ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH 

 

CHÁNH KINH PALI

CHÚ GIẢI PALI

BẢN DỊCH VIỆT

Aṅguttaranikāyo

Aṅguttaranikāye

Tăng Chi Bộ

Aṭṭhakanipātapāḷi

Aṭṭhakanipāta-aṭṭhakathā

Chương VIII – Tám Pháp

10. Sāmaņņavaggo

10. Sāmaņņavaggo

X. Phẩm Một Số Nữ Cư Sĩ

91-116. Atha kho [ettha ‘‘atha kho’’ti ca, ‘‘upāsikā’’ti ca idaṃ aṭṭhakathāyameva dissati, na pāḷipotthakesu] bojjhā [bojjhaṅgā (ka. sī.)] upāsikā [ettha ‘‘atha kho’’ti ca, upāsikā’’ti ca idaṃ aṭṭhakathāyameva dissati, na pāḷipotthakesu], sirīmā, padumā, sutanā [sudhanā (sī. pī.), sudhammā (syā.)], manujā, uttarā, muttā, khemā, rucī [rūpī (sī. pī.)], cundī, bimbī, sumanā, mallikā , tissā, tissamātā [tissāya mātā (sī. pī.)], soṇā, soṇāya mātā [soṇamātā (syā.)], kāṇā, kāṇamātā [kāṇāya mātā (sī. pī.)], uttarā nandamātā, visākhā migāramātā, khujjuttarā upāsikā, sāmāvatī upāsikā, suppavāsā koliyadhītā [koḷiyadhītā (syā. pī.)], suppiyā upāsikā, nakulamātā gahapatānī.

 

91. Ito paraṃ atha kho bojjhā upāsikātiādīsu bojjhā upāsikā, sirimā upāsikā, padumā upāsikā, sutanā upāsikā, manujā upāsikā, uttarā upāsikā, muttā upāsikā, khemā upāsikā, rucī upāsikā, cundī rājakumārī, bimbī upāsikā, sumanā rājakumārī, mallikā devī , tissā upāsikā, tissāmātā upāsikā, soṇā upāsikā, soṇāya mātā upāsikā, kāṇā upāsikā, kāṇamātā upāsikā, uttarā nandamātā, visākhā migāramātā, khujjuttarā upāsikā, sāmāvatī upāsikā, suppavāsā koliyadhītā, suppiyā upāsikā, nakulamātā gahapatānīti imāsaṃ ettakānaṃ aṭṭhaṅgasamannāgataṃ uposathakammameva kathitaṃ. Icchantena vitthāretvā kathetabbaṃ. Sesaṃ sabbattha uttānatthamevāti.

 

(91) Một Số Nữ Cư Sĩ

Bojjhā, Sirimā, Padumā, Sudhanā, Manujā, Uttarā, Muttā, Khemā, Somā Rųpė, Cundė Bimbė, Sumanā, Mallikā, Tissā, mẹ của Tissā, Sonā, mẹ của Cunda Sonā, Kānā, mẹ của Kānā, Uttarā, mẹ của Nandā, Visākhā, mẹ của Migāra, nữ cư sĩ Khujjuttarā vā Sāmavatė, Suppavāsā, người thiếu nữ Koliya, nữ cư sĩ Suppiyā, nữ gia chủ mẹ của Nakula.

 

 

 

Mục Lục Kinh Tăng Chi Bộ Pali-Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Kiến

Updated 18-5-2019