadhammaṃ gavesituṃ nikkhantā, so imassa santike uppādetuṃ na
sakkā. Mahā kho pana jambudīpo, gāmanigamarājadhāniyo carantā mayaṃ
avassaṃ mokkhadhammadesakaṃ ekaṃ ācariyaṃ labhissāmā’’ti. Te tato
paṭṭhāya yattha yattha paṇḍitā samaṇabrāhmaṇā atthīti suṇanti, tattha
tattha gantvā pañhasākacchaṃ karonti. Tehi puṭṭhaṃ pañhaṃ aññe kathetuṃ
samatthā natthi, te pana tesaṃ pañhaṃ vissajjenti. Evaṃ sakalajambudīpaṃ
pariggaṇhitvā nivattitvā sakaṭṭhānameva āgantvā, ‘‘samma kolita, yo
paṭhamaṃ amataṃ adhigacchati, so ārocetū’’ti katikaṃ akaṃsu.
Tena samayena amhākaṃ satthā paṭhamābhisambodhiṃ patvā
pavattitavaradhammacakko anupubbena rājagahaṃ sampatto hoti. Atha
‘‘ekasaṭṭhi arahanto loke uppannā hontī’’ti vuttakāle ‘‘caratha,
bhikkhave, cārikaṃ bahujanahitāyā’’ti ratanattayaguṇappakāsanatthaṃ
uyyojitānaṃ bhikkhūnaṃ antare pañcavaggiyabbhantaro assajitthero
paṭinivattitvā rājagahameva
āgato. Punadivase pātova pattacīvaraṃ ādāya rājagahaṃ piṇḍāya pāvisi.
Tasmiṃ samaye upatissaparibbājako pātova bhattakiccaṃ katvā
paribbājakārāmaṃ gacchanto theraṃ disvā cintesi – ‘‘mayā evarūpo
pabbajito nāma na diṭṭhapubbo. Ye vata loke arahanto vā arahattamaggaṃ
vā samāpannā, ayaṃ tesaṃ bhikkhūnaṃ aññataro, yaṃnūnāhaṃ imaṃ bhikkhuṃ
upasaṅkamitvā pañhaṃ puccheyyaṃ – ‘kaṃsi tvaṃ, āvuso uddissa, pabbajito,
ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’’ti. Athassa etadahosi –
‘‘akālo kho imaṃ bhikkhuṃ pañhaṃ pucchituṃ, antaragharaṃ paviṭṭho
piṇḍāya carati, yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ
atthikehi upaññātaṃ magga’’nti. So theraṃ laddhapiṇḍapātaṃ aññataraṃ okāsaṃ
gacchantaṃ disvā nisīditukāmatañcassa ñatvā attano paribbājakapīṭhakaṃ
paññāpetvā adāsi. Bhattakiccapariyosānepissa attano kuṇḍikāya udakaṃ
adāsi.
Evaṃ ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ
madhurapaṭisanthāraṃ katvā ‘‘vippasannāni kho
te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ,
āvuso uddissa, pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ
rocesī’’ti pucchi. Thero ‘‘atthāvuso, mahāsamaṇo sakyaputto sakyakulā
pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā,
tassevāhaṃ bhagavato dhammaṃ rocemī’’ti āha. Atha naṃ ‘‘kiṃvādī
panāyasmato satthā, kimakkhāyī’’ti pucchi. Thero cintesi – ‘‘ime
paribbājakā nāma sāsanassa paṭipakkhabhūtā, imassa sāsanassa gambhīrataṃ
dassessāmī’’ti. Attano navakabhāvaṃ dassento āha – ‘‘ahaṃ kho, āvuso,
navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāvāhaṃ sakkomi
vitthārena dhammaṃ desetu’’nti. Paribbājako ‘‘ahaṃ upatisso nāma, tvaṃ
yathāsattiyā appaṃ vā bahuṃ vā vada, etaṃ nayasatena
nayasahassena paṭivijjhituṃ mayhaṃ bhāro’’ti cintetvā āha –
‘‘Appaṃ vā bahuṃ vā bhāsassu, atthaṃyeva me brūhi;
Attheneva me attho, kiṃ kāhasi byañjanaṃ bahu’’nti. (mahāva. 60);
Evaṃ vutte thero ‘‘ye dhammā hetuppabhavā’’ti (mahāva. 60; apa. thera.
1.1.286) gāthaṃ āha. Paribbājako paṭhamapadadvayameva sutvā
sahassanayasampanne sotāpattimagge patiṭṭhahi. Itaraṃ padadvayaṃ
sotāpannakāle niṭṭhāsi.
So sotāpanno hutvā uparivisese appavattante ‘‘bhavissati ettha
kāraṇa’’nti sallakkhetvā theraṃ āha – ‘‘bhante, mā upari dhammadesanaṃ
vaḍḍhayittha, ettakameva hotu, kahaṃ amhākaṃ satthā vasatī’’ti? Veḷuvane
paribbājakāti. Bhante, tumhe purato yātha, mayhaṃ eko sahāyako atthi.
Amhehi ca aññamaññaṃ katikā katā ‘‘yo paṭhamaṃ amataṃ adhigacchati, so
ārocetū’’ti. Ahaṃ taṃ paṭiññaṃ mocetvā sahāyakaṃ gahetvā
tumhākaṃ gatamaggeneva satthu santikaṃ āgamissāmīti pañcapatiṭṭhitena
therassa pādesu nipatitvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā
paribbājakārāmābhimukho agamāsi.
Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā ‘‘ajja mayhaṃ
sahāyakassa mukhavaṇṇo na aññesu divasesu viya, addhā tena amataṃ
adhigataṃ bhavissatī’’ti amatādhigamaṃ pucchi.
Sopissa ‘‘āma āvuso, amataṃ adhigata’’nti paṭijānitvā tameva gāthaṃ
abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha –
‘‘kahaṃ kira, samma, satthā vasatī’’ti? ‘‘Veḷuvane kira, samma,
vasatī’’ti evaṃ no ācariyena assajittherena kathitanti. Tena hi samma
āyāma, satthāraṃ passissāmāti. Sāriputtatthero ca nāmesa sadāpi
ācariyapūjakova, tasmā sahāyaṃ kolitamāṇavaṃ evamāha – ‘‘samma, amhehi
adhigataṃ amataṃ amhākaṃ ācariyassa sañcayaparibbājakassāpi kathessāma.
Bujjhamāno paṭivijjhissati, appaṭivijjhanto amhākaṃ saddahitvā satthu
santikaṃ gamissati, buddhānaṃ desanaṃ sutvā maggaphalapaṭivedhaṃ
karissatī’’ti.
Tato dvepi janā sañcayassa santikaṃ gantvā, ‘‘ācariya, tvaṃ kiṃ karosi,
buddho loke uppanno, svākkhāto dhammo, suppaṭipanno saṅgho. Āyāma,
dasabalaṃ passissāmā’’ti. So ‘‘kiṃ vadetha, tātā’’ti tepi vāretvā
lābhaggayasaggappattimeva tesaṃ dīpesi. Te ‘‘amhākaṃ evarūpo
antevāsikavāso niccameva hotu, tumhākaṃ pana gamanaṃ vā agamanaṃ vā
jānāthā’’ti āhaṃsu. Sañcayo ‘‘ime ettakaṃ jānantā mama vacanaṃ na
karissantī’’ti ñatvā ‘‘gacchatha tumhe, tātā, ahaṃ mahallakakāle
antevāsikavāsaṃ vasituṃ na sakkomī’’ti āha. Te anekehipi kāraṇehi taṃ
bodhetuṃ asakkontā attano ovāde vattamānaṃ janaṃ ādāya veḷuvanaṃ
agamaṃsu. Atha tesaṃ pañcasu antevāsikasatesu aḍḍhateyyasatā nivattiṃsu,
aḍḍhateyyasatā tehi saddhiṃ agamaṃsu.
Satthā catuparisamajjhe dhammaṃ desento te dūratova disvā bhikkhū
āmantesi – ‘‘ete, bhikkhave, dve sahāyā āgacchanti kolito ca upatisso
ca, etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga’’nti. Atha tesaṃ
parisāya cariyavasena dhammadesanaṃ vaḍḍhesi. Ṭhapetvā dve aggasāvake
sabbepi te aḍḍhateyyasatā paribbājakā arahattaṃ pāpuṇiṃsu .
Satthā ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi. Sabbesaṃ kesamassu
antaradhāyi, iddhimayaṃ pattacīvaraṃ kāyappaṭibaddhaṃ ahosi. Dvinnaṃ
aggasāvakānampi iddhimayapattacīvaraṃ āgataṃ, uparimaggattayakiccaṃ pana
na niṭṭhāsi. Kasmā? Sāvakapāramiñāṇassa mahantatāya.
Athāyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe
kallavālagāmakaṃ upanissāya samaṇadhammaṃ
karonto thinamiddhe okkante satthārā
saṃvejito thinamiddhaṃ vinodetvā tathāgatena dinnaṃ dhātukammaṭṭhānaṃ
suṇantova uparimaggattayakiccaṃ niṭṭhāpetvā sāvakapāramiñāṇassa
matthakaṃ patto. Sāriputtattheropi pabbajitadivasato addhamāsaṃ
atikkamitvā satthārā saddhiṃ tameva rājagahaṃ upanissāya sūkarakhataleṇe
viharanto attano bhāgineyyassa dīghanakhaparibbājakassa
vedanāpariggahasuttante (ma. ni. 2.205-206) desiyamāne suttānusārena
ñāṇaṃ pesetvā parassa vaḍḍhitabhattaṃ bhuñjanto viya sāvakapāramiñāṇassa
matthakaṃ patto. Bhāgineyyo panassa desanāpariyosāne sotāpattiphale
patiṭṭhito. Iti dvinnampi mahāsāvakānaṃ tathāgate rājagahe viharanteyeva
sāvakapāramiñāṇakiccaṃ matthakaṃ pattaṃ. Aparabhāge pana satthā jetavane
viharanto ‘‘mahāpaññānaṃ yadidaṃ sāriputto, iddhimantānaṃ yadidaṃ
mahāmoggallāno’’ti dvepi mahāsāvake ṭhānantare ṭhapesīti.
Mahākassapattheravatthu
191. Catutthe dhutavādānanti
ettha dhuto veditabbo, dhutavādo veditabbo, dhutadhammā veditabbā,
dhutaṅgāni veditabbāni. Tattha dhutoti
dhutakileso vā puggalo kilesadhunano vā dhammo.
Dhutavādoti ettha
pana atthi dhuto na dhutavādo, atthi na dhuto dhutavādo, atthi neva
dhuto na dhutavādo, atthi dhuto ceva dhutavādo ca. Tattha yo dhutaṅgena
attano kilese dhuni, paraṃ pana dhutaṅgena na
ovadati nānusāsati bākulatthero viya, ayaṃ dhuto na dhutavādo. Yathāha –
‘‘tayidaṃ āyasmā bākulo dhuto na dhutavādo’’ti. Yo pana dhutaṅgena
attano kilese na dhuni, kevalaṃ aññe dhutaṅgena ovadati anusāsati
upanandatthero viya, ayaṃ na dhuto dhutavādo. Yathāha – ‘‘tayidaṃ āyasmā
upanando na dhuto dhutavādo’’ti. Yo pana ubhayavipanno lāḷudāyī viya,
ayaṃ neva dhuto na dhutavādo. Yathāha – ‘‘tayidaṃ āyasmā lāḷudāyī neva
dhuto na dhutavādo’’ti. Yo pana ubhayasampanno āyasmā mahākassapatthero
viya, ayaṃ dhuto ceva dhutavādo ca. Yathāha – ‘‘tayidaṃ āyasmā
mahākassapo dhuto ceva dhutavādo cā’’ti.
Dhutadhammā veditabbāti
appicchatā santuṭṭhitā sallekhatā pavivekatā idamaṭṭhikatāti ime
dhutaṅgacetanāya parivārā
pañca dhammā ‘‘appicchaṃyeva nissāyā’’tiādivacanato (a. ni. 5.181; pari.
325) dhutadhammā nāma. Tattha appicchatā ca santuṭṭhitā ca alobho,
sallekhatā ca pavivekatā ca dvīsu dhammesu anupatanti alobhe ceva amohe
ca, idamaṭṭhitā ñāṇameva. Tattha alobhena paṭikkhepavatthūsu lobhaṃ,
amohena tesveva ādīnavappaṭicchādakaṃ mohaṃ dhunāti. Alobhena ca
anuññātānaṃ paṭisevanamukhena pavattaṃ kāmasukhallikānuyogaṃ, amohena
dhutaṅgesu atisallekhamukhena pavattaṃ attakilamathānuyogaṃ dhunāti.
Tasmā ime dhammā dhutadhammāti veditabbā.
Dhutaṅgāni veditabbānīti
terasa dhutaṅgāni veditabbāni
paṃsukūlikaṅgaṃ…pe… nesajjikaṅganti.
Dhutavādānaṃ yadidaṃ
mahākassapoti yattakā dhutavādaṃ vadanti, tesaṃ sabbesampi antare
ayaṃ mahākassapatthero aggoti aggaṭṭhāne ṭhapesi. Mahākassapoti
uruveḷakassapo nadīkassapo gayākassapo kumārakassapoti ime
khuddānukhuddake there upādāya ayaṃ mahā, tasmā mahākassapoti vutto.
Imassāpi pañhakamme ayamanupubbikathā – atīte kira
kappasatasahassamatthake padumuttaro nāma satthā loke udapādi, tasmiṃ
haṃsavatīnagaraṃ upanissāya kheme migadāye viharante vedeho nāma
kuṭumbiko asītikoṭidhanavibhavo pātova subhojanaṃ bhuñjitvā
uposathaṅgāni adhiṭṭhāya gandhapupphādīni
gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.
Tasmiñca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ ‘‘etadaggaṃ,
bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ, yadidaṃ nisabho’’ti
etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane
uṭṭhāya gate satthāraṃ vanditvā, ‘‘bhante, sve mayhaṃ bhikkhaṃ
adhivāsethā’’ti āha. Mahā kho, upāsaka, bhikkhusaṅghoti. Kittako
bhagavāti? Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante, ekaṃ sāmaṇerampi
vihāre asesetvā bhikkhaṃ adhivāsethāti. Adhivāsesi bhagavā tuṇhībhāvena.
Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā
punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya
bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññatte āsane
nisinno dakkhiṇodakāvasāne yāguādīni sampaṭicchanto bhattavissaggaṃ
akāsi. Upāsakopi satthu santike nisīdi.
Tasmiṃ antare mahānisabhatthero piṇḍāya
caranto tameva vīthi paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ
vanditvā ‘‘pattaṃ, bhante,
dethā’’ti āha. Thero pattaṃ adāsi. ‘‘Bhante, idheva pavisatha, satthāpi
gehe nisinno’’ti. Na vaṭṭissati upāsakāti. Upāsako therassa pattaṃ
gahetvā piṇḍapātassa pūretvā nīharitvā adāsi. Tato theraṃ anugantvā
nivatto satthu santike nisīditvā evamāha – ‘‘bhante, mahānisabhatthero
‘satthā gehe nisinno’ti vuttepi pavisituṃ na icchi, atthi nu kho etassa
tumhākaṃ guṇehi atireko guṇo’’ti. Buddhānañca vaṇṇamaccheraṃ nāma
natthi. Atha satthā evamāha – ‘‘upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe
nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ
gāmantasenāsane vasāma, so araññasmiṃyeva vasati. Mayaṃ channe vasāma,
so abbhokāsamhiyeva vasati. Iti tassa ayañca ayañca guṇo’’ti
mahāsamuddaṃ pūrayamāno viya kathesi. Upāsako pakatiyāpi jalamānadīpo
telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – ‘‘kiṃ mayhaṃ
aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ
aggabhāvatthāya patthanaṃ karissāmī’’ti?
So punapi satthāraṃ
nimantetvā teneva niyāmena satta divasāni mahādānaṃ datvā sattame divase
buddhappamukhassa mahābhikkhusaṅghassa ticīvarāni datvā satthu pādamūle
nipajjitvā evamāha – ‘‘yaṃ me, bhante, satta divasāni dānaṃ dentassa
mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ,
imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi,
idaṃ pana me kammaṃ anāgate ekassa buddhassa santike etassa
mahānisabhattherena pattaṭhānantaraṃ pāpuṇanatthāya
terasadhutaṅgadharānaṃ aggabhāvassa saccakāro hotū’’ti. Satthā
‘‘mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no’’ti olokento
samijjhanabhāvaṃ disvā āha – ‘‘manāpaṃ te ṭhānaṃ patthitaṃ ,
anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati, tassa
tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī’’ti. Taṃ sutvā
upāsako ‘‘buddhānaṃ dve kathā nāma natthī’’ti punadivase pattabbaṃ viya
taṃ sampattiṃ amaññittha. So yāvatāyukaṃ
nānappakāraṃ dānaṃ datvā sīlaṃ rakkhitvā nānappakāraṃ kalyāṇakammaṃ
katvā tattha kālaṃ kato sagge nibbatti.
Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe
vipassisammāsambuddhe bandhumatiṃ nissāya kheme migadāye viharante
devalokā cavitvā aññatarasmiṃ parijiṇṇe brāhmaṇakule nibbatti. Tasmiñca
kāle vipassī bhagavā sattame sattame saṃvacchare dhammaṃ katheti,
mahantaṃ kolāhalaṃ ahosi. Sakalajambudīpe devatā ‘‘satthā dhammaṃ
kathessatī’’ti ārocenti. Brāhmaṇo taṃ sāsanaṃ assosi. Tassa ca
nivāsanasāṭako ekova hoti, tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi
ekameva. Sakalanagare ekasāṭakabrāhmaṇoti
paññāyati. Brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe
ṭhapetvā sayaṃ gacchati. Brāhmaṇīnaṃ sannipāte sati sayaṃ gehe tiṭṭhati,
brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase brāhmaṇo
brāhmaṇiṃ āha – ‘‘bhoti, kiṃ rattiṃ dhammassavanaṃ suṇissasi, divā’’ti.
‘‘Mayaṃ mātugāmajātikā nāma rattiṃ sotuṃ na sakkoma, divā sossāmī’’ti
brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ divā
gantvā satthāraṃ vanditvā ekamante
nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ āgamāsi. Atha brāhmaṇo
brāhmaṇiṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato.
Tasmiñca samaye satthā parisamajjhe alaṅkatadhammāsane nisinno
cittabījaniṃ ādāya ākāsagaṅgaṃ otārento viya sineruṃ matthaṃ katvā
sāgaraṃ nimmathento viya dhammakathaṃ kathesi. Brāhmaṇassa parisante
nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ
pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā
‘‘dasabalassa dassāmī’’ti cintesi. Atthassa ādīnavasahassaṃ dassayamānaṃ
maccheraṃ uppajji. So ‘‘brāhmaṇiyā ca mayhañca ekameva vatthaṃ, aññaṃ
kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi carituṃ na sakkā’’ti
sabbathāpi adātukāmo ahosi. Athassa nikkhante paṭhamayāme majjhimayāmepi
tatheva pīti uppajji. So tatheva cintetvā tatheva adātukāmo ahosi.
Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji. So
‘‘taraṇaṃ vā hotu maraṇaṃ vā, pacchāpi jānissāmī’’ti vatthaṃ saṅgharitvā
satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena
tikkhattuṃ apphoṭetvā ‘‘jitaṃ me, jitaṃ me’’ti tayo vāre nadi.
Tasmiñca samaye bandhumarājā
dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma
‘‘jitaṃ me’’ti saddo amanāpo hoti. So purisaṃ pesesi – ‘‘gaccha etaṃ
puccha kiṃ vadasī’’ti. So tena gantvā pucchito āha – ‘‘avasesā
hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ
jitaṃ acchariyaṃ, ahaṃ pana pacchato āgacchantassa duṭṭhagoṇassa
muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā
pārutavatthaṃ dasabalassa adāsiṃ, taṃ me macchariyaṃ jita’’nti āha. So
puriso āgantvā taṃ pavattiṃ rañño ārocesi. Rājā āha – ‘‘amhe bhaṇe
dasabalassa anurūpaṃ na jānimha, brāhmaṇo jānī’’ti vatthayugaṃ pesesi.
Taṃ disvā brāhmaṇo cintesi – ‘‘ayaṃ mayhaṃ tuṇhī nisinnassa paṭhamaṃ
kiñci adatvā satthu guṇe kathentassa adāsi,
satthu guṇe paṭicca uppannena mayhaṃ ko attho’’ti? Tampi vatthayugaṃ
dasabalasseva adāsi. Rājāpi ‘‘kiṃ brāhmaṇena kata’’nti pucchitvā ‘‘tampi
tena vatthayugaṃ tathāgatasseva dinna’’nti sutvā aññānipi dve
vatthayugāni pesesi. So tānipi adāsi. Rājā aññānipi cattārīti evaṃ yāva
dvattiṃsavatthayugāni pesesi. Atha brāhmaṇo ‘‘idaṃ vaḍḍhetvā gahaṇaṃ
viya hotī’’ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni
gahetvā tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya cassa satthu
vissāsiko jāto.
Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ
disvā satasahassagghanakaṃ attano pārutarattakambalaṃ datvā āha – ‘‘ito
patthāya imaṃ pārupitvā dhammaṃ suṇāhī’’ti. So ‘‘kiṃ me iminā kambalena
imasmiṃ pūtikāye upanītenā’’ti cintetvā antogandhakuṭiyaṃ tathāgatassa
mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ
gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiñca samaye
chabbaṇṇā buddharasmiyo kambale paṭihaññanti, kambalo ativiya virocati.
Rājā olokento sañjānitvā āha – ‘‘bhante, amhākaṃ esa kambalo, amhehi
ekasāṭakabrāhmaṇassa dinno’’ti. Tumhehi, mahārāja, brāhmaṇo pūjito,
brāhmaṇena mayaṃ pūjitāti. Rājā ‘‘brāhmaṇo yuttaṃ aññāsi, na maya’’nti
pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā
sabbaaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi
‘‘aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī’’ti catusaṭṭhi salākābhattāni
upanibandhāpetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge
nibbatti.
Puna tato cuto imasmiṃ kappe
koṇāgamanassa ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ
antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto. So vuddhimanvāya gharāvāsaṃ
vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati, tasmiṃ ca samaye
paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte
saṅgharitvā ṭhapetuṃ āraddho. So disvā ‘‘kasmā, bhante, saṅgharitvā
ṭhapethā’’ti āha. Anuvāto nappahotīti .
‘‘Iminā, bhante, karothā’’ti sāṭakaṃ datvā ‘‘nibbattanibbattaṭṭhāne me
kenaci parihāni mā hotū’’ti patthanaṃ paṭṭhapesi.
Atha gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā
paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa
piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya, ‘‘evarūpaṃ bālaṃ yojanasatena
parivajjeyya’’nti patthanaṃ paṭṭhapesi. Sā gehadvāre ṭhitā sutvā ‘‘imāya
dinnaṃ bhattaṃ mā esa bhuñjatū’’ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā
kalalassa pūretvā adāsi. Itarā disvā ‘‘bāle maṃ tāva akkosa vā pahara
vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa pattato bhattaṃ
chaḍḍetvā kalalaṃ dātuṃ na yutta’’nti āha. Athassa bhariyāya
paṭisaṅkhānaṃ uppajji. Sā ‘‘tiṭṭhatha, bhante’’ti kalalaṃ chaḍḍetvā
pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā catumadhurassa pūretvā upari
āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa
hatthe ṭhapetvā ‘‘yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ
me sarīraṃ hotū’’ti patthanaṃ paṭṭhapesi. Paccekabuddho anumoditvā
ākāsaṃ pakkhandi. Tepi dve jāyampatikā yāvatāyukaṃ kusalaṃ katvā sagge
nibbattitvā puna tato cavitvā upāsako kassapasammāsambuddhakāle
bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarāpi
tādisasseva seṭṭhino dhītā hutvā nibbatti.
Tassa vuddhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe
adinnavipākassa tassa kammassa ānubhāvena patikūlaṃ paviṭṭhamattāya
ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ.
Seṭṭhikumāro ‘‘kassāyaṃ gandho’’ti pucchitvā ‘‘seṭṭhikaññāyā’’ti sutvā
‘‘nīharathā’’ti ābhataniyāmeneva kulagharaṃ pesesi. Sā eteneva nīhārena
sattasu ṭhānesu paṭinivattitā.
Tena ca samayena kassapadasabalo parinibbāyi, tassa ghanakoṭṭimāhi
satasahassagghanikāhi rattasuvaṇṇaiṭṭhakāhi
yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye kariyamāne sā seṭṭhidhītā
cintesi – ‘‘ahaṃ sattasu ṭhānesu paṭinivattitā, kiṃ me jīvitenā’’ti
attano sarīrābharaṇabhaṇḍakaṃ
bhañjāpetvā suvaṇṇaiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthinnaṃ
caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha
uppalahatthake ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiñca khaṇe ekā
iṭṭhakāpanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti.
Seṭṭhidhītā vaḍḍhakiṃ āha – ‘‘imaṃ iṭṭhakaṃ ettha ṭhapethā’’ti. Amma,
bhaddake kāle āgatāsi, sayameva ṭhapehīti. Sā āruyha telena
haritālamanosilaṃ yojetvā tena
bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalahatthakehi pūjaṃ
katvā vanditvā ‘‘nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu,
mukhato uppalagandho’’ti patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ
katvā agamāsi.
Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa
taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So
upaṭṭhāke āha – ‘‘tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā’’ti?
Kulagehe sāmīti. Ānetha naṃ, nakkhattaṃ kīḷissāmāti. Te gantvā taṃ
vanditvā ṭhitā ‘‘kiṃ, tātā, āgatatthā’’ti tāya puṭṭhā taṃ pavattiṃ
ācikkhiṃsu. Tātā, mayā ābharaṇabhaṇḍena cetiyaṃ pūjitaṃ, ābharaṇaṃ me
natthīti. Te gantvā seṭṭhiputtassa ārocesuṃ. Ānetha naṃ, piḷandhanaṃ
labhissāmāti. Te ānayiṃsu. Tassā saha gharappavesanena sakalagehaṃ
candanagandhañceva nīluppalagandhañca vāyi.
Seṭṭhiputto taṃ pucchi ‘‘paṭhamaṃ tava sarīrato duggandho vāyi, idāni
pana te sarīrato candanagandho, mukhato uppalagandho vāyati, kiṃ
eta’’nti? Sā ādito paṭṭhāya attanā katakammaṃ ārocesi. Seṭṭhiputto
‘‘niyyānikaṃ vata buddhasāsana’’nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ
kambalakañcukena parikkhipitvā tattha tattha rathacakkappamāṇehi
suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti. So tattha
yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato cuto bārāṇasito yojanamatte
ṭhāne aññatarasmiṃ amaccakule nibbatti. Seṭṭhikaññāpi devalokato cavitvā
rājakule jeṭṭhadhītā hutvā nibbatti.
Tesu vayapattesu kumārassa
vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha
– ‘‘sāṭakaṃ me , amma, dehi,
nakkhattaṃ kīḷissāmī’’ti. Sā dhotavatthaṃ nīharitvā adāsi. Amma, thūlaṃ
idaṃ, aññaṃ dehīti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Aññaṃ
nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – ‘‘tāta, yādise
gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña’’nti.
Tena hi labhanaṭṭhānaṃ gacchāmi, ammāti. Putta ahaṃ ajjeva tuyhaṃ
bārāṇasinagare rajjapaṭilābhaṃ icchāmīti. So mātaraṃ vanditvā āha –
‘‘gacchāmi, ammā’’ti. Gaccha, tātāti. Evaṃ kirassā cittaṃ ahosi –
‘‘kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī’’ti? So pana
puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe
sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālakatassa sattamo
divaso hoti.
Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – ‘‘rañño
ekā dhītāva atthi, putto natthi, arājakaṃ rajjaṃ na vaṭṭati, ko rājā
hotī’’ti mantetvā ‘‘tvaṃ hohi, tvaṃ hohī’’ti āhaṃsu. Purohito āha –
‘‘bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjemā’’ti. Te kumudavaṇṇe
cattāro sindhave yojetvā pañcavidhaṃ rājakakudhabhaṇḍaṃ setacchattañca
rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni
paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi.
‘‘Paricayena uyyānābhimukho gacchati, nivattemā’’ti keci āhaṃsu.
Purohito ‘‘mā nivattayitthā’’ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā
ārohanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni
olokento ‘‘tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu dīpesu
eso rajjaṃ kāretuṃ yutto’’ti vatvā ‘‘punapi tūriyāni paggaṇhatha ,
punapi tūriyāni paggaṇhathā’’ti tikkhattuṃ tūriyāni paggaṇhāpesi.
Atha kumāro mukhaṃ vivaritvā oloketvā ‘‘kena kammena āgatatthā’’ti āha.
Deva tumhākaṃ rajjaṃ pāpuṇātīti. Rājā kahanti? Devattaṃ gato sāmīti.
Kati divasā atikkantāti? Ajja sattamo divasoti.
Putto vā dhītā vā natthīti? Dhītā atthi deva, putto natthīti. Karissāmi
rajjanti. Te tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ
sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu.
Athassa katābhisekassa
sahassagghanakaṃ vatthaṃ upahariṃsu. So ‘‘kimidaṃ, tātā’’ti āha.
Nivāsanavatthaṃ devāti. Nanu, tātā, thūlaṃ, aññaṃ sukhumataraṃ natthīti?
Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devāti. Tumhākaṃ
rājā evarūpaṃ nivāsesīti? Āma, devāti. Na maññe puññavā tumhākaṃ rājā,
suvaṇṇabhiṅgāraṃ āharatha, labhissāma vatthanti. Te suvaṇṇabhiṅgāraṃ
āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ
ādāya puratthimāya disāya abbhukkiri, tāvadeva ghanapathaviṃ bhinditvā
aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇaṃ pacchimaṃ
uttaranti evaṃ catassopi disā abbhukkiri, sabbadisāsu aṭṭhaṭṭha katvā
dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ
pārupitvā ‘‘nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti
evaṃ bheriṃ carāpethā’’ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto
hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ
anubhavi.
Evaṃ kāle gacchante ekadivasaṃ devī rañño mahāsampattiṃ disvā ‘‘aho
tapassī’’ti kāruññākāraṃ dassesi. ‘‘Kimidaṃ devī’’ti ca
puṭṭhā ‘‘atimahatī te deva sampatti, atīte buddhānaṃ saddahitvā kalyāṇaṃ
akattha, idāni anāgatassa paccayaṃ kusalaṃ na karothā’’ti āha. Kassa
dassāmi, sīlavanto natthīti. ‘‘Asuñño, deva, jambudīpo arahantehi, tumhe
dānameva sajjetha, ahaṃ arahante lacchāmī’’ti āha. Rājā punadivase
pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya
uparipāsāde puratthābhimukhā urena nipajjitvā ‘‘sace etissā disāya
arahanto atthi, sve āgantvā amhākaṃ bhikkhaṃ gaṇhantū’’ti āha. Tassaṃ
disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu.
Punadivase dakkhiṇadvāre
dānaṃ sajjetvā tatheva akāsi, punadivase pacchimadvāre. Uttaradvāre
sajjanadivase pana deviyā tatheva nimantite himavante vasantānaṃ
padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako
mahāpadumapaccekabuddho bhātike āmantesi – ‘‘mārisā, nandarājā tumhe
nimanteti, adhivāsetha tassā’’ti. Te adhivāsetvā punadivase anotattadahe
mukhaṃ dhovitvā ākāsena āgantvā uttaradvāre otariṃsu. Manussā gantvā
‘‘pañcasatā, deva, paccekabuddhā āgatā’’ti rañño ārocesuṃ. Rājā saddhiṃ
deviyā gantvā vanditvā pattaṃ
gahetvā paccekabuddhe pāsādaṃ āropetvā tatra tesaṃ dānaṃ datvā
bhattakiccāvasāne rājā saṅghattherassa, devī saṅghanavakassa pādamūle
nipajjitvā, ‘‘ayyā, paccayehi na kilamissanti, mayaṃ puññena na
hāyissāma, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā’’ti. Paṭiññaṃ
kāretvā uyyāne pañca paṇṇasālāsatāni pañca caṅkamanasatānīti sabbākārena
nivāsaṭṭhānaṃ sampādetvā tattha vasāpesuṃ.
Evaṃ kāle gacchante rañño
paccanto kupito. So ‘‘ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ
paccekabuddhesu mā pamajjī’’ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva
paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ
jhānakīḷaṃ kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova
anupādisesāya nibbānadhātuyā parinibbāyi. Etenupāyena sesāpīti sabbeva
parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ
haritupalittaṃ kāretvā pupphāni vikiritvā dhūmaṃ datvā tesaṃ āgamanaṃ
olokentī nisinnā; āgamanaṃ apassantī purisaṃ pesesi ‘‘gaccha, tāta,
jānāhi, kiṃ ayyānaṃ kiñci aphāsuka’’nti. So gantvā mahāpadumassa
paṇṇasālādvāraṃ vivaritvā tattha apassanto caṅkamanaṃ gantvā
ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā ‘‘kālo, bhante’’ti āha.
Parinibbutasarīraṃ kiṃ kathessati? So ‘‘niddāyati maññe’’ti gantvā
piṭṭhipāde hatthena parāmasitvā pādānaṃ sītalatāya ceva thaddhatāya ca
parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ agamāsi, evaṃ tatiyassāti
sabbesaṃ parinibbutabhāvaṃ ñatvā rājakulaṃ gato. ‘‘Kahaṃ, tāta,
paccekabuddhā’’ti puṭṭho ‘‘parinibbutā devī’’ti āha .
Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā
sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ katvā dhātuyo gahetvā
cetiyaṃ patiṭṭhāpesi.
Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi –
‘‘kiṃ, bhadde, paccekabuddhesu nappamajji, nirogā ayyā’’ti? Parinibbutā
devāti. Rājā cintesi – ‘‘evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati,
amhākaṃ kuto mokkho’’ti? So nagaraṃ agantvā uyyānameva pavisitvā
jeṭṭhaputtaṃ pakkosāpetvā
tassa rajjaṃ paṭiyādetvā sayaṃ samaṇakapabbajjaṃ pabbaji. Devīpi
‘‘imasmiṃ pabbajite ahaṃ kiṃ karissāmī’’ti tattheva uyyāne pabbajitā.
Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu.
Tesu tattheva vasantesu
amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena
rājagahaṃ pāvisi. Satthari tattha vasante ayaṃ pippalimāṇavo
magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa aggamahesiyā
kucchimhi nibbatto, ayaṃ bhaddā kāpilānī maddaraṭṭhe sāgalanagare
kosiyagottabrāhmaṇassa aggamahesiyā kucchimhi nibbattā. Tesaṃ anukkamena
vaḍḍhamānānaṃ pippalimāṇavassa vīsatime vasse bhaddāya soḷasame vasse
sampatte mātāpitaro puttaṃ oloketvā, ‘‘tāta, tvaṃ vayapatto, kulavaṃso
nāma patiṭṭhāpetabbo’’ti ativiya nippīḷayiṃsu. Māṇavo āha – ‘‘mayhaṃ
sotapathe evarūpaṃ kathaṃ mā kathetha, ahaṃ yāva tumhe dharatha, tāva
paṭijaggissāmi, tumhākaṃ accayena nikkhamitvā pabbajissāmī’’ti. Te
katipāhaṃ atikkamitvā puna kathayiṃsu, sopi tatheva paṭikkhipi. Punapi
kathayiṃsu, punapi paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ
kathesiyeva.
Māṇavo ‘‘mama mātaraṃ saññāpessāmī’’ti rattasuvaṇṇassa nikkhasahassaṃ
datvā suvaṇṇakārehi ekaṃ itthirūpaṃ kārāpetvā tassa
majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsāpetvā
vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca alaṅkārāpetvā mātaraṃ
pakkosāpetvā āha – ‘‘amma, evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi,
alabhanto na vasissāmī’’ti .
Paṇḍitā brāhmaṇī cintesi – ‘‘mayhaṃ putto puññavā dinnadāno
katābhinīhāro, puññaṃ karonto na ekakova akāsi, addhā etena saha
katapuññā suvaṇṇarūpakapaṭibhāgāva bhavissatī’’ti aṭṭha brāhmaṇe
pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathaṃ āropetvā
‘‘gacchatha, tātā, yattha amhākaṃ jātigottabhogehi samānakule evarūpaṃ
dārikaṃ passatha, imameva suvaṇṇarūpakaṃ paṇṇākāraṃ katvā dethā’’ti
uyyojesi.
Te ‘‘amhākaṃ nāma etaṃ kamma’’nti nikkhamitvā ‘‘kattha gamissāmā’’ti
cintetvā ‘‘maddaraṭṭhaṃ nāma itthākaro, maddaraṭṭhaṃ gamissāmā’’ti
maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Tattha taṃ suvaṇṇarūpakaṃ
nhānatitthe ṭhapetvā ekamante nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ
nhāpetvā alaṅkaritvā sirigabbhe nisīdāpetvā nhāyituṃ āgacchantī taṃ
rūpakaṃ disvā ‘‘ayyadhītā me idhāgatā’’ti saññāya santajjetvā
‘‘dubbinīte kiṃ tvaṃ idhāgatā’’ti talasattikaṃ uggiritvā ‘‘gaccha
sīgha’’nti gaṇḍapasse pahari. Hattho pāsāṇe paṭihato viya kampittha. Sā
paṭikkamitvā ‘‘evaṃ thaddhaṃ nāma mahāgīvaṃ disvā ‘ayyadhītā me’ti
saññaṃ uppādesiṃ, ayyadhītāya hi
me nivāsanapaṭiggāhikāyapi ayuttā’’ti āha. Atha naṃ te manussā
parivāretvā ‘‘evarūpā te sāmidhītā’’ti pucchiṃsu. Kiṃ esā, imāya
sataguṇena sahassaguṇena mayhaṃ ayyādhītā abhirūpatarā, dvādasahatthe
gabbhe nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatīti.
‘‘Tena hi āgacchā’’ti khujjaṃ
gahetvā suvaṇṇarūpakaṃ rathaṃ āropetvā kosiyagottassa brāhmaṇassa
gharadvāre ṭhatvā āgamanaṃ nivedayiṃsu.
Brāhmaṇo paṭisanthāraṃ katvā ‘‘kuto āgatatthā’’ti pucchi. Magadharaṭṭhe
mahātitthagāme kapilabrāhmaṇassa gharatoti. Kiṃ kāraṇā āgatāti? Iminā
nāma kāraṇenāti. ‘‘Kalyāṇaṃ, tātā, samajātigottavibhavo amhākaṃ
brāhmaṇo, dassāmi dārika’’nti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa
sāsanaṃ pahiṇiṃsu ‘‘laddhā dārikā, kattabbaṃ karothā’’ti. Taṃ sāsanaṃ
sutvā pippalimāṇavassa ārocayiṃsu ‘‘laddhā kira dārikā’’ti. Māṇavo
‘‘ahaṃ ‘na labhissantī’ti cintesiṃ, ‘ime laddhāti vadanti’, anatthiko
hutvā paṇṇaṃ pesessāmī’’ti rahogato paṇṇaṃ likhi
‘‘bhaddā attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ
nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī’’ti. Bhaddāpi
‘‘asukassa kira maṃ dātukāmo’’ti sutvā rahogatā paṇṇaṃ likhi ‘‘ayyaputto
attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā
pabbajissāmi, mā pacchā vippaṭisārī ahosī’’ti. Dve paṇṇāni antarāmagge
samāgacchiṃsu. Idaṃ kassa paṇṇanti? Pippalimāṇavena bhaddāya pahitanti.
Idaṃ kassāti? Bhaddāya pippalimāṇavassa pahitanti ca vutte dvepi vācetvā
‘‘passatha dārakānaṃ kamma’’nti phāletvā araññe chaḍḍetvā samānapaṇṇaṃ
likhitvā ito ca etto ca pesesuṃ. Iti tesaṃ anicchamānānaṃyeva samāgamo
ahosi.
Taṃdivasameva māṇavo ekaṃ pupphadāmaṃ gahetvā ṭhapesi. Bhaddāpi, tāni
sayanamajjhe ṭhapesi. Bhuttasāyamāsā ubhopi ‘‘sayanaṃ abhiruhissāmā’’ti
samāgantvā māṇavo dakkhiṇapassena sayanaṃ abhiruhi. Bhaddā vāmapassena
abhiruhitvā āha – ‘‘yassa passe pupphāni milāyanti,
tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na
allīyitabba’’nti. Te pana aññamaññaṃ sarīrasamphassabhayena tiyāmarattiṃ
niddaṃ anokkamantāva vītināmenti, divā pana hāsamattampi nāhosi. Te
lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā
tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti
sattāsītikoṭidhanaṃ, ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ
suvaṇṇacuṇṇameva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati.
Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko,
anurādhapurappamāṇā cuddasa gāmā, cuddasa hatthānīkā, cuddasa assānīkā,
cuddasa rathānīkā.
So ekadivasaṃ alaṅkataassaṃ āruyha mahājanaparivuto kammantaṃ gantvā
khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe
gaṇḍuppādādipāṇake uddharitvā khādante disvā, ‘‘tātā, ime kiṃ
khādantī’’ti pucchi. Gaṇḍuppāde, ayyāti. Etehi kataṃ pāpaṃ kassa hotīti?
Tumhākaṃ, ayyāti. So cintesi – ‘‘sace etehi kataṃ pāpaṃ mayhaṃ
hoti, kiṃ me karissati sattāsītikoṭidhanaṃ, kiṃ dvādasayojaniko
kammanto, kiṃ saṭṭhiyantabaddhāni taḷākāni, kiṃ cuddasa gāmā? Sabbametaṃ
bhaddāya kāpilāniyā niyyātetvā nikkhamma pabbajissāmī’’ti.
Bhaddāpi kāpilānī tasmiṃ khaṇe antaravatthumhi tayo tilakumbhe
pattharāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādante disvā,
‘‘ammā, kiṃ ime khādantī’’ti pucchi. Pāṇake, ayyeti. Akusalaṃ kassa
hotīti? Tumhākaṃ, ayyeti. Sā cintesi – ‘‘mayhaṃ catuhatthavatthaṃ
nāḷikodanamattañca laddhuṃ vaṭṭati, yadi panetaṃ ettakena janena kataṃ
akusalaṃ mayhaṃ hoti, addhā bhavasahassenapi vaṭṭato
sīsaṃ ukkhipituṃ na sakkā, ayyaputte āgatamatteyeva sabbaṃ tassa
niyyātetvā nikkhamma pabbajissāmī’’ti.
Māṇavo āgantvā nhāyitvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi. Athassa
cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu. Dvepi bhuñjitvā parijane
nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha –
‘‘bhadde imaṃ gharaṃ āgacchantī kittakaṃ dhanaṃ āharī’’ti? Pañcapaṇṇāsa
sakaṭasahassāni, ayyāti. Etaṃ sabbaṃ, yā ca imasmiṃ ghare sattāsīti
koṭiyo yantabaddhā saṭṭhitaḷākādibhedā sampatti atthi, sabbaṃ tuyhaṃyeva
niyyātemīti. Tumhe pana kahaṃ gacchatha, ayyāti? Ahaṃ pabbajissāmīti.
Ayya, ahampi tumhākaṃyeva āgamanaṃ olokayamānā nisinnā, ahampi
pabbajissāmīti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu. Te
antarāpaṇato kasāvarasapītāni vatthāni mattikāpatte ca
āharāpetvā aññamaññaṃ kese ohārāpetvā ‘‘ye loke arahanto, te uddissa
amhākaṃ pabbajjā’’ti vatvā thavikāya patte osāretvā aṃse laggetvā
pāsādato otariṃsu. Gehe dāsesu vā kammakāresu vā na koci sañjāni.
Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante
ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu nipatitvā
‘‘kiṃ amhe anāthe karotha, ayyā’’ti āhaṃsu. ‘‘Mayaṃ bhaṇe
ādittapaṇṇasālā viya tayo bhavāti pabbajimhā, sace tumhesu ekekaṃ
bhujissaṃ karoma, vassasatampi nappahoti.
Tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā’’ti vatvā tesaṃ
rodantānaṃyeva pakkamiṃsu. Thero purato gacchanto nivattitvā olokento
cintesi – ‘‘ayaṃ bhaddā kāpilānī sakalajambudīpagghanikā itthī mayhaṃ
pacchato āgacchati. Ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ
cinteyya ‘ime pabbajitvāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ
karontī’ti. Koci vā pana amhesu manaṃ padūsetvā apāyapūrako bhaveyya.
Imaṃ pahāya mayā gantuṃ vaṭṭatī’’ti cittaṃ uppādesi.
So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi
āgantvā vanditvā aṭṭhāsi. Atha naṃ āha – ‘‘bhadde tādisiṃ itthiṃ mama
pacchato āgacchantiṃ disvā ‘ime pabbajitvāpi vinā bhavituṃ na
sakkontī’ti cintetvā amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya.
Imasmiṃ dvedhāpathe tvaṃ ekaṃ gaṇha, ahaṃ ekena gamissāmī’’ti. ‘‘Āma,
ayya, pabbajitānaṃ mātugāmo nāma malaṃ, ‘pabbajitvāpi vinā na
bhavantī’ti amhākaṃ dosaṃ dassanti, tumhe ekaṃ maggaṃ gaṇhatha, ahaṃ
ekaṃ gaṇhitvā vinā bhavissāmā’’ti tikkhattuṃ padakkhiṇaṃ katvā catūsu
ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ
paggayha ‘‘satasahassakappappamāṇe addhāne kato mittasanthavo ajja
bhijjatī’’ti vatvā ‘‘tumhe dakkhiṇajātikā nāma, tumhākaṃ dakkhiṇamaggo
vaṭṭati. Mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī’’ti
vanditvā maggaṃ paṭipannā. Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī ‘‘ahaṃ
cakkavāḷagirisinerupabbate dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī’’ti
vadantī viya viravamānā akampi, ākāse asanisaddo viya pavatti,
cakkavāḷapabbato unnadi.
Sammāsambuddho veḷuvanamahāvihāre
gandhakuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā ‘‘kassa nu kho pathavī
kampatī’’ti āvajjento ‘‘pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa
appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnampi
guṇabalena ayaṃ pathavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ
vaṭṭatī’’ti gandhakuṭito nikkhamma sayameva pattacīvaramādāya
asītimahātheresu kañci anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā
rājagahassa ca nālandāya ca antare bahuputtakanigrodharukkhamūle
pallaṅkaṃ ābhujitvā nisīdi. Nisīdanto pana aññatarapaṃsukūliko viya
anisīditvā buddhavesaṃ gahetvā asītihatthā ghanabuddharasmiyo
vissajjento nisīdi. Iti tasmiṃ khaṇe
paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharasmiyo ito cito ca
vipphandantiyo vidhāvantiyo candasahassa-sūriyasahassa-uggamanakālo viya
kurumānā taṃ vanantaṃ ekobhāsaṃ akaṃsu.
Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalatārāgaṇaṃ viya gaganaṃ,
supupphitakamalakuvalayaṃ viya salilaṃ vanantaṃ virocittha.
Nigrodharukkhassa khandho nāma seto hoti, pattāni nāma nīlāni, pakkāni
rattāni. Tasmiṃ pana divase satasākho nigrodho suvaṇṇavaṇṇova ahosi.
Mahākassapatthero ‘‘ayaṃ mayhaṃ satthā bhavissati, imāhaṃ uddissa
pabbajito’’ti diṭṭhaṭṭhānato paṭṭhāya oṇatoṇato gantvā tīsu ṭhānesu
vanditvā ‘‘satthā me, bhante bhagavā, sāvakohamasmi, satthā me,
bhante bhagavā, sāvakohamasmī’’ti āha. Atha naṃ bhagavā avoca –
‘‘kassapa, sace tvaṃ imaṃ nipaccakāraṃ mahāpathaviyā kareyyāsi, sāpi
dhāretuṃ na sakkuṇeyya. Tathāgatassa evaṃ guṇamahantataṃ jānatā tayā
kato nipaccakāro mayhaṃ lomampi cāletuṃ na sakkoti. Nisīda, kassapa,
dāyajjaṃ te dassāmī’’ti. Athassa bhagavā tīhi ovādehi upasampadaṃ adāsi.
Datvā bahuputtakanigrodhamūlato nikkhamitvā theraṃ pacchāsamaṇaṃ katvā
maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ,
mahākassapassa sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ. So kañcanamahānāvāya
pacchābandho viya satthu padānupadikaṃ anugañchi. Satthā thokaṃ maggaṃ
gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisajjākāraṃ dassesi, thero
‘‘nisīditukāmo satthā’’ti ñatvā attano pārupanapilotikasaṅghāṭiṃ
catugguṇaṃ katvā paññāpesi.
Satthā tasmiṃ nisīditvā hatthena cīvaraṃ parāmasitvā ‘‘mudukā kho
tyāyaṃ, kassapa, pilotikasaṅghāṭī’’ti āha.
Thero ‘‘satthā me saṅghāṭiyā
mudukabhāvaṃ katheti, pārupitukāmo bhavissatī’’ti ñatvā ‘‘pārupatu,
bhante, bhagavā saṅghāṭi’’nti āha. Kiṃ tvaṃ pārupissasi kassapāti?
Tumhākaṃ nivāsanaṃ labhanto pārupissāmi, bhanteti. ‘‘Kiṃ pana tvaṃ,
kassapa, imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ sakkhissasi? Mayā hi
imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpathavī
kampi, imaṃ buddhānaṃ paribhogajiṇṇaṃ cīvaraṃ nāma na sakkā
parittaguṇena dhāretuṃ, paṭibalenevidaṃ paṭipattipūraṇasamatthena
jātipaṃsukūlikena gahetuṃ vaṭṭatī’’ti vatvā therena saddhiṃ cīvaraṃ
parivattesi.
Evaṃ pana cīvaraparivattaṃ katvā
therena pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero pārupi.
Tasmiṃ samaye acetanāpi ayaṃ mahāpathavī ‘‘dukkaraṃ, bhante, akattha,
attanā pārutacīvaraṃ sāvakassa dinnapubbaṃ nāma natthi, ahaṃ tumhākaṃ
guṇaṃ dhāretuṃ na sakkomī’’ti vadantī viya udakapariyantaṃ katvā kampi.
Theropi ‘‘laddhaṃ dāni mayā buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni
uttari kattabbaṃ atthī’’ti unnatiṃ akatvā buddhānaṃ santikeyeva terasa
dhutaguṇe samādāya sattadivasamattaṃ puthujjano hutvā aṭṭhame aruṇe saha
paṭisambhidāhi arahattaṃ pāpuṇi. Satthāpi ‘‘kassapo, bhikkhave,
candūpamo kulāni upasaṅkamati, apakasseva kāyaṃ apakassa cittaṃ
niccanavako kulesu appagabbho’’ti (saṃ. ni. 2.146) evamādīhi suttehi
theraṃ thometvā aparabhāge etadeva kassapasaṃyuttaṃ aṭṭhuppattiṃ katvā
‘‘mama sāsane dhutavādānaṃ bhikkhūnaṃ mahākassapo aggo’’ti theraṃ
ṭhānantare ṭhapesīti.
Anuruddhattheravatthu
192. Pañcame dibbacakkhukānaṃ
yadidaṃ anuruddhoti dibbacakkhukabhikkhūnaṃ anuruddhatthero
aggoti vadati. Tassa ciṇṇavasitāya aggabhāvo veditabbo. Thero kira
bhojanapapañcamattaṃ ṭhapetvā sesakālaṃ ālokaṃ vaḍḍhetvā dibbacakkhunā
satte olokentova viharati. Iti ahorattaṃ ciṇṇavasitāya esa
dibbacakkhukānaṃ aggo nāma jāto. Apica kappasatasahassaṃ
patthitabhāvenapesa dibbacakkhukānaṃ aggova jāto.
Tatrassa pañhakamme
ayamanupubbikathā – ayampi hi
kulaputto padumuttarasseva bhagavato kāle pacchābhattaṃ
dhammassavanatthaṃ vihāraṃ gacchantena mahājanena saddhiṃ agamāsi. Ayaṃ
hi tadā aññataro apākaṭanāmo issarakuṭumbiko ahosi. So dasabalaṃ
vanditvā parisapariyante ṭhito dhammakathaṃ suṇāti. Satthā desanaṃ
yathānusandhikaṃ ghaṭetvā ekaṃ dibbacakkhukaṃ bhikkhuṃ etadaggaṭṭhāne
ṭhapesi.
Tato kuṭumbikassa etadahosi – ‘‘mahā vatāyaṃ bhikkhu, yaṃ evaṃ satthā
sayaṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapesi. Aho vatāhampi anāgate
uppajjanakabuddhassa sāsane dibbacakkhukānaṃ aggo bhaveyya’’nti cittaṃ
uppādetvā parisantarena gantvā svātanāya bhagavantaṃ bhikkhusaṅghena
saddhiṃ nimantetvā punadivase buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā ‘‘mahantaṃ ṭhānantaraṃ mayā patthita’’nti teneva
niyāmena ajjatanāya svātanāyāti nimantetvā satta divasāni mahādānaṃ
pavattetvā saparivārassa bhagavato uttamavatthāni datvā ‘‘bhagavā nāhaṃ
imaṃ sakkāraṃ dibbasampattiyā na manussasampattiyā atthāya karomi. Yaṃ
pana tumhe ito sattadivasamatthake bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne
ṭhapayittha, ahampi anāgate ekassa buddhassa sāsane so bhikkhu viya
dibbacakkhukānaṃ aggo bhaveyya’’nti patthanaṃ katvā pādamūle nipajji.
Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ ñatvā evamāha
– ‘‘ambho purisa, anāgate kappasatasahassapariyosāne gotamo nāma buddho
uppajjissati, tassa sāsane tvaṃ dibbacakkhukānaṃ aggo anuruddho nāma
bhavissasī’’ti. Evañca pana vatvā bhattānumodanaṃ katvā vihārameva
agamāsi.
Kuṭumbikopi yāva buddho dharati, tāva avijahitameva
kalyāṇakammaṃ katvā parinibbute satthari niṭṭhite sattayojanike
suvaṇṇacetiye bhikkhusaṅghaṃ upasaṅkamitvā, ‘‘bhante, kiṃ dibbacakkhussa
parikamma’’nti pucchi. Padīpadānaṃ nāma dātuṃ vaṭṭati upāsakāti. Sādhu,
bhante, karissāmīti sahassadīpānaṃyeva tāva dīparukkhānaṃ sahassaṃ
kāresi, tadanantaraṃ tato parittatare, tadanantaraṃ tato pariyattatareti
anekasahasse dīparukkhe kāresi. Sesapadīpā pana aparimāṇā ahesuṃ.
Evaṃ yāvajīvaṃ kalyāṇakammaṃ
katvā devesu ca manussesu ca saṃsaranto kappasatasahassaṃ atikkamitvā
kassapasammāsambuddhassa kāle bārāṇasiyaṃ kuṭumbiyagehe nibbattitvā
parinibbute satthari niṭṭhite
yojanike cetiye bahu kaṃsapātiyo kārāpetvā sappimaṇḍassa pūretvā majjhe
ekekaṃ guḷapiṇḍaṃ ṭhapetvā ujjāletvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento
cetiyaṃ parikkhipāpetvā attano sabbamahantaṃ kaṃsapātiṃ kāretvā
sappimaṇḍassa pūretvā tassā mukhavaṭṭiyaṃ samantato vaṭṭisahassaṃ
jālāpetvā majjhaṭṭhāne thūpikaṃ pilotikāya veṭhetvā jālāpetvā kaṃsapātiṃ
sīsenādāya sabbarattiṃ yojanikaṃ cetiyaṃ anupariyāyi. Evaṃ tenāpi
attabhāvena yāvajīvaṃ kalyāṇakammaṃ katvā devaloke nibbatto.
Puna anuppanne buddhe tasmiṃyeva nagare duggatakulassa gehe paṭisandhiṃ
gaṇhitvā sumanaseṭṭhiṃ nāma nissāya vasi, annabhārotissa
nāmaṃ ahosi. So pana sumanaseṭṭhi devasikaṃ
kapaṇaddhikavaṇibbakayācakānaṃ gehadvāre mahādānaṃ deti. Athekadivasaṃ
upariṭṭho nāma paccekabuddho gandhamādanapabbate nirodhasamāpattiṃ
samāpanno. Tato vuṭṭhāya ‘‘ajja kassa anuggahaṃ kātuṃ vaṭṭatī’’ti
vīmaṃsi. Paccekabuddhā ca nāma duggatānukampakā honti.
So ‘‘ajja mayā annabhārassa anuggahaṃ kātuṃ vaṭṭatī’’ti cintetvā ‘‘idāni
annabhāro aṭavito attano gehaṃ āgamissatī’’ti ñatvā pattacīvaramādāya
gandhamādanapabbatā vehāsaṃ abbhuggantvā gāmadvāre annabhārassa sammukhe
paccuṭṭhāsi.
Annabhāro paccekabuddhaṃ tucchapattahatthaṃ disvā paccekabuddhaṃ
abhivādetvā ‘‘api, bhante, bhikkhaṃ labhitthā’’ti pucchi. Labhissāma
mahāpuññāti. ‘‘Bhante, thokaṃ idheva hothā’’ti vegena gantvā attano gehe
mātugāmaṃ pucchi – ‘‘bhadde, mayhaṃ ṭhapitaṃ bhāgabhattaṃ atthi,
natthī’’ti? Atthi sāmīti. So tatova gantvā paccekabuddhassa hatthato
pattamādāya āgantvā ‘‘bhadde, mayaṃ purimabhave kalyāṇakammassa akatattā
bhattaṃ paccāsīsamānā viharāma ,
amhākaṃ dātukāmatāya sati deyyadhammo na hoti, deyyadhamme sati
paṭiggāhakaṃ na labhāma, ajja me upariṭṭhapaccekabuddho diṭṭho,
bhāgabhattañca atthi, mayhaṃ bhāgabhattaṃ imasmiṃ patte pakkhipāhī’’ti.
Byattā itthī ‘‘yato mayhaṃ sāmiko bhāgabhattaṃ deti, mayāpi imasmiṃ dāne
bhāginiyā bhavitabba’’nti attano bhāgabhattampi upariṭṭhassa
paccekabuddhassa patte patiṭṭhapetvā adāsi. Annabhāro pattaṃ āharitvā
paccekabuddhassa hatthe ṭhapetvā, ‘‘bhante, evarūpā dujjīvitā
muccāmā’’ti āha. Evaṃ hotu, mahāpuññāti. So attano uttarasāṭakaṃ ekasmiṃ
padese attharitvā , ‘‘bhante,
idha nisīditvā paribhuñjathā’’ti āha. Paccekabuddho tattha nisīditvā
navavidhaṃ pāṭikūlyaṃ paccavekkhanto paribhuñji. Paribhuttakāle annabhāro
pattadhovanaudakaṃ adāsi. Paccekabuddho niṭṭhitabhattakicco –
‘‘Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;
Sabbe pūrentu saṅkappā, cando pannaraso yathā’’ti. –
Anumodanaṃ katvā maggaṃ paṭipajji. Sumanaseṭṭhissa chatte adhivatthā
devatā ‘‘aho dānaṃ paramadānaṃ upariṭṭhe suppatiṭṭhita’’nti tikkhattuṃ
vatvā sādhukāraṃ adāsi. Sumanaseṭṭhi ‘‘kiṃ tvaṃ maṃ ettakaṃ kālaṃ dānaṃ
dadamānaṃ na passasī’’ti āha. Nāhaṃ tava dāne sādhukāraṃ demi,
annabhārena upariṭṭhapaccekabuddhassa dinnapiṇḍapāte pasīditvā
sādhukāraṃ demīti.
Sumanaseṭṭhi cintesi – ‘‘acchariyaṃ vatidaṃ, ahaṃ ettakaṃ kālaṃ dānaṃ
dento devataṃ sādhukāraṃ dāpetuṃ nāsakkhiṃ. Ayaṃ annabhāro maṃ nissāya
vasanto anurūpassa paṭiggāhakapuggalassa laddhattā ekapiṇḍapātadāneneva
sādhukāraṃ dāpesi, etassa anucchavikaṃ datvā etaṃ piṇḍapātaṃ mama
santakaṃ kātuṃ vaṭṭatī’’ti annabhāraṃ pakkosāpetvā ‘‘ajja tayā kassaci
kiñci dānaṃ dinna’’nti pucchi. Āma, ayya, upariṭṭhapaccekabuddhassa me
attano bhāgabhattaṃ dinnanti. Handa, bho, kahāpaṇaṃ gaṇhitvā etaṃ
piṇḍapātaṃ mayhaṃ dehīti. Na demi ayyāti. So yāva sahassaṃ vaḍḍhesi,
annabhāro ‘‘sahassenāpi na
demī’’ti āha. Hotu, bho, yadi piṇḍapātaṃ na desi, sahassaṃ gaṇhitvā
pattiṃ me dehīti. ‘‘Etampi dātuṃ yuttaṃ vā ayuttaṃ vā na jānāmi, ayyaṃ
pana upariṭṭhapaccekabuddhaṃ pucchitvā sace dātuṃ yuttaṃ bhavissati,
dassāmī’’ti gantvā paccekabuddhaṃ sampāpuṇitvā, ‘‘bhante, sumanaseṭṭhi
mayhaṃ sahassaṃ datvā tumhākaṃ dinnapiṇḍapāte pattiṃ yācati, dammi vā na
dammi vā’’ti . Upamaṃ te
paṇḍita karissāmi. Seyyathāpi kulasatike gāme ekasmiṃyeva ghare dīpaṃ
jāleyya, sesā attano attano telena vaṭṭiṃ temetvā jālāpetvā gaṇheyyuṃ,
purimadīpassa pabhā atthi, natthīti. Atirekatarā, bhante, pabhā hotīti.
Evameva paṇḍita uḷuṅkayāgu vā hotu kaṭacchubhikkhā vā, attano piṇḍapāte
paresaṃ pattiṃ dentassa satassa vā detu sahassassa vā, yattakānaṃ deti,
tattakānaṃ puññaṃ vaḍḍhati. Tvaṃ dento ekameva piṇḍapātaṃ adāsi,
sumanaseṭṭhissa pana pattiyā dinnāya dve piṇḍapātā honti eko tava, eko
ca tassāti.
So paccekabuddhaṃ abhivādetvā sumanaseṭṭhissa santikaṃ gantvā
‘‘piṇḍapāte pattiṃ gaṇha sāmī’’ti āha. Handa, kahāpaṇasahassaṃ gaṇhāti.
Nāhaṃ piṇḍapātaṃ vikkiṇāmi, saddhāya pana tumhākaṃ pattiṃ demīti. Tāta,
tvaṃ mayhaṃ saddhāya pattiṃ desi, ahaṃ pana tuyhaṃ guṇaṃ pūjento
sahassaṃ demi, gaṇha, tātāti. So ‘‘evaṃ hotū’’ti sahassaṃ gaṇhi. Tāta,
tuyhaṃ sahassaṃ laddhakālato paṭṭhāya sahatthā kammakaraṇakiccaṃ natthi,
vīthiyaṃ gharaṃ māpetvā vasa. Yena tuyhaṃ attho, taṃ maṃ āharāpetvā
gaṇhāhīti. Nirodhasamāpattito vuṭṭhitapaccekabuddhassa dinnapiṇḍapāto
nāma taṃdivasameva vipākaṃ deti. Tasmā sumanaseṭṭhi aññaṃ divasaṃ
annabhāraṃ gahetvā rājakulaṃ agacchantopi taṃdivasaṃ gahetvāva gato.
Annabhārassa puññaṃ āgamma rājā seṭṭhiṃ anoloketvā annabhārameva olokesi .
Kiṃ, deva, imaṃ purisaṃ ativiya olokesīti? Aññaṃ divasaṃ adiṭṭhapubbattā
olokemīti. Oloketabbayuttako esa devāti. Ko panassa oloketabbayuttako
guṇoti? Ajja attano bhāgabhattaṃ sayaṃ abhuñjitvā
upariṭṭhapaccekabuddhassa dinnattā mama hatthato sahassaṃ labhi devāti.
Konāmo esoti? Annabhāro nāma devāti.
‘‘Tava hatthato laddhattā mamapi hatthato laddhuṃ arahati, ahampissa
pūjaṃ karissāmī’’ti vatvā sahassaṃ adāsi. Etassa vasanagehaṃ jānātha
bhaṇeti? Sādhu devāti ekaṃ gehaṭṭhānaṃ sodhentā kuddālena
āhatāhataṭṭhāne nidhikumbhiyo gīvāya gīvaṃ āhacca ṭhitā disvā rañño
ārocayiṃsu. Rājā ‘‘tena hi gantvā khanathā’’ti āha. Tesaṃ khanantānaṃ
khanantānaṃ heṭṭhā gacchanti. Puna gantvā rañño ārocayiṃsu. Rājā
‘‘annabhārassa vacanena khanathā’’ti āha. Te gantvā ‘‘annabhārasseva
vacana’’nti khaniṃsu. Kuddālena āhatāhataṭṭhāne ahicchattakamakuḷāni
viya kumbhiyo uṭṭhahiṃsu. Te dhanaṃ āharitvā rañño santike rāsiṃ akaṃsu.
Rājā amacce sannipātetvā ‘‘imasmiṃ nagare kassa aññassa ettakaṃ dhanaṃ
atthī’’ti pucchi. Natthi kassaci devāti. Tena hi ayaṃ annabhāro imasmiṃ
nagare dhanaseṭṭhi nāma hotūti. Taṃdivasameva seṭṭhicchattaṃ labhi.
So tato paṭṭhāya yāvajīvaṃ kalyāṇakammaṃ katvā tato cuto devaloke
nibbatto. Dīgharattaṃ devamanussesu
saṃsaritvā amhākaṃ satthu uppajjanakāle kapilavatthunagare
amittodanasakkassa gehe paṭisandhiṃ gaṇhi. Nāmaggahaṇadivase panassa anuruddhoti
nāmaṃ akaṃsu. Mahānāmasakkassa kaniṭṭhabhātā
satthu cūḷapituputto paramasukhumālo mahāpuñño ahosi.
Suvaṇṇapātiyaṃyevassa bhattaṃ uppajji. Athassa mātā ekadivasaṃ ‘‘mama
puttaṃ natthīti padaṃ jānāpessāmī’’ti ekaṃ suvaṇṇapātiṃ aññāya
suvaṇṇapātiyā pidahitvā tucchakaṃyeva pesesi. Antarāmagge devatā
dibbapūvehi pūresuṃ. Evaṃ mahāpuñño ahosi. Tiṇṇaṃ utūnaṃ anucchavikesu
tīsu pāsādesu alaṅkatanāṭakitthīhi parivuto devo viya sampattiṃ
anubhavi.
Amhākampi bodhisatto tasmiṃ samaye tusitapurā cavitvā
suddhodanamahārājassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā
anukkamena vuddhippatto ekūnatiṃsa vassāni agāramajjhe vasitvā
mahābhinikkhamanaṃ nikkhamitvā anukkamena paṭividdhasabbaññutaññāṇo
bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye
dhammacakkappattanaṃ pavattetvā lokānuggahaṃ karonto rājagahaṃ āgamma
‘‘putto me rājagahaṃ āgato’’ti sutvā ‘‘gacchatha
bhaṇe mama puttaṃ ānethā’’ti pitarā pahite sahassasahassaparivāre dasa
amacce ehibhikkhupabbajjāya pabbājetvā kāḷudāyittherena cārikāgamanaṃ
āyācito rājagahato vīsatisahassabhikkhuparivāro nikkhamitvā
kapilavatthupuraṃ gantvā ñātisamāgame anekehi iddhipāṭihāriyehi
sappāṭihāriyaṃ vicitradhammadesanaṃ katvā mahājanaṃ amatapānaṃ pāyetvā
dutiyadivase pattacīvaramādāya nagaradvāre ṭhatvā ‘‘kiṃ nu kho
kulanagaraṃ āgatānaṃ sabbaññubuddhānaṃ āciṇṇa’’nti āvajjamāno
‘‘sapadānaṃ piṇḍāya caraṇaṃ āciṇṇa’’nti ñatvā sapadānaṃ piṇḍāya caranto
‘‘putto me piṇḍāya caratī’’ti sutvā āgatassa rañño dhammaṃ kathetvā tena
sakanivesanaṃ pavesetvā katasakkārasammāno tattha
kātabbaṃ ñātijanānuggahaṃ katvā rāhulakumāraṃ pabbājetvā nacirasseva
kapilavatthupurato mallaraṭṭhe cārikaṃ caramāno anupiyaambavanaṃ
agamāsi.
Tasmiṃ samaye suddhodanamahārājā sākiyajanaṃ sannipātetvā āha – ‘‘sace
mama putto agāraṃ ajjhāvasissa, rājā abhavissa cakkavattī
sattaratanasamannāgato. Nattāpi me rāhulakumāro khattiyagaṇena saddhiṃ
taṃ parivāretvā acarissa, tumhepi etamatthaṃ jānātha. Idāni pana me
putto buddho jāto, khattiyāvassa parivārā hontu. Tumhe ekekakulato
ekekaṃ dārakaṃ dethā’’ti. Evaṃ vutte ekappahāreneva
sahassakhattiyakumārā pabbajiṃsu. Tasmiṃ samaye mahānāmo kuṭumbasāmiko hoti.
So anuruddhasakkaṃ upasaṅkamitvā etadavoca – ‘‘etarahi, tāta anuruddha,
abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti,
amhākaṃ kule natthi koci agārasmā anagāriyaṃ pabbajito. Tena hi tvaṃ vā
pabbaja, ahaṃ vā pabbajissāmī’’ti. So tassa vacanaṃ sutvā gharāvāse
ruciṃ akatvā attasattamo agārasmā anagāriyaṃ pabbajito. Tassa
pabbajjānukkamo saṅghabhedakakkhandhake (cūḷava. 330 ādayo) āgatova.
Evaṃ anupiyaambavanaṃ gantvā pabbajitesu pana tesu tasmiṃyeva antovasse
bhaddiyatthero arahattaṃ pāpuṇi. Anuruddhatthero dibbacakkhuṃ
nibbattesi, devadatto aṭṭha samāpattiyo nibbattesi, ānandatthero
sotāpattiphale patiṭṭhāsi,
bhagutthero ca kimilatthero ca pacchā arahattaṃ pāpuṇiṃsu. Tesaṃ pana
sabbesampi therānaṃ attano attano āgataṭṭhāne pubbapatthanābhinīhāro
āgamissati. Ayaṃ pana anuruddhatthero dhammasenāpatissa santike
kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsamigadāyaṃ gantvā
samaṇadhammaṃ karonto satta
mahāpurisavitakke vitakkesi, aṭṭhame kilamati. Satthā ‘‘anuruddho
aṭṭhame mahāpurisavitakke kilamatī’’ti ñatvā ‘‘tassa saṅkappaṃ
pūressāmī’’ti tattha gantvā paññattavarabuddhāsane nisinno aṭṭhamaṃ
mahāpurisavitakkaṃ pūretvā catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ
mahāariyavaṃsapaṭipadaṃ (a. ni. 8.30) kathetvā ākāse uppatitvā
bhesakalāvanameva gato.
Thero tathāgate gatamatteyeva tevijjo mahākhīṇāsavo hutvā ‘‘satthā
mayhaṃ manaṃ jānitvā āgantvā aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā adāsi.
So ca me manoratho matthakaṃ patto’’ti buddhānaṃ dhammadesanaṃ attano ca
paṭividdhadhammaṃ ārabbha imā gāthā abhāsi –
‘‘Mama saṅkappamaññāya, satthā loke anuttaro;
Manomayena kāyena, iddhiyā upasaṅkami.
‘‘Yathā me ahu saṅkappo, tato uttari desayi;
Nippapañcarato buddho, nippapañcamadesayi.
‘‘Tassāhaṃ dhammamaññāya,
vihāsiṃ sāsane rato;
Tisso vijjā anuppatto, kataṃ buddhassa sāsana’’nti. (theragā. 901-903);
Atha naṃ aparabhāge satthā jetavanamahāvihāre viharanto ‘‘mama sāsane
dibbacakkhukānaṃ anuruddho aggo’’ti aggaṭṭhāne ṭhapesi.
Bhaddiyattheravatthu
193. Chaṭṭhe uccākulikānanti
ucce kule jātānaṃ. Bhaddiyoti
anuruddhattherena saddhiṃ nikkhamanto sakyarājā. Kāḷigodhāya
puttoti kāḷavaṇṇā sā devī, godhāti panassā nāmaṃ .
Tasmā kāḷigodhāti vuccati ,
tassā puttoti attho. Kasmā panāyaṃ uccākulikānaṃ aggoti vutto, kiṃ tato
uccākulikatarā natthīti? Āma natthi. Tassa hi mātā sākiyānīnaṃ antare
vayena sabbajeṭṭhikā, soyeva ca sākiyakule sampattaṃ rajjaṃ pahāya
pabbajito. Tasmā uccākulikānaṃ aggoti vutto. Apica
pubbapatthanānubhāvena cesa anupaṭipāṭiyā pañca jātisatāni rājakule
nibbattitvā rajjaṃ kāresiyeva. Imināpi kāraṇena uccākulikānaṃ aggoti
vutto.
Pañhakamme panassa ayamanupubbikathā – ayampi hi atīte
padumuttarabuddhakāle mahābhogakule nibbatto vuttanayeneva
dhammassavanatthāya gato. Taṃdivasaṃ satthāraṃ ekaṃ bhikkhuṃ
uccākulikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘mayāpi anāgate
ekassa buddhassa sāsane uccākulikānaṃ bhikkhūnaṃ aggena bhavituṃ
vaṭṭatī’’ti tathāgataṃ nimantetvā satta divasāni buddhappamukhassa
bhikkhusaṅghassa mahādānaṃ datvā, ‘‘bhante, ahaṃ imassa dānassa phalena
nāññaṃ sampattiṃ ākaṅkhāmi, anāgate pana ekassa buddhassa sāsane
uccākulikānaṃ bhikkhūnaṃ aggo bhaveyya’’nti patthayitvā pādamūle
nipajji.
Satthā anāgataṃ olokento samijjhanabhāvaṃ disvā ‘‘samijjhissati te idaṃ
kammaṃ, ito kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ
tassa sāsane uccākulikānaṃ bhikkhūnaṃ
aggo bhavissasī’’ti byākaritvā bhattānumodanaṃ katvā vihāraṃ agamāsi.
Sopi taṃ byākaraṇaṃ labhitvā uccākulikasaṃvattanikakammaṃ pucchitvā
dhammāsanāni kāretvā tesu paccattharaṇāni santharāpetvā dhammabījaniyo
dhammakathikavaṭṭaṃ uposathāgāre padīpateladānanti evaṃ yāvajīvaṃ
bahuvidhaṃ kalyāṇakammaṃ
katvā tattha kālakato devesu ca manussesu ca saṃsaranto
kassapadasabalassa ca amhākañca bhagavato antare bārāṇasiyaṃ
kuṭumbiyaghare nibbatto.
Tena ca samayena sambahulā paccekabuddhā gandhamādanapabbatā āgamma
bārāṇasiyaṃ gaṅgāya tīre phāsukaṭṭhāne nisīditvā piṇḍapātaṃ
paribhuñjanti. So kuṭumbiyo tesaṃ nibaddhameva tasmiṃ ṭhāne
bhattavissaggakaraṇaṃ ñatvā aṭṭha
pāsāṇaphalakāni attharitvā yāvajīvaṃ paccekabuddhe upaṭṭhahi. Athekaṃ
buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde
kapilavatthunagare khattiyakule nibbatti. Nāmaggahaṇadivase cassa bhaddiyakumāroti
nāmaṃ akaṃsu. So vayaṃ āgamma heṭṭhā anuruddhasutte vuttanayeneva
channaṃ khattiyānaṃ abbhantaro hutvā satthari anupiyaambavane viharante
satthu santike pabbajitvā arahattaṃ pāpuṇi. Atha satthā aparabhāge
jetavanamahāvihāre viharanto ‘‘mama sāsane uccākulikānaṃ kāḷigodhāya
putto bhaddiyatthero aggo’’ti aggaṭṭhāne ṭhapesi.
Lakuṇḍakabhaddiyattheravatthu
194. Sattame mañjussarānanti
madhurassarānaṃ. Lakuṇḍakabhaddiyoti
ubbedhena rasso, nāmena bhaddiyo. Tassāpi pañhakamme ayamanupubbikathā –
ayampi hi padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto
vuttanayeneva dhammassavanatthāya vihāraṃ gato. Tasmiṃ samaye satthāraṃ
ekaṃ mañjussaraṃ bhikkhuṃ etadagge ṭhapentaṃ disvā ‘‘aho vatāhampi
anāgate ayaṃ bhikkhu viya ekassa buddhassa sāsane mañjussarānaṃ
bhikkhūnaṃ aggo bhaveyya’’nti cittaṃ uppādetvā
satthāraṃ nimantetvā satta divasāni buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā, ‘‘bhante, ahaṃ imassa dānassa phalena na aññaṃ
sampattiṃ ākaṅkhāmi, anāgate pana ekassa buddhassa sāsane mañjussarānaṃ
bhikkhūnaṃ aggo bhaveyya’’nti patthayitvā satthupādamūle nipajji. Satthā
anāgataṃ olokento samijjhanabhāvaṃ disvā ‘‘samijjhissati te idaṃ kammaṃ,
ito kappasatasahassāvasāne gotamo
nāma buddho uppajjissati, tvaṃ tassa sāsane mañjussarānaṃ bhikkhūnaṃ
aggo bhavissasī’’ti byākaritvā vihāraṃ agamāsi.
Sopi taṃ byākaraṇaṃ labhitvā yāvajīvaṃ kalyāṇakammaṃ katvā tato kālakato
devesu ca manussesu ca saṃsaranto vipassīsammāsambuddhakāle cittapattakokilo nāma
hutvā kheme migadāye vasanto ekadivasaṃ himavantaṃ gantvā madhuraṃ
ambaphalaṃ tuṇḍena gahetvā āgacchanto bhikkhusaṅghaparivutaṃ satthāraṃ
disvā cintesi – ‘‘ahaṃ aññesu divasesu rittako tathāgataṃ passāmi, ajja
pana me imaṃ ambapakkaṃ puttakānaṃ atthāya
āgataṃ. Tesaṃ aññampi āharitvā dassāmi, imaṃ pana dasabalassa dātuṃ
vaṭṭatī’’ti otaritvā ākāse carati. Satthā tassa cittaṃ ñatvā
asokattheraṃ nāma upaṭṭhākaṃ olokesi. So pattaṃ nīharitvā satthu hatthe
ṭhapesi. So kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā
tattheva nisīditvā taṃ paribhuñji. Kokilo pasannacitto punappunaṃ
dasabalassa guṇe āvajjetvā dasabalaṃ vanditvā attano kulāvakaṃ gantvā
sattāhaṃ pītisukhena vītināmesi. Ettakaṃ tasmiṃ attabhāve kalyāṇakammaṃ,
imināssa kammena saro madhuro ahosi.
Kassapasammāsambuddhakāle pana cetiye āraddhe ‘‘kiṃpamāṇaṃ karoma?
Sattayojanappamāṇaṃ. Atimahantaṃ etaṃ, chayojanaṃ karoma.
Idampi atimahantaṃ, pañcayojanaṃ karoma, catuyojanaṃ, tiyojanaṃ,
dviyojana’’nti vutte ayaṃ tadā jeṭṭhavaḍḍhakī hutvā ‘‘etha, bho, anāgate
sukhapaṭijaggiyaṃ kātuṃ vaṭṭatī’’ti vatvā rajjuṃ ādāya parikkhipanto
gāvutamattake ṭhatvā ‘‘ekekaṃ mukhaṃ gāvutaṃ gāvutaṃ hotu, cetiyaṃ
yojanāvaṭṭaṃ yojanubbedhaṃ bhavissatī’’ti āha. Te tassa vacane aṭṭhaṃsu.
Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena kammena
nibbattanibbattaṭṭhāne aññehi hīnatarappamāṇo ahosi. So amhākaṃ satthu
kāle sāvatthiyaṃ mahābhogakule nibbatti. ‘‘Bhaddiyo’’tissa nāmaṃ akaṃsu.
So vayappatto satthari jetavanamahāvihāre paṭivasante vihāraṃ gantvā
dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā satthu santike
kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto arahattaṃ pāpuṇi. Atha
naṃ satthā aparabhāge ariyavaragaṇamajjhe nisinno mañjussarānaṃ
bhikkhūnaṃ aggaṭṭhāne ṭhapesi.
Piṇḍolabhāradvājattheravatthu
195. Aṭṭhame sīhanādikānanti
sīhanādaṃ nadantānaṃ. Piṇḍolabhāradvājoti
so kira arahattaṃ pattadivase avāpuraṇaṃ ādāya vihārena vihāraṃ
pariveṇena pariveṇaṃ gantvā ‘‘yassa magge vā phale vā kaṅkhā atthi, so
maṃ pucchatū’’ti sīhanādaṃ nadanto vicari. Buddhānampi purato ṭhatvā
‘‘imasmiṃ , bhante, sāsane
katabbakiccaṃ mayhaṃ matthakaṃ patta’’nti sīhanādaṃ nadi. Tasmā
sīhanādikānaṃ aggo nāma jāto.
Pañhakamme panassa ayamanupubbikathā – ayaṃ kira
padumuttarabuddhakāle pabbatapāde sīhayoniyaṃ nibbatto. Satthā
paccūsasamaye lokaṃ volokento tassa hetusampattiṃ disvā haṃsavatiyaṃ
piṇḍāya caritvā pacchābhattaṃ sīhe gocarāya pakkante tassa vasanaguhaṃ
pavisitvā ākāse pallaṅkaṃ ābhujitvā nirodhaṃ samāpajjitvā nisīdi. Sīho
gocaraṃ labhitvā nivatto guhādvāre ṭhito antoguhāyaṃ dasabalaṃ nisinnaṃ
disvā ‘‘mama vasanaṭṭhānaṃ āgantvā añño satto nisīdituṃ samattho nāma
natthi, mahanto vatāyaṃ puriso, yo antoguhāyaṃ pallaṅkaṃ ābhujitvā
nisinno. Sarīrappabhāpissa samantā pharitvā gatā, mayā evarūpaṃ
acchariyaṃ nadiṭṭhapubbaṃ. Ayaṃ puriso imasmiṃ loke pūjaneyyānaṃ aggo
bhavissati, mayāpissa yathāsatti yathābalaṃ sakkāraṃ kātuṃ vaṭṭatī’’ti
jalajathalajāni nānākusumāni āharitvā bhūmito yāva nisinnapallaṅkaṭṭhānā
pupphāsanaṃ santharitvā sabbarattiṃ sammukhaṭṭhāne tathāgataṃ
namassamāno aṭṭhāsi. Punadivase purāṇapupphāni apanetvā navapupphehi
āsanaṃ santhari.
Eteneva niyāmena satta divasāni pupphāsanaṃ paññāpetvā
balavapītisomanassaṃ nibbattetvā guhādvāre ārakkhaṃ gaṇhi. Sattame
divase satthā nirodhato vuṭṭhāya guhādvāre aṭṭhāsi. Sīhopi migarājā
tathāgataṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā
paṭikkamitvā aṭṭhāsi. Satthā ‘‘vaṭṭissati ettako upanissayo etassā’’ti
vehāsaṃ abbhuggantvā vihārameva gato.
Sopi sīho buddhaviyogena dukkhito kālaṃ katvā haṃsavatīnagare
mahāsālakule paṭisandhiṃ gaṇhitvā vayappatto ekadivasaṃ nagaravāsīhi
saddhiṃ vihāraṃ gantvā dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ
sīhanādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā vuttanayeneva sattāhaṃ
mahādānaṃ pavattetvā taṃ ṭhānantaraṃ patthetvā satthārā samijjhanabhāvaṃ
disvā byākato yāvajīvaṃ kusalaṃ katvā tattha kālakato devesu ca
manussesu ca saṃsaranto
imasmiṃ buddhuppāde rājagahanagare brāhmaṇamahāsālakule nibbatti. Nāmena
bhāradvājo nāma ahosi. So vayappatto tayo vede uggahetvā pañca
māṇavasatāni mante vācento vicarati. So attano jeṭṭhakabhāvena
nimantanaṭṭhānesu sabbesaṃ bhikkhaṃ sayameva sampaṭicchi. Eso kira
īsakaṃ loladhātuko ahosi. So tehi māṇavehi saddhiṃ ‘‘kuhiṃ yāgu kuhiṃ
bhatta’’nti yāgubhattakhajjakāneva pariyesamāno carati. So
gatagataṭṭhāne piṇḍameva paṭimānento caratīti piṇḍolabhāradvājoteva
paññāyi.
So ekadivasaṃ satthari rājagahamanuppatte dhammakathaṃ sutvā
paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ pāpuṇi.
Arahattaṃ pattavelāyameva avāpuraṇaṃ ādāya vihārena vihāraṃ pariveṇena
pariveṇaṃ gantvā ‘‘yassa magge vā phale vā kaṅkhā atthi, so maṃ
pucchatū’’ti sīhanādaṃ nadanto vicari. So ekadivasaṃ rājagahaseṭṭhinā
veḷuparamparāya ussāpetvā ākāse laggitaṃ jayasumanavaṇṇaṃ
candanasārapattaṃ iddhiyā ādāya sādhukāraṃ dadantena mahājanena parivuto
vihāraṃ āgantvā tathāgatassa hatthe ṭhapesi. Satthā jānantova paṭipucchi
– ‘‘kuto te, bhāradvāja, ayaṃ patto laddho’’ti? So laddhakāraṇaṃ
kathesi. Satthā ‘‘tvaṃ evarūpaṃ uttarimanussadhammaṃ mahājanassa
dassesi, akattabbaṃ tayā kata’’nti anekapariyāyena vigarahitvā ‘‘na,
bhikkhave, gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ
dassetabbaṃ, yo dasseyya, āpatti dukkaṭassā’’ti (cūḷava. 252)
sikkhāpadaṃ paññāpesi.
Atha bhikkhusaṅghamajjhe kathā udapādi – ‘‘sīhanādiyatthero arahattaṃ
pattadivase bhikkhusaṅghamajjhe ‘yassa magge vā phale vā kaṅkhā atthi,
so maṃ pucchatū’ti kathesi. Buddhānampi sammukhe attano arahattappattiṃ
kathesi, aññe sāvakā tuṇhī ahesuṃ. Attano sīhanādiyabhāveneva
mahājanassa pasādaṃ janetvā vehāsaṃ abbhuggantvā candanasārapattañca
gaṇhī’’ti. Te bhikkhū ime tayopi guṇe ekato katvā satthu kathayiṃsu.
Buddhā ca nāma garahitabbayuttakaṃ garahanti, pasaṃsitabbayuttakaṃ
pasaṃsantīti imasmiṃ ṭhāne therassa pasaṃsitabbayuttameva aṅgaṃ gahetvā
‘‘tiṇṇaṃ kho pana, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā bhāradvājo
bhikkhu aññaṃ byākāsi – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ
karaṇīyaṃ , nāparaṃ
itthattāyāti pajānāmī’ti. Katamesaṃ tiṇṇaṃ? Satindriyassa,
samādhindriyassa, paññindriyassa. Imesaṃ kho, bhikkhave, tiṇṇaṃ
indriyānaṃ bhāvitattā bahulīkatattā bhāradvājo bhikkhu aññaṃ byākāsi –
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ
itthattāyāti pajānāmī’’’ti (saṃ. ni. 5.519) theraṃ pasaṃsitvā
sīhanādikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi.
Mantāṇiputtapuṇṇattheravatthu
196. Navame puṇṇo
mantāṇiputtoti nāmena puṇṇo, mantāṇibrāhmaṇiyā pana so puttoti
mantāṇiputto. Tassa pañhakamme ayamanupubbikathā – ayaṃ kira
padumuttaradasabalassa uppattito puretarameva haṃsavatīnagare
brāhmaṇamahāsālakule nibbatti. Tassa nāmaggahaṇadivase gotamoti nāmaṃ
akaṃsu. So vayappatto tayo vede uggaṇhitvā sabbasippesu kovido hutvā
pañcamāṇavakasataparivāro vicaranto
tayopi vede oloketvā mokkhadhammaṃ adisvā ‘‘idaṃ vedattayaṃ nāma
kadalikkhandho viya bahi maṭṭhaṃ anto nissāraṃ, imaṃ gahetvā vicaraṇaṃ
thusakoṭṭanasadisaṃ hoti. Kiṃ me iminā’’ti isipabbajjaṃ pabbajitvā
brahmavihāre nibbattetvā ‘‘aparihīnajjhāno brahmalokokūpapanno
bhavissāmī’’ti pañcahi māṇavakasatehi saddhiṃ pabbatapādaṃ gantvā
isipabbajjaṃ pabbaji. Tassa parivārāni aṭṭhārassa jaṭilasahassāni
ahesuṃ. So pañca abhiññā aṭṭha samāpattiyo nibbattetvā tesampi
kasiṇaparikammaṃ ācikkhi. Te tassa ovāde ṭhatvā sabbepi pañca abhiññā
aṭṭha samāpattiyo nibbattesuṃ.
Addhāne atikkante tassa gotamatāpasassa mahallakakāle
padumuttaradasabalo paṭhamābhisambodhiṃ patvā pavattitavaradhammacakko
bhikkhusatasahassaparivāro haṃsavatīnagaraṃ upanissāya vihāsi. So
ekadivasaṃ paccūsasamaye lokaṃ olokento gotamatāpasassa parisāya arahattūpanissayaṃ
gotamatāpasassa ca ‘‘ahaṃ anāgate uppajjamānakabuddhassa sāsane
dhammakathikabhikkhūnaṃ aggo bhaveyya’’nti patthanabhāvañca disvā pātova
sarīrapaṭijagganaṃ katvā attano pattacīvaraṃ sayameva gahetvā
aññātakavesena gotamatāpasassa antevāsikesu vanamūlaphalāphalatthāya
gatesu gantvā gotamassa paṇṇasālādvāre aṭṭhāsi. Gotamo buddhānaṃ
uppannabhāvaṃ ajānantopi dūratova dasabalaṃ disvā ‘‘ayaṃ puriso lokato
mutto hutvā paññāyati, yathā assa sarīranipphatti
yehi ca lakkhaṇehi samannāgato agāramajjhe vā tiṭṭhanto cakkavattī rājā
hoti, pabbajanto vā vivaṭṭacchado sabbaññubuddho hotī’’ti ñatvā
paṭhamadassaneneva dasabalaṃ abhivādetvā ‘‘ito etha bhagavā’’ti
buddhāsanaṃ paññāpetvā adāsi. Tathāgato tāpasassa dhammaṃ desayamāno
nisīdi.
Tasmiṃ samaye te jaṭilā
‘‘paṇītapaṇītaṃ vanamūlaphalāphalaṃ ācariyassa datvā sesakaṃ
paribhuñjissāmā’’ti āgacchantā dasabalaṃ uccāsane, ācariyaṃ pana
nīcāsane nisinnaṃ disvā ‘‘passatha, mayaṃ ‘imasmiṃ loke amhākaṃ
ācariyena uttaritaro natthī’ti vicarāma. Idāni pana no ācariyaṃ nīcāsane
nisīdāpetvā uccāsane nisinnako eko paññāyati, mahanto vatāyaṃ puriso
bhavissatī’’ti piṭakāni gahetvā āgacchanti. Gotamatāpaso ‘‘ime maṃ
dasabalassa santike vandeyyu’’nti bhīto dūrato āha – ‘‘tātā, mā maṃ
vandittha, sadevake loke aggapuggalo sabbesaṃ vandanāraho puriso idha
nisinno, etaṃ vandathā’’ti. Tāpasā ‘‘na ajānitvā ācariyo kathessatī’’ti
sabbeva tathāgatassa pāde vandiṃsu. ‘‘Tātā, amhākaṃ aññaṃ dasabalassa
dātabbayuttakaṃ bhojanaṃ natthi, imaṃ vanamūlaphalāphalaṃ dassāmā’’ti
paṇītapaṇītaṃ buddhānaṃ patte patiṭṭhāpesi. Satthā vanamūlaphalāphalaṃ
paribhuñji. Tadanantaraṃ tāpasopi saddhiṃ antevāsikehi paribhuñji.
Satthā bhattakiccaṃ katvā ‘‘dve aggasāvakā bhikkhusatasahassaṃ gahetvā
āgacchantū’’ti cintesi. Tasmiṃ khaṇe aggasāvako mahādevalatthero ‘‘kahaṃ
nu kho satthā gato’’ti
āvajjento ‘‘satthā amhākaṃ āgamanaṃ paccāsīsatī’’ti bhikkhusatasahassaṃ
gahetvā satthu santikaṃ gantvā vanditvā namassamāno aṭṭhāsi.
Gotamo antevāsike āha – ‘‘tātā, amhākaṃ añño sakkāro natthi,
bhikkhusaṅgho dukkhena ṭhito. Buddhappamukhassa bhikkhusaṅghassa
pupphāsanaṃ paññāpessāma, jalajathalajapupphāni āharathā’’ti. Te
tāvadeva pabbatapādato vaṇṇagandhasampannāni pupphāni iddhiyā āharitvā
sāriputtattherassa vatthumhi vuttanayeneva āsanāni paññāpayiṃsu.
Nirodhasamāpattisamāpajjanampi chattadhāraṇampi sabbaṃ vuttanayeneva
veditabbaṃ.
Satthā sattame divase nirodhato vuṭṭhāya
parivāretvā ṭhite tāpase disvā dhammakathikabhāve etadaggappattaṃ
sāvakaṃ āmantesi – ‘‘iminā bhikkhu isigaṇena mahāsakkāro kato, etesaṃ
pupphāsanānumodanaṃ karohī’’ti.
So satthu vacanaṃ sampaṭicchitvā tīṇi piṭakāni sammasitvā anumodanaṃ
akāsi. Tassa desanāpariyosāne satthā sayaṃ brahmaghosaṃ nicchāretvā
dhammaṃ desesi. Desanāpariyosāne ṭhapetvā gotamatāpasaṃ sesā aṭṭhārasa
sahassajaṭilā arahattaṃ pāpuṇiṃsu.
Gotamo pana tenattabhāvena paṭivedhaṃ kātuṃ asakkonto bhagavantaṃ āha –
‘‘bhagavā yena bhikkhunā paṭhamaṃ dhammo desito, ko nāma ayaṃ tumhākaṃ
sāsane’’ti? Ayaṃ gotama mayhaṃ sāsane dhammakathikānaṃ aggoti. ‘‘Ahampi,
bhante, imassa satta divasāni katassa adhikārassa phalena ayaṃ bhikkhu
viya anāgate ekassa buddhassa sāsane dhammakathikānaṃ aggo bhaveyya’’nti
patthanaṃ katvā pādamūle nipajji.
Satthā anāgataṃ oloketvā anantarāyenassa patthanāya samijjhanabhāvaṃ
ñatvā ‘‘anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati,
tvaṃ tassa sāsane dhammakathikānaṃ aggo bhavissasī’’ti byākaritvā te
arahattappatte tāpase ‘‘etha bhikkhavo’’ti āha. Sabbe
antarahitakesamassū iddhimayapattacīvaradharā vassasaṭṭhikattherasadisā ahesuṃ.
Satthā bhikkhusaṅghamādāya vihāraṃ gato.
Gotamopi yāvajīvaṃ tathāgataṃ paricaritvā yathābalaṃ kalyāṇakammaṃ katvā
kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato
kāle kapilavatthunagarassa avidūre doṇavatthubrāhmaṇagāme
brāhmaṇamahāsālakule nibbatti. Tassa nāmaggahaṇadivase puṇṇamāṇavoti
nāmaṃ akaṃsu. Satthari abhisambodhiṃ patvā pavattitavaradhammacakke
anupubbena āgantvā rājagahaṃ upanissāya viharante aññāsikoṇḍaññatthero
kapilavatthuṃ gantvā attano bhāgineyyaṃ puṇṇamāṇavaṃ pabbājetvā
punadivase dasabalassa santikaṃ
āgantvā bhagavantaṃ vanditvā āpucchitvā nivāsatthāya chaddantadahaṃ
gato. Puṇṇopi mantāṇiputto mātulena aññāsikoṇḍaññattherena saddhiṃ
dasabalassa santikaṃ agantvā ‘‘mayhaṃ pabbajitakiccaṃ matthakaṃ
pāpetvāva dasabalassa santikaṃ gamissāmī’’ti kapilavatthusmiṃyeva ohīno
yonisomanasikāre kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tassa
santike pabbajitakulaputtāpi pañcasatā ahesuṃ. Thero sayaṃ
dasakathāvatthulābhitāya tepi dasahi kathāvatthūhi ovadati. Te tassa
ovāde ṭhatvā sabbeva arahattaṃ pattā.
Te attano pabbajitakiccaṃ
matthakaṃ pattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu – ‘‘bhante,
amhākaṃ kiccaṃ matthakaṃ pattaṃ, dasannañca mahākathāvatthūnaṃ lābhino,
samayo no dasabalaṃ passitu’’nti. Thero tesaṃ kathaṃ sutvā cintesi –
‘‘mama dasakathāvatthulābhitaṃ satthā jānāti, ahaṃ dhammaṃ desento dasa
kathāvatthūni amuñcantova desemi. Mayi gacchante sabbepime bhikkhū
parivāretvā gacchissanti, evaṃ gaṇasaṅgaṇikāya gantvā pana ayuttaṃ
mayhaṃ dasabalaṃ passituṃ, ime tāva gantvā passantū’’ti te bhikkhū āha –
‘‘āvuso, tumhe purato gantvā tathāgataṃ passatha, mama vacanena
dasabalassa pāde vandatha, ahampi tumhākaṃ gatamaggena gamissāmī’’ti.
Te therā sabbepi dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe
dasakathāvatthulābhino attano upajjhāyassa ovādaṃ abhinditvā anupubbena cārikaṃ
carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā
dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ
buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā
tehi saddhiṃ ‘‘kacci, bhikkhave, khamanīya’’ntiādinā nayena
madhurapaṭisanthāraṃ katvā ‘‘kuto ca tumhe, bhikkhave, āgacchathā’’ti
pucchi. Tehi ‘‘jātibhūmito’’ti vutte ‘‘ko nu kho, bhikkhave,
jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīhi evaṃ sambhāvito
attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā’’ti
dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi ‘‘puṇṇo nāma, bhante, āyasmā
mantāṇiputto’’ti ārocayiṃsu. Taṃ kathaṃ sutvā āyasmā sāriputto therassa
dassanakāmo ahosi.
Atha satthā rājagahato sāvatthiṃ agamāsi. Puṇṇatthero dasabalassa tattha
āgatabhāvaṃ sutvā ‘‘satthāraṃ passissāmī’’ti gantvā
antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. Satthā tassa dhammaṃ desesi.
Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ
gantvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Sāriputtattheropi
tassa gamanaṃ sutvā sīsānulokiko gantvā okāsaṃ sallakkhetvā taṃ
rukkhamūlaṃ upasaṅkamitvā therena saddhiṃ sammoditvā sattavisuddhikkamaṃ
pucchi. Theropissa pucchitaṃ pucchitaṃ byākāsi. Te aññamaññassa
subhāsitaṃ samanumodiṃsu. Atha satthā aparabhāge bhikkhusaṅghamajjhe
nisinno theraṃ dhammakathikānaṃ aggaṭṭhāne ṭhapesīti.
Mahākaccānattheravatthu
197. Dasame saṃkhittena
bhāsitassāti saṃkhittena kathitadhammassa. Vitthārena
atthaṃ vibhajantānanti taṃ desanaṃ vitthāretvā atthaṃ
vibhajamānānaṃ. Aññe kira tathāgatassa saṅkhepavacanaṃ atthavasena vā
pūretuṃ sakkonti
byañjanavasena vā, ayaṃ pana thero ubhayavasenapi sakkoti. Tasmā aggoti
vutto. Pubbapatthanāpi cassa evarūpāva.
Ayaṃ panassa pañhakamme
anupubbikathā – ayaṃ kira padumuttarasammāsambuddhakāle
gahapatimahāsālakule nibbattitvā vuddhippatto ekadivasaṃ vuttanayeneva
vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ attanā
saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne
ṭhapentaṃ ekaṃ bhikkhuṃ disvā ‘‘mahanto vatāyaṃ bhikkhu, yaṃ satthā evaṃ
vaṇṇeti, mayāpi anāgate ekassa buddhassa sāsane evarūpena bhavituṃ
vaṭṭatī’’ti satthāraṃ nimantetvā vuttanayeneva sattāhaṃ mahādānaṃ datvā,
‘‘bhante, ahaṃ imassa sakkārassa phalena na aññaṃ sampattiṃ patthemi,
anāgate pana ekassa buddhassa sāsane ito sattadivasamatthake tumhehi
ṭhānantare ṭhapitabhikkhu viya ahampi taṃ ṭhānantaraṃ labheyya’’nti
patthanaṃ katvā pādamūle nipajji. Satthā anāgataṃ olokento
‘‘samijjhissati imassa kulaputtassa patthanā’’ti disvā ‘‘ambho,
kulaputta, anāgate kappasatasahassāvasāne gotamo nāma buddho
uppajjissati, tvaṃ tassa sāsane saṃkhittena bhāsitassa vitthārena atthaṃ
vibhajantānaṃ aggo bhavissasī’’ti byākaritvā anumodanaṃ katvā pakkāmi.
Sopi kulaputto yāvajīvaṃ kusalaṃ katvā kappasatasahassaṃ devamanussesu
saṃsaritvā kassapabuddhakāle bārāṇasiyaṃ kulagehe paṭisandhiṃ gahetvā
satthari parinibbute suvaṇṇacetiyakaraṇaṭṭhānaṃ gantvā
satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā ‘‘bhagavā mayhaṃ
nibbattanibbattaṭṭhāne sarīraṃ suvaṇṇavaṇṇaṃ hotū’’ti patthanaṃ akāsi.
Tato yāvajīvaṃ kusalakammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā
amhākaṃ dasabalassa uppattikāle ujjeninagare purohitassa gehe nibbatti.
Tassa nāmaggahaṇadivase ‘‘mayhaṃ putto suvaṇṇavaṇṇasarīro attanāva
attano nāmaṃ gahetvā āgato’’ti kañcanamāṇavotevassa nāmaṃ akaṃsu .
So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ
labhi. So gottavasena kaccāno nāma jāto.
Caṇḍapajjotarājā amacce sannipātetvā āha – ‘‘buddho loke nibbatto, taṃ
ānetuṃ samatthā gantvā ānetha tātā’’ti. Deva, añño dasabalaṃ ānetuṃ
samattho nāma natthi, ācariyo kaccānabrāhmaṇova samattho,
taṃ pahiṇathāti. Rājā taṃ pakkosāpetvā, ‘‘tāta, dasabalassa santikaṃ
gacchāhī’’ti āha. Gantvā pabbajituṃ labhanto gamissāmi, mahārājāti.
Yaṃkiñci katvā tathāgataṃ ānehi, tātāti. So ‘‘buddhānaṃ santikaṃ
gacchantassa mahāparisāya kammaṃ natthī’’ti attaṭṭhamo agamāsi. Athassa
satthā dhammaṃ desesi. Desanāpariyosāne saddhiṃ sattahi janehi saha
paṭisambhidāhi arahattaṃ pāpuṇi. Satthā ‘‘etha bhikkhavo’’ti hatthaṃ
pasāresi. Taṃkhaṇaṃyeva sabbeva antarahitakesamassū
iddhimayapattacīvaradharā vassasaṭṭhikattherā viya jātā.
Thero attano kicce matthakaṃ patte tuṇhībhāvena anisīditvā
kāḷudāyitthero viya satthu ujjenigamanatthāya gamanavaṇṇaṃ kathesi.
Satthā tassa vacanaṃ sutvā ‘‘kaccāno attano jātibhūmiyaṃ mama gamanaṃ
paccāsīsatī’’ti aññāsi. Buddhā ca nāma ekaṃ kāraṇaṃ paṭicca gantuṃ
ayuttaṭṭhānaṃ na gacchanti. Tasmā theraṃ āha – ‘‘tvaṃyeva bhikkhu
gaccha, tayi gatepi rājā pasīdissatī’’ti. Thero ‘‘buddhānaṃ dve kathā
nāma natthī’’ti tathāgataṃ vanditvā attanā saddhiṃ āgatehi sattahi
bhikkhūhi saddhiṃ ujjeniṃ gacchanto
antarāmagge telapanāḷi nāma nigamo, tattha piṇḍāya cari. Tasmiṃ ca
nigame dve seṭṭhidhītaro. Tāsu ekā parijiṇṇakule nibbattā duggatā
mātāpitūnaṃ accayena dhātiṃ nissāya jīvati. Attabhāvo panassā samiddho,
kesā aññāhi ativiya dīghā. Tasmiṃyeva nigame aññā issaraseṭṭhikulassa
dhītā nikkesikā. Sā tato pubbe tassā samīpaṃ pesetvā ‘‘sataṃ vā sahassaṃ
vā dassāmī’’ti vatvāpi kese āharāpetuṃ nāsakkhi.
Tasmiṃ pana divase sā seṭṭhidhītā mahākaccānattheraṃ sattahi bhikkhūhi
parivutaṃ tucchapattaṃ āgacchantaṃ disvā ‘‘ayaṃ suvaṇṇavaṇṇo eko
brahmabandhubhikkhu yathādhoteneva pattena āgacchati, mayhañca aññaṃ
dhanaṃ natthi. Asukaseṭṭhidhītā pana imesaṃ kesānaṃ atthāya pesesi.
Idāni ito laddhauppādena
sakkā therassa deyyadhammaṃ dātu’’nti dhātiṃ pesetvā there nimantetvā
antogehe nisīdāpesi. Therānaṃ nisinnakāle gabbhaṃ pavisitvā dhātiyā
attano kese kappāpetvā, ‘‘amma ,
ime kese asukāya nāma seṭṭhidhītāya datvā yaṃ sā deti, taṃ āhara,
ayyānaṃ piṇḍapātaṃ dassāmā’’ti. Dhāti piṭṭhihatthena assūni puñchitvā
ekena hatthena hadayamaṃsaṃ sandhāretvā therānaṃ santike paṭicchādetvā
te kese ādāya tassā seṭṭhidhītāya santikaṃ gatā.
Paṇiyaṃ nāma sāravantampi sayaṃ upanītaṃ gāravaṃ na janeti, tasmā sā
seṭṭhidhītā cintesi – ‘‘ahaṃ pubbe bahunāpi dhanena ime kese āharāpetuṃ
nāsakkhiṃ, idāni pana chinnakālato paṭṭhāya na yathāmūlameva
labhissatī’’ti . Dhātiṃ āha –
‘‘ahaṃ pubbe tava sāminiṃ bahunāpi dhanena kese āharāpetuṃ nāsakkhiṃ,
yattha katthaci vinipātā pana nijjīvakesā nāma aṭṭha kahāpaṇe
agghantī’’ti aṭṭheva kahāpaṇe adāsi. Dhāti kahāpaṇe āharitvā
seṭṭhidhītāya adāsi. Seṭṭhidhītā ekekaṃ piṇḍapātaṃ
ekekakahāpaṇagghanakaṃ katvā therānaṃ dāpesi. Thero āvajjitvā
seṭṭhidhītāya upanissayaṃ disvā ‘‘kahaṃ seṭṭhidhītā’’ti pucchi. Gabbhe,
ayyāti. Pakkosatha nanti. Sā ca theresu gāravena ekavacaneneva āgantvā
there vanditvā balavasaddhaṃ uppādesi. Sukhette patiṭṭhitapiṇḍapāto
diṭṭheva dhamme vipākaṃ detīti saha therānaṃ vandanena kesā
pakatibhāveyeva aṭṭhaṃsu. Therāpi taṃ piṇḍapātaṃ gahetvā passantiyāyeva
seṭṭhidhītāya vehāsaṃ abbhuggantvā kañcanavanuyyāne otariṃsu.
Uyyānapālo theraṃ disvā rañño santikaṃ gantvā ‘‘deva, me ayyo purohito
kaccāno pabbajitvā uyyānamāgato’’ti āha. Rājā caṇḍapajjoto uyyānaṃ
gantvā katabhattakiccaṃ theraṃ pañcapatiṭṭhitena vanditvā ekamantaṃ
nisinno ‘‘kahaṃ, bhante, bhagavā’’ti pucchi. Satthā sayaṃ anāgantvā maṃ
pesesi mahārājāti. Kahaṃ, bhante, ajja bhikkhaṃ alatthāti? Thero rañño
pucchāsabhāgena sabbaṃ seṭṭhidhītāya kataṃ dukkaraṃ ārocesi. Rājā
therassa vasanaṭṭhānaṃ paṭiyādetvā theraṃ nimantetvā nivesanaṃ gantvā
seṭṭhidhītaraṃ āṇāpetvā aggamahesiṭṭhāne ṭhapesi. Imissā itthiyā
diṭṭhadhammikova yasapaṭilābho ahosi.
Tato paṭṭhāya rājā therassa
mahāsakkāraṃ karoti. Therassa dhammakathāya pasīditvā mahājano therassa
santike pabbaji. Tato paṭṭhāya sakalanagaraṃ ekakāsāvapajjotaṃ
isivātapaṭivātaṃ ahosi. Sāpi
devī gabbhaṃ labhitvā dasamāsaccayena puttaṃ vijāyi. Tassa
nāmaggahaṇadivase gopālakumāroti mātāmahaseṭṭhino nāmaṃ akaṃsu. Sā
puttassa nāmavasena gopālamātā nāma devī jātā. Sā devī there ativiya
pasīditvā rājānaṃ sampaṭicchāpetvā kañcanavanuyyāne therassa vihāraṃ
kāresi. Thero ujjeninagaraṃ pasādetvā puna satthu santikaṃ gato. Atha
satthā aparabhāge jetavane viharanto madhupiṇḍikasuttaṃ (ma. ni. 1.199
ādayo) kaccānapeyyālaṃ (ma. ni. 3.279 ādayo) pārāyanasuttanti ime tayo
suttante aṭṭhuppattiṃ katvā theraṃ saṃkhittena bhāsitassa vitthārena
atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapesīti.
Paṭhamavaggavaṇṇanā.
14. Etadaggavaggo
(14) 2. Dutiyaetadaggavaggo
Cūḷapanthakattheravatthu
198-200.
Dutiyassa paṭhame manomayanti
manena nibbattitaṃ. ‘‘Manomayena kāyena, iddhiyā upasaṅkamī’’ti
(theragā. 901) vuttaṭṭhānasmiñhi manena katakāyo manomayakāyo nāma jāto.
‘‘Aññataraṃ manomayaṃ kāyaṃ upapajjatī’’ti (cūḷava. 333) vuttaṭṭhāne
manena nibbattitakāyo manomayakāyo nāma jāto. Ayamidha adhippeto. Tattha
aññe bhikkhū manomayaṃ kāyaṃ nibbattentā tayo vā
cattāro vā nibbattenti, na bahuke. Ekasadiseyeva ca katvā nibbattenti
ekavidhameva kammaṃ kurumāne. Cūḷapanthakatthero pana ekāvajjanena
samaṇasahassaṃ māpesi. Dvepi ca jane na ekasadise akāsi na ekavidhaṃ
kammaṃ kurumāne. Tasmā manomayaṃ kāyaṃ abhinimminantānaṃ aggo nāma jāto.
Cetovivaṭṭakusalānampi cūḷapanthakova
aggo, saññāvivaṭṭakusalānaṃ pana mahāpanthakatthero aggoti vutto. Tattha
cūḷapanthakatthero catunnaṃ rūpāvacarajjhānānaṃ lābhitāya
‘‘cetovivaṭṭakusalo’’ti vutto, mahāpanthakatthero catunnaṃ
arūpāvacarajjhānānaṃ lābhitāya ‘‘saññāvivaṭṭakusalo’’ti vutto.
Cūḷapanthako ca samādhikusalatāya cetovivaṭṭakusalo nāma, mahāpanthako
vipassanākusalatāya saññāvivaṭṭakusalo nāma. Eko cettha samādhilakkhaṇe
cheko, eko vipassanālakkhaṇe. Tathā eko samādhigāḷho, eko
vipassanāgāḷho. Eko cettha aṅgasaṃkhitte cheko, eko ārammaṇasaṃkhitte.
Tathā eko aṅgavavatthāne cheko, eko ārammaṇavavatthāneti evamettha
yojanā kātabbā.
Apica cūḷapanthakatthero rūpāvacarajjhānalābhī hutvā jhānaṅgehi vuṭṭhāya
arahattaṃ pattoti cetovivaṭṭakusalo, mahāpanthako arūpāvacarajjhānalābhī
hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pattoti saññāvivaṭṭakusalo.
Ubhopi panthe jātattā panthakā nāma jātā. Tesaṃ paṭhamajāto mahāpanthako
nāma, pacchājāto cūḷapanthako nāma.
Imesaṃ pana ubhinnampi pañhakamme ayamanupubbikathā – atīte kira
padumuttarabuddhakāle haṃsavatīnagaravāsino dve
bhātikā kuṭumbikā saddhā pasannā nibaddhaṃ satthu santikaṃ gantvā
dhammaṃ suṇanti. Tesu ekadivasaṃ kaniṭṭho satthāraṃ dvīhaṅgehi
samannāgataṃ ekaṃ bhikkhuṃ ‘‘mama sāsane manomayaṃ kāyaṃ
abhinimminantānaṃ cetovivaṭṭakusalānañca ayaṃ bhikkhu aggo’’ti
etadaggaṭṭhāne ṭhapentaṃ disvā cintesi – ‘‘mahā vatāyaṃ bhikkhu eko
hutvā dve aṅgāni paripūretvā carati, mayāpi anāgate ekassa buddhassa
sāsane aṅgadvayapūrakena hutvā vicarituṃ vaṭṭatī’’ti. So purimanayeneva
satthāraṃ nimantetvā sattāhaṃ mahādānaṃ datvā evamāha – ‘‘yaṃ, bhante,
bhikkhuṃ tumhe ito sattadivasamatthake manomayaṅgena ca
cetovivaṭṭakusalaṅgena ca ‘ayaṃ mama sāsane aggo’ti etadagge
ṭhapayittha, ahampi imassa adhikārakammassa phalena so bhikkhu viya
aṅgadvayapūrako bhaveyya’’nti patthanaṃ akāsi.
Satthā anāgataṃ oloketvā
anantarāyenassa patthanāya samijjhanabhāvaṃ disvā ‘‘anāgate
kappasatasahassāvasāne gotamo nāma buddho uppajjissati, so taṃ imasmiṃ
ṭhānadvaye ṭhapessatī’’ti byākaritvā anumodanaṃ katvā pakkāmi.
Bhātāpissa ekadivasaṃ satthāraṃ saññāvivaṭṭakusalaṃ bhikkhuṃ
etadaggaṭṭhāne ṭhapentaṃ disvā tatheva adhikāraṃ katvā patthanaṃ akāsi,
satthāpi taṃ byākāsi.
Te ubhopi janā satthari dharamāne kusalakammaṃ karitvā satthu
parinibbutakāle sarīracetiye suvaṇṇapūjaṃ katvā tato cutā devaloke
nibbattā. Tesaṃ devamanussesu saṃsarantānaṃyeva kappasatasahassaṃ
atikkantaṃ. Tattha mahāpanthakassa antarā katakalyāṇakammaṃ na
kathiyati, cūḷapanthako pana kassapabhagavato sāsane pabbajitvā vīsati
vassasahassāni odātakasiṇakammaṃ
katvā devapure nibbatti. Atha amhākaṃ satthā abhisambodhiṃ patvā
pavattitavaradhammacakko rājagahaṃ upanissāya veḷuvanamahāvihāre
paṭivasati.
Imasmiṃ ṭhāne ṭhatvā imesaṃ dvinnaṃ nibbattiṃ kathetuṃ vaṭṭati. Rājagahe
kira dhanaseṭṭhikulassa dhītā attano
dāseneva saddhiṃ santhavaṃ katvā ‘‘aññepi me imaṃ kammaṃ jāneyyu’’nti
cintetvā evamāha – ‘‘amhehi imasmiṃ ṭhāne vasituṃ na sakkā, sace me
mātāpitaro imaṃ dosaṃ jānissanti, khaṇḍākhaṇḍaṃ karissanti, videsaṃ
gantvā vasissāmā’’ti hatthasāraṃ gahetvā aggadvārena nikkhamitvā
‘‘yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā’’ti ubhopi
agamaṃsu.
Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya tassā kucchiyaṃ gabbho
patiṭṭhāsi. Sā gabbhassa paripākaṃ āgamma sāmikena saddhiṃ mantesi –
‘‘gabbho me paripākaṃ gato, ñātimittādivirahite ṭhāne gabbhavuṭṭhānaṃ
nāma ubhinnampi amhākaṃ dukkhameva, kulagehameva gacchāmā’’ti. So ‘‘ajja
gacchāma, sve gacchāmā’’ti divase atikkamāpesi. Sā cintesi – ‘‘ayaṃ bālo
attano dosamahantāya gantuṃ na ussahati, mātāpitaro ca nāma ekantahitā,
ayaṃ gacchatu vā mā vā, mayā gantuṃ vaṭṭatī’’ti. Tasmiṃ gehā nikkhante
sā gehe parikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ
anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji.
Atha so puriso gharaṃ āgato
taṃ adisvā paṭivissake pucchitvā ‘‘kulagharaṃ gatā’’ti sutvā vegena
anubandhitvā antarāmagge sampāpuṇi.
Tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. So ‘‘kiṃ idaṃ bhadde’’ti pucchi.
Sāmi eko putto jātoti. Idāni kiṃ karissāmāti? Yassa atthāya mayaṃ
kulagharaṃ gacchāma, taṃ kammaṃ antarāva nipphannaṃ, tattha gantvā kiṃ
karissāma, nivattāmāti dvepi ekacittā hutvā nivattiṃsu. Tassa dārakassa
ca panthe jātattā panthakoti nāmaṃ akaṃsu. Tassā nacirasseva aparopi
gabbho patiṭṭhahi. Sabbaṃ purimanayeneva vitthāretabbaṃ. Tassapi
dārakassa panthe jātattā paṭhamajātassa mahāpanthakoti nāmaṃ katvā
pacchājātassa cūḷapanthakoti nāmaṃ akaṃsu.
Te dvepi dārake gahetvā attano vasanaṭṭhānameva gatā. Tesaṃ tattha
vasantānaṃ ayaṃ mahāpanthakadārako aññe dārakajane ‘‘cūḷapitā mahāpitā
ayyako ayyikā’’ti vadante sutvā mātaraṃ paṭipucchi – ‘‘amma, aññe dārakā
kathenti ‘ayyako ayyikā’ti, kiṃ amhākaṃ ñātakā natthī’’ti? Āma, tāta,
tumhākaṃ ettha ñātakā natthi, rājagahanagare pana vo dhanaseṭṭhi
nāma ayyako, tattha tumhākaṃ bahū ñātakāti. Kasmā tattha na gacchatha
ammāti? Sā attano agamanakāraṇaṃ puttassa akathetvā puttesu punappunaṃ
kathentesu sāmikamāha – ‘‘ime dārakā ativiya maṃ kilamenti, kiṃ no
mātāpitaro disvā maṃsaṃ khādissanti, ehi dārakānaṃ ayyakakulaṃ
dassemā’’ti. Ahaṃ sammukhā bhavituṃ na sakkhissāmi, taṃ pana
nayissāmīti. ‘‘Sādhu sāmi, yena kenaci upāyena dārakānaṃ ayyakakulameva
daṭṭhuṃ vaṭṭatī’’ti dvepi janā dārake ādāya anupubbena
rājagahaṃ patvā nagaradvāre ekissā sālāya nivāsaṃ katvā dārakamātā dve
dārake gahetvā āgatabhāvaṃ mātāpitūnaṃ ārocāpesi.
Te taṃ sāsanaṃ sutvā saṃsāre saṃsarantānaṃ na putto na dhītā nāma
natthi, te amhākaṃ mahāparādhikā, na sakkā tehi amhākaṃ cakkhupathe
ṭhātuṃ. Ettakaṃ pana dhanaṃ gahetvā dvepi janā phāsukaṭṭhānaṃ gantvā
jīvantu, dārake pana idha pesentūti. Seṭṭhidhītā mātāpitūhi pesitaṃ
dhanaṃ gahetvā dārake āgatadūtānaṃ hattheyeva datvā pesesi .
Dārakā ayyakakule vaḍḍhanti. Tesu cūḷapanthako atidaharo, mahāpanthako
pana ayyakena saddhiṃ dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa
niccaṃ satthu sammukhe dhammaṃ suṇantassa pabbajjāya cittaṃ nami. So
ayyakaṃ āha – ‘‘sace tumhe anujāneyyātha, ahaṃ pabbajjeyya’’nti. ‘‘Kiṃ
vadesi, tāta, mayhaṃ sakalalokassapi pabbajjato taveva pabbajjā
bhaddikā. Sace sakkosi, pabbaja, tātā’’ti sampaṭicchitvā satthu santikaṃ
gato. Satthā ‘‘kiṃ, mahāseṭṭhi, dārako te laddho’’ti? ‘‘Āma, bhante,
ayaṃ dārako mayhaṃ nattā, tumhākaṃ santike pabbajāmīti vadatī’’ti āha.
Satthā aññataraṃ piṇḍacārikaṃ ‘‘imaṃ dārakaṃ pabbājehī’’ti āṇāpesi.
Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ
buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhi. Upasampanno
hutvā yonisomanasikāre kammaṃ karonto catunnaṃ arūpāvacarajjhānānaṃ
lābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pāpuṇi. Iti so
saññāvivaṭṭakusalānaṃ aggo jāto. So jhānasukhena phalasukhena vītināmento
cintesi – ‘‘sakkā nu kho imaṃ sukhaṃ cūḷapanthakassa dātu’’nti. Tato
ayyakaseṭṭhissa santikaṃ gantvā ‘‘mahāseṭṭhi sace tumhe sampaṭicchatha,
ahaṃ cūḷapanthakaṃ pabbājeyya’’nti āha. Pabbājetha, bhanteti .
Thero cūḷapanthakadārakaṃ pabbājetvā dasasu sīlesu patiṭṭhāpesi.
Cūḷapanthakasāmaṇero bhātikassa santike.
‘‘Padumaṃ yathā kokanadaṃ sugandhaṃ,
Pāto siyā phullamavītagandhaṃ;
Aṅgīrasaṃ passa virocamānaṃ,
Tapantamādiccamivantalikkhe’’ti. (saṃ. ni. 1.123; a. ni. 5.195) –
Imaṃ gāthaṃ gaṇhāti. Gahitagahitapadaṃ uparūparipadaṃ gaṇhantassa
nassati. Tassa imaṃ gāthaṃ gahetuṃ vāyamantasseva cattāro māsā
atikkantā. Atha naṃ mahāpanthako āha – ‘‘cūḷapanthaka, tvaṃ imasmiṃ
sāsane abhabbo, catūhi māsehi ekagāthampi gahetuṃ na sakkosi,
pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ
pāpessasi, nikkhama ito’’ti. So therena paṇāmito vihārapaccante rodamāno
aṭṭhāsi.
Tena samayena satthā rājagahaṃ upanissāya jīvakambavane viharati. Tasmiṃ
samaye jīvako purisaṃ pesesi ‘‘pañcahi bhikkhusatehi saddhiṃ satthāraṃ
nimantehī’’ti. Tena kho pana samayena mahāpanthako bhattuddesako hoti.
So ‘‘pañcannaṃ bhikkhusatānaṃ bhikkhaṃ sampaṭicchatha, bhante’’ti vutto
‘‘cūḷapanthakaṃ ṭhapetvā sesānaṃ sampaṭicchāmī’’ti āha. Cūḷapanthako taṃ
kathaṃ sutvā bhiyyosomattāya domanassappatto ahosi. Satthā
cūḷapanthakassa khedaṃ disvā ‘‘cūḷapanthako mayi gate bujjhissatī’’ti
gantvā avidūre ṭhāne attānaṃ dassetvā ‘‘kiṃ tvaṃ, panthaka, rodasī’’ti
āha. Bhātā maṃ, bhante, paṇāmetīti. Panthaka, tuyhaṃ bhātikassa
parapuggalānaṃ āsayānusayañāṇaṃ natthi, tvaṃ buddhaveneyyapuggalo nāmāti
iddhiyā abhisaṅkharitvā suddhaṃ coḷakhaṇḍaṃ adāsi ‘‘imaṃ gahetvā
‘rajoharaṇaṃ rajoharaṇa’nti vatvā bhāvehi panthakā’’ti.
So satthārā dinnaṃ coḷakhaṇḍaṃ ‘‘rajoharaṇaṃ rajoharaṇa’’nti hatthena
parimajjanto nisīdi. Tassa parimajjantassa lomāni kiliṭṭhadhātukāni
jātāni. Puna parimajjantassa ukkhaliparipuñchanasadisaṃ jātaṃ.