ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

Chương Một Pháp (Ekakanipātapāḷi)

 

15. Aṭṭhānapāḷi

15. Aṭṭhānapāḷi

XV. Phẩm Không Thể Có Được

1. Paṭhamavaggo

(15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā

1-28. Chấp Nhận Các Hành Là Thường C̣n

268. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci [kiñci (ka.)] saṅkhāraṃ niccato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya. Ṭhānametaṃ vijjatī’’ti.

268. Aṭṭhānapāḷiyā aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca vuccati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Tassa hi diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotasamāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipiti bahūni nāmāni honti. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu kañci ekaṃ saṅkhārampi. Niccatoupagaccheyyāti niccoti gaṇheyya. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ natthi na upalabbhati. Yaṃ puthujjanoti yena kāraṇena puthujjano. Ṭhānametaṃ vijjatīti etaṃ kāraṇaṃ atthi. Sassatadiṭṭhiyā hi so tebhūmakesu saṅkhatasaṅkhāresu kañci saṅkhāraṃ niccato gaṇheyyāti attho. Catutthabhūmakasaṅkhārā pana tejussadattā divasaṃsantatto ayoguḷo viya makkhikānaṃ, diṭṭhiyā vā aññesaṃ vā akusalānaṃ ārammaṇaṃ na honti. Iminā nayena kañci saṅkhāraṃ sukhatotiādīsupi attho veditabbo.

1. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: Một người thành tựu chánh kiến có thể chấp nhận các hành là thường c̣n, sự kiện này không xảy ra. Và sự kiện này có xảy ra, này các Tỷ-kheo, kẻ phàm phu có thể chấp nhận các hành là thường c̣n, sự kiện này có xảy ra.

269. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya. Ṭhānametaṃ vijjatī’’ti.

269.Sukhato upagaccheyyāti ‘‘ekantasukhī attā hoti ārogo parammaraṇā’’ti (dī. ni. 1.76, 79; ma. ni. 3.21, 22) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhādhibhūto pariḷāhavūpasamatthaṃ mattahatthiparittāsito viya cokkhabrāhmaṇo gūthaṃ kañci saṅkhāraṃ sukhato upagacchati.

2. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: Một người thành tựu chánh kiến có thể chấp nhận các hành là lạc, sự kiện này không xảy ra. Và sự kiện này có xảy ra, này các Tỷ-kheo: Kẻ phàm phu có thể chấp nhận các hành là lạc, sự kiện này có xảy ra.

270. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano kañci dhammaṃ attato upagaccheyya. Ṭhānametaṃ vijjatī’’ti.

270. Attavāre kasiṇādipaṇṇattisaṅgahatthaṃ ‘‘saṅkhāra’’nti avatvā kañci dhammanti vuttaṃ. Idhāpi ariyasāvakassa catubhūmakavasena paricchedo veditabbo, puthujjanassa tebhūmakavasena . Sabbavāresu vā ariyasāvakassāpi tebhūmakavaseneva paricchedo vaṭṭati. Yaṃ yaṃ hi puthujjano gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti. Puthujjano hi yaṃ yaṃ niccaṃ sukhaṃ attāti gaṇhāti, taṃ taṃ ariyasāvako aniccaṃ dukkhaṃ anattāti gaṇhanto taṃ gāhaṃ viniveṭheti. Iti imasmiṃ suttattaye puthujjanattaggāhaviniveṭhanaṃ nāma kathitaṃ.

3. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: Một người thành tựu chánh kiến có thể chấp nhận các pháp là ngă, sự kiện này không xảy ra. Và sự kiện này có xảy ra, này các Tỷ-kheo, kẻ phàm phu có thể chấp nhận các pháp là ngă, sự kiện này có xảy ra.

271. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho, bhikkhave, vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya. Ṭhānametaṃ vijjatī’’ti.

271.Mātarantiādīsu janikāva mātā, janakova pitā, manussabhūtova khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ. Sacepi bhavantaragataṃ ariyasāvakaṃ attano ariyasāvakabhāvaṃ ajānantampi koci evaṃ vadeyya ‘‘imaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī’’ti, neva so taṃ jīvitā voropeyya. Athāpi naṃ evaṃ vadeyyuṃ ‘‘sace imaṃ na ghātessasi, sīsaṃ te chindissāmā’’ti. Sīsamevassa chindeyyuṃ, na ca so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa ca balavadīpanatthametaṃ vuttaṃ. Ayañhettha adhippāyo – sāvajjo puthujjanabhāvo, yatra hi nāma puthujjano mātughātādīnipi ānantariyāni karissati. Mahābalo ca ariyasāvako, yo etāni kammāni na karotīti.

4-9. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: Một người thành tựu chánh kiến có thể đoạt mạng sống của mẹ... của cha... của vị A-la-hán... có thể với ác tâm làm bậc Như Lai chảy máu...có thể phá ḥa hợp Tăng... có thể tuyên bố một vị Đạo Sư khác, sự kiện này không xảy ra. Và sự kiện này có xảy ra, này các Tỷ-kheo, kẻ phàm phu có thể đoạt mạng sống của mẹ... có thể tuyên bố một vị Đạo Sư khác, sự kiện này có xảy ra.

272. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano pitaraṃ jīvitā voropeyya. Ṭhānametaṃ vijjatī’’ti.

 

273. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo arahantaṃ jīvitā voropeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano arahantaṃ jīvitā voropeyya. Ṭhānametaṃ vijjatī’’ti.

 

274. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo tathāgatassa paduṭṭhacitto lohitaṃ uppādeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano tathāgatassa paduṭṭhacitto lohitaṃ uppādeyya. Ṭhānametaṃ vijjatī’’ti.

274.Paduṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya.

275. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano saṅghaṃ bhindeyya. Ṭhānametaṃ vijjatī’’ti.

275.Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāya ṭhitaṃ pañcahi kāraṇehi saṅghaṃ bhindeyya. Vuttampi cetaṃ ‘‘pañcahupāli , ākārehi saṅgho bhijjati – kammena, uddesena, voharanto, anussāvanena, salākaggāhenā’’ti (pari. 458).

Tattha kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto, tāhi tāhi uppattīhi adhammaṃ dhammotiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenāti ‘‘nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthu sāsanaṃ gāheyyāti cittampi uppādetuṃ na tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalā, kiṃ ahaṃ apāyato na bhāyāmī’’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena . Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena.

Ettha ca kammeva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gahitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gahetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyyāti netaṃ ṭhānaṃ vijjati. Ettāvatā mātughātādīni pañca ānantariyakammāni dassitāni honti, yāni puthujjano karoti, na ariyasāvako. Tesaṃ āvibhāvatthaṃ –

‘‘Kammato dvārato ceva, kappaṭṭhitiyato tathā;

Pākasādhāraṇādīhi, viññātabbo vinicchayo’’.

Tattha kammato tāva – ettha hi manussabhūtasseva manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti, tassa vipākaṃ paṭibāhissāmīti sakalacakkavāḷaṃ mahācetiyappamāṇehipi kañcanathūpehi pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnassa bhikkhusaṅghassa mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manusso tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānabhūtoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati. Manussajātikānaṃva pana vasena ayaṃ pañho kathito.

Tattha eḷakacatukkaṃ, saṅgāmacatukkaṃ, coracatukkañca kathetabbaṃ. Eḷakaṃ māressāmīti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati. Eḷakābhisandhinā mātāpitiabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati, mātāpitiabhisandhinā mātāpitaro mārento phusateva. Esa nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni . Manussaarahantameva ca māretvā ānantariyaṃ phusati, na yakkhabhūtaṃ. Kammaṃ pana bhāriyaṃ, ānantariyasadisameva. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghātako hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva taṃ dinnaṃ hoti. Sesaariyapuggale mārentassa ānantariyaṃ natthi, kammaṃ pana bhāriyaṃ, ānantariyasadisameva.

Lohituppāde tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi, sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati. Devadattena paviddhasilato bhijjitvā gatā sakalikāpi tathāgatassa pādantaṃ pahari, pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Tathā karontassa ānantariyaṃ hoti. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsukamakāsi. Tathā karontassa puññakammameva hoti.

Atha ye parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti, dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti, ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhayamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ mahantataraṃ. Cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlampi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labhati. Bodhiatthañhi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojāharaṇasākhaṃ vā pūtisākhaṃ vā chindituṃ vaṭṭatiyeva, sarīrapaṭijaggane viya puññampi hoti.

Saṅghabhedepi sīmaṭṭhakasaṅghe asannipatite visuṃ parisaṃ gahetvā katavohārānussāvanasalākaggāhassa kammaṃ vā karontassa uddesaṃ vā uddisantassa bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana vaṭṭatīti saññāya vā karontassa bhedova hoti, na ānantariyakammaṃ. Tathā navato ūnaparisāya. Sabbantimena paricchedena navannaṃ janānaṃ yo saṅghaṃ bhindati, tassa ānantariyakammaṃ hoti. Tassa anuvattakānaṃ adhammavādīnaṃ mahāsāvajjakammaṃ , dhammavādino pana anavajjā. Tattha navannameva saṅghabhede idaṃ suttaṃ – ‘‘ekato, upāli, cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti ‘ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ti. Evaṃ kho, upāli, saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā , upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā’’ti (cūḷava. 351). Etesu ca pana pañcasu saṅghabhedo vacīkammaṃ, sesāni kāyakammānīti evaṃ kammato viññātabbo vinicchayo.

Dvāratoti sabbāneva cetāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Purimāni panettha cattāri āṇattikavijjāmayappayogavasena vacīdvārato samuṭṭhahitvāpi kāyadvārameva pūrenti, saṅghabhedo hatthamuddhāya bhedaṃ karontassa kāyadvārato samuṭṭhahitvāpi vacīdvārameva pūretīti evamettha dvāratopi viññātabbo vinicchayo.

Kappaṭṭhitiyatoti saṅghabhedoyeva cettha kappaṭṭhitiyo. Saṇṭhahante hi kappe vā kappavemajjhe vā saṅghabhedaṃ katvā kappavināseyeva muccati. Sacepi hi ‘sve kappo vinassissatī’’ti ajja saṅghabhedaṃ karoti, sveva muccati, ekadivasameva niraye paccati. Evaṃ karaṇaṃ pana natthi. Sesāni cattāri kammāni ānantariyāneva honti, na kappaṭṭhitiyānīti evamettha kappaṭṭhitiyatopi viññātabbo vinicchayo.

Pākatoti yena ca pañcapetāni kammāni katāni honti, tassa saṅghabhedoyeva paṭisandhivasena vipaccati, sesāni ‘‘ahosikammaṃ nāhosi kammavipāko’’ti evamādīsu saṅkhaṃ gacchanti. Saṅghabhedābhāve lohituppādo, tadabhāve arahantaghāto, tadabhāve sace pitā sīlavā hoti, mātā dussīlā, no vā tathā sīlavatī, pitughāto paṭisandhivasena vipaccati. Sace mātā sīlavatī, mātughāto. Dvīsupi sīlena vā dussīlena vā samānesu mātughātova paṭisandhivasena vipaccati . Mātā hi dukkarakārinī bahūpakārā ca puttānanti. Evamettha pākatopi viññātabbo vinicchayo.

Sādhāraṇādīhīti purimāni cattāri sabbesampi gahaṭṭhapabbajitānaṃ sādhāraṇāni. Saṅghabhedo pana ‘‘na kho, upāli bhikkhunī, saṅghaṃ bhindati, na sikkhamānā, na sāmaṇero, na sāmaṇerī , na upāsako, na upāsikā saṅghaṃ bhindati. Bhikkhu kho, upāli, pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatī’’ti (cūḷava. 351) vacanato vuttappakārassa bhikkhunova hoti, na aññassa, tasmā asādhāraṇo. Ādisaddena sabbepete dukkhavedanāya sahagatā dosamohasampayuttā cāti evamettha sādhāraṇādīhipi viññātabbo vinicchayo.

276. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano aññaṃ satthāraṃ uddiseyya. Ṭhānametaṃ vijjatī’’ti.

276.Aññaṃsatthāranti ‘‘ayaṃ me satthā satthu kiccaṃ kātuṃ asamattho’’ti bhavantarepi aññaṃ titthakaraṃ ‘ayaṃ me satthā’’ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho.

277. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ ekissā lokadhātuyā ekova arahaṃ sammāsambuddho uppajjeyya. Ṭhānametaṃ vijjatī’’ti.

Vaggo paṭhamo.

277.Ekissā lokadhātuyāti dasasahassilokadhātuyā. Tīṇi hi khettāni jātikhettaṃ, āṇākhettaṃ visayakhettanti. Tattha jātikhettaṃ nāma dasasahassī lokadhātu. Sā hi tathāgatassa mātukucchismiṃ okkamanakāle nikkhamanakāle sambodhikāle dhammacakkappavattane āyusaṅkhāravossajjane parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana āṇākhettaṃ nāma. Āṭānāṭiyaparittamoraparittadhajaggaparittaratanaparittādīnañhi ettha āṇā pavattati. Visayakhettassa pana parimāṇaṃ natthi. Buddhānañhi ‘‘yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ, yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇa’’nti (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddeso 85; paṭi. ma. 3.5) vacanato avisayo nāma natthi.

Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Tīṇi hi piṭakāni – vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakaṃ. Tisso saṅgītiyo – mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtattherassa saṅgīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi.

Apubbaṃ acarimanti apure apacchā, ekato na uppajjanti. Pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha bodhipallaṅke ‘‘bodhiṃ appatvā na uṭṭhahissāmī’’ti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ, tāva pubbeti na veditabbaṃ. Bodhisattassa hi paṭisandhikkhaṇe dasasahassacakkavāḷakampaneneva khettapariggaho kato, etthantare aññassa buddhassa uppatti nivāritāva hoti. Parinibbānato paṭṭhāya yāva sāsapamattāpi dhātu tiṭṭhati, tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā.

Kasmā pana apubbaṃ acarimaṃ na uppajjantīti? Anacchariyattā. Buddhā hi acchariyamanussā. Yathāha – ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.172). Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, anacchariyā bhaveyyuṃ. Ekasmiñhi vihāre dvinnaṃ cetiyānampi lābhasakkāro uḷārā na honti, bhikkhūpi bahutāya anacchariyā jātā, evaṃ buddhāpi bhaveyyuṃ. Tasmā na uppajjanti.

Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādikaṃ dhammaṃ eko deseti, aññena uppajjitvāpi sova dhammo desetabbo siyā. Tato anacchariyo siyā. Ekasmiṃ pana dhammaṃ desente desanāpi acchariyāva hoti.

Vivādabhāvato ca. Bahūsu ca buddhesu uppannesu bahūnaṃ ācariyānaṃ antevāsikā viya ‘‘amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavā’’ti vivadeyyuṃ, tasmāpi evaṃ na uppajjanti.

Apicetaṃ kāraṇaṃ milindaraññā puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi tattha (mi. pa. 5.1.1) –

‘‘Bhante, nāgasena, bhāsitampi hetaṃ bhagavatā – ‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ , netaṃ ṭhānaṃ vijjatī’ti. Desentā ca, bhante nāgasena, sabbepi tathāgatā sattatiṃsa bodhipakkhiyadhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiyaṃ anusāsanti. Yadi, bhante nāgasena, sabbesampi tathāgatānaṃ eko uddeso ekā kathā ekā sikkhā ekā anusiṭṭhi, kena kāraṇena dve tathāgatā ekakkhaṇe na uppajjanti. Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto, yadi dutiyopi buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya obhāsajāto bhaveyya. Ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ. Tattha me kāraṇaṃ desehi, yathāhaṃ nissaṃsayo bhaveyyanti’’.

‘‘Ayaṃ, mahārāja, dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti. Yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya.

‘‘Yathā, mahārāja, nāvā ekapurisasandhāraṇī bhaveyya. Ekasmiṃ purise abhirūḷhe sā nāvā samupādikā bhaveyya. Atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhiruheyya. Api nu sā, mahārāja, nāvā dvinnampi dhāreyyāti? Na hi, bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya, osīdeyya udaketi. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya…pe… na ṭhānamupagaccheyya.

‘‘Yathā vā pana, mahārāja, puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāva kaṇṭhamabhipūrayitvā. So dhāto pīṇito paripuṇṇo nirantaro tandikato anonamitadaṇḍajāto punadeva tattakaṃ bhojanaṃ bhuñjeyya. Api nu kho so, mahārāja, puriso sukhito bhaveyyāti? Na hi, bhante, sakiṃbhuttova mareyyāti. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī…pe… na ṭhānamupagaccheyyāti.

‘‘Kiṃ nu kho, bhante nāgasena, atidhammabhārena pathavi calatīti? Idha, mahārāja, dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mukhasamā. Ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ sakaṭe ākireyyuṃ, api nu taṃ, mahārāja, sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyāti? Na hi, bhante, nābhipi tassa phaleyya, arāpi tassa bhijjeyyuṃ, nemīpi tassa opateyyuṃ, akkhopi tassa bhijjeyyāti. Kiṃ nu kho, mahārāja, atiratanabhārena sakaṭaṃ bhijjatīti ? Āma, bhanteti. Evameva kho, mahārāja, atidhammabhārena pathavī calatīti.

‘‘Api ca, mahārāja, imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ. Aññampi tattha abhirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, parisāya vivādo uppajjeyya, ‘tumhākaṃ buddho, amhākaṃ buddho’ti ubhatopakkhajātā bhaveyyuṃ. Yathā, mahārāja, dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjati, ‘tumhākaṃ amacco amhākaṃ amacco’ti ubhatopakkhajātā honti. Evameva kho, mahārāja, yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, parisāya vivādo uppajjeyya, ‘tumhākaṃ buddho, amhākaṃ buddho’ti ubhatopakkhajātā bhaveyyuṃ. Idaṃ paṭhamaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti.

‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, aggo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Jeṭṭho buddhoti…pe… seṭṭho buddhoti. Visiṭṭho buddhoti, uttamo buddhoti, pavaro buddhoti, asamo buddhoti, asamasamo buddhoti, appaṭisamo buddhoti, appaṭibhāgo buddhoti, appaṭipuggalo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Imampi kho tvaṃ, mahārāja, kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti.

‘‘Apica, mahārāja, buddhānaṃ bhagavantānaṃ sabhāvapakatikā esā, yaṃ ekoyeva buddho loke uppajjati. Kasmā? Kāraṇamahantattā sabbaññubuddhaguṇānaṃ. Aññampi, mahārāja, yaṃ mahantaṃ hoti, taṃ ekaṃyeva hoti. Pathavī, mahārāja, mahantī, sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirāja mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva . Sakko mahanto, so ekoyeva. Brahmā mahanto, so ekoyeva. Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva. Yattha te uppajjanti, tattha aññesaṃ okāso na hoti. Tasmā tathāgato arahaṃ sammāsambuddho ekoyeva loke uppajjatīti. Sukathito, bhante nāgasena, pañho opammehi kāraṇehī’’ti.

Ekissālokadhātuyāti ekasmiṃ cakkavāḷe. Heṭṭhā imināva padena dasa cakkavāḷasahassāni gahitāni, tānipi ekacakkavāḷeneva paricchindituṃ vaṭṭanti. Buddhā hi uppajjamānā imasmiṃyeva cakkavāḷe uppajjanti, uppajjanaṭṭhāne pana vārite ito aññesu cakkavāḷesu na uppajjantīti vāritameva hoti.

Paṭhamavaggavaṇṇanā.

10. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: Trong một Thế giới, hai vị A-la-hán, Chánh Đẳng Giác, không trước không sau, xuất hiện một lần, sự kiện này không xảy ra. Và sự kiện này có xảy ra, này các Tỷ-kheo: Trong một Thế giới, chỉ có một vị A-la-hán, Chánh Đẳng Giác xuất hiện, sự kiện này có xảy ra.

2. Dutiyavaggo

15. Aṭṭhānapāḷi

(15) 2. Aṭṭhānapāḷi-dutiyavaggavaṇṇanā

 

278. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṃ acarimaṃ uppajjeyyuṃ. Netaṃ ṭhānaṃ vijjati . Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya. Ṭhānametaṃ vijjatī’’ti.

278.Apubbaṃacarimanti ettha cakkaratanapātubhāvato pubbe pubbaṃ, tasseva antaradhānato pacchā carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ hoti cakkavattino kālakiriyāya vā pabbajjāya vā. Antaradhāyamānañca pana taṃ kālakiriyato vā pabbajjato vā sattame divase antaradhāyati, tato paraṃ cakkavattino pātubhāvo avārito.

Kasmā pana ekacakkavāḷe dve cakkavattino na uppajjantīti? Vivādupacchedato, acchariyabhāvato, cakkaratanassa mahānubhāvato ca. Dvīsu hi uppajjantesu ‘‘amhākaṃ rājā mahanto, amhākaṃ rājā mahanto’’ti vivādo uppajjeyya, ‘‘ekasmiṃ dīpe cakkavattī, ekasmiṃ dīpe cakkavattī’’ti ca anacchariyo bhaveyya. Yo cāyaṃ cakkaratanassa dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho mahānubhāvo, sopi parihāyetha. Iti vivādupacchedato acchariyabhāvato cakkaratanassa mahānubhāvato ca na ekacakkavāḷe dve uppajjanti.

11. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: Trong một Thế giới, có hai Chuyển Luân Vương, không trước không sau, xuất hiện một lần, sự kiện này không xảy ra. Và sự kiện này có xảy ra, này các Tỷ-kheo, trong một thế giới, chỉ có một Chuyển Luân Vương xuất hiện, sự kiện này có xảy ra.

279. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ itthī arahaṃ assa sammāsambuddho. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho, etaṃ, bhikkhave, vijjati yaṃ puriso arahaṃ assa sammāsambuddho. Ṭhānametaṃ vijjatī’’ti.

279.Yaṃ itthī arahaṃ assa sammāsambuddhoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokanittharaṇasamattho buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati.

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭha dhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānampi sampādetuṃ asamatthāya itthiyā kuto buddhabhāvoti. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ itthī arahaṃ assa sammāsambuddho’’ti vuttaṃ . Sabbākāraparipūrova puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho, na itthī.

12. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: Một phụ nữ có thể là bậc A-la-hán, Chánh Đẳng Giác, sự kiện này không xảy ra. Sự kiện này có xảy ra, này các Tỷ-kheo: Người đàn ông có thể là bậc A-la-hán, Chánh Đẳng Giác, sự kiện này có xảy ra.

280. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ itthī rājā assa cakkavattī. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puriso rājā assa cakkavattī. Ṭhānametaṃ vijjatī’’ti.

280.Rājā assa cakkavattītiādīsupi yasmā itthiyā kosohitavatthaguyhatādīnaṃ abhāvena lakkhaṇāni na paripūranti, itthiratanābhāvena sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti. Tasmā ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ itthī rājā assa cakkavattī’’ti vuttaṃ.

13. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: Một phụ nữ có thể là vị Chuyển Luân Vương, sự kiện này không xảy ra. Và sự kiện này có xảy ra, này các Tỷ-kheo: Một người đàn ông có thể là vị Chuyển Luân Vương, sự kiện này có xảy ra.

281-283. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ itthī sakkattaṃ kāreyya…pe… mārattaṃ kāreyya…pe… brahmattaṃ kāreyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puriso sakkattaṃ kāreyya…pe… mārattaṃ kāreyya…pe… brahmattaṃ kāreyya. Ṭhānametaṃ vijjatī’’ti.

281. Yasmā ca sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā cassā sakkattādīnipi paṭisiddhāni.

Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi. Tasmā ‘‘yaṃ puriso brahmattaṃ kāreyya, ṭhānametaṃ vijjatī’’tipi na vattabbaṃ siyāti. No na vattabbaṃ. Kasmā? Idha purisassa tattha nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ. Puriso pana tattha nuppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva brahmāno, na itthisaṇṭhānā. Tasmā suvuttamevetaṃ.

14-16 Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: Một phụ nữ có thể là vị Đế Thích (Sakka)... là Ác Ma... là Phạm Thiên, sự kiện này không xảy ra. Và sự kiện này có xảy ra, này các Tỷ-kheo, một người đàn ông có thể là Vị Đế Thích... là Ác Ma... là Phạm Thiên, sự kiện này có xảy ra.

284. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī’’ti.

284.Kāyaduccaritassātiādīsu yathā nimbabījakosātakibījādīni madhuraṃ phalaṃ na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuraṃ vipākaṃ na nibbattenti, amadhurameva nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ. Evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi cetaṃ –

‘‘Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka’’nti. (saṃ. ni. 1.256);

Tasmā ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ kāyaduccaritassā’’tiādi vuttaṃ.

17. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: là quả dị thục của thân làm ác có thể là khả lạc, khả hỷ, khả ư, sự kiện này không xảy ra. Sự kiện này có xảy ra, này các Tỷ-kheo, là quả dị thục của thân làm ác là không khả lạc, không khả hỷ, không khả ư, sự kiện này có xảy ra.

285-286. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīduccaritassa…pe… yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī’’ti.

Vaggo dutiyo.

 

18-19. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: là quả dị thục của miệng nói ác... của ư nghĩ ác, có thể là khả lạc, khả hỷ, khả ư, sự kiện này không xảy ra. Sự kiện này có xảy ra, này các Tỷ-kheo, là quả dị thục của miệng nói ác... của ư nghĩ ác, là không khả lạc, không khả hỷ, không khả ư, sự kiện này có xảy ra.

3. Tatiyavaggo

 

1-9 Không Thể Xẩy Ra

287. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī’’ti.

 

1. - Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: là quả dị thục của thân làm thiện có thể là không khả lạc, không khả hỷ, không khả ư, sự kiện này không xảy ra. Sự kiện này có xảy ra, này các Tỷ-kheo, là quả dị thục của thân làm thiện là khả lạc, khả hỷ, khả ư, sự kiện này có xảy ra.

288-289. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ vacīsucaritassa…pe… manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī’’ti.

 

2-3. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: là quả dị thục của miệng nói thiện... của ư nghĩ thiện có thể là không khả lạc, không khả hỷ, không khả ư, sự kiện này không xảy ra. Sự kiện này có xảy ra, này các Tỷ-kheo, là quả dị thục của miệng nói thiện... của ư nghĩ thiện là khả lạc, khả hỷ, khả ư, sự kiện này có xảy ra.

290. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ṭhānametaṃ vijjatī’’ti.

290-295.Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhā samaṅgitā – āyūhanasamaṅgitā, cetanāsamaṅgitā, kammasamaṅgitā, vipākasamaṅgitā, upaṭṭhānasamaṅgitāti. Tattha kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitāti vuccati. Tathā cetanāsamaṅgitā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitacetanāya samaṅgitāya cetanāsamaṅginoti vuccanti. Esā cetanāsamaṅgitā. Yāva arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ kammaṃ sandhāya ‘‘kammasamaṅgino’’ti vuccanti. Esā kammasamaṅgitā. Vipākasamaṅgitā vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva tesaṃ tato tato cavitvā niraye uppajjamānānaṃ aggijālālohakumbhiādīhi upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ upapattinimittaṃ upaṭṭhāti. Iti nesaṃ iminā upapattinimittaupaṭṭhānena aparimuttatā upaṭṭhānasamaṅgitā nāma. Sā calati, sesā niccalā. Niraye hi upaṭṭhitepi devaloko upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke upaṭṭhitepi tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi manussaloko upaṭṭhātiyeva.

Tatridaṃ vatthu – soṇagiripāde kira acelavihāre soṇatthero nāma eko dhammakathiko. Tassa pitā sunakhavājiko nāma ahosi, thero taṃ paṭibāhantopi saṃvare ṭhapetuṃ asakkonto ‘‘mā nassi varāko’’ti mahallakakāle akāmakaṃ naṃ pabbājesi. Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāsi. Soṇagiripādato mahantā sunakhā āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto ‘‘vārehi, tāta soṇa, vārehi, tāta soṇā’’ti āha. Kiṃ mahātherāti? Na passasi, tātāti taṃ pavattiṃ ācikkhi. Soṇatthero ‘‘kathañhi nāma mādisassa pitā niraye nibbattissati , patiṭṭhāssa bhavissāmī’’ti sāmaṇerehi nānāpupphāni āharāpetvā cetiyaṅgaṇabodhiyaṅgaṇesu talasantharaṇapūjaṃ āsanapūjañca kāretvā pitaraṃ mañcakena cetiyaṅgaṇaṃ haritvā mañce nisīdāpetvā ‘‘ayaṃ, mahāthera, pūjā tumhākaṃ atthāya katā, ‘ayaṃ me bhagavā duggatapaṇṇākāro’ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī’’ti āha. Sā mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi. Tāvadevassa devaloko upaṭṭhāsi. Nandanavana-cittalatāvana-missakavana-phārusakavana-vimānāni ceva devanāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So ‘‘apetha, soṇa, apetha, soṇā’’ti theraṃ āha. Kimidaṃ, mahātherāti? Etā te mātaro āgacchantīti. Thero ‘‘saggo upaṭṭhito mahātherassā’’ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākamma-samaṅgitāvasena ‘‘kāyaduccaritasamaṅgī’’tiādi vuttaṃ.

Tattha eke ācariyā ‘‘yasmiṃ khaṇe kammaṃ āyūhati, tasmiṃyeva khaṇe tassa saggo vārito’’ti vadanti. Apare pana ‘‘āyūhitakammaṃ nāma vipākavāraṃ labhantampi atthi alabhantampi. Tattha yadā kammaṃ vipākavāraṃ labhati, tasmiṃyeva kāle tassa saggo vārito’’ti vadanti. Sesaṃ sabbattha uttānatthamevāti.

Aṭṭhānapāḷivaṇṇanā niṭṭhitā.

 

4. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: là người đầy đủ thân làm ác, do nhân ấy, do duyên ấy, sau khi thân hoại mạng chung, có thể sanh cơi lành, cơi Trời, cơi đời này, sự kiện này không xảy ra. Sự kiện này có xảy ra, này các Tỷ-kheo, là người đầy đủ thân ác, do nhân ấy, do duyên ấy, sau khi thân hoại mạng chung, có thể sanh cơi dữ, ác thú, đọa xứ, địa ngục, sự kiện này có xảy ra.

291-292. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīduccaritasamaṅgī…pe… yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ṭhānametaṃ vijjatī’’ti .

5-6. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được là người đầy đủ, miệng nói ác... ư nghĩ ác, do nhân ấy, do duyên ấy... (như số 4 trên)..., sự kiện này có xảy ra.

293. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Ṭhānametaṃ vijjatī’’ti.

7-9. Sự kiện này không xảy ra, này các Tỷ-kheo, không có được: là người đầy đủ thân làm thiện... miệng nói thiện... ư nghĩ thiện, do nhân ấy, do duyên ấy, sau khi thân hoại mạng chung, có thể sanh cơi dữ, ác thú, đọa xứ, địa ngục, sự kiện này không xảy ra. Sự kiện này có xảy ra, này các Tỷ-kheo, là người đầy đủ thân làm thiện,... miệng nói thiện... ư nghĩ thiện, do nhân ấy, do duyên ấy, sau khi thân hoại mạng chung, có thể sanh cơi lành, cơi Trời, cơi đời này, sự kiện này có xảy ra.hoại mạng chung, có thể sanh cơi dữ, ác thú, đọa xứ, địa ngục, sự kiện này không xảy ra. Sự kiện này có xảy ra, này các Tỷ-kheo, là người đầy đủ thân làm thiện,... miệng nói thiện... ư nghĩ thiện, do nhân ấy, do duyên ấy, sau khi thân hoại mạng chung, có thể sanh cơi lành, cơi Trời, cơi đời này, sự kiện này có xảy ra.

294-295. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīsucaritasamaṅgī…pe… yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Ṭhānametaṃ vijjatī’’ti.

Vaggo tatiyo.

Aṭṭhānapāḷi pannarasamo.

 

 

 

Mục Lục Kinh Tăng Chi Bộ Pali- Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Nga Tuyet

Updated 3-5-2019