ANGUTTARA NIKAYA – TĂNG CHI BỘ KINH

 

CHÁNH KINH PALI

CHÚ GIẢI PALI

BẢN DỊCH VIỆT

(20) 5. Aparapuggalavaggo

 

XX. Phẩm Các Hạng Người

Nasevitabbādisuttāni

 

(I) (199) Không Nên Thân Cận

199. ‘‘Dasahi , bhikkhave, dhammehi samannāgato puggalo na sevitabbo. Katamehi dasahi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo na sevitabbo.

‘‘Dasahi, bhikkhave, dhammehi samannāgato puggalo sevitabbo. Katamehi dasahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo sevitabbo’’.

200-209. ‘‘Dasahi, bhikkhave, dhammehi samannāgato puggalo na bhajitabbo…pe… bhajitabbo… na payirupāsitabbo… payirupāsitabbo… na pujjo hoti… pujjo hoti… na pāsaṃso hoti… pāsaṃso hoti… agāravo hoti… gāravo hoti… appatisso hoti… sappatisso hoti… na ārādhako hoti… ārādhako hoti… na visujjhati… visujjhati… mānaṃ nādhibhoti [nābhibhoti (sī.) a. ni. 10.156-166] … mānaṃ adhibhoti… paññāya na vaḍḍhati… paññāya vaḍḍhati…pe….

210. ‘‘Dasahi , bhikkhave, dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati… bahuṃ puññaṃ pasavati. Katamehi dasahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti , kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti , abyāpannacitto hoti, sammādiṭṭhiko hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo bahuṃ puññaṃ pasavatī’’ti.

 

(Giống như phẩm XVI, kinh 155, 156-166 không nên thân cận...).

 

 

 

 

Mục Lục Kinh Tăng Chi Bộ Pali-Việt

 


 

Aṅguttaranikāya

 

Aṅguttaranikāya (aṭṭhakathā)

 

Kinh Tăng Chi Bộ

 


 


KINH ĐIỂN 
Home

 

Phân đoạn song ngữ: Tuyết Nga

Updated 28-12-2019