ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

CHƯƠNG HAI PHÁP (Dukanipātapāḷi)

 

CHÁNH KINH PALI

CHÚ GIẢI PALI

BẢN DỊCH VIỆT

Aṅguttaranikāyo

Aṅguttaranikāye

Tăng Chi Bộ

3. Vinayapeyyālaṃ

3. Vinayapeyyālaṃ

XVII. Phẩm Thứ Mười Bảy

201. ‘‘Dveme , bhikkhave, atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve? Saṅghasuṭṭhutāya saṅghaphāsutāya… dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya… diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya… diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya… diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya… diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya… diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya… gihīnaṃ anukampāya, pāpicchānaṃ bhikkhūnaṃ pakkhupacchedāya… appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya… saddhammaṭṭhitiyā vinayānuggahāya. Ime kho, bhikkhave, dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññatta’’nti.

201.Dveme, bhikkhave, atthavase paṭiccāti, bhikkhave, dve atthe nissāya dve kāraṇāni sandhāya. Sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito. Saṅghasuṭṭhutāyāti saṅghassa suṭṭhubhāvāya, ‘‘suṭṭhu, bhante’’ti vatvā sampaṭicchanatthāyāti attho. Saṅghaphāsutāyāti saṅghassa phāsuvihāratthāya. Dummaṅkūnanti dussīlānaṃ. Pesalānanti pīyasīlānaṃ. Diṭṭhadhammikānaṃ āsavānanti diṭṭhadhamme imasmiṃyeva attabhāve vītikkamapaccayā paṭiladdhabbānaṃ vadhabandhanādidukkhadhammasaṅkhātānaṃ āsavānaṃ. Saṃvarāyāti pidahanatthāya. Samparāyikānanti tathārūpānaṃyeva apāyadukkhasaṅkhātānaṃ samparāye uppajjanakaāsavānaṃ. Paṭighātāyāti paṭisedhanatthāya. Verānanti akusalaverānampi puggalaverānampi. Vajjānanti dosānaṃ. Te eva vā dukkhadhammā vajjanīyattā idha vajjāti adhippetā. Bhayānanti cittutrāsabhayānampi bhayahetūnaṃ tesaṃyeva dukkhadhammānampi. Akusalānanti akkhamaṭṭhena akusalasaṅkhātānaṃ dukkhadhammānaṃ. Gihīnaṃ anukampāyāti gihīsu ujjhāyantesu paññattasikkhāpadaṃ gihīnaṃ anukampāya paññattaṃ nāma. Pāpicchānaṃ pakkhupacchedāyāti pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyunti tesaṃ pakkhupacchedanatthāya. Appasannānaṃ pasādāyāti pubbe appasannānampi paṇḍitamanussānaṃ sikkhāpadapaññattisampadaṃ disvā pasāduppattiatthāya. Pasannānaṃ bhiyyobhāvāyāti pasannānaṃ uparūparipasādabhāvāya. Saddhammaṭṭhitiyāti saddhammassa ciraṭṭhitatthaṃ. Vinayānuggahāyāti pañcavidhassāpi vinayassa anuggaṇhanatthāya.

1. - Do thấy hai lợi ích này, Như Lai chế lập học giới cho các đệ tử. Thế nào là hai? Cực thiện cho Tăng chúng và an lạc cho Tăng chúng ... chế ngự các người ác và lạc thú cho thuần tịnh Tỷ-Kheo ... sự phòng hộ các lậu hoặc, các oán thù, các tội phạm, các sợ hãi, các pháp bất thiện ngay trong hiện tại, và sự ngăn chặn các lậu hoặc, các oán thù, các tội phạm, các sợ hãi, các pháp bất thiện trong tương lai,... lòng từ mẫn đối với các gia chủ và đoạn tuyệt các thành phần ác dục ... đem lại tâm tín cho kẻ bất tín và làm tăng trưởng những kẻ có tín tâm ... cho diệu pháp được an trú và để hộ trì giới luật.

Do duyên hai lợi ích này, này các Tỷ-Kheo, Như Lai chế lập học giới cho các đệ tử.

 

202-230. ‘‘Dveme, bhikkhave, atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ…pe… pātimokkhuddeso paññatto… pātimokkhaṭṭhapanaṃ paññattaṃ… pavāraṇā paññattā… pavāraṇaṭṭhapanaṃ paññattaṃ… tajjanīyakammaṃ paññattaṃ… niyassakammaṃ paññattaṃ… pabbājanīyakammaṃ paññattaṃ… paṭisāraṇīyakammaṃ paññattaṃ… ukkhepanīyakammaṃ paññattaṃ… parivāsadānaṃ paññattaṃ… mūlāya paṭikassanaṃ paññattaṃ… mānattadānaṃ paññattaṃ… abbhānaṃ paññattaṃ… osāraṇīyaṃ paññattaṃ… nissāraṇīyaṃ paññattaṃ… upasampadā paññattā… ñattikammaṃ paññattaṃ… ñattidutiyakammaṃ paññattaṃ… ñatticatutthakammaṃ paññattaṃ… apaññatte paññattaṃ… paññatte anupaññattaṃ… sammukhāvinayo paññatto… sativinayo paññatto… amūḷhavinayo paññatto… paṭiññātakaraṇaṃ paññattaṃ… yebhuyyasikā paññattā… tassapāpiyasikā paññattā… tiṇavatthārako paññatto. Katame dve? Saṅghasuṭṭhutāya, saṅghaphāsutāya… dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya… diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya… diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya… diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya… diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya… diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya… gihīnaṃ anukampāya, pāpicchānaṃ bhikkhūnaṃ pakkhupacchedāya… appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya… saddhammaṭṭhitiyā, vinayānuggahāya. Ime kho, bhikkhave, dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto’’ti.

Vinayapeyyālaṃ niṭṭhitaṃ.

202-230.Pātimokkhaṃ paññattanti bhikkhupātimokkhaṃ bhikkhunipātimokkhanti duvidhaṃ pātimokkhaṃ paññattaṃ. Pātimokkhuddesoti bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāroti nava pātimokkhuddesā paññattā. Pātimokkhaṭṭhapananti uposathaṭṭhapanaṃ. Pavāraṇā paññattāti cātuddasikā pannarasikāti dve pavāraṇā paññattā. Pavāraṇaṭṭhapanaṃ paññattanti sāpattikassa bhikkhuno pavāraṇā uttiyā vattamānāya pavāraṇaṭṭhapanaṃ paññattaṃ. Tajjanīyakammādīsu bhikkhū vācāsattīhi vitudantānaṃ paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ (cūḷava. 1 ādayo) paññattaṃ. Bālassa abyattassa seyyasakassa bhikkhuno niyassakammaṃ paññattaṃ. Kuladūsake assajipunabbasuke bhikkhū ārabbha pabbājanīyakammaṃ (cūḷava. 21 ādayo) paññattaṃ. Gihīnaṃ akkosakassa sudhammattherassa paṭisāraṇīyakammaṃ (cūḷava. 33 ādayo) paññattaṃ. Āpattiyā adassanādīsu ukkhepanīyakammaṃ paññattaṃ. Garukāpattiṃ āpannassa paṭicchannāya āpattiyā parivāsadānaṃ paññattaṃ. Parivāse antarāpattiṃ āpannassa mūlāya paṭikassanaṃ paññattaṃ. Paṭicchannāyapi appaṭicchannāyapi āpattiyā mānattadānaṃ paññattaṃ. Ciṇṇamānattassa abbhānaṃ paññattaṃ. Sammā vattantassa osāraṇīyaṃ paññattaṃ. Asammāvattanādīsu nissāraṇīyaṃ paññattaṃ.

Ehibhikkhūpasampadā saraṇagamanūpasampadā ovādūpasampadā pañhābyākaraṇūpasampadā ñatticatutthakammūpasampadā garudhammūpasampadā ubhatosaṅghe upasampadā dūtena upasampadāti aṭṭhavidhā upasampadā paññattā. Ñattikammaṃ nava ṭhānāni gacchatīti evaṃ navaṭṭhānikaṃ ñattikammaṃ paññattaṃ. Ñattidutiyakammaṃ satta ṭhānāni gacchatīti evaṃ sattaṭṭhānikameva ñattidutiyakammaṃ paññattaṃ. Ñatticatutthakammaṃ satta ṭhānāni gacchatīti evaṃ sattaṭṭhānikameva ñatticatutthakammaṃ paññattaṃ. Paṭhamapārājikādīnaṃ paṭhamapaññatti apaññatte paññattaṃ. Tesaṃyeva anupaññatti paññatte anupaññattaṃ. Dhammasammukhatā vinayasammukhatā saṅghasammukhatā puggalasammukhatāti imassa catubbidhassa sammukhībhāvassa vasena sammukhāvinayo paññatto. Sativepullappattassa khīṇāsavassa acodanatthāya sativinayo paññatto. Ummattakassa bhikkhuno amūḷhavinayo paññatto. Appaṭiññāya cuditakassa āpattiyā ataraṇatthaṃ paṭiññātakaraṇaṃ paññattaṃ. Bahutarānaṃ dhammavādīnaṃ laddhiṃ gahetvā adhikaraṇavūpasamanatthaṃ. Yebhuyyasikā paññattā. Pāpussannassa puggalassa niggaṇhanatthaṃ tassapāpiyasikā paññattā. Bhaṇḍanādivasena bahuṃ assāmaṇakaṃ katvā āpattiṃ āpannānaṃ bhikkhūnaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttañca avasesāpattīnaṃ vūpasamanatthāya tiṇavatthārako paññatto.

Vinayapeyyālaṃ niṭṭhitaṃ.

2. Do duyên hai lợi ích này, này các Tỷ-kheo, Như Lai chế lập giới bổn cho các đệ tử (như số 1 ở trên) ... tụng đọc giới bổn ... đình chỉ giới bổn ... tự tứ ... đình chỉ tự tứ ... sở tác cần phải quở trách ...Sở tác cần phải y chỉ, sở tác cần phải tẩn xuất, sở tác cần phải xin lỗi ... sở tác cần phải ngưng chức ... cho phép biệt trú ... bắt làm lại từ đầu ... , cho phép làm ... được phục hồi địa vị cũ ... được phục chức ... cần phải xuất ly ... cụ túc ... bạch yết-ma (lần đầu tiên) đưa ra biểu quyết lần thứ nhất ... đưa ra biểu quyết lần thứ hai ... đưa ra biểu quyết lần thứ tư ... điều chưa được chế lập ... thay đổi điều đã được chế lập ... giải quyết với sự hiện diện của hai phe liên hệ ... giải quyết theo ức niệm của đương sự phạm tội ... giải quyết sau khi đương sự khỏi điên loạn, ... giải quyết theo sự chấp nhận của đương sự...giải quyết theo số đông... giải quyết tu theo đương sự phạm tội ... giải quyết như trải cỏ ra.

Thế nào là hai? Cực thiện cho Tăng chúng và an lạc cho Tăng chúng ... chế ngự các người ác và lạc trú cho thuần tịnh Tỷ-kheo ... cho diệu pháp được an trú và để hộ trì giới luật. Do duyên hai lợi ích này, này các Tỷ-kheo, Như Lai đã chế lập ... giải quyết như trải cỏ ra cho các đệ tử.

 

4. Rāgapeyyālaṃ

4. Rāgapeyyālaṃ

 

231. ‘‘Rāgassa , bhikkhave, abhiññāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, abhiññāya ime dve dhammā bhāvetabbā’’ti.

‘‘Rāgassa, bhikkhave, pariññāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, pariññā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, parikkhayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, parikkhayā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, pahānāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, pahānā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, khayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, khayā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, vayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, vayā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, virāgāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, virāgā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, nirodhāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, nirodhā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, cāgāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, cāgā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, paṭinissaggāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, paṭinissaggāya ime dve dhammā bhāvetabbā’’ti.

231.Rāgassa, bhikkhave, abhiññāyāti pañcakāmaguṇikarāgassa abhijānanatthaṃ paccakkhakaraṇatthaṃ. Pariññāyāti parijānanatthaṃ. Parikkhayāyāti parikkhayagamanatthaṃ. Pahānāyāti pajahanatthaṃ. Khayāya vayāyāti khayavayagamanatthaṃ. Virāgāyāti virajjanatthaṃ. Nirodhāyāti nirujjhanatthaṃ. Cāgāyāti cajanatthaṃ. Paṭinissaggāyāti paṭinissajjanatthaṃ.

3.- Ðể thắng tri tham, này các Tỷ-kheo, hai pháp cần phải tu tập. Thế nào là hai? Chỉ và Quán. Ðể thắng tri tham, này các Tỷ-kheo, hai pháp này cần phải tu tập.

4.- Ðể biến tri tham, này các Tỷ-kheo, ... để biến tận, để đoạn tận, để trừ diệt, để biến diệt, để ly tham, để đoạn diệt, để xả bỏ, để từ bỏ tham, hai pháp này cần phải tu tập. Thế nào là hai? Chỉ và Quán ...

 

232-246. ‘‘Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa, bhikkhave, abhiññāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, abhiññā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, pariññāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, pariññā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, parikkhayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa , bhikkhave, parikkhayāya ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, pahānāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, pahānā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, khayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, khayā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, vayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, vayā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, virāgāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, virāgā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, nirodhāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, nirodhā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, cāgāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, cāgā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, paṭinissaggāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, paṭinissaggāya ime dve dhammā bhāvetabbā’’ti.

(Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.) [( ) etthantare pāṭho sī. syā. kaṃ. pī. potthakesu natthi]

Rāgapeyyālaṃ niṭṭhitaṃ.

Dukanipātapāḷi niṭṭhitā.

232-246.Thambhassāti kodhamānavasena thaddhabhāvassa. Sārabbhassāti kāraṇuttariyalakkhaṇassa sārabbhassa. Mānassāti navavidhamānassa. Atimānassāti atikkamitvā maññanamānassa. Madassāti majjanākāramadassa. Pamādassāti sativippavāsassa, pañcasu kāmaguṇesu cittavossaggassa. Sesaṃ sabbattha uttānatthamevāti.

Rāgapeyyālaṃ niṭṭhitaṃ.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Dukanipātassa saṃvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

 

5.- Ðể thắng tri ... để biến tri sân, si, phẫn nộ, hiềm hận, giả dối, não hại, tật đố, xan tham, man trá, phản trắc, cứng đầu, cuồng nhiệt, mạn, quá mạn, kiêu căng, phóng dật,... để biến tận, để đoạn tận, để trừ diệt, để biến diệt, để ly tham, để đoạn diệt, để xả bỏ, để từ bỏ sân ... phóng dật, hai pháp này cần phải tu tập. Thế nào là hai? Chỉ và Quán ... hai pháp này cần phải tu tập.

 

 

 Mục Lục Kinh Tăng Chi Bộ Pali- Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Nga Tuyet

Updated 14-5-2019