ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

 

CHÁNH KINH PALI

CHÚ GIẢI PALI

BẢN DỊCH VIỆT

10. Cetasovinibandhasuttaṃ

82. ‘‘Pañcime , bhikkhave, cetasovinibandhā. Katame pañca? Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti…pe… ime kho, bhikkhave, pañca cetasovinibandhā.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya cattāro sammappadhānā bhāvetabbā . Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati . Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbā’’ti. Dasamaṃ.

Sammappadhānavaggo tatiyo.

 

(I-X) (82 - 92) Bốn Như Ý Túc

(Giống như phẩm Bốn niệm xứ trước, chỉ khác ở đây Bốn như ý túc thế cho Bốn niệm xứ ở trên, và Bốn như ý túc được diễn tả như sau).

Thế nào là bốn?

- Ở đây, này các Tỷ-kheo, Tỷ-kheo tu tập như ý túc câu hữu với Dục định tinh cần hành.... câu hữu với Tinh tấn định tinh cần hành,... câu hữu với Tâm định tinh cần hành,... câu hữu với Tư duy định tinh cần hành.

 

(9) 4. Iddhipādavaggo

1. Sikkhasuttaṃ

83. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto…pe… surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro iddhipādā bhāvetabbā. Katame cattāro? Idha , bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā’’ti. Paṭhamaṃ.

 

 

84-91. (Yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbā.)

 

10. Cetasovinibandhasuttaṃ

92. ‘‘Pañcime , bhikkhave, cetasovinibandhā. Katame pañca? Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti…pe… ime kho, bhikkhave, pañca cetasovinibandhā.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā’’ti. Dasamaṃ.

Iddhipādavaggo catuttho.

Yatheva satipaṭṭhānā, padhānā caturopi ca;

Cattāro iddhipādā ca, tatheva sampayojayeti.

 

 

 

Mục Lục Kinh Tăng Chi Bộ Pali-Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Tuyết Nga

Updated 28-12-2019