ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

CHƯƠNG HAI PHÁP (Dukanipātapāḷi) 

 

CHÁNH KINH PALI

CHÚ GIẢI PALI

BẢN DỊCH VIỆT

Aṅguttaranikāyo

Aṅguttaranikāye

Tăng Chi Bộ

(13) 3. Dānavaggo

(13) 3. Dānavaggavaṇṇanā

XIII. Phẩm Bố Thí

 

 

1-10 Bố Thí

142. ‘‘Dvemāni , bhikkhave, dānāni. Katamāni dve? Āmisadānañca dhammadānañca. Imāni kho, bhikkhave, dve dānāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadāna’’nti.

142. Tatiyassa paṭhame dānānīti diyyanakavasena dānāni, deyyadhammassetaṃ nāmaṃ. Savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ nāmaṃ. Āmisadānanti cattāro paccayā diyyanakavasena āmisadānaṃ nāma. Dhammadānanti idhekacco amatapattipaṭipadaṃ kathetvā deti, idaṃ dhammadānaṃ nāma.

1.- Này các Tỷ-kheo, có hai loại bố thí này. Thế nào là hai? Bố thí tài vật và bố thí pháp. Những pháp này, này các Tỷ-kheo, là các loại bố thí. Tối thắng trong hai loại bố thí này, này các Tỷ-kheo, tức là pháp thí.

 

143. ‘‘Dveme, bhikkhave, yāgā. Katame dve? Āmisayāgo ca dhammayāgo ca. Ime kho, bhikkhave, dve yāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgo’’ti.

143. Dutiye cattāro paccayā yajanakavasena yāgo nāma dhammopi yajanakavasena yāgoti veditabbo.

2-10. (Như trên đối với các pháp sau đây:)

Hai loại cúng dường ... Thí xả ... Biến xả ... Tài sản ... Tài sản thọ dụng chung ... Tài sản thọ dụng đồng đẳng ... Nhiếp thọ ... Nhiếp ích ... Ai mẫn ...

 

144. ‘‘Dveme , bhikkhave, cāgā. Katame dve? Āmisacāgo ca dhammacāgo ca. Ime kho, bhikkhave, dve cāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ cāgānaṃ yadidaṃ dhammacāgo’’ti.

144. Tatiye āmisassa cajanaṃ āmisacāgo, dhammassa cajanaṃ dhammacāgo. Catutthe upasaggamattaṃ viseso.

145. ‘‘Dveme, bhikkhave, pariccāgā. Katame dve? Āmisapariccāgo ca dhammapariccāgo ca. Ime kho, bhikkhave, dve pariccāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ pariccāgānaṃ yadidaṃ dhammapariccāgo’’ti.

 

146. ‘‘Dveme , bhikkhave, bhogā. Katame dve? Āmisabhogo ca dhammabhogo ca. Ime kho, bhikkhave, dve bhogā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ bhogānaṃ yadidaṃ dhammabhogo’’ti.

146. Pañcame catunnaṃ paccayānaṃ bhuñjanaṃ āmisabhogo, dhammassa bhuñjanaṃ dhammabhogo. Chaṭṭhe upasaggamattaṃ viseso.

147. ‘‘Dveme, bhikkhave, sambhogā. Katame dve? Āmisasambhogo ca dhammasambhogo ca. Ime kho, bhikkhave, dve sambhogā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sambhogānaṃ yadidaṃ dhammasambhogo’’ti.

 

148. ‘‘Dveme, bhikkhave, saṃvibhāgā. Katame dve? Āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Ime kho, bhikkhave, dve saṃvibhāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgo’’ti.

148. Sattame catunnaṃ paccayānaṃ saṃvibhajanaṃ āmisasaṃvibhāgo, dhammassa saṃvibhajanaṃ dhammasaṃvibhāgo.

149. ‘‘Dveme , bhikkhave, saṅgahā. Katame dve? Āmisasaṅgaho ca dhammasaṅgaho ca. Ime kho, bhikkhave, dve saṅgahā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṅgahānaṃ yadidaṃ dhammasaṅgaho’’ti.

149. Aṭṭhame catūhi paccayehi saṅgaho āmisasaṅgaho, dhammena saṅgaho dhammasaṅgaho.

150. ‘‘Dveme, bhikkhave, anuggahā. Katame dve? Āmisānuggaho ca dhammānuggaho ca. Ime kho, bhikkhave, dve anuggahā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggaho’’ti.

150. Navame catūhi paccayehi anuggaṇhanaṃ āmisānuggaho, dhammena anuggaṇhanaṃ dhammānuggaho.

151. ‘‘Dvemā, bhikkhave, anukampā. Katamā dve? Āmisānukampā ca dhammānukampā ca. Imā kho, bhikkhave, dve anukampā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ anukampānaṃ yadidaṃ dhammānukampā’’ti.

Dānavaggo tatiyo.

151. Dasame catūhi paccayehi anukampanaṃ āmisānukampā, dhammena anukampanaṃ dhammānukampāti.

Dānavaggo tatiyo.

 

 

 

 

 Mục Lục Kinh Tăng Chi Bộ Pali- Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Nga Tuyet

Updated 14-5-2019