ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

CHƯƠNG HAI PHÁP (Dukanipātapāḷi)

 

CHÁNH KINH PALI

CHÚ GIẢI PALI

BẢN DỊCH VIỆT

Aṅguttaranikāyo

Aṅguttaranikāye

Tăng Chi Bộ

(14) 4. Santhāravaggo

(14) 4. Santhāravaggavaṇṇanā

XIV. Phẩm Ðón Chào

 

 

1-12 Ðón Chào

152. ‘‘Dveme , bhikkhave, santhārā [sandhārā (ka.)]. Katame dve? Āmisasanthāro ca dhammasanthāro ca. Ime kho, bhikkhave, dve santhārā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ santhārānaṃ yadidaṃ dhammasanthāro’’ti.

152. Catutthassa paṭhame catūhi paccayehi attano ca parassa ca antarapaṭicchādanavasena santharaṇaṃ āmisasanthāro, dhammena santharaṇaṃ dhammasanthāro. Dutiye upasaggamattaṃ viseso.

1-12. (Như trên (đoạn 1 Phẩm XIII Phẩm Bố Thí) đối với các pháp sau đây:)

Ðón chào ... đón tiếp ... tầm cầu ... tầm cầu cùng khắp ... tầm hỏi ... cúng lễ ... chiêu đãi ... phồn vinh ... tăng trưởng ... châu báu ... tích tập ... quảng đại ...

 

153. ‘‘Dveme, bhikkhave, paṭisanthārā [paṭisandhārā (ka.)]. Katame dve? Āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Ime kho, bhikkhave, dve paṭisanthārā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ paṭisanthārānaṃ yadidaṃ dhammapaṭisanthāro’’ti.

 

154. ‘‘Dvemā, bhikkhave, esanā. Katamā dve? Āmisesanā ca dhammesanā ca. Imā kho, bhikkhave, dve esanā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ esanānaṃ yadidaṃ dhammesanā’’ti.

154. Tatiye vuttappakārassa āmisassa esanā āmisesanā, dhammassa esanā dhammesanā. Catutthe upasaggamattameva viseso.

155. ‘‘Dvemā, bhikkhave, pariyesanā. Katamā dve? Āmisapariyesanā ca dhammapariyesanā ca. Imā kho, bhikkhave, dve pariyesanā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pariyesanānaṃ yadidaṃ dhammapariyesanā’’ti.

 

156. ‘‘Dvemā, bhikkhave, pariyeṭṭhiyo. Katamā dve? Āmisapariyeṭṭhi ca dhammapariyeṭṭhi ca. Imā kho, bhikkhave, dve pariyeṭṭhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pariyeṭṭhīnaṃ yadidaṃ dhammapariyeṭṭhī’’ti.

156. Pañcame matthakappattā āmisapariyesanā āmisapariyeṭṭhi, matthakappattāva dhammapariyesanā dhammapariyeṭṭhīti vuttā.

157. ‘‘Dvemā , bhikkhave, pūjā. Katamā dve? Āmisapūjā ca dhammapūjā ca. Imā kho bhikkhave, dve pūjā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pūjānaṃ yadidaṃ dhammapūjā’’ti.

157. Chaṭṭhe āmisena pūjanaṃ āmisapūjā, dhammena pūjanaṃ dhammapūjā.

158. ‘‘Dvemāni, bhikkhave, ātitheyyāni. Katamāni dve? Āmisātitheyyañca dhammātitheyyañca . Imāni kho, bhikkhave, dve ātitheyyāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ ātitheyyānaṃ yadidaṃ dhammātitheyya’’nti.

158. Sattame ātitheyyānīti āgantukadānāni. Atitheyyānītipi pāṭho.

159. ‘‘Dvemā, bhikkhave, iddhiyo. Katamā dve? Āmisiddhi ca dhammiddhi ca. Imā kho, bhikkhave, dve iddhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ iddhīnaṃ yadidaṃ dhammiddhī’’ti.

159. Aṭṭhame āmisaṃ ijjhanakasamijjhanakavasena āmisiddhi, dhammopi ijjhanakasamijjhanakavasena dhammiddhi.

160. ‘‘Dvemā , bhikkhave, vuddhiyo. Katamā dve? Āmisavuddhi ca dhammavuddhi ca. Imā kho, bhikkhave, dve vuddhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ vuddhīnaṃ yadidaṃ dhammavuddhī’’ti.

160. Navame āmisena vaḍḍhanaṃ āmisavuddhi, dhammena vaḍḍhanaṃ dhammavuddhi.

161. ‘‘Dvemāni , bhikkhave, ratanāni. Katamāni dve? Āmisaratanañca dhammaratanañca. Imāni kho, bhikkhave, dve ratanāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ ratanānaṃ yadidaṃ dhammaratana’’nti.

161. Dasame ratikaraṇaṭṭhena āmisaṃ āmisaratanaṃ, dhammo dhammaratanaṃ.

162. ‘‘Dveme, bhikkhave, sannicayā. Katame dve? Āmisasannicayo ca dhammasannicayo ca. Ime kho, bhikkhave, dve sannicayā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sannicayānaṃ yadidaṃ dhammasannicayo’’ti.

162. Ekādasame āmisassa cinanaṃ vaḍḍhanaṃ āmisasannicayo, dhammassa cinanaṃ vaḍḍhanaṃ dhammasannicayo.

163. ‘‘Dvemāni, bhikkhave, vepullāni. Katamāni dve? Āmisavepullañca dhammavepullañca. Imāni kho, bhikkhave, dve vepullāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepulla’’nti.

Santhāravaggo catuttho.

163. Dvādasame āmisassa vipulabhāvo āmisavepullaṃ, dhammassa vipulabhāvo dhammavepullanti.

Santhāravaggo catuttho.

 

 

 

 Mục Lục Kinh Tăng Chi Bộ Pali- Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Nga Tuyet

Updated 14-5-2019