TĂNG CHI BỘ KINH

Aṅguttaranikāya (aṭṭhakathā)

Ekakanipāta-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Ekakanipāta-aṭṭhakathā

Ganthārambhakathā

‘‘Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

‘‘Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

‘‘Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

‘‘Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

‘‘Ekakadukādipaṭimaṇḍitassa aṅguttarāgamavarassa;

Dhammakathikapuṅgavānaṃ, vicittapaṭibhānajananassa.

‘‘Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.

‘‘Sīhaḷadīpaṃ pana ābhatātha vasinā mahāmahindena;

Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

‘‘Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ.

‘‘Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.

‘‘Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;

Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.

‘‘Sāvatthipabhūtīnaṃ, nagarānaṃ vaṇṇanā katā heṭṭhā;

Dīghassa majjhimassa ca, yā me atthaṃ vadantena.

‘‘Vitthāravasena sudaṃ, vatthūni ca tattha yāni vuttāni;

Tesampi na idha bhiyyo, vitthārakathaṃ karissāmi.

‘‘Suttānaṃ pana atthā, na vinā vatthūhi ye pakāsanti;

Tesaṃ pakāsanatthaṃ, vatthūnipi dassayissāmi.

‘‘Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

Cariyāvidhānasahito, jhānasamāpattivitthāro.

‘‘Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

Khandhādhātāyatanindriyāni, ariyāni ceva cattāri.

‘‘Saccāni paccayākāradesanā suparisuddhanipuṇanayā;

Avimuttatantimaggā, vipassanābhāvanā ceva.

‘‘Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.

‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ.

‘‘Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānatha, aṅguttaranissitaṃ attha’’nti.

Saṃkhepakathā

 

1. Rūpādivaggavaṇṇanā

Tattha aṅguttarāgamo nāma ekakanipāto dukanipāto tikanipāto catukkanipāto pañcakanipāto chakkanipāto sattakanipāto aṭṭhakanipāto navakanipāto dasakanipāto ekādasakanipātoti ekādasa nipātā honti. Suttato –

‘‘Nava suttasahassāni, pañca suttasatāni ca;

Sattapaññāsa suttāni, honti aṅguttarāgame’’.

Tassa nipātesu ekakanipāto ādi, suttesu cittapariyādānasuttaṃ. Tassāpi ‘‘evaṃ me suta’’ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā, tasmā sā tattha vitthāritanayeneva veditabbā.

Nidānavaṇṇanā

1. Yaṃ panetaṃ ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ, metiādīni nāmapadāni. Sāvatthiyaṃ viharatīti ettha ti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.

Atthato pana evaṃsaddo tāva upamūpadesa-sampahaṃsana-garahaṇavacana-sampaṭiggahākāranidassanāvadhāraṇādi-anekatthappabhedo. Tathā hesa ‘‘evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti evamādīsu (dha. pa. 53) upamāyaṃ āgato. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba’’ntiādīsu (a. ni. 4.122) upadese. ‘‘Evametaṃ bhagavā, evametaṃ sugatā’’tiādīsu (a. ni. 3.66) sampahaṃsane. ‘‘Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’tiādīsu (saṃ. ni. 1.187) garahaṇe. ‘‘Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu’’ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. ‘‘Evaṃ byākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādīsu (ma. ni. 1.398) ākāre. ‘‘Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ…pe… phāsuvihāraṃ pucchatī’ti, evañca vadehi ‘‘sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā’’tiādīsu (dī. ni. 1.445) nidassane. ‘‘Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī’’tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Nidassanatthena ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento ‘‘evaṃ me sutaṃ, mayāpi evaṃ suta’’nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

Avadhāraṇatthena ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, satimantānaṃ, gatimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219, 223) evaṃ bhagavatā , ‘‘āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo’’ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti ‘‘evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā daṭṭhabba’’nti.

Mesaddo tīsu atthesu dissati. Tathā hissa ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu (su. ni. 81; saṃ. ni. 1.194) mayāti attho. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.88) mayhanti attho. ‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana ‘‘mayā suta’’nti ca, ‘‘mama suta’’nti ca atthadvaye yujjati.

Sutanti ayaṃ sutasaddo saupasaggo ca anupasaggo ca gamana-vissuta-kilinnaupacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo. Tathā hissa – ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho. ‘‘Avassutā avassutassā’’tiādīsu (pāci. 657) kilinnākilinnassāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7-12) upacitanti attho. ‘‘Ye jhānappasutā dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘‘Diṭṭhaṃ sutaṃ muta’’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vāti attho. Me-saddassa hi mayāti atthe sati ‘‘evaṃ mayā sutaṃ sotadvārānusārena upadhārita’’nti yujjati. Mamāti atthe sati ‘‘evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa’’nti yujjati.

Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnādhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattabhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo – ‘‘nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto’’ti.

Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti.

Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ ākārapaññatti. Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattu visaye gahaṇasanniṭṭhānaṃ kataṃ hoti.

Atha vā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.

Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti.

Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.

Aparo nayo – evanti vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti, vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ , puna bhaṇathā’’ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Tathā avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti.

Aparo nayo – yasmā ‘‘evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso’’ti vuttaṃ. So ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakenākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato, yoniso manasikāro viya ca kusalakammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.

Aparo nayo – evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena vacanena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ. Evanti ca idaṃ yoniso manasikāradīpakavacanaṃ bhāsamāno ‘‘ete mayā dhammā manasā anupekkhitā diṭṭhiyā suppaṭividdhā’’ti dīpeti. Sutanti idaṃ savanayogadīpakavacanaṃ bhāsamāno ‘‘bahū mayā dhammā sutā dhātā vacasā paricitā’’ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇaṃ hi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabboti.

Evaṃ me sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā , tasseva pana bhagavato vacana’’nti dīpento attānaṃ parimoceti , satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā’’ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati –

‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

‘‘Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati’’.

Tathā hissa ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu (dī. ni. 1.447) samavāyo attho. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu (dī. ni. 2.332) samūho. ‘‘Samayopi kho te bhaddāli appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati ‘bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārī’ti, ayampi kho te, bhaddāli, samayo appaṭividdho ahosī’’tiādīsu (ma. ni. 2.135) hetu. ‘‘Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. –

Ādīsu (saṃ. ni. 1.129) paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu (ma. ni. 1.28) pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi. ma. 2.8) paṭivedho. Idha panassa kālo attho. Tena saṃvacchara-utu-māsa-aḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha-paṭhama-majjhima- pacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahita-paṭipattisamayesu parahita-paṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya ‘‘ekaṃ samaya’’nti āha.

Kasmā panettha yathā abhidhamme ‘‘yasmiṃ samaye kāmāvacara’’nti ca, ito aññesu ca suttapadesu ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī’’ti ca bhummavacanena niddeso kato, vinaye ca ‘‘tena samayena buddho bhagavā’’ti karaṇavacanena niddeso kato, tathā akatvā ‘‘ekaṃ samaya’’nti upayogavacanena niddeso katoti. Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇaṃ hi kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacanena niddeso kato.

Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi. Tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.

Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi. Tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti. Tenetaṃ vuccati –

‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā’’ti.

Porāṇā pana vaṇṇayanti – ‘‘tasmiṃ samaye’’ti vā ‘‘tena samayenā’’ti vā ‘‘ekaṃ samaya’’nti vā abhilāpamattabhedo esa, sabbattha bhummamevatthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ‘‘ekasmiṃ samaye’’ti attho veditabbo.

Bhagavāti garu. Garuñhi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā ‘‘bhagavā’’ti veditabbo. Porāṇehipi vuttaṃ –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti.

Apica 

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

Imissāpi gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge (visuddhi. 1.142, 144) buddhānussatiniddese vuttoyeva.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena ‘‘na idaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā’’ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti. Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena ‘‘evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā’’ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti. Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.

Sāvatthiyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisajjāsayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ, tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā ‘‘viharatī’’ti vuccati.

Jetavaneti jetassa rājakumārassa vane. Tañhi tena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ, so cassa sāmī ahosi, tasmā jetavananti saṅkhaṃ gataṃ, tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti anāthapiṇḍikena gahapatinā catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyātitattā anāthapiṇḍikassāti saṅkhaṃ gate ārāme . Ayamettha saṅkhepo, vitthāro pana papañcasūdaniyā majjhimaṭṭhakathāya sabbāsavasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.14 ādayo) vutto.

Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, ‘‘jetavane’’ti na vattabbaṃ. Atha tattha viharati, ‘‘sāvatthiya’’nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Nanu avocumha ‘‘samīpatthe bhummavacana’’nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni ‘‘gaṅgāya caranti, yamunāya carantī’’ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto vuccati ‘‘sāvatthiyaṃ viharati jetavane’’ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsanaṭṭhānanidassanatthaṃ sesavacanaṃ.

Tattha sāvatthivacanena āyasmā ānando bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, jetavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavivajjanūpāyadassanaṃ. Purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttitaṃ, pacchimena parahitasukhakaraṇe nirupalepataṃ. Purimena dhammikasukhāpariccāganimittaphāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ. Purimena manussānaṃ upakārabahulataṃ, pacchimena devatānaṃ. Purimena loke jātassa loke saṃvaḍḍhabhāvaṃ, pacchimena lokena anupalittataṃ. Purimena ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.170) vacanato yadatthaṃ bhagavā uppanno, tadatthaparinipphādanaṃ, pacchimena yattha uppanno, tadanurūpavihāraṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarāya uppattiyā vaneyeva uppanno. Tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.

Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye. Yasmiñca ārāme viharati, tatra ārāmeti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese vā kāle vā dhammaṃ bhāsati. ‘‘Akālo kho tāva, bāhiyā’’tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Api cettha ‘‘bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhū’’tiādinā (pārā. 45; vibha. 511) nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha – ‘‘āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave’’ti. Pakkosanepi. Yathāha – ‘‘ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehī’’ti (a. ni. 9.11; saṃ. ni. 2.32).

Bhikkhavoti āmantanākāraparidīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu, bhikkhanadhammatāguṇayuttopi bhikkhu, bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca nesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. Bhikkhavoti iminā karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karoti. Teneva ca kathetukamyatādīpakena vacanena tesaṃ sotukamyataṃ janeti. Teneva ca sambodhanatthena sādhukaṃ savanamanasikārepi te niyojeti. Sādhukaṃ savanamanasikārāyattā hi sāsanasampatti.

Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. Āsannā te tattha nisinnesu satthusantikattā. Sadāsannihitā satthusantikāvacarattāti. Apica te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvatotipi te eva āmantesi.

Kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti? Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne ‘‘ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya aṭṭhuppattiyā desitā’’ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ. Tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.

Bhadanteti gāravavacanametaṃ, satthu paṭivacanadānaṃ vā. Api cettha ‘‘bhikkhavo’’ti vadamāno bhagavā te bhikkhū ālapati. ‘‘Bhadante’’ti vadamānā te bhagavantaṃ paccālapanti. Tathā ‘‘bhikkhavo’’ti bhagavā ādimhi bhāsati, ‘‘bhadante’’ti te paccābhāsanti. ‘‘Bhikkhavo’’ti paṭivacanaṃ dāpeti, ‘‘bhadante’’ti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi, te. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavāetadavocāti bhagavā etaṃ idāni vattabbaṃ sakalaṃ suttaṃ avoca. Ettāvatā ca yaṃ āyasmatā ānandena imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattāti.

Rūpādivaṇṇanā

Idāni nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmītiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto, sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvāva vuccamānā pākaṭā hoti, tasmā suttanikkhepavicāraṇā tāva veditabbā. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi, seyyathidaṃ – ākaṅkheyyasuttaṃ vatthasuttanti evamādīni, tesaṃ attajjhāsayo nikkhepo. Yāni pana ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttari āsavānaṃ khaye vineyya’’nti (saṃ. ni. 4.121; ma. ni. 3.416) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca oloketvā parajjhāsayavasena kathitāni, seyyathidaṃ – rāhulovādasuttaṃ dhammacakkappavattananti evamādīni, tesaṃ parajjhāsayo nikkhepo. Bhagavantaṃ pana upasaṅkamitvā te te devamanussā tathā tathā pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni devatāsaṃyuttabojjhaṅgasaṃyuttādīni, tesaṃ pucchāvasiko nikkhepo. Yāni pana uppannaṃ kāraṇaṃ paṭicca kathitāni dhammadāyādasuttaputtamaṃsūpamādīni, tesaṃ aṭṭhuppattiko nikkhepo. Evamimesu catūsu nikkhepesu imassa suttassa parajjhāsayo nikkhepo. Parajjhāsayavasena hetaṃ nikkhittaṃ. Kesaṃ ajjhāsayenāti? Rūpagarukānaṃ purisānaṃ.

Tattha nāhaṃ, bhikkhavetiādīsu nakāro paṭisedhattho. Ahanti attānaṃ niddisati. Bhikkhaveti bhikkhū ālapati. Aññanti idāni vattabbā itthirūpato aññaṃ. Ekarūpampīti ekampi rūpaṃ. Samanupassāmīti dve samanupassanā ñāṇasamanupassanā ca diṭṭhisamanupassanā ca. Tattha ‘‘aniccato samanupassati, no niccato’’ti (paṭi. ma. 3.35) ayaṃ ñāṇasamanupassanā nāma. ‘‘Rūpaṃ attato samanupassatī’’tiādikā (paṭi. ma. 1.130) pana diṭṭhisamanupassanā nāma. Tāsu idha ñāṇasamanupassanā adhippetā. Imassa pana padassa nakārena sambandho veditabbo. Idaṃ hi vuttaṃ hoti – ahaṃ, bhikkhave, sabbaññutaññāṇena olokentopi aññaṃ ekarūpampi na samanupassāmīti. Yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti yaṃ rūpaṃ rūpagarukassa purisassa catubhūmakakusalacittaṃ pariyādiyitvā gaṇhitvā khepetvā tiṭṭhati. ‘‘Sabbaṃ hatthikāyaṃ pariyādiyitvā’’tiādīsu (saṃ. ni. 1.126) hi gahaṇaṃ pariyādānaṃ nāma. ‘‘Aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī’’tiādīsu (saṃ. ni. 3.102) khepanaṃ. Idha ubhayampi vaṭṭati. Tattha idaṃ rūpaṃ catubhūmakakusalacittaṃ gaṇhantaṃ na nīluppalakalāpaṃ puriso viya hatthena gaṇhāti, nāpi khepayamānaṃ aggi viya uddhane udakaṃ santāpetvā khepeti. Uppattiñcassa nivārayamānameva catubhūmakampi kusalacittaṃ gaṇhāti ceva khepeti cāti veditabbaṃ. Tena vuttaṃ – ‘‘purisassa cittaṃ pariyādāya tiṭṭhatī’’ti.

Yathayidanti yathā idaṃ. Itthirūpanti itthiyā rūpaṃ. Tattha ‘‘kiñca, bhikkhave, rūpaṃ vadetha? Ruppatīti kho, bhikkhave, tasmā rūpanti vuccati. Kena ruppati? Sītenapi ruppati uṇhenapi ruppatī’’ti (saṃ. ni. 3.79) suttānusārena rūpassa vacanattho ceva sāmaññalakkhaṇañca veditabbaṃ. Ayaṃ pana rūpasaddo khandhabhavanimittapaccayasarīravaṇṇasaṇṭhānādīsu anekesu atthesu vattati. Ayañhi ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’nti (vibha. 2; mahāva. 22) ettha rūpakkhandhe vattati. ‘‘Rūpūpapattiyā maggaṃ bhāvetī’’ti (dha. sa. 161; vibha. 624) ettha rūpabhave. ‘‘Ajjhattaṃ arūpasaññī bahiddhā rūpāni passatī’’ti (dha. sa. 204-232 ādayo) ettha kasiṇanimitte. ‘‘Sarūpā, bhikkhave, uppajjanti pāpakā akusalā dhammā no arūpā’’ti (a. ni. 2.83) ettha paccaye. ‘‘Ākāso parivārito rūpanteva saṅkhaṃ gacchatī’’ti (ma. ni. 1.306) ettha sarīre. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.400; 3.421) ettha vaṇṇe. ‘‘Rūpappamāṇo rūpappasanno’’ti (a. ni. 4.65) ettha saṇṭhāne. Ādisaddena ‘‘piyarūpaṃ sātarūpaṃ, arasarūpo’’tiādīnipi saṅgaṇhitabbāni. Idha panesa itthiyā catusamuṭṭhāne rūpāyatanasaṅkhāte vaṇṇe vattati. Apica yo koci itthiyā nivatthanivāsanassa vā alaṅkārassa vā gandhavaṇṇakādīnaṃ vā piḷandhanamālādīnaṃ vāti kāyappaṭibaddho ca vaṇṇo purisassa cakkhuviññāṇassa ārammaṇaṃ hutvā upakappati, sabbametaṃ itthirūpanteva veditabbaṃ. Itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatīti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ vā ‘‘yathayidaṃ, bhikkhave, itthirūpa’’nti evaṃ opammavasena vuttaṃ, idaṃ pariyādānānubhāvadassanavasena.

Tatridaṃ itthirūpassa pariyādānānubhāve vatthu – mahādāṭhikanāgarājā kira cetiyagirimhi ambatthale mahāthūpaṃ kārāpetvā giribhaṇḍapūjaṃ nāma katvā kālena kālaṃ orodhagaṇaparivuto cetiyagiriṃ gantvā bhikkhusaṅghassa mahādānaṃ deti. Bahūnaṃ sannipātaṭṭhāne nāma na sabbesaṃ sati sūpaṭṭhitā hoti, rañño ca damiḷadevī nāma mahesī paṭhamavaye ṭhitā dassanīyā pāsādikā. Atheko cittatthero nāma vuḍḍhapabbajito asaṃvaraniyāmena olokento tassā rūpārammaṇe nimittaṃ gahetvā ummādappatto viya ṭhitanisinnaṭṭhānesu ‘‘handa damiḷadevī, handa damiḷadevī’’ti vadanto vicarati. Tato paṭṭhāya cassa daharasāmaṇerā ummattakacittattherotveva nāmaṃ katvā vohariṃsu. Atha sā devī nacirasseva kālamakāsi. Bhikkhusaṅghe sivathikadassanaṃ gantvā āgate daharasāmaṇerā tassa santikaṃ gantvā evamāhaṃsu – ‘‘bhante cittatthera, yassatthāya tvaṃ vilapasi, mayaṃ tassā deviyā sivathikadassanaṃ gantvā āgatā’’ti. Evaṃ vuttepi assaddahanto ‘‘yassā vā tassā vā tumhe sivathikadassanatthāya gatā, mukhaṃ tumhākaṃ dhūmaṇṇa’’nti . Ummattakavacanameva avoca. Evaṃ ummattakacittattherassa cittaṃ pariyādāya aṭṭhāsi idaṃ itthirūpaṃ.

Aparampi vatthu – saddhātissamahārājā kira ekadivasaṃ orodhagaṇaparivuto vihāraṃ āgato . Eko daharo lohapāsādadvārakoṭṭhake ṭhatvā asaṃvare ṭhito ekaṃ itthiṃ olokesi. Sāpi gamanaṃ pacchinditvā taṃ olokesi. Ubhopi abbhantare uṭṭhitena rāgagginā ḍayhitvā kālamakaṃsu. Evaṃ itthirūpaṃ daharassa cittaṃ pariyādāya tiṭṭhati.

Aparampi vatthu – kalyāṇiyamahāvihārato kireko daharo uddesatthāya kāḷadīghavāpigāmadvāravihāraṃ gantvā niṭṭhituddesakicco atthakāmānaṃ vacanaṃ aggahetvā ‘‘gataṭṭhāne daharasāmaṇerehi puṭṭhena gāmassa niviṭṭhākāro kathetabbo bhavissatī’’ti gāme piṇḍāya caranto visabhāgārammaṇe nimittaṃ gahetvā attano vasanaṭṭhānaṃ gato tāya nivatthavatthaṃ sañjānitvā ‘‘kahaṃ, bhante, idaṃ laddha’’nti pucchanto tassā matabhāvaṃ ñatvā ‘‘evarūpā nāma itthī maṃ nissāya matā’’ti cintento antouṭṭhitena rāgagginā ḍayhitvā jīvitakkhayaṃ pāpuṇi. Evampi idaṃ itthirūpaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti veditabbaṃ.

2. Dutiyādīni saddagarukādīnaṃ āsayavasena vuttāni. Tesu itthisaddoti itthiyā cittasamuṭṭhāno kathitagītavāditasaddo. Apica itthiyā nivatthanivāsanassāpi alaṅkatālaṅkārassāpi itthipayoganipphādito vīṇāsaṅkhapaṇavādisaddopi itthisaddotveva veditabbo. Sabbopi heso purisassa cittaṃ pariyādāya tiṭṭhati.

Tattha suvaṇṇakakkaṭakasuvaṇṇamoradaharabhikkhuādīnaṃ vatthūni veditabbāni. Pabbatantaraṃ kira nissāya mahantaṃ hatthināgakulaṃ vasati. Avidūraṭṭhāne cassa mahāparibhogasaro atthi, tasmiṃ kāyūpapanno suvaṇṇakakkaṭako atthi. So taṃ saraṃ otiṇṇotiṇṇe saṇḍāsena viya aḷehi pāde gahetvā attano vasaṃ netvā māreti. Tassa otārāpekkhā hatthināgā ekaṃ mahāhatthiṃ jeṭṭhakaṃ katvā vicaranti. So ekadivasaṃ taṃ hatthināgaṃ gaṇhi. Thāmasatisampanno hatthināgo cintesi – ‘‘sacāhaṃ bhītaravaṃ ravissāmi, sabbe yathāruciyā akīḷitvā palāyissantī’’ti niccalova aṭṭhāsi. Atha sabbesaṃ uttiṇṇabhāvaṃ ñatvā tena gahitabhāvaṃ attano bhariyaṃ jānāpetuṃ viravitvā evamāha –

‘‘Siṅgīmigo āyatacakkhunetto,

Aṭṭhittaco vārisayo alomo;

Tenābhibhūto kapaṇaṃ rudāmi,

Mā heva maṃ pāṇasamaṃ jaheyyā’’ti. (jā. 1.3.49);

Sā taṃ sutvā sāmikassa gahitabhāvaṃ ñatvā taṃ tamhā bhayā mocetuṃ hatthinā ca kuḷīrena ca saddhiṃ sallapantī evamāha –

‘‘Ayya na taṃ jahissāmi, kuñjaraṃ saṭṭhihāyanaṃ;

Pathabyā cāturantāya, suppiyo hosi me tuvaṃ.

‘‘Ye kuḷīrā samuddasmiṃ, gaṅgāya yamunāya ca;

Tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā pati’’nti. (jā. 1.3.50-51);

Kuḷīro saha itthisaddassavanena gahaṇaṃ sithilamakāsi. Atha hatthināgo ‘‘ayamevetassa okāso’’ti ekaṃ pādaṃ gahitākāreneva ṭhapetvā dutiyaṃ ukkhipitvā taṃ piṭṭhikapāle akkamitvā vicuṇṇikaṃ katvā thokaṃ ākaḍḍhitvā tīre khipi. Atha naṃ sabbahatthino sannipatitvā ‘‘amhākaṃ verī’’ti vicuṇṇayiṃsu. Evaṃ tāva itthisaddo suvaṇṇakakkaṭakassa cittaṃ pariyādiyitvā tiṭṭhati.

Suvaṇṇamoropi himavantaṃ anupavisitvā mahantaṃ pabbatagahanaṃ nissāya vasanto niccakālaṃ sūriyassa udayakāle sūriyamaṇḍalaṃ ulloketvā attano rakkhaṃ karonto evaṃ vadati –

‘‘Udetayaṃ cakkhumā ekarājā,

Harissavaṇṇo pathavippabhāso;

Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,

Tayājja guttā viharemu divasaṃ.

‘‘Ye brāhmaṇā vedagū sabbadhamme,

Te me namo te ca maṃ pālayantu;

Namatthu buddhānaṃ namatthu bodhiyā,

Namo vimuttānaṃ namo vimuttiyā;

Imaṃ so parittaṃ katvā,

Moro carati esanā’’ti. (jā. 1.2.17);

So divasaṃ gocaraṃ gahetvā sāyanhasamaye vasanaṭṭhānaṃ pavisanto atthaṅgataṃ sūriyamaṇḍalaṃ oloketvāpi imaṃ gāthaṃ vadati –

‘‘Apetayaṃ cakkhumā ekarājā,

Harissavaṇṇo pathavippabhāso;

Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,

Tayājja guttā viharemu rattiṃ.

‘‘Ye brāhmaṇā vedagū sabbadhamme,

Te me namo te ca maṃ pālayantu;

Namatthu buddhānaṃ namatthu bodhiyā,

Namo vimuttānaṃ namo vimuttiyā;

Imaṃ so parittaṃ katvā,

Moro vāsamakappayī’’ti. (jā. 1.2.18);

Iminā niyāmena satta vassasatāni vītināmetvā ekadivasaṃ parittakammato puretarameva morakukkuṭikāya saddaṃ sutvā parittakammaṃ asaritvā raññā pesitassa luddakassa vasaṃ upagato. Evaṃ itthisaddo suvaṇṇamorassa cittaṃ pariyādiyitvā tiṭṭhatīti. Chātapabbatavāsī daharo pana sudhāmuṇḍakavāsī daharo ca itthisaddaṃ sutvā anayabyasanaṃ pattāti.

3. Tatiye itthigandhoti itthiyā catusamuṭṭhānikaṃ gandhāyatanaṃ. Svāyaṃ itthiyā sarīragandho duggandho hoti, kāyāruḷho pana āgantukaanulepanādigandho idha adhippeto. Ekaccā hi itthī assagandhinī hoti, ekaccā meṇḍakagandhinī, ekaccā sedagandhinī, ekaccā soṇitagandhinī . Ekacco andhabālo evarūpāyapi itthiyā rajjateva. Cakkavattino pana itthiratanassa kāyato candanagandho vāyati, mukhato ca uppalagandho. Ayaṃ na sabbāsaṃ hoti, āgantukaanulepanādigandhova idha adhippeto. Tiracchānagatā pana hatthiassagoṇādayo tiracchānagatānaṃ sajātiitthīnaṃ utugandhena yojanadviyojanatiyojanacatuyojanampi gacchanti. Itthikāye gandho vā hotu itthiyā nivatthanivāsanaanulittālepanapiḷandhamālādigandho vā, sabbopi itthigandhotveva veditabbo.

4. Catutthe itthirasoti itthiyā catusamuṭṭhānikaṃ rasāyatanaṃ. Tipiṭakacūḷanāgacūḷābhayattherā pana ‘‘svāyaṃ itthiyā kiṃkārapaṭissāvitādivasena savanaraso ceva paribhogaraso ca, ayaṃ itthiraso’’ti vadanti. Kiṃ tena? Yo panāyaṃ itthiyā oṭṭhamaṃsasammakkhanakheḷādirasopi , sāmikassa dinnayāgubhattādīnaṃ rasopi, sabbo so itthirasotveva veditabbo. Aneke hi sattā attano mātugāmena yaṃkiñci sahatthā dinnameva madhuranti gahetvā anayabyasanaṃ pattāti.

5. Pañcame itthiphoṭṭhabboti itthiyā kāyasamphasso, itthisarīrāruḷhānaṃ vatthālaṅkāramālādīnampi phasso itthiphoṭṭhabbotveva veditabbo. Sabbopesa purisassa cittaṃ pariyādiyati mahācetiyaṅgaṇe gaṇasajjhāyaṃ gaṇhantassa daharabhikkhuno visabhāgārammaṇaphasso viyāti.

Iti satthā sattānaṃ āsayānusayavasena rūpādīsu ekekaṃ gahetvā aññaṃ īdisaṃ na passāmīti āha. Yathā hi rūpagarukassa purisassa itthirūpaṃ cittuppādaṃ gameti palibundhati bajjhāpeti baddhāpeti moheti saṃmoheti, na tathā sesā saddādayo. Yathā ca saddādigarukānaṃ saddādayo, na tathā rūpādīni ārammaṇāni. Ekaccassa ca rūpādīsu ekamevārammaṇaṃ cittaṃ pariyādiyati, ekaccassa dvepi tīṇipi cattāripi pañcapi. Iti ime pañca suttantā pañcagarukavasena kathitā, na pañcagarukajātakavasena. Pañcagarukajātakaṃ pana sakkhibhāvatthāya āharitvā kathetabbaṃ. Tatra hi amanussehi kantāramajjhe katāya āpaṇādivicāraṇāya mahāpurisassa pañcasu sahāyesu rūpagaruko rūpārammaṇe bajjhitvā anayabyasanaṃ patto, saddādigarukā saddārammaṇādīsu. Iti taṃ sakkhibhāvatthāya āharitvā kathetabbaṃ. Ime pana pañca suttantā pañcagarukavaseneva kathitā.

6. Yasmā ca na kevalaṃ purisāyeva pañcagarukā honti, itthiyopi hontiyeva, tasmā tāsampi vasena puna pañca suttante kathesi. Tesampi attho vuttanayeneva veditabbo. Vatthūsupi paṭhamasutte lohapāsādadvāre ṭhitaṃ daharaṃ oloketvā matāya rājorodhāya vatthu veditabbaṃ. Taṃ heṭṭhā vitthāritameva.

7. Dutiyasutte bārāṇasiyaṃ rūpūpajīvino mātugāmassa vatthu veditabbaṃ. Guttilavīṇāvādako kirekissā itthiyā sahassaṃ pahiṇi, sā taṃ uppaṇḍetvā gaṇhituṃ na icchi. So ‘‘karissāmettha kattabba’’nti sāyanhakālasamanantare alaṅkatapaṭiyatto tassā gehassa abhimukhaṭṭhāne aññasmiṃ gehadvāre nisinno vīṇāya tantiyo same guṇe patiṭṭhāpetvā tantissarena gītassaraṃ anatikkamanto gāyi. Sā itthī tassa gītasaddaṃ sutvā dvāranti saññāya ‘‘vivaṭavātapānena tassa santikaṃ gamissāmī’’ti ākāseyeva jīvitakkhayaṃ pattā.

8. Tatiyasutte cakkavattirañño kāyato candanagandho vāyati, mukhato ca uppalagandhoti idaṃ āharitabbaṃ. Idaṃ cettha vatthu veditabbaṃ. Sāvatthiyaṃ kirekissā kuṭumbikadhītāya sāmiko satthu dhammadesanaṃ sutvā, ‘‘na sakkā mayā ayaṃ dhammo gihibhūtena pūretu’’nti aññatarassa piṇḍapātikattherassa santike pabbaji. Athassa bhariyaṃ ‘‘assāmikā aya’’nti ñatvā rājā pasenadikosalo antepuraṃ āharāpetvā ekadivasaṃ ekaṃ nīluppalakalāpaṃ ādāya antepuraṃ paviṭṭho ekekissā ekekaṃ nīluppalaṃ dāpesi. Pupphesu bhājiyamānesu tassā itthiyā dve hatthaṃ pattāni. Sā pahaṭṭhākāraṃ dassetvā upasiṅghitvā parodi. Rājā tassā ubhayākāraṃ disvā taṃ pakkosāpetvā pucchi. Sā attano pahaṭṭhakāraṇañca rodanakāraṇañca kathesi. Yāvatatiyaṃ kathitepi rājā assaddahanto punadivase sakalarājanivesane sabbamālāvilepanādisugandhagandhaṃ harāpetvā buddhappamukhassa bhikkhusaṅghassa āsanāni paññāpetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā bhattakiccapariyosāne taṃ itthiṃ ‘‘kataro te thero’’ti pucchitvā, ‘‘aya’’nti vutte ñatvā satthāraṃ vanditvā, ‘‘bhante, tumhehi saddhiṃ bhikkhusaṅgho gacchatu, amhākaṃ asukatthero anumodanaṃ karissatī’’ti āha. Satthā taṃ bhikkhuṃ ṭhapetvā vihāraṃ gato. There anumodanaṃ vattuṃ āraddhamatte sakalaṃ rājanivesanaṃ gandhapūraṃ viya jātaṃ. Rājā ‘‘saccamevesā āhā’’ti pasīditvā punadivase satthāraṃ taṃ kāraṇaṃ pucchi. Satthā ‘‘ayaṃ atīte dhammakathaṃ suṇanto ‘sādhu sādhū’ti sādhukāraṃ pavattento sakkaccaṃ assosi, tammūlako tena mahārāja ayamānisaṃso laddho’’ti ācikkhi.

‘‘Saddhammadesanākāle, sādhu sādhūti bhāsato;

Mukhato jāyate gandho, uppalaṃva yathodake’’ti.

Sesaṃ sabbattha uttānamevāti. Imasmiṃ vagge vaṭṭameva kathitaṃ.

Rūpādivaggavaṇṇanā.

 

2. Nīvaraṇappahānavaggavaṇṇanā

11. Dutiyassa paṭhame ekadhammampīti ettha ‘‘tasmiṃ kho pana samaye dhammā hontī’’tiādīsu (dha. sa. 121) viya nissattaṭṭhena dhammo veditabbo. Tasmā ekadhammampīti nissattaṃ ekasabhāvampīti ayamettha attho. Anuppannovāti ettha pana ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya (ma. ni. 1.402; saṃ. ni. 2.11) yāvatā, bhikkhave, sattā apadā vā dvipadā vā’’ti (a. ni. 4.34; itivu. 90) evamādīsu viya samuccayattho vāsaddo daṭṭhabbo, na vikappattho. Ayañhettha attho – yena dhammena anuppanno ca kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati, tamahaṃ yathā subhanimittaṃ, evaṃ aññaṃ na passāmīti. Tattha anuppannoti ajāto asañjāto apātubhūto asamudāgato. Kāmacchandoti ‘‘yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā’’tiādinā (dha. sa. 1156) nayena vitthāritaṃ kāmacchandanīvaraṇaṃ. Uppajjatīti nibbattati pātubhavati. So panesa asamudācāravasena vā ananubhūtārammaṇavasena vā anuppanno uppajjatīti veditabbo. Aññathā hi anamatagge saṃsāre anuppanno nāma natthi.

Tattha ekaccassa vattavasena kileso na samudācarati, ekaccassa ganthadhutaṅgasamādhi- vipassanānavakammādīnaṃ aññataravasena. Kathaṃ? Ekacco hi vattasampanno hoti, tassa dveasīti khuddakavattāni cuddasa mahāvattāni cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷakauposathāgāraāgantukagamikavattāni ca karontasseva kileso okāsaṃ na labhati. Aparabhāge panassa vattaṃ vissajjetvā bhinnavattassa carato ayonisomanasikārañceva sativossaggañca āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco ganthayutto hoti, ekampi nikāyaṃ gaṇhāti dvepi tayopi cattāropi pañcapi. Tassa tepiṭakaṃ buddhavacanaṃ atthavasena pāḷivasena anusandhivasena pubbāparavasena gaṇhantassa sajjhāyantassa vācentassa desentassa pakāsentassa kileso okāsaṃ na labhati. Aparabhāge panassa ganthakammaṃ pahāya kusītassa carato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati. Tassa pana dhutaṅgaguṇe pariharantassa kileso okāsaṃ na labhati. Aparabhāge panassa dhutaṅgāni vissajjetvā bāhullāya āvattassa carato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco aṭṭhasu samāpattīsu ciṇṇavasī hoti, tassa paṭhamajjhānādīsu āvajjanavasiādīnaṃ vasena viharantassa kileso okāsaṃ na labhati. Aparabhāge panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa viharato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco pana vipassako hoti, sattasu vā anupassanāsu aṭṭhārasasu vā mahāvipassanāsu kammaṃ karonto viharati. Tassevaṃ viharato kileso okāsaṃ na labhati. Aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhībahulassa viharato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco navakammiko hoti, uposathāgārabhojanasālādīni kāreti. Tassa tesaṃ upakaraṇāni cintentassa kileso okāsaṃ na labhati. Aparabhāge panassa navakamme niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.

Ekacco pana brahmalokā āgato suddhasatto hoti, tassa anāsevanatāya kileso okāsaṃ na labhati. Aparabhāge panassa laddhāsevanassa ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma. Evaṃ tāva asamudācāravasena anuppannassa uppannatā veditabbā.

Kathaṃ ananubhūtārammaṇavasena? Idhekacco ananubhūtapubbaṃ manāpiyaṃ rūpādiārammaṇaṃ labhati, tassa tattha ayonisomanasikārasativossagge āgamma rāgo uppajjati. Evaṃ ananubhūtārammaṇavasena anuppanno uppajjati nāma.

Uppannoti jāto sañjāto nibbatto abhinibbatto pātubhūto. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya rāsibhāvāya. Tattha sakiṃ uppanno kāmacchando na nirujjhissati, sakiṃ niruddho vā sveva puna uppajjissatīti aṭṭhānametaṃ. Ekasmiṃ pana niruddhe tasmiṃ vā ārammaṇe aññasmiṃ vā ārammaṇe aparāparaṃ uppajjamāno bhiyyobhāvāya vepullāya saṃvattati nāma.

Subhanimittanti rāgaṭṭhāniyaṃ ārammaṇaṃ. ‘‘Sanimittā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no animittā’’ti ettha nimittanti paccayassa nāmaṃ. ‘‘Adhicittamanuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena kālaṃ manasikātabbānī’’ti (ma. ni. 1.216) ettha kāraṇassa. ‘‘So taṃ nimittaṃ āsevati bhāvetī’’ti (a. ni. 9.35) ettha samādhissa. ‘‘Yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hotī’’ti (a. ni. 6.27) ettha vipassanāya. Idha pana rāgaṭṭhāniyo iṭṭhārammaṇadhammo ‘‘subhanimitta’’nti adhippeto. Ayonisomanasikarototi. ‘‘Tattha katamo ayonisomanasikāro? Anicce niccanti, dukkhe sukhanti, anattani attāti, asubhe subhanti, ayonisomanasikāro uppathamanasikāro, saccavippaṭikūlena vā cittassa āvajjanā anvāvajjanā ābhogo samannāhāro manasikāro. Ayaṃ vuccati ayonisomanasikāro’’ti (vibha. 936) imassa manasikārassa vasena anupāyena manasikarontassāti.

12. Dutiye byāpādoti bhattabyāpatti viya cittassa byāpajjanaṃ pakativijahanabhāvo. ‘‘Tattha katamaṃ byāpādanīvaraṇaṃ? Anatthaṃ me acarīti āghāto jāyatī’’ti (dha. sa. 1160) evaṃ vitthāritassa byāpādanīvaraṇassetaṃ adhivacanaṃ. Paṭighanimittanti aniṭṭhaṃ nimittaṃ. Paṭighassapi paṭighārammaṇassapi etaṃ adhivacanaṃ. Vuttampi cetaṃ aṭṭhakathāyaṃ – ‘‘paṭighampi paṭighanimittaṃ, paṭighārammaṇopi dhammo paṭighanimitta’’nti. Sesamettha kāmacchande vuttanayeneva veditabbaṃ. Yathā cettha, evaṃ ito paresupi. Tattha tattha hi visesamattameva vakkhāmāti.

13. Tatiye thinamiddhanti thinañceva middhañca. Tesu cittassa akammaññatā thinaṃ, ālasiyabhāvassetaṃ adhivacanaṃ. Tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ, kapimiddhassa pacalāyikabhāvassetaṃ adhivacanaṃ. Ubhinnampi ‘‘tattha katamaṃ thinaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ? Yā kāyassa akalyatā akammaññatā onāho pariyonāho’’tiādinā (dha. sa. 1162-1163) nayena vitthāro veditabbo. Aratītiādīni vibhaṅge vibhattanayeneva veditabbāni. Vuttañhetaṃ –

‘‘Tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkaṇṭhitā paritassitā, ayaṃ vuccati arati. Tattha katamā tandī? Yā tandī tandiyanā tandimanatā ālassaṃ ālassāyanā ālassāyitattaṃ, ayaṃ vuccati tandī. Tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ, ayaṃ vuccati vijambhitā. Tattha katamo bhattasammado? Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado. Tattha katamaṃ cetaso ca līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso ca līnatta’’nti (vibha. 856, 857, 859, 860).

Ettha ca purimā cattāro dhammā thinamiddhanīvaraṇassa sahajātavasenāpi upanissayavasenāpi paccayā honti, cetaso ca līnattaṃ attanova attanā sahajātaṃ na hoti, upanissayakoṭiyā pana hotīti.

14. Catutthe uddhaccakukkuccanti uddhaccañceva kukkuccañca. Tattha uddhaccaṃ nāma cittassa uddhatākāro. Kukkuccaṃ nāma akatakalyāṇassa katapāpassa tappaccayā vippaṭisāro. Cetaso avūpasamoti uddhaccakukkuccassevetaṃ nāmaṃ. Avūpasantacittassāti jhānena vā vipassanāya vā avūpasamitacittassa. Ayaṃ pana avūpasamo uddhaccakukkuccassa upanissayakoṭiyā paccayo hotīti.

15. Pañcame vicikicchāti ‘‘satthari kaṅkhatī’’tiādinā (dha. sa. 1167) nayena vitthāritaṃ vicikicchānīvaraṇaṃ. Ayonisomanasikāro vuttalakkhaṇoyevāti.

16. Chaṭṭhe anuppanno vā kāmacchando nuppajjatīti asamudācāravasena vā ananubhūtārammaṇavasena vāti dvīheva kāraṇehi anuppanno na uppajjati, tathā vikkhambhitova hoti, puna hetuṃ vā paccayaṃ vā na labhati. Idhāpi vattādīnaṃyeva vasena asamudācāro veditabbo. Ekaccassa hi vuttanayeneva vatte yuttassa vattaṃ karontasseva kileso okāsaṃ na labhati, vattavasena vikkhambhito hoti. So taṃ tathāvikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti milakkhatissatthero viya.

So kirāyasmā rohaṇajanapade gāmeṇḍavālamahāvihārassa bhikkhācāre nesādakule nibbatto. Vayaṃ āgamma katagharāvāso ‘‘puttadāraṃ posessāmī’’ti adūhalasataṃ saṇṭhapetvā pāsasataṃ yojetvā sūlasataṃ ropetvā bahuṃ pāpaṃ āyūhanto ekadivasaṃ gehato aggiñca loṇañca gahetvā araññaṃ gato. Pāse baddhamigaṃ vadhitvā aṅgārapakkamaṃsaṃ khāditvā pipāsito hutvā gāmeṇḍavālamahāvihāraṃ paviṭṭho pānīyamāḷake dasamattesu pānīyaghaṭesu pipāsāvinodanamattampi pānīyaṃ alabhanto, ‘‘kiṃ nāmetaṃ ettakānaṃ bhikkhūnaṃ vasanaṭṭhāne pipāsāya āgatānaṃ pipāsāvinodanamattaṃ pānīyaṃ natthī’’ti ujjhāyituṃ āraddho. Cūḷapiṇḍapātikatissatthero tassa kathaṃ sutvā tassa santikaṃ gacchanto pānīyamāḷake dasamatte pānīyaghaṭe pūre disvā ‘‘jīvamānapetakasatto ayaṃ bhavissatī’’ti cintetvā, ‘‘upāsaka, sace pipāsitosi, piva pānīya’’nti vatvā kuṭaṃ ukkhipitvā tassa hatthesu āsiñci. Tassa kammaṃ paṭicca pītapītaṃ pānīyaṃ tattakapāle pakkhittamiva nassati, sakalepi ghaṭe pivato pipāsā na pacchijji. Atha naṃ thero āha – ‘‘yāva dāruṇañca te, upāsaka, kammaṃ kataṃ, idāneva peto jāto, vipāko kīdiso bhavissatī’’ti?

So tassa kathaṃ sutvā laddhasaṃvego theraṃ vanditvā tāni adūhalādīni visaṅkharitvā vegena gharaṃ gantvā puttadāraṃ oloketvā satthāni bhinditvā dīpakamigapakkhino araññe vissajjetvā theraṃ paccupasaṅkamitvā pabbajjaṃ yāci. Dukkarā, āvuso, pabbajjā, kathaṃ tvaṃ pabbajissasīti? Bhante, evarūpaṃ paccakkhakāraṇaṃ disvā kathaṃ na pabbajissāmīti? Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So vattārabhito hutvā buddhavacanaṃ uggaṇhanto ekadivasaṃ devadūtasutte ‘‘tamenaṃ, bhikkhave, nirayapālā puna mahāniraye pakkhipantī’’ti (ma. ni. 3.270; a. ni. 3.36) imaṃ ṭhānaṃ sutvā ‘‘ettakaṃ dukkharāsiṃ anubhavitasattaṃ puna mahāniraye pakkhipanti, aho bhāriyo, bhante, mahānirayo’’ti āha. Āmāvuso, bhāriyoti. Sakkā, bhante, passitunti? ‘‘Na sakkā passituṃ, diṭṭhasadisaṃ kātuṃ ekaṃ kāraṇaṃ dassessāmī’’ti sāmaṇere samādapetvā pāsāṇapiṭṭhe alladārurāsiṃ kārehīti. So tathā kāresi. Thero yathānisinnova iddhiyā abhisaṅkharitvā mahānirayato khajjopanakamattaṃ aggipapaṭikaṃ nīharitvā passantasseva tassa therassa dārurāsimhi pakkhipi. Tassa tattha nipāto ca dārurāsino jhāyitvā chārikabhāvūpagamanañca apacchā apurimaṃ ahosi.

So taṃ disvā, ‘‘bhante, imasmiṃ sāsane kati dhurāni nāmā’’ti pucchi. Āvuso, vipassanādhuraṃ, ganthadhuranti. ‘‘Bhante, gantho nāma paṭibalassa bhāro, mayhaṃ pana dukkhūpanisā saddhā, vipassanādhuraṃ pūressāmi kammaṭṭhānaṃ me dethā’’ti vanditvā nisīdi. Thero ‘‘vattasampanno bhikkhū’’ti vattasīse ṭhatvā tassa kammaṭṭhānaṃ kathesi. So kammaṭṭhānaṃ gahetvā vipassanāya ca kammaṃ karoti, vattañca pūreti. Ekadivasaṃ cittalapabbatamahāvihāre vattaṃ karoti, ekadivasaṃ gāmeṇḍavālamahāvihāre, ekadivasaṃ gocaragāmamahāvihāre. Thinamiddhe okkantamatte vattaparihānibhayena palālavaraṇakaṃ temetvā sīse ṭhapetvā pāde udake otāretvā nisīdati. So ekadivasaṃ cittalapabbatamahāvihāre dve yāme vattaṃ katvā balavapaccūsakāle niddāya okkamituṃ āraddhāya allapalālaṃ sīse ṭhapetvā nisinno pācīnapabbatapasse sāmaṇerassa aruṇavatiyasuttantaṃ sajjhāyantassa –

‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati;

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti. (saṃ. ni. 1.185) –

Idaṃ ṭhānaṃ sutvā ‘‘mādisassa āraddhavīriyassa bhikkhuno sammāsambuddhena idaṃ kathitaṃ bhavissatī’’ti pītiṃ uppādetvā jhānaṃ nibbattetvā tadeva pādakaṃ katvā anāgāmiphale patiṭṭhāya aparāparaṃ vāyamanto saha paṭisambhidāhi arahattaṃ pāpuṇi. Parinibbānakāle ca tadeva kāraṇaṃ dassento evamāha –

‘‘Allaṃ palālapuñjāhaṃ, sīsenādāya caṅkamiṃ;

Pattosmi tatiyaṃ ṭhānaṃ, ettha me natthi saṃsayo’’ti.

Evarūpassa vattavasena vikkhambhitakileso tathā vikkhambhitova hoti.

Ekaccassa vuttanayeneva ganthe yuttassa ganthaṃ uggaṇhantassa sajjhāyantassa vācentassa desentassa pakāsentassa ca kileso okāsaṃ na labhati, ganthavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti maliyadevatthero viya. So kirāyasmā tivassabhikkhukāle kallagāmake maṇḍalārāmamahāvihāre uddesañca gaṇhāti, vipassanāya ca kammaṃ karoti. Tassekadivasaṃ kallagāme bhikkhāya carato ekā upāsikā yāguuḷuṅkaṃ datvā puttasinehaṃ uppādetvā theraṃ antonivesane nisīdāpetvā paṇītabhojanaṃ bhojetvā ‘‘kataragāmavāsikosi tātā’’ti pucchi. Maṇḍalārāmamahāvihāre ganthakammaṃ karomi, upāsiketi. Tena hi tāta yāva ganthakammaṃ karosi, idheva nibaddhaṃ bhikkhaṃ gaṇhāsīti. So taṃ adhivāsetvā tattha nibaddhaṃ bhikkhaṃ gaṇhāti, bhattakiccāvasāne anumodanaṃ karonto ‘‘sukhaṃ hotu, dukkhā muccatū’’ti padadvayameva kathetvā gacchati. Antovasse temāsaṃ tassāyeva saṅgahaṃ karonto piṇḍāpacitiṃ katvā mahāpavāraṇāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Nevāsikamahāthero āha – ‘‘āvuso mahādeva, ajja vihāre mahājano sannipatissati, tassa dhammadānaṃ dadeyyāsī’’ti. Thero adhivāsesi.

Daharasāmaṇerā upāsikāya saññaṃ adaṃsu – ‘‘ajja te putto dhammaṃ kathessati, vihāraṃ gantvā suṇeyyāsī’’ti. Tātā, na sabbeva dhammakathaṃ jānanti, mama putto ettakaṃ kālaṃ mayhaṃ kathento ‘‘sukhaṃ hotu, dukkhā muccatū’’ti padadvayameva kathesi, mā keḷiṃ karothāti. Mā, tvaṃ upāsike, jānanaṃ vā ajānanaṃ vā upaṭṭhahassu, vihāraṃ gantvā dhammameva suṇāhīti. Upāsikā gandhamālādīni gahetvā gantvā pūjetvā parisante dhammaṃ suṇamānā nisīdi. Divādhammakathiko ca sarabhāṇako ca attano pamāṇaṃ ñatvā uṭṭhahiṃsu. Tato maliyadevatthero dhammāsane nisīditvā cittabījaniṃ gahetvā anupubbiṃ kathaṃ vatvā – ‘‘mayā mahāupāsikāya tayo māse dvīheva padehi anumodanā katā, ajja sabbarattiṃ tīhi piṭakehi sammasitvā tasseva padadvayassa atthaṃ kathessāmī’’ti dhammadesanaṃ ārabhitvā sabbarattiṃ kathesi. Aruṇuggamane desanāpariyosāne mahāupāsikā sotāpattiphale patiṭṭhāsi.

Aparopi tasmiṃyeva mahāvihāre tissabhūtitthero nāma vinayaṃ gaṇhanto bhikkhācāravelāyaṃ antogāmaṃ paviṭṭho visabhāgārammaṇaṃ olokesi. Tassa lobho uppajji, so patiṭṭhitapādaṃ acāletvā attano patte yāguṃ upaṭṭhākadaharassa patte ākiritvā ‘‘ayaṃ vitakko vaḍḍhamāno maṃ catūsu apāyesu saṃsīdāpessatī’’ti tatova nivattitvā ācariyassa santikaṃ gantvā vanditvā ekamantaṃ ṭhito āha – ‘‘eko me byādhi uppanno, ahaṃ etaṃ tikicchituṃ sakkonto āgamissāmi, itarathā nāgamissāmi. Tumhe divā uddesañca sāyaṃ uddesañca maṃ oloketvā ṭhapetha, paccūsakāle uddesaṃ pana mā ṭhapayitthā’’ti evaṃ vatvā malayavāsimahāsaṅgharakkhitattherassa santikaṃ agamāsi. Thero attano paṇṇasālāya paribhaṇḍaṃ karonto taṃ anoloketvāva ‘‘paṭisāmehi, āvuso, tava pattacīvara’’nti āha. Bhante, eko me byādhi atthi, sace tumhe taṃ tikicchituṃ sakkotha, paṭisāmessāmīti. Āvuso, uppannaṃ rogaṃ tikicchituṃ samatthassa santikaṃ āgatosi, paṭisāmehīti. Subbaco bhikkhu ‘‘amhākaṃ ācariyo ajānitvā evaṃ na vakkhatī’’ti pattacīvaraṃ ṭhapetvā therassa vattaṃ dassetvā vanditvā ekamantaṃ nisīdi.

Thero ‘‘rāgacarito aya’’nti ñatvā asubhakammaṭṭhānaṃ kathesi. So uṭṭhāya pattacīvaraṃ aṃse laggetvā theraṃ punappunaṃ vandi. Kiṃ, āvuso, mahābhūti atirekanipaccakāraṃ dassesīti? Bhante, sace attano kiccaṃ kātuṃ sakkhissāmi, iccetaṃ kusalaṃ. No ce, idaṃ me pacchimadassananti! Gacchāvuso, mahābhūti tādisassa yuttayogassa kulaputtassa na jhānaṃ vā vipassanā vā maggo vā phalaṃ vā dullabhanti. So therassa kathaṃ sutvā nipaccakāraṃ dassetvā āgamanakāle vavatthāpitaṃ channaṃ sepaṇṇigacchamūlaṃ gantvā pallaṅkena nisinno asubhakammaṭṭhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahatte patiṭṭhāya paccūsakāle uddesaṃ sampāpuṇi. Evarūpānaṃ ganthavasena vikkhambhitā kilesā tathā vikkhambhitāva honti.

Ekaccassa pana vuttanayeneva dhutaṅgāni pariharato kileso okāsaṃ na labhati, dhutaṅgavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti gāmantapabbhāravāsī mahāsīvatthero viya. Thero kira mahāgāme tissamahāvihāre vasanto tepiṭakaṃ atthavasena ca pāḷivasena ca aṭṭhārasa mahāgaṇe vāceti. Therassa ovāde ṭhatvā saṭṭhisahassa bhikkhū arahattaṃ pāpuṇiṃsu . Tesu eko bhikkhu attanā paṭividdhadhammaṃ ārabbha uppannasomanasso cintesi – ‘‘atthi nu kho idaṃ sukhaṃ amhākaṃ ācariyassā’’ti. So āvajjento therassa puthujjanabhāvaṃ ñatvā ‘‘ekenupāyena therassa saṃvegaṃ uppādessāmī’’ti attano vasanaṭṭhānato therassa santikaṃ gantvā vanditvā vattaṃ dassetvā nisīdi. Atha naṃ thero ‘‘kiṃ āgatosi, āvuso, piṇḍapātikā’’ti āha. ‘‘Sace me okāsaṃ karissatha, ekaṃ dhammapadaṃ gaṇhissāmī’’ti āgatosmi, bhanteti. Bahū, āvuso, gaṇhanti, tuyhaṃ okāso na bhavissatīti. So sabbesu rattidivasabhāgesu okāsaṃ alabhanto, ‘‘bhante, evaṃ okāse asati maraṇassa kathaṃ okāsaṃ labhissathā’’ti āha. Tadā thero cintesi – ‘‘nāyaṃ uddesatthāya āgato, mayhaṃ panesa saṃvegajananatthāya āgato’’ti. Sopi thero ‘‘bhikkhunā nāma, bhante, mādisena bhavitabba’’nti vatvā theraṃ vanditvā maṇivaṇṇe ākāse uppatitvā agamāsi.

Thero tassa gatakālato paṭṭhāya jātasaṃvego divā uddesañca sāyaṃ uddesañca vācetvā pattacīvaraṃ hatthapāse ṭhapetvā paccūsakāle uddesaṃ gahetvā otarantena bhikkhunā saddhiṃ pattacīvaramādāya otiṇṇo terasa dhutaguṇe paripuṇṇe adhiṭṭhāya gāmantapabbhārasenāsanaṃ gantvā pabbhāraṃ paṭijaggitvā mañcapīṭhaṃ ussāpetvā ‘‘arahattaṃ apatvā mañce piṭṭhiṃ na pasāressāmī’’ti mānasaṃ bandhitvā caṅkamaṃ otari. Tassa ‘‘ajja arahattaṃ gaṇhissāmi ajja arahattaṃ gaṇhissāmī’’ti ghaṭentasseva pavāraṇā sampattā. So pavāraṇāya upakaṭṭhāya ‘‘puthujjanabhāvaṃ pahāya visuddhipavāraṇaṃ pavāressāmī’’ti cintento ativiya kilamati. So tāya pavāraṇāya maggaṃ vā phalaṃ vā uppādetuṃ asakkonto ‘‘mādisopi nāma āraddhavipassako na labhati, yāva dullabhañca vatidaṃ arahatta’’nti vatvā teneva niyāmena ṭhānacaṅkamabahulo hutvā tiṃsa vassāni samaṇadhammaṃ katvā mahāpavāraṇāya majjhe ṭhitaṃ puṇṇacandaṃ disvā ‘‘kiṃ nu kho candamaṇḍalaṃ visuddhaṃ, udāhu mayhaṃ sīla’’nti cintento ‘‘candamaṇḍale sasalakkhaṇaṃ paññāyati, mayhaṃ pana upasampadato paṭṭhāya yāvajjadivasā sīlasmiṃ kāḷakaṃ vā tilako vā natthī’’ti āvajjetvā sañjātapītisomanasso paripakkañāṇattā pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa dhutaṅgavasena vikkhambhito kileso tathā vikkhambhitova hoti.

Ekaccassa vuttanayeneva paṭhamajjhānādisamāpajjanabahulatāya kileso okāsaṃ na labhati, samāpattivasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti mahātissatthero viya. Thero kira avassikakālato paṭṭhāya aṭṭhasamāpattilābhī. So samāpattivikkhambhitānaṃ kilesānaṃ asamudācārena uggahaparipucchāvaseneva ariyamaggasāmantaṃ katheti, saṭṭhivassakālepi attano puthujjanabhāvaṃ na jānāti. Athekadivasaṃ mahāgāme tissamahāvihārato bhikkhusaṅgho talaṅgaravāsidhammadinnattherassa sāsanaṃ pesesi ‘‘thero āgantvā amhākaṃ dhammakathaṃ kathetū’’ti. Thero adhivāsetvā ‘‘mama santike mahallakataro bhikkhu natthi, mahātissatthero kho pana me kammaṭṭhānācariyo, taṃ saṅghattheraṃ katvā gamissāmī’’ti cintento bhikkhusaṅghaparivuto therassa vihāraṃ gantvā divāṭṭhāne therassa vattaṃ dassetvā ekamantaṃ nisīdi.

Thero āha – ‘‘kiṃ, dhammadinna, cirassaṃ āgatosī’’ti? ‘‘Āma, bhante, tissamahāvihārato me bhikkhusaṅgho sāsanaṃ pesesi, ahaṃ ekako na gamissāmi, tumhehi pana saddhiṃ gantukāmo hutvā āgatomhī’’ti sāraṇīyakathaṃ kathentova papañcetvā ‘‘kadā, bhante, tumhehi ayaṃ dhammo adhigato’’ti pucchi. Saṭṭhimattāni, āvuso dhammadinna, vassāni hontīti . Samāpattiṃ pana, bhante, vaḷañjethāti. Āma, āvusoti. Ekaṃ pokkharaṇiṃ māpetuṃ sakkuṇeyyātha, bhanteti? ‘‘Na, āvuso, etaṃ bhāriya’’nti vatvā sammukhaṭṭhāne pokkharaṇiṃ māpesi. ‘‘Ettha, bhante, ekaṃ padumagacchaṃ māpethā’’ti ca vutto tampi māpesi. Idānettha mahantaṃ pupphaṃ dassethāti. Thero tampi dassesi. Ettha soḷasavassuddesikaṃ itthirūpaṃ dassethāti . Thero soḷasavassuddesikaṃ itthirūpaṃ dassesi. Tato naṃ āha – ‘‘idaṃ, bhante, punappunaṃ subhato manasi karothā’’ti. Thero attanāva māpitaṃ itthirūpaṃ olokento lobhaṃ uppādesi. Tadā attano puthujjanabhāvaṃ ñatvā ‘‘avassayo me sappurisa hohī’’ti antevāsikassa santike ukkuṭikaṃ nisīdi. ‘‘Etadatthamevāhaṃ, bhante, āgato’’ti therassa asubhavasena sallahukaṃ katvā kammaṭṭhānaṃ kathetvā therassa okāsaṃ kātuṃ bahi nikkhanto. Suparimadditasaṅkhāro thero tasmiṃ divāṭṭhānato nikkhantamatteyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ saṅghattheraṃ katvā dhammadinnatthero tissamahāvihāraṃ gantvā saṅghassa dhammakathaṃ kathesi. Evarūpassa samāpattivasena vikkhambhito kileso tathā vikkhambhitova hoti.

Ekaccassa pana vuttanayeneva vipassanāya kammaṃ karontassa kileso okāsaṃ na labhati, vipassanāvasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti, buddhakāle saṭṭhimattā āraddhavipassakā bhikkhū viya. Te kira satthu santike kammaṭṭhānaṃ gahetvā vivittaṃ araññaṃ pavisitvā vipassanāya kammaṃ karontā kilesānaṃ asamudācāravasena ‘‘paṭividdhamaggaphalā maya’’nti saññāya maggaphalatthāya vāyāmaṃ akatvā ‘‘amhehi paṭividdhadhammaṃ dasabalassa ārocessāmā’’ti satthu santikaṃ āgacchanti.

Satthā tesaṃ pure āgamanatova ānandattheraṃ āha – ‘‘ānanda, padhānakammikā bhikkhū ajja maṃ passituṃ āgamissanti, tesaṃ mama dassanāya okāsaṃ akatvā ‘āmakasusānaṃ gantvā allaasubhabhāvanaṃ karothā’ti pahiṇeyyāsī’’ti. Thero tesaṃ āgatānaṃ satthārā kathitasāsanaṃ ārocesi. Te ‘‘tathāgato ajānitvā na kathessati, addhā ettha kāraṇaṃ bhavissatī’’ti āmakasusānaṃ gantvā allaasubhaṃ olokentā lobhaṃ uppādetvā ‘‘idaṃ nūna sammāsambuddhena diṭṭhaṃ bhavissatī’’ti jātasaṃvegā laddhamaggaṃ kammaṭṭhānaṃ ādito paṭṭhāya ārabhiṃsu. Satthā tesaṃ vipassanāya āraddhabhāvaṃ ñatvā gandhakuṭiyaṃ nisinnova imaṃ obhāsagāthamāha –

‘‘Yānimāni apattāni, alābūneva sārade;

Kāpotakāni aṭṭhīni, tāni disvāna kā ratī’’ti. (dha. pa. 149);

Gāthāpariyosāne arahattaphale patiṭṭhahiṃsu. Evarūpānaṃ vipassanāvasena vikkhambhitā kilesā tathā vikkhambhitāva honti.

Ekaccassa vuttanayeneva navakammaṃ karontassa kileso okāsaṃ na labhati, navakammavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti cittalapabbate tissatthero viya. Tassa kira aṭṭhavassikakāle anabhirati uppajji, so taṃ vinodetuṃ asakkonto attano cīvaraṃ dhovitvā rajitvā pattaṃ pacitvā kese ohāretvā upajjhāyaṃ vanditvā aṭṭhāsi. Atha naṃ thero āha – ‘‘kiṃ, āvuso mahātissa, atuṭṭhassa viya te ākāro’’ti? Āma, bhante, anabhirati me uppannā, taṃ vinodetuṃ na sakkomīti. Thero tassāsayaṃ olokento arahattassa upanissayaṃ disvā anukampāvasena āha – ‘‘āvuso tissa, mayaṃ mahallakā, ekaṃ no vasanaṭṭhānaṃ karohī’’ti . Dutiyakathaṃ akathitapubbo bhikkhu ‘‘sādhu, bhante’’ti sampaṭicchi.

Atha naṃ thero āha – ‘‘āvuso, navakammaṃ karonto uddesamaggañca mā vissajji, kammaṭṭhānañca manasi karohi, kālena ca kālaṃ kasiṇaparikammaṃ karohī’’ti. ‘‘Evaṃ karissāmi, bhante’’ti theraṃ vanditvā tathārūpaṃ sappāyaṭṭhānaṃ oloketvā ‘‘ettha kātuṃ sakkā’’ti dārūhi pūretvā jhāpetvā sodhetvā iṭṭhakāhi parikkhipitvā dvāravātapānādīni yojetvā saddhiṃ caṅkamanabhūmibhittiparikammādīhi leṇaṃ niṭṭhāpetvā mañcapīṭhaṃ santharitvā therassa santikaṃ gantvā vanditvā, ‘‘bhante, niṭṭhitaṃ leṇe parikammaṃ, vasathā’’ti āha. Āvuso, dukkhena tayā etaṃ kammaṃ kataṃ, ajja ekadivasaṃ tvaññevettha vasāhīti. So ‘‘sādhu, bhante’’ti vanditvā pāde dhovitvā leṇaṃ pavisitvā pallaṅkaṃ ābhujitvā nisinno attanā katakammaṃ āvajji. Tassa ‘‘manāpaṃ mayā upajjhāyassa kāyaveyyāvaccaṃ kata’’nti cintentassa abbhantare pīti uppannā. So taṃ vikkhambhetvā vipassanaṃ paṭṭhapetvā aggaphalaṃ arahattaṃ pāpuṇi. Evarūpassa navakammavasena vikkhambhito kileso tathā vikkhambhitova hoti.

Ekacco pana brahmalokato āgato suddhasatto hoti. Tassa anāsevanatāya kileso na samudācarati, bhavavasena vikkhambhito hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti āyasmā mahākassapoviya. So hi āyasmā agāramajjhepi kāme aparibhuñjitvā mahāsampattiṃ pahāya pabbajitvā nikkhanto antarāmagge paccuggamanatthāya āgataṃ satthāraṃ disvā vanditvā tīhi ovādehi upasampadaṃ labhitvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa bhavavasena vikkhambhito kileso tathā vikkhambhitova hoti.

Yo pana ananubhūtapubbaṃ rūpādiārammaṇaṃ labhitvā tattheva vipassanaṃ paṭṭhapetvā vivaṭṭetvā arahattaṃ gaṇhāti, evarūpassa ananubhūtārammaṇavasena kāmacchando anuppannova nuppajjati nāma.

Uppanno vā kāmacchando pahīyatīti ettha uppannoti jāto bhūto samudāgato. Pahīyatīti tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭipassaddhippahānaṃ, nissaraṇappahānanti imehi pañcahi pahānehi pahīyati, na puna uppajjatīti attho. Tattha vipassanāya kilesā tadaṅgavasena pahīyantīti vipassanā tadaṅgappahānanti veditabbā. Samāpatti pana kilese vikkhambhetīti sā vikkhambhanappahānanti veditabbā. Maggo samucchindanto uppajjati, phalaṃ paṭippassambhayamānaṃ, nibbānaṃ sabbakilesehi nissaṭanti imāni tīṇi samucchedapaṭipassaddhinissaraṇappahānānīti vuccanti. Imehi lokiyalokuttarehi pañcahi pahānehi pahīyatīti attho.

Asubhanimittanti dasasu asubhesu uppannaṃ sārammaṇaṃ paṭhamajjhānaṃ. Tenāhu porāṇā – ‘‘asubhampi asubhanimittaṃ, asubhārammaṇā dhammāpi asubhanimitta’’nti. Yonisomanasikarototi. ‘‘Tattha katamo yonisomanasikāro? Anicce anicca’’ntiādinā nayena vuttassa upāyamanasikārassa vasena manasikaroto. Anuppanno ceva kāmacchando nuppajjatīti asamudāgato na samudāgacchati. Uppanno ca kāmacchando pahīyatīti samudāgato ca kāmacchando pañcavidhena pahānena pahīyati.

Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu pihitadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti.

17. Sattame mettā cetovimuttīti sabbasattesu hitapharaṇakā mettā. Yasmā pana taṃsampayuttacittaṃ nīvaraṇādīhi paccanīkadhammehi vimuccati, tasmā sā ‘‘cetovimuttī’’ti vuccati. Visesato vā sabbabyāpādapariyuṭṭhānena vimuttattā sā cetovimuttīti veditabbā. Tattha ‘‘mettā’’ti ettāvatā pubbabhāgopi vaṭṭati, ‘‘cetovimuttī’’ti vuttattā pana idha tikacatukkajjhānavasena appanāva adhippetā. Yonisomanasikarototi taṃ mettaṃ cetovimuttiṃ vuttalakkhaṇena upāyamanasikārena manasikarontassa.

Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatāpaccavekkhaṇā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti. Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassāpi. ‘‘Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma vītaccitaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni nāsetuṃ sakkhissati? Esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’’ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti. Sesamidha ito paresu ca vuttanayeneva veditabbaṃ, visesamattameva pana vakkhāmāti.

18. Aṭṭhame ārambhadhātūādīsu ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Aṭṭhakathāyaṃ pana ‘‘ārambho cetaso kāmānaṃ panūdanāya, nikkamo cetaso palighugghāṭanāya, parakkamo cetaso bandhanacchedanāyā’’ti vatvā ‘‘tīhi petehi adhimattavīriyameva kathita’’nti vuttaṃ.

Āraddhavīriyassāti paripuṇṇavīriyassa ceva paggahitavīriyassa ca. Tattha catudosāpagataṃ vīriyaṃ āraddhanti veditabbaṃ. Na ca atilīnaṃ hoti, na ca atipaggahitaṃ, na ca ajjhattaṃ saṃkhittaṃ, na ca bahiddhā vikkhittaṃ. Tadetaṃ duvidhaṃ hoti – kāyikaṃ, cetasikañca. Tattha ‘‘idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī’’ti (vibha. 519) evaṃ rattidivasassa pañca koṭṭhāse kāyena ghaṭentassa vāyamantassa kāyikavīriyaṃ veditabbaṃ. ‘‘Na tāvāhaṃ ito leṇā nikkhamissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccatī’’ti evaṃ okāsaparicchedena vā, ‘‘na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmī’’ti evaṃ nisajjādiparicchedena vā mānasaṃ bandhitvā ghaṭentassa vāyamantassa cetasikavīriyaṃ veditabbaṃ. Tadubhayampi idha vaṭṭati. Duvidhenāpi hi iminā vīriyena āraddhavīriyassa anuppannañceva thinamiddhaṃ nuppajjati, uppannañca thinamiddhaṃ pahīyati milakkhatissattherassa viya, gāmantapabbhāravāsimahāsīvattherassa viya, pītimallakattherassa viya, kuṭumbiyaputtatissattherassa viya ca. Etesu hi purimā tayo aññe ca evarūpā kāyikavīriyena āraddhavīriyā, kuṭumbiyaputtatissatthero aññe ca evarūpā cetasikavīriyena āraddhavīriyā, uccāvālukavāsī mahānāgatthero pana dvīhipi vīriyehi āraddhavīriyova. Thero kira ekaṃ sattāhaṃ caṅkamati, ekaṃ tiṭṭhati, ekaṃ nisīdati, ekaṃ nipajjati. Mahātherassa ekairiyāpathopi asappāyo nāma natthi, catutthe sattāhe vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi.

Apica cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti. Āharahatthaka-bhuttavamitaka-tatravaṭṭaka-alaṃsāṭaka-kākamāsaka-brāhmaṇādayo viya bhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi , abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti.

19. Navame vūpasantacittassāti jhānena vā vipassanāya vā vūpasamitacittassa.

Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuddhasevitā, kalyāṇamittatā, sappāyakathāti. Bāhusaccenāpi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuḍḍhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti.

20. Dasame yoniso, bhikkhave, manasikarototi vuttanayeneva upāyato manasikarontassa.

Apica cha dhammā vicikicchāya pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti. Bahusaccenāpi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imasmiṃ nīvaraṇappahānavagge vaṭṭavivaṭṭaṃ kathitanti.

Nīvaraṇappahānavaggavaṇṇanā.

 

 

3. Akammaniyavaggavaṇṇanā

21-22. Tatiyassa paṭhame abhāvitanti avaḍḍhitaṃ bhāvanāvasena appavattitaṃ. Akammaniyaṃ hotīti kammakkhamaṃ kammayoggaṃ na hoti. Dutiye vuttavipariyāyena attho veditabbo. Ettha ca paṭhame cittanti vaṭṭavasena uppannacittaṃ, dutiye vivaṭṭavasena uppannacittaṃ. Tattha ca vaṭṭaṃ vaṭṭapādaṃ, vivaṭṭaṃ vivaṭṭapādanti ayaṃ pabhedo veditabbo. Vaṭṭaṃ nāma tebhūmakavaṭṭaṃ, vaṭṭapādaṃ nāma vaṭṭapaṭilābhāya kammaṃ, vivaṭṭaṃ nāma nava lokuttaradhammā, vivaṭṭapādaṃ nāma vivaṭṭapaṭilābhāya kammaṃ. Iti imesu suttesu vaṭṭavivaṭṭameva kathitanti.

23-24. Tatiye vaṭṭavaseneva uppannacittaṃ veditabbaṃ. Mahato anatthāya saṃvattatīti devamanussasampattiyo mārabrahmaissariyāni ca dadamānampi punappunaṃ jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāse khandhadhātuāyatanapaṭiccasamuppādavaṭṭāni ca dadamānaṃ kevalaṃ dukkhakkhandhameva detīti mahato anatthāya saṃvattati nāmāti. Catutthe cittanti vivaṭṭavaseneva uppannacittaṃ.

25-26. Pañcamachaṭṭhesu abhāvitaṃ apātubhūtanti ayaṃ viseso. Tatrāmayadhippāyo – vaṭṭavasena uppannacittaṃ nāma uppannampi abhāvitaṃ apātubhūtameva hoti. Kasmā ? Lokuttarapādakajjhānavipassanāmaggaphalanibbānesu pakkhandituṃ asamatthattā. Vivaṭṭavasena uppannaṃ pana bhāvitaṃ pātubhūtaṃ nāma hoti. Kasmā? Tesu dhammesu pakkhandituṃ samatthattā. Kurundakavāsī phussamittatthero panāha – ‘‘maggacittameva, āvuso, bhāvitaṃ pātubhūtaṃ nāma hotī’’ti.

27-28. Sattamaṭṭhamesu abahulīkatanti punappunaṃ akataṃ. Imānipi dve vaṭṭavivaṭṭavasena uppannacittāneva veditabbānīti.

29. Navame ‘‘jātipi dukkhā’’tiādinā nayena vuttaṃ dukkhaṃ adhivahati āharatīti dukkhādhivahaṃ. Dukkhādhivāhantipi pāṭho. Tassattho – lokuttarapādakajjhānādi ariyadhammābhimukhaṃ dukkhena adhivāhīyati pesīyatīti dukkhādhivāhaṃ. Idampi vaṭṭavasena uppannacittameva. Tañhi vuttappakārā devamanussādisampattiyo dadamānampi jātiādīnaṃ adhivahanato dukkhādhivahaṃ, ariyadhammādhigamāya duppesanato dukkhādhivāhañca nāma hotīti.

30. Dasame vivaṭṭavasena uppannacittameva cittaṃ. Tañhi mānusakasukhato dibbasukhaṃ, dibbasukhato jhānasukhaṃ, jhānasukhato vipassanāsukhaṃ, vipassanāsukhato maggasukhaṃ, maggasukhato phalasukhaṃ, phalasukhato nibbānasukhaṃ adhivahati āharatīti sukhādhivahaṃ nāma hoti, sukhādhivāhaṃ vā. Tañhi lokuttarapādakajjhānādiariyadhammābhimukhaṃ supesayaṃ vissaṭṭhaindavajirasadisaṃ hotīti sukhādhivāhantipi vuccati. Imasmimpi vagge vaṭṭavivaṭṭameva kathitanti.

Akammaniyavaggavaṇṇanā.

 

 

4. Adantavaggavaṇṇanā

31. Catutthassa paṭhame adantanti savisevanaṃ adantahatthiassādisadisaṃ. Cittanti vaṭṭavasena uppannacittameva.

32. Dutiye dantanti nibbisevanaṃ dantahatthiassādisadisaṃ. Imasmimpi suttadvaye vaṭṭavivaṭṭavasena uppannacittameva kathitaṃ. Yathā cettha, evaṃ ito paresupīti.

33. Tatiye aguttanti agopitaṃ satisaṃvararahitaṃ aguttahatthiassādisadisaṃ.

34. Catutthe guttanti gopitaṃ avissaṭṭhasatisaṃvaraṃ guttahatthiassādisadisaṃ.

35-36. Pañcamachaṭṭhāni arakkhitaṃ rakkhitanti padavasena bujjhanakānaṃ ajjhāsayena vuttāni. Attho panettha purimasadisoyeva.

37-38. Sattamaṭṭhamesupi eseva nayo. Upamā panettha asaṃvutagharadvārādivasena veditabbā.

39-40. Navamadasamāni catūhipi padehi yojetvā vuttāni. Imasmimpi vagge vaṭṭavivaṭṭameva kathitanti.

Adantavaggavaṇṇanā.

 

 

5. Paṇihitaacchavaggavaṇṇanā

41. Pañcamassa paṭhame seyyathāpīti opammatthe nipāto. Tatra bhagavā katthaci atthena upamaṃ parivāretvā dasseti vatthasutte (ma. ni. 1.70 ādayo) viya, pāricchattakopama- (a. ni. 7.69) aggikkhandhopamādisuttesu (a. ni. 7.72) viya ca, katthaci upamāya atthaṃ parivāretvā dasseti loṇambilasutte (a. ni. 3.101) viya, suvaṇṇakārasuttasūriyopamādisuttesu (a. ni. 7.66) viya ca. Imasmiṃ pana sālisūkopame upamāya atthaṃ parivāretvā dassento seyyathāpi, bhikkhavetiādimāha. Tattha sālisūkanti sāliphalassa sūkaṃ. Yavasūkepi eseva nayo. Vā-saddo vikappattho. Micchāpaṇihitanti micchāṭhapitaṃ. Yathā vijjhituṃ sakkoti, na evaṃ uddhaggaṃ katvā ṭhapitanti attho. Bhecchatīti bhindissati, chaviṃ chindissatīti attho. Micchāpaṇihitena cittenāti micchāṭhapitena cittena. Vaṭṭavasena uppannacittaṃ sandhāyetaṃ vuttaṃ. Avijjanti aṭṭhasu ṭhānesu aññāṇabhūtaṃ ghanabahalaṃ mahāavijjaṃ. Vijjaṃ uppādessatīti ettha vijjanti arahattamaggañāṇaṃ. Nibbānanti taṇhāvānato nikkhantabhāvena evaṃ vuttaṃ amataṃ. Sacchikarissatīti paccakkhaṃ karissati.

42. Dutiye sammāpaṇihitanti yathā bhindituṃ sakkoti, evaṃ uddhaggaṃ katvā suṭṭhu ṭhapitaṃ. Akkantanti ettha pādeneva akkantaṃ nāma hoti, hatthena uppīḷitaṃ. Ruḷhisaddavasena pana akkantanteva vuttaṃ. Ayañhettha ariyavohāro. Kasmā pana aññe sepaṇṇikaṇṭakamadanakaṇṭakādayo mahante aggahetvā sukhumaṃ dubbalaṃ sālisūkayavasūkameva gahitanti? Appamattakassāpi kusalakammassa vivaṭṭāya samatthabhāvadassanatthaṃ. Yathā hi sukhumaṃ dubbalaṃ sālisūkaṃ vā yavasūkaṃ vā hotu, mahantamahantā sepaṇṇikaṇṭakamadanakaṇṭakādayo vā, etesu yaṃkiñci micchā ṭhapitaṃ hatthaṃ vā pādaṃ vā bhindituṃ lohitaṃ vā uppādetuṃ na sakkoti, sammā ṭhapitaṃ pana sakkoti, evameva appamattakaṃ tiṇamuṭṭhi mattadānakusalaṃ vā hotu, mahantaṃ velāmadānādikusalaṃ vā, sace vaṭṭasampattiṃ patthetvā vaṭṭasannissitavasena micchā ṭhapitaṃ hoti, vaṭṭameva āharituṃ sakkoti, no vivaṭṭaṃ. ‘‘Idaṃ me dānaṃ āsavakkhayāvahaṃ hotū’’ti evaṃ pana vivaṭṭaṃ patthentena vivaṭṭavasena sammā ṭhapitaṃ arahattampi paccekabodhiñāṇampi sabbaññutañāṇampi dātuṃ sakkotiyeva. Vuttañhetaṃ –

‘‘Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī;

Paccekabodhi buddhabhūmi, sabbametena labbhatī’’ti. (khu. pā. 8.15);

Imasmiṃ suttadvaye ca vaṭṭavivaṭṭaṃ kathitaṃ.

43. Tatiye paduṭṭhacittanti dosena paduṭṭhacittaṃ. Cetasā cetopariccāti attano cittena tassa cittaṃ paricchinditvā. Yathābhataṃ nikkhittoti yathā āharitvā ṭhapito. Evaṃ nirayeti evaṃ niraye ṭhitoyevāti vattabbo. Apāyantiādi sabbaṃ nirayavevacanameva. Nirayo hi ayasaṅkhātā sukhā apetoti apāyo, dukkhassa gati paṭisaraṇanti duggati, dukkaṭakārino ettha vivasā nipatantīti vinipāto, nirassādatthena nirayo.

44. Catutthe pasannanti saddhāpasādena pasannaṃ. Sugatinti sukhassa gatiṃ. Saggaṃ lokanti rūpādisampattīhi suṭṭhu aggaṃ lokaṃ.

45. Pañcame udakarahadoti udakadaho. Āviloti avippasanno. Luḷitoti aparisaṇṭhito. Kalalībhūtoti kaddamībhūto. Sippisambukantiādīsu sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kaṭhalāni ca sakkharakaṭhalaṃ. Macchānaṃ gumbaṃ ghaṭāti macchagumbaṃ. Carantampi tiṭṭhantampīti ettha sakkharakaṭhalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi nipajjamānāsupi ‘‘etā gāviyo carantī’’ti carantiyo upādāya itarāpi ‘‘carantī’’ti vuccanti, evaṃ tiṭṭhantameva sakkharakaṭhalaṃ upādāya itarampi dvayaṃ ‘‘tiṭṭhanta’’nti vuttaṃ, itaraṃ dvayaṃ carantaṃ upādāya sakkharakaṭhalampi ‘‘caranta’’nti vuttaṃ.

Āvilenāti pañcahi nīvaraṇehi pariyonaddhena. Attatthaṃ vātiādīsu attano diṭṭhadhammiko lokiyalokuttaramissako attho attattho nāma. Attanova samparāye lokiyalokuttaramissako attho parattho nāma hoti. So hi parattha atthoti parattho. Tadubhayaṃ ubhayattho nāma. Apica attano diṭṭhadhammikasamparāyikopi lokiyalokuttaro attho attattho nāma, parassa tādisova attho parattho nāma, tadubhayampi ubhayattho nāma. Uttariṃ vā manussadhammāti dasakusalakammapathasaṅkhātā manussadhammā uttariṃ. Ayañhi dasavidho dhammo vināpi aññaṃ samādāpakaṃ satthantarakappāvasāne jātasaṃvegehi manussehi sayameva samādinnattā manussadhammoti vuccati, tato uttariṃ pana jhānavipassanāmaggaphalāni veditabbāni. Alamariyañāṇadassanavisesanti ariyānaṃ yuttaṃ, ariyabhāvaṃ vā kātuṃ samatthaṃ ñāṇadassanasaṅkhātaṃ visesaṃ. Ñāṇameva hi jānanaṭṭhena ñāṇaṃ, dassanaṭṭhena dassananti veditabbaṃ, dibbacakkhuñāṇavipassanāñāṇamaggañāṇaphalañāṇapaccavekkhaṇañāṇānametaṃ adhivacanaṃ.

46. Chaṭṭhe acchoti abahalo, pasannotipi vaṭṭati. Vippasannoti suṭṭhu pasanno. Anāviloti na āvilo, parisuddhoti attho, pheṇapubbuḷasaṅkhasevālapaṇakavirahitoti vuttaṃ hoti. Anāvilenāti pañcanīvaraṇavimuttena. Sesaṃ catutthe vuttanayameva. Imasmimpi suttadvaye vaṭṭavivaṭṭameva kathitaṃ.

47. Sattame rukkhajātānanti paccatte sāmivacanaṃ, rukkhajātānīti attho. Rukkhānametaṃ adhivacanaṃ. Yadidanti nipātamattaṃ. Mudutāyāti mudubhāvena. Koci hi rukkho vaṇṇena aggo hoti, koci gandhena, koci rasena, koci thaddhatāya. Phandano pana mudutāya ceva kammaññatāya ca aggo seṭṭhoti dasseti. Cittaṃ, bhikkhave, bhāvitaṃ bahulīkatanti ettha samathavipassanāvasena bhāvitañceva punappunakatañca cittaṃ adhippetaṃ. Kurundakavāsi phussamittatthero panāha – ‘‘ekantaṃ mudu ceva kammaniyañca cittaṃ nāma abhiññāpādakacatutthajjhānacittameva, āvuso’’ti.

48. Aṭṭhame evaṃ lahuparivattanti evaṃ lahuṃ uppajjitvā lahuṃ nirujjhanakaṃ. Yāvañcāti adhimattapamāṇatthe nipāto, ativiya na sukarāti attho. Idanti nipātamattaṃ. Cittanti ekacce tāva ācariyā ‘‘bhavaṅgacitta’’nti vadanti, taṃ pana paṭikkhipitvā ‘‘idha cittanti yaṃkiñci antamaso cakkhuviññāṇampi adhippetamevā’’ti vuttaṃ. Imasmiṃ panatthe milindarājā dhammakathikaṃ nāgasenattheraṃ pucchi, ‘‘bhante nāgasena, ekasmiṃ accharākkhaṇe pavattitacittasaṅkhārā sace rūpino assu, kīva mahārāsi bhaveyyā’’ti? ‘‘Vāhasatānaṃ kho, mahārāja, vīhīnaṃ aḍḍhacūḷañca vāhā vīhisattambaṇāni dve ca tumbā ekaccharākkhaṇe pavattitassa cittassa saṅkhampi na upenti, kalampi na upenti, kalabhāgampi na upentī’’ti (mi. pa. 4.1.2). Atha kasmā sammāsambuddhena ‘‘upamāpi na sukarā’’ti vuttaṃ? Yatheva hi upamaṃ paṭikkhipitvāpi kappadīghabhāvassa yojanikapabbatena yojanikasāsapapuṇṇanagarena, nirayadukkhassa sattisatāhatopamena, saggasukhassa ca cakkavattisampattiyā upamā katā, evamidhāpi kātabbāti? Tattha ‘‘sakkā pana, bhante, upamā kātu’’nti evaṃ pucchāvasena upamā katā, imasmiṃ sutte pucchāya abhāvena na katā. Idañhi suttaṃ dhammadesanāpariyosāne vuttaṃ. Iti imasmiṃ sutte cittarāsi nāma kathitoti.

49. Navame pabhassaranti paṇḍaraṃ parisuddhaṃ. Cittanti bhavaṅgacittaṃ. Kiṃ pana cittassa vaṇṇo nāma atthīti? Natthi. Nīlādīnañhi aññataravaṇṇaṃ vā hotu avaṇṇaṃ vā yaṃkiñci parisuddhatāya ‘‘pabhassara’’nti vuccati. Idampi nirupakkilesatāya parisuddhanti pabhassaraṃ. Tañca khoti taṃ bhavaṅgacittaṃ. Āgantukehīti asahajātehi pacchā javanakkhaṇe uppajjanakehi. Upakkilesehīti rāgādīhi upakkiliṭṭhattā upakkiliṭṭhaṃ nāmāti vuccati. Kathaṃ? Yathā hi sīlavantā ācārasampannā mātāpitaro vā ācariyupajjhāyā vā dussīlānaṃ durācārānaṃ avattasampannānaṃ puttānañceva antevāsikasaddhivihārikānañca vasena ‘‘attano putte vā antevāsikasaddhivihārike vā na tajjenti na sikkhāpenti na ovadanti nānusāsantī’’ti avaṇṇaṃ akittiṃ labhanti, evaṃsampadamidaṃ veditabbaṃ. Ācārasampannā mātāpitaro viya ca ācariyupajjhāyā viya ca bhavaṅgacittaṃ daṭṭhabbaṃ, puttādīnaṃ vasena tesaṃ akittilābho viya javanakkhaṇe rajjanadussanamuyhanasabhāvānaṃ lobhasahagatādīnaṃ cittānaṃ vasena uppannehi āgantukehi upakkilesehi pakatiparisuddhampi bhavaṅgacittaṃ upakkiliṭṭhaṃ nāma hotīti.

50. Dasamepi bhavaṅgacittameva cittaṃ. Vippamuttanti javanakkhaṇe arajjamānaṃ adussamānaṃ amuyhamānaṃ tihetukañāṇasampayuttādikusalavasena uppajjamānaṃ āgantukehi upakkilesehi vippamuttaṃ nāma hoti. Idhāpi yathā sīlavantānaṃ ācārasampannānaṃ puttādīnaṃ vasena mātādayo ‘‘sobhanā eteyeva attano puttakādayo sikkhāpenti ovadanti anusāsantī’’ti vaṇṇakittilābhino honti, evaṃ javanakkhaṇe uppannakusalacittavasena idaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi vippamuttanti vuccatīti.

Paṇihitaacchavaggavaṇṇanā.

 

 

6. Accharāsaṅghātavaggavaṇṇanā

51. Chaṭṭhassa paṭhame taṃ assutavā puthujjanoti taṃ bhavaṅgacittaṃ sutavirahito puthujjano. Tattha āgamādhigamābhāvā ñeyyo assutavā iti. Yo hi idaṃ suttaṃ ādito paṭṭhāya atthavasena upaparikkhanto ‘‘idaṃ bhavaṅgacittaṃ nāma pakatiparisuddhampi javanakkhaṇe uppannehi lobhādīhi upakkilesehi upakkiliṭṭha’’nti neva āgamavasena na adhigamavasena jānāti, yassa ca khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayavirahitattā yathābhūtañāṇapaṭivedhasādhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā na adhigamo atthi. So āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ –

‘‘Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti’’.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha –

‘‘Puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā’’ti (mahāni. 51, 94).

Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjano, puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi ‘‘assutavā puthujjano’’ti dvīhi padehi ye te –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti. –

Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.

Yathābhūtaṃ nappajānātīti ‘‘idañca bhavaṅgacittaṃ evaṃ āgantukehi upakkilesehi upakkiliṭṭhaṃ nāma hoti, evaṃ vippamuttaṃ nāmā’’ti yathāsabhāvato na jānāti. Tasmāti yasmā na jānāti, tasmā. Cittabhāvanā natthīti cittaṭṭhiti cittapariggaho natthi, natthibhāveneva ‘‘natthī’’ti vadāmīti dasseti.

52. Dutiye sutavāti sutasampanno. Vitthārato panettha assutavāti padassa paṭipakkhavasena attho veditabbo. Ariyasāvakoti atthi ariyo na sāvako, seyyathāpi buddhā ceva paccekabuddhā ca; atthi sāvako na ariyo, seyyathāpi gihī anāgataphalo; atthi neva ariyo na sāvako seyyathāpi puthutitthiyā. Atthi ariyoceva sāvako ca, seyyathāpi samaṇā sakyaputtiyā āgataphalā viññātasāsanā. Idha pana gihī vā hotu pabbajito vā, yo koci sutavāti ettha vuttassa atthassa vasena sutasampanno, ayaṃ ariyasāvakoti veditabbo. Yathābhūtaṃ pajānātīti ‘‘evamidaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi vippamuttaṃ hoti, evaṃ upakkiliṭṭha’’nti yathāsabhāvato jānāti. Cittabhāvanā atthīti cittaṭṭhiti cittapariggaho atthi, atthibhāveneva ‘‘atthī’’ti vadāmīti dasseti. Imasmiṃ sutte balavavipassanā kathitā. Keci taruṇavipassanāti vadanti.

53. Tatiyaṃ aṭṭhuppattiyaṃ kathitaṃ. Katarāyaṃ pana aṭṭhuppattiyaṃ? Aggikkhandhopamasuttantaaṭṭhuppattiyaṃ. Bhagavā kira ekasmiṃ samaye sāvatthiṃ upanissāya jetavanamahāvihāre paṭivasati. Buddhānañca yattha katthaci paṭivasantānaṃ pañcavidhaṃ kiccaṃ avijahitameva hoti. Pañca hi buddhakiccāni – purebhattakiccaṃ, pacchābhattakiccaṃ, purimayāmakiccaṃ, majjhimayāmakiccaṃ, pacchimayāmakiccanti.

Tatridaṃ purebhattakiccaṃ – bhagavā hi pātova vuṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā tāva vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekakova, kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatavātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā bhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrato chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni alaṅkarontiyo ito cito ca dhāvanti, hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti ‘‘ajja bhagavā idha piṇḍāya paviṭṭho’’ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā ‘‘amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, paññāsaṃ…pe… sataṃ dethā’’ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti. Bhagavā katabhattakicco tesaṃ upanissayacittasantānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamanesu patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gantvā gandhamaṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.

Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – ‘‘bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā khaṇasampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana’’nti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesaṃ cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti. Keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti . Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ, atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.

So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā uṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gaṇhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññapeti. Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ ekaṃsaṃ katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno, atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ āgacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vitināmeti. Idaṃ purimayāmakiccaṃ.

Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.

Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti, dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ voloketi. Idaṃ pacchimayāmakiccaṃ.

Tampi divasaṃ bhagavā imasmiṃyeva kicce ṭhito lokaṃ olokento idaṃ addasa – mayā kosalaraṭṭhe cārikaṃ carantena aggikkhandhena upametvā ekasmiṃ sutte desite saṭṭhi bhikkhū arahattaṃ pāpuṇissanti, saṭṭhimattānaṃ uṇhaṃ lohitaṃ mukhato uggacchissati, saṭṭhimattā gihibhāvaṃ gamissanti. Tattha ye arahattaṃ pāpuṇissanti, te yaṃkiñci dhammadesanaṃ sutvā pāpuṇissanteva. Itaresaṃ pana bhikkhūnaṃ saṅgahatthāya cārikaṃ caritukāmo hutvā, ‘‘ānanda, bhikkhūnaṃ ārocehī’’ti āha.

Thero anupariveṇaṃ gantvā, ‘‘āvuso, satthā mahājanassa saṅgahatthāya cārikaṃ caritukāmo, gantukāmā āgacchathā’’ti āha. Bhikkhū mahālābhaṃ labhitvā viya tuṭṭhamānasā ‘‘labhissāma vata mahājanassa dhammaṃ desentassa bhagavato suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ madhurañca dhammakathaṃ sotu’’nti paruḷhakesā kese ohāretvā malaggahitapattā patte pacitvā kiliṭṭhacīvarā cīvarāni dhovitvā gamanasajjā ahesuṃ. Satthā aparicchinnena bhikkhusaṅghena parivuto kosalaraṭṭhaṃ cārikāya nikkhanto gāmanigamapaṭipāṭiyā ekadivasaṃ gāvutaaḍḍhayojanatigāvutayojanaparamaṃ cārikaṃ caranto ekasmiṃ padese mahantaṃ susirarukkhaṃ agginā sampajjalitaṃ disvā ‘‘imameva vatthuṃ katvā sattahi aṅgehi paṭimaṇḍetvā dhammadesanaṃ kathessāmī’’ti gamanaṃ pacchinditvā aññataraṃ rukkhamūlaṃ upasaṅkamitvā nisajjākāraṃ dassesi. Ānandatthero satthu adhippāyaṃ ñatvā ‘‘addhā kāraṇaṃ bhavissati, na akāraṇena tathāgatā gamanaṃ pacchinditvā nisīdantī’’ti catugguṇaṃ saṅghāṭiṃ paññāpesi. Satthā nisīditvā bhikkhū āmantetvā ‘‘passatha no tumhe, bhikkhave, amuṃ mahantaṃ aggikkhandha’’nti aggikkhandhopamasuttantaṃ (a. ni. 7.72) deseti.

Imasmiñca pana veyyākaraṇe bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañchi, saṭṭhimattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattiṃsu, saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu. Tañhi veyyākaraṇaṃ sutvā saṭṭhimattānaṃ bhikkhūnaṃ nāmakāyo santatto, nāmakāye santatte karajakāyo santatto, karajakāye santatte nidhānagataṃ uṇhaṃ lohitaṃ mukhato uggañchi. Saṭṭhimattā bhikkhū ‘‘dukkaraṃ vata buddhasāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu’’nti sikkhaṃ paccakkhāya hīnāyāvattā, saṭṭhimattā bhikkhū satthu desanābhimukhaṃ ñāṇaṃ pesetvā saha paṭisambhidāhi arahattaṃ pattā.

Tattha yesaṃ uṇhaṃ lohitaṃ mukhato uggañchi, te pārājikaṃ āpajjiṃsu. Ye gihibhāvaṃ pattā, te khuddānukhuddakāni sikkhāpadāni maddantā vicariṃsu. Ye arahattaṃ pattā, te parisuddhasīlāva ahesuṃ. Satthu dhammadesanā imesaṃ tiṇṇampi saphalāva jātāti. Arahattaṃ pattānaṃ tāva saphalā hotu, itaresaṃ kathaṃ saphalā jātāti? Tepi hi sace imaṃ dhammadesanaṃ na suṇeyyuṃ, pamattāva hutvā ṭhānaṃ jahituṃ na sakkuṇeyyuṃ. Tato nesaṃ taṃ pāpaṃ vaḍḍhamānaṃ apāyesuyeva saṃsīdāpeyya . Imaṃ pana desanaṃ sutvā jātasaṃvegā ṭhānaṃ jahitvā sāmaṇerabhūmiyaṃ ṭhitā dasa sīlāni pūretvā yoniso manasikāre yuttappayuttā keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ, keci devaloke nibbattiṃsu, evaṃ pārājikāpannānampi saphalā ahosi. Itare pana sace imaṃ dhammadesanaṃ na suṇeyyuṃ, gacchante gacchante kāle anupubbena saṅghādisesampi pārājikampi pāpuṇitvā apāyesuyeva uppajjitvā mahādukkhaṃ anubhaveyyuṃ. Imaṃ pana desanaṃ sutvā ‘‘aho sallekhitaṃ buddhasāsanaṃ, na sakkā amhehi yāvajīvaṃ imaṃ paṭipattiṃ pūretuṃ, sikkhaṃ paccakkhāya upāsakadhammaṃ pūretvā dukkhā muccissāmā’’ti gihibhāvaṃ upagamiṃsu. Te tīsu saraṇesu patiṭṭhāya pañca sīlāni rakkhitvā upāsakadhammaṃ pūretvā keci sotāpannā keci sakadāgāmino keci anāgāmino jātā, keci devaloke nibbattāti. Evaṃ tesampi saphalāva ahosi.

Imaṃ pana satthu dhammadesanaṃ sutvā devasaṅghā yehipi sutā, yehipi na sutā, sabbesaṃyeva ārocentā vicariṃsu. Bhikkhū sutvā sutvā ‘‘dukkaraṃ, bho, buddhānaṃ sāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu’’nti ekakkhaṇeneva dasapi bhikkhū vīsatipi saṭṭhipi satampi sahassampi bhikkhū gihī honti. Satthā yathāruciyā cārikaṃ caritvā puna jetavanameva āgantvā bhikkhū āmantesi – ‘‘bhikkhave, tathāgato cārikaṃ caramāno ciraṃ ākiṇṇo vihāsi, icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā’’ti. Aḍḍhamāsaṃ ekībhāvena vītināmetvā paṭisallānā vuṭṭhito ānandattherena saddhiṃ vihāracārikaṃ caramāno olokitolokitaṭṭhāne tanubhūtaṃ bhikkhusaṅghaṃ disvā jānantoyeva theraṃ pucchi – ‘‘ānanda, aññasmiṃ kāle tathāgate cārikaṃ caritvā jetavanaṃ āgate sakalavihāro kāsāvapajjoto isivātappaṭivāto hoti, idāni pana tanubhūto bhikkhusaṅgho dissati, yebhuyyena ca uppaṇḍupaṇḍukajātā bhikkhū, kiṃ nu kho eta’’nti? Etarahi bhagavā tumhākaṃ aggikkhandhopamadhammadesanaṃ kathitakālato paṭṭhāya bhikkhū saṃvegappattā hutvā ‘‘mayaṃ etaṃ dhammaṃ sabbappakārena paripūretuṃ na sakkhissāma, asammāvattantānañca janassa saddhādeyyaṃ paribhuñjituṃ ayutta’’nti gihibhāvaṃ saṅkamantīti.

Tasmiṃ khaṇe bhagavato dhammasaṃvego uppajji. Tato theraṃ āha – ‘‘mayi paṭisallāne vītināmente na koci mama puttānaṃ ekaṃ assāsaṭṭhānaṃ kathesi. Sāgarassa hi otaraṇatitthāni viya bahūni imasmiṃ sāsane assāsakāraṇāni. Gacchānanda, gandhakuṭipariveṇe buddhāsanaṃ paññāpetvā bhikkhusaṅghaṃ sannipātehī’’ti. Thero tathā akāsi. Satthā buddhāsanavaragato bhikkhū āmantetvā, ‘‘bhikkhave, mettāya sabbapubbabhāgo nāma neva appanā, na upacāro, sattānaṃ hitapharaṇamattamevā’’ti vatvā imissā aṭṭhuppattiyā imaṃ cūḷaccharāsaṅghātasuttaṃ desesi.

Tattha accharāsaṅghātamattanti accharāpaharaṇamattaṃ, dve aṅguliyo paharitvā saddakaraṇamattanti attho. Mettācittanti sabbasattānaṃ hitapharaṇacittaṃ. Āsevatīti kathaṃ āsevati? Āvajjento āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, cittaṃ adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, vīriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhāpento āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati, abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevatīti (paṭi. ma. 2.2). Idha pana mettāpubbabhāgena hitapharaṇappavattanamatteneva āsevatīti veditabbo.

Arittajjhānoti atucchajjhāno apariccattajjhāno vā. Viharatīti iriyati pavattati pāleti yapeti yāpeti carati viharati. Tena vuccati viharatīti. Iminā padena mettaṃ āsevantassa bhikkhuno iriyāpathavihāro kathito. Satthusāsanakaroti satthu anusāsanikaro. Ovādapatikaroti ovādakārako. Ettha ca sakiṃvacanaṃ ovādo, punappunavacanaṃ anusāsanī. Sammukhāvacanampi ovādo, pesetvā parammukhāvacanaṃ, anusāsanī. Otiṇṇe vatthusmiṃ vacanaṃ ovādo, otiṇṇe vā anotiṇṇe vā vatthusmiṃ tantiṭhapanavasena vacanaṃ anusāsanī. Evaṃ viseso veditabbo. Paramatthato pana ovādoti vā anusāsanīti vā ese eke ekaṭṭhe same samabhāge tajjāte taññevāti. Ettha ca ‘‘accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṃ āsevatī’’ti idameva satthusāsanañceva ovādo ca, tassa karaṇato esa sāsanakaro ovādapatikaroti veditabbo.

Amoghanti atucchaṃ. Raṭṭhapiṇḍanti ñātiparivaṭṭaṃ pahāya raṭṭhaṃ nissāya pabbajitena paresaṃ gehato paṭiladdhattā piṇḍapāto raṭṭhapiṇḍo nāma vuccati. Paribhuñjatīti cattāro paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogā nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Tattha imassa bhikkhuno ayaṃ raṭṭhapiṇḍaparibhogo dvīhi kāraṇehi amogho hoti. Accharāsaṅghātamattampi mettācittaṃ āsevanto bhikkhu raṭṭhapiṇḍassa sāmiko hutvā, aṇaṇo hutvā, dāyādo hutvā paribhuñjatītipissa amogho raṭṭhapiṇḍaparibhogo. Accharāsaṅghātamattampi mettaṃ āsevantassa bhikkhuno dinnadānaṃ mahaṭṭhiyaṃ hoti mahapphalaṃ mahānisaṃsaṃ mahājutikaṃ mahāvipphārantipissa amogho raṭṭhapiṇḍaparibhogo. Ko pana vādo ye naṃ bahulīkarontīti ye pana imaṃ mettācittaṃ bahulaṃ āsevanti bhāventi punappunaṃ karonti, te amoghaṃ raṭṭhapiṇḍaṃ paribhuñjantīti ettha vattabbameva kiṃ? Evarūpā hi bhikkhū raṭṭhapiṇḍassa sāmino aṇaṇā dāyādā hutvā paribhuñjantīti.

54-55. Catutthe bhāvetīti uppādeti vaḍḍheti. Pañcame manasi karotīti manasmiṃ karoti. Sesaṃ imesu dvīsupi tatiye vuttanayeneva veditabbaṃ. Yo hi āsevati, ayameva bhāveti, ayaṃ manasi karoti. Yena cittena āsevati, teneva bhāveti, tena manasi karoti. Sammāsambuddho pana yāya dhammadhātuyā suppaṭividdhattā desanāvilāsappatto nāma hoti, tassā suppaṭividdhattā attano desanāvilāsaṃ dhammissariyataṃ paṭisambhidāpabhedakusalataṃ appaṭihatasabbaññutaññāṇañca nissāya ekakkhaṇe uppannaṃ ekacittameva tīhi koṭṭhāsehi vibhajitvā dassesīti.

56. Chaṭṭhe ye kecīti aniyāmitavacanaṃ. Akusalāti tesaṃ niyāmitavacanaṃ. Ettāvatā sabbākusalā asesato pariyādinnā honti. Akusalabhāgiyāakusalapakkhikāti akusalānamevetaṃ nāmaṃ. Akusalāyeva hi ekacce akusalaṃ sahajātavasena, ekacce upanissayavasena bhajanti ceva, tesañca pakkhā bhavantīti ‘‘akusalabhāgiyā akusalapakkhikā’’ti vuccanti. Sabbete manopubbaṅgamāti mano pubbaṃ paṭhamataraṃ gacchati etesanti manopubbaṅgamā. Ete hi kiñcāpi manena saddhiṃ ekuppādā ekavatthukā ekanirodhā ekārammaṇā ca honti. Yasmā pana tesaṃ mano uppādako kārako janako samuṭṭhāpako nibbattako, tasmā manopubbaṅgamā nāma honti.

Paṭhamaṃ uppajjatīti yathā nāma ‘‘rājā nikkhanto’’ti vutte ‘‘rājāyeva nikkhanto, sesā rājasenā nikkhantā anikkhantā’’ti pucchitabbakāraṇaṃ natthi, sabbā nikkhantāteva paññāyanti, evameva mano uppannoti vuttakālato paṭṭhāya avasesā sahajātasaṃsaṭṭhasampayuttā uppannā na uppannāti pucchitabbakāraṇaṃ natthi, sabbe te uppannā tveva paññāyanti. Etamatthavasaṃ paṭicca tehi saṃsaṭṭhasampayutto ekuppādekanirodhopi samāno mano tesaṃ dhammānaṃ paṭhamaṃ uppajjatīti vutto. Anvadevāti anudeva, saheva ekatoyevāti attho. Byañjanacchāyaṃ pana gahetvā paṭhamaṃ cittaṃ uppajjati, pacchā cetasikāti na gahetabbaṃ. Attho hi paṭisaraṇaṃ , na byañjanaṃ. ‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā’’ti gāthāyapi eseva nayo.

57. Sattame kusalāti catubhūmakāpi kusalā dhammā kathitā. Sesaṃ chaṭṭhe vuttanayeneva veditabbaṃ.

58. Aṭṭhame yathayidaṃ, bhikkhave, pamādoti ettha, bhikkhaveti ālapanaṃ, yathā ayaṃ pamādoti attho. Pamādoti pamajjanākāro. Vuttañhetaṃ –

‘‘Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anadhiṭṭhānaṃ ananuyogo anāsevanā abhāvanā abahulīkammaṃ . Yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo’’ti (vibha. 846).

Uppannā ca kusalā dhammā parihāyantīti idaṃ jhānavipassanānaṃ vasena vuttaṃ. Maggaphalānaṃ pana sakiṃ uppannānaṃ puna parihānaṃ nāma natthi.

59. Navame appamādo pamādassa paṭipakkhavasena vitthārato veditabbo.

60. Dasame kosajjanti kusītabhāvo. Sesaṃ vuttanayamevāti.

Accharāsaṅghātavaggavaṇṇanā.

 

 

7. Vīriyārambhādivaggavaṇṇanā

61. Sattamassa paṭhame vīriyārambhoti catukiccassa sammappadhānavīriyassa ārambho, āraddhapaggahitaparipuṇṇavīriyatāti attho.

62. Dutiye mahicchatāti mahālobho. Yaṃ sandhāya vuttaṃ –

‘‘Tattha katamā mahicchatā? Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā mahicchatā rāgo sārāgo cittassa sārāgo. Ayaṃ vuccati mahicchatā’’ti (vibha. 850).

63. Tatiye appicchatāti alobho. Appicchassāti anicchassa. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi appamattikāya icchāya atthibhāvena so appicchoti vutto, icchāya pana abhāvena punappunaṃ āsevitassa alobhasseva bhāvena appicchoti vutto.

Apicettha atricchatā, pāpicchatā, mahicchatā appicchatāti ayaṃ bhedo veditabbo. Tattha sakalābhe atittassa paralābhe patthanā atricchatā nāma, yāya samannāgatassa ekabhājane pakkapūvepi attano patte patite na supakko viya khuddako ca viya khāyati, sveva pana parassa patte pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sā ‘‘idhekacco assaddho samāno saddhoti maṃ jano jānātū’’tiādinā nayena abhidhamme āgatāyeva, tāya samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma, sāpi ‘‘idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano jānātū’’ti iminā nayena āgatāyeva. Tāya samannāgato puggalo dussantappayo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Sakaṭena paccaye dentu, tayopete atappayā’’ti.

Santaguṇanigūhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato puggalo attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno ‘‘saddhoti maṃ jano jānātū’’ti na icchati. Sīlavā, pavivitto, bahussuto, āraddhavīriyo, samādhisampanno, paññavā, khīṇāsavo samāno ‘‘khīṇāsavoti maṃ jano jānātū’’ti na icchati seyyathāpi majjhantikatthero.

Thero kira mahākhīṇāsavo ahosi, pattacīvaraṃ panassa pādamattameva agghati. So asokassa dhammarañño vihāramahadivase saṅghatthero ahosi. Athassa atilūkhabhāvaṃ disvā manussā, ‘‘bhante, thokaṃ bahi hothā’’ti āhaṃsu. Thero ‘‘mādise khīṇāsave rañño saṅgahaṃ akaronte añño ko karissatī’’ti pathaviyaṃ nimujjitvā saṅghattherassa ukkhittapiṇḍaṃ gaṇhantoyeva ummujji. Evaṃ khīṇāsavo samāno ‘‘khīṇāsavoti maṃ jano jānātū’’ti na icchati. Evaṃ appiccho ca pana bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Yathā yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā manussā bahū denti.

Aparopi catubbidho appiccho – paccayaappiccho, dhutaṅgaappiccho, pariyattiappiccho, adhigamaappicchoti. Tattha catūsu paccayesu appiccho paccayaappiccho nāma. So dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ jānāti. Yadi hi deyyadhammo bahu hoti, dāyako appamattakaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.

Dhutaṅgasamādānassa attani atthibhāvaṃ najānāpetukāmo dhutaṅgaappiccho nāma. Tassa vibhāvanatthaṃ imāni vatthūni – sosānikamahākumāratthero kira saṭṭhi vassāni susāne vasi, añño ekabhikkhupi na aññāsi. Tenevāha –

‘‘Susāne saṭṭhi vassāni, abbokiṇṇaṃ vasāmahaṃ;

Dutiyo maṃ na jāneyya, aho sosānikuttamo’’ti.

Cetiyapabbate dve bhātikattherā vasiṃsu. Kaniṭṭho upaṭṭhākena pesitaṃ ucchukhaṇḍikaṃ gahetvā jeṭṭhassa santikaṃ agamāsi ‘‘paribhogaṃ, bhante, karothā’’ti. Therassa ca bhattakiccaṃ katvā mukhavikkhālanakālo ahosi. So ‘‘alaṃ, āvuso’’ti āha. Kacci, bhante, ekāsanikatthāti? Āharāvuso, ucchukhaṇḍikanti paññāsa vassāni ekāsaniko samānopi dhutaṅgaṃ nigūhamāno paribhogaṃ katvā mukhaṃ vikkhāletvā puna dhutaṅgaṃ adhiṭṭhāya gato.

Yo pana sāketatissatthero viya bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho nāma. Thero kira ‘‘khaṇo natthīti uddesaparipucchāsu okāsaṃ akaronto kadā maraṇakkhaṇaṃ, bhante, labhissathā’’ti codito gaṇaṃ vissajjetvā kaṇikāravālikasamuddavihāraṃ gato. Tattha antovassaṃ theranavamajjhimānaṃ upakāro hutvā mahāpavāraṇāya uposathadivase dhammakathāya janapadaṃ khobhetvā gato.

Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamappicchonāma tayo kulaputtā (ma. ni. 1.325) viya ghaṭīkārakumbhakāro (ma. ni. 2.282 ādayo) viya ca. Imasmiṃ panatthe laddhāsevanena balavaalobhena samannāgato sekkhopi puthujjanopi appicchoti veditabbo.

64. Catutthe asantuṭṭhitāti asantuṭṭhe puggale sevantassa bhajantassa payirupāsantassa uppanno asantosasaṅkhāto lobho.

65. Pañcame santuṭṭhitāti santuṭṭhe puggale sevantassa bhajantassa payirupāsantassa uppanno alobhasaṅkhāto santoso. Santuṭṭhassāti itarītarapaccayasantosena samannāgatassa. So panesa santoso dvādasavidho hoti. Seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu.

Tassāyaṃ pabhedasaṃvaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garuṃ cīvaraṃ pārupanto kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti. So paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā ‘‘idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhānaṃ hotū’’ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati. So taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na domanassaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso.

Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati. So tāni cīvarādīni viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi ‘‘uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī’’ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayampissa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso.

Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati. So taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ – ‘‘gaṇhatha, bhante, yadicchaka’’nti vuccamāno ‘‘sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharītakaṃ nāma buddhādīhi vaṇṇita’’nti catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karontopi paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Imesaṃ pana paccekapaccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantosova aggo.

66-67. Chaṭṭhasattamesu ayonisomanasikārayonisomanasikārā heṭṭhā vuttalakkhaṇāva. Sesamettha uttānatthamevāti.

68. Aṭṭhame asampajaññanti asampajānabhāvo, mohassetaṃ adhivacanaṃ. Asampajānassāti ajānantassa sammuḷhassa.

69. Navame sampajaññanti sampajānabhāvo, paññāyetaṃ nāmaṃ. Sampajānassāti sampajānantassa.

70. Dasame pāpamittatāti yassa pāpā lāmakā mittā, so pāpamitto. Pāpamittassa bhāvo pāpamittatā, tenākārena pavattānaṃ catunnaṃ khandhānamevetaṃ nāmaṃ. Vuttampi cetaṃ –

‘‘Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā. Ayaṃ vuccati pāpamittatā’’ti (vibha. 901).

Vīriyārambhādivaggavaṇṇanā.

 

 

8. Kalyāṇamittatādivaggavaṇṇanā

71. Aṭṭhamassa paṭhame kalyāṇamittatāti kalyāṇā mittā assāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ.

72-73. Dutiye anuyogoti yogo payogo. Ananuyogoti ayogo appayogo. Anuyogāti anuyogena. Ananuyogāti ananuyogena. Kusalānaṃ dhammānanti catubhūmakakusaladhammānaṃ. Tatiyaṃ uttānatthameva.

74. Catutthe bojjhaṅgāti bujjhanakasattassa aṅgabhūtā satta dhammā. Yāya vā dhammasāmaggiyā so bujjhati, sammohaniddāto vā vuṭṭhāti, catusaccadhammaṃ vā sacchikaroti. Tassā bodhiyā aṅgabhūtātipi bojjhaṅgā. ‘‘Bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā’’ti (paṭi. ma. 2.17). Evaṃ panetaṃ padaṃ vibhattameva.

75. Pañcame bhāvanāpāripūriṃ gacchantīti iminā padena bojjhaṅgānaṃ yāthāvasarasabhūmi nāma kathitā . Sā panesā catubbidhā hoti – vipassanā, vipassanāpādakajjhānaṃ, maggo, phalanti. Tattha vipassanāya uppajjanakāle bojjhaṅgā kāmāvacarā honti, vipassanāpādakajjhānamhi uppajjanakāle rūpāvacaraarūpāvacarā, maggaphalesu uppajjanakāle lokuttarā. Iti imasmiṃ sutte bojjhaṅgā catubhūmakā kathitā.

76. Chaṭṭhassa aṭṭhuppattiko nikkhepo. Aṭṭhuppattiyaṃ hetaṃ nikkhittaṃ, sambahulā kira bhikkhū dhammasabhāyaṃ sannisinnā. Tesaṃ antare bandhulamallasenāpatiṃ ārabbha ayaṃ kathā udapādi, ‘‘āvuso, asukaṃ nāma kulaṃ pubbe bahuñātikaṃ ahosi bahupakkhaṃ, idāni appañātikaṃ appapakkhaṃ jāta’’nti. Atha bhagavā tesaṃ cittācāraṃ ñatvā ‘‘mayi gate mahatī desanā bhavissatī’’ti ñatvā gandhakuṭito nikkhamma dhammasabhāyaṃ paññattavarabuddhāsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti āha. Bhagavā aññā gāmanigamādikathā natthi, asukaṃ nāma kulaṃ pubbe bahuñātikaṃ ahosi bahupakkhaṃ, idāni appañātikaṃ appapakkhaṃ jātanti vadantā nisinnamhāti. Satthā imissā aṭṭhuppattiyā appamattikā esā, bhikkhave, parihānīti idaṃ suttaṃ ārabhi.

Tattha appamattikāti parittā parittappamāṇā. Etāya hi parihāniyā saggato vā maggato vā parihāni nāma natthi, diṭṭhadhammikaparihānimattameva etanti āha. Etaṃ patikiṭṭhanti etaṃ pacchimaṃ etaṃ lāmakaṃ. Yadidaṃ paññāparihānīti yā esā mama sāsane kammassakatapaññāya jhānapaññāya vipassanāpaññāya maggapaññāya phalapaññāya ca parihāni, esā pacchimā, esā lāmakā, esā chaḍḍanīyāti attho.

77. Sattamampi aṭṭhuppattiyameva kathitaṃ. Dhammasabhāyaṃ kira nisinnesu bhikkhūsu ekacce evaṃ āhaṃsu – ‘‘asukaṃ nāma kulaṃ pubbe appañātikaṃ appapakkhaṃ ahosi, idāni taṃ bahuñātikaṃ bahupakkhaṃ jāta’’nti. Kaṃ sandhāya evamāhaṃsūti? Visākhaṃ upāsikaṃ vesālike ca licchavī. Satthā tesaṃ cittācāraṃ ñatvā purimanayeneva āgantvā dhammāsane nisinno ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. Te yathābhūtaṃ kathayiṃsu. Satthā imissā aṭṭhuppattiyā imaṃ suttaṃ ārabhi. Tattha appamattikāti taṃ sampattiṃ nissāya saggaṃ vā maggaṃ vā sampattānaṃ abhāvato parittā. Yadidaṃ paññāvuddhīti kammassakatapaññādīnaṃ vuddhi. Tasmāti yasmā ñātīnaṃ vuddhi nāma diṭṭhadhammikamattā appā parittā, sā saggaṃ vā maggaṃ vā pāpetuṃ asamatthā, tasmā. Paññāvuddhiyāti kammassakatādipaññāya vuddhiyā.

78. Aṭṭhamampi aṭṭhuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ sannisinnā mahādhanaseṭṭhiputtaṃ ārabbha ‘‘asukaṃ nāma kulaṃ pubbe mahābhogaṃ mahāhiraññasuvaṇṇaṃ ahosi, taṃ idāni appabhogaṃ jāta’’nti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi.

79. Navamampi aṭṭhuppattiyameva vuttaṃ. Dhammasabhāyaṃ kira sannisinnā bhikkhū kākavaliyaseṭṭhiñca puṇṇaseṭṭhiñca ārabbha ‘‘asukaṃ nāma kulaṃ pubbe appabhogaṃ ahosi, taṃ idāni mahābhogaṃ jāta’’nti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi. Sesaṃ imesu dvīsupi heṭṭhā vuttanayeneva veditabbaṃ.

80. Dasamampi aṭṭhuppattiyaṃ vuttaṃ. Dhammasabhāyaṃ kira bhikkhū kosalamahārājānaṃ ārabbha ‘‘asukaṃ nāma kulaṃ pubbe mahāyasaṃ mahāparivāraṃ ahosi, idāni appayasaṃ appaparivāraṃ jāta’’nti kathayiṃsu. Bhagavā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ dhammadesanaṃ ārabhi. Sesaṃ vuttanayeneva veditabbanti.

Kalyāṇamittatādivaggavaṇṇanā.

 

 

9. Pamādādivaggavaṇṇanā

81. Navamassāpi paṭhamaṃ aṭṭhuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ nisinnā kumbhaghosakaṃ ārabbha ‘‘asukaṃ nāma kulaṃ pubbe appayasaṃ appaparivāraṃ ahosi, idāni mahāyasaṃ mahāparivāraṃ jāta’’nti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi. Tassattho heṭṭhā vuttanayeneva veditabbo.

82. Dutiyādīsu mahato anatthāyāti mahantassa anatthassa atthāya. Sesamettha uttānamevāti.

Pamādādivaggavaṇṇanā.

 

 

10. Dutiyapamādādivaggavaṇṇanā

98. Dasame ajjhattikanti niyakajjhattavasena ajjhattikaṃ. Aṅganti kāraṇaṃ. Iti karitvāti evaṃ katvā. Idaṃ vuttaṃ hoti – bhikkhave, ajjhattaṃ paccattaṃ attano santāne samuṭṭhitaṃ kāraṇanti katvā na aññaṃ ekaṃ kāraṇampi samanupassāmīti.

110-114.Bāhiranti ajjhattasantānato bahi bhavaṃ. Saddhammassāti suddhammassa, sāsanassāti attho. Sammosāyāti vināsāya. Antaradhānāyāti apaññāṇatthāya.

115.Ṭhitiyāti ciraṭṭhitatthaṃ. Asammosāya anantaradhānāyāti vuttapaṭipakkhanayeneva veditabbaṃ. Sesamettha catukkoṭike vuttanayameva.

130. Ito paresu adhammaṃ dhammoti dīpentītiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, dasa akusalakammapathā adhammo. Tathā cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggoti sattatiṃsa bodhipakkhiyadhammā dhammo nāma; tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti ca cattāro upādānā pañca nīvaraṇāni satta anusayā aṭṭha micchattāni ca ayaṃ adhammo.

Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā ‘‘imaṃ adhammaṃ dhammoti karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayaṃ ca loke pākaṭā bhavissāmā’’ti taṃ adhammaṃ ‘‘dhammo aya’’nti kathayantā adhammaṃ dhammoti dīpenti nāma. Tatheva dhammakoṭṭhāsesu ekaṃ gahetvā ‘‘ayaṃ adhammo’’ti kathentā dhammaṃ adhammoti dīpenti nāma. Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kattabbaṃ kammaṃ dhammo nāma, abhūtena vatthunā acodetvā asāretvā apaṭiññāya kattabbaṃ kammaṃ adhammo nāma.

Suttantapariyāyena rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ apaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti, ñattisampatti, anussāvanasampatti, sīmāsampatti, parisasampattīti ayaṃ vinayo nāma. Vatthuvipatti, ñattivipatti, anussāvanavipatti, sīmāvipatti parisavipattīti ayaṃ avinayo nāma.

Suttantapariyāyena cattāro satipaṭṭhānā cattāro sammappadhānā…pe… ariyo aṭṭhaṅgiko maggoti idaṃ bhāsitaṃ lapitaṃ tathāgatena; tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti idaṃ abhāsitaṃ alapitaṃ tathāgatena. Vinayapariyāyena cattāro pārājikā terasa saṅghādisesā dve aniyatā tiṃsa nissaggiyā pācittiyāti idaṃ bhāsitaṃ lapitaṃ tathāgatena; tayo pārājikā cuddasa saṅghādisesā tayo aniyatā ekatiṃsa nissaggiyā pācittiyāti idaṃ abhāsitaṃ alapitaṃ tathāgatena.

Suttantapariyāyena devasikaṃ phalasamāpattisamāpajjanaṃ mahākaruṇāsamāpattisamāpajjanaṃ buddhacakkhunā lokavolokanaṃ aṭṭhuppattivasena suttantadesanā jātakakathāti idaṃ āciṇṇaṃ, na devasikaṃ phalasamāpattisamāpajjanaṃ…pe… na jātakakathāti idaṃ anāciṇṇaṃ. Vinayapariyāyena nimantitassa vassāvāsaṃ vasitvā apaloketvā cārikāpakkamanaṃ pavāretvā cārikāpakkamanaṃ, āgantukehi saddhiṃ paṭhamaṃ paṭisanthārakaraṇanti idaṃ āciṇṇaṃ, tasseva āciṇṇassa akaraṇaṃ anāciṇṇaṃ nāma.

Suttantapariyāyena cattāro satipaṭṭhānā…pe… aṭṭhaṅgiko maggoti idaṃ paññattaṃ nāma; tayo satipaṭṭhānā…pe… navaṅgiko maggoti idaṃ apaññattaṃ nāma. Vinayapariyāyena cattāro pārājikā…pe… tiṃsanissaggiyā pācittiyāti idaṃ paññattaṃ nāma; tayo pārājikā…pe… ekatiṃsa nissaggiyā pācittiyāti idaṃ apaññattaṃ nāma.

Yaṃ panetaṃ sabbasuttānaṃ pariyosāne tecimaṃ saddhammaṃ antaradhāpentīti vuttaṃ, tattha pañca antaradhānāni nāma adhigamaantaradhānaṃ, paṭipattiantaradhānaṃ, pariyattiantaradhānaṃ, liṅgaantaradhānaṃ, dhātuantaradhānanti . Tattha adhigamoti cattāro maggā, cattāri phalāni, catasso paṭisambhidā, tisso vijjā, cha abhiññāti. So parihāyamāno paṭisambhidāto paṭṭhāya parihāyati. Buddhānaṃ hi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ asakkontā tisso vijjā nibbattenti. Gacchante gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino sakadāgāmino sotāpannāti. Tesu dharantesu adhigamo anantarahito nāma na hoti. Pacchimakassa pana sotāpannassa jīvitakkhayena adhigamo antarahito nāma hoti. Idaṃ adhigamaantaradhānaṃ nāma.

Paṭipattiantaradhānaṃ nāma jhānavipassanāmaggaphalāni nibbattetuṃ asakkontā catupārisuddhisīlamattaṃ rakkhanti. Gacchante gacchante kāle ‘‘sīlaṃ paripuṇṇaṃ katvā rakkhāma, padhānañca anuyuñjāma, na ca maggaṃ vā phalaṃ vā sacchikātuṃ sakkoma, natthi idāni ariyadhammapaṭivedho’’ti vosānaṃ āpajjitvā kosajjabahulā aññamaññaṃ na codenti na sārenti akukkuccakā honti, tato paṭṭhāya khuddānukhuddakāni maddanti. Gacchante gacchante kāle pācittiyathullaccayāni āpajjanti, tato garukāpattiṃ. Pārājikamattameva tiṭṭhati. Cattāri pārājikāni rakkhantānaṃ bhikkhūnaṃ satepi sahassepi dharamāne paṭipatti anantarahitā nāma na hoti. Pacchimakassa pana bhikkhuno sīlabhedena vā jīvitakkhayena vā antarahitā hotīti idaṃ paṭipattiantaradhānaṃ nāma.

Pariyattīti tepiṭakaṃ buddhavacanaṃ sāṭṭhakathā pāḷi. Yāva sā tiṭṭhati, tāva pariyatti paripuṇṇā nāma hoti. Gacchante gacchante kāle rājayuvarājāno adhammikā honti, tesu adhammikesu rājāmaccādayo adhammikā honti, tato raṭṭhajanapadavāsinoti. Etesaṃ adhammikatāya devo na sammā vassati, tato sassāni na sampajjanti. Tesu asampajjantesu paccayadāyakā bhikkhusaṅghassa paccaye dātuṃ na sakkonti, bhikkhū paccayehi kilamantā antevāsike saṅgahetuṃ na sakkonti. Gacchante gacchante kāle pariyatti parihāyati, atthavasena dhāretuṃ na sakkonti, pāḷivaseneva dhārenti. Tato gacchante gacchante kāle pāḷimpi sakalaṃ dhāretuṃ na sakkonti, paṭhamaṃ abhidhammapiṭakaṃ parihāyati. Parihāyamānaṃ matthakato paṭṭhāya parihāyati . Paṭhamameva hi paṭṭhānamahāpakaraṇaṃ parihāyati, tasmiṃ parihīne yamakaṃ, kathāvatthu, puggalapaññatti, dhātukathā, vibhaṅgo, dhammasaṅgahoti.

Evaṃ abhidhammapiṭake parihīne matthakato paṭṭhāya suttantapiṭakaṃ parihāyati. Paṭhamañhi aṅguttaranikāyo parihāyati, tasmimpi paṭhamaṃ ekādasakanipāto, tato dasakanipāto…pe… tato ekakanipātoti. Evaṃ aṅguttare parihīne matthakato paṭṭhāya saṃyuttanikāyo parihāyati. Paṭhamaṃ hi mahāvaggo parihāyati, tato saḷāyatanavaggo, khandhavaggo, nidānavaggo, sagāthāvaggoti. Evaṃ saṃyuttanikāye parihīne matthakato paṭṭhāya majjhimanikāyo parihāyati. Paṭhamaṃ hi uparipaṇṇāsako parihāyati, tato majjhimapaṇṇāsako, tato mūlapaṇṇāsakoti. Evaṃ majjhimanikāye parihīne matthakato paṭṭhāya dīghanikāyo parihāyati. Paṭhamañhi pāthikavaggo parihāyati, tato mahāvaggo, tato sīlakkhandhavaggoti. Evaṃ dīghanikāye parihīne suttantapiṭakaṃ parihīnaṃ nāma hoti. Vinayapiṭakena saddhiṃ jātakameva dhārenti. Vinayapiṭakaṃ lajjinova dhārenti, lābhakāmā pana ‘‘suttante kathitepi sallakkhentā natthī’’ti jātakameva dhārenti. Gacchante gacchante kāle jātakampi dhāretuṃ na sakkonti. Atha tesaṃ paṭhamaṃ vessantarajātakaṃ parihāyati, tato paṭilomakkamena puṇṇakajātakaṃ, mahānāradajātakanti pariyosāne apaṇṇakajātakaṃ parihāyati. Evaṃ jātake parihīne vinayapiṭakameva dhārenti.

Gacchante gacchante kāle vinayapiṭakampi matthakato paṭṭhāya parihāyati. Paṭhamañhi parivāro parihāyati, tato khandhako, bhikkhunīvibhaṅgo, mahāvibhaṅgoti anukkamena uposathakkhandhakamattameva dhārenti. Tadāpi pariyatti antarahitā na hoti. Yāva pana manussesu cātuppadikagāthāpi pavattati, tāva pariyatti anantarahitāva hoti. Yadā saddho pasanno rājā hatthikkhandhe suvaṇṇacaṅkoṭakamhi sahassatthavikaṃ ṭhapāpetvā ‘‘buddhehi kathitaṃ cātuppadikagāthaṃ jānanto imaṃ sahassaṃ gaṇhatū’’ti nagare bheriṃ carāpetvā gaṇhanakaṃ alabhitvā ‘‘ekavāraṃ carāpite nāma suṇantāpi honti assuṇantāpī’’ti yāvatatiyaṃ carāpetvā gaṇhanakaṃ alabhitvā rājapurisā taṃ sahassatthavikaṃ puna rājakulaṃ pavesenti, tadā pariyatti antarahitā nāma hoti. Idaṃ pariyattiantaradhānaṃ nāma.

Gacchante gacchante kāle cīvaraggahaṇaṃ pattaggahaṇaṃ sammiñjanapasāraṇaṃ ālokitavilokitaṃ na pāsādikaṃ hoti. Nigaṇṭhasamaṇā viya alābupattaṃ bhikkhū pattaṃ aggabāhāya pakkhipitvā ādāya vicaranti, ettāvatāpi liṅgaṃ anantarahitameva hoti. Gacchante gacchante pana kāle aggabāhato otāretvā hatthena vā sikkāya vā olambitvā vicaranti, cīvarampi rajanasāruppaṃ akatvā oṭṭhaṭṭhivaṇṇaṃ katvā vicaranti. Gacchante gacchante kāle rajanampi na hoti dasacchindanampi ovaṭṭikavijjhanampi, kappamattaṃ katvā vaḷañjenti. Puna ovaṭṭikaṃ vijjhitvā kappaṃ na karonti. Tato ubhayampi akatvā dasā chetvā paribbājakā viya caranti. Gacchante gacchante kāle ‘‘ko iminā amhākaṃ attho’’ti khuddakaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāya vā bandhanti, kesesu vā allīyāpenti, dārabharaṇaṃ vā karontā kasitvā vapitvā jīvikaṃ kappetvā vicaranti. Tadā dakkhiṇaṃ dentā saṅghaṃ uddissa etesaṃ denti. Idaṃ sandhāya bhagavatā vuttaṃ – ‘‘bhavissanti kho, panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmī’’ti (ma. ni. 3.380). Tato gacchante kāle nānāvidhāni kammāni karontā ‘‘papañco esa, kiṃ iminā amhāka’’nti kāsāvakhaṇḍaṃ chinditvā araññe khipanti. Etasmiṃ kāle liṅgaṃ antarahitaṃ nāma hoti. Kassapadasabalassa kira kālato paṭṭhāya yonakānaṃ setavatthaṃ pārupitvā caraṇaṃ cārittaṃ jātanti. Idaṃ liṅgaantaradhānaṃ nāma.

Dhātuantaradhānaṃ pana evaṃ veditabbaṃ – tīṇi parinibbānāni, kilesaparinibbānaṃ – khandhaparinibbānaṃ, dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ kusinārāyaṃ, dhātuparinibbānaṃ anāgate bhavissati. Kathaṃ? Tato tattha tattha sakkārasammānaṃ alabhamānā dhātuyo buddhānaṃ adhiṭṭhānabalena sakkārasammānalabhanakaṭṭhānaṃ gacchanti. Gacchante gacchante kāle sabbaṭṭhānesu sakkārasammāno na hoti. Sāsanassa hi osakkanakāle imasmiṃ tambapaṇṇidīpe sabbā dhātuyo sannipatitvā mahācetiyaṃ, tato nāgadīpe rājāyatanacetiyaṃ, tato bodhipallaṅkaṃ gamissanti. Nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu antarā na nassissati. Sabbā dhātuyo mahābodhimaṇḍe sannipatitvā buddharūpaṃ gahetvā bodhimaṇḍe pallaṅkena nisinnabuddhasarīrasiriṃ dassenti. Dvattiṃsa mahāpurisalakkhaṇāni asīti anubyañjanāni byāmappabhāti sabbaṃ paripuṇṇameva hoti. Tato yamakapāṭihāriyadivase viya pāṭihāriyaṃ katvā dassenti. Tadā manussabhūtasatto nāma tattha gato natthi, dasasahassacakkavāḷe pana devatā sabbāva sannipatitvā ‘‘ajja dasabalo parinibbāyati, itodāni paṭṭhāya andhakāraṃ bhavissatī’’ti paridevanti. Atha dhātusarīrato tejo samuṭṭhāya taṃ sarīraṃ apaṇṇattikabhāvaṃ gameti. Dhātusarīrato samuṭṭhitā jālā yāva brahmalokā uggacchissati, sāsapamattāya sesāyapi dhātuyā sati ekajālāva bhavissati. Dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātuyo antaradhāyanti. Tadā sannipatitā devasaṅghā buddhānaṃ parinibbutadivase viya dibbagandhamālātūriyādīhi sakkāraṃ katvā tikkhattuṃ padakkhiṇaṃ katvā vanditvā ‘‘anāgate uppajjanakaṃ buddhaṃ passituṃ labhissāma bhagavā’’ti vatvā sakasakaṭṭhānameva gacchanti. Idaṃ dhātuantaradhānaṃ nāma.

Imassa pañcavidhassa antaradhānassa pariyattiantaradhānameva mūlaṃ. Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, pariyattiyā ṭhitāya paṭipatti patiṭṭhāti. Teneva imasmiṃ dīpe caṇḍālatissamahābhaye sakko devarājā mahāuḷumpaṃ māpetvā bhikkhūnaṃ ārocāpesi ‘‘mahantaṃ bhayaṃ bhavissati, na sammā devo vassissati, bhikkhū paccayehi kilamantā pariyattiṃ sandhāretuṃ na sakkhissanti, paratīraṃ gantvā ayyehi jīvitaṃ rakkhituṃ vaṭṭati. Imaṃ mahāuḷumpaṃ āruyha gacchatha, bhante. Yesaṃ ettha nisajjaṭṭhānaṃ nappahoti, te kaṭṭhakhaṇḍepi uraṃ ṭhapetvā gacchantu, sabbesampi bhayaṃ na bhavissatī’’ti. Tadā samuddatīraṃ patvā saṭṭhi bhikkhū katikaṃ katvā ‘‘amhākaṃ ettha gamanakiccaṃ natthi, mayaṃ idheva hutvā tepiṭakaṃ rakkhissāmā’’ti tato nivattitvā dakkhiṇamalayajanapadaṃ gantvā kandamūlapaṇṇehi jīvikaṃ kappentā vasiṃsu. Kāye vahante nisīditvā sajjhāyaṃ karonti, avahante vālikaṃ ussāretvā parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti. Iminā niyāmena dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ paripuṇṇaṃ katvā dhārayiṃsu.

Bhaye vūpasante sattasatā bhikkhū attano gataṭṭhāne sāṭṭhakathe tepiṭake ekakkharampi ekabyañjanampi anāsetvā imameva dīpamāgamma kallagāmajanapade maṇḍalārāmavihāraṃ pavisiṃsu. Therānaṃ āgamanappavattiṃ sutvā imasmiṃ dīpe ohīnā saṭṭhi bhikkhū ‘‘there passissāmā’’ti gantvā therehi saddhiṃ tepiṭakaṃ sodhentā ekakkharampi ekabyañjanampi asamentaṃ nāma na passiṃsu. Tasmiṃ ṭhāne therānaṃ ayaṃ kathā udapādi ‘‘pariyatti nu kho sāsanassa mūlaṃ , udāhu paṭipattī’’ti. Paṃsukūlikattherā ‘‘paṭipattimūla’’nti āhaṃsu, dhammakathikā ‘‘pariyattī’’ti . Atha ne therā ‘‘tumhākaṃ dvinnampi janānaṃ vacanamatteneva na karoma, jinabhāsitaṃ suttaṃ āharathā’’ti āhaṃsu. Suttaṃ āharituṃ na bhāroti ‘‘ime ca, subhadda , bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti (dī. ni. 2.214). Paṭipattimūlakaṃ, mahārāja, satthusāsanaṃ paṭipattisārakaṃ. Paṭipattiyā dharantāya tiṭṭhatī’’ti (mi. pa. 4.1.7) suttaṃ āhariṃsu. Imaṃ suttaṃ sutvā dhammakathikā attano vādaṭhapanatthāya imaṃ suttaṃ āhariṃsu –

‘‘Yāva tiṭṭhanti suttantā, vinayo yāva dippati;

Tāva dakkhanti ālokaṃ, sūriye abbhuṭṭhite yathā.

‘‘Suttantesu asantesu, pamuṭṭhe vinayamhi ca;

Tamo bhavissati loke, sūriye atthaṅgate yathā.

‘‘Suttante rakkhite sante, paṭipatti hoti rakkhitā;

Paṭipattiyaṃ ṭhito dhīro, yogakkhemā na dhaṃsatī’’ti.

Imasmiṃ sutte āhaṭe paṃsukūlikattherā tuṇhī ahesuṃ, dhammakathikattherānaṃyeva vacanaṃ purato ahosi. Yathā hi gavasatassa vā gavasahassassa vā antare paveṇipālikāya dhenuyā asati so vaṃso sā paveṇi na ghaṭīyati, evamevaṃ āraddhavipassakānaṃ bhikkhūnaṃ satepi sahassepi saṃvijjamāne pariyattiyā asati ariyamaggapaṭivedho nāma na hoti. Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe akkharesu ṭhapitesu yāva akkharāni dharanti, tāva nidhikumbhi naṭṭhā nāma na hoti. Evamevaṃ pariyattiyā dharamānāya sāsanaṃ antarahitaṃ nāma na hotīti.

Dutiyapamādādivaggavaṇṇanā.

 

 

11. Adhammavaggavaṇṇanā

140. Ekādasame vagge adhammaṃ adhammotiādīni vuttanayeneva veditabbāni. Sesamettha uttānamevāti.

Adhammavaggavaṇṇanā.

 

12. Anāpattivaggavaṇṇanā

150. Dvādasame pana anāpattiṃ āpattītiādīsu ‘‘anāpatti ajānantassa atheyyacittassa namaraṇādhippāyassa anullapanādhippāyassa namocanādhippāyassā’’ti tattha tattha vuttā anāpatti anāpatti nāma, ‘‘jānantassa theyyacittassā’’tiādinā nayena vuttā āpatti āpatti nāma, pañcāpattikkhandhā lahukāpatti nāma, dve āpattikkhandhā garukāpatti nāma. Dve āpattikkhandhā duṭṭhullāpatti nāma, pañcāpattikkhandhā aduṭṭhullāpatti nāma. Cha āpattikkhandhā sāvasesāpatti nāma, eko pārājikāpattikkhandho anavasesāpatti nāma. Sappaṭikammāpattināma sāvasesāpattiyeva, appaṭikammāpatti nāma anavasesāpattiyeva. Sesaṃ sabbattha uttānamevāti.

Anāpattivaggavaṇṇanā.

 

13. Ekapuggalavaggavaṇṇanā

170. Ekapuggalavaggassa paṭhame ekapuggaloti eko puggalo. Ettha ekoti dutiyādipaṭikkhepattho gaṇanaparicchedo. Puggaloti sammutikathā, na paramatthakathā. Buddhassa hi bhagavato duvidhā desanā – sammutidesanā, paramatthadesanā cāti. Tattha ‘‘puggalo satto itthī puriso khattiyo brāhmaṇo devo māro’’ti evarūpā sammutidesanā, ‘‘aniccaṃ dukkhaṃ anattā khandhā dhātū āyatanāni satipaṭṭhānā’’ti evarūpā paramatthadesanā. Tattha bhagavā ye sammutivasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesaṃ adhigantuṃ samatthā, tesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti.

Tatrāyaṃ upamā – yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇanako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhabhāsādīsu aññatarāya bhāsāya , tesaṃ tāya tāya bhāsāya. Evaṃ te māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā, tayo vedā viya kathetabbabhāve ṭhitāni tīṇi piṭakāni, desabhāsākosallamiva sammutiparamatthakosallaṃ, nānādesabhāsā māṇavakā viya sammutiparamatthavasena paṭivijjhanasamatthā veneyyasattā, ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā veditabbā. Āha cettha –

‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nupalabbhati.

‘‘Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.

‘‘Tasmā vohārakusalassa, lokanāthassa satthuno;

Sammutiṃ voharantassa, musāvādo na jāyatī’’ti.

Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti – hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcāti. ‘‘Khandhadhātuāyatanāni hiriyanti ottappantī’’ti hi vutte mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhadhātuāyatanāni hiriyanti ottappanti nāmā’’ti? ‘‘Itthī hiriyati ottappati, puriso khattiyo brāhmaṇo devo māro’’ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā kammassakā, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā kammassakatādīpanatthaṃ puggalakathaṃ katheti.

‘‘Veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī’’ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā mātaraṃ jīvitā voropenti, pitaraṃ, arahantaṃ, ruhiruppādakammaṃ, saṅghabhedakammaṃ karonti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā mettāyanti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā brahmavihāradīpanatthaṃpuggalakathaṃ katheti.

‘‘Khandhā pubbenivāsamanussaranti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā dānaṃ paṭiggaṇhanti, dhātuyo āyatanānī’’ti vuttepi mahājano na jānāti, sammohaṃ āpajjati, paṭisattu hoti ‘‘kimidaṃ khandhadhātuāyatanāni paṭiggaṇhanti nāmā’’ti? ‘‘Puggalā paṭiggaṇhanti sīlavanto kalyāṇadhammo’’ti vutte pana jānāti, na sammohaṃ āpajjati, na paṭisattu hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.

Lokasammutiñca buddhā bhagavanto nappajahanti, lokasamaññāya lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti.

Iti eko ca so puggalo cāti ekapuggalo. Kenaṭṭhena ekapuggalo? Asadisaṭṭhena guṇavisiṭṭhaṭṭhena asamasamaṭṭhenāti. So hi dasannaṃ pāramīnaṃ paṭipāṭiyā āvajjanaṃ ādiṃ katvā bodhisambhāraguṇehi ceva buddhaguṇehi ca sesamahājanena asadisoti asadisaṭṭhenapi ekapuggalo. Ye cassa te guṇā, te sesasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi ekapuggalo. Purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva eko rūpakāyaguṇehi ceva nāmakāyaguṇehi ca samoti asamasamaṭṭhenapi ekapuggalo.

Loketi tayo lokā – sattaloko, okāsaloko, saṅkhāralokoti. Tesaṃ vitthārakathā visuddhimagge (visuddhi. 1.135-136) vuttā. Tesu idha sattaloko adhippeto. Sattaloke uppajjamānopi cesa na devaloke, na brahmaloke, manussalokeyeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe uppajjati. Tatrāpi na sabbaṭṭhānesu.

‘‘Puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa parena mahāsālā, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe’’ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimadese uppajjati. Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asīti mahātherā buddhamātā buddhapitā cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti.

Uppajjamāno uppajjatīti idaṃ pana ubhayampi vippakatavacanameva. Uppajjamāno bahujanahitāya uppajjati, na aññena kāraṇenāti evaṃ panettha attho veditabbo. Evarūpañcettha lakkhaṇaṃ na sakkā etaṃ aññena saddalakkhaṇena paṭibāhituṃ.

Apica uppajjamāno nāma, uppajjati nāma, uppanno nāmāti ayamettha bhedo veditabbo. Esa hi dīpaṅkarapādamūlato paṭṭhāya laddhabyākaraṇo buddhakārake dhamme pariyesanto dasa pāramiyo disvā ‘‘ime dhammā mayā pūretabbā’’ti katasanniṭṭhāno dānapāramiṃ pūrentopi uppajjamāno nāma. Sīlapāramī…pe… upekkhāpāramīti imā dasa pāramiyo pūrentopi, dasa upapāramiyo pūrentopi uppajjamāno nāma. Dasa paramatthapāramiyo pūrentopi uppajjamānova nāma. Pañca mahāpariccāge pariccajantopi uppajjamāno nāma. Attatthacariyaṃ ñātatthacariyaṃ lokatthacariyaṃ pūrayamānopi uppajjamāno nāma. Kappasatasahassādhikāni cattāri asaṅkhyeyyāni buddhakārake dhamme matthakaṃ pāpentopi uppajjamāno nāma. Vessantarattabhāvaṃ pahāya tusitapure paṭisandhiṃ gahetvā saṭṭhivassasatasahassādhikā sattapaṇṇāsavassakoṭiyo tiṭṭhantopi uppajjamāno nāma. Devatāhi yācito pañcamahāvilokitaṃ viloketvā mahāmāyādeviyā kucchimhi paṭisandhiṃ gaṇhantopi, anūnādhike dasa māse gabbhavāsaṃ vasantopi uppajjamāno nāma. Ekūnatiṃsa vassāni agāramajjhe tiṭṭhantopi uppajjamāno nāma. Kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā rāhulabhaddassa jātadivase channasahāyo kaṇḍakaṃ vāhanavaraṃ āruyha nikkhamantopi uppajjamānova nāma. Tīṇi rajjāni atikkamantopi anomānadītīre pabbajantopi uppajjamāno nāma. Chabbassāni mahāpadhānaṃ karontopi uppajjamāno nāma. Paripakkagate ñāṇe oḷārikāhāraṃ āharantopi uppajjamānova nāma. Sāyanhasamaye visākhapuṇṇamāya mahābodhimaṇḍaṃ āruyha mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ parisodhetvā pacchimayāmasamanantare dvādasaṅgaṃ paṭiccasamuppādaṃ anulomapaṭilomato sammasitvā sotāpattimaggaṃ paṭivijjhantopi uppajjamānova nāma. Sotāpattiphalakkhaṇepi sakadāgāmimaggakkhaṇepi sakadāgāmiphalakkhaṇepi anāgāmimaggakkhaṇepi anāgāmiphalakkhaṇepi uppajjamānova nāma. Arahattamaggakkhaṇe pana uppajjati nāma. Arahattaphalakkhaṇe uppanno nāma. Buddhānaṃ hi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi sabbaññutaññāṇādi guṇarāsi āgatova nāma hoti. Tasmā te nipphattasabbakiccattā arahattaphalakkhaṇe uppannā nāma honti. Imasmimpi sutte arahattaphalakkhaṇaṃyeva sandhāya ‘‘uppajjatī’’ti veditabbo, uppanno hotīti ayañhettha attho.

Bahujanahitāyāti mahājanassa hitatthāya uppajjati. Bahujanasukhāyāti mahājanassa sukhatthāya uppajjati. Lokānukampāyāti sattalokassa anukampaṃ paṭicca uppajjati. Katarasattalokassāti? Yo tathāgatassa dhammadesanaṃ sutvā amatapānaṃ pivitvā dhammaṃ paṭivijjhi, tassa. Bhagavatā hi mahābodhimaṇḍe sattasattāhaṃ vītināmetvā bodhimaṇḍā isipatanaṃ āgamma ‘‘dveme, bhikkhave, antā pabbajitena na sevitabbā’’ti dhammacakkappavattanasutte (mahāva. 13; saṃ. ni. 5.1081) desite āyasmatā aññāsikoṇḍaññattherena saddhiṃ aṭṭhārasakoṭisaṅkhā brahmāno amatapānaṃ piviṃsu, etassa sattalokassa anukampāya uppanno. Pañcamadivase anattalakkhaṇasuttantapariyosāne (mahāva. 20; saṃ. ni. 3.59) pañcavaggiyā therā arahatte patiṭṭhahiṃsu, etassapi sattalokassa anukampāya uppanno. Tato yasadārakappamukhe pañcapaṇṇāsa purise arahatte patiṭṭhāpesi, tato kappāsikavanasaṇḍe tiṃsa bhaddavaggiye tayo magge ca tīṇi phalāni ca sampāpesi, etassapi sattalokassa anukampāya uppanno. Gayāsīse ādittapariyāyasuttapariyosāne (mahāva. 54) jaṭilasahassaṃ arahatte patiṭṭhāpesi, tālaṭṭhivane bimbisārappamukhā ekādasa nahutā brāhmaṇagahapatikā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhahiṃsu, ekaṃ nahutaṃ saraṇesu patiṭṭhitaṃ. Tirokuṭṭaanumodanāvasāne caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ. Sumanamālākārasamāgame caturāsītiyā ca. Dhanapālakasamāgame dasahi pāṇasahassehi, khadiraṅgārajātakasamāgame caturāsītiyā pāṇasahassehi, jambukaājīvakasamāgame caturāsītiyā ca. Ānandaseṭṭhisamāgame caturāsītiyā ca pāṇasahassehi amatapānaṃ pītaṃ. Pāsāṇakacetiye pārāyanasuttantakathādivase cuddasa koṭiyo amatapānaṃ piviṃsu. Yamakapāṭihāriyadivase vīsati pāṇakoṭiyo, tāvatiṃsabhavane paṇḍukambalasilāya nisīditvā mātaraṃ kāyasakkhiṃ katvā sattappakaraṇaṃ abhidhammaṃ desentassa asīti pāṇakoṭiyo, devorohane tiṃsa pāṇakoṭiyo, sakkapañhasuttante asīti devatāsahassāni amatapānaṃ piviṃsu. Mahāsamayasuttante maṅgalasuttante cūḷarāhulovāde samacittapaṭipadāyāti imesu catūsu ṭhānesu abhisamayaṃ pattasattānaṃ paricchedo natthi. Etassapi sattalokassa anukampāya uppannoti. Yāvajjadivasā ito paraṃ anāgate ca sāsanaṃ nissāya saggamokkhamagge patiṭṭhahantānaṃ vasenāpi ayamattho veditabbo.

Devamanussānanti na kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnampi atthāya hitāya sukhāyeva uppanno. Sahetukapaṭisandhike pana maggaphalasacchikiriyāya bhabbe puggale dassetuṃ etaṃ vuttaṃ. Tasmā etesampi atthāya hitāya sukhāyeva uppannoti veditabbo.

Katamo ekapuggaloti ayaṃ pucchā. Pucchā ca nāmesā pañcavidhā hoti – adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā, anumatipucchā, kathetukamyatāpucchāti.

Tāsaṃ idaṃ nānattaṃ – katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ abhāvitaṃ. Tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanā pucchā.

Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. So aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanā pucchā.

Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhanto hoti vimatipakkhanto dveḷhakajāto ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti. So vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanā pucchā.

Katamā anumatipucchā? Bhagavā hi bhikkhūnaṃ anumatiyā pañhaṃ pucchati – ‘‘taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu kho taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attā’’ti? ‘‘No hetaṃ, bhante’’ti, ayaṃ anumatipucchā.

Katamā kathetukamyatāpucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – ‘‘cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro’’ti? Ayaṃ kathetukamyatāpucchāti.

Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? Buddhānaṃ hi tīsu addhāsu kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ adiṭṭhaṃ ajānitaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi, tasmā tesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi. Tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā panesa akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo, tenassa vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato atthi, tāsu ayaṃ kathetukamyatāpucchāti veditabbā.

Idāni tāya pucchāya puṭṭhaṃ ekapuggalaṃ vibhāvento tathāgato arahaṃ sammāsambuddhoti āha. Tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano bhagavā, yathā kassapo bhagavā āgatoti. Kiṃ vuttaṃ hoti? Yena abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhantisaccādhiṭṭhānamettāupekkhāpāramiṃ pūretvā imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā, aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā, pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgato, tathā amhākampi bhagavā āgato. Yathā ca vipassī bhagavā …pe… kassapo bhagavā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākampi bhagavā āgatoti tathāgato.

‘‘Yatheva lokamhi vipassiādayo,

Sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato,

Tathāgato vuccati tena cakkhumā’’ti.

Evaṃ tathā āgatoti tathāgato.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijāto vipassī bhagavā gato…pe… kassapo bhagavā gato. Kathañca so gatoti? So hi sampatijātova samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha – ‘‘sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati ‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’’ti (ma. ni. 3.207). Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ, sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa, ‘‘suvaṇṇadaṇḍā vītipatanti cāmarā’’ti (su. ni. 693) ettha vuttacāmarukkhepo pana sabbatitthiyanimmathanassa pubbanimittaṃ, setacchattadhāraṇaṃ arahattaphalavimuttivaravimalasetacchattapaṭilābhassa pubbanimittaṃ, sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ kathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –

‘‘Muhuttajātova gavampatī yathā,

Samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo,

Setañca chattaṃ anudhārayuṃ marū.

‘‘Gantvāna so satta padāni gotamo,

Disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayi,

Sīho yathā pabbatamuddhaniṭṭhito’’ti.

Evaṃ tathā gatoti tathāgato.

Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato, abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya gato, ñāṇena avijjaṃ padāletvā gato, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāraṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato.

Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittasaññaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghātetvā, arahattamaggena sabbakilese samucchinditvā gato. Evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.

Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ.

Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ.

Saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahalakkhaṇaṃ, satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ.

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje, satibalassa muṭṭhassacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ, vīriyasambojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhisambojjhaṅgassa vūpasamalakkhaṇaṃ , samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ.

Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ, bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ.

Dhātūnaṃ suññatālakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ.

Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anativattanalakkhaṇaṃ.

Sīlavisuddhiyā saṃvaraṇalakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ.

Khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ.

Chandassa mūlalakkhaṇaṃ, manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā ādhipateyyalakkhaṇaṃ, paññāya tatuttariyalakkhaṇaṃ , vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambodhattho hi ettha gatasaddo.

Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho, saṅkhārānaṃ viññāṇassa paccayaṭṭho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho. Tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttañhetaṃ bhagavatā – ‘‘yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānaṃ antare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, sabbaṃ taṃ atthato ca byañjanato ca anupavajjaṃ anūnaṃ anadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya ekanāḷikāya mitaṃ viya ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ. Tenāha – ‘‘yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā. Tasmā tathāgatoti vuccatī’’ti (dī. ni. 3.188). Gadattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato.

Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evampetasmiṃ atthe padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi kāyassapi vācā, tasmā yathāvādī tathākārī yathākārī tathāvādī ca hoti. Evaṃ bhūtassa cassa yathā vācā, kāyopi tathā gato, pavattoti attho. Yathā ca kāyo, vācāpi tathā gatāti tathāgato. Tenevāha – ‘‘yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo devadevo sakkānamatisakko brahmānamatibrahmā. Tenāha – ‘‘sadevake loke, bhikkhave…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Tatrevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāso ceva puññussayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato, gatoti avagato atīto patto paṭipannoti attho. Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato, lokanirodhagāminiṃ paṭipadaṃ tathāya gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā –

‘‘Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Tassapi evaṃ attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.

Arahaṃ sammāsambuddhoti padadvaye pana ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti veditabbo. Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti ayamettha saṅkhepo, vitthārato panetaṃ padadvayaṃ visuddhimagge (visuddhi. 1.123 ādayo) buddhānussativaṇṇanāyaṃ pakāsitanti.

171. Dutiye pātubhāvoti uppatti nipphatti. Dullabho lokasminti imasmiṃ sattaloke dullabho sudullabho paramadullabho. Kasmā dullabhoti? Ekavāraṃ dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā, dve vāre dasa vāre vīsati vāre paññāsa vāre vārasataṃ vārasahassaṃ vārasatasahassaṃ vārakoṭisatasahassampi dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā, tathā ekadivasaṃ dve divase dasa divase vīsati divase paññāsa divase divasasataṃ divasasahassaṃ divasasatasahassaṃ divasakoṭisatasahassaṃ . Ekamāsaṃ dve māse…pe… māsakoṭisatasahassaṃ. Ekasaṃvaccharaṃ dve saṃvacchare…pe… saṃvaccharakoṭisatasahassaṃ. Ekakappaṃ dve kappe…pe… kappakoṭisatasahassaṃ. Kappānaṃ ekaṃ asaṅkhyeyyaṃ dve asaṅkhyeyyāni tīṇi asaṅkhyeyyāni dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā. Sīlapāramīnekkhammapāramī…pe… upekkhāpāramīsupi eseva nayo. Pacchimakoṭiyā pana kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo pūretvā buddhena bhavituṃ sakkāti iminā kāraṇena dullabho.

172. Tatiye acchariyamanussoti acchariyo manusso. Acchariyoti andhassa pabbatārohaṇaṃ viya niccaṃ na hotīti attho. Ayaṃ tāva saddanayo. Ayaṃ pana aṭṭhakathānayo – accharāyoggoti acchariyo, accharaṃ paharitvā passitabboti attho. Apica ‘‘tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavantī’’ti (a. ni. 4.127) evamādīhi anekehi acchariyabbhutadhammehi samannāgatattāpi acchariyamanusso. Āciṇṇamanussotipi acchariyamanusso.

Abhinīhārassa hi sampādake aṭṭha dhamme samodhānetvā ekabuddhassa sammukhe mahābodhimaṇḍe mānasaṃ bandhitvā nisajjanaṃ nāma na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā buddhānaṃ santike byākaraṇaṃ labhitvā anivattakena hutvā vīriyādhiṭṭhānaṃ adhiṭṭhāya buddhakārakadhammānaṃ pūraṇampi na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā pāramiyo gabbhaṃ gaṇhāpetvā vessantarattabhāvasadise attabhāve ṭhatvā sabbālaṅkārapaṭimaṇḍitānaṃ hatthīnaṃ sattasatāni assānaṃ sattasatānīti evaṃ sattasatakamahādānaṃ datvā jālikumārasadisaṃ puttaṃ, kaṇhājināsadisaṃ dhītaraṃ, maddīdevisadisaṃ bhariyañca dānamukhe niyyātetvā yāvatāyukaṃ ṭhatvā dutiye attabhāve tusitabhavane paṭisandhiggahaṇampi na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tusitapure yāvatāyukaṃ ṭhatvā devatānaṃ āyācanaṃ sampaṭicchitvā pañcamahāvilokanaṃ viloketvā satassa sampajānassa tusitapurā cavitvā mahābhogakule paṭisandhiggahaṇampi na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā paṭisandhiggahaṇadivase dasasahassilokadhātukampanampi, satassa sampajānassa mātukucchiyaṃ nivāsopi, satassa sampajānassa mātukucchito nikkhamanadivase dasasahassilokadhātukampanampi, sampatijātassa sattapadavītihāragamanampi, dibbasetacchatta. dhāraṇampi, dibbavāḷabījanukkhepopi, sabbadisāsu sīhavilokanaṃ viloketvā attanā paṭisamaṃ kañci sattaṃ adisvā ‘‘aggohamasmi lokassā’’ti evaṃ sīhanādanadanampi, paripākagate ñāṇe mahāsampattiṃ pahāya mahābhinikkhamanampi, mahābodhimaṇḍe pallaṅkena nisinnassa māravijayaṃ ādiṃ katvā pubbenivāsānussatidibbacakkhuvisodhanāni katvā paccūsasamaye sabbaññutaññāṇaguṇarāsipaṭividdhakkhaṇe dasasahassilokadhātukampanampi, paṭhamadhammadesanāya anuttaraṃ tiparivaṭṭaṃ dhammacakkappavattanampīti evamādi sabbaṃ na aññassa kassaci āciṇṇaṃ, sabbaññubuddhasseva āciṇṇaṃ. Evaṃ āciṇṇamanussotipi acchariyamanusso.

173. Catutthe kālakiriyāti ekasmiṃ kāle pākaṭā kiriyāti kālakiriyā. Tathāgato hi pañcacattālīsa vassāni ṭhatvā tīṇi piṭakāni pañca nikāye navaṅgaṃ satthusāsanaṃ caturāsīti dhammakkhandhasahassāni pakāsetvā mahājanaṃ nibbānaninnaṃ nibbānapoṇaṃ katvā yamakasālānamantare nipanno bhikkhusaṅghaṃ āmantetvā appamādena ovaditvā sato sampajāno anupādisesāya nibbānadhātuyā parinibbāyi. Ayamassa kiriyā yāvajjatanā pākaṭāti ekasmiṃ kāle pākaṭā kiriyāti kālakiriyā. Anutappā hotīti anutāpakarā hoti. Tattha cakkavattirañño kālakiriyā ekacakkavāḷe devamanussānaṃ anutāpakarā hoti. Buddhānaṃ kālakiriyā dasasahassacakkavāḷesu devamanussānaṃ anutāpakarā hoti. Tena vuttaṃ – ‘‘bahuno janassa anutappā hotī’’ti.

174. Pañcame adutiyoti dutiyassa buddhassa abhāvā adutiyo. Cattāro hi buddhā sutabuddho, catusaccabuddho, paccekabuddho, sabbaññubuddhoti. Tattha bahussuto bhikkhu sutabuddho nāma . Khīṇāsavo catusaccabuddho nāma . Kappasatasahassādhikāni dve asaṅkhyeyyāni pāramiyo pūretvā sāmaṃ paṭividdhapaccekabodhiñāṇo paccekabuddho nāma. Kappasatasahassādhikāni cattāri vā aṭṭha vā soḷasa vā asaṅkhyeyyāni pāramiyo pūretvā tiṇṇaṃ mārānaṃ matthakaṃ madditvā paṭividdhasabbaññutaññāṇo sabbaññubuddho nāma. Imesu catūsu buddhesu sabbaññubuddhova adutiyo nāma. Na hi tena saddhiṃ añño sabbaññubuddho nāma uppajjati.

Asahāyoti attabhāvena vā paṭividdhadhammehi vā sadiso sahāyo nāma assa natthīti asahāyo. ‘‘Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipadāna’’nti iminā pana pariyāyena sekhāsekhā buddhānaṃ sahāyā nāma honti. Appaṭimoti paṭimā vuccati attabhāvo, tassa attabhāvasadisā aññā paṭimā natthīti appaṭimo. Yāpi ca manussā suvaṇṇarajatādimayā paṭimā karonti, tāsu vālaggamattampi okāsaṃ tathāgatassa attabhāvasadisaṃ kātuṃ samattho nāma natthīti sabbathāpi appaṭimo.

Appaṭisamoti attabhāvenevassa paṭisamo nāma koci natthīti appaṭisamo. Appaṭibhāgoti ye tathāgatena ‘‘cattāro satipaṭṭhānā’’tiādinā nayena dhammā desitā, tesu ‘‘na cattāro satipaṭṭhānā, tayo vā pañca vā’’tiādinā nayena paṭibhāgaṃ kātuṃ samattho nāma natthīti appaṭibhāgo. Appaṭipuggaloti añño koci ‘‘ahaṃ buddho’’ti evaṃ paṭiññaṃ kātuṃ samattho puggalo natthīti appaṭipuggalo. Asamoti appaṭipuggalattāva sabbasattehi asamo. Asamasamoti asamā vuccanti atītānāgatā sabbaññubuddhā, tehi asamehi samoti asamasamo.

Dvipadānaṃ aggoti sammāsambuddho apadānaṃ dvipadānaṃ catuppadānaṃ bahuppadānaṃ rūpīnaṃ arūpīnaṃ saññīnaṃ asaññīnaṃ nevasaññīnāsaññīnaṃ sattānaṃ aggova. Kasmā idha dvipadānaṃ aggoti vutto? Seṭṭhataravasena. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva uppajjati. Kataradvipadvesūti? Manussesu ceva devesu ca. Manussesu uppajjamāno tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho buddho hutvā uppajjati. Devesu uppajjamāno dasasahassilokadhātuṃ vasavattī mahābrahmā hutvā uppajjati. So tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa dvipadānaṃ aggoti vutto.

175-186. Chaṭṭhādīsu ekapuggalassa, bhikkhave, pātubhāvā mahato cakkhussa pātubhāvo hotīti, bhikkhave, ekapuggalassa tathāgatassa arahato sammāsambuddhassa pātubhāvena mahantassa cakkhussa pātubhāvo hoti. Tasmiṃ puggale pātubhūte taṃ pātubhūtameva hoti, na vinā tassa pātubhāvena pātubhavati. Pātubhāvoti uppatti nipphatti. Katamassa cakkhussāti? Paññācakkhussa. Kīvarūpassāti? Sāriputtattherassa vipassanāpaññāsadisassa mahāmoggallānattherassa samādhipaññāsadisassāti. Ālokādīsupi eseva nayo. Ubhinnaṃ aggasāvakānaṃ paññāālokasadisoyeva hi ettha āloko, paññāobhāsasadisoyeva obhāso adhippeto. ‘‘Mahato cakkhussa, mahato ālokassa, mahato obhāsassā’’ti imāni ca pana tīṇipi lokiyalokuttaramissakāni kathitānīti veditabbāni.

Channaṃ anuttariyānanti uttaritaravirahitānaṃ channaṃ uttamadhammānaṃ. Tattha dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyanti imāni cha anuttariyāni. Imesaṃ pātubhāvo hotīti attho. Āyasmā hi ānandatthero sāyaṃpātaṃ tathāgataṃ cakkhuviññāṇena daṭṭhuṃ labhati, idaṃ dassanānuttariyaṃ. Aññopi sotāpanno vā sakadāgāmī vā anāgāmī vā ānandatthero viya tathāgataṃ dassanāya labhati, idampi dassanānuttariyaṃ . Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ dassanāya labhitvā taṃ dassanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti. Idaṃ dassanameva nāma, mūladassanaṃ pana dassanānuttariyaṃ nāma.

Ānandattheroyeva ca abhikkhaṇaṃ dasabalassa vacanaṃ sotaviññāṇena sotuṃ labhati, idaṃ savanānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya tathāgatassa vacanaṃ savanāya labhanti, idampi savanānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya tathāgatassa vacanaṃ sotuṃ labhitvā taṃ savanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti. Idaṃ savanameva nāma, mūlasavanaṃ pana savanānuttariyaṃ nāma.

Ānandattheroyeva ca dasabale saddhaṃ paṭilabhati, idaṃ lābhānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabale saddhāpaṭilābhaṃ labhanti, idampi lābhānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabale saddhāpaṭilābhaṃ labhitvā taṃ lābhaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ lābhoyeva nāma, mūlalābho pana lābhānuttariyaṃ nāma.

Ānandattheroyeva ca dasabalassa sāsane tisso sikkhā sikkhati, idaṃ sikkhānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa sāsane tisso sikkhā sikkhanti, idampi sikkhānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalassa sāsane tisso sikkhā sikkhitvā tā sikkhā vaḍḍhetvā sotāpattimaggaṃ pāpeti. Ayaṃ sikkhāyeva nāma, mūlasikkhā pana sikkhānuttariyaṃ nāma.

Ānandattheroyeva ca abhiṇhaṃ dasabalaṃ paricarati, idaṃ pāricariyānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya abhiṇhaṃ dasabalaṃ paricaranti, idampi pāricariyānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ paricaritvā taṃ pāricariyaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ pāricariyāyeva nāma, mūlapāricariyā pana pāricariyānuttariyaṃ nāma.

Ānandattheroyeva ca dasabalassa lokiyalokuttare guṇe anussarati, idaṃ anussatānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa lokiyalokuttare guṇe anussaranti, idampi anussatānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalassa lokiyalokuttare guṇe anussaritvā taṃ anussatiṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ anussatiyeva nāma, mūlānussati pana anussatānuttariyaṃ nāma. Imāni cha anuttariyāni, imesaṃ pātubhāvo hoti. Imāni ca pana cha anuttariyāni lokiyalokuttaramissakāni kathitānīti veditabbāni.

Catunnaṃpaṭisambhidānaṃ sacchikiriyā hotīti catasso hi paṭisambhidāyo atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidāti. Tattha atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā, atthadhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā , ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Ayamettha saṅkhepo, vitthāro panetāsaṃ abhidhamme (vibha. 718 ādayo) āgatoyeva. Imāsaṃ catassannaṃ paṭisambhidānaṃ buddhuppāde paccakkhakiriyā hoti, na vinā buddhuppādā. Etāsaṃ sacchikiriyāti attho. Imāpi lokiyalokuttarāva kathitāti veditabbā.

Anekadhātupaṭivedhoti ‘‘cakkhudhātu rūpadhātū’’tiādīnaṃ aṭṭhārasannaṃ dhātūnaṃ buddhuppādeyeva paṭivedho hoti, na vinā buddhuppādenāti attho. Nānādhātupaṭivedhoti ettha imāva aṭṭhārasa dhātuyo nānāsabhāvato nānādhātuyoti veditabbā. Yo panetāsaṃ ‘‘nānāsabhāvā etā’’ti evaṃ nānākaraṇato paṭivedho, ayaṃ nānādhātupaṭivedho nāma. Vijjāvimuttiphalasacchikiriyāti ettha vijjāti phale ñāṇaṃ, vimuttīti tadavasesā phalasampayuttā dhammā. Sotāpattiphalasacchikiriyāti sototi paṭhamamaggo, tena sotena pattabbaṃ phalanti sotāpattiphalaṃ. Sakadāgāmiphalādīni pākaṭāneva.

187.Anuttaranti niruttaraṃ. Dhammacakkanti seṭṭhacakkaṃ. Cakkasaddo hesa –

‘‘Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti. (jā. 1.1.104; 1.5.103) –

Ettha uracakke āgato. ‘‘Cakkasamāruḷhā jānapadā pariyāyantī’’ti (a. ni. 3.63; 5.54) ettha iriyāpathacakke. ‘‘Atha kho so, bhikkhave, rathakāro yaṃ taṃ cakkaṃ chahi māsehi niṭṭhitaṃ, taṃ pavattesī’’ti (a. ni. 3.15) ettha dārucakke. ‘‘Addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārānī’’ti (a. ni. 4.36) ettha lakkhaṇacakke. ‘‘Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī’’ti (a. ni. 4.31) ettha sampatticakke. ‘‘Dibbaṃ cakkaratanaṃ pātubhavatī’’ti (dī. ni. 2.243; ma. ni. 3.256) ettha ratanacakke. Idha pana dhammacakke āgato.

Pavattitanti ettha dhammacakkaṃ abhinīharati nāma, abhinīhaṭaṃ nāma, uppādeti nāma, uppāditaṃ nāma, pavatteti nāma, pavattitaṃ nāmāti ayaṃ pabhedo veditabbo. Kuto paṭṭhāya dhammacakkaṃ abhinīharati nāmāti? Yadā sumedhabrāhmaṇo hutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā sattasatakamahādānaṃ datvā isipabbajjaṃ pabbajitvā pañca abhiññā aṭṭha samāpattiyo nibbatteti, tato paṭṭhāya dhammacakkaṃ abhinīharati nāma.

Kuto paṭṭhāya abhinīhaṭaṃ nāmāti? Yadā aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle mahābodhimaṇḍatthāya mānasaṃ bandhitvā ‘‘byākaraṇaṃ aladdhā na vuṭṭhahissāmī’’ti vīriyādhiṭṭhānaṃ adhiṭṭhāya nipanno dasabalassa santikā byākaraṇaṃ labhi, tato paṭṭhāya dhammacakkaṃ abhinīhaṭaṃ nāma.

Kuto paṭṭhāya uppādeti nāmāti? Tato paṭṭhāya dānapāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma. Sīlapāramiṃ pūrentopi…pe… upekkhāpāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma. Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūrentopi, pañca mahāpariccāge pariccajantopi, ñātatthacariyaṃ pūrentopi dhammacakkaṃ uppādeti nāma. Vessantarattabhāve ṭhatvā sattasatakamahādānaṃ datvā puttadāraṃ dānamukhe niyyātetvā pāramikūṭaṃ gahetvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devatāhi āyācito paṭiññaṃ datvā pañcamahāvilokanaṃ vilokentopi dhammacakkaṃ uppādetiyeva nāma. Mātukucchiyaṃ paṭisandhiṃ gaṇhantopi, paṭisandhikkhaṇe dasasahassacakkavāḷaṃ kampentopi, mātukucchito nikkhantadivase tatheva lokaṃ kampentopi, sampatijāto satta padāni gantvā ‘‘aggomahasmī’’ti sīhanādaṃ nadantopi, ekūnatiṃsa saṃvaccharāni agāramajjhe vasantopi, mahābhinikkhamanaṃ nikkhamantopi, anomānadītīre pabbajantopi, mahāpadhāne chabbassāni vīriyaṃ karontopi, sujātāya dinnaṃ madhupāyāsaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā pavāhetvā sāyanhasamaye bodhimaṇḍavaragato puratthimaṃ lokadhātuṃ olokento nisīditvā sūriye dharamāneyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussarantopi, majjhimayāme dibbacakkhuṃ visodhentopi, paccūsakālasamanantare paccayākāraṃ sammasitvā sotāpattimaggaṃ paṭivijjhantopi, sotāpattiphalaṃ sacchikarontopi, sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ sacchikarontopi, arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma.

Arahattaphalakkhaṇe pana tena dhammacakkaṃ uppāditaṃ nāma. Buddhānañhi sakalalokiyalokuttaraguṇarāsi arahattaphaleneva saddhiṃ ijjhati. Tasmā tena tasmiṃ khaṇe dhammacakkaṃ uppāditaṃ nāma hoti.

Kadā pavatteti nāma? Bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye aññākoṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttantaṃ desento dhammacakkaṃ pavatteti nāma.

Yadā pana aññākoṇḍaññattherena dasabalassa desanāñāṇānubhāvanibbattaṃ savanaṃ labhitvā sabbapaṭhamaṃ dhammo adhigato, tato paṭṭhāya dhammacakkaṃ pavattitaṃ nāma hotīti veditabbaṃ. Dhammacakkanti cetaṃ desanāñāṇassapi nāmaṃ paṭivedhañāṇassapi. Tesu desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kassa desanāpaṭivedhañāṇanti? Na aññassa kassaci, sammāsambuddhasseva desanāñāṇañca paṭivedhañāṇañcāti veditabbaṃ.

Sammadevāti hetunā nayena kāraṇeneva. Anuppavattetīti yathā purato gacchantassa pacchato gacchanto taṃ anugacchati nāma, evaṃ paṭhamataraṃ satthārā pavattitaṃ thero anuppavatteti nāma. Kathaṃ? Satthā hi ‘‘cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro’’ti kathento dhammacakkaṃ pavatteti nāma, dhammasenāpati sāriputtattheropi ‘‘cattārome, āvuso, satipaṭṭhānā’’ti kathento dhammacakkaṃ anuppavatteti nāma. Sammappadhānādīsupi eseva nayo. Na kevalañca bodhipakkhiyadhammesu, ‘‘cattārimāni, bhikkhave, ariyasaccāni. Cattārome, bhikkhave, ariyavaṃsā’’tiādīsupi ayaṃ nayo netabbova. Evaṃ sammāsambuddho dhammacakkaṃ pavatteti nāma, thero dasabalena pavattitaṃ dhammacakkaṃ anuppavatteti nāma.

Evaṃ dhammacakkaṃ anuppavattentena pana therena dhammo desitopi pakāsitopi satthārāva desito pakāsito hoti. Yo hi koci bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā devo vā sakko vā māro vā brahmā vā dhammaṃ desetu pakāsetu, sabbo so satthārā desito pakāsitova nāma hoti, sesajano pana lekhahārakapakkhe ṭhitova nāma hoti. Kathaṃ? Yathā hi raññā dinnaṃ paṇṇaṃ vācetvā yaṃ yaṃ kammaṃ karonti, taṃ taṃ kammaṃ yena kenaci katampi kāritampi raññā kāritanteva vuccati. Mahārājā viya hi sammāsambuddho. Rājapaṇṇaṃ viya tepiṭakaṃ buddhavacanaṃ. Paṇṇadānaṃ viya tepiṭake nayamukhadānaṃ paṇṇaṃ vācetvā taṃtaṃkammānaṃ karaṇaṃ viya catunnaṃ parisānaṃ attano balena buddhavacanaṃ uggaṇhitvā paresaṃ desanā pakāsanā. Tattha yathā paṇṇaṃ vācetvā yena kenaci katampi kāritampi taṃ kammaṃ raññā kāritameva hoti, evameva yena kenaci desitopi pakāsitopi dhammo satthārā desito pakāsitova nāma hotīti veditabbo. Sesaṃ sabbattha uttānatthamevāti.

Ekapuggalavaggavaṇṇanā.

 

 

14. Etadaggavaggo

(14) 1. Paṭhamaetadaggavaggo

Etadaggapadavaṇṇanā

188. Etadaggesu paṭhamavaggassa paṭhame etadagganti etaṃ aggaṃ. Ettha ca ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. ‘‘Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna’’ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. ‘‘Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441), ucchaggaṃ veḷagga’’ntiādīsu koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374), anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu’’ntiādīsu (cūḷava. 318) koṭṭhāse. ‘‘Yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādīsu (a. ni. 4.34; itivu. 90) seṭṭhe. Svāyamidha koṭiyampi vaṭṭati seṭṭhepi. Te hi therā attano attano ṭhāne koṭibhūtātipi aggā, seṭṭhabhūtātipi. Tasmā etadagganti esā koṭi eso seṭṭhoti ayamettha attho. Eseva nayo sabbasuttesu.

Ayañca etadaggasannikkhepo nāma catūhi kāraṇehi labbhati aṭṭhuppattito āgamanato ciṇṇavasito guṇātirekatoti. Tattha koci thero ekena kāraṇena etadaggaṭṭhānaṃ labhati, koci dvīhi, koci tīhi, koci sabbeheva catūhipi āyasmā sāriputtatthero viya. So hi aṭṭhuppattitopi mahāpaññatāya etadaggaṭṭhānaṃ labhi āgamanādīhipi. Kathaṃ? Ekasmiṃ hi samaye satthā jetavanamahāvihāre viharanto kaṇḍambarukkhamūle titthiyamaddanaṃ yamakapāṭihāriyaṃ dassetvā ‘‘kahaṃ nu kho purimabuddhā yamakapāṭihāriyaṃ katvā vassaṃ upagacchantī’’ti āvajjento ‘‘tāvatiṃsabhavane’’ti ñatvā dve padantarāni dassetvā tatiyena padena tāvatiṃsabhavane paccuṭṭhāsi. Sakko devarājā bhagavantaṃ disvā paṇḍukambalasilāto uṭṭhāya saddhiṃ devagaṇena paccuggamanaṃ agamāsi. Devā cintayiṃsu – ‘‘sakko devarājā devagaṇaparivuto saṭṭhiyojanāyāmāya paṇḍukambalasilāya nisīditvā sampattiṃ anubhavati, buddhānaṃ nāma nisinnakālato paṭṭhāya na sakkā aññena ettha hatthampi ṭhapetu’’nti. Satthāpi tattha nisinno tesaṃ cittācāraṃ ñatvā mahāpaṃsukūliko viya muṇḍapīṭhakaṃ sabbameva paṇḍukambalasilaṃ avattharitvā nisīdi. Evaṃ nisīdanto pana attano vā sarīraṃ mahantaṃ katvā māpesi, paṇḍukambalasilaṃ vā khuddakaṃ akāsīti na sallakkhetabbaṃ. Acinteyyo hi buddhavisayo. Evaṃ nisinno pana mātaraṃ kāyasakkhiṃ katvā dasasahassacakkavāḷadevatānaṃ ‘‘kusalā dhammā akusalā dhammā abyākatā dhammā’’ti abhidhammapiṭakaṃ desesi.

Pāṭihāriyaṭṭhānepi sabbāpi dvādasayojanikā parisā anuruddhattheraṃ upasaṅkamitvā ‘‘kahaṃ, bhante, dasabalo gato’’ti pucchi. Tāvatiṃsabhavane paṇḍukambalasilāyaṃ vassaṃ upagantvā abhidhammakathaṃ desetuṃ gatoti. Bhante, na mayaṃ satthāraṃ adisvā gamissāma. Kadā satthā āgamissatīti satthu āgamanakālaṃ jānāthāti? Mahāmoggallānattherassa bhāraṃ karotha, so buddhānaṃ santikaṃ gantvā sāsanaṃ āharissatīti. Kiṃ pana therassa tattha gantuṃ balaṃ natthīti? Atthi, visesavantānaṃ pana visesaṃ passantūti evamāha. Mahājano mahāmoggallānattheraṃ upasaṅkamitvā satthu sāsanaṃ gahetvā āgamanatthāya yāci. Thero passanteyeva mahājane pathaviyaṃ nimujjitvā antosinerunā gantvā satthāraṃ vanditvā āha – ‘‘bhante, mahājano tumhākaṃ dassanakāmo, āgamanadivasaṃ vo jānituṃ icchatī’’ti. Tena hi ‘‘ito temāsaccayena saṅkassanagaradvāre passathā’’tissa vadehīti. Thero bhagavato sāsanaṃ āharitvā mahājanassa kathesi. Mahājano tattheva temāsaṃ khandhāvāraṃ bandhitvā vasi. Cūḷaanāthapiṇḍiko dvādasayojanāya parisāya temāsaṃ yāgubhattaṃ ādāsi.

Satthāpi sattappakaraṇāni desetvā manussalokaṃ āgamanatthāya ākappaṃ dassesi. Sakko devarājā vissakammaṃ āmantetvā tathāgatassa otaraṇatthāya sopānaṃ māpetuṃ āṇāpesi. So ekato sovaṇṇamayaṃ ekato rajatamayaṃ sopānaṃ māpetvā majjhe maṇimayaṃ māpesi. Satthā maṇimaye sopāne ṭhatvā ‘‘mahājano maṃ passatū’’ti adhiṭṭhāsi. Attano ānubhāveneva ‘‘mahājano avīcimahānirayaṃ passatū’’tipi adhiṭṭhāsi. Nirayadassanena cassa uppannasaṃvegataṃ ñatvā devalokaṃ dassesi. Athassa otarantassa mahābrahmā chattaṃ dhāresi, sakko devarājā pattaṃ gaṇhi, suyāmo devarājā dibbaṃ vāḷabījaniṃ bīji, pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṃ samapaññāsāya mucchanāhi mucchitvā vādento purato otari. Buddhānaṃ pathaviyaṃ patiṭṭhitakāle ‘‘ahaṃ paṭhamaṃ vandissāmi, ahaṃ paṭhamaṃ vandissāmī’’ti mahājano aṭṭhāsi. Saha mahāpathavīakkamanena pana bhagavato neva mahājano na asītimahāsāvakā paṭhamakavandanaṃ sampāpuṇiṃsu, dhammasenāpati sāriputtattheroyeva pana sampāpuṇi.

Atha satthā dvādasayojanāya parisāya antare ‘‘therassa paññānubhāvaṃ jānantū’’ti puthujjanapañcakaṃ pañhaṃ ārabhi. Paṭhamaṃ lokiyamahājano sallakkhessatīti puthujjanapañhaṃ pucchi. Ye ye sallakkhiṃsu, te te kathayiṃsu. Dutiyaṃ puthujjanavisayaṃ atikkamitvā sotāpattimagge pañhaṃ pucchi. Puthujjanā tuṇhī ahesuṃ, sotāpannāva kathayiṃsu. Tato sotāpannānaṃ visayaṃ atikkamitvā sakadāgāmimagge pañhaṃ pucchi. Sotāpannā tuṇhī ahesuṃ, sakadāgāminova kathayiṃsu. Tesampi visayaṃ atikkamitvā anāgāmimagge pañhaṃ pucchi. Sakadāgāmino tuṇhī ahesuṃ, anāgāminova kathayiṃsu. Tesampi visayaṃ atikkamitvā arahattamagge pañhaṃ pucchi. Anāgāmino tuṇhī ahesuṃ, arahantāva kathayiṃsu. Tato heṭṭhimakoṭito paṭṭhāya abhiññāte abhiññāte sāvake pucchi, te attano attano paṭisambhidāvisaye ṭhatvā kathayiṃsu. Atha mahāmoggallānaṃ pucchi , sesasāvakā tuṇhī ahesuṃ, therova kathesi. Tassāpi visayaṃ atikkamitvā sāriputtattherassa visaye pañhaṃ pucchi. Mahāmoggallāno tuṇhī ahosi, sāriputtattherova kathesi. Therassāpi visayaṃ atikkamitvā buddhavisaye pañhaṃ pucchi. Dhammasenāpati āvajjentopi passituṃ na sakkoti, puratthimapacchimuttaradakkhiṇā catasso disā catasso anudisāti ito cito ca olokento pañhuppattiṭṭhānaṃ sallakkhetuṃ nāsakkhi.

Satthā therassa kilamanabhāvaṃ jānitvā ‘‘sāriputto kilamati, nayamukhamassa dassessāmī’’ti ‘‘āgamehi tvaṃ, sāriputtā’’ti vatvā ‘‘nāyaṃ tuyhaṃ visayo pañho, buddhānaṃ esa visayo sabbaññūnaṃ yasassīna’’nti buddhavisayabhāvaṃ ācikkhitvā ‘‘bhūtamidanti, sāriputta, samanupassasī’’ti āha. Thero ‘‘catumahābhūtikakāyapariggahaṃ me bhagavā ācikkhatī’’ti ñatvā ‘‘aññātaṃ bhagavā, aññātaṃ sugatā’’ti āha. Etasmiṃ ṭhāne ayaṃ kathā udapādi – mahāpañño vata, bho, sāriputtatthero, yatra hi nāma sabbehi anaññātaṃ pañhaṃ kathesi, buddhehi ca dinnanaye ṭhatvā buddhavisaye pañhaṃ kathesi, iti therassa paññānubhāvo yattakaṃ ṭhānaṃ buddhānaṃ kittisaddena otthaṭaṃ, sabbaṃ ajjhottharitvā gatoti evaṃ tāva thero aṭṭhuppattitomahāpaññatāya etadaggaṭṭhānaṃ labhi.

Kathaṃ āgamanato? Imissāyeva hi aṭṭhuppattiyā satthā āha – sāriputto na idāneva paññavā, atīte pañca jātisatāni isipabbajjaṃ pabbajitvāpi mahāpaññova ahosi –

‘‘Yo pabbajī jātisatāni pañca,

Pahāya kāmāni manoramāni;

Taṃ vītarāgaṃ susamāhitindriyaṃ,

Parinibbutaṃ vandatha sāriputta’’nti.

Evaṃ pabbajjaṃ upabrūhayamāno ekasmiṃ samaye bārāṇasiyaṃ brāhmaṇakule nibbatto. Tayo vede uggaṇhitvā tattha sāraṃ apassanto ‘‘pabbajitvā ekaṃ mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti cittaṃ uppādesi. Tasmiṃ kāle bodhisattopi kāsiraṭṭhe udiccabrāhmaṇamahāsālakule nibbatto vuddhimanvāya uggahitasippo kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā gharāvāsaṃ pahāya himavantaṃ pavisitvā kasiṇaparikammaṃ katvā pañca abhiññā aṭṭha samāpattiyo nibbattetvā vanamūlaphalāhāro himavantappadese vasati. Sopi māṇavo nikkhamitvā tasseva santike pabbaji. Parivāro mahā ahosi pañcasatamattā isayo.

Athassa so jeṭṭhantevāsiko ekadesaṃ parisaṃ gahetvā loṇambilasevanatthaṃ manussapathaṃ agamāsi. Tasmiṃ samaye bodhisatto tasmiṃyeva himavantappadese kālaṃ akāsi. Kālakiriyasamayeva naṃ antevāsikā sannipatitvā pucchiṃsu – ‘‘atthi tumhehi koci viseso adhigato’’ti. Bodhisatto ‘‘natthi kiñcī’’ti vatvā aparihīnajjhāno ābhassarabrahmaloke nibbatto. So kiñcāpi ākiñcaññāyatanassa lābhī, bodhisattānaṃ pana arūpāvacare paṭisandhi nāma na hoti. Kasmā? Abhabbaṭṭhānattā. Iti so arūpasamāpattilābhī samānopi rūpāvacare nibbatti. Antevāsikāpissa ‘‘ācariyo ‘natthi kiñcī’ti āha, moghā tassa kālakiriyā’’ti na kiñci sakkārasammānaṃ akaṃsu. Atha so jeṭṭhantevāsiko atikkante vassāvāse āgantvā ‘‘kahaṃ ācariyo’’ti pucchi. Kālaṃ katoti. Api nu ācariyena laddhaguṇaṃ pucchitthāti? Āma pucchimhāti. Kiṃ vadetīti? Natthi kiñcīti. Mayampi ‘‘ācariyena laddhaguṇo nāma natthī’’ti nāssa sakkārasammānaṃ karimhāti. Tumhe bhāsitassa atthaṃ na jānittha, ācariyo ākiñcaññāyatanassa lābhīti.

Atha te jeṭṭhantevāsikassa kathaṃ na saddahiṃsu. So punappunaṃ kathentopi saddahāpetuṃ nāsakkhi . Atha bodhisatto āvajjamāno ‘‘andhabālo mahājano mayhaṃ jeṭṭhantevāsikassa kathaṃ na gaṇhāti, imaṃ kāraṇaṃ pākaṭaṃ karissāmī’’ti brahmalokato otaritvā assamapadamatthake ṭhito ākāsagatova jeṭṭhantevāsikassa paññānubhāvaṃ vaṇṇetvā imaṃ gāthaṃ abhāsi –

‘‘Parosahassampi samāgatānaṃ,

Kandeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño,

Yo bhāsitassa vijānāti attha’’nti. (jā. 1.1.101);

Evaṃ isigaṇaṃ saññāpetvā bodhisatto brahmalokameva gato. Sesaisigaṇopi aparihīnajjhāno hutvā kālaṃ katvā brahmalokaparāyaṇo jāto. Tattha bodhisatto sabbaññutaṃ patto, jeṭṭhantevāsiko sāriputtatthero jāto, sesā isayo buddhaparisā jātāti evaṃ atītepi sāriputto mahāpaññova saṃkhittena bhāsitassa vitthārena atthaṃ jānituṃ samatthoti veditabbo.

Idameva ca puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –

‘‘Parosatañcepi samāgatānaṃ,

Jhāyeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño,

So bhāsitassa vijānāti attha’’nti. (jā. 1.1.101) –

Imampi jātakaṃ kathesi. Tassa purimajātake vuttanayeneva attho veditabbo.

Aparampi idameva puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –

‘‘Ye saññino tepi duggatā, yepi asaññino tepi duggatā;

Etaṃ ubhayaṃ vivajjaya, taṃ samāpattisukhaṃ anaṅgaṇa’’nti. (jā. 1.1.134) –

Imaṃ anaṅgaṇajātakaṃ kathesi. Ettha ca ācariyo kālaṃ karonto antevāsikehi pucchito ‘‘nevasaññī nāsaññī’’ti āha. Sesaṃ vuttanayeneva veditabbaṃ.

Aparampi idameva puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –

‘‘Candābhaṃ sūriyābhañca, yodha paññāya gādhati;

Avitakkena jhānena, hoti ābhassarūpago’’ti. (jā. 1.1.135) –

Idaṃ candābhajātakaṃ kathesi. Etthāpi ācariyo kālaṃ karonto antevāsikehi pucchito ‘‘odātakasiṇaṃ candābhaṃ nāma, pītakasiṇaṃ sūriyābhaṃ nāmāti taṃ ubhayaṃ yo paññāya gādhati pavisati pakkhandati, so avitakkena dutiyajjhānena ābhassarūpago hoti, tādiso aha’’nti sandhāya – ‘‘candābhaṃ sūriyābha’’nti āha. Sesaṃ purimanayeneva veditabbaṃ.

Idameva ca puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –

‘‘Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

‘‘Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

‘‘Dukkhūpanītopi naro sapañño,

Āsaṃ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca,

Avitakkitā maccamupabbajanti.

‘‘Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā.

‘‘Sarabhaṃ giriduggasmiṃ, yaṃ tvaṃ anusarī pure;

Alīnacittassa tuvaṃ, vikkantamanujīvasi.

‘‘Yo taṃ viduggā narakā samuddhari,

Silāya yoggaṃ sarabho karitvā;

Dukkhūpanītaṃ maccumukhā pamocayi,

Alīnacittaṃ ta migaṃ vadesi.

‘‘Kiṃ tvaṃ nu tattheva tadā ahosi,

Udāhu te koci naṃ etadakkhā;

Vivaṭṭacchaddo nusi sabbadassī,

Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.

‘‘Na cevahaṃ tattha tadā ahosiṃ,

Na cāpi me koci naṃ etadakkhā;

Gāthāpadānañca subhāsitānaṃ,

Atthaṃ tadānenti janinda dhīrā’’ti. (jā. 1.13.134-143) –

Imaṃ terasanipāte sarabhajātakañca kathesi. Imāni pana pañcapi jātakāni atītepi saṃkhittena bhāsitassa vitthārena atthaṃ mayhaṃ putto jānātīti satthārā dhammasenāpatisāriputtattherassa paññānubhāvappakāsanatthameva kathitānīti evaṃ āgamanatopi thero mahāpaññatāya etadaggaṭṭhānaṃ labhi.

Kathaṃ ciṇṇavasitoti? Ciṇṇaṃ kiretaṃ therassa catuparisamajjhe dhammaṃ kathento cattāri saccāni amuñcitvā kathetīti evaṃ ciṇṇavasitopi thero mahāpaññatāya etadaggaṭṭhānaṃ labhi.

Kathaṃ guṇātirekatoti? Ṭhapetvā hi dasabalaṃ añño koci ekasāvakopi mahāpaññatāya dhammasenāpatinā sadiso nāma natthīti evaṃ guṇātirekatopi thero mahāpaññatāya etadaggaṭṭhānaṃ labhi.

Yathā ca sāriputtatthero, evaṃ mahāmoggallānattheropi sabbeheva catūhipi imehi kāraṇehi etadaggaṭṭhānaṃ labhi. Kathaṃ? Thero hi mahiddhiko mahānubhāvo nandopanandasadisampi nāgarājānaṃ damesīti evaṃ tāva aṭṭhuppattito labhi. Na panesa idāneva mahiddhiko mahānubhāvo, atīte pañca jātisatāni isipabbajjaṃ pabbajitopi mahiddhiko mahānubhāvo ahosīti.

‘‘Yo pabbajī jātisatāni pañca,

Pahāya kāmāni manoramāni;

Taṃ vītarāgaṃ susamāhitindriyaṃ,

Parinibbutaṃ vandatha moggallāna’’nti. –

Evaṃ āgamanatopi labhi. Ciṇṇaṃ cetaṃ therassa nirayaṃ gantvā attano iddhibalena nirayasattānaṃ assāsajananatthaṃ sītaṃ adhiṭṭhāya cakkamattaṃ padumaṃ māpetvā padumakaṇṇikāyaṃ nisīditvā dhammakathaṃ katheti, devalokaṃ gantvā devasaṅghaṃ kammagatiṃ jānāpetvā saccakathaṃ kathetīti evaṃ ciṇṇavasito labhi. Ṭhapetvā ca sammāsambuddhaṃ añño sāvako mahāmoggallāno viya mahiddhiko mahānubhāvo natthīti evaṃ guṇātirekato labhi.

Yathā cesa, evaṃ mahākassapattheropi sabbehevimehi kāraṇehi etadaggaṭṭhānaṃ labhi. Kathaṃ? Sammāsambuddho hi therassa tigāvutaṃ maggaṃ paccuggamanaṃ katvā tīhi ovādehi upasampādetvā cīvaraṃ parivattetvā adāsi. Tasmiṃ samaye mahāpathavī udakapariyantaṃ katvā kampi, mahājanassa abbhantare therassa kittisaddo ajjhottharitvā gato. Evaṃ aṭṭhuppattito labhi. Na cesa idāneva dhutadharo, atīte pañca jātisatāni isipabbajjaṃ pabbajitopi dhutadharova ahosi.

‘‘Yo pabbajī jātisatāni pañca,

Pahāya kāmāni manoramāni;

Taṃ vītarāgaṃ susamāhitindriyaṃ,

Parinibbutaṃ vandatha mahākassapa’’nti. –

Evaṃ āgamanatopi labhi. Ciṇṇaṃ cetaṃ therassa catuparisamajjhagato dhammaṃ kathento dasa kathāvatthūni avijahitvāva kathetīti evaṃ ciṇṇavasito labhi. Ṭhapetvā ca sammāsambuddhaṃ añño sāvako terasahi dhutaguṇehi mahākassapasadiso natthīti evaṃ guṇātirekato labhi . Imināva niyāmena tesaṃ tesaṃ therānaṃ yathālābhato guṇe kittetuṃ vaṭṭati.

Guṇavaseneva hi sammāsambuddho yathā nāma rājā cakkavattī cakkaratanānubhāvena cakkavāḷagabbhe rajjasiriṃ patvā ‘‘pattabbaṃ me pattaṃ, kiṃ me idāni mahājanena olokitenā’’ti na appossukko hutvā rajjasiriṃyeva anubhoti, kālena pana kālaṃ vinicchayaṭṭhāne nisīditvā niggahetabbe niggaṇhāti, paggahetabbe paggaṇhāti, ṭhānantaresu ca ṭhapetabbayuttake ṭhānantaresu ṭhapeti, evamevaṃ mahābodhimaṇḍe adhigatassa sabbaññutaññāṇassa ānubhāvena anuppattadhammarajjo dhammarājāpi ‘‘kiṃ me idāni lokena olokitena, anuttaraṃ phalasamāpattisukhaṃ anubhavissāmī’’ti appossukkataṃ anāpajjitvā catuparisamajjhe paññattavarabuddhāsane nisinno aṭṭhaṅgasamannāgataṃ brahmassaraṃ nicchāretvā dhammaṃ desayamāno niggahetabbayutte kaṇhadhamme puggale sinerupāde pakkhipanto viya apāyabhayasantajjanena niggahetvā paggahetabbayutte kalyāṇadhamme puggale ukkhipitvā bhavagge nisīdāpento viya paggaṇhitvā ṭhānantaresu ṭhapetabbayuttake aññāsikoṇḍaññattherādayo sāvake yāthāvasarasaguṇavaseneva ṭhānantaresu ṭhapento etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ, yadidaṃ aññāsikoṇḍaññotiādimāha.

Aññāsikoṇḍaññattheravatthu

Tattha etadagganti padaṃ vuttatthameva. Rattaññūnanti rattiyo jānantānaṃ. Ṭhapetvā hi sammāsambuddhaṃ añño sāvako aññāsikoṇḍaññattherato paṭhamataraṃ pabbajito nāma natthīti pabbajitakālato paṭṭhāya thero cirakālaṃ rattiyo jānātīti rattaññū. Sabbapaṭhamaṃ dhammassa paṭividdhattā yadā tena dhammo paṭividdho, cirakālato paṭṭhāya taṃ rattiṃ jānātītipi rattaññū. Apica khīṇāsavānaṃ rattidivasaparicchedo pākaṭova hoti, ayañca paṭhamakhīṇāsavoti evampi rattaññūnaṃ sāvakānaṃ ayameva aggo purimakoṭibhūto seṭṭho. Tena vuttaṃ – ‘‘rattaññūnaṃ yadidaṃ aññāsikoṇḍañño’’ti.

Ettha ca yadidanti nipāto, tassa theraṃ avekkhitvā yo esoti, aggasaddaṃ avekkhitvā yaṃ etanti attho. Aññāsikoṇḍaññoti ñātakoṇḍañño paṭividdhakoṇḍañño. Tenevāha – ‘‘aññāsi vata, bho, koṇḍañño, aññāsi vata, bho, koṇḍaññoti. Iti hidaṃ āyasmato koṇḍaññassa aññāsikoṇḍañño tveva nāmaṃ ahosī’’ti (saṃ. ni. 5.1081; mahāva. 17).

Ayaṃ pana thero katarabuddhakāle pubbapatthanaṃ abhinīhāraṃ akāsi, kadā pabbajito, kadānena paṭhamaṃ dhammo adhigato, kadā ṭhānantare ṭhapitoti iminā nayena sabbesupi etadaggesu pañhakammaṃ veditabbaṃ.

Tattha imassa tāva therassa pañhakamme ayamanupubbikathā – ito kappasatasahassamatthake padumuttaro nāma buddho loke udapādi, tassa paṭividdhasabbaññutaññāṇassa mahābodhipallaṅkato uṭṭhahantassa mahāpathaviyaṃ ṭhapetuṃ pāde ukkhittamatte pādasampaṭicchanatthaṃ mahantaṃ padumapupphaṃ uggañchi, tassa dhurapattāni navutihatthāni honti, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, pādena patiṭṭhitaṭṭhānaṃ ekādasahatthaṃ. Tassa pana bhagavato sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi. Tassa padumakaṇṇikāya dakkhiṇapāde patiṭṭhahante mahātumbamattā reṇu uggantvā sarīraṃ okiramānā otari, vāmapādassa ṭhapanakālepi tathārūpaṃyeva padumaṃ uggantvā pādaṃ sampaṭicchi. Tatopi uggantvā vuttappamāṇāva reṇu sarīraṃ okiri. Taṃ pana reṇuṃ abhibhavamānā tassa bhagavato sarīrappabhā nikkhamitvā yantanāḷikāya vissaṭṭhasuvaṇṇarasadhārā viya samantā dvādasayojanaṭṭhānaṃ ekobhāsaṃ akāsi. Tatiyapāduddharaṇakāle pathamuggataṃ padumaṃ antaradhāyi, pādasampaṭicchanatthaṃ aññaṃ navaṃ padumaṃ uggañchi. Imināva niyāmena yattha yattha gantukāmo hoti, tattha tatthāpi mahāpadumaṃ uggacchati. Tenevassa ‘‘padumuttarasammāsambuddho’’ti nāmaṃ ahosi.

Evaṃ so bhagavā loke uppajjitvā bhikkhusatasahassaparivāro mahājanassa saṅgahatthāya gāmanigamarājadhānīsu bhikkhāya caranto haṃsavatīnagaraṃ sampāpuṇi . Tassa āgatabhāvaṃ sutvā pitā mahārājā paccuggamanaṃ akāsi. Satthā tassa dhammakathaṃ kathesi. Desanāpariyosāne keci sotāpannā keci sakadāgāmī keci anāgāmī keci arahattaṃ pāpuṇiṃsu. Rājā svātanāya dasabalaṃ nimantetvā punadivase kālaṃ ārocāpetvā bhikkhusatasahassaparivārassa bhagavato sakanivesane mahādānaṃ adāsi. Satthā bhattānumodanaṃ katvā vihārameva gato. Teneva niyāmena punadivase nāgarā, punadivase rājāti dīghamaddhānaṃ dānaṃ adaṃsu.

Tasmiṃ kāle ayaṃ thero haṃsavatīnagare gahapatimahāsālakule nibbatto. Ekadivasaṃ buddhānaṃ dhammadesanākāle haṃsavatīnagaravāsino gandhamālādihatthe yena buddho, yena dhammo, yena saṅgho, tanninne tappoṇe tappabbhāre gacchante disvā tena mahājanena saddhiṃ dhammadesanaṭṭhānaṃ agamāsi. Tasmiñca samaye padumuttaro bhagavā attano sāsane paṭhamaṃ paṭividdhadhammaṃ ekaṃ bhikkhuṃ etadaggaṭṭhāne ṭhapesi. So kulaputto taṃ kāraṇaṃ sutvā ‘‘mahā vatāyaṃ bhikkhu, ṭhapetvā kira buddhaṃ añño iminā paṭhamataraṃ paṭividdhadhammo nāma natthi. Aho vatāhampi anāgate ekassa buddhassa sāsane paṭhamaṃ dhammaṃ paṭivijjhanasamattho bhaveyya’’nti cintetvā desanāpariyosāne bhagavantaṃ upasaṅkamitvā ‘‘sve mayhaṃ bhikkhaṃ gaṇhathā’’ti nimantesi. Satthā adhivāsesi.

So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhānaṃ nisajjanaṭṭhānaṃ gandhadāmamālādāmādīhi alaṅkaritvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sakanivesane bhikkhusatasahassaparivārassa bhagavato vicitrayāgukhajjakaparivāraṃ nānārasasūpabyañjanaṃ gandhasālibhojanaṃ datvā bhattakiccapariyosāne ticīvarapahonake vaṅgapaṭṭe tathāgatassa pādamūle ṭhapetvā cintesi – ‘‘nāhaṃ parittakassa ṭhānassatthāya carāmi, mahantaṃ ṭhānaṃ patthento carāmi, na kho pana sakkā ekameva divasaṃ dānaṃ datvā taṃ ṭhānantaraṃ patthetu’’nti ‘‘anupaṭipāṭiyā satta divasāni mahādānaṃ datvā patthessāmī’’ti. So teneva niyāmena satta divasāni mahādānaṃ datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamasukhumavatthaṃ buddhānaṃ pādamūle ṭhapetvā bhikkhusatasahassaṃ ticīvarena acchādetvā tathāgataṃ upasaṅkamitvā, ‘‘bhante, yo tumhehi ito sattadivasamatthake bhikkhu etadagge ṭhapito, ahampi so bhikkhu viya anāgate uppajjanakabuddhassa sāsane pabbajitvā paṭhamaṃ dhammaṃ paṭivijjhituṃ samattho bhaveyya’’nti vatvā satthu pādamūle sīsaṃ katvā nipajji.

Satthā tassa vacanaṃ sutvā ‘‘iminā kulaputtena mahāadhikāro kato, samijjhissati nu kho etassa ayaṃ patthanā no’’ti anāgataṃsañāṇaṃ pesetvā āvajjento ‘‘samijjhissatī’’ti passi. Buddhānañhi atītaṃ vā anāgataṃ vā paccuppannaṃ vā ārabbha āvajjentānaṃ āvaraṇaṃ nāma natthi, anekakappakoṭisatasahassantarampi ca atītaṃ vā anāgataṃ vā cakkavāḷasahassantarampi ca paccuppannaṃ vā āvajjanapaṭibaddhameva manasikārapaṭibaddhameva hoti. Evaṃ appaṭivattiyena ñāṇena so bhagavā idaṃ addasa – ‘‘anāgate satasahassakappapariyosāne gotamo nāma buddho loke uppajjissati, tadā imassa patthanā samijjhissatī’’ti. Atha naṃ evamāha – ‘‘ambho, kulaputta, anāgate satasahassakappapariyosāne gotamo nāma buddho loke uppajjissati , tvaṃ tassa paṭhamakadhammadesanāya teparivaṭṭadhammacakkappavattanasuttantapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sahassanayasampanne sotāpattiphale patiṭṭhahissasī’’ti.

Iti satthā taṃ kulaputtaṃ byākaritvā caturāsīti dhammakkhandhasahassāni desetvā anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutassa sarīraṃ suvaṇṇakkhandho viya ekagghanaṃ ahosi, sarīracetiyaṃ panassubbedhena sattayojanikaṃ akaṃsu. Iṭṭhakā suvaṇṇamayā ahesuṃ, haritālamanosilāya mattikākiccaṃ, telena udakakiccaṃ sādhayiṃsu. Buddhānaṃ dharamānakāle sarīrappabhā dvādasayojanikaṃ phari, parinibbutānaṃ pana tesaṃ rasmi nikkhamitvā samantā yojanasataṃ avatthari.

Ayaṃ seṭṭhi buddhānaṃ sarīracetiyaṃ parivāretvā sahassaratanagghiyāni kāresi. Cetiyapatiṭṭhāpanadivase antocetiye ratanagharaṃ kāresi. So vassasatasahassaṃ mahantaṃ dānādimayaṃ kalyāṇakammaṃ katvā tato cuto devapure nibbatti. Tassa devesu ca manussesu ca saṃsarantasseva navanavuti kappasahassāni nava kappasatāni nava ca kappā samatikkantā. Ettakassa kālassa accayena ito ekanavutikappamatthake ayaṃ kulaputto bandhumatīnagarassa dvārasamīpe gāme kuṭumbiyagehe nibbatto. Tassa mahākāloti nāmaṃ ahosi, kaniṭṭhabhātā panassa cūḷakālo nāma.

Tasmiṃ samaye vipassī bodhisatto tusitapurā cavitvā bandhumatīnagare bandhumassa rañño aggamahesiyā kucchismiṃ nibbatto. Anukkamena sabbaññutaṃ patvā dhammadesanatthāya mahābrahmunā āyācito ‘‘kassa nu kho paṭhamaṃ dhammaṃ desessāmī’’ti cintetvā attano kaniṭṭhaṃ khaṇḍaṃ nāma rājakumāraṃ tissañca purohitaputtaṃ ‘‘paṭhamaṃ dhammaṃ paṭivijjhituṃ samatthā’’ti disvā ‘‘tesañca dhammaṃ desessāmi, pitu ca saṅgahaṃ karissāmī’’ti bodhimaṇḍato ākāseneva āgantvā kheme migadāye otiṇṇo te pakkosāpetvā dhammaṃ desesi. Desanāpariyosāne te dvepi janā caturāsītiyā pāṇasahassehi saddhiṃ arahattaphale patiṭṭhahiṃsu.

Athāparepi bodhisattakāle anupabbajitā caturāsītisahassā kulaputtā taṃ pavattiṃ sutvā satthu santikaṃ āgantvā dhammadesanaṃ sutvā arahattaphale patiṭṭhahiṃsu. Satthā taṃ tattheva khaṇḍattheraṃ aggasāvakaṭṭhāne, tissattheraṃ dutiyasāvakaṭṭhāne ṭhapesi. Rājāpi taṃ pavattiṃ sutvā ‘‘puttaṃ passissāmī’’ti uyyānaṃ gantvā dhammadesanaṃ sutvā tīsu saraṇesu patiṭṭhāya satthāraṃ svātanāya nimantetvā abhivādetvā padakkhiṇaṃ katvā pakkāmi.

So pāsādavaragato nisīditvā cintesi – ‘‘mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, dutiyaputto me aggasāvako, purohitaputto dutiyasāvako. Ime ca avasesabhikkhū gihikālepi mayhaṃ puttameva parivāretvā vicariṃsu, ime pubbepi dānipi mayhameva bhārā, ahameva te catūhi paccayehi upaṭṭhahissāmi, aññesaṃ okāsaṃ na dassāmī’’ti. Vihāradvārakoṭṭhakato paṭṭhāya yāva rājagehadvārā ubhosu passesu khadirapākāraṃ kāretvā vatthehi paṭicchādāpetvā upari suvaṇṇatārakavicittaṃ samolambitatālakkhandhamattavividhapupphadāmavitānaṃ kāretvā heṭṭhābhūmiṃ vicittattharaṇehi santharāpetvā anto ubhosu passesu mālāgacchakesu puṇṇaghaṭe sakalamaggavāsatthāya ca gandhantaresu pupphāni pupphantaresu gandhe ca ṭhapāpetvā bhagavato kālaṃ ārocāpesi. Bhagavā bhikkhusaṅghaparivuto antosāṇiyāva rājagehaṃ gantvā bhattakiccaṃ katvā vihāraṃ paccāgacchati. Añño koci daṭṭhumpi na labhati, kuto pana bhikkhaṃ vā dātuṃ pūjaṃ vā kātuṃ.

Nāgarā cintesuṃ – ‘‘ajja satthu loke uppannassa sattamāsādhikāni satta saṃvaccharāni, mayañca daṭṭhumpi na labhāma, pageva bhikkhaṃ vā dātuṃ pūjaṃ vā kātuṃ dhammaṃ vā sotuṃ. Rājā ‘mayhaṃ eva buddho, mayhaṃ dhammo, mayhaṃ saṅgho’ti mamāyitvā sayameva upaṭṭhahati. Satthā ca uppajjamāno sadevakassa lokassa atthāya uppanno, na raññoyeva atthāya. Na hi raññoyeva nirayo uṇho, aññesaṃ nīluppalavanasadiso. Tasmā rājānaṃ evaṃ vadāma ‘sace no satthāraṃ deti, iccetaṃ kusalaṃ. No ce deti, raññā saddhiṃ yujjhitvā saṅghaṃ gahetvā dānādīni puññāni karoma. Na sakkā kho pana suddhanāgareheva evaṃ kātuṃ, ekaṃ jeṭṭhakapurisampi gaṇhāmā’’’ti senāpatiṃ upasaṅkamitvā tassa tamatthaṃ ārocetvā ‘‘sāmi kiṃ amhākaṃ pakkho hohisi, udāhu rañño’’ti āhaṃsu. So āha – ‘‘tumhākaṃ pakkho homi, apica kho pana paṭhamadivaso mayhaṃ dātabbo’’ti. Te sampaṭicchiṃsu.

So rājānaṃ upasaṅkamitvā ‘‘nāgarā, deva, tumhākaṃ kupitā’’ti āha. Kimatthaṃ tātāti? Satthāraṃ kira tumheva upaṭṭhahatha, amhe na labhāmāti. Sace idānipi labhanti, na kuppanti. Alabhantā tumhehi saddhiṃ yujjhitukāmā, devāti. Yujjhāmi, tāta, na bhikkhusaṅghaṃ demīti. Deva, tumhākaṃ dāsā tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā yujjhissathāti? Nanu tvaṃ senāpatīti? Nāgarehi vinā asamattho ahaṃ, devāti. Tato rājā ‘‘balavanto nāgarā, senāpatipi tesaṃyeva pakkho’’ti ñatvā ‘‘aññāni sattamāsādhikāni satta saṃvaccharāni mayhaṃ bhikkhusaṅghaṃ dentū’’ti āha. Nāgarā na sampaṭicchiṃsu. Rājā ‘‘chabbassāni pañcavassānī’’ti evaṃ hāpetvā aññe satta divase yāci . Nāgarā ‘‘atikakkhaḷaṃ dāni raññā saddhiṃ kātuṃ na vaṭṭatī’’ti anujāniṃsu. Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ dānamukhaṃ sattannameva divasānaṃ sajjetvā cha divase kesañci apassantānaṃyeva dānaṃ datvā sattame divase nāgare pakkosāpetvā ‘‘sakkhissatha, tātā, evarūpaṃ dānaṃ dātu’’nti āha. Tepi ‘‘nanu amheyeva nissāyetaṃ devassa uppanna’’nti vatvā ‘‘sakkhissāmā’’ti āhaṃsu. Rājā piṭṭhihatthena assūni puñchamāno bhagavantaṃ vanditvā, ‘‘bhante, aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassu bhāraṃ akatvā yāvajīvaṃ catūhi paccayehi upaṭṭhahissāmīti cintesiṃ, nāgarānaṃ dāni me anuññātaṃ, nāgarā hi ‘mayaṃ dānaṃ dātuṃ na labhāmā’ti bhagavā kuppanti. Sveva paṭṭhāya tesaṃ anuggahaṃ karothā’’ti āha.

Atha dutiyadivase senāpati mahādānaṃ adāsi. Tato nāgarā raññā katasakkārato uttaritaraṃ sakkārasammānaṃ katvā dānaṃ adaṃsu. Eteneva niyāmena sakalanagarassa paṭipāṭiyā gatāya dvāragāmavāsino sakkārasammānaṃ sajjayiṃsu. Mahākālakuṭumbiko cūḷakālaṃ āha – ‘‘dasabalassa sakkārasammānaṃ sveva amhākaṃ pāpuṇāti, kiṃ sakkāraṃ karissāmā’’ti? Tvameva bhātika jānāhīti. Sace mayhaṃ ruciyā karosi, amhākaṃ soḷasakarīsamattesu khettesu gahitagabbhā sāliyo atthi. Sāligabbhaṃ phāletvā ādāya buddhānaṃ anucchavikaṃ pacāpemāti. Evaṃ kayiramāne kassaci upakāro na hoti, tasmā netaṃ mayhaṃ ruccatīti. Sace tvaṃ evaṃ na karosi, ahaṃ mayhaṃ santakaṃ mamāyituṃ labhāmīti soḷasakarīsamattaṃ khettaṃ majjhe bhinditvā aṭṭhakarīsaṭṭhāne sīmaṃ ṭhapetvā sāligabbhaṃ phāletvā ādāya asambhinne khīre pacāpetvā catumadhuraṃ pakkhipitvā buddhappamukhassa saṅghassa adāsi. Kuṭumbikassa kho gabbhaṃ phāletvā gahitagahitaṭṭhānaṃ puna pūrati. Puthukakāle puthukaggaṃ nāma adāsi, gāmavāsīhi saddhiṃ aggasassaṃ nāma adāsi, lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ khalaggaṃ khalabhaṇḍaggaṃ koṭṭhagganti. Evaṃ so ekasasseva nava vāre aggadānaṃ adāsi. Tampi sassaṃ atirekaṃ uṭṭhānasampannaṃ ahosi.

Yāva buddhā dharati, yāva ca saṅgho dharati, eteneva niyāmena kalyāṇakammaṃ katvā tato cuto devaloke nibbattitvā devesu ceva manussesu ca saṃsaranto ekanavutikappe sampattiṃ anubhavitvā amhākaṃ satthu loke uppannakāle kapilavatthunagarassa avidūre doṇavatthubrāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa nāmaggahaṇadivase koṇḍaññamāṇavoti nāmaṃ akaṃsu. So vuḍḍhimanvāya tayo vede uggahetvā lakkhaṇamantānaṃ pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurā cavitvā kapilavatthupure nibbatti. Tassa nāmaggahaṇadivase aṭṭhuttaraṃ brāhmaṇasataṃ ahatavatthehi acchādetvā appodakaṃ madhupāyāsaṃ pāyetvā tesaṃ antare aṭṭha jane uccinitvā mahātale nisīdāpetvā alaṅkatapaṭiyattaṃ bodhisattaṃ dukūlacumbaṭake nipajjāpetvā lakkhaṇapariggahaṇatthaṃ tesaṃ santikaṃ ānayiṃsu. Dhurāsane nisinnabrāhmaṇo mahāpurisassa sarīrasampattiṃ oloketvā dve aṅguliyo ukkhipi. Evaṃ paṭipāṭiyā satta janā ukkhipiṃsu. Tesaṃ pana sabbanavako koṇḍaññamāṇavo, so bodhisattassa lakkhaṇavaranipphattiṃ oloketvā ‘‘agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭṭacchado buddho bhavissatī’’ti ekameva aṅguliṃ ukkhipi. Itare pana satta janā ‘‘sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace pabbajissati, buddho bhavissatī’’ti dve gatiyo disvā dve aṅguliyo ukkhipiṃsu. Ayaṃ pana koṇḍañño katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā ‘‘imehi lakkhaṇehi samannāgatassa agāramajjhe ṭhānakaraṇaṃ nāma natthi, nissaṃsayaṃ buddho bhavissatī’’ti ekameva gatiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipi. Tato brāhmaṇā attano gharāni gantvā putte āmantayiṃsu – ‘‘tātā, amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutappattaṃ mayaṃ sambhāveyyāma vā no vā. Tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā’’ti.

Suddhodanamahārājāpi bodhisattassa dhātiyo ādiṃ katvā parihāraṃ upaṭṭhapento bodhisattaṃ vuddhiṃ āpādesi. Mahāsattopi vuddhippatto devo viya sampattiṃ anubhavitvā paripakke ñāṇe kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā rāhulakumārassa jātadivase channasahāyo kaṇḍakaṃ āruyha devatāhi vivaṭena dvārena mahābhinikkhamanaṃ nikkhamitvā teneva rattibhāgena tīṇi rajjāni atikkamitvā anomānadītīre pabbajitvā ghaṭikāramahābrahmunā ābhate arahaddhaje gahitamatteyeva vassasaṭṭhikatthero viya pāsādikena iriyāpathena rājagahaṃ patvā tattha piṇḍāya caritvā paṇḍavapabbatacchāyāya piṇḍapātaṃ paribhuñjitvā raññā māgadhena rajjasiriyā nimantiyamānopi taṃ paṭikkhipitvā anukkamena uruvelaṃ gantvā ‘‘ramaṇīyo vata ayaṃ bhūmibhāgo , alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’’ti padhānābhimukhaṃ cittaṃ uppādetvā tattha vāsaṃ upagato.

Tena samayena itare satta brāhmaṇā yathākammaṃ gatā, sabbadaharo pana lakkhaṇapariggāhako koṇḍaññamāṇavo arogo. So ‘‘mahāpuriso pabbajito’’ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha – ‘‘siddhatthakumāro kira pabbajito. So hi nissaṃsayaṃ buddho bhavissati. Sace tumhākaṃ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ. Sace tumhepi icchatha, etha mayaṃ taṃ mahāpurisamanupabbajissāmā’’ti. Te sabbe ekacchandā bhavituṃ nāsakkhiṃsu. Tayo janā na pabbajiṃsu, koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Ime pañca pabbajitvā gāmanigamarājadhānīsu bhikkhāya carantā bodhisattassa santikaṃ agamiṃsu. Te chabbassāni bodhisatte mahāpadhānaṃ padahante ‘‘idāni buddho bhavissati idāni buddho bhavissatī’’ti mahāsattaṃ upaṭṭhahamānā santikāvacarāvassa ahesuṃ. Yadā pana bodhisatto ekatilataṇḍulādīhi vītināmentopi dukkarakārikāya ariyadhammapaṭivedhassa abhāvaṃ ñatvā oḷārikaṃ āhāraṃ āhari, tadā te pakkamitvā isipatanaṃ agamaṃsu.

Atha bodhisatto oḷārikāhāraparibhogena chavimaṃsalohitapāripūriṃ katvā visākhapuṇṇamadivase sujātāya dinnaṃ varabhojanaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā ‘‘ajja buddho bhavissāmī’’ti katasanniṭṭhāno sāyanhasamaye kālena nāgarājena anekehi thutisatehi abhitthaviyamāno mahābodhimaṇḍaṃ āruyha acalaṭṭhāne pācīnalokadhātuabhimukho pallaṅkena nisīditvā caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya sūriye dharamāneyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā paccūsakālasamanantare paṭiccasamuppāde ñāṇaṃ otāretvā anulomapaṭilomaṃ paccayākāravaṭṭaṃ sammasanto sabbabuddhehi paṭividdhaṃ asādhāraṇaṃ sabbaññutaññāṇaṃ paṭivijjhitvā nibbānārammaṇāya phalasamāpattiyā tattheva sattāhaṃ vītināmesi.

Eteneva upāyena sattasattāhaṃ bodhimaṇḍe viharitvā rājāyatanamūle madhupiṇḍikabhojanaṃ paribhuñjitvā puna ajapālanigrodhamūlaṃ āgantvā tattha nisinno dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte namante mahābrahmunā yācito buddhacakkhunā lokaṃ volokento tikkhindriyādibhede satte disvā mahābrahmuno dhammadesanāya paṭiññaṃ datvā ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ desessāmī’’ti āḷārudakānaṃ kālakatabhāvaṃ ñatvā puna cintento ‘‘bahūpakārā kho pana me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu. Yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya’’nti cittaṃ uppādesi. Idaṃ pana sabbameva buddhānaṃ parivitakkamattameva, ṭhapetvā pana koṇḍaññabrāhmaṇaṃ añño koci paṭhamaṃ dhammaṃ paṭivijjhituṃ samattho nāma natthi. Sopi etadatthameva kappasatasahassaṃ adhikārakammaṃ akāsi, buddhappamukhassa bhikkhusaṅghassa nava vāre aggasassadānaṃ adāsi.

Atha satthā pattacīvaramādāya anupubbena isipatanaṃ gantvā yena pañcavaggiyā bhikkhū, tenupasaṅkami. Te tathāgataṃ āgacchantaṃ disvāva attano katikāya saṇṭhātuṃ nāsakkhiṃsu. Eko pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññāpesi, eko pādodakaṃ paccupaṭṭhāpesi, eko pāde dhovi, eko tālavaṇṭaṃ gahetvā bījamāno ṭhito. Evaṃ tesu vattaṃ dassetvā santike nisinnesu koṇḍaññattheraṃ kāyasakkhiṃ katvā satthā anuttaraṃ teparivaṭṭaṃ dhammacakkappavattanasuttantaṃ ārabhi. Manussaparisā pañca janāva ahesuṃ, devaparisā aparicchinnā. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi mahābrahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhito. Atha satthā ‘‘mayā dukkarasatābhataṃ dhammaṃ paṭhamameva aññāsīti aññāsikoṇḍañño nāma aya’’nti theraṃ ālapanto ‘‘aññāsi vata, bho, koṇḍañño, aññāsi vata, bho, koṇḍañño’’ti āha. Tassa tadeva nāmaṃ jātaṃ. Tena vuttaṃ – ‘‘iti hidaṃ āyasmato koṇḍaññassa aññāsikoṇḍaññotveva nāmaṃ ahosī’’ti.

Iti thero āsāḷhipuṇṇamāyaṃ sotāpattiphale patiṭṭhito, pāṭipadadivase bhaddiyatthero, dutiyapakkhadivase vappatthero, tatiyapakkhadivase mahānāmatthero, pakkhassa catutthiyaṃ assajitthero sotāpattiphale patiṭṭhito. Pañcamiyā pana pakkhassa anattalakkhaṇasuttantadesanāpariyosāne sabbepi arahatte patiṭṭhitā.

Tena kho pana samayena cha loke arahanto honti. Tato paṭṭhāya satthā yasadārakappamukhe pañcapaññāsa purise, kappāsiyavanasaṇḍe tiṃsamatte bhaddavaggiye, gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale, ekaṃ nahutaṃ saraṇattaye patiṭṭhāpetvā jambudīpatale sāsanaṃ pupphitaphalitaṃ katvā sakalajambudīpamaṇḍalaṃ kāsāvapajjotaṃ isivātapaṭivātaṃ karonto ekasmiṃ samaye jetavanamahāvihāraṃ patvā tattha vasanto bhikkhusaṅghamajjhe paññattavarabuddhāsanagato dhammaṃ desento ‘‘paṭhamaṃ dhammaṃ paṭividdhabhikkhūnaṃ antare mama putto koṇḍañño aggo’’ti dassetuṃ etadaggaṭṭhāne ṭhapesi.

Theropi dve aggasāvake attano nipaccakāraṃ karonte disvā buddhānaṃ santikā apakkamitukāmo hutvā ‘‘puṇṇamāṇavo pabbajitvā sāsane aggadhammakathiko bhavissatī’’ti disvā doṇavatthubrāhmaṇagāmaṃ gantvā attano bhāgineyyaṃ puṇṇamāṇavaṃ pabbājetvā ‘‘ayaṃ buddhānaṃ santike vasissatī’’ti tassa buddhānaṃ antevāsikabhāvaṃ katvā sayaṃ dasabalaṃ upasaṅkamitvā ‘‘bhagavā mayhaṃ gāmantasenāsanaṃ asappāyaṃ, ākiṇṇo viharituṃ na sakkomi, chaddantadahaṃ gantvā vasissāmī’’ti bhagavantaṃ anujānāpetvā uṭṭhāyāsanā satthāraṃ vanditvā chaddantadahaṃ gantvā chaddantahatthikulaṃ nissāya dvādasa vassāni vītināmetvā tattheva anupādisesāya nibbānadhātuyā parinibbāyi.

Sāriputta-moggallānattheravatthu

189-190. Dutiyatatiyesu mahāpaññānanti mahatiyā paññāya samannāgatānaṃ. Iddhimantānanti iddhiyā sampannānaṃ. Sāriputto moggallānoti tesaṃ therānaṃ nāmaṃ.

Imesampi pañhakamme ayamanupubbikathā – ito satasahassakappādhike asaṅkhyeyyakappamatthake sāriputto brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. Moggallāno gahapatimahāsālakule nibbatti , nāmena sirivaḍḍhanakuṭumbiyo nāma ahosi. Te ubhopi sahapaṃsukīḷitāva sahāyakā ahesuṃ. Saradamāṇavo pitu accayena kulasantakaṃ mahādhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi – ‘‘ahaṃ idhalokattabhāvameva jānāmi, no paralokattabhāvaṃ, jātasattānañca maraṇaṃ nāma dhuvaṃ, mayā ekaṃ pabbajjaṃ pabbajitvā mokkhadhammagavesanaṃ kātuṃ vaṭṭatī’’ti. So sahāyakaṃ upasaṅkamitvā āha – ‘‘samma sirivaḍḍhana, ahaṃ pabbajitvā mokkhadhammaṃ gavesissāmi, tvaṃ mayā saddhiṃ pabbajituṃ sakkhissasī’’ti. Na sakkhissāmi , samma, tvaṃyeva pabbajāhīti. So cintesi – ‘‘paralokaṃ gacchantā sahāye vā ñātimitte vā gahetvā gatā nāma natthi, attanā kataṃ attanova hotī’’ti. Tato ratanakoṭṭhāgāraṃ vivarāpetvā kapaṇaddhikavaṇibbakayācakānaṃ mahādānaṃ datvā pabbatapādaṃ pavisitvā isipabbajjaṃ pabbaji. Tassa eko dve tayoti evaṃ anupabbajjaṃ pabbajitā catusattatisahassamattā jaṭilā ahesuṃ. So pañcābhiññā aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañca abhiññā aṭṭha ca samāpattiyo nibbattesuṃ.

Tena samayena anomadassī nāma buddho loke udapādi. Nagaraṃ candavatī nāma ahosi, pitā yasavanto nāma khattiyo, mātā yasodharā nāma devī, bodhi ajjunarukkho, nisabhatthero ca anomatthero cāti dve aggasāvakā, varuṇatthero nāma upaṭṭhāko, sundarā ca sumanā cāti dve aggasāvikā, āyu vassasatasahassaṃ ahosi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ, sarīrappabhā dvādasayojanaṃ phari, bhikkhusatasahassaparivāro ahosi.

Athekadivasaṃ paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento saradatāpasaṃ disvā ‘‘ajja mayhaṃ saradatāpasassa santikaṃ gatapaccayena dhammadesanā ca mahatī bhavissati, so ca aggasāvakaṭṭhānaṃ patthessati, tassa sahāyako sirivaḍḍhanakuṭumbiyo dutiyasāvakaṭṭhānaṃ, desanāpariyosāne cassa parivārā catusattatisahassajaṭilā arahattaṃ pāpuṇissanti, mayā tattha gantuṃ vaṭṭatī’’ti attano pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro hutvā saradatāpasassa antevāsikesu phalāphalatthāya gatesu ‘‘buddhabhāvaṃ me jānātū’’ti tassa passantasseva saradatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso buddhānubhāvaṃ ceva sarīrasampattiṃ cassa disvā lakkhaṇamante sammasitvā ‘‘imehi lakkhaṇehi samannāgato nāma agāramajjhe vasanto rājā hoti cakkavattī, pabbajjanto loke vivaṭṭacchado sabbaññu buddho hoti, ayaṃ puriso nissaṃsayaṃ buddho’’ti jānitvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññattāsane. Saradatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

Tasmiṃ samaye catusattatisahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnāsanaṃ oloketvā āhaṃsu – ‘‘ācariya, mayaṃ ‘imasmiṃ loke tumhehi mahantataro natthī’ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe’’ti. Tātā, kiṃ vadatha? Sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena saddhiṃ mayhaṃ upamaṃ mā karittha puttakāti. Atha te tāpasā ‘‘sace ayaṃ ittarasatto abhavissa, na amhākaṃ ācariyo evarūpaṃ upamaṃ āhareyya, yāva mahā vatāyaṃ puriso’’ti sabbeva pādesu nipatitvā sirasā vandiṃsu.

Atha ne ācariyo āha – ‘‘tātā, amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, satthā ca bhikkhācāravelāya idhāgato, mayaṃ yathābalaṃ deyyadhammaṃ dassāma. Tumhe yaṃ yaṃ paṇītaṃ phalāphalaṃ, taṃ taṃ āharathā’’ti. Āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi . Satthārā ca phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhattakiccaṃ niṭṭhāpetvā hatthaṃ dhovitvā nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā ‘‘dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū’’ti cintesi. Te satthu cittaṃ ñatvā satasahassakhīṇāsavaparivārā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.

Tato saradatāpaso antevāsike āmantesi – ‘‘tātā, buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassānampi āsanaṃ natthi, tumhehi ajja uḷāraṃ buddhasakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā’’ti. Kathanakālo papañco viya hoti, iddhimantānaṃ pana visayo acinteyyoti muhuttamatteneva te tāpasā vaṇṇagandhasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ ahosi. Evaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggahetvā ṭhito, ‘‘bhante, mayhaṃ dīgharattaṃ hitasukhatthāya imaṃ pupphāsanaṃ abhiruhathā’’ti āha.

‘‘Nānāpupphañca gandhañca, sampādetvāna ekato;

Pupphāsanaṃ paññāpetvā, idaṃ vacanamabraviṃ.

‘‘Idaṃ te āsanaṃ vīra, paññattaṃ tavanucchaviṃ;

Mama cittaṃ pasādento, nisīda pupphamāsane.

‘‘Sattarattidivaṃ buddho, nisīdi pupphamāsane;

Mama cittaṃ pasādetvā, hāsayitvā sadevake’’ti.

Evaṃ nisinne satthari dve aggasāvakā ca sesabhikkhū ca attano attano pattāsanesu nisīdiṃsu. Saradatāpaso mahantaṃ pupphacchattaṃ gahetvā tathāgatassa matthake dhārayanto aṭṭhāsi. Satthā ‘‘jaṭilānaṃ ayaṃ sakkāro mahapphalo hotū’’ti nirodhasamāpattiṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi samāpattiṃ samāpajjiṃsu. Tathāgate sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha tiṭṭhanti. Saradatāpaso pana bhikkhācārampi agantvā pupphacchattaṃ gahitaniyāmeneva sattāhaṃ pītisukhena vītināmesi.

Satthā nirodhato vuṭṭhāya dakkhiṇapasse nisinnaṃ aggasāvakaṃ nisabhattheraṃ āmantesi – ‘‘nisabha sakkārakārakānaṃ tāpasānaṃ pupphāsanānumodanaṃ karohī’’ti. Thero cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso sāvakapāramiñāṇe ṭhatvā pupphāsanānumodanaṃ ārabhi. Tassa desanāvasāne dutiyasāvakaṃ āmantesi – ‘‘tvampi dhammaṃ desehī’’ti. Anomatthero tepiṭakaṃ buddhavacanaṃ sammasitvā dhammaṃ kathesi. Dvinnaṃ sāvakānaṃ desanāya ekassapi abhisamayo nāhosi. Atha satthā aparimāṇe buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāpariyosāne ṭhapetvā saradatāpasaṃ sabbepi catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu. Satthā ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassu antaradhāyi, aṭṭha parikkhārā kāye paṭimukkāva ahesuṃ.

Saradatāpaso kasmā arahattaṃ na pattoti? Vikkhittacittattā. Tassa kira buddhānaṃ dutiyāsane nisīditvā sāvakapāramiñāṇe ṭhatvā dhammaṃ desayato aggasāvakassa desanaṃ sotuṃ āraddhakālato paṭṭhāya ‘‘aho vatāhampi anāgate uppajjanakassa buddhassa sāsane imināva sāvakena laddhadhuraṃ labheyya’’nti cittaṃ udapādi. So tena parivitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi . Tathāgataṃ pana vanditvā sammukhe ṭhatvā āha – ‘‘bhante, tumhākaṃ anantarāsane nisinno bhikkhu tumhākaṃ sāsane ko nāma hotī’’ti? Mayā pavattitaṃ dhammacakkaṃ anuppavattetā sāvakapāramiñāṇassa koṭippatto soḷasa paññā paṭivijjhitvā ṭhito mayhaṃ sāsane aggasāvako nisabhatthero nāma esoti. ‘‘Bhante, yvāyaṃ mayā sattāhaṃ pupphacchattaṃ dhārentena sakkāro kato, ahaṃ imassa phalena aññaṃ sakkattaṃ vā brahmattaṃ vā na patthemi, anāgate pana ayaṃ nisabhatthero viya ekassa buddhassa aggasāvako bhaveyya’’nti patthanaṃ akāsi.

Satthā ‘‘samijjhissati nu kho imassa purisassa patthanā’’ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā samijjhanabhāvaṃ addasa. Disvā saradatāpasaṃ āha – ‘‘na te ayaṃ patthanā moghā bhavissati, anāgate pana kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā gotamo nāma buddho loke uppajjissati. Tassa mātā mahāmāyā nāma devī bhavissati, pitā suddhodano nāma rājā, putto rāhulo nāma, upaṭṭhāko ānando nāma, dutiyasāvako moggallāno nāma, tvaṃ pana tassa aggasāvako dhammasenāpati sāriputto nāma bhavissasī’’ti. Evaṃ tāpasaṃ byākaritvā dhammakathaṃ kathetvā bhikkhusaṅghaparivāro ākāsaṃ pakkhandi.

Saradatāpasopi antevāsikattherānaṃ santikaṃ gantvā sahāyakassa sirivaḍḍhanakuṭumbikassa sāsanaṃ pesesi – ‘‘bhante, mama sahāyakassa vadetha ‘sahāyakena te saradatāpasena anomadassibuddhassa pādamūle anāgate uppajjanakassa gotamabuddhassa sāsane aggasāvakaṭṭhānaṃ patthitaṃ, tvaṃ dutiyasāvakaṭṭhānaṃ patthehī’’’ti. Evañca pana vatvā therehi puretarameva ekapassena gantvā sirivaḍḍhassa nivesanadvāre aṭṭhāsi.

Sirivaḍḍhano ‘‘cirassaṃ vata me ayyo āgato’’ti āsane nisīdāpetvā attanā nīcāsane nisinno ‘‘antevāsikaparisā pana vo, bhante, na paññāyatī’’ti pucchi. Āma samma, amhākaṃ assamaṃ anomadassī nāma buddho āgato, mayaṃ tassa attano balena sakkāraṃ akarimha. Satthā sabbesaṃ dhammaṃ desesi, desanāpariyosāne ṭhapetvā maṃ sesā arahattaṃ patvā pabbajiṃsūti. Tumhe kasmā na pabbajitāti? Ahaṃ satthu aggasāvakaṃ nisabhattheraṃ disvā anāgate uppajjanakassa gotamassa nāma buddhassa sāsane aggasāvakaṭṭhānaṃ patthesiṃ, tvampi tassa sāsane dutiyasāvakaṭṭhānaṃ patthehīti. Mayhaṃ buddhehi saddhiṃ paricayo natthi, bhanteti. Buddhehi saddhiṃ kathanaṃ mayhaṃ bhāro hotu, tvaṃ mahantaṃ adhikāraṃ sajjehīti.

Sirivaḍḍhano saradatāpasassa vacanaṃ sutvā attano nivesanadvāre rājamānena aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā vālukaṃ okirāpetvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā sesabhikkhūnampi āsanāni paṭiyādāpetvā mahantaṃ sakkārasammānaṃ sajjetvā buddhānaṃ nimantanatthāya saradatāpasassa saññaṃ adāsi. Tāpaso tassa vacanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ gahetvā tassa nivesanaṃ agamāsi. Sirivaḍḍhano paccuggamanaṃ katvā tathāgatassa hatthato pattaṃ gahetvā maṇḍapaṃ pavesetvā paññattāsanesu nisinnassa buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā paṇītena bhojanena parivisitvā bhattakiccapariyosāne buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā, ‘‘bhante, nāyaṃ ārambho appamattakaṭṭhānatthāya, imināva niyāmena sattāhaṃ anukampaṃ karothā’’ti āha. Satthā adhivāsesi. So teneva niyāmena sattāhaṃ mahādānaṃ pavattetvā bhagavantaṃ vanditvā añjaliṃ paggahetvā ṭhito āha – ‘‘bhante, mama sahāyo saradatāpaso yassa satthu aggasāvako homīti patthesi, ahampi tasseva dutiyasāvako bhavāmī’’ti.

Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā byākāsi – ‘‘tvaṃ ito kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā gotamabuddhassa dutiyasāvako bhavissasī’’ti. Buddhānaṃ byākaraṇaṃ sutvā sirivaḍḍhano haṭṭhapahaṭṭho ahosi. Satthāpi bhattānumodanaṃ katvā saparivāro vihārameva gato. Sirivaḍḍhano tato paṭṭhāya yāvajīvaṃ kalyāṇakammaṃ katvā dutiyattavāre kāmāvacaradevaloke nibbatto. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatto.

Tato paṭṭhāya imesaṃ ubhinnampi antarākammaṃ na kathitaṃ. Amhākaṃ pana buddhassa nibbattito puretarameva saradatāpaso rājagahanagarassa avidūre upatissagāme sāribrāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhi. Taṃdivasameva cassa sahāyopi rājagahasseva avidūre kolitagāme moggallibrāhmaṇiyā kucchiyaṃ paṭisandhiṃ gaṇhi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva. Tesaṃ dvinnampi ekadivasameva gabbhaparihāraṃ adaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo upaṭṭhahiṃsu. Nāmaggahaṇadivase sāribrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ akaṃsu, itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ akaṃsu. Te ubhopi vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu.

Upatissamāṇavassa kīḷanatthāya nadiṃ vā uyyānaṃ vā pabbataṃ vā gamanakāle pañca suvaṇṇasivikāsatāni parivārā honti, kolitamāṇavassa pañca ājaññarathasatāni. Dvepi janā pañcapañcamāṇavakasataparivārā honti. Rājagahe ca anusaṃvaccharaṃ giraggasamajjaṃ nāma hoti, tesaṃ dvinnampi ekaṭṭhāneyeva mañcaṃ bandhanti. Dvepi janā ekatova nisīditvā samajjaṃ passantā hasitabbaṭṭhāne hasanti, saṃvegaṭṭhāne saṃvijjanti, dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ denti. Tesaṃ imināva niyāmena ekadivasaṃ samajjaṃ passantānaṃ paripākagatattā ñāṇassa purimadivasesu viya hasitabbaṭṭhāne hāso vā saṃvegaṭṭhāne saṃvejanaṃ vā dāyaṃ dātuṃ yuttaṭṭhāne dāyadānaṃ vā nāhosi. Dvepi pana janā evaṃ cintayiṃsu – ‘‘kiṃ ettha oloketabbaṃ atthi, sabbepime appatte vassasate apaṇṇattikabhāvaṃ gamissanti. Amhehi pana ekaṃ mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti ārammaṇaṃ gahetvā nisīdiṃsu.

Tato kolito upatissaṃ āha – ‘‘samma upatissa, na tvaṃ aññasu divasesu viya haṭṭhapahaṭṭho, anattamanadhātukosi, kiṃ te sallakkhita’’nti? Samma kolita, ‘‘etesaṃ olokane sāro natthi, niratthakametaṃ, attano mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti idaṃ cintayanto nisinnomhīti, tvaṃ pana kasmā anattamanosīti? Sopi tatheva āha. Athassa attanā saddhiṃ ekajjhāsayataṃ ñatvā upatisso taṃ evamāha – ‘‘amhākaṃ ubhinnampi sucintitaṃ, mokkhadhammaṃ gavesantehi pana ekā pabbajjā laddhuṃ vaṭṭati, kassa santike pabbajāmā’’ti.

Tena kho pana samayena sañcayo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Te ‘‘tassa santike pabbajissāmā’’ti pañcahi māṇavakasatehi saddhiṃ sañcayassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo atirekalābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañcayassa samayaṃ pariggaṇhitvā, ‘‘ācariya, tumhākaṃ jānanasamayo ettakova, udāhu uttaripi atthī’’ti pucchiṃsu. Sañcayo ‘‘ettakova, sabbaṃ tumhehi ñāta’’nti āha. Te tassa kathaṃ sutvā cintayiṃsu – ‘‘evaṃ sati imassa santike brahmacariyavāso niratthako, mayaṃ mokkhadhammaṃ gavesituṃ nikkhantā, so imassa santike uppādetuṃ na sakkā. Mahā kho pana jambudīpo, gāmanigamarājadhāniyo carantā mayaṃ avassaṃ mokkhadhammadesakaṃ ekaṃ ācariyaṃ labhissāmā’’ti. Te tato paṭṭhāya yattha yattha paṇḍitā samaṇabrāhmaṇā atthīti suṇanti, tattha tattha gantvā pañhasākacchaṃ karonti. Tehi puṭṭhaṃ pañhaṃ aññe kathetuṃ samatthā natthi, te pana tesaṃ pañhaṃ vissajjenti. Evaṃ sakalajambudīpaṃ pariggaṇhitvā nivattitvā sakaṭṭhānameva āgantvā, ‘‘samma kolita, yo paṭhamaṃ amataṃ adhigacchati, so ārocetū’’ti katikaṃ akaṃsu.

Tena samayena amhākaṃ satthā paṭhamābhisambodhiṃ patvā pavattitavaradhammacakko anupubbena rājagahaṃ sampatto hoti. Atha ‘‘ekasaṭṭhi arahanto loke uppannā hontī’’ti vuttakāle ‘‘caratha, bhikkhave, cārikaṃ bahujanahitāyā’’ti ratanattayaguṇappakāsanatthaṃ uyyojitānaṃ bhikkhūnaṃ antare pañcavaggiyabbhantaro assajitthero paṭinivattitvā rājagahameva āgato. Punadivase pātova pattacīvaraṃ ādāya rājagahaṃ piṇḍāya pāvisi.

Tasmiṃ samaye upatissaparibbājako pātova bhattakiccaṃ katvā paribbājakārāmaṃ gacchanto theraṃ disvā cintesi – ‘‘mayā evarūpo pabbajito nāma na diṭṭhapubbo. Ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhūnaṃ aññataro, yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā pañhaṃ puccheyyaṃ – ‘kaṃsi tvaṃ, āvuso uddissa, pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’’ti. Athassa etadahosi – ‘‘akālo kho imaṃ bhikkhuṃ pañhaṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati, yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upaññātaṃ magga’’nti. So theraṃ laddhapiṇḍapātaṃ aññataraṃ okāsaṃ gacchantaṃ disvā nisīditukāmatañcassa ñatvā attano paribbājakapīṭhakaṃ paññāpetvā adāsi. Bhattakiccapariyosānepissa attano kuṇḍikāya udakaṃ adāsi.

Evaṃ ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ madhurapaṭisanthāraṃ katvā ‘‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso uddissa, pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti pucchi. Thero ‘‘atthāvuso, mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassevāhaṃ bhagavato dhammaṃ rocemī’’ti āha. Atha naṃ ‘‘kiṃvādī panāyasmato satthā, kimakkhāyī’’ti pucchi. Thero cintesi – ‘‘ime paribbājakā nāma sāsanassa paṭipakkhabhūtā, imassa sāsanassa gambhīrataṃ dassessāmī’’ti. Attano navakabhāvaṃ dassento āha – ‘‘ahaṃ kho, āvuso, navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāvāhaṃ sakkomi vitthārena dhammaṃ desetu’’nti. Paribbājako ‘‘ahaṃ upatisso nāma, tvaṃ yathāsattiyā appaṃ vā bahuṃ vā vada, etaṃ nayasatena nayasahassena paṭivijjhituṃ mayhaṃ bhāro’’ti cintetvā āha –

‘‘Appaṃ vā bahuṃ vā bhāsassu, atthaṃyeva me brūhi;

Attheneva me attho, kiṃ kāhasi byañjanaṃ bahu’’nti. (mahāva. 60);

Evaṃ vutte thero ‘‘ye dhammā hetuppabhavā’’ti (mahāva. 60; apa. thera. 1.1.286) gāthaṃ āha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattimagge patiṭṭhahi. Itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi.

So sotāpanno hutvā uparivisese appavattante ‘‘bhavissati ettha kāraṇa’’nti sallakkhetvā theraṃ āha – ‘‘bhante, mā upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kahaṃ amhākaṃ satthā vasatī’’ti? Veḷuvane paribbājakāti. Bhante, tumhe purato yātha, mayhaṃ eko sahāyako atthi. Amhehi ca aññamaññaṃ katikā katā ‘‘yo paṭhamaṃ amataṃ adhigacchati, so ārocetū’’ti. Ahaṃ taṃ paṭiññaṃ mocetvā sahāyakaṃ gahetvā tumhākaṃ gatamaggeneva satthu santikaṃ āgamissāmīti pañcapatiṭṭhitena therassa pādesu nipatitvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmābhimukho agamāsi.

Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā ‘‘ajja mayhaṃ sahāyakassa mukhavaṇṇo na aññesu divasesu viya, addhā tena amataṃ adhigataṃ bhavissatī’’ti amatādhigamaṃ pucchi. Sopissa ‘‘āma āvuso, amataṃ adhigata’’nti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha – ‘‘kahaṃ kira, samma, satthā vasatī’’ti? ‘‘Veḷuvane kira, samma, vasatī’’ti evaṃ no ācariyena assajittherena kathitanti. Tena hi samma āyāma, satthāraṃ passissāmāti. Sāriputtatthero ca nāmesa sadāpi ācariyapūjakova, tasmā sahāyaṃ kolitamāṇavaṃ evamāha – ‘‘samma, amhehi adhigataṃ amataṃ amhākaṃ ācariyassa sañcayaparibbājakassāpi kathessāma. Bujjhamāno paṭivijjhissati, appaṭivijjhanto amhākaṃ saddahitvā satthu santikaṃ gamissati, buddhānaṃ desanaṃ sutvā maggaphalapaṭivedhaṃ karissatī’’ti.

Tato dvepi janā sañcayassa santikaṃ gantvā, ‘‘ācariya, tvaṃ kiṃ karosi, buddho loke uppanno, svākkhāto dhammo, suppaṭipanno saṅgho. Āyāma, dasabalaṃ passissāmā’’ti. So ‘‘kiṃ vadetha, tātā’’ti tepi vāretvā lābhaggayasaggappattimeva tesaṃ dīpesi. Te ‘‘amhākaṃ evarūpo antevāsikavāso niccameva hotu, tumhākaṃ pana gamanaṃ vā agamanaṃ vā jānāthā’’ti āhaṃsu. Sañcayo ‘‘ime ettakaṃ jānantā mama vacanaṃ na karissantī’’ti ñatvā ‘‘gacchatha tumhe, tātā, ahaṃ mahallakakāle antevāsikavāsaṃ vasituṃ na sakkomī’’ti āha. Te anekehipi kāraṇehi taṃ bodhetuṃ asakkontā attano ovāde vattamānaṃ janaṃ ādāya veḷuvanaṃ agamaṃsu. Atha tesaṃ pañcasu antevāsikasatesu aḍḍhateyyasatā nivattiṃsu, aḍḍhateyyasatā tehi saddhiṃ agamaṃsu.

Satthā catuparisamajjhe dhammaṃ desento te dūratova disvā bhikkhū āmantesi – ‘‘ete, bhikkhave, dve sahāyā āgacchanti kolito ca upatisso ca, etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga’’nti. Atha tesaṃ parisāya cariyavasena dhammadesanaṃ vaḍḍhesi. Ṭhapetvā dve aggasāvake sabbepi te aḍḍhateyyasatā paribbājakā arahattaṃ pāpuṇiṃsu . Satthā ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi. Sabbesaṃ kesamassu antaradhāyi, iddhimayaṃ pattacīvaraṃ kāyappaṭibaddhaṃ ahosi. Dvinnaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgataṃ, uparimaggattayakiccaṃ pana na niṭṭhāsi. Kasmā? Sāvakapāramiñāṇassa mahantatāya.

Athāyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhe okkante satthārā saṃvejito thinamiddhaṃ vinodetvā tathāgatena dinnaṃ dhātukammaṭṭhānaṃ suṇantova uparimaggattayakiccaṃ niṭṭhāpetvā sāvakapāramiñāṇassa matthakaṃ patto. Sāriputtattheropi pabbajitadivasato addhamāsaṃ atikkamitvā satthārā saddhiṃ tameva rājagahaṃ upanissāya sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante (ma. ni. 2.205-206) desiyamāne suttānusārena ñāṇaṃ pesetvā parassa vaḍḍhitabhattaṃ bhuñjanto viya sāvakapāramiñāṇassa matthakaṃ patto. Bhāgineyyo panassa desanāpariyosāne sotāpattiphale patiṭṭhito. Iti dvinnampi mahāsāvakānaṃ tathāgate rājagahe viharanteyeva sāvakapāramiñāṇakiccaṃ matthakaṃ pattaṃ. Aparabhāge pana satthā jetavane viharanto ‘‘mahāpaññānaṃ yadidaṃ sāriputto, iddhimantānaṃ yadidaṃ mahāmoggallāno’’ti dvepi mahāsāvake ṭhānantare ṭhapesīti.

Mahākassapattheravatthu

191. Catutthe dhutavādānanti ettha dhuto veditabbo, dhutavādo veditabbo, dhutadhammā veditabbā, dhutaṅgāni veditabbāni. Tattha dhutoti dhutakileso vā puggalo kilesadhunano vā dhammo.

Dhutavādoti ettha pana atthi dhuto na dhutavādo, atthi na dhuto dhutavādo, atthi neva dhuto na dhutavādo, atthi dhuto ceva dhutavādo ca. Tattha yo dhutaṅgena attano kilese dhuni, paraṃ pana dhutaṅgena na ovadati nānusāsati bākulatthero viya, ayaṃ dhuto na dhutavādo. Yathāha – ‘‘tayidaṃ āyasmā bākulo dhuto na dhutavādo’’ti. Yo pana dhutaṅgena attano kilese na dhuni, kevalaṃ aññe dhutaṅgena ovadati anusāsati upanandatthero viya, ayaṃ na dhuto dhutavādo. Yathāha – ‘‘tayidaṃ āyasmā upanando na dhuto dhutavādo’’ti. Yo pana ubhayavipanno lāḷudāyī viya, ayaṃ neva dhuto na dhutavādo. Yathāha – ‘‘tayidaṃ āyasmā lāḷudāyī neva dhuto na dhutavādo’’ti. Yo pana ubhayasampanno āyasmā mahākassapatthero viya, ayaṃ dhuto ceva dhutavādo ca. Yathāha – ‘‘tayidaṃ āyasmā mahākassapo dhuto ceva dhutavādo cā’’ti.

Dhutadhammā veditabbāti appicchatā santuṭṭhitā sallekhatā pavivekatā idamaṭṭhikatāti ime dhutaṅgacetanāya parivārā pañca dhammā ‘‘appicchaṃyeva nissāyā’’tiādivacanato (a. ni. 5.181; pari. 325) dhutadhammā nāma. Tattha appicchatā ca santuṭṭhitā ca alobho, sallekhatā ca pavivekatā ca dvīsu dhammesu anupatanti alobhe ceva amohe ca, idamaṭṭhitā ñāṇameva. Tattha alobhena paṭikkhepavatthūsu lobhaṃ, amohena tesveva ādīnavappaṭicchādakaṃ mohaṃ dhunāti. Alobhena ca anuññātānaṃ paṭisevanamukhena pavattaṃ kāmasukhallikānuyogaṃ, amohena dhutaṅgesu atisallekhamukhena pavattaṃ attakilamathānuyogaṃ dhunāti. Tasmā ime dhammā dhutadhammāti veditabbā.

Dhutaṅgāni veditabbānīti terasa dhutaṅgāni veditabbāni paṃsukūlikaṅgaṃ…pe… nesajjikaṅganti.

Dhutavādānaṃ yadidaṃ mahākassapoti yattakā dhutavādaṃ vadanti, tesaṃ sabbesampi antare ayaṃ mahākassapatthero aggoti aggaṭṭhāne ṭhapesi. Mahākassapoti uruveḷakassapo nadīkassapo gayākassapo kumārakassapoti ime khuddānukhuddake there upādāya ayaṃ mahā, tasmā mahākassapoti vutto.

Imassāpi pañhakamme ayamanupubbikathā – atīte kira kappasatasahassamatthake padumuttaro nāma satthā loke udapādi, tasmiṃ haṃsavatīnagaraṃ upanissāya kheme migadāye viharante vedeho nāma kuṭumbiko asītikoṭidhanavibhavo pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Tasmiñca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ, yadidaṃ nisabho’’ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā, ‘‘bhante, sve mayhaṃ bhikkhaṃ adhivāsethā’’ti āha. Mahā kho, upāsaka, bhikkhusaṅghoti. Kittako bhagavāti? Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante, ekaṃ sāmaṇerampi vihāre asesetvā bhikkhaṃ adhivāsethāti. Adhivāsesi bhagavā tuṇhībhāvena. Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññatte āsane nisinno dakkhiṇodakāvasāne yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.

Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthi paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā ‘‘pattaṃ, bhante, dethā’’ti āha. Thero pattaṃ adāsi. ‘‘Bhante, idheva pavisatha, satthāpi gehe nisinno’’ti. Na vaṭṭissati upāsakāti. Upāsako therassa pattaṃ gahetvā piṇḍapātassa pūretvā nīharitvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha – ‘‘bhante, mahānisabhatthero ‘satthā gehe nisinno’ti vuttepi pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atireko guṇo’’ti. Buddhānañca vaṇṇamaccheraṃ nāma natthi. Atha satthā evamāha – ‘‘upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññasmiṃyeva vasati. Mayaṃ channe vasāma, so abbhokāsamhiyeva vasati. Iti tassa ayañca ayañca guṇo’’ti mahāsamuddaṃ pūrayamāno viya kathesi. Upāsako pakatiyāpi jalamānadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – ‘‘kiṃ mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī’’ti?

So punapi satthāraṃ nimantetvā teneva niyāmena satta divasāni mahādānaṃ datvā sattame divase buddhappamukhassa mahābhikkhusaṅghassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha – ‘‘yaṃ me, bhante, satta divasāni dānaṃ dentassa mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike etassa mahānisabhattherena pattaṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa saccakāro hotū’’ti. Satthā ‘‘mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no’’ti olokento samijjhanabhāvaṃ disvā āha – ‘‘manāpaṃ te ṭhānaṃ patthitaṃ , anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī’’ti. Taṃ sutvā upāsako ‘‘buddhānaṃ dve kathā nāma natthī’’ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ nānappakāraṃ dānaṃ datvā sīlaṃ rakkhitvā nānappakāraṃ kalyāṇakammaṃ katvā tattha kālaṃ kato sagge nibbatti.

Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe vipassisammāsambuddhe bandhumatiṃ nissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇe brāhmaṇakule nibbatti. Tasmiñca kāle vipassī bhagavā sattame sattame saṃvacchare dhammaṃ katheti, mahantaṃ kolāhalaṃ ahosi. Sakalajambudīpe devatā ‘‘satthā dhammaṃ kathessatī’’ti ārocenti. Brāhmaṇo taṃ sāsanaṃ assosi. Tassa ca nivāsanasāṭako ekova hoti, tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi ekameva. Sakalanagare ekasāṭakabrāhmaṇoti paññāyati. Brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ gacchati. Brāhmaṇīnaṃ sannipāte sati sayaṃ gehe tiṭṭhati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase brāhmaṇo brāhmaṇiṃ āha – ‘‘bhoti, kiṃ rattiṃ dhammassavanaṃ suṇissasi, divā’’ti. ‘‘Mayaṃ mātugāmajātikā nāma rattiṃ sotuṃ na sakkoma, divā sossāmī’’ti brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamante nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ āgamāsi. Atha brāhmaṇo brāhmaṇiṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato.

Tasmiñca samaye satthā parisamajjhe alaṅkatadhammāsane nisinno cittabījaniṃ ādāya ākāsagaṅgaṃ otārento viya sineruṃ matthaṃ katvā sāgaraṃ nimmathento viya dhammakathaṃ kathesi. Brāhmaṇassa parisante nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā ‘‘dasabalassa dassāmī’’ti cintesi. Atthassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji. So ‘‘brāhmaṇiyā ca mayhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi carituṃ na sakkā’’ti sabbathāpi adātukāmo ahosi. Athassa nikkhante paṭhamayāme majjhimayāmepi tatheva pīti uppajji. So tatheva cintetvā tatheva adātukāmo ahosi. Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji. So ‘‘taraṇaṃ vā hotu maraṇaṃ vā, pacchāpi jānissāmī’’ti vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena tikkhattuṃ apphoṭetvā ‘‘jitaṃ me, jitaṃ me’’ti tayo vāre nadi.

Tasmiñca samaye bandhumarājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma ‘‘jitaṃ me’’ti saddo amanāpo hoti. So purisaṃ pesesi – ‘‘gaccha etaṃ puccha kiṃ vadasī’’ti. So tena gantvā pucchito āha – ‘‘avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ jitaṃ acchariyaṃ, ahaṃ pana pacchato āgacchantassa duṭṭhagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me macchariyaṃ jita’’nti āha. So puriso āgantvā taṃ pavattiṃ rañño ārocesi. Rājā āha – ‘‘amhe bhaṇe dasabalassa anurūpaṃ na jānimha, brāhmaṇo jānī’’ti vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo cintesi – ‘‘ayaṃ mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi, satthu guṇe paṭicca uppannena mayhaṃ ko attho’’ti? Tampi vatthayugaṃ dasabalasseva adāsi. Rājāpi ‘‘kiṃ brāhmaṇena kata’’nti pucchitvā ‘‘tampi tena vatthayugaṃ tathāgatasseva dinna’’nti sutvā aññānipi dve vatthayugāni pesesi. So tānipi adāsi. Rājā aññānipi cattārīti evaṃ yāva dvattiṃsavatthayugāni pesesi. Atha brāhmaṇo ‘‘idaṃ vaḍḍhetvā gahaṇaṃ viya hotī’’ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya cassa satthu vissāsiko jāto.

Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanakaṃ attano pārutarattakambalaṃ datvā āha – ‘‘ito patthāya imaṃ pārupitvā dhammaṃ suṇāhī’’ti. So ‘‘kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā’’ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiñca samaye chabbaṇṇā buddharasmiyo kambale paṭihaññanti, kambalo ativiya virocati. Rājā olokento sañjānitvā āha – ‘‘bhante, amhākaṃ esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno’’ti. Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena mayaṃ pūjitāti. Rājā ‘‘brāhmaṇo yuttaṃ aññāsi, na maya’’nti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi ‘‘aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī’’ti catusaṭṭhi salākābhattāni upanibandhāpetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.

Puna tato cuto imasmiṃ kappe koṇāgamanassa ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto. So vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati, tasmiṃ ca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetuṃ āraddho. So disvā ‘‘kasmā, bhante, saṅgharitvā ṭhapethā’’ti āha. Anuvāto nappahotīti . ‘‘Iminā, bhante, karothā’’ti sāṭakaṃ datvā ‘‘nibbattanibbattaṭṭhāne me kenaci parihāni mā hotū’’ti patthanaṃ paṭṭhapesi.

Atha gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya, ‘‘evarūpaṃ bālaṃ yojanasatena parivajjeyya’’nti patthanaṃ paṭṭhapesi. Sā gehadvāre ṭhitā sutvā ‘‘imāya dinnaṃ bhattaṃ mā esa bhuñjatū’’ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā ‘‘bāle maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yutta’’nti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā ‘‘tiṭṭhatha, bhante’’ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā catumadhurassa pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā ‘‘yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū’’ti patthanaṃ paṭṭhapesi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi. Tepi dve jāyampatikā yāvatāyukaṃ kusalaṃ katvā sagge nibbattitvā puna tato cavitvā upāsako kassapasammāsambuddhakāle bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarāpi tādisasseva seṭṭhino dhītā hutvā nibbatti.

Tassa vuddhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe adinnavipākassa tassa kammassa ānubhāvena patikūlaṃ paviṭṭhamattāya ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ. Seṭṭhikumāro ‘‘kassāyaṃ gandho’’ti pucchitvā ‘‘seṭṭhikaññāyā’’ti sutvā ‘‘nīharathā’’ti ābhataniyāmeneva kulagharaṃ pesesi. Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā.

Tena ca samayena kassapadasabalo parinibbāyi, tassa ghanakoṭṭimāhi satasahassagghanikāhi rattasuvaṇṇaiṭṭhakāhi yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye kariyamāne sā seṭṭhidhītā cintesi – ‘‘ahaṃ sattasu ṭhānesu paṭinivattitā, kiṃ me jīvitenā’’ti attano sarīrābharaṇabhaṇḍakaṃ bhañjāpetvā suvaṇṇaiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthinnaṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalahatthake ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiñca khaṇe ekā iṭṭhakāpanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha – ‘‘imaṃ iṭṭhakaṃ ettha ṭhapethā’’ti. Amma, bhaddake kāle āgatāsi, sayameva ṭhapehīti. Sā āruyha telena haritālamanosilaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalahatthakehi pūjaṃ katvā vanditvā ‘‘nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho’’ti patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā agamāsi.

Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha – ‘‘tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā’’ti? Kulagehe sāmīti. Ānetha naṃ, nakkhattaṃ kīḷissāmāti. Te gantvā taṃ vanditvā ṭhitā ‘‘kiṃ, tātā, āgatatthā’’ti tāya puṭṭhā taṃ pavattiṃ ācikkhiṃsu. Tātā, mayā ābharaṇabhaṇḍena cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthīti. Te gantvā seṭṭhiputtassa ārocesuṃ. Ānetha naṃ, piḷandhanaṃ labhissāmāti. Te ānayiṃsu. Tassā saha gharappavesanena sakalagehaṃ candanagandhañceva nīluppalagandhañca vāyi.

Seṭṭhiputto taṃ pucchi ‘‘paṭhamaṃ tava sarīrato duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati, kiṃ eta’’nti? Sā ādito paṭṭhāya attanā katakammaṃ ārocesi. Seṭṭhiputto ‘‘niyyānikaṃ vata buddhasāsana’’nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā tattha tattha rathacakkappamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti. So tattha yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato cuto bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti. Seṭṭhikaññāpi devalokato cavitvā rājakule jeṭṭhadhītā hutvā nibbatti.

Tesu vayapattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha – ‘‘sāṭakaṃ me , amma, dehi, nakkhattaṃ kīḷissāmī’’ti. Sā dhotavatthaṃ nīharitvā adāsi. Amma, thūlaṃ idaṃ, aññaṃ dehīti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – ‘‘tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña’’nti. Tena hi labhanaṭṭhānaṃ gacchāmi, ammāti. Putta ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhaṃ icchāmīti. So mātaraṃ vanditvā āha – ‘‘gacchāmi, ammā’’ti. Gaccha, tātāti. Evaṃ kirassā cittaṃ ahosi – ‘‘kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī’’ti? So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālakatassa sattamo divaso hoti.

Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – ‘‘rañño ekā dhītāva atthi, putto natthi, arājakaṃ rajjaṃ na vaṭṭati, ko rājā hotī’’ti mantetvā ‘‘tvaṃ hohi, tvaṃ hohī’’ti āhaṃsu. Purohito āha – ‘‘bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjemā’’ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidhaṃ rājakakudhabhaṇḍaṃ setacchattañca rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi. ‘‘Paricayena uyyānābhimukho gacchati, nivattemā’’ti keci āhaṃsu. Purohito ‘‘mā nivattayitthā’’ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento ‘‘tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu dīpesu eso rajjaṃ kāretuṃ yutto’’ti vatvā ‘‘punapi tūriyāni paggaṇhatha , punapi tūriyāni paggaṇhathā’’ti tikkhattuṃ tūriyāni paggaṇhāpesi.

Atha kumāro mukhaṃ vivaritvā oloketvā ‘‘kena kammena āgatatthā’’ti āha. Deva tumhākaṃ rajjaṃ pāpuṇātīti. Rājā kahanti? Devattaṃ gato sāmīti. Kati divasā atikkantāti? Ajja sattamo divasoti. Putto vā dhītā vā natthīti? Dhītā atthi deva, putto natthīti. Karissāmi rajjanti. Te tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu.

Athassa katābhisekassa sahassagghanakaṃ vatthaṃ upahariṃsu. So ‘‘kimidaṃ, tātā’’ti āha. Nivāsanavatthaṃ devāti. Nanu, tātā, thūlaṃ, aññaṃ sukhumataraṃ natthīti? Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devāti. Tumhākaṃ rājā evarūpaṃ nivāsesīti? Āma, devāti. Na maññe puññavā tumhākaṃ rājā, suvaṇṇabhiṅgāraṃ āharatha, labhissāma vatthanti. Te suvaṇṇabhiṅgāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimāya disāya abbhukkiri, tāvadeva ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇaṃ pacchimaṃ uttaranti evaṃ catassopi disā abbhukkiri, sabbadisāsu aṭṭhaṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā ‘‘nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ carāpethā’’ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi.

Evaṃ kāle gacchante ekadivasaṃ devī rañño mahāsampattiṃ disvā ‘‘aho tapassī’’ti kāruññākāraṃ dassesi. ‘‘Kimidaṃ devī’’ti ca puṭṭhā ‘‘atimahatī te deva sampatti, atīte buddhānaṃ saddahitvā kalyāṇaṃ akattha, idāni anāgatassa paccayaṃ kusalaṃ na karothā’’ti āha. Kassa dassāmi, sīlavanto natthīti. ‘‘Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī’’ti āha. Rājā punadivase pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā ‘‘sace etissā disāya arahanto atthi, sve āgantvā amhākaṃ bhikkhaṃ gaṇhantū’’ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu.

Punadivase dakkhiṇadvāre dānaṃ sajjetvā tatheva akāsi, punadivase pacchimadvāre. Uttaradvāre sajjanadivase pana deviyā tatheva nimantite himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi – ‘‘mārisā, nandarājā tumhe nimanteti, adhivāsetha tassā’’ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsena āgantvā uttaradvāre otariṃsu. Manussā gantvā ‘‘pañcasatā, deva, paccekabuddhā āgatā’’ti rañño ārocesuṃ. Rājā saddhiṃ deviyā gantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tatra tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa, devī saṅghanavakassa pādamūle nipajjitvā, ‘‘ayyā, paccayehi na kilamissanti, mayaṃ puññena na hāyissāma, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā’’ti. Paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni pañca caṅkamanasatānīti sabbākārena nivāsaṭṭhānaṃ sampādetvā tattha vasāpesuṃ.

Evaṃ kāle gacchante rañño paccanto kupito. So ‘‘ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjī’’ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Etenupāyena sesāpīti sabbeva parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ haritupalittaṃ kāretvā pupphāni vikiritvā dhūmaṃ datvā tesaṃ āgamanaṃ olokentī nisinnā; āgamanaṃ apassantī purisaṃ pesesi ‘‘gaccha, tāta, jānāhi, kiṃ ayyānaṃ kiñci aphāsuka’’nti. So gantvā mahāpadumassa paṇṇasālādvāraṃ vivaritvā tattha apassanto caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā ‘‘kālo, bhante’’ti āha. Parinibbutasarīraṃ kiṃ kathessati? So ‘‘niddāyati maññe’’ti gantvā piṭṭhipāde hatthena parāmasitvā pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ agamāsi, evaṃ tatiyassāti sabbesaṃ parinibbutabhāvaṃ ñatvā rājakulaṃ gato. ‘‘Kahaṃ, tāta, paccekabuddhā’’ti puṭṭho ‘‘parinibbutā devī’’ti āha . Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ katvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpesi.

Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi – ‘‘kiṃ, bhadde, paccekabuddhesu nappamajji, nirogā ayyā’’ti? Parinibbutā devāti. Rājā cintesi – ‘‘evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkho’’ti? So nagaraṃ agantvā uyyānameva pavisitvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ paṭiyādetvā sayaṃ samaṇakapabbajjaṃ pabbaji. Devīpi ‘‘imasmiṃ pabbajite ahaṃ kiṃ karissāmī’’ti tattheva uyyāne pabbajitā. Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu.

Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāvisi. Satthari tattha vasante ayaṃ pippalimāṇavo magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa aggamahesiyā kucchimhi nibbatto, ayaṃ bhaddā kāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa aggamahesiyā kucchimhi nibbattā. Tesaṃ anukkamena vaḍḍhamānānaṃ pippalimāṇavassa vīsatime vasse bhaddāya soḷasame vasse sampatte mātāpitaro puttaṃ oloketvā, ‘‘tāta, tvaṃ vayapatto, kulavaṃso nāma patiṭṭhāpetabbo’’ti ativiya nippīḷayiṃsu. Māṇavo āha – ‘‘mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathetha, ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ accayena nikkhamitvā pabbajissāmī’’ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu, sopi tatheva paṭikkhipi. Punapi kathayiṃsu, punapi paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ kathesiyeva.

Māṇavo ‘‘mama mātaraṃ saññāpessāmī’’ti rattasuvaṇṇassa nikkhasahassaṃ datvā suvaṇṇakārehi ekaṃ itthirūpaṃ kārāpetvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsāpetvā vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca alaṅkārāpetvā mātaraṃ pakkosāpetvā āha – ‘‘amma, evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi, alabhanto na vasissāmī’’ti . Paṇḍitā brāhmaṇī cintesi – ‘‘mayhaṃ putto puññavā dinnadāno katābhinīhāro, puññaṃ karonto na ekakova akāsi, addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgāva bhavissatī’’ti aṭṭha brāhmaṇe pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathaṃ āropetvā ‘‘gacchatha, tātā, yattha amhākaṃ jātigottabhogehi samānakule evarūpaṃ dārikaṃ passatha, imameva suvaṇṇarūpakaṃ paṇṇākāraṃ katvā dethā’’ti uyyojesi.

Te ‘‘amhākaṃ nāma etaṃ kamma’’nti nikkhamitvā ‘‘kattha gamissāmā’’ti cintetvā ‘‘maddaraṭṭhaṃ nāma itthākaro, maddaraṭṭhaṃ gamissāmā’’ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Tattha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamante nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā alaṅkaritvā sirigabbhe nisīdāpetvā nhāyituṃ āgacchantī taṃ rūpakaṃ disvā ‘‘ayyadhītā me idhāgatā’’ti saññāya santajjetvā ‘‘dubbinīte kiṃ tvaṃ idhāgatā’’ti talasattikaṃ uggiritvā ‘‘gaccha sīgha’’nti gaṇḍapasse pahari. Hattho pāsāṇe paṭihato viya kampittha. Sā paṭikkamitvā ‘‘evaṃ thaddhaṃ nāma mahāgīvaṃ disvā ‘ayyadhītā me’ti saññaṃ uppādesiṃ, ayyadhītāya hi me nivāsanapaṭiggāhikāyapi ayuttā’’ti āha. Atha naṃ te manussā parivāretvā ‘‘evarūpā te sāmidhītā’’ti pucchiṃsu. Kiṃ esā, imāya sataguṇena sahassaguṇena mayhaṃ ayyādhītā abhirūpatarā, dvādasahatthe gabbhe nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatīti. ‘‘Tena hi āgacchā’’ti khujjaṃ gahetvā suvaṇṇarūpakaṃ rathaṃ āropetvā kosiyagottassa brāhmaṇassa gharadvāre ṭhatvā āgamanaṃ nivedayiṃsu.

Brāhmaṇo paṭisanthāraṃ katvā ‘‘kuto āgatatthā’’ti pucchi. Magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharatoti. Kiṃ kāraṇā āgatāti? Iminā nāma kāraṇenāti. ‘‘Kalyāṇaṃ, tātā, samajātigottavibhavo amhākaṃ brāhmaṇo, dassāmi dārika’’nti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu ‘‘laddhā dārikā, kattabbaṃ karothā’’ti. Taṃ sāsanaṃ sutvā pippalimāṇavassa ārocayiṃsu ‘‘laddhā kira dārikā’’ti. Māṇavo ‘‘ahaṃ ‘na labhissantī’ti cintesiṃ, ‘ime laddhāti vadanti’, anatthiko hutvā paṇṇaṃ pesessāmī’’ti rahogato paṇṇaṃ likhi ‘‘bhaddā attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī’’ti. Bhaddāpi ‘‘asukassa kira maṃ dātukāmo’’ti sutvā rahogatā paṇṇaṃ likhi ‘‘ayyaputto attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārī ahosī’’ti. Dve paṇṇāni antarāmagge samāgacchiṃsu. Idaṃ kassa paṇṇanti? Pippalimāṇavena bhaddāya pahitanti. Idaṃ kassāti? Bhaddāya pippalimāṇavassa pahitanti ca vutte dvepi vācetvā ‘‘passatha dārakānaṃ kamma’’nti phāletvā araññe chaḍḍetvā samānapaṇṇaṃ likhitvā ito ca etto ca pesesuṃ. Iti tesaṃ anicchamānānaṃyeva samāgamo ahosi.

Taṃdivasameva māṇavo ekaṃ pupphadāmaṃ gahetvā ṭhapesi. Bhaddāpi, tāni sayanamajjhe ṭhapesi. Bhuttasāyamāsā ubhopi ‘‘sayanaṃ abhiruhissāmā’’ti samāgantvā māṇavo dakkhiṇapassena sayanaṃ abhiruhi. Bhaddā vāmapassena abhiruhitvā āha – ‘‘yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabba’’nti. Te pana aññamaññaṃ sarīrasamphassabhayena tiyāmarattiṃ niddaṃ anokkamantāva vītināmenti, divā pana hāsamattampi nāhosi. Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti sattāsītikoṭidhanaṃ, ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇameva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko, anurādhapurappamāṇā cuddasa gāmā, cuddasa hatthānīkā, cuddasa assānīkā, cuddasa rathānīkā.

So ekadivasaṃ alaṅkataassaṃ āruyha mahājanaparivuto kammantaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādādipāṇake uddharitvā khādante disvā, ‘‘tātā, ime kiṃ khādantī’’ti pucchi. Gaṇḍuppāde, ayyāti. Etehi kataṃ pāpaṃ kassa hotīti? Tumhākaṃ, ayyāti. So cintesi – ‘‘sace etehi kataṃ pāpaṃ mayhaṃ hoti, kiṃ me karissati sattāsītikoṭidhanaṃ, kiṃ dvādasayojaniko kammanto, kiṃ saṭṭhiyantabaddhāni taḷākāni, kiṃ cuddasa gāmā? Sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamma pabbajissāmī’’ti.

Bhaddāpi kāpilānī tasmiṃ khaṇe antaravatthumhi tayo tilakumbhe pattharāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādante disvā, ‘‘ammā, kiṃ ime khādantī’’ti pucchi. Pāṇake, ayyeti. Akusalaṃ kassa hotīti? Tumhākaṃ, ayyeti. Sā cintesi – ‘‘mayhaṃ catuhatthavatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi panetaṃ ettakena janena kataṃ akusalaṃ mayhaṃ hoti, addhā bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā, ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī’’ti.

Māṇavo āgantvā nhāyitvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi. Athassa cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha – ‘‘bhadde imaṃ gharaṃ āgacchantī kittakaṃ dhanaṃ āharī’’ti? Pañcapaṇṇāsa sakaṭasahassāni, ayyāti. Etaṃ sabbaṃ, yā ca imasmiṃ ghare sattāsīti koṭiyo yantabaddhā saṭṭhitaḷākādibhedā sampatti atthi, sabbaṃ tuyhaṃyeva niyyātemīti. Tumhe pana kahaṃ gacchatha, ayyāti? Ahaṃ pabbajissāmīti. Ayya, ahampi tumhākaṃyeva āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmīti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu. Te antarāpaṇato kasāvarasapītāni vatthāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohārāpetvā ‘‘ye loke arahanto, te uddissa amhākaṃ pabbajjā’’ti vatvā thavikāya patte osāretvā aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu vā kammakāresu vā na koci sañjāni.

Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu nipatitvā ‘‘kiṃ amhe anāthe karotha, ayyā’’ti āhaṃsu. ‘‘Mayaṃ bhaṇe ādittapaṇṇasālā viya tayo bhavāti pabbajimhā, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti. Tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā’’ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu. Thero purato gacchanto nivattitvā olokento cintesi – ‘‘ayaṃ bhaddā kāpilānī sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati. Ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya ‘ime pabbajitvāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī’ti. Koci vā pana amhesu manaṃ padūsetvā apāyapūrako bhaveyya. Imaṃ pahāya mayā gantuṃ vaṭṭatī’’ti cittaṃ uppādesi.

So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā vanditvā aṭṭhāsi. Atha naṃ āha – ‘‘bhadde tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā ‘ime pabbajitvāpi vinā bhavituṃ na sakkontī’ti cintetvā amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya. Imasmiṃ dvedhāpathe tvaṃ ekaṃ gaṇha, ahaṃ ekena gamissāmī’’ti. ‘‘Āma, ayya, pabbajitānaṃ mātugāmo nāma malaṃ, ‘pabbajitvāpi vinā na bhavantī’ti amhākaṃ dosaṃ dassanti, tumhe ekaṃ maggaṃ gaṇhatha, ahaṃ ekaṃ gaṇhitvā vinā bhavissāmā’’ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha ‘‘satasahassakappappamāṇe addhāne kato mittasanthavo ajja bhijjatī’’ti vatvā ‘‘tumhe dakkhiṇajātikā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati. Mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī’’ti vanditvā maggaṃ paṭipannā. Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī ‘‘ahaṃ cakkavāḷagirisinerupabbate dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī’’ti vadantī viya viravamānā akampi, ākāse asanisaddo viya pavatti, cakkavāḷapabbato unnadi.

Sammāsambuddho veḷuvanamahāvihāre gandhakuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā ‘‘kassa nu kho pathavī kampatī’’ti āvajjento ‘‘pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnampi guṇabalena ayaṃ pathavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī’’ti gandhakuṭito nikkhamma sayameva pattacīvaramādāya asītimahātheresu kañci anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā rājagahassa ca nālandāya ca antare bahuputtakanigrodharukkhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisīdanto pana aññatarapaṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā ghanabuddharasmiyo vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharasmiyo ito cito ca vipphandantiyo vidhāvantiyo candasahassa-sūriyasahassa-uggamanakālo viya kurumānā taṃ vanantaṃ ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalatārāgaṇaṃ viya gaganaṃ, supupphitakamalakuvalayaṃ viya salilaṃ vanantaṃ virocittha. Nigrodharukkhassa khandho nāma seto hoti, pattāni nāma nīlāni, pakkāni rattāni. Tasmiṃ pana divase satasākho nigrodho suvaṇṇavaṇṇova ahosi.

Mahākassapatthero ‘‘ayaṃ mayhaṃ satthā bhavissati, imāhaṃ uddissa pabbajito’’ti diṭṭhaṭṭhānato paṭṭhāya oṇatoṇato gantvā tīsu ṭhānesu vanditvā ‘‘satthā me, bhante bhagavā, sāvakohamasmi, satthā me, bhante bhagavā, sāvakohamasmī’’ti āha. Atha naṃ bhagavā avoca – ‘‘kassapa, sace tvaṃ imaṃ nipaccakāraṃ mahāpathaviyā kareyyāsi, sāpi dhāretuṃ na sakkuṇeyya. Tathāgatassa evaṃ guṇamahantataṃ jānatā tayā kato nipaccakāro mayhaṃ lomampi cāletuṃ na sakkoti. Nisīda, kassapa, dāyajjaṃ te dassāmī’’ti. Athassa bhagavā tīhi ovādehi upasampadaṃ adāsi. Datvā bahuputtakanigrodhamūlato nikkhamitvā theraṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ, mahākassapassa sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ. So kañcanamahānāvāya pacchābandho viya satthu padānupadikaṃ anugañchi. Satthā thokaṃ maggaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisajjākāraṃ dassesi, thero ‘‘nisīditukāmo satthā’’ti ñatvā attano pārupanapilotikasaṅghāṭiṃ catugguṇaṃ katvā paññāpesi.

Satthā tasmiṃ nisīditvā hatthena cīvaraṃ parāmasitvā ‘‘mudukā kho tyāyaṃ, kassapa, pilotikasaṅghāṭī’’ti āha. Thero ‘‘satthā me saṅghāṭiyā mudukabhāvaṃ katheti, pārupitukāmo bhavissatī’’ti ñatvā ‘‘pārupatu, bhante, bhagavā saṅghāṭi’’nti āha. Kiṃ tvaṃ pārupissasi kassapāti? Tumhākaṃ nivāsanaṃ labhanto pārupissāmi, bhanteti. ‘‘Kiṃ pana tvaṃ, kassapa, imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ sakkhissasi? Mayā hi imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpathavī kampi, imaṃ buddhānaṃ paribhogajiṇṇaṃ cīvaraṃ nāma na sakkā parittaguṇena dhāretuṃ, paṭibalenevidaṃ paṭipattipūraṇasamatthena jātipaṃsukūlikena gahetuṃ vaṭṭatī’’ti vatvā therena saddhiṃ cīvaraṃ parivattesi.

Evaṃ pana cīvaraparivattaṃ katvā therena pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero pārupi. Tasmiṃ samaye acetanāpi ayaṃ mahāpathavī ‘‘dukkaraṃ, bhante, akattha, attanā pārutacīvaraṃ sāvakassa dinnapubbaṃ nāma natthi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ na sakkomī’’ti vadantī viya udakapariyantaṃ katvā kampi. Theropi ‘‘laddhaṃ dāni mayā buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabbaṃ atthī’’ti unnatiṃ akatvā buddhānaṃ santikeyeva terasa dhutaguṇe samādāya sattadivasamattaṃ puthujjano hutvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthāpi ‘‘kassapo, bhikkhave, candūpamo kulāni upasaṅkamati, apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho’’ti (saṃ. ni. 2.146) evamādīhi suttehi theraṃ thometvā aparabhāge etadeva kassapasaṃyuttaṃ aṭṭhuppattiṃ katvā ‘‘mama sāsane dhutavādānaṃ bhikkhūnaṃ mahākassapo aggo’’ti theraṃ ṭhānantare ṭhapesīti.

Anuruddhattheravatthu

192. Pañcame dibbacakkhukānaṃ yadidaṃ anuruddhoti dibbacakkhukabhikkhūnaṃ anuruddhatthero aggoti vadati. Tassa ciṇṇavasitāya aggabhāvo veditabbo. Thero kira bhojanapapañcamattaṃ ṭhapetvā sesakālaṃ ālokaṃ vaḍḍhetvā dibbacakkhunā satte olokentova viharati. Iti ahorattaṃ ciṇṇavasitāya esa dibbacakkhukānaṃ aggo nāma jāto. Apica kappasatasahassaṃ patthitabhāvenapesa dibbacakkhukānaṃ aggova jāto.

Tatrassa pañhakamme ayamanupubbikathā – ayampi hi kulaputto padumuttarasseva bhagavato kāle pacchābhattaṃ dhammassavanatthaṃ vihāraṃ gacchantena mahājanena saddhiṃ agamāsi. Ayaṃ hi tadā aññataro apākaṭanāmo issarakuṭumbiko ahosi. So dasabalaṃ vanditvā parisapariyante ṭhito dhammakathaṃ suṇāti. Satthā desanaṃ yathānusandhikaṃ ghaṭetvā ekaṃ dibbacakkhukaṃ bhikkhuṃ etadaggaṭṭhāne ṭhapesi.

Tato kuṭumbikassa etadahosi – ‘‘mahā vatāyaṃ bhikkhu, yaṃ evaṃ satthā sayaṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapesi. Aho vatāhampi anāgate uppajjanakabuddhassa sāsane dibbacakkhukānaṃ aggo bhaveyya’’nti cittaṃ uppādetvā parisantarena gantvā svātanāya bhagavantaṃ bhikkhusaṅghena saddhiṃ nimantetvā punadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā ‘‘mahantaṃ ṭhānantaraṃ mayā patthita’’nti teneva niyāmena ajjatanāya svātanāyāti nimantetvā satta divasāni mahādānaṃ pavattetvā saparivārassa bhagavato uttamavatthāni datvā ‘‘bhagavā nāhaṃ imaṃ sakkāraṃ dibbasampattiyā na manussasampattiyā atthāya karomi. Yaṃ pana tumhe ito sattadivasamatthake bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapayittha, ahampi anāgate ekassa buddhassa sāsane so bhikkhu viya dibbacakkhukānaṃ aggo bhaveyya’’nti patthanaṃ katvā pādamūle nipajji. Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ ñatvā evamāha – ‘‘ambho purisa, anāgate kappasatasahassapariyosāne gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ dibbacakkhukānaṃ aggo anuruddho nāma bhavissasī’’ti. Evañca pana vatvā bhattānumodanaṃ katvā vihārameva agamāsi.

Kuṭumbikopi yāva buddho dharati, tāva avijahitameva kalyāṇakammaṃ katvā parinibbute satthari niṭṭhite sattayojanike suvaṇṇacetiye bhikkhusaṅghaṃ upasaṅkamitvā, ‘‘bhante, kiṃ dibbacakkhussa parikamma’’nti pucchi. Padīpadānaṃ nāma dātuṃ vaṭṭati upāsakāti. Sādhu, bhante, karissāmīti sahassadīpānaṃyeva tāva dīparukkhānaṃ sahassaṃ kāresi, tadanantaraṃ tato parittatare, tadanantaraṃ tato pariyattatareti anekasahasse dīparukkhe kāresi. Sesapadīpā pana aparimāṇā ahesuṃ.

Evaṃ yāvajīvaṃ kalyāṇakammaṃ katvā devesu ca manussesu ca saṃsaranto kappasatasahassaṃ atikkamitvā kassapasammāsambuddhassa kāle bārāṇasiyaṃ kuṭumbiyagehe nibbattitvā parinibbute satthari niṭṭhite yojanike cetiye bahu kaṃsapātiyo kārāpetvā sappimaṇḍassa pūretvā majjhe ekekaṃ guḷapiṇḍaṃ ṭhapetvā ujjāletvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento cetiyaṃ parikkhipāpetvā attano sabbamahantaṃ kaṃsapātiṃ kāretvā sappimaṇḍassa pūretvā tassā mukhavaṭṭiyaṃ samantato vaṭṭisahassaṃ jālāpetvā majjhaṭṭhāne thūpikaṃ pilotikāya veṭhetvā jālāpetvā kaṃsapātiṃ sīsenādāya sabbarattiṃ yojanikaṃ cetiyaṃ anupariyāyi. Evaṃ tenāpi attabhāvena yāvajīvaṃ kalyāṇakammaṃ katvā devaloke nibbatto.

Puna anuppanne buddhe tasmiṃyeva nagare duggatakulassa gehe paṭisandhiṃ gaṇhitvā sumanaseṭṭhiṃ nāma nissāya vasi, annabhārotissa nāmaṃ ahosi. So pana sumanaseṭṭhi devasikaṃ kapaṇaddhikavaṇibbakayācakānaṃ gehadvāre mahādānaṃ deti. Athekadivasaṃ upariṭṭho nāma paccekabuddho gandhamādanapabbate nirodhasamāpattiṃ samāpanno. Tato vuṭṭhāya ‘‘ajja kassa anuggahaṃ kātuṃ vaṭṭatī’’ti vīmaṃsi. Paccekabuddhā ca nāma duggatānukampakā honti. So ‘‘ajja mayā annabhārassa anuggahaṃ kātuṃ vaṭṭatī’’ti cintetvā ‘‘idāni annabhāro aṭavito attano gehaṃ āgamissatī’’ti ñatvā pattacīvaramādāya gandhamādanapabbatā vehāsaṃ abbhuggantvā gāmadvāre annabhārassa sammukhe paccuṭṭhāsi.

Annabhāro paccekabuddhaṃ tucchapattahatthaṃ disvā paccekabuddhaṃ abhivādetvā ‘‘api, bhante, bhikkhaṃ labhitthā’’ti pucchi. Labhissāma mahāpuññāti. ‘‘Bhante, thokaṃ idheva hothā’’ti vegena gantvā attano gehe mātugāmaṃ pucchi – ‘‘bhadde, mayhaṃ ṭhapitaṃ bhāgabhattaṃ atthi, natthī’’ti? Atthi sāmīti. So tatova gantvā paccekabuddhassa hatthato pattamādāya āgantvā ‘‘bhadde, mayaṃ purimabhave kalyāṇakammassa akatattā bhattaṃ paccāsīsamānā viharāma , amhākaṃ dātukāmatāya sati deyyadhammo na hoti, deyyadhamme sati paṭiggāhakaṃ na labhāma, ajja me upariṭṭhapaccekabuddho diṭṭho, bhāgabhattañca atthi, mayhaṃ bhāgabhattaṃ imasmiṃ patte pakkhipāhī’’ti.

Byattā itthī ‘‘yato mayhaṃ sāmiko bhāgabhattaṃ deti, mayāpi imasmiṃ dāne bhāginiyā bhavitabba’’nti attano bhāgabhattampi upariṭṭhassa paccekabuddhassa patte patiṭṭhapetvā adāsi. Annabhāro pattaṃ āharitvā paccekabuddhassa hatthe ṭhapetvā, ‘‘bhante, evarūpā dujjīvitā muccāmā’’ti āha. Evaṃ hotu, mahāpuññāti. So attano uttarasāṭakaṃ ekasmiṃ padese attharitvā , ‘‘bhante, idha nisīditvā paribhuñjathā’’ti āha. Paccekabuddho tattha nisīditvā navavidhaṃ pāṭikūlyaṃ paccavekkhanto paribhuñji. Paribhuttakāle annabhāro pattadhovanaudakaṃ adāsi. Paccekabuddho niṭṭhitabhattakicco –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā’’ti. –

Anumodanaṃ katvā maggaṃ paṭipajji. Sumanaseṭṭhissa chatte adhivatthā devatā ‘‘aho dānaṃ paramadānaṃ upariṭṭhe suppatiṭṭhita’’nti tikkhattuṃ vatvā sādhukāraṃ adāsi. Sumanaseṭṭhi ‘‘kiṃ tvaṃ maṃ ettakaṃ kālaṃ dānaṃ dadamānaṃ na passasī’’ti āha. Nāhaṃ tava dāne sādhukāraṃ demi, annabhārena upariṭṭhapaccekabuddhassa dinnapiṇḍapāte pasīditvā sādhukāraṃ demīti.

Sumanaseṭṭhi cintesi – ‘‘acchariyaṃ vatidaṃ, ahaṃ ettakaṃ kālaṃ dānaṃ dento devataṃ sādhukāraṃ dāpetuṃ nāsakkhiṃ. Ayaṃ annabhāro maṃ nissāya vasanto anurūpassa paṭiggāhakapuggalassa laddhattā ekapiṇḍapātadāneneva sādhukāraṃ dāpesi, etassa anucchavikaṃ datvā etaṃ piṇḍapātaṃ mama santakaṃ kātuṃ vaṭṭatī’’ti annabhāraṃ pakkosāpetvā ‘‘ajja tayā kassaci kiñci dānaṃ dinna’’nti pucchi. Āma, ayya, upariṭṭhapaccekabuddhassa me attano bhāgabhattaṃ dinnanti. Handa, bho, kahāpaṇaṃ gaṇhitvā etaṃ piṇḍapātaṃ mayhaṃ dehīti. Na demi ayyāti. So yāva sahassaṃ vaḍḍhesi, annabhāro ‘‘sahassenāpi na demī’’ti āha. Hotu, bho, yadi piṇḍapātaṃ na desi, sahassaṃ gaṇhitvā pattiṃ me dehīti. ‘‘Etampi dātuṃ yuttaṃ vā ayuttaṃ vā na jānāmi, ayyaṃ pana upariṭṭhapaccekabuddhaṃ pucchitvā sace dātuṃ yuttaṃ bhavissati, dassāmī’’ti gantvā paccekabuddhaṃ sampāpuṇitvā, ‘‘bhante, sumanaseṭṭhi mayhaṃ sahassaṃ datvā tumhākaṃ dinnapiṇḍapāte pattiṃ yācati, dammi vā na dammi vā’’ti . Upamaṃ te paṇḍita karissāmi. Seyyathāpi kulasatike gāme ekasmiṃyeva ghare dīpaṃ jāleyya, sesā attano attano telena vaṭṭiṃ temetvā jālāpetvā gaṇheyyuṃ, purimadīpassa pabhā atthi, natthīti. Atirekatarā, bhante, pabhā hotīti. Evameva paṇḍita uḷuṅkayāgu vā hotu kaṭacchubhikkhā vā, attano piṇḍapāte paresaṃ pattiṃ dentassa satassa vā detu sahassassa vā, yattakānaṃ deti, tattakānaṃ puññaṃ vaḍḍhati. Tvaṃ dento ekameva piṇḍapātaṃ adāsi, sumanaseṭṭhissa pana pattiyā dinnāya dve piṇḍapātā honti eko tava, eko ca tassāti.

So paccekabuddhaṃ abhivādetvā sumanaseṭṭhissa santikaṃ gantvā ‘‘piṇḍapāte pattiṃ gaṇha sāmī’’ti āha. Handa, kahāpaṇasahassaṃ gaṇhāti. Nāhaṃ piṇḍapātaṃ vikkiṇāmi, saddhāya pana tumhākaṃ pattiṃ demīti. Tāta, tvaṃ mayhaṃ saddhāya pattiṃ desi, ahaṃ pana tuyhaṃ guṇaṃ pūjento sahassaṃ demi, gaṇha, tātāti. So ‘‘evaṃ hotū’’ti sahassaṃ gaṇhi. Tāta, tuyhaṃ sahassaṃ laddhakālato paṭṭhāya sahatthā kammakaraṇakiccaṃ natthi, vīthiyaṃ gharaṃ māpetvā vasa. Yena tuyhaṃ attho, taṃ maṃ āharāpetvā gaṇhāhīti. Nirodhasamāpattito vuṭṭhitapaccekabuddhassa dinnapiṇḍapāto nāma taṃdivasameva vipākaṃ deti. Tasmā sumanaseṭṭhi aññaṃ divasaṃ annabhāraṃ gahetvā rājakulaṃ agacchantopi taṃdivasaṃ gahetvāva gato.

Annabhārassa puññaṃ āgamma rājā seṭṭhiṃ anoloketvā annabhārameva olokesi . Kiṃ, deva, imaṃ purisaṃ ativiya olokesīti? Aññaṃ divasaṃ adiṭṭhapubbattā olokemīti. Oloketabbayuttako esa devāti. Ko panassa oloketabbayuttako guṇoti? Ajja attano bhāgabhattaṃ sayaṃ abhuñjitvā upariṭṭhapaccekabuddhassa dinnattā mama hatthato sahassaṃ labhi devāti. Konāmo esoti? Annabhāro nāma devāti. ‘‘Tava hatthato laddhattā mamapi hatthato laddhuṃ arahati, ahampissa pūjaṃ karissāmī’’ti vatvā sahassaṃ adāsi. Etassa vasanagehaṃ jānātha bhaṇeti? Sādhu devāti ekaṃ gehaṭṭhānaṃ sodhentā kuddālena āhatāhataṭṭhāne nidhikumbhiyo gīvāya gīvaṃ āhacca ṭhitā disvā rañño ārocayiṃsu. Rājā ‘‘tena hi gantvā khanathā’’ti āha. Tesaṃ khanantānaṃ khanantānaṃ heṭṭhā gacchanti. Puna gantvā rañño ārocayiṃsu. Rājā ‘‘annabhārassa vacanena khanathā’’ti āha. Te gantvā ‘‘annabhārasseva vacana’’nti khaniṃsu. Kuddālena āhatāhataṭṭhāne ahicchattakamakuḷāni viya kumbhiyo uṭṭhahiṃsu. Te dhanaṃ āharitvā rañño santike rāsiṃ akaṃsu. Rājā amacce sannipātetvā ‘‘imasmiṃ nagare kassa aññassa ettakaṃ dhanaṃ atthī’’ti pucchi. Natthi kassaci devāti. Tena hi ayaṃ annabhāro imasmiṃ nagare dhanaseṭṭhi nāma hotūti. Taṃdivasameva seṭṭhicchattaṃ labhi.

So tato paṭṭhāya yāvajīvaṃ kalyāṇakammaṃ katvā tato cuto devaloke nibbatto. Dīgharattaṃ devamanussesu saṃsaritvā amhākaṃ satthu uppajjanakāle kapilavatthunagare amittodanasakkassa gehe paṭisandhiṃ gaṇhi. Nāmaggahaṇadivase panassa anuruddhoti nāmaṃ akaṃsu. Mahānāmasakkassa kaniṭṭhabhātā satthu cūḷapituputto paramasukhumālo mahāpuñño ahosi. Suvaṇṇapātiyaṃyevassa bhattaṃ uppajji. Athassa mātā ekadivasaṃ ‘‘mama puttaṃ natthīti padaṃ jānāpessāmī’’ti ekaṃ suvaṇṇapātiṃ aññāya suvaṇṇapātiyā pidahitvā tucchakaṃyeva pesesi. Antarāmagge devatā dibbapūvehi pūresuṃ. Evaṃ mahāpuñño ahosi. Tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkatanāṭakitthīhi parivuto devo viya sampattiṃ anubhavi.

Amhākampi bodhisatto tasmiṃ samaye tusitapurā cavitvā suddhodanamahārājassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā anukkamena vuddhippatto ekūnatiṃsa vassāni agāramajjhe vasitvā mahābhinikkhamanaṃ nikkhamitvā anukkamena paṭividdhasabbaññutaññāṇo bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye dhammacakkappattanaṃ pavattetvā lokānuggahaṃ karonto rājagahaṃ āgamma ‘‘putto me rājagahaṃ āgato’’ti sutvā ‘‘gacchatha bhaṇe mama puttaṃ ānethā’’ti pitarā pahite sahassasahassaparivāre dasa amacce ehibhikkhupabbajjāya pabbājetvā kāḷudāyittherena cārikāgamanaṃ āyācito rājagahato vīsatisahassabhikkhuparivāro nikkhamitvā kapilavatthupuraṃ gantvā ñātisamāgame anekehi iddhipāṭihāriyehi sappāṭihāriyaṃ vicitradhammadesanaṃ katvā mahājanaṃ amatapānaṃ pāyetvā dutiyadivase pattacīvaramādāya nagaradvāre ṭhatvā ‘‘kiṃ nu kho kulanagaraṃ āgatānaṃ sabbaññubuddhānaṃ āciṇṇa’’nti āvajjamāno ‘‘sapadānaṃ piṇḍāya caraṇaṃ āciṇṇa’’nti ñatvā sapadānaṃ piṇḍāya caranto ‘‘putto me piṇḍāya caratī’’ti sutvā āgatassa rañño dhammaṃ kathetvā tena sakanivesanaṃ pavesetvā katasakkārasammāno tattha kātabbaṃ ñātijanānuggahaṃ katvā rāhulakumāraṃ pabbājetvā nacirasseva kapilavatthupurato mallaraṭṭhe cārikaṃ caramāno anupiyaambavanaṃ agamāsi.

Tasmiṃ samaye suddhodanamahārājā sākiyajanaṃ sannipātetvā āha – ‘‘sace mama putto agāraṃ ajjhāvasissa, rājā abhavissa cakkavattī sattaratanasamannāgato. Nattāpi me rāhulakumāro khattiyagaṇena saddhiṃ taṃ parivāretvā acarissa, tumhepi etamatthaṃ jānātha. Idāni pana me putto buddho jāto, khattiyāvassa parivārā hontu. Tumhe ekekakulato ekekaṃ dārakaṃ dethā’’ti. Evaṃ vutte ekappahāreneva sahassakhattiyakumārā pabbajiṃsu. Tasmiṃ samaye mahānāmo kuṭumbasāmiko hoti. So anuruddhasakkaṃ upasaṅkamitvā etadavoca – ‘‘etarahi, tāta anuruddha, abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākaṃ kule natthi koci agārasmā anagāriyaṃ pabbajito. Tena hi tvaṃ vā pabbaja, ahaṃ vā pabbajissāmī’’ti. So tassa vacanaṃ sutvā gharāvāse ruciṃ akatvā attasattamo agārasmā anagāriyaṃ pabbajito. Tassa pabbajjānukkamo saṅghabhedakakkhandhake (cūḷava. 330 ādayo) āgatova.

Evaṃ anupiyaambavanaṃ gantvā pabbajitesu pana tesu tasmiṃyeva antovasse bhaddiyatthero arahattaṃ pāpuṇi. Anuruddhatthero dibbacakkhuṃ nibbattesi, devadatto aṭṭha samāpattiyo nibbattesi, ānandatthero sotāpattiphale patiṭṭhāsi, bhagutthero ca kimilatthero ca pacchā arahattaṃ pāpuṇiṃsu. Tesaṃ pana sabbesampi therānaṃ attano attano āgataṭṭhāne pubbapatthanābhinīhāro āgamissati. Ayaṃ pana anuruddhatthero dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsamigadāyaṃ gantvā samaṇadhammaṃ karonto satta mahāpurisavitakke vitakkesi, aṭṭhame kilamati. Satthā ‘‘anuruddho aṭṭhame mahāpurisavitakke kilamatī’’ti ñatvā ‘‘tassa saṅkappaṃ pūressāmī’’ti tattha gantvā paññattavarabuddhāsane nisinno aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ (a. ni. 8.30) kathetvā ākāse uppatitvā bhesakalāvanameva gato.

Thero tathāgate gatamatteyeva tevijjo mahākhīṇāsavo hutvā ‘‘satthā mayhaṃ manaṃ jānitvā āgantvā aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā adāsi. So ca me manoratho matthakaṃ patto’’ti buddhānaṃ dhammadesanaṃ attano ca paṭividdhadhammaṃ ārabbha imā gāthā abhāsi –

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Manomayena kāyena, iddhiyā upasaṅkami.

‘‘Yathā me ahu saṅkappo, tato uttari desayi;

Nippapañcarato buddho, nippapañcamadesayi.

‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

Tisso vijjā anuppatto, kataṃ buddhassa sāsana’’nti. (theragā. 901-903);

Atha naṃ aparabhāge satthā jetavanamahāvihāre viharanto ‘‘mama sāsane dibbacakkhukānaṃ anuruddho aggo’’ti aggaṭṭhāne ṭhapesi.

Bhaddiyattheravatthu

193. Chaṭṭhe uccākulikānanti ucce kule jātānaṃ. Bhaddiyoti anuruddhattherena saddhiṃ nikkhamanto sakyarājā. Kāḷigodhāya puttoti kāḷavaṇṇā sā devī, godhāti panassā nāmaṃ . Tasmā kāḷigodhāti vuccati , tassā puttoti attho. Kasmā panāyaṃ uccākulikānaṃ aggoti vutto, kiṃ tato uccākulikatarā natthīti? Āma natthi. Tassa hi mātā sākiyānīnaṃ antare vayena sabbajeṭṭhikā, soyeva ca sākiyakule sampattaṃ rajjaṃ pahāya pabbajito. Tasmā uccākulikānaṃ aggoti vutto. Apica pubbapatthanānubhāvena cesa anupaṭipāṭiyā pañca jātisatāni rājakule nibbattitvā rajjaṃ kāresiyeva. Imināpi kāraṇena uccākulikānaṃ aggoti vutto.

Pañhakamme panassa ayamanupubbikathā – ayampi hi atīte padumuttarabuddhakāle mahābhogakule nibbatto vuttanayeneva dhammassavanatthāya gato. Taṃdivasaṃ satthāraṃ ekaṃ bhikkhuṃ uccākulikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘mayāpi anāgate ekassa buddhassa sāsane uccākulikānaṃ bhikkhūnaṃ aggena bhavituṃ vaṭṭatī’’ti tathāgataṃ nimantetvā satta divasāni buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā, ‘‘bhante, ahaṃ imassa dānassa phalena nāññaṃ sampattiṃ ākaṅkhāmi, anāgate pana ekassa buddhassa sāsane uccākulikānaṃ bhikkhūnaṃ aggo bhaveyya’’nti patthayitvā pādamūle nipajji.

Satthā anāgataṃ olokento samijjhanabhāvaṃ disvā ‘‘samijjhissati te idaṃ kammaṃ, ito kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane uccākulikānaṃ bhikkhūnaṃ aggo bhavissasī’’ti byākaritvā bhattānumodanaṃ katvā vihāraṃ agamāsi. Sopi taṃ byākaraṇaṃ labhitvā uccākulikasaṃvattanikakammaṃ pucchitvā dhammāsanāni kāretvā tesu paccattharaṇāni santharāpetvā dhammabījaniyo dhammakathikavaṭṭaṃ uposathāgāre padīpateladānanti evaṃ yāvajīvaṃ bahuvidhaṃ kalyāṇakammaṃ katvā tattha kālakato devesu ca manussesu ca saṃsaranto kassapadasabalassa ca amhākañca bhagavato antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto.

Tena ca samayena sambahulā paccekabuddhā gandhamādanapabbatā āgamma bārāṇasiyaṃ gaṅgāya tīre phāsukaṭṭhāne nisīditvā piṇḍapātaṃ paribhuñjanti. So kuṭumbiyo tesaṃ nibaddhameva tasmiṃ ṭhāne bhattavissaggakaraṇaṃ ñatvā aṭṭha pāsāṇaphalakāni attharitvā yāvajīvaṃ paccekabuddhe upaṭṭhahi. Athekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare khattiyakule nibbatti. Nāmaggahaṇadivase cassa bhaddiyakumāroti nāmaṃ akaṃsu. So vayaṃ āgamma heṭṭhā anuruddhasutte vuttanayeneva channaṃ khattiyānaṃ abbhantaro hutvā satthari anupiyaambavane viharante satthu santike pabbajitvā arahattaṃ pāpuṇi. Atha satthā aparabhāge jetavanamahāvihāre viharanto ‘‘mama sāsane uccākulikānaṃ kāḷigodhāya putto bhaddiyatthero aggo’’ti aggaṭṭhāne ṭhapesi.

Lakuṇḍakabhaddiyattheravatthu

194. Sattame mañjussarānanti madhurassarānaṃ. Lakuṇḍakabhaddiyoti ubbedhena rasso, nāmena bhaddiyo. Tassāpi pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto vuttanayeneva dhammassavanatthāya vihāraṃ gato. Tasmiṃ samaye satthāraṃ ekaṃ mañjussaraṃ bhikkhuṃ etadagge ṭhapentaṃ disvā ‘‘aho vatāhampi anāgate ayaṃ bhikkhu viya ekassa buddhassa sāsane mañjussarānaṃ bhikkhūnaṃ aggo bhaveyya’’nti cittaṃ uppādetvā satthāraṃ nimantetvā satta divasāni buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā, ‘‘bhante, ahaṃ imassa dānassa phalena na aññaṃ sampattiṃ ākaṅkhāmi, anāgate pana ekassa buddhassa sāsane mañjussarānaṃ bhikkhūnaṃ aggo bhaveyya’’nti patthayitvā satthupādamūle nipajji. Satthā anāgataṃ olokento samijjhanabhāvaṃ disvā ‘‘samijjhissati te idaṃ kammaṃ, ito kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane mañjussarānaṃ bhikkhūnaṃ aggo bhavissasī’’ti byākaritvā vihāraṃ agamāsi.

Sopi taṃ byākaraṇaṃ labhitvā yāvajīvaṃ kalyāṇakammaṃ katvā tato kālakato devesu ca manussesu ca saṃsaranto vipassīsammāsambuddhakāle cittapattakokilo nāma hutvā kheme migadāye vasanto ekadivasaṃ himavantaṃ gantvā madhuraṃ ambaphalaṃ tuṇḍena gahetvā āgacchanto bhikkhusaṅghaparivutaṃ satthāraṃ disvā cintesi – ‘‘ahaṃ aññesu divasesu rittako tathāgataṃ passāmi, ajja pana me imaṃ ambapakkaṃ puttakānaṃ atthāya āgataṃ. Tesaṃ aññampi āharitvā dassāmi, imaṃ pana dasabalassa dātuṃ vaṭṭatī’’ti otaritvā ākāse carati. Satthā tassa cittaṃ ñatvā asokattheraṃ nāma upaṭṭhākaṃ olokesi. So pattaṃ nīharitvā satthu hatthe ṭhapesi. So kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā tattheva nisīditvā taṃ paribhuñji. Kokilo pasannacitto punappunaṃ dasabalassa guṇe āvajjetvā dasabalaṃ vanditvā attano kulāvakaṃ gantvā sattāhaṃ pītisukhena vītināmesi. Ettakaṃ tasmiṃ attabhāve kalyāṇakammaṃ, imināssa kammena saro madhuro ahosi.

Kassapasammāsambuddhakāle pana cetiye āraddhe ‘‘kiṃpamāṇaṃ karoma? Sattayojanappamāṇaṃ. Atimahantaṃ etaṃ, chayojanaṃ karoma. Idampi atimahantaṃ, pañcayojanaṃ karoma, catuyojanaṃ, tiyojanaṃ, dviyojana’’nti vutte ayaṃ tadā jeṭṭhavaḍḍhakī hutvā ‘‘etha, bho, anāgate sukhapaṭijaggiyaṃ kātuṃ vaṭṭatī’’ti vatvā rajjuṃ ādāya parikkhipanto gāvutamattake ṭhatvā ‘‘ekekaṃ mukhaṃ gāvutaṃ gāvutaṃ hotu, cetiyaṃ yojanāvaṭṭaṃ yojanubbedhaṃ bhavissatī’’ti āha. Te tassa vacane aṭṭhaṃsu. Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena kammena nibbattanibbattaṭṭhāne aññehi hīnatarappamāṇo ahosi. So amhākaṃ satthu kāle sāvatthiyaṃ mahābhogakule nibbatti. ‘‘Bhaddiyo’’tissa nāmaṃ akaṃsu. So vayappatto satthari jetavanamahāvihāre paṭivasante vihāraṃ gantvā dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā satthu santike kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto arahattaṃ pāpuṇi. Atha naṃ satthā aparabhāge ariyavaragaṇamajjhe nisinno mañjussarānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi.

Piṇḍolabhāradvājattheravatthu

195. Aṭṭhame sīhanādikānanti sīhanādaṃ nadantānaṃ. Piṇḍolabhāradvājoti so kira arahattaṃ pattadivase avāpuraṇaṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ gantvā ‘‘yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū’’ti sīhanādaṃ nadanto vicari. Buddhānampi purato ṭhatvā ‘‘imasmiṃ , bhante, sāsane katabbakiccaṃ mayhaṃ matthakaṃ patta’’nti sīhanādaṃ nadi. Tasmā sīhanādikānaṃ aggo nāma jāto.

Pañhakamme panassa ayamanupubbikathā – ayaṃ kira padumuttarabuddhakāle pabbatapāde sīhayoniyaṃ nibbatto. Satthā paccūsasamaye lokaṃ volokento tassa hetusampattiṃ disvā haṃsavatiyaṃ piṇḍāya caritvā pacchābhattaṃ sīhe gocarāya pakkante tassa vasanaguhaṃ pavisitvā ākāse pallaṅkaṃ ābhujitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ labhitvā nivatto guhādvāre ṭhito antoguhāyaṃ dasabalaṃ nisinnaṃ disvā ‘‘mama vasanaṭṭhānaṃ āgantvā añño satto nisīdituṃ samattho nāma natthi, mahanto vatāyaṃ puriso, yo antoguhāyaṃ pallaṅkaṃ ābhujitvā nisinno. Sarīrappabhāpissa samantā pharitvā gatā, mayā evarūpaṃ acchariyaṃ nadiṭṭhapubbaṃ. Ayaṃ puriso imasmiṃ loke pūjaneyyānaṃ aggo bhavissati, mayāpissa yathāsatti yathābalaṃ sakkāraṃ kātuṃ vaṭṭatī’’ti jalajathalajāni nānākusumāni āharitvā bhūmito yāva nisinnapallaṅkaṭṭhānā pupphāsanaṃ santharitvā sabbarattiṃ sammukhaṭṭhāne tathāgataṃ namassamāno aṭṭhāsi. Punadivase purāṇapupphāni apanetvā navapupphehi āsanaṃ santhari.

Eteneva niyāmena satta divasāni pupphāsanaṃ paññāpetvā balavapītisomanassaṃ nibbattetvā guhādvāre ārakkhaṃ gaṇhi. Sattame divase satthā nirodhato vuṭṭhāya guhādvāre aṭṭhāsi. Sīhopi migarājā tathāgataṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā paṭikkamitvā aṭṭhāsi. Satthā ‘‘vaṭṭissati ettako upanissayo etassā’’ti vehāsaṃ abbhuggantvā vihārameva gato.

Sopi sīho buddhaviyogena dukkhito kālaṃ katvā haṃsavatīnagare mahāsālakule paṭisandhiṃ gaṇhitvā vayappatto ekadivasaṃ nagaravāsīhi saddhiṃ vihāraṃ gantvā dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ sīhanādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā vuttanayeneva sattāhaṃ mahādānaṃ pavattetvā taṃ ṭhānantaraṃ patthetvā satthārā samijjhanabhāvaṃ disvā byākato yāvajīvaṃ kusalaṃ katvā tattha kālakato devesu ca manussesu ca saṃsaranto imasmiṃ buddhuppāde rājagahanagare brāhmaṇamahāsālakule nibbatti. Nāmena bhāradvājo nāma ahosi. So vayappatto tayo vede uggahetvā pañca māṇavasatāni mante vācento vicarati. So attano jeṭṭhakabhāvena nimantanaṭṭhānesu sabbesaṃ bhikkhaṃ sayameva sampaṭicchi. Eso kira īsakaṃ loladhātuko ahosi. So tehi māṇavehi saddhiṃ ‘‘kuhiṃ yāgu kuhiṃ bhatta’’nti yāgubhattakhajjakāneva pariyesamāno carati. So gatagataṭṭhāne piṇḍameva paṭimānento caratīti piṇḍolabhāradvājoteva paññāyi.

So ekadivasaṃ satthari rājagahamanuppatte dhammakathaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ pāpuṇi. Arahattaṃ pattavelāyameva avāpuraṇaṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ gantvā ‘‘yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū’’ti sīhanādaṃ nadanto vicari. So ekadivasaṃ rājagahaseṭṭhinā veḷuparamparāya ussāpetvā ākāse laggitaṃ jayasumanavaṇṇaṃ candanasārapattaṃ iddhiyā ādāya sādhukāraṃ dadantena mahājanena parivuto vihāraṃ āgantvā tathāgatassa hatthe ṭhapesi. Satthā jānantova paṭipucchi – ‘‘kuto te, bhāradvāja, ayaṃ patto laddho’’ti? So laddhakāraṇaṃ kathesi. Satthā ‘‘tvaṃ evarūpaṃ uttarimanussadhammaṃ mahājanassa dassesi, akattabbaṃ tayā kata’’nti anekapariyāyena vigarahitvā ‘‘na, bhikkhave, gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ, yo dasseyya, āpatti dukkaṭassā’’ti (cūḷava. 252) sikkhāpadaṃ paññāpesi.

Atha bhikkhusaṅghamajjhe kathā udapādi – ‘‘sīhanādiyatthero arahattaṃ pattadivase bhikkhusaṅghamajjhe ‘yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū’ti kathesi. Buddhānampi sammukhe attano arahattappattiṃ kathesi, aññe sāvakā tuṇhī ahesuṃ. Attano sīhanādiyabhāveneva mahājanassa pasādaṃ janetvā vehāsaṃ abbhuggantvā candanasārapattañca gaṇhī’’ti. Te bhikkhū ime tayopi guṇe ekato katvā satthu kathayiṃsu. Buddhā ca nāma garahitabbayuttakaṃ garahanti, pasaṃsitabbayuttakaṃ pasaṃsantīti imasmiṃ ṭhāne therassa pasaṃsitabbayuttameva aṅgaṃ gahetvā ‘‘tiṇṇaṃ kho pana, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā bhāradvājo bhikkhu aññaṃ byākāsi – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ , nāparaṃ itthattāyāti pajānāmī’ti. Katamesaṃ tiṇṇaṃ? Satindriyassa, samādhindriyassa, paññindriyassa. Imesaṃ kho, bhikkhave, tiṇṇaṃ indriyānaṃ bhāvitattā bahulīkatattā bhāradvājo bhikkhu aññaṃ byākāsi – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’’’ti (saṃ. ni. 5.519) theraṃ pasaṃsitvā sīhanādikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi.

Mantāṇiputtapuṇṇattheravatthu

196. Navame puṇṇo mantāṇiputtoti nāmena puṇṇo, mantāṇibrāhmaṇiyā pana so puttoti mantāṇiputto. Tassa pañhakamme ayamanupubbikathā – ayaṃ kira padumuttaradasabalassa uppattito puretarameva haṃsavatīnagare brāhmaṇamahāsālakule nibbatti. Tassa nāmaggahaṇadivase gotamoti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā sabbasippesu kovido hutvā pañcamāṇavakasataparivāro vicaranto tayopi vede oloketvā mokkhadhammaṃ adisvā ‘‘idaṃ vedattayaṃ nāma kadalikkhandho viya bahi maṭṭhaṃ anto nissāraṃ, imaṃ gahetvā vicaraṇaṃ thusakoṭṭanasadisaṃ hoti. Kiṃ me iminā’’ti isipabbajjaṃ pabbajitvā brahmavihāre nibbattetvā ‘‘aparihīnajjhāno brahmalokokūpapanno bhavissāmī’’ti pañcahi māṇavakasatehi saddhiṃ pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa parivārāni aṭṭhārassa jaṭilasahassāni ahesuṃ. So pañca abhiññā aṭṭha samāpattiyo nibbattetvā tesampi kasiṇaparikammaṃ ācikkhi. Te tassa ovāde ṭhatvā sabbepi pañca abhiññā aṭṭha samāpattiyo nibbattesuṃ.

Addhāne atikkante tassa gotamatāpasassa mahallakakāle padumuttaradasabalo paṭhamābhisambodhiṃ patvā pavattitavaradhammacakko bhikkhusatasahassaparivāro haṃsavatīnagaraṃ upanissāya vihāsi. So ekadivasaṃ paccūsasamaye lokaṃ olokento gotamatāpasassa parisāya arahattūpanissayaṃ gotamatāpasassa ca ‘‘ahaṃ anāgate uppajjamānakabuddhassa sāsane dhammakathikabhikkhūnaṃ aggo bhaveyya’’nti patthanabhāvañca disvā pātova sarīrapaṭijagganaṃ katvā attano pattacīvaraṃ sayameva gahetvā aññātakavesena gotamatāpasassa antevāsikesu vanamūlaphalāphalatthāya gatesu gantvā gotamassa paṇṇasālādvāre aṭṭhāsi. Gotamo buddhānaṃ uppannabhāvaṃ ajānantopi dūratova dasabalaṃ disvā ‘‘ayaṃ puriso lokato mutto hutvā paññāyati, yathā assa sarīranipphatti yehi ca lakkhaṇehi samannāgato agāramajjhe vā tiṭṭhanto cakkavattī rājā hoti, pabbajanto vā vivaṭṭacchado sabbaññubuddho hotī’’ti ñatvā paṭhamadassaneneva dasabalaṃ abhivādetvā ‘‘ito etha bhagavā’’ti buddhāsanaṃ paññāpetvā adāsi. Tathāgato tāpasassa dhammaṃ desayamāno nisīdi.

Tasmiṃ samaye te jaṭilā ‘‘paṇītapaṇītaṃ vanamūlaphalāphalaṃ ācariyassa datvā sesakaṃ paribhuñjissāmā’’ti āgacchantā dasabalaṃ uccāsane, ācariyaṃ pana nīcāsane nisinnaṃ disvā ‘‘passatha, mayaṃ ‘imasmiṃ loke amhākaṃ ācariyena uttaritaro natthī’ti vicarāma. Idāni pana no ācariyaṃ nīcāsane nisīdāpetvā uccāsane nisinnako eko paññāyati, mahanto vatāyaṃ puriso bhavissatī’’ti piṭakāni gahetvā āgacchanti. Gotamatāpaso ‘‘ime maṃ dasabalassa santike vandeyyu’’nti bhīto dūrato āha – ‘‘tātā, mā maṃ vandittha, sadevake loke aggapuggalo sabbesaṃ vandanāraho puriso idha nisinno, etaṃ vandathā’’ti. Tāpasā ‘‘na ajānitvā ācariyo kathessatī’’ti sabbeva tathāgatassa pāde vandiṃsu. ‘‘Tātā, amhākaṃ aññaṃ dasabalassa dātabbayuttakaṃ bhojanaṃ natthi, imaṃ vanamūlaphalāphalaṃ dassāmā’’ti paṇītapaṇītaṃ buddhānaṃ patte patiṭṭhāpesi. Satthā vanamūlaphalāphalaṃ paribhuñji. Tadanantaraṃ tāpasopi saddhiṃ antevāsikehi paribhuñji. Satthā bhattakiccaṃ katvā ‘‘dve aggasāvakā bhikkhusatasahassaṃ gahetvā āgacchantū’’ti cintesi. Tasmiṃ khaṇe aggasāvako mahādevalatthero ‘‘kahaṃ nu kho satthā gato’’ti āvajjento ‘‘satthā amhākaṃ āgamanaṃ paccāsīsatī’’ti bhikkhusatasahassaṃ gahetvā satthu santikaṃ gantvā vanditvā namassamāno aṭṭhāsi.

Gotamo antevāsike āha – ‘‘tātā, amhākaṃ añño sakkāro natthi, bhikkhusaṅgho dukkhena ṭhito. Buddhappamukhassa bhikkhusaṅghassa pupphāsanaṃ paññāpessāma, jalajathalajapupphāni āharathā’’ti. Te tāvadeva pabbatapādato vaṇṇagandhasampannāni pupphāni iddhiyā āharitvā sāriputtattherassa vatthumhi vuttanayeneva āsanāni paññāpayiṃsu. Nirodhasamāpattisamāpajjanampi chattadhāraṇampi sabbaṃ vuttanayeneva veditabbaṃ.

Satthā sattame divase nirodhato vuṭṭhāya parivāretvā ṭhite tāpase disvā dhammakathikabhāve etadaggappattaṃ sāvakaṃ āmantesi – ‘‘iminā bhikkhu isigaṇena mahāsakkāro kato, etesaṃ pupphāsanānumodanaṃ karohī’’ti. So satthu vacanaṃ sampaṭicchitvā tīṇi piṭakāni sammasitvā anumodanaṃ akāsi. Tassa desanāpariyosāne satthā sayaṃ brahmaghosaṃ nicchāretvā dhammaṃ desesi. Desanāpariyosāne ṭhapetvā gotamatāpasaṃ sesā aṭṭhārasa sahassajaṭilā arahattaṃ pāpuṇiṃsu.

Gotamo pana tenattabhāvena paṭivedhaṃ kātuṃ asakkonto bhagavantaṃ āha – ‘‘bhagavā yena bhikkhunā paṭhamaṃ dhammo desito, ko nāma ayaṃ tumhākaṃ sāsane’’ti? Ayaṃ gotama mayhaṃ sāsane dhammakathikānaṃ aggoti. ‘‘Ahampi, bhante, imassa satta divasāni katassa adhikārassa phalena ayaṃ bhikkhu viya anāgate ekassa buddhassa sāsane dhammakathikānaṃ aggo bhaveyya’’nti patthanaṃ katvā pādamūle nipajji.

Satthā anāgataṃ oloketvā anantarāyenassa patthanāya samijjhanabhāvaṃ ñatvā ‘‘anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane dhammakathikānaṃ aggo bhavissasī’’ti byākaritvā te arahattappatte tāpase ‘‘etha bhikkhavo’’ti āha. Sabbe antarahitakesamassū iddhimayapattacīvaradharā vassasaṭṭhikattherasadisā ahesuṃ. Satthā bhikkhusaṅghamādāya vihāraṃ gato.

Gotamopi yāvajīvaṃ tathāgataṃ paricaritvā yathābalaṃ kalyāṇakammaṃ katvā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle kapilavatthunagarassa avidūre doṇavatthubrāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa nāmaggahaṇadivase puṇṇamāṇavoti nāmaṃ akaṃsu. Satthari abhisambodhiṃ patvā pavattitavaradhammacakke anupubbena āgantvā rājagahaṃ upanissāya viharante aññāsikoṇḍaññatthero kapilavatthuṃ gantvā attano bhāgineyyaṃ puṇṇamāṇavaṃ pabbājetvā punadivase dasabalassa santikaṃ āgantvā bhagavantaṃ vanditvā āpucchitvā nivāsatthāya chaddantadahaṃ gato. Puṇṇopi mantāṇiputto mātulena aññāsikoṇḍaññattherena saddhiṃ dasabalassa santikaṃ agantvā ‘‘mayhaṃ pabbajitakiccaṃ matthakaṃ pāpetvāva dasabalassa santikaṃ gamissāmī’’ti kapilavatthusmiṃyeva ohīno yonisomanasikāre kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tassa santike pabbajitakulaputtāpi pañcasatā ahesuṃ. Thero sayaṃ dasakathāvatthulābhitāya tepi dasahi kathāvatthūhi ovadati. Te tassa ovāde ṭhatvā sabbeva arahattaṃ pattā.

Te attano pabbajitakiccaṃ matthakaṃ pattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu – ‘‘bhante, amhākaṃ kiccaṃ matthakaṃ pattaṃ, dasannañca mahākathāvatthūnaṃ lābhino, samayo no dasabalaṃ passitu’’nti. Thero tesaṃ kathaṃ sutvā cintesi – ‘‘mama dasakathāvatthulābhitaṃ satthā jānāti, ahaṃ dhammaṃ desento dasa kathāvatthūni amuñcantova desemi. Mayi gacchante sabbepime bhikkhū parivāretvā gacchissanti, evaṃ gaṇasaṅgaṇikāya gantvā pana ayuttaṃ mayhaṃ dasabalaṃ passituṃ, ime tāva gantvā passantū’’ti te bhikkhū āha – ‘‘āvuso, tumhe purato gantvā tathāgataṃ passatha, mama vacanena dasabalassa pāde vandatha, ahampi tumhākaṃ gatamaggena gamissāmī’’ti.

Te therā sabbepi dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe dasakathāvatthulābhino attano upajjhāyassa ovādaṃ abhinditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ ‘‘kacci, bhikkhave, khamanīya’’ntiādinā nayena madhurapaṭisanthāraṃ katvā ‘‘kuto ca tumhe, bhikkhave, āgacchathā’’ti pucchi. Tehi ‘‘jātibhūmito’’ti vutte ‘‘ko nu kho, bhikkhave, jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīhi evaṃ sambhāvito attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā’’ti dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi ‘‘puṇṇo nāma, bhante, āyasmā mantāṇiputto’’ti ārocayiṃsu. Taṃ kathaṃ sutvā āyasmā sāriputto therassa dassanakāmo ahosi.

Atha satthā rājagahato sāvatthiṃ agamāsi. Puṇṇatthero dasabalassa tattha āgatabhāvaṃ sutvā ‘‘satthāraṃ passissāmī’’ti gantvā antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ gantvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Sāriputtattheropi tassa gamanaṃ sutvā sīsānulokiko gantvā okāsaṃ sallakkhetvā taṃ rukkhamūlaṃ upasaṅkamitvā therena saddhiṃ sammoditvā sattavisuddhikkamaṃ pucchi. Theropissa pucchitaṃ pucchitaṃ byākāsi. Te aññamaññassa subhāsitaṃ samanumodiṃsu. Atha satthā aparabhāge bhikkhusaṅghamajjhe nisinno theraṃ dhammakathikānaṃ aggaṭṭhāne ṭhapesīti.

Mahākaccānattheravatthu

197. Dasame saṃkhittena bhāsitassāti saṃkhittena kathitadhammassa. Vitthārena atthaṃ vibhajantānanti taṃ desanaṃ vitthāretvā atthaṃ vibhajamānānaṃ. Aññe kira tathāgatassa saṅkhepavacanaṃ atthavasena vā pūretuṃ sakkonti byañjanavasena vā, ayaṃ pana thero ubhayavasenapi sakkoti. Tasmā aggoti vutto. Pubbapatthanāpi cassa evarūpāva.

Ayaṃ panassa pañhakamme anupubbikathā – ayaṃ kira padumuttarasammāsambuddhakāle gahapatimahāsālakule nibbattitvā vuddhippatto ekadivasaṃ vuttanayeneva vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ attanā saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapentaṃ ekaṃ bhikkhuṃ disvā ‘‘mahanto vatāyaṃ bhikkhu, yaṃ satthā evaṃ vaṇṇeti, mayāpi anāgate ekassa buddhassa sāsane evarūpena bhavituṃ vaṭṭatī’’ti satthāraṃ nimantetvā vuttanayeneva sattāhaṃ mahādānaṃ datvā, ‘‘bhante, ahaṃ imassa sakkārassa phalena na aññaṃ sampattiṃ patthemi, anāgate pana ekassa buddhassa sāsane ito sattadivasamatthake tumhehi ṭhānantare ṭhapitabhikkhu viya ahampi taṃ ṭhānantaraṃ labheyya’’nti patthanaṃ katvā pādamūle nipajji. Satthā anāgataṃ olokento ‘‘samijjhissati imassa kulaputtassa patthanā’’ti disvā ‘‘ambho, kulaputta, anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggo bhavissasī’’ti byākaritvā anumodanaṃ katvā pakkāmi.

Sopi kulaputto yāvajīvaṃ kusalaṃ katvā kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle bārāṇasiyaṃ kulagehe paṭisandhiṃ gahetvā satthari parinibbute suvaṇṇacetiyakaraṇaṭṭhānaṃ gantvā satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā ‘‘bhagavā mayhaṃ nibbattanibbattaṭṭhāne sarīraṃ suvaṇṇavaṇṇaṃ hotū’’ti patthanaṃ akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā amhākaṃ dasabalassa uppattikāle ujjeninagare purohitassa gehe nibbatti. Tassa nāmaggahaṇadivase ‘‘mayhaṃ putto suvaṇṇavaṇṇasarīro attanāva attano nāmaṃ gahetvā āgato’’ti kañcanamāṇavotevassa nāmaṃ akaṃsu . So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccāno nāma jāto.

Caṇḍapajjotarājā amacce sannipātetvā āha – ‘‘buddho loke nibbatto, taṃ ānetuṃ samatthā gantvā ānetha tātā’’ti. Deva, añño dasabalaṃ ānetuṃ samattho nāma natthi, ācariyo kaccānabrāhmaṇova samattho, taṃ pahiṇathāti. Rājā taṃ pakkosāpetvā, ‘‘tāta, dasabalassa santikaṃ gacchāhī’’ti āha. Gantvā pabbajituṃ labhanto gamissāmi, mahārājāti. Yaṃkiñci katvā tathāgataṃ ānehi, tātāti. So ‘‘buddhānaṃ santikaṃ gacchantassa mahāparisāya kammaṃ natthī’’ti attaṭṭhamo agamāsi. Athassa satthā dhammaṃ desesi. Desanāpariyosāne saddhiṃ sattahi janehi saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi. Taṃkhaṇaṃyeva sabbeva antarahitakesamassū iddhimayapattacīvaradharā vassasaṭṭhikattherā viya jātā.

Thero attano kicce matthakaṃ patte tuṇhībhāvena anisīditvā kāḷudāyitthero viya satthu ujjenigamanatthāya gamanavaṇṇaṃ kathesi. Satthā tassa vacanaṃ sutvā ‘‘kaccāno attano jātibhūmiyaṃ mama gamanaṃ paccāsīsatī’’ti aññāsi. Buddhā ca nāma ekaṃ kāraṇaṃ paṭicca gantuṃ ayuttaṭṭhānaṃ na gacchanti. Tasmā theraṃ āha – ‘‘tvaṃyeva bhikkhu gaccha, tayi gatepi rājā pasīdissatī’’ti. Thero ‘‘buddhānaṃ dve kathā nāma natthī’’ti tathāgataṃ vanditvā attanā saddhiṃ āgatehi sattahi bhikkhūhi saddhiṃ ujjeniṃ gacchanto antarāmagge telapanāḷi nāma nigamo, tattha piṇḍāya cari. Tasmiṃ ca nigame dve seṭṭhidhītaro. Tāsu ekā parijiṇṇakule nibbattā duggatā mātāpitūnaṃ accayena dhātiṃ nissāya jīvati. Attabhāvo panassā samiddho, kesā aññāhi ativiya dīghā. Tasmiṃyeva nigame aññā issaraseṭṭhikulassa dhītā nikkesikā. Sā tato pubbe tassā samīpaṃ pesetvā ‘‘sataṃ vā sahassaṃ vā dassāmī’’ti vatvāpi kese āharāpetuṃ nāsakkhi.

Tasmiṃ pana divase sā seṭṭhidhītā mahākaccānattheraṃ sattahi bhikkhūhi parivutaṃ tucchapattaṃ āgacchantaṃ disvā ‘‘ayaṃ suvaṇṇavaṇṇo eko brahmabandhubhikkhu yathādhoteneva pattena āgacchati, mayhañca aññaṃ dhanaṃ natthi. Asukaseṭṭhidhītā pana imesaṃ kesānaṃ atthāya pesesi. Idāni ito laddhauppādena sakkā therassa deyyadhammaṃ dātu’’nti dhātiṃ pesetvā there nimantetvā antogehe nisīdāpesi. Therānaṃ nisinnakāle gabbhaṃ pavisitvā dhātiyā attano kese kappāpetvā, ‘‘amma , ime kese asukāya nāma seṭṭhidhītāya datvā yaṃ sā deti, taṃ āhara, ayyānaṃ piṇḍapātaṃ dassāmā’’ti. Dhāti piṭṭhihatthena assūni puñchitvā ekena hatthena hadayamaṃsaṃ sandhāretvā therānaṃ santike paṭicchādetvā te kese ādāya tassā seṭṭhidhītāya santikaṃ gatā.

Paṇiyaṃ nāma sāravantampi sayaṃ upanītaṃ gāravaṃ na janeti, tasmā sā seṭṭhidhītā cintesi – ‘‘ahaṃ pubbe bahunāpi dhanena ime kese āharāpetuṃ nāsakkhiṃ, idāni pana chinnakālato paṭṭhāya na yathāmūlameva labhissatī’’ti . Dhātiṃ āha – ‘‘ahaṃ pubbe tava sāminiṃ bahunāpi dhanena kese āharāpetuṃ nāsakkhiṃ, yattha katthaci vinipātā pana nijjīvakesā nāma aṭṭha kahāpaṇe agghantī’’ti aṭṭheva kahāpaṇe adāsi. Dhāti kahāpaṇe āharitvā seṭṭhidhītāya adāsi. Seṭṭhidhītā ekekaṃ piṇḍapātaṃ ekekakahāpaṇagghanakaṃ katvā therānaṃ dāpesi. Thero āvajjitvā seṭṭhidhītāya upanissayaṃ disvā ‘‘kahaṃ seṭṭhidhītā’’ti pucchi. Gabbhe, ayyāti. Pakkosatha nanti. Sā ca theresu gāravena ekavacaneneva āgantvā there vanditvā balavasaddhaṃ uppādesi. Sukhette patiṭṭhitapiṇḍapāto diṭṭheva dhamme vipākaṃ detīti saha therānaṃ vandanena kesā pakatibhāveyeva aṭṭhaṃsu. Therāpi taṃ piṇḍapātaṃ gahetvā passantiyāyeva seṭṭhidhītāya vehāsaṃ abbhuggantvā kañcanavanuyyāne otariṃsu.

Uyyānapālo theraṃ disvā rañño santikaṃ gantvā ‘‘deva, me ayyo purohito kaccāno pabbajitvā uyyānamāgato’’ti āha. Rājā caṇḍapajjoto uyyānaṃ gantvā katabhattakiccaṃ theraṃ pañcapatiṭṭhitena vanditvā ekamantaṃ nisinno ‘‘kahaṃ, bhante, bhagavā’’ti pucchi. Satthā sayaṃ anāgantvā maṃ pesesi mahārājāti. Kahaṃ, bhante, ajja bhikkhaṃ alatthāti? Thero rañño pucchāsabhāgena sabbaṃ seṭṭhidhītāya kataṃ dukkaraṃ ārocesi. Rājā therassa vasanaṭṭhānaṃ paṭiyādetvā theraṃ nimantetvā nivesanaṃ gantvā seṭṭhidhītaraṃ āṇāpetvā aggamahesiṭṭhāne ṭhapesi. Imissā itthiyā diṭṭhadhammikova yasapaṭilābho ahosi.

Tato paṭṭhāya rājā therassa mahāsakkāraṃ karoti. Therassa dhammakathāya pasīditvā mahājano therassa santike pabbaji. Tato paṭṭhāya sakalanagaraṃ ekakāsāvapajjotaṃ isivātapaṭivātaṃ ahosi. Sāpi devī gabbhaṃ labhitvā dasamāsaccayena puttaṃ vijāyi. Tassa nāmaggahaṇadivase gopālakumāroti mātāmahaseṭṭhino nāmaṃ akaṃsu. Sā puttassa nāmavasena gopālamātā nāma devī jātā. Sā devī there ativiya pasīditvā rājānaṃ sampaṭicchāpetvā kañcanavanuyyāne therassa vihāraṃ kāresi. Thero ujjeninagaraṃ pasādetvā puna satthu santikaṃ gato. Atha satthā aparabhāge jetavane viharanto madhupiṇḍikasuttaṃ (ma. ni. 1.199 ādayo) kaccānapeyyālaṃ (ma. ni. 3.279 ādayo) pārāyanasuttanti ime tayo suttante aṭṭhuppattiṃ katvā theraṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapesīti.

Paṭhamavaggavaṇṇanā.

14. Etadaggavaggo

(14) 2. Dutiyaetadaggavaggo

Cūḷapanthakattheravatthu

198-200. Dutiyassa paṭhame manomayanti manena nibbattitaṃ. ‘‘Manomayena kāyena, iddhiyā upasaṅkamī’’ti (theragā. 901) vuttaṭṭhānasmiñhi manena katakāyo manomayakāyo nāma jāto. ‘‘Aññataraṃ manomayaṃ kāyaṃ upapajjatī’’ti (cūḷava. 333) vuttaṭṭhāne manena nibbattitakāyo manomayakāyo nāma jāto. Ayamidha adhippeto. Tattha aññe bhikkhū manomayaṃ kāyaṃ nibbattentā tayo vā cattāro vā nibbattenti, na bahuke. Ekasadiseyeva ca katvā nibbattenti ekavidhameva kammaṃ kurumāne. Cūḷapanthakatthero pana ekāvajjanena samaṇasahassaṃ māpesi. Dvepi ca jane na ekasadise akāsi na ekavidhaṃ kammaṃ kurumāne. Tasmā manomayaṃ kāyaṃ abhinimminantānaṃ aggo nāma jāto.

Cetovivaṭṭakusalānampi cūḷapanthakova aggo, saññāvivaṭṭakusalānaṃ pana mahāpanthakatthero aggoti vutto. Tattha cūḷapanthakatthero catunnaṃ rūpāvacarajjhānānaṃ lābhitāya ‘‘cetovivaṭṭakusalo’’ti vutto, mahāpanthakatthero catunnaṃ arūpāvacarajjhānānaṃ lābhitāya ‘‘saññāvivaṭṭakusalo’’ti vutto. Cūḷapanthako ca samādhikusalatāya cetovivaṭṭakusalo nāma, mahāpanthako vipassanākusalatāya saññāvivaṭṭakusalo nāma. Eko cettha samādhilakkhaṇe cheko, eko vipassanālakkhaṇe. Tathā eko samādhigāḷho, eko vipassanāgāḷho. Eko cettha aṅgasaṃkhitte cheko, eko ārammaṇasaṃkhitte. Tathā eko aṅgavavatthāne cheko, eko ārammaṇavavatthāneti evamettha yojanā kātabbā.

Apica cūḷapanthakatthero rūpāvacarajjhānalābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pattoti cetovivaṭṭakusalo, mahāpanthako arūpāvacarajjhānalābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pattoti saññāvivaṭṭakusalo. Ubhopi panthe jātattā panthakā nāma jātā. Tesaṃ paṭhamajāto mahāpanthako nāma, pacchājāto cūḷapanthako nāma.

Imesaṃ pana ubhinnampi pañhakamme ayamanupubbikathā – atīte kira padumuttarabuddhakāle haṃsavatīnagaravāsino dve bhātikā kuṭumbikā saddhā pasannā nibaddhaṃ satthu santikaṃ gantvā dhammaṃ suṇanti. Tesu ekadivasaṃ kaniṭṭho satthāraṃ dvīhaṅgehi samannāgataṃ ekaṃ bhikkhuṃ ‘‘mama sāsane manomayaṃ kāyaṃ abhinimminantānaṃ cetovivaṭṭakusalānañca ayaṃ bhikkhu aggo’’ti etadaggaṭṭhāne ṭhapentaṃ disvā cintesi – ‘‘mahā vatāyaṃ bhikkhu eko hutvā dve aṅgāni paripūretvā carati, mayāpi anāgate ekassa buddhassa sāsane aṅgadvayapūrakena hutvā vicarituṃ vaṭṭatī’’ti. So purimanayeneva satthāraṃ nimantetvā sattāhaṃ mahādānaṃ datvā evamāha – ‘‘yaṃ, bhante, bhikkhuṃ tumhe ito sattadivasamatthake manomayaṅgena ca cetovivaṭṭakusalaṅgena ca ‘ayaṃ mama sāsane aggo’ti etadagge ṭhapayittha, ahampi imassa adhikārakammassa phalena so bhikkhu viya aṅgadvayapūrako bhaveyya’’nti patthanaṃ akāsi.

Satthā anāgataṃ oloketvā anantarāyenassa patthanāya samijjhanabhāvaṃ disvā ‘‘anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, so taṃ imasmiṃ ṭhānadvaye ṭhapessatī’’ti byākaritvā anumodanaṃ katvā pakkāmi. Bhātāpissa ekadivasaṃ satthāraṃ saññāvivaṭṭakusalaṃ bhikkhuṃ etadaggaṭṭhāne ṭhapentaṃ disvā tatheva adhikāraṃ katvā patthanaṃ akāsi, satthāpi taṃ byākāsi.

Te ubhopi janā satthari dharamāne kusalakammaṃ karitvā satthu parinibbutakāle sarīracetiye suvaṇṇapūjaṃ katvā tato cutā devaloke nibbattā. Tesaṃ devamanussesu saṃsarantānaṃyeva kappasatasahassaṃ atikkantaṃ. Tattha mahāpanthakassa antarā katakalyāṇakammaṃ na kathiyati, cūḷapanthako pana kassapabhagavato sāsane pabbajitvā vīsati vassasahassāni odātakasiṇakammaṃ katvā devapure nibbatti. Atha amhākaṃ satthā abhisambodhiṃ patvā pavattitavaradhammacakko rājagahaṃ upanissāya veḷuvanamahāvihāre paṭivasati.

Imasmiṃ ṭhāne ṭhatvā imesaṃ dvinnaṃ nibbattiṃ kathetuṃ vaṭṭati. Rājagahe kira dhanaseṭṭhikulassa dhītā attano dāseneva saddhiṃ santhavaṃ katvā ‘‘aññepi me imaṃ kammaṃ jāneyyu’’nti cintetvā evamāha – ‘‘amhehi imasmiṃ ṭhāne vasituṃ na sakkā, sace me mātāpitaro imaṃ dosaṃ jānissanti, khaṇḍākhaṇḍaṃ karissanti, videsaṃ gantvā vasissāmā’’ti hatthasāraṃ gahetvā aggadvārena nikkhamitvā ‘‘yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā’’ti ubhopi agamaṃsu.

Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhassa paripākaṃ āgamma sāmikena saddhiṃ mantesi – ‘‘gabbho me paripākaṃ gato, ñātimittādivirahite ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnampi amhākaṃ dukkhameva, kulagehameva gacchāmā’’ti. So ‘‘ajja gacchāma, sve gacchāmā’’ti divase atikkamāpesi. Sā cintesi – ‘‘ayaṃ bālo attano dosamahantāya gantuṃ na ussahati, mātāpitaro ca nāma ekantahitā, ayaṃ gacchatu vā mā vā, mayā gantuṃ vaṭṭatī’’ti. Tasmiṃ gehā nikkhante sā gehe parikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji.

Atha so puriso gharaṃ āgato taṃ adisvā paṭivissake pucchitvā ‘‘kulagharaṃ gatā’’ti sutvā vegena anubandhitvā antarāmagge sampāpuṇi. Tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. So ‘‘kiṃ idaṃ bhadde’’ti pucchi. Sāmi eko putto jātoti. Idāni kiṃ karissāmāti? Yassa atthāya mayaṃ kulagharaṃ gacchāma, taṃ kammaṃ antarāva nipphannaṃ, tattha gantvā kiṃ karissāma, nivattāmāti dvepi ekacittā hutvā nivattiṃsu. Tassa dārakassa ca panthe jātattā panthakoti nāmaṃ akaṃsu. Tassā nacirasseva aparopi gabbho patiṭṭhahi. Sabbaṃ purimanayeneva vitthāretabbaṃ. Tassapi dārakassa panthe jātattā paṭhamajātassa mahāpanthakoti nāmaṃ katvā pacchājātassa cūḷapanthakoti nāmaṃ akaṃsu.

Te dvepi dārake gahetvā attano vasanaṭṭhānameva gatā. Tesaṃ tattha vasantānaṃ ayaṃ mahāpanthakadārako aññe dārakajane ‘‘cūḷapitā mahāpitā ayyako ayyikā’’ti vadante sutvā mātaraṃ paṭipucchi – ‘‘amma, aññe dārakā kathenti ‘ayyako ayyikā’ti, kiṃ amhākaṃ ñātakā natthī’’ti? Āma, tāta, tumhākaṃ ettha ñātakā natthi, rājagahanagare pana vo dhanaseṭṭhi nāma ayyako, tattha tumhākaṃ bahū ñātakāti. Kasmā tattha na gacchatha ammāti? Sā attano agamanakāraṇaṃ puttassa akathetvā puttesu punappunaṃ kathentesu sāmikamāha – ‘‘ime dārakā ativiya maṃ kilamenti, kiṃ no mātāpitaro disvā maṃsaṃ khādissanti, ehi dārakānaṃ ayyakakulaṃ dassemā’’ti. Ahaṃ sammukhā bhavituṃ na sakkhissāmi, taṃ pana nayissāmīti. ‘‘Sādhu sāmi, yena kenaci upāyena dārakānaṃ ayyakakulameva daṭṭhuṃ vaṭṭatī’’ti dvepi janā dārake ādāya anupubbena rājagahaṃ patvā nagaradvāre ekissā sālāya nivāsaṃ katvā dārakamātā dve dārake gahetvā āgatabhāvaṃ mātāpitūnaṃ ārocāpesi.

Te taṃ sāsanaṃ sutvā saṃsāre saṃsarantānaṃ na putto na dhītā nāma natthi, te amhākaṃ mahāparādhikā, na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ. Ettakaṃ pana dhanaṃ gahetvā dvepi janā phāsukaṭṭhānaṃ gantvā jīvantu, dārake pana idha pesentūti. Seṭṭhidhītā mātāpitūhi pesitaṃ dhanaṃ gahetvā dārake āgatadūtānaṃ hattheyeva datvā pesesi . Dārakā ayyakakule vaḍḍhanti. Tesu cūḷapanthako atidaharo, mahāpanthako pana ayyakena saddhiṃ dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa niccaṃ satthu sammukhe dhammaṃ suṇantassa pabbajjāya cittaṃ nami. So ayyakaṃ āha – ‘‘sace tumhe anujāneyyātha, ahaṃ pabbajjeyya’’nti. ‘‘Kiṃ vadesi, tāta, mayhaṃ sakalalokassapi pabbajjato taveva pabbajjā bhaddikā. Sace sakkosi, pabbaja, tātā’’ti sampaṭicchitvā satthu santikaṃ gato. Satthā ‘‘kiṃ, mahāseṭṭhi, dārako te laddho’’ti? ‘‘Āma, bhante, ayaṃ dārako mayhaṃ nattā, tumhākaṃ santike pabbajāmīti vadatī’’ti āha.

Satthā aññataraṃ piṇḍacārikaṃ ‘‘imaṃ dārakaṃ pabbājehī’’ti āṇāpesi. Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhi. Upasampanno hutvā yonisomanasikāre kammaṃ karonto catunnaṃ arūpāvacarajjhānānaṃ lābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pāpuṇi. Iti so saññāvivaṭṭakusalānaṃ aggo jāto. So jhānasukhena phalasukhena vītināmento cintesi – ‘‘sakkā nu kho imaṃ sukhaṃ cūḷapanthakassa dātu’’nti. Tato ayyakaseṭṭhissa santikaṃ gantvā ‘‘mahāseṭṭhi sace tumhe sampaṭicchatha, ahaṃ cūḷapanthakaṃ pabbājeyya’’nti āha. Pabbājetha, bhanteti . Thero cūḷapanthakadārakaṃ pabbājetvā dasasu sīlesu patiṭṭhāpesi. Cūḷapanthakasāmaṇero bhātikassa santike.

‘‘Padumaṃ yathā kokanadaṃ sugandhaṃ,

Pāto siyā phullamavītagandhaṃ;

Aṅgīrasaṃ passa virocamānaṃ,

Tapantamādiccamivantalikkhe’’ti. (saṃ. ni. 1.123; a. ni. 5.195) –

Imaṃ gāthaṃ gaṇhāti. Gahitagahitapadaṃ uparūparipadaṃ gaṇhantassa nassati. Tassa imaṃ gāthaṃ gahetuṃ vāyamantasseva cattāro māsā atikkantā. Atha naṃ mahāpanthako āha – ‘‘cūḷapanthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekagāthampi gahetuṃ na sakkosi, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi, nikkhama ito’’ti. So therena paṇāmito vihārapaccante rodamāno aṭṭhāsi.

Tena samayena satthā rājagahaṃ upanissāya jīvakambavane viharati. Tasmiṃ samaye jīvako purisaṃ pesesi ‘‘pañcahi bhikkhusatehi saddhiṃ satthāraṃ nimantehī’’ti. Tena kho pana samayena mahāpanthako bhattuddesako hoti. So ‘‘pañcannaṃ bhikkhusatānaṃ bhikkhaṃ sampaṭicchatha, bhante’’ti vutto ‘‘cūḷapanthakaṃ ṭhapetvā sesānaṃ sampaṭicchāmī’’ti āha. Cūḷapanthako taṃ kathaṃ sutvā bhiyyosomattāya domanassappatto ahosi. Satthā cūḷapanthakassa khedaṃ disvā ‘‘cūḷapanthako mayi gate bujjhissatī’’ti gantvā avidūre ṭhāne attānaṃ dassetvā ‘‘kiṃ tvaṃ, panthaka, rodasī’’ti āha. Bhātā maṃ, bhante, paṇāmetīti. Panthaka, tuyhaṃ bhātikassa parapuggalānaṃ āsayānusayañāṇaṃ natthi, tvaṃ buddhaveneyyapuggalo nāmāti iddhiyā abhisaṅkharitvā suddhaṃ coḷakhaṇḍaṃ adāsi ‘‘imaṃ gahetvā ‘rajoharaṇaṃ rajoharaṇa’nti vatvā bhāvehi panthakā’’ti.

So satthārā dinnaṃ coḷakhaṇḍaṃ ‘‘rajoharaṇaṃ rajoharaṇa’’nti hatthena parimajjanto nisīdi. Tassa parimajjantassa lomāni kiliṭṭhadhātukāni jātāni. Puna parimajjantassa ukkhaliparipuñchanasadisaṃ jātaṃ.