Namo tassa bhagavato arahato sammāsambuddhassa
Visuddhimagga-mahāṭīkā
(Dutiyo bhāgo)
12. Iddhividhaniddesavaṇṇanā
Abhiññākathāvaṇṇanā
365.
Saṃvaṇṇanāvasena anantarasamādhikathāya
āsannapaccakkhataṃ dīpento ‘‘ayaṃ
samādhibhāvanā’’ti āha. ‘‘Abhiññā sampādetuṃ yogo kātabbo’’ti
vatvā tattha payojanavisese dassetuṃ ‘‘evañhī’’tiādi
vuttaṃ. Kiñcāpi thiratarabhāvo, vipassanābhāvanāsukhatā ca
samādhibhāvanāya ānisaṃso eva, tathāpi pañca lokiyābhiññā
yathāvuttasamādhibhāvanāya ānisaṃsabhāvena pākaṭā paññātāti tāsaṃyeva
vasena yogino adhigatānisaṃsatā vuttā, cuddasadhā cittaparidamanena
thirataratā vuttā. Lokiyābhiññāsu vasībhāvopi samādhisseva vasībhāvo,
tathā ca ‘‘samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 3.5; 4.99;
5.1071; netti. 40; mi. pa. 2.1.14) vacanato ‘‘sukheneva
paññābhāvanaṃ sampādessatī’’ti vuttaṃ. Tasmāti
yasmā samādhibhāvanāya ānisaṃsalābho thirataratā, sukheneva ca
paññābhāvanā ijjhati, tasmā abhiññākathaṃ tāva ārabhissāma,
paññābhāvanāya okāse sampattepīti adhippāyo.
Bhagavatā pañca lokikābhiññā vuttāti sambandho. Na
catukkajjhānamattameva idha sāsane sampādetabbaṃ, napi
iddhividhañāṇameva, atha kho aññampi atthītiuttaruttaripaṇītapaṇītadhammadesanatthañca.
Iddhivikubbananti iddhisaṅkhātaṃ
pakativaṇṇajahanakiriyaṃ, idaṃ iddhīsu vikubbaniddhiyā padhānatāya
vuttaṃ, iddhiṃ vikubbanañcāti evaṃ vā attho daṭṭhabbo. Vikubbanassa
visuṃ gahaṇampi vuttakāraṇeneva daṭṭhabbaṃ. Ākāsakasiṇavasena
arūpasamāpattiyo na sambhavanti, ālokakasiṇañca odātakasiṇantogadhaṃ
katvā‘‘odātakasiṇapariyantesū’’ti
vuttaṃ kasiṇānulomādicittaparidamanavidhino adhippetattā,
ākāsanimmānādiatthaṃ pana tadubhayampi icchitabbameva. Aṭṭha
aṭṭhāti yathāvuttesu kasiṇesu ekekasmiṃ aṭṭha aṭṭha samāpattiyo. Kasiṇānulomatoti
kasiṇapaṭipāṭito, paṭipāṭi ca desanāvasena veditabbā. Jhānānulomo pana
paṭipattivasenapi. Ukkamanaṃ ukkantaṃ, ukkantameva ukkantikaṃ, jhānassa
ukkantikaṃ jhānukkantikaṃ, tato,
jhānalaṅghanatoti attho. Aṅgasaṅkantito aṅgātikkamato. Cittaṃ
paridametabbaṃ yadicchakaṃ
yatthicchakaṃ jhānānaṃ samāpajjanādisukhatthaṃ, tesaṃ ārammaṇānañca
sallakkhaṇatthaṃ. Evañhissa tattha visavitā samijjhatīti.
366.Jhānaṃ
samāpajjatīti kiṃ catubbidhampi jhānaṃ samāpajjati, udāhu
ekekanti? Kiñcettha yadi catubbidhampi samāpajjati, aṅgasaṅkantito
viseso na siyā, atha ekekaṃ ārammaṇasaṅkantito. Nāyaṃ doso ābhogavasena
tesaṃ visesasiddhito. Yadā hi kasiṇānulomameva ābhujitvā tattha tattha
kasiṇe jhānāni samāpajjati, na aṅgasaṅkantiṃ, tadā kasiṇānulomo. Yadā
pana aṅgasaṅkantiṃ ābhujitvā jhānāni samāpajjati, tadā aṅgasaṅkanti
veditabbā. Iminā nayena kasiṇānulomaārammaṇasaṅkantiādīnampi aññamaññaṃ
viseso veditabbo. Idaṃ kasiṇānulomaṃ nāma cittaparidamananti adhippāyo.
Tathevāti ‘‘paṭipāṭiyā
aṭṭhasu kasiṇesu satakkhattumpi sahassakkhattumpī’’ti etassa
upasaṃhārattho tathā-saddo. Paṭilomato cettha paṭipāṭi. Tenāha ‘‘paṭilomakkamenā’’ti.
Ayañhettha attho – paṭhamaṃ odātakasiṇe jhānaṃ samāpajjati, tato
lohitakasiṇeti yāva pathavīkasiṇā vattabbā.
Punappunaṃ samāpajjananti
‘‘satakkhattuṃ sahassakkhattu’’nti vuttaṃ bahulākāramāha.
Tatthevāti pathavīkasiṇeyeva. Tatoti
pacchā tatiyajjhānato vuṭṭhānantarakālaṃ. Tadevāti
pathavīkasiṇameva. Tato
ākiñcaññāyatananti tato pathavīkasiṇugghāṭimākāse
pavattitaākāsānañcāyatanasamāpattito vuṭṭhāya viññāṇañcāyatanaṃ
amanasikaritvā taṃ laṅghitvā yathāvuttaākāsānañcāyatanaviññāṇassa abhāve
pavattitaṃ ākiñcaññāyatanaṃ samāpajjati.
Pathavīkasiṇugghāṭimākāsakasiṇaṃ pathavīkasiṇapakkhikameva hotīti vuttaṃ‘‘kasiṇaṃ
anukkamitvā’’ti. Atha vā aṭṭhasu kasiṇesu kassaci ukkamanaṃ idha
kasiṇukkantikaṃ nāmāti āha ‘‘kasiṇaṃ
anukkamitvā’’ti. Jhānukkantikanti
ettha icchitaṃ avadhāraṇena nivattetabbaṃ, ukkamanassa ca sarūpaṃ
dassetuṃ ‘‘evaṃ kasiṇa’’ntiādiṃ vatvā puna taṃ pakāraṃ saha nissayena
sesakasiṇesu atidisanto ‘‘evaṃ
āpokasiṇādi…pe… kātabbā’’ti āha. Tenāha ‘‘iminā
nayenā’’tiādi. Yathā paṭhamajjhānamūlakaṃ pathavīkasiṇādīsu
jhānukkantikaṃ dassitaṃ, evaṃ dutiyajjhānādimūlakampi taṃ yathārahaṃ
dassetabbaṃ.
Tadevāti
paṭhamajjhānameva. Kasiṇukkantikepi āpokasiṇādimūlikā yojanā
vuttanayeneva kātabbā, tathā yathārahaṃ dutiyajjhānādimūlikā.
Lohitakasiṇato
ākiñcaññāyatananti lohitakasiṇaṃ āvajjento abhimukhaṃ katvā tassa
ugghāṭanena upaṭṭhite kasiṇugghāṭimākāse amanasikārena
ākāsānañcāyatanajjhānaṃ samāpajjitvā tattha pubbe pavattaviññāṇassa
apagamaṃ ārammaṇaṃ katvā ākiñcaññāyatanaṃ samāpajjati.
Itaresanti
avasiṭṭharūpāvacarajjhānānaṃ. Na hi arūpajjhānesu aṅgasaṅkanti atthi,
nāpi tāni pathavīkasiṇe
pavattanti. Yaṃ pana aṅgārammaṇasaṅkantivacane ‘‘nīlakasiṇaṃ ugghāṭetvā
ākāsānañcāyatana’’ntiādi vuttaṃ, taṃ yathālābhavasena vuttaṃ, pariyāyena
vāti daṭṭhabbaṃ. Nippariyāyato pana yathā aṅgasaṅkanti rūpajjhānesu eva
labbhati, evaṃ arūpajjhānesu eva ārammaṇasaṅkanti. Tassa tasseva hi
jhānassa ārammaṇantare pavatti ārammaṇasaṅkanti.
Tenāha ‘‘sabbakasiṇesu
ekasseva jhānassa samāpajjanaṃ ārammaṇasaṅkantikaṃ nāmā’’ti.
Yathā pana
‘‘sabbakasiṇesū’’ti iminā ākāsaviññāṇakasiṇānampi saṅgaho hotīti na
sakkā vattuṃ idha aṭṭhannaṃyeva kasiṇānaṃ adhigatattā, evaṃ sabbampi
arūpajjhānaṃ ‘‘ekaṃ jhāna’’nti na sakkā vattuṃ aṭṭhannaṃ samāpattīnaṃ
vasena cittaparidamanassa icchitattā. Tasmā āruppajjhānānaṃ vasena
aṅgārammaṇasaṅkanti pariyāyena vuttāti veditabbaṃ. Tathā hi
pītakasiṇugghāṭimākāse yaṃ paṭhamāruppaviññāṇaṃ, tadārammaṇaṃ
viññāṇañcāyatanaṃ sandhāyāha ‘‘pītakasiṇato
viññāṇañcāyatanaṃ samāpajjitvā’’ti. Iminā nayena sesadvayepi
attho veditabbo. Ekantarikavasenāti
aññattho antara-saddo. Antarameva antarikaṃ, ekajjhaṃ antarikaṃ
etasminti ekantarikaṃ, jhānasamāpajjanaṃ, tassa vasena. Yathā aṅgānaṃ,
ārammaṇassa ca ekajjhaṃ aññathā viseso hoti, tathā samāpajjanavasenāti.
So pana viseso heṭṭhimānaṃ tesaṃ aṅgārammaṇānaṃ samatikkamanavasena
hotīti vuttaṃ‘‘ekantarikavasena
aṅgānañca ārammaṇānañca saṅkamana’’nti. ‘‘Idaṃ jhānaṃ
pañcaṅgika’’ntiādinā aṅgesu, ‘‘idaṃ pathavīkasiṇa’’ntiādinā ārammaṇesu
ca vavatthāpitesu ekajjhaṃ tesaṃ vavatthāpane na koci viseso atthīti
aṭṭhakathāsu ayaṃ vidhi nābhato. Evañca katvā jhānukkantikādīsu
paṭilomakkamena, anulomapaṭilomakkamena ca ekantarikabhāvena
labbhamānampi jhānādīnaṃ ukkamanaṃ na uddhaṭaṃ, tehi nayehi vināpi
cittaparidamanaṃ ijjhatīti papañcaparihāratthaṃ vā te aṭṭhakathāsu
anāgatāti daṭṭhabbaṃ.
367.Abhāvitabhāvano jhānābhiññāsu
akatādhikāro. Tattha upanissayarahitopīti keci. Ādibhūtaṃ yogakammaṃ
ādikammaṃ, taṃ etassa atthīti ādikammiko, pubbe
akataparicayo bhāvanaṃ anuyuñjanto. Tenāha ‘‘yogāvacaro’’ti. Kasiṇaparikammampi
bhāroti dosavivajjanādividhinā kasiṇamaṇḍale paṭipatti yāva
uggahanimittuppatti kasiṇaparikammaṃ, tampi nāma bhāro, pageva
iddhivikubbanāti adhippāyo. Nimittuppādananti
paṭibhāganimittuppādanaṃ . Taṃ
vaḍḍhetvāti taṃ nimittaṃ, bhāvanañca vaḍḍhetvā. Na hi bhāvanāya
vināva nimittavaḍḍhanaṃ labbhati. Keci upacārasamādhiṃ labhitvā
appanāsamādhiṃ adhigantuṃ na sakkonti, tādisāpi bahū hontevāti āha ‘‘appanādhigamo
bhāro’’ti.Appanādhigamoti
vā aṭṭhannaṃ samāpattīnaṃ adhigamamāha. Aññova samāpattīnaṃ upanissayo ,
añño abhiññānanti āha ‘‘paridamitacittassāpi
iddhivikubbanaṃ nāma bhāro’’ti. Khippaṃ nisanti nisāmanaṃ
jhānacakkhunā pathavīkasiṇādijhānārammaṇassa dassanaṃ etassāti
khippanisanti, sīghataraṃ jhānaṃ samāpajjitā, tassa bhāvokhippanisantibhāvo.
Ambatarunicitaṃ mahāmahindattherādīhi otiṇṇaṭṭhānaṃtherambatthalaṃ.
Yathā paṭipakkhavijayāya yodhājīvā nimmalameva asitomarādiṃ gahetvā
vicaranti, evaṃ bhikkhunāpi kilesavijayāya nimmalāva jhānābhiññā
vaḷañjitabbāti imamatthaṃ dassetuṃ ‘‘tasmā’’tiādi
vuttaṃ.
Patiṭṭhābhāvoti idha
parassa upaddavūpasamanaṃ adhippetaṃ. Taṃ hi khippanisantibhāvatopi
garutaraṃ accāyikakiccasādhanavasena vidhātabbato
durabhisambhavatarattā. Taṃ pana rakkhitattheranidassaneneva
siddhampi tato garutarena aṅgāravassaparittāṇena vibhāvetuṃ ‘‘giribhaṇḍavāhanapūjāya…pe…
thero viyā’’ti āha.Giribhaṇḍavāhanapūjā nāma
cetiyagirimādiṃ katvā sakaladīpe, samudde ca yāva yojanā mahatī
dīpapūjā. Pathaviṃ
māpetvāti mārena pavattitaṃ aṅgāravassaṃ phuliṅgamattenapi yāva
manusse na pāpuṇāti, tāvadeva ākāse pathaviṃ nimminitvā.
Balavapubbayogānanti
garutarūpanissayānaṃ, iddhividhādīnaṃ hetubhūtamahābhinīhārānanti attho. Aggasāvakādīnanti ādi-saddena
ekacce mahāsāvake saṅgaṇhāti. Bhāvanānukkamo yathāvuttaṃ
cittaparidamanaṃ. Paṭisambhidādīti ādi-saddena
ṭhānāṭhānañāṇādīnampi saṅgaho veditabbo, na sesābhiññānameva.
Sāvakānampi hi ṭhānāṭhānañāṇādīni padesavasena ijjhanti. Tasmāti
yasmā pubbahetusampannasseva yathāvuttaṃ bhāvanānukkamaṃ vinā abhiññāyo
ijjhanti, na itarassa, tasmā.Aggidhamanādīhīti
aggimhi tāpanakoṭṭanādīhi. Yathā
cāti ca-saddena
lākhākārādīnaṃ lākhākoṭṭanādiṃ avuttampi saṅgaṇhāti. Chanda…pe…
vasenāti ‘‘chandavato ce abhiññā sijjhati, mayhampi sijjhatī’’ti
kattukamyatāchandaṃ sīsaṃ dhuraṃ jeṭṭhaṃ pubbaṅgamaṃ katvā, chandaṃ vā
uppādetvā taṃ bhāvanāya mukhaṃ katvā jhānassa samāpajjanavasena.
Esevanayo sesesupi. ‘‘Āvajjanādivasībhāvavasenā’’ti
idaṃ aṭṭhasupi samāpattīsu sātisayaṃ vasībhāvāpādanaṃ sandhāya vuttaṃ.
Tañca kho ādikammikavasena, na katādhikāravasenāti
āha ‘‘pubbahetu…pe…
vaṭṭatī’’ti. Pubbahetusampannassa hi yaṃ jhānaṃ pādakaṃ katvā
abhiññā nibbattetabbā, tattheva sātisayaṃ ciṇṇavasitāpi icchitabbā, na
sabbatthevāti adhippāyo. ‘‘Catutthajjhānamatte ciṇṇavasinā’’ti vacanato
arūpasamāpattiyo vināpi abhiññā ijjhantīti vadanti. Tampi yadi
pubbahetusampannassa vasena vuttaṃ, yuttameva. Athetarassa, tesaṃ
matimattaṃ. Yathāti
yena pakārena yena vidhinā. Etthāti
etasmiṃ iddhividhanipphādane.
368.Tatrāti
ca tadeva paccāmasati. Pāḷinayānusārenevāti
pāḷigatiyā anusaraṇeneva, pāṭhasaṃvaṇṇanānukkamenevāti attho.
‘‘Catutthajjhānaṃ upasampajja viharatī’’ti vatvā ‘‘so’’ti vuttattā āha ‘‘adhigatacatutthajjhāno
yogī’’ti. ‘‘Evaṃ samāhite’’ti ettha evaṃ-saddo
heṭṭhājhānattayādhigamapaṭipāṭisiddhassa catutthajjhānasamādhānassa
nidassanatthoti āha‘‘evanti
catutthajjhānakkamanidassanameta’’nti, catutthajjhānassa, tassa
ca adhigamakkamassa nidassanaṃ. Yena samādhānānukkamena
catutthajjhānasamādhi laddho, tadubhayanidassananti attho. Tenāha ‘‘iminā…pe…
vuttaṃ hotī’’ti. Yadipi ‘‘eva’’nti idaṃ āgamanasamādhinā saddhiṃ
catutthajjhānasamādhānaṃ dīpeti. Satipārisuddhisamādhi eva pana iddhiyā
adhiṭṭhānabhāvato padhānanti āha ‘‘catutthajjhānasamādhinā
samāhite’’ti.Upekkhāsatipārisuddhibhāvenāti
upekkhāya janitasatipārisuddhisabbhāvena.
Sabbapaccanīkadhammūpakkilesaparisuddhāya hi paccanīkasamanepi
abyāvaṭāya pārisuddhiupekkhāya vattamānāya catutthajjhānaṃ,
taṃsampayuttadhammā ca suparisuddhā, suvisadā ca honti, satisīsena pana
tattha desanā katāti āha ‘‘upekkhāsatipārisuddhibhāvena
parisuddhe’’ti. Parisuddhiyā eva paccayavisesena pavattiviseso
pariyodātatā sudhantasuvaṇṇassa nighaṃsanena pabhassaratā viyāti āha ‘‘parisuddhattāyeva
pariyodāte, pabhassareti vuttaṃ hotī’’ti.
Sukhādīnaṃ paccayānaṃ
ghātenāti sukhasomanassānaṃ, dukkhadomanassānañca yathākkamaṃ
rāgadosapaccayānaṃ vikkhambhanena. ‘‘Sukhaṃ somanassassa paccayo,
somanassaṃ rāgassa, dukkhaṃ domanassassā’’ti hi vuttaṃ. Yathā rāgādayo
cetaso malāsucibhāvena ‘‘aṅgaṇānī’’ti vuccanti, evaṃ upagantvā kilesanaṭṭhena
upakkilesāti āha‘‘anaṅgaṇattāyeva
vigatūpakkilese’’ti. Tenāha ‘‘aṅgaṇena
hi taṃ cittaṃ upakkilissatī’’ti, vibādhīyati upatāpīyatīti attho. Subhāvitattāti
paguṇabhāvāpādanena suṭṭhu bhāvitattā. Tenāha ‘‘vasībhāvappatte’’ti,
āvajjanādinā pañcadhā, cuddasavidhena vā paridamanena vasavattitaṃ
upagateti attho. Vase
vattamānaṃ hi cittaṃpaguṇabhāvāpattiyā suparimadditaṃ viya
cammaṃ, suparikammakatā viya ca lākhā mudunti
vuccati. Kammakkhameti vikubbanādiiddhikammakkhame. Tañca
ubhayanti mudutākammaniyadvayaṃ.
Nāhantiādīsu na-kāro
paṭisedhattho. Ahanti
satthā attānaṃ niddisati. Bhikkhaveti
bhikkhū ālapati. Aññanti
idāni vuccamānacittato aññaṃ. Ekadhammampīti
ekampi sabhāvadhammaṃ na samanupassāmīti sambandho. Ayaṃ hettha attho –
ahaṃ, bhikkhave, sabbaññutaññāṇena olokentopi aññaṃ ekadhammampi na
samanupassāmi. Yaṃvasībhāvāpādanena bhāvitaṃ, tathā
punappunaṃ karaṇena bahulīkataṃ, evaṃ
savisesamudubhāvappattiyā muduṃ, kammakkhamatāya kammaniyañca
hoti. Yathayidaṃ
cittanti attano, tesañca paccakkhatāya evamāhāti. Yathā
yathāvuttā parisuddhatādayo na vigacchanti, evaṃ subhāvitaṃ cittaṃ.
Tattha avaṭṭhitaṃ idha ‘‘ṭhitaṃ, āneñjappatta’’nti ca vuttanti āha ‘‘etesu
parisuddhatādīsu ṭhitattā ṭhite, ṭhitattāyeva āneñjappatte’’ti.
Yathā mudukammaññatā vasībhāvappattiyā lakkhīyanti, evaṃ
vasībhāvappattipi mudukammaññatāhi lakkhīyatīti, mudukammaññabhāvena vā
attano vase ṭhitattā ‘‘ṭhite’’ti vuttaṃ. Yathā hi kāraṇena phalaṃ
niddharīyati, evaṃ phalenāpi kāraṇaṃ niddharīyatīti niccalabhāvena
avaṭṭhānaṃ āneñjappatti. Sā ca sampayuttadhammesu thirabhāvena,
paṭipakkhehi akammaniyatāya ca sambhavantī saddhādibalānaṃ ānubhāvena
hotīti ‘‘saddhādīhi pariggahitattā āneñjappatte’’ti saṅkhepato
vuttamatthaṃ vivarituṃ ‘‘saddhāpariggahitaṃ
hī’’tiādi vuttaṃ. Tatthasaddhāpariggahitanti
evaṃ subhāvitaṃ vasībhāvappattaṃ etaṃ cittaṃ ekaṃsena
abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya saṃvattatīti
evaṃ pavattāya saddhāya pariggahitaṃ yathāvuttasaddhābalena
upatthambhitaṃ. Assaddhiyenāti
tappaṭipakkhena assaddhiyena hetunā na iñjati na calati na kampati,
aññadatthu upari visesāvahabhāveneva tiṭṭhati. Vīriyapariggahitantiādīsupi iminā
nayena attho veditabbo. Ayaṃ pana viseso – vīriyapariggahitanti
vasībhāvāpādanaparidamanasādhanena vīriyena upatthambhitaṃ. Satipariggahitanti
yathāvutte bhāvanābahulīkāre asammosasādhikāya, kusalānañca dhammānaṃ
gatiyo samannesamānāya satiyā upatthambhitaṃ.Samādhipariggahitanti
tattheva avikkhepasādhanena samādhānena upatthambhitaṃ.Paññāpariggahitanti
tassā eva bhāvanāya upakārānupakāradhammānaṃ pajānanalakkhaṇāya paññāya
upatthambhitaṃ. Obhāsagatanti
ñāṇobhāsasahagataṃ. Obhāsabhūtena hi yathāvuttasamādhānasaṃvaddhitena
ñāṇena saṃkilesapakkhaṃ yāthāvato passanto tato utrasanto ottappanto taṃ
adhibhavati, na tena abhibhūyati. Tenāha ‘‘kilesandhakārena
na iñjatī’’ti. Etena ñāṇapariggahitaṃ hirottappabalaṃ dasseti.
Aṭṭhaṅgasamannāgatanti
catutthajjhānasamādhinā samāhitatā, parisuddhatā, pariyodātatā,
anaṅgaṇatā, vigatūpakkilesatā, mudubhāvo, kammaniyatā, āneñjappattiyā
ṭhitatā, samāhitassa vā cittassa imāni aṅgānīti ‘‘samāhite’’ti imaṃ
aṅgabhāvena aggahetvā ṭhitiāneñjappattiyo visuṃ gahetvā imehi aṭṭhahi
aṅgehi samannāgataṃ. Abhinīhārakkhamanti
iddhividhādiatthaṃ abhinīhārakkhamaṃ tadabhimukhaṃ karaṇayoggaṃ. Tenāha‘‘abhiññāsacchikaraṇīyānaṃ
dhammānaṃ abhiññāsacchikiriyāyā’’ti.
Kāmaṃ nīvaraṇāni vikkhambhetvā eva paṭhamajjhānasamadhigamo, vitakkādike
vūpasame eva ca dutiyajjhānādisamadhigamo, tathāpi na tathā tehi
dūrībhūtā apetā vā yathā catutthajjhānato, cetaso
malīnabhāvasaṅkhātauppilābhogakarehi nīvaraṇādīhi suṭṭhu vimuttiyā tassa
parisuddhi, pariyodātatā ca yuttāti āha ‘‘nīvaraṇa…pe…
pariyodāte’’ti.Jhānapaṭilābhapaccayānanti
jhānapaṭilābhahetukānaṃ jhānapaṭilābhaṃ nissāya uppajjanakānaṃ. Pāpakānanti
lāmakānaṃ. Icchāvacarānanti
icchāya avacarānaṃ icchāvasena otiṇṇānaṃ ‘‘aho vata mameva satthā
paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ
deseyyā’’tiādinayappavattānaṃ mānamāyāsāṭheyyādīnaṃ. Abhijjhādīnanti ādi-saddenāpi
tesaṃyeva saṅgaho. Abhijjhā cettha paṭhamajjhānena avikkhambhaneyyā,
mānādayo ca tadekaṭṭhā daṭṭhabbā ‘‘jhānapaṭilābhapaccayāna’’nti
anuvattamānattā. Vikkhambhaneyyā pana nīvaraṇaggahaṇeneva gahitā, kathaṃ
pana paṭhamajjhānena avikkhambhaneyyā idha vigacchantīti? ‘‘Sabbe kusalā
dhammā sabbākusalānaṃ paṭipakkhā’’ti sallekhapaṭipattivasena evaṃ vuttaṃ
jhānassa aparāmaṭṭhabhāvadassanato. Ye panettha ‘‘icchāvacarānaṃ
abhijjhādīna’’nti imehi padehi kopaapaccayakaāmarāgabyāpādādayo gahitāti
adhippāyena ‘‘jhānapaṭilābhapaccayāna’’nti pāṭhaṃ paṭikkhipitvā
‘‘jhānapaṭilābhapaccanīkāna’’nti pāṭhoti
vadanti, taṃ tesaṃ matimattaṃ tathā pāṭhasseva abhāvato.
Jhānapaṭilābhapaccanīkā ca nīvaraṇā ceva tadekaṭṭhā ca tesaṃ dūrībhāvaṃ
vatvā puna abhāvavigamacodanāya ayujjamānattā. Nanu ca anaṅgaṇasutta- (ma.
ni. 1.57 ādayo) vatthasuttesu (ma.
ni. 1.70 ādayo) ayamattho na labbhati, oḷārikānaṃyeva pāpadhammānaṃ
tattha adhippetattā? Saccametaṃ, idha pana adhigatacatutthajjhānassa
vasena vuttattā sukhumāyeva te gahitā, aṅgaṇūpakkilesatāsāmaññena
panettha suttānaṃ apadisanaṃ. Tathā hi ‘‘suttānusārenā’’ti
vuttaṃ, na pana suttavasenāti. Avassaṃ ce tamevaṃ sampaṭicchitabbaṃ
adhigatajjhānānampi kesañci icchāvacarānaṃ pavattisabbhāvato.
Iddhipādabhāvūpagamenāti
iddhiyā pādakabhāvassa padaṭṭhānabhāvassa upagamanena. Bhāvanāpāripūriyāti
ito paraṃ kattabbassa abhāvavasena abhinīhārakkhamabhāvanāya
paripuṇṇattā. Paṇītabhāvūpagamenāti
tato eva padhānabhāvaṃ nītatāya uttamaṭṭhena, atittikaraṭṭhena ca
paṇītabhāvassa upagamanena. Ubhayañcetaṃ ṭhitiyā kāraṇavacanaṃ
paripuṇṇāya bhāvanāya paṇītabhāvappattiyā ‘‘ṭhite’’ti.‘‘Āneñjappatte’’ti
idaṃ ṭhitiyā visesanaṃ. Tenāha ‘‘yathā
āneñjappattaṃ hoti, evaṃ ṭhite’’ti. Imasmiṃ pakkhe ‘‘ṭhite
āneñjappatte’’ti ubhayamekaṃ aṅgaṃ, ‘‘samāhite’’ti pana idampi
ekamaṅgaṃ. Tenevassa paṭhamavikappato visesaṃ sandhāyāha ‘‘evampi
aṭṭhaṅgasamannāgata’’nti.
Dasaiddhikathāvaṇṇanā
369.Nipphattiatthenāti
sijjhanaṭṭhena. Paṭilābhaṭṭhenāti
pāpuṇanaṭṭhena. Tanti
kāmitaṃ vatthuṃ. Samijjhatīti
nipphajjati. Pabbajjaṃ ādiṃ katvā yāva jhānamaggā idhanekkhammaṃ.
Ijjhatīti pāpuṇīyati. Paṭiharatīti
pāṭihāriyanti yasmā paṭipakkhaṃ harati apaneti, tasmā
pāṭihāriyaṃ. Attano paṭipakkhaṃ haratīti paṭihāriyaṃ, nekkhammādi,
paṭihāriyameva pāṭihāriyaṃ, yathā ‘‘vekataṃ, vesama’’nti ca.
Ijjhanaṭṭhenāti
nipphajjanaṭṭhena. Upāyasampadāyāti
sampannaupāyassa, ñāyārambhassāti attho. Ijjhatīti
pasaveti. Sīlavāti
ācārasīlena sīlavā. Kalyāṇadhammoti
dasakusalakammapathavasena sundaradhammo.
Sīlasampattiyā vā sīlavā.
Dānādisesapuññakiriyavatthuvasena kalyāṇadhammo.
Paṇidahissatīti patthessati.
Ijjhantīti
vaḍḍhanti, ukkaṃsaṃ pāpuṇantīti attho.
Sātisayanipphajjanapaṭilābhasijjhanabuddhiatthe hi iddhi vuttā. Sā
dasavidhāti sabbā iddhiyo ānetvā atthuddhāravasena idhādhippetaṃ
iddhiṃ dassetuṃ vuttaṃ. Bahubhāvādikassa adhiṭṭhānaṃ adhiṭṭhahanaṃ
etissā atthīti adhiṭṭhānā.
Vividhaṃ rūpanimmānasaṅkhātaṃ kubbanaṃ etissā atthīti vikubbanā.
Manomayāti jhānamanena nibbattibhāvato manomayā. Ñāṇassa vipphāro
vegāyitattaṃ etissā atthīti ñāṇavipphārā.
Ariyānaṃ ayanti ariyā.
Yato kutoci kammavipākato jātā iddhi kammavipākajā.
Sātisayapuññanibbattā iddhi puññavato
iddhi. Kammavipākajā iddhi jātito paṭṭhāya hoti, itarā yadā tadā
puññassa vipaccanakāleti evaṃ vā imāsaṃ viseso veditabbo.
Āthabbanavijjābhinibbattā vijjāmayā.
Sammāpayogoupāyapayogo ñāyārambho.
370.Pakatiyā
ekoti sabhāvena eko. Bahukanti
bahuṃ. Tena aggahitaparicchedaṃ adhiṭṭhātabbassa anekabhāvaṃ dassetvā
puna paricchedato dassetuṃ ‘‘sataṃ
vā’’tiādi vuttaṃ.Āvajjatīti
parikammasaṅkhātena ābhogena ābhujati bhāvirūpe tena
parikammamanasikārena manasi karoti. Ñāṇena
adhiṭṭhātīti tathā parikammaṃ katvā abhiññāñāṇena yathādhippete
bahuke adhiṭṭhāti, adhiṭṭhānacittena saheva bahubhāvāpattito
bahubhāvāpādakaṃ iddhividhañāṇaṃ pavattento ca tathā adhiṭṭhātīti
vuccati. Sesesupi eseva nayo. Evantipakārattho
evaṃ-saddo, tena sabbampi adhiṭṭhānappakāraṃ saṅgaṇhāti. Adhiṭṭhānavasenāti
‘‘ñāṇena adhiṭṭhātī’’ti (paṭi. ma. 3.10) evaṃ vuttaadhiṭṭhānavasena
nipphannattā.
371.Pakativaṇṇanti
pakatisaṇṭhānaṃ attano pākatikarūpaṃ.Pakativaṇṇavijahanavikāravasenāti
attano pakativaṇṇavijahanapubbakassa kumārakavaṇṇādivaṇṇavikārassa
vasena.
372.Imamhā
kāyāti paccakkhabhāvena ‘‘imamhā’’ti vuttā bhikkhussa karajakāyā. Aññaṃ
kāyanti aññaṃ iddhimayaṃ kāyaṃ. Tato eva iddhimayarūpavantatāya rūpiṃ.
Abhiññāmanenanibbattattā manomayaṃ.
Nipphattivasenāti nipphajjanavasena. Abhiññāñāṇassa hi yathā
manomayo kāyo nipphajjati, tathā pavatti manomayiddhi.
Eseva nayo sesesupi. Yadi evaṃ kathamayameva manomayiddhīti? Ruḷhīvesā
veditabbā yathā ‘‘manomayo attabhāvo’’ti, yathā vā ‘‘gosamaññā
visāṇādimati piṇḍe’’. Atha vā abbhantarato nikkhante, iddhimatā ca
ekantasadise imasmiṃ nimmāne supākaṭo manasā nibbattitabhāvoti yathā
sātisayo manomayavohāro, na tathā aññāsu adhiṭṭhānavikubbaniddhīsu
samaññantaravantāsūti veditabbaṃ.
373.Ñāṇuppattito
pubbe vāti arahattamaggañāṇuppattito pubbe vā vipassanākkhaṇe,
tatopi vā pubbe antimabhavikassa paṭisandhiggahaṇato paṭṭhāya. Pacchā
vā yāva
khandhaparinibbānā. Taṅkhaṇe
vā magguppattisamaye. Ñāṇānubhāvanibbatto
visesoti sūriyassa uṭṭhitaṭṭhāne, samantato ca
ālokakaraṇasamatthatā viya tasseva ñāṇassa ānubhāvena nibbatto sabbaso
pahātabbapahānabhāvetabbabhāvanāpāripūrisaṅkhāto viseso. Vatthūni pana
anantarāyatāvasena āgatāni. Aniccānupassanāyāti
saṅkhāre aniccato anupassantiyā balavavipassanāya. Āraddhavipassanassa
hi yathāvuttavipassanāya pavattikkhaṇe tato pubbe, pacchā ca
pakiṇṇakasammasanavāre niccasaññāya pahānaṭṭho ijjhati. Eseva nayo
sabbattha. Kāmaṃ ettakāya saṅkhepakathāyapi adhippetattho pakāsitova ,
vitthārakathāya pana vibhūtataro hotīti āha ‘‘vitthārena
kathetabba’’nti.
Gabbhagatassevāti
anādare sāmivacanaṃ. Vuttanayenāti
‘‘pacchimabhavikassā’’tiādinābākulattheravatthumhi
vuttanayena.
Dārubhāraṃ katvāti
dārubhāraṃ sakaṭe katvā, āropetvāti attho. Ossajjitvāti
chaḍḍetvā.Sakaṭamūleti
sakaṭasamīpe. Vāḷayakkhānucariteti
kururehi yakkhehi anuvicaritabbe. Yakkhapariggahitañhi rājagahanagaraṃ.
374.Samādhitoti
paṭhamajjhānādisamādhito. Pubbeti
upacārajjhānakkhaṇe. Pacchāti
samāpattiyā ciṇṇapariyante. Taṅkhaṇeti
samāpannakkhaṇe. Samathānubhāvanibbatto
visesoti tasmiṃ tasmiṃ jhāne
samādhitejena nibbatto
nīvaraṇavikkhambhanavitakkādisamatikkamasaññāvedayitanirodhaparissayasahanādiko
viseso.
Kapotakandarāyanti
evaṃnāmake araññavihāre. Juṇhāya
rattiyāti candālokavatiyā rattiyā. Navoropitehi
kesehīti itthambhūtalakkhaṇe karaṇavacanaṃ. Yassāti
pahārassa.Tassāti
yakkhassa. Khippanisantibhāvassa ukkaṃsagatattā thero tasmiṃ paharante
eva samāpattiṃ samāpajjīti āha ‘‘paharaṇasamaye
samāpattiṃ appesī’’ti. Pāḷiyaṃ pana ‘‘nisinno hoti aññataraṃ
samādhiṃ samāpajjitvā’’ti (udā. 34) vuttaṃ. Ime pana therā samāpattito
vuṭṭhānasamakālaṃ tena pahāro dinnoti vadanti.
Sañjīvattheranti
kakusandhassa bhagavato dutiyaṃ aggasāvakaṃ mahātheraṃ sandhāyāha. So hi
āyasmā araññādīsu yattha katthaci nisinno appakasireneva nirodhaṃ
samāpajjati, tasmā ekadivasaṃ aññatarasmiṃ rukkhamūle nirodhaṃ
samāpajji, taṃ sandhāya vuttaṃ ‘‘nirodhasamāpanna’’ntiādi.
Cīvare aṃsumattampi na jhāyittha, sarīre kā kathā. Teneva hi thero
‘‘sañjīvo’’ tveva paññāyittha. Ayamassāti
assa āyasmato sañjīvattherassa yo nirodhasamāpattiyaṃ
aggiparissayābhāvo, ayaṃ samādhivipphārā iddhīti
yojanā. Kathaṃ pana nirodhasamāpattiyaṃ samādhivipphārasambhavoti āha ‘‘anupubba…pe…
nibbattattā’’ti.
Paṭhamaṃ ṭhapitabhaṇḍakassāti
sabbapaṭhamaṃ ṭhapitabhaṇḍakassa. Tañhi gahaṇakāle sabbapacchimaṃ
gayhati. Kālaparicchedavasenāti
‘‘ettake kāle gate vuṭṭhahissāmī’’ti samāpattito pubbe
katakālaparicchedavasena. Bhītā
viraviṃsūti rattandhakāre rūpadassanena ‘‘pisāco uṭṭhahatī’’ti
maññamānā. Ettakehi nāma bhaṇḍakehi ajjhotthaṭo nibbikāro ‘‘aho
mahānubhāvo, aho vivekavāsī’’ti ca theragatena
pasādena.
Tattatelakaṭāhanti
ādhārasīsena ādheyyamāha, kaṭāhe tattatelaṃ kaṭāhena āsiñcīti adhippāyo. Vivaṭṭamānanti
katthacipi alagganavasena bhassantaṃ.
Saparivārāti pañcahi
itthisatehi saparivārā. Rājānaṃ
mettāya pharīti odissakamettāsamāpattiyā rājānaṃ
phusi. Khipitunti
vijjhituṃ. Oropetunti
sarasannāhaṃ paṭisaṃharituṃ.
375.Paṭikkūlādīsūti
aniṭṭhādīsu. Aniṭṭhaṃ hi paṭikkūlaṃ, amanuññampi ‘‘paṭikkūla’’nti
vuccati. Ādi-saddena
apaṭikkūlādiṃ saṅgaṇhāti. Tatthāti
paṭikkūlārammaṇe. Upekkhakoti
chaḷaṅgupekkhāya upekkhako. Tatthāti
paṭikkūlāpaṭikkūlabhede vatthusmiṃ. Satoti
sativepullappattiyā satimā. Sampajānoti
paññāvepullappattiyā sampajānakārī. Ayanti
ayaṃ paṭikkūlādivatthūsu apaṭikkūlasaññīvihārādikā khīṇāsavānaṃ
aggamaggādhigamasiddhā cittissariyatā. Tenāha ‘‘cetovasippattānaṃ…pe…
vuccatī’’ti.
Aniṭṭhe vatthusmiṃ sattasaññite mettāpharaṇaṃ
vā dhātuso
paccavekkhaṇāyadhātumanasikāraṃ
vā gūthādike
dhātumanasikāraṃ karontoti yojetabbaṃ.Apaṭikkūlasaññī
viharatīti hitesitāya, dhammasabhāvacintanāya ca na
paṭikkūlasaññī hutvā iriyāpathavihārena viharati. Iṭṭhe
vatthusmiṃ ñātimittādike.
Kesādiasucikoṭṭhāsamattamevātiasubhapharaṇaṃ
vā asubhamanasikāraṃ
vā. Tattha rūpadhammajātaṃ aniccanti
ādiattho iti-saddo, tasmā aniccadukkhānattavipariṇāmadhammoti
manasikāraṃ vā karontoti
yojanā.Paṭikkūlāpaṭikkūlesūti
iṭṭhāniṭṭhāni vatthūni ekajjhaṃ gahetvā vadati. Esa nayo itarattha. Yaṃ
vā sattānaṃ paṭhamaṃ paṭikkūlato upaṭṭhitameva pacchā apaṭikkūlato
upatiṭṭhati, yañca apaṭikkūlato upaṭṭhitameva pacchā paṭikkūlato
upatiṭṭhati, tadubhayepi khīṇāsavo sace ākaṅkhati, vuttanayena
apaṭikkūlasaññī vā vihareyya, paṭikkūlasaññī vāti ayamariyiddhi vuttā.
Cakkhunā rūpaṃ disvāti
kāraṇavasena ‘‘cakkhū’’ti laddhavohārena rūpadassanasamatthena
cakkhuviññāṇena, cakkhunā vā kāraṇabhūtena, dvārabhūtena vā rūpaṃ
passitvā. Neva
sumano hotīti gehassitasomanassassāyaṃ paṭikkhepo, na
nekkhammapakkhikāya kiriyāsomanassavedanāya. Chaḷaṅgupekkhanti
iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanalakkhaṇaṃ
chasu dvāresu pavattiyā ‘‘chaḷaṅgupekkhā’’ti laddhanāmaṃ
tatramajjhattupekkhaṃ. Yathāvuttamatthaṃ pāḷiyā samatthetuṃ ‘‘paṭisambhidāya’’ntiādi
vuttaṃ.
376.Pakkhīādīnanti ādi-saddena
devādīnaṃ saṅgaho. Vehāsagamanādikāti
pana ādi-saddena
cakkhuvisuddhiādiṃ saṅgaṇhāti. Kusalakammena nibbattitvāpi
akusalavipākānubhāvena sukhasamussayato vinipatitattā vinipātikānaṃ.
Jhānanti abhiññāpattaṃ jhānaṃ sandhāyāha. Vipassanāpi ukkaṃsagatā
ubbegapītisahitā ākāse laṅghāpanamattāpi hotīti vuttaṃ ‘‘vipassanaṃ
vā’’ti. ‘‘Paṭhamakappikāna’’nti
idaṃ ‘‘ekaccānaṃ manussāna’’nti imassa visesanaṃ daṭṭhabbaṃ. Evamādīnanti ādi-saddena
punabbasumātādīnaṃ saṅgaho daṭṭhabbo.
377.Vehāsanti
bhummatthe upayogavacanaṃ, accantasaṃyoge vā. Cakkavattī hi cakkaratanaṃ
purakkhatvā attano bhavanato abbhuggantvā ākāseneva sineruṃ padakkhiṇaṃ
katvā sakalacakkavāḷaṃ anusaṃyāyatīti. Assabandhāti
assapālā, ye assānaṃ yavadāyakā. Tathā gobandhā.
Cakkavattiādīnaṃ puññiddhiyā vitthāriyamānāya atipapañco hotīti
puññavato iddhiṃ lakkhaṇato dassentena ‘‘paripākaṃ gate puññasambhāre
ijjhanakaviseso’’ti vatvāpi
jotikādīnaṃ puññiddhiṃ ekadesena dassetuṃ ‘‘ettha
cā’’tiādi vuttaṃ. Tattha suvaṇṇapabbatoti
sabbasuvaṇṇamayo pabbato. Tassa kira gahitagahitaṭṭhāne odhi na
paññāyati. Ekasītāmatteti
ettha sītā nāma
kasanavasena naṅgalassa gatamaggo. Tumbaṃ nāma
āḷhakaṃ. Cuddasa
maggāti catuddasa kasanamaggā.
378.Vijjaṃ
parijapitvāti gandhārīvijjādikaṃ attano vijjaṃ katūpacāraṃ
parivattetvā mantapaṭhanakkamena paṭhitvā.
379.Sammāpayogenāti
upāyapayogena, yathā yathicchitatthasiddhi hoti, tathā
pavattitañāyārambhena. Tassa
tassa kammassāti yathādhippetassa nipphādetabbakammassa.Ettha
cāti ‘‘tattha tattha sammāpayogappaccayā ijjhanaṭṭhena iddhī’’ti
(paṭi. ma. 3.18) imissā dasamāya iddhiyā niddesepi. Purimapāḷisadisāvā’’ti
samādhivipphāraiddhiādīnaṃ niddesasadisāva. Sakaṭabyūhādikaraṇavasenāti
sakaṭabyūhacakkabyūhapadumabyūhādīnaṃ saṃvidhānavasena nibbattavisesoti sambandho.
Gaṇitagandhabbādi sippakammaṃ.
Sallakattakādi vejjakammaṃ.
Irubbedādīnaṃ tiṇṇaṃ
vedānaṃ.
‘‘Ekopi hutvā bahudhāva hotī’’tiādinā (dī. ni. 1.238; ma. ni. 1.147;
saṃ. ni. 5.834; paṭi. ma. 1.102; 3.10) adhiṭṭhāniddhiyā eva gahitattā
āha ‘‘adhiṭṭhānā
iddhiyeva āgatā’’ti. Imasmiṃ
panattheti imasmiṃ abhiññānisaṃsasaṅkhāte, iddhividhasaṅkhāte vā
atthe.
380.
‘‘Ekavidhena ñāṇavatthu’’ntiādīsu (vibha. 751) koṭṭhāsattho vidhasaddo,
‘‘vividhampi senābyūhaṃ dassetī’’tiādīsu (paṭi. ma. 3.13) vikappattho,
tadubhayampettha yujjatīti dassento āha ‘‘iddhividhāyāti
iddhikoṭṭhāsāya, iddhivikappāya vā’’ti. Iddhi hi abhiññāsu eko
koṭṭhāso, vakkhamānehi bhedehi anekappabhedā ca. Vuttappakāravasenāti
vuttassa cuddasappakārassa, cittaparidamanassa samāhitatādippakārassa ca
vasena. ‘‘Iddhividhāyā’’ti tadatthassa sampadānavacananti āha ‘‘iddhividhādhigamatthāyā’’ti. ‘‘Kasiṇārammaṇato
apanetvā’’ti idaṃ abhiññāpādakaparikammacittānaṃ samānasantānatāya
vuttaṃ, na parikammacittassa kasiṇārammaṇattā. Iddhividhābhimukhaṃ
pesetīti nipphādetabbassa iddhividhassa abhimukhabhāvena
pavatteti. Yaṃ hi ‘‘sataṃ homī’’tiādinā parikammacittassa pavattanaṃ,
tadevassa abhinīharaṇaṃ, iddhividhābhimukhapesanañca tatheva
iddhividhassa pavattanato abhininnāmanaṃ idha parikammacittassa
iddhividhe adhimuttīti āha‘‘adhigantabbaiddhipoṇaṃ
iddhipabbhāraṃ karotī’’ti. Idha paccanubhavanaphusanā
sacchikiriyāpattipariyāyā evāti dassento ‘‘pāpuṇātīti
attho’’ti āha. Assāti
iddhividhassa.
Ekopīti pi-saddo
vakkhamānaṃ bahubhāvaṃ upādāya sampiṇḍanattho. So hissa paṭiyogī ‘‘ekopi
hutvā bahudhā hoti, bahudhāpi hutvā eko hotī’’ti. So ca kho bahubhāvaṃ
nimminitvā ṭhitassa antarāva ekabhāvūpagamo. Yathākālaparicchedaṃ pana
saraseneva ekabhāvūpagamo idha nādhippeto aniddhinimmānabhāvato. Tampi
pubbe katakālaparicchedavasena siddhattā iddhānubhāvoyevāti keci.
Aṭṭhāne vāyaṃ pi-saddo,
eko hutvā bahudhāpi hoti, bahudhā hutvā ekopi hotīti sambandho. Imasmiṃ
pakkhe pi-saddo vakkhamānaṃ ekabhāvaṃ upādāya‘‘sampiṇḍanattho’’ti vatvā
‘‘so hī’’tiādi sabbaṃ yathārahaṃ vattabbaṃ. Bahubhāvanimmāne payojanaṃ
dassetuṃ ‘‘bahūnaṃ
santike’’tiādi vuttaṃ. Tattha bahūnaṃ
santiketi attanā nimmitānaṃ bahūnaṃ samīpe, tehi parivārito
hutvāti adhippāyo. Vā-saddo
avuttavikappattho, tena ‘‘dhammaṃ vā kathetukāmo’’ti evamādi saṅgayhati. ‘‘Ñāṇena
adhiṭṭhahanto evaṃ
hotī’’ti ānetvā sambandhitabbaṃ.
381. Bhavati
ettha iddhīti bhūmiyo, jhānāni. Etthāti
ca hetumhi bhummavacanaṃ. Vivekato jātā bhūmi vivekajabhūmi.
Vivekajaṃ hi paṭhamaṃ jhānaṃ nīvaraṇavivekasambhūtattā. Pītisukhabhūtā
bhūmi pītisukhabhūmi.
Dutiyajjhānañhi pītisukhabhūmibhūtañceva pītisukhasañjātañca
samādhivasena. Upari dvīsupi eseva nayo.Iddhilābhāyāti
iddhiyā adhigamāya. Iddhipaṭilābhāyāti
iddhiyā punappunaṃ labhamānāya, bahulīkaraṇāyāti attho. Iddhivikubbanatāyāti
iddhiyā vividharūpakāraṇāya, vikubbaniddhiyāti attho . Iddhivisavitāyāti
iddhiyā vividhānisaṃsapasavanāya. Iddhivasitāyāti
iddhiyā khippanisantiādibhāvāvahavasībhāvatthāya. Iddhivesārajjāyāti
iddhiyā paṭipakkhadūrībhāvena vigatasaṃkilesatāya suṭṭhu
visāradabhāvāya. Catutthajjhānaṃ tāva iddhiyā bhūmi hotu tattha
patiṭṭhāya nipphādetabbato, itarāni pana kathanti āha ‘‘ettha
cā’’tiādi. Tattha tīṇi jhānāni sambhārabhūmiyoti veditabbānīti
sambandho. Tatiyajjhāne sukhapharaṇena, paṭhamadutiyesu pītipharaṇena
sukhapharaṇena ca hetubhūtenāti yathārahavasena yojanā. Pharaṇaṃ cettha
jhānassa subhāvitabhāvena sātisayānaṃ pītisukhānaṃ vasena
jhānappaccayādinā sahajātanāmakāyassa paribrūhanaṃ, rūpakāyassa ca
taṃsamuṭṭhānehi paṇītarūpehi paripphuṭatā. Tenāha bhagavā ‘‘pītisukhena
abhisandeti parisandeti paripūreti parippharatī’’ti (dī. ni. 1.226; ma.
ni. 1.427). Sukhasaññanti
jhānasukhena sahagataṃ saññaṃ. Lahusaññanti
taṃsampayuttalahutāsahagataṃ saññaṃ. Okkamitvāti
anupavisitvā. Tesu hi jhānesu sātisayāya lahutāya sampayuttaṃ sukhaṃ
santānavasena pavattento yogī taṃ samokkanto viya hotīti evaṃ vuttaṃ.
Saññāsīsena niddeso. Jhānasampayuttā hi lahutā vināpi iddhiyā ākāsaṃ
laṅghāpanappamāṇappattā viya hoti. Lahubhāvaggahaṇeneva cettha
mudukammaññabhāvāpi gahitā eva. Tenāha ‘‘lahumudukammaññakāyo
hutvā’’ti.
Imināpariyāyenāti
tiṇṇaṃ jhānānaṃ samāpajjanena sukhalahubhāvappattanāmarūpakāyassa sati
cittaparidamane catutthaṃ jhānaṃ sukheneva iddhipaṭilābhāya saṃvattatīti
iminā pariyāyena. Pakatibhūmiyā hi adhiṭṭhānabhūtā sambhārabhūmiyo
pākārassa nemippadeso viyāti.
382.
Iddhipādaniddese cattāroti
gaṇanaparicchedo. Iddhipādāti
ettha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya
sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Paṭhamenatthena iddhi eva
pādoti iddhipādo, iddhikoṭṭhāsoti attho. Dutiyenatthena iddhiyā pādoti
iddhipādo. Pādoti
patiṭṭhā, adhigamūpāyoti attho. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ
pajjanti pāpuṇanti. Ayaṃ tāva aṭṭhakathānayo. Tattha iddhi-saddassa
paṭhamo kattuattho, dutiyo karaṇattho vutto.
Pāda-saddassa eko karaṇatthova. Pajjitabbāva iddhi vuttā, na ca
ijjhantī, pajjitabbā ca iddhi pajjanakaraṇena pādena samānādhikaraṇā
hotīti paṭhamena atthena ‘‘iddhi eva pādo iddhipādo’’ti na sakkā vattuṃ.
Tathā iddhikiriyākaraṇena sādhetabbāva vuddhisaṅkhātā iddhi
pajjanakiriyākaraṇena pajjitabbāti dvinnaṃ karaṇānaṃ na
asamānādhikaraṇatā sambhavatīti dutiyenatthena ‘‘iddhiyā pādo
iddhipādo’’ti ca na sakkā vattuṃ. Tasmā paṭhamenatthena
samānādhikaraṇasamāso, dutiyena sāmivacanasamāso na yujjatīti
paṭhamenatthena iddhiyā pādo iddhipādo, dutiyenatthena iddhi eva pādo
iddhipādoti samāso yutto, yathāvuttopi vā, pādassa
ijjhamānakoṭṭhāsaijjhanakaraṇūpāyabhāvato.
Pubbabhāgachandavasena chandahetuko.
Sampayuttachandavasena chandādhiko.
Pubbābhisaṅkhāravasena eva pana sahajātachandassāpi adhikatā veditabbā.
Atha vā ‘‘chandañce bhikkhu adhipatiṃ karitvā labhati samādhiṃ, labhati
cittassekaggataṃ, ayaṃ vuccati chandasamādhī’’ti imāya pāḷiyā
chandādhipatisamādhi chandasamādhīti
adhipati-saddalopaṃ katvā samāso vuttoti viññāyati.
Adhipatisaddatthadassanavasena panaaṭṭhakathāyaṃ ‘‘chandahetuko
chandādhiko vā samādhī’’ti vuttaṃ. Tenevāha ‘‘chandaṃ
adhipatiṃ karitvā’’tiādi. Padhānabhūtāti
vīriyabhūtāti keci vadanti. Saṅkhatasaṅkhāranivattanatthaṃ pana padhānaggahaṇaṃ.
Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbampi
vīriyaṃ. Tattha catukiccasādhakato aññassa nivattanatthaṃpadhānaggahaṇaṃ.
Padhānabhūtā seṭṭhabhūtāti
attho. Catubbidhassa pana vīriyassa adhippetattā bahuvacananiddeso. Yo
pana ‘‘iddhiyā pādo iddhipādo’’ti evaṃ samāsayojanāvasena pādassa
upāyatthataṃ gahetvā iddhipādattho vutto,
so paṭilābhapubbabhāgānaṃ kattukaraṇiddhibhāvaṃ
‘‘chandiddhipādo’’tiādinā (vibha. 457) vā abhidhamme āgatattā chandādīhi
iddhipādehi sādhetabbāya vuddhiyā kattiddhibhāvaṃ, chandādīnaṃ
karaṇiddhibhāvañca sandhāya vuttoti veditabbo.
Vīriyiddhipāde ‘‘vīriyasamādhipadhānasaṅkhārasamannāgata’’nti
dvikkhattuṃ vīriyaṃ āgataṃ. Tattha purimaṃ samādhivisesanaṃ
vīriyādhipati samādhi vīriyasamādhīti.
Dutiyaṃ samannāgamaṅgadassanaṃ. Dve eva hi sabbattha samannāgamaṅgāni
samādhi , padhānasaṅkhāro ca.
Chandādayo samādhivisesanāni, padhānasaṅkhāro pana padhānavacaneneva
visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa
vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva samannāgamaṅgavasena
padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto
hotīti. Yasmā pana chandādīhi visiṭṭho samādhi, tathā visiṭṭheneva ca
tena sampayutto padhānasaṅkhāro, sesadhammā ca, tasmā samādhivisesanānaṃ
vasena cattāro iddhipādā vuttā. Visesanabhāvo ca chandādīnaṃ
taṃtaṃavassayavasena hotīti.
Atha vātiādinā
nissayaṭṭhepi pāda-sadde upāyaṭṭhena chandādīnaṃ iddhipādatā vuttā.
Teneva abhidhamme uttaracūḷabhājanīye ‘‘cattāro iddhipādā
chandiddhipādo’’tiādinā (vibha. 457) chandādīnameva iddhipādatā vuttā.
Pañhāpucchake ca ‘‘cattāro iddhipādā idha bhikkhu
chandasamādhī’’tiādināva (vibha. 462) uddesaṃ katvāpi puna
chandādīnaṃyeva kusalādibhāvo vibhatto. Upāyiddhipādadassanatthameva hi
sutte, abhidhamme ca nissayiddhipādadassanaṃ kataṃ, aññathā catubbidhatā
na hotīti.
383.Chandādīni
aṭṭhāti chandasamādhi vīriyasamādhi cittasamādhi vīmaṃsāsamādhīti
evaṃ chandādīni aṭṭha. Kāmaṃ cettha catūsupi ṭhānesu samādhi samādhi
eva, tathāpi iddhiṃ uppādetukāmatāchandasahitova samādhi
iddhipaṭilābhāya saṃvattati, na kevalo. Evaṃ vīriyasamādhiādayopi. Tasmā
chandādisahitā ete cattāro ca samādhī, chandādayo ca cattāroti aṭṭha
pajjati iddhi etehi pāpuṇīyati, sayaṃ vā pajjanti iddhipaṭilābhāya
sampajjantīti padānīti
vuccanti. Tenāha ‘‘iddhipaṭilābhāya
saṃvattantī’’ti. Yaṃ pana pāḷiyaṃ ‘‘chando na samādhī’’tiādi, taṃ
yadipi chandādayo samādhisahitāva iddhiṃ nipphādenti, tathāpi visuṃnesaṃ
padabhāvadassanaṃ. Ekato
niyuttova, na ekeko
hutvāti adhippāyo. Niyuttovāti
sahito eva, na viyutto.
384.Anonatanti
na onataṃ, vīriyena paggahitattā alīnanti attho. Tenāha ‘‘kosajje
na iñjatī’’ti, kosajjanimittaṃ na calatīti attho.
Uddhaṃ nataṃ unnataṃ, uddhataṃ
vikkhittaṃ. Na unnataṃ anunnataṃ, avikkhittaṃ
samāhitanti attho. Tenāha ‘‘uddhacce
na iñjatī’’ti. Abhisaṅgavasena nataṃ abhinataṃ, na abhinataṃ anabhinataṃ, arattaṃ.
Apagamanavasena nataṃ apanataṃ, kodhavasena vimukhaṃ. Na apanataṃ anapanataṃ, aduṭṭhaṃ.
Diṭṭhiyā ‘‘ahaṃ, mama’’nti nissayavasena na nissitanti anissitaṃ.
Chandarāgavasena na paṭibaddhantiappaṭibaddhaṃ.
Rāgo kevalaṃ
āsattimattaṃ, chandarāgo pana
bahalakileso. Tathā hissa dūre ṭhitampi ārammaṇaṃ paṭibaddhameva. Vippamuttanti
visesato pamuttaṃ. Jhānānaṃ kāmarāgapaṭipakkhatāya āha ‘‘kāmarāge’’ti. Visaṃyuttanti
vivittaṃ saṃkilesato, na vā saṃyuttaṃ catūhipi yogehi. Vimariyādikataṃ kilesamariyādāya,
yathā īsakampi kilesamariyādā na hoti, tathā paṭipannaṃ. Ekattagatanti
ekaggataṃ upagataṃ accantameva samāhitaṃ. Tato eva nānattakilesehi nānāsabhāvehi
kilesehi na
iñjati.
Esa atthoti
kosajjādinimittaṃ. Imassa cittassa āneñjanattho siddho eva
āneñjappattiyā pakāsanavasena dassitattā. Puna
vuttoti iddhiyā bhūmipādapadadassanappasaṅgena ‘‘imāni mūlāni
nāmā’’ti mūlabhāvadassanatthaṃ puna vutto. Purimoti
‘‘saddhādīhi pariggahitattā’’tiādinā pubbe chadhā dassitanayo. Ayanti
adhunā soḷasadhā dassitanayo. Suttanaye, paṭisambhidānaye ca dassite
tattha sammoho na hoti, na adassiteti āha‘‘ubhayattha
asammohattha’’nti.
385.Ñāṇena
adhiṭṭhahantoti ‘‘kathaṃ panāyaṃ evaṃ hotī’’ti ettha pubbe attanā
vuttapadaṃ uddharati adhiṭṭhānavidhiṃ dassetuṃ ‘‘abhiññāpādakaṃ
jhānaṃ samāpajjitvā vuṭṭhāyā’’ti. Ettha anupubbena cattāri
jhānāni samāpajjitvā catutthajjhānato vuṭṭhāyāti keci, taṃ ayuttaṃ.
Yathicchitajjhānasamāpajjanatthañhi cittaparidamanaṃ, catutthajjhānameva
ca abhiññāpādakaṃ, na itarāni. Parikammaṃ
katvāti pādakajjhānato vuṭṭhāya kāmāvacaracittena ‘‘sataṃ
homī’’tiādinā cintanamevettha
parikammakaraṇaṃ, tathāvajjanameva ca āvajjanaṃ. Dutiyampīti pi-saddo
samuccayattho, tena tatiyampi, tato bhiyyopīti imamatthaṃ dīpeti. Yathā
hi jhānabhāvanā, evamabhiññābhāvanāpi. ‘‘Ekavāraṃ
dvevāra’’nti idampi nidassanamattaṃ daṭṭhabbaṃ. Nimittārammaṇanti
paṭibhāganimittārammaṇaṃ.Parikammacittānīti
ettha ekekassa parikammacittassa satārammaṇatā daṭṭhabbā
‘‘sataṃ homī’’ti pavattanato. Sahassārammaṇānīti
etthāpi eseva nayo. Vaṇṇavasenāti
attanā parikappitavaṇṇavasena. No
paṇṇattivasenāti na sattapaṇṇattivasena. Taṃ adhiṭṭhānacittaṃappanācittamivāti
ivaggahaṇaṃ abhiññācittassa jhānacittassa paṭhamuppattisadisabhāvato
vuttaṃ, na tassa appanābhāvato. Rūpāvacaracatutthajjhānikanti
rūpāvacaracatutthajhānavantaṃ, tena sampayuttaṃ.
386. Yadi evaṃ
‘‘āvajjitvā ñāṇena adhiṭṭhātī’’ti paṭisambhidāvacanaṃ kathanti āha‘‘yampī’’tiādi. Tatrāpīti
paṭisambhidāyampi. Āvajjatīti
‘‘bahukaṃ āvajjatī’’ti idaṃ pāṭhapadaṃparikammavaseneva
vuttaṃ, na
āvajjanavasena. Āvajjitvā
ñāṇena adhiṭṭhātīti abhiññāñāṇavasena vuttaṃ, na
parikammacittasampayuttassa, aññassa vā kāmāvacarassa ñāṇassa vasena. Na
hi tassa tādiso ānubhāvo atthīti. Tasmāti
yasmā appanāppattassa abhiññāñāṇasseva vasena adhiṭṭhānaṃ, tasmā.
Ayamadhiṭṭhānakkamoti dassento ‘‘bahukaṃ
āvajjatī’’tiādimāha. Tattha sanniṭṭhāpanavasenāti
nipphādanavasena.
Kāyasakkhidassanatthanti
na kevalaṃ vacanamattameva, atha kho ayametassatthassa attano kāyena
sacchikatattā kāyasakkhīti sakkhidassanatthaṃ.
Kokanadanti
padumavisesanaṃ yathā ‘‘kokāsaka’’nti. Taṃ kira bahupattaṃ,
vaṇṇasampannaṃ, ativiya sugandhañca hoti. Pātoti
pageva. Ayañhettha attho – yathā kokanadasaṅkhātaṃ padumaṃ
pāto sūriyassuggamanavelāyaṃ phullaṃ vikasitaṃavītagandhaṃ
siyā virocamānaṃ, evaṃ
sarīragandhena, guṇagandhena ca sugandhaṃsaradakāle antalikkhe
ādiccamiva attano
tejasā tapantaṃ aṅgehi
niccharaṇakajutitāyaaṅgīrasaṃ sammāsambuddhaṃ passāti.
Abhabboti
paṭipattisāramidaṃ sāsanaṃ, paṭipatti ca pariyattimūlikā, tvañca
pariyattiṃ uggahetuṃ asamattho,
tasmā abhabboti adhippāyo. Abhabbo
nāma na hoti vāsadhurasseva
padhānabhāvato.
Bhikkhūti
pabbajitavohārena vuttaṃ, bhāvinaṃ vā bhikkhubhāvaṃ upādāya yathā
‘‘agamā rājagahaṃ buddho’’ti (su. ni. 410). Pilotikakhaṇḍanti
suvisuddhaṃ coḷakhaṇḍaṃ .
Rajo haratītirajoharaṇaṃ.
Abhinimminitvā adāsi tattha
pubbe katādhikārattā. Tathā hi yoniso ummujjanto ‘‘attabhāvassa panāyaṃ
doso’’ti asubhasaññaṃ, aniccasaññañca paṭilabhitvā nāmarūpapariggahādinā
pañcasu khandhesu ñāṇaṃ otāretvā kalāpasammasanādikkamena vipassanaṃ
vaḍḍhetvā udayabbayañāṇādipaṭipāṭiyā vipassanaṃ anulomagotrabhusamīpaṃ
pāpesi. Obhāsavissajjanapubbikā bhāsitagāthā obhāsagāthā.
Rāgo rajo ariyassa
vinaye, na ca pana reṇu
vuccati ‘‘rajo’’ti. Kasmā? Cittassa malīnabhāvakaraṇato. Rāgassetaṃ
adhivacanaṃ ‘‘rajo’’ti. Etaṃ
rajanti etaṃ rāgasaṅkhātaṃ rajaṃ. Vippajahitvāti
aggamaggena visesato pajahanahetu. Paṇḍitā
viharanti teti te pajahanakā paṇḍitā hutvā viharanti. Vītarajassa sabbaso
pahīnarāgādirajassa buddhassa bhagavato sāsane.
Tathā hi vadanti –
‘‘Cittamhi saṃkiliṭṭhamhi, saṃkilissanti māṇavā;
Citte suddhe visujjhanti, iti vuttaṃ mahesinā’’ti. (dī. ni. aṭṭha.
2.373; ma. ni. aṭṭha. 1.106; saṃ. ni. aṭṭha. 2.3.100; itivu. aṭṭha. 88);
Chaḷabhiññāgahaṇena gahitāya chaḷabhiññāya vibhāvitepi ariyamagge
anuttarabhāvasāmaññena phalanibbānehi saddhiṃ saṅgaṇhanto āha ‘‘nava
lokuttaradhammā’’ti.
Pattassa pidahanākārena hatthaṃ ṭhapento ‘‘hatthaṃ
pidahī’’ti vutto. Hatthanti
vā karaṇatthe upayogavacanaṃ, hatthena pidahīti attho.
Sahassakkhattunti sahassadhā.
Sahassadhā hi attānaṃ ekacitteneva nimminantopi sahassavāraṃ nimminanto
viya hoti. Asatipi kiriyābyāvuttiyaṃ tadatthasiddhitoti imamatthaṃ
dassetuṃ ‘‘sahassakkhattu’’nti vuttaṃ. Ambavaneti
ambavane katavihāre. Rammeti
ramaṇīye. Yāva kālappavedanā, tāva nisīdīti yojanā.
Aniyametvāti
vaṇṇāvayavasarīrāvayavaparikkhārakiriyāvisesādīhi niyamaṃ akatvā.Nānāvaṇṇeti
nānākāre yathāvuttavaṇṇādivasena nānāvidhe. Missakakeseti
palitehi missitakese. Upaḍḍharattavaṇṇaupaḍḍhapaṇḍuvaṇṇādīsu
aññataravaṇṇanti evaṃupaḍḍharattacīvare.
Padavasena atthassa ,
gamanavasena pāḷiyā bhaṇanaṃ padabhāṇaṃ.
Parikathādivasena dhammassa kathanaṃ dhammakathā.
Sarena bhaññaṃ suttādīnaṃ uccāraṇaṃ sarabhaññaṃ.
Aparepīti vuttākārato aññepi dīgharassakisathūlādike
nānappakārake. Icchiticchitappakārāyeva
hontīti yathā yathā icchitā, taṃtaṃpakārāyeva honti. Yattakā hi
visesā vaṇṇādivasena tesu icchitā, tattakavisesavantova te honti. Te
pana tathā bahudhā bhinnākārepi vaṇṇavasena ārammaṇaṃ katvā ekameva
adhiṭṭhānacittaṃ pavattati. Ayaṃ hissa ānubhāvo – yathā ekāva cetanā
nānāvisesavantaṃ attabhāvaṃ nibbatteti, tattha bhavapatthanā kammassa
visesapaccayo hoti. Acinteyyo ca kammavipākoti ce, idhāpi
parikammacittaṃ visesapaccayo hoti, acinteyyo ca iddhivisayoti
gahetabbaṃ. Esa
nayoti yvāyaṃ bahubhāvanimmāne ‘‘abhiññāpādakaṃ jhānaṃ
samāpajjitvā’’tiādinā adhiṭṭhānanayo vutto, esa nayo itaresupi
adhiṭṭhānesu.
Iti avisesaṃ atidesena dassetvā visesaṃ sarūpato dassetuṃ ‘‘ayaṃ
pana viseso’’tiādi vuttaṃ. Tattha iminā bhikkhunā icchantenāti
sambandho. Maṃ
jānissantīti ‘‘iddhimā’’ti maṃ jānissanti. Antarāvāti
paricchinnakālassa abbhantare eva. Pādakajjhānantiādi
parikammakaraṇākāradassanatthaṃ vuttaṃ, itaraṃ pana atideseneva
vibhāvitanti. Evaṃ
akarontoti ‘‘eko homī’’ti antarā adhiṭṭhānaṃ akaronto. ‘‘Yathāparicchinnakālavasenā’’ti
iminā ‘‘sataṃ homī’’tiādinā adhiṭṭhānaṃ karontena kālaparicchedavaseneva
kātabbanti dasseti.Sayameva
eko hoti adhiṭṭhānassa
paṭippassaddhattā. Ettha ca parikammādhiṭṭhānacittānaṃ iddhimā
vaṇṇavasena sayameva ārammaṇaṃ hoti. Tesu
parikammacittānisantatipaccuppannārammaṇāni. Adhiṭṭhānacittaṃ
sampativattamānārammaṇaṃ adhiṭṭhānassa ekacittakkhaṇikattāti vadanti.
387.‘‘Āvibhāva’’nti
padassa heṭṭhā vuttena hoti-saddena sambandho na yujjati upayogavacanena
vuttattā, tathā vakkhamānena ca gacchati-saddena attano, paresañca
āvibhāvassa icchitattā, nāmapadañca kiriyāpadāpekkhanti
kiriyāsāmaññavācinā karoti-saddena yojetvā āha ‘‘āvibhāvaṃ
karotī’’ti. Tirobhāvanti
etthāpi eseva nayo . Yadi
evaṃ kathaṃ paṭisambhidāyanti codanaṃ sandhāyāha ‘‘idameva
hī’’tiādi. Kāmaṃ paṭisambhidāyaṃ‘‘āvibhāvanti
kenaci anāvaṭaṃ hotī’’tiādinā (paṭi. ma. 3.11) āgataṃ, tampi idameva
āvibhāvakaraṇaṃ, tirobhāvakaraṇañca sandhāya vuttaṃ. Sesapadāni
tesaṃyeva vevacanāni.Andhakāranti
rattandhakāraṃ, divāpi vā bilaguhādigataṃ andhakāraṃ.
Paṭicchannanti kuṭṭakavāṭādinā paṭicchāditaṃ. Anāpāthanti
dūratāsukhumataratādinā na āpāthagataṃ. Ayanti
iddhimā. Paṭicchannopi dūre ṭhitopi attā vā paro vā yathā dissatīti
vibhattiṃ pariṇāmetvā yojetabbaṃ. Ālokajātanti
ālokabhūtaṃ, jātālokaṃ vā.
388.Etaṃ
pana pāṭihāriyanti āvibhāvapāṭihāriyamāha. Kena
katapubbanti tattha kāyasakkhiṃ pucchitvā ‘‘satthā tāva
kāyasakkhī’’ti dassentena ‘‘bhagavatā’’ti vatvā tamatthaṃ vibhāvetuṃ ‘‘bhagavā
hī’’tiādi vuttaṃ. Sāvatthivāsike passantīti ānetvā sambandho,
tathā ‘‘yāva avīciṃ dassesī’’ti. Ākāsagatesu heṭṭhimaheṭṭhimavimānesu
uparūparivimānaṃ byavadhāyakesu byūhiyamānesu taggataṃ ākāsaṃ byūḷhaṃ
nāma hotīti vuttaṃ ‘‘ākāsañca
dvidhā viyūhitvā’’ti.
Ayamatthoti
āvibhāvapāṭihāriyassa satthārā katabhāvo. Purimabuddhānaṃ
paṭipattiāvajjanaṃ buddhappaveṇiyā anupālanatthaṃ. ‘‘Ekena
pādenā’’tiādi tivikkamadassanaṃ. Nayaṃ
deti yassa nayassa
anusārena vācanāmaggaṃ ṭhapesi.
Cūḷaanāthapiṇḍiko nāma
anāthapiṇḍikamahāseṭṭhissa kaniṭṭhabhātā.
Sinerupabbataṃnibbijjhitvāti
taṃ parisāya dissamānarūpaṃyeva katvā nibbijjhitvā.Nanti
sinerupabbataṃ.
Anekasatasahassasaṅkhassa okāsalokassa, taṃnivāsisattalokassa ca
vivaṭabhāvakaraṇapāṭihāriyaṃ lokavivaraṇaṃ
nāma. Mahābrahmāti sahampatimahābrahmā.
Passatha tāva
apaṇṇakapaṭipadāya phalanti nirayabhayena
tajjetvā satthu
anupubbikathānayena saggasukhena
palobhetvā, na pana
saggasampattiyaṃ ninnabhāvāpādanena.
389. Yathā
āvibhāvakaraṇe ālokakasiṇaṃ samāpajjitabbaṃ ālokanimmānāya, evaṃ
tirobhāvakaraṇe andhakāranimmānāya nīlakasiṇaṃ samāpajjitabbaṃ.
Kāmañcetaṃ pāḷiyaṃ sarūpato nāgataṃ, ‘‘vivaṭaṃ āvaṭa’’nti (paṭi. ma.
3.11) pana vacanato atthato āgatameva. Odātakasiṇantogadhaṃ vā
ālokakasiṇanti vuttovāyamattho. Andhakāranti
andhakāravantaṃ.
390.Avasese iṭṭiyattherādike.
391. Pākaṭo
iddhimā etassa atthīti pākaṭaṃ, pākaṭañca taṃ pāṭihāriyañcātipākaṭapāṭihāriyaṃ.
Na ettha iddhimā pākaṭoti apākaṭaṃ, apākaṭañca taṃ pāṭihāriyañcātiapākaṭapāṭihāriyaṃ.
Iddhimato eva hi pākaṭāpākaṭabhāvenāyaṃ bhedo, na pāṭihāriyassa. Na hi
taṃ apākaṭaṃ atthi.
Uttarimanussadhammāti
manussadhammo vuccati dasa kusalakammapathadhammā, tato manussadhammato
uttari. Iddhisaṅkhātaṃ pāṭihāriyaṃ iddhipāṭihāriyaṃ.
Āḷindeti pamukhe. Okāsehīti
pakira. Iddhābhisaṅkhāranti
iddhipayogaṃ. Abhisaṅkhāsīti
abhisaṅkhari, akāsīti attho. Tālacchiggaḷenāti
kuñcikacchiddena. Aggaḷantarikāyāti
piṭṭhasaṅghātānaṃ antarena.
Antarahitoti
antaradhāyitukāmo. Bako brahmā
yathā antaradhāyituṃ na sakkoti, tathā katvā bhagavā sayaṃ tassa,
brahmagaṇassa ca anāpāthabhāvagamanena antarahito hutvā ‘‘samaṇassa
gotamassa imasmiṃ ṭhāne
atthibhāvo vā natthibhāvo vā na sakkā jānitu’’nti evaṃ brahmagaṇassa
vacanokāso mā hotūti ‘‘bhavevāha’’nti
imaṃ gāthaṃ abhāsi.
Tattha bhavevāhaṃ
bhayaṃ disvāti ahaṃ bhave saṃsāre jātijarādibhedaṃ bhayaṃ disvā
eva. Bhavañca
vibhavesinanti imañca kāmabhavādiṃ tividhampi sattabhavaṃ,
vibhavesinaṃ vibhavaṃ gavesamānampi pariyesamānampi punappunaṃ bhave eva
disvā.Bhavaṃ nābhivadinti
taṇhādiṭṭhivasena kiñci bhavaṃ na abhivadiṃ na gahesiṃ. Nandiñca
na upādiyinti bhavataṇhaṃ na upagacchiṃ, na aggahesinti attho.
392.Alaggamānoti
vinivijjhitvā gamanena kuṭṭādīsu katthaci na laggamāno. Āvajjitvā
kataparikammenāti yassa parato gantukāmo, taṃ āvajjitvā ‘‘ākāso
hotu, ākāso hotū’’ti evaṃ kataparikammena iddhimatā.
Pākārapabbatāpekkhāya ‘‘susiro, chiddo’’ti ca pulliṅgavasena vuttaṃ.
Ubbedhavasena pavattaṃ vivaraṃ susiraṃ.
Tiriyaṃ pavattaṃ chiddaṃ.
Yattha katthaci kasiṇe
parikammaṃ katvāti pathavīkasiṇādīsu yattha katthaci kasiṇe
jhānaṃ samāpajjitvā parikammaṃ katvā ‘‘ākāso hotū’’ti adhiṭṭhātabbo.
Tattha kāraṇamāha‘‘aṭṭhasamāpattivasībhāvoyeva
pamāṇa’’nti. Tasmā yaṃ
yaṃ icchati, taṃ tadeva hoti. Etena pathaviyā ummujjananimujjane
āpokasiṇasamāpajjanaṃ, udakādīsu pathavīnimmāne
pathavīkasiṇasamāpajjanaṃ na ekantato icchitabbanti vuttaṃ hoti. Etanti
etaṃ tirokuṭṭādigamanapāṭihāriyakaraṇe ākāsakasiṇasamāpajjanaṃ avassaṃ
vattabbaṃanucchavikabhāvato. Evañca katvā ‘‘ākāsakasiṇavasena
paṭicchannānaṃ vivaṭakaraṇa’’ntiādivacanaṃ viya pathavīkasiṇavasena
‘‘ekopi hutvā bahudhā hotī’’tiādibhāvo ‘‘ākāse vā udake vā pathaviṃ
nimminitvā padasā gamanaṃ icchatī’’tiādinā yaṃ pakiṇṇakanaye vuttaṃ,
tampi samatthitaṃ hoti.
‘‘Doso natthī’’ti dvikkhattuṃ baddhaṃ subaddhaṃ viya daḷhīkaraṇaṃ nāma
hotīti adhippāyena vatvā tena payojanābhāvaṃ dassetuṃ ‘‘puna
samāpajjitvā’’tiādi vuttaṃ.Adhiṭṭhitattā
ākāso hotiyevāti sacepi kiñci antarā upaṭṭhitaṃ pabbatādi siyā,
tampi ‘‘ākāso hotū’’ti adhiṭṭhitattā ākāso
hotiyeva. Idampi aṭṭhānaparikappanamattaṃ, tādisassa upaṭṭhānameva
natthīti dassetuṃ ‘‘antarā’’tiādi
vuttaṃ.
393.Paricchinditvāti
yathicchitaṭṭhānaṃ ñāṇena paricchinditvā. Tatrāti
tasmiṃ pathaviyā udakabhāvādhiṭṭhāne ayaṃ yathāvuttapaṭipattivibhāvinī pāḷi.
Parato ‘‘tatrāyaṃ pāḷī’’ti āgataṭṭhānesupi iminā nayena attho veditabbo.
Soti iddhimā.
Adhiṭṭhānakāle kālaparicchedaṃ katvā adhiṭṭhātīti vuttaṃ‘‘paricchinnakālaṃ
pana atikkamitvā’’ti. Pakatiyā
udakaṃ animmānaudakaṃ.
394.Viparītanti
yaṃ udakaṃ akkamitvā akkamanto na saṃsīdati, taṃ panettha iddhiyā
pathavīnimmānavasena veditabbaṃ. Pathavīkasiṇanti
pathavīkasiṇajjhānaṃ.
395.Pallaṅkanti
samantato ūrubaddhāsanaṃ. Chinnapakkho, asañjātapakkho vā sakuṇo ḍetuṃ
na sakkotīti pāḷiyaṃ ‘‘pakkhī sakuṇo’’ti (paṭi. ma. 3.11) pakkhī-saddena
visesetvā sakuṇo vuttoti ‘‘pakkhehi
yuttasakuṇo’’ti āha. Parikammaṃ
katvāti ‘‘pathavī hotū’’ti parikammaṃ katvā.
Ākāse antalikkheti
antalikkhasaññite ākāse. Yattha yattha hi āvaraṇaṃ natthi, taṃ taṃ
‘‘ākāsa’’nti vuccati. Ayañca iddhimā na pathaviyā āsanne ākāse gacchati.
Yattha pana pakkhīnaṃ agocaro, tattha gacchati, tādisañca loke
‘‘antalikkha’’nti vuccati. Tena vuttaṃ ‘‘antalikkhasaññite ākāse’’ti.
Theroti pubbe vutta tipiṭakacūḷābhayatthero.
Samāpattisamāpajjananti puna samāpattisamāpajjanaṃ. Nanu
samāhitamevassa cittanti iddhimato pāṭihāriyavasena
pavattamānassa cittaṃ accantaṃ samāhitameva hoti, na aññadā viya
asamāhitanti adhippāyo. Taṃ pana therassa matimattaṃ. Pubbe hi
pathavīkasiṇaṃ samāpajjitvā pathaviṃ adhiṭṭhāya gacchati, idāni pana
ākāso icchitabbo, tasmā ākāsakasiṇaṃ samāpajjitabbameva. Tenāha‘‘kiñcāpī’’tiādi. Tirokuṭṭapāṭihāriyevuttanayeneva
paṭipajjitabbanti yathā tattha kuṭṭādi ‘‘ākāso hotū’’ti
adhiṭṭhānena ākāso hoti, evaṃ idhāpi pabbatarukkhādiṃ adhiṭṭhānena
ākāsaṃ katvā gantabbanti attho. Atha vā tirokuṭṭapāṭihāriye
vuttanayenevāti ‘‘sace panassa bhikkhuno adhiṭṭhahitvā
gacchantassā’’tiādinā (visuddhi. 2.392) tattha vuttanayena.
Etena ‘‘purimādhiṭṭhānabaleneva cassa antarā añño pabbato vā rukkho vā
utumayo uṭṭhahissatīti aṭṭhānameveta’’nti nāgādīhi kayiramāno vibandho
gamanantarāyaṃ na karotīti dasseti.
Okāseti janavivitte
yuttaṭṭhāne. Pākaṭo
hoti ākāsacārī ayaṃ
samaṇoti.
396.Dvācattālīsayojanasahassaggahaṇaṃ
paṭhamakappavasena kataṃ, tato paraṃ pana anukkamena pathaviyā
ussitabhāvena tato katipayayojanūnatā siyā, appakaṃ adhikaṃ vā ūnaṃ vā
gaṇanūpagaṃ na hotīti tathā vuttaṃ. Tīsu
dīpesu ekakkhaṇe ālokakaraṇenāti yadā yasmiṃ dīpe majjhe
tiṭṭhanti, tadā tato purimasmiṃ atthaṃ gacchantā pacchime udentā hutvā
ālokakaraṇena. Aññajotīnaṃ vā abhibhavanena, duddasatāya ca mahiddhike.
Sattānaṃ sītapariḷāhavūpasamanena, osadhitiṇavanappatīnaṃ paribrūhanena
ca mahānubhāve.
Chupatīti phusati. Parimajjatīti
hatthaṃ ito cito ca sañcārento ghaṃseti.Abhiññāpādakajjhānavasenevāti
yassa kassaci abhiññāpādakajjhānavasena. Eva-kārena
pādakajjhānavisesaṃ nivatteti, na adhiṭṭhānaṃ. Tenevāha ‘‘natthettha
kasiṇasamāpattiniyamo’’ti. Tirokuṭṭapāṭihāriyādīsu viya imasmiṃ
nāma kasiṇe jhānaṃ samāpajjitvā adhiṭṭhātabbanti na ettha koci niyamo
atthīti attho. Tathā hi pāḷiyaṃ kiñci samāpattiṃ aparāmasitvā ‘‘idha so
iddhimā’’tiādi (paṭi. ma. 3.10-11) vuttaṃ. Hatthapāse
hoti‘‘candimasūriye’’ti evaṃ vuttaṃ candimasūriyamaṇḍalaṃ. Rūpagataṃ
hatthapāseti hatthapāse ṭhitaṃ rūpagataṃ, hatthapāse vā
rūpagataṃ. Hatthaṃ vā vaḍḍhetvā parāmasatīti yojanā.
Upādinnakaṃ nissāya anupādinnakassa vaḍḍhanaṃ vuttaṃ. Yuttiyā panettha
upādinnakassapi vaḍḍhanacchāyā dissati. Attano aṇumahantabhāvāpādane
upādinnakassa hāpanaṃ viya vaḍḍhanampi labbhateva. Yathā āyasmato mahāmoggallānassa
nandopanandadamaneti evaṃ pavattaṃ sahavatthunā theravādaṃ
āharitvā tamatthaṃ dassetuṃ ‘‘tipiṭakacūḷanāgatthero
āhā’’tiādi āraddhaṃ. Kiṃ
pana na hoti, hotiyevātiadhippāyo.
Dve hi paṭisedhā pakatiṃ
gamentīti. ‘‘Tadā
mahantaṃ hoti mahāmoggallānattherassa viyā’’ti idaṃ
yathādhikatatthadassanavasena vuttaṃ, khuddakabhāvāpādanampettha
labbhateva.
Nandopanandanāgadamanakathāvaṇṇanā
Olokesi buddhāciṇṇavasena
‘‘atthi nu kho assa upanissayo’’ti. Lokiyaṃ ratanattaye pasādalakkhaṇaṃ
sāsanāvatāraṃ sandhāyāha ‘‘appasanno’’ti.
Micchādiṭṭhito vivecetvā pasādetabboti adhippāyo. Tenāha ‘‘ko
nu kho…pe… viveceyyā’’ti.
Taṃ divasanti yadā
bhagavā bhikkhusaṅghaparivuto tāvatiṃsabhavanābhimukho gacchati, taṃ
divasabhāgaṃ. Āpānabhūmiṃ
sajjayiṃsūti yattha so nisinno bhojanakiccaṃ karoti, taṃ
parivesanaṭṭhānaṃ sittaṃ sammaṭṭhaṃ bhojanūpakaraṇūpanayanādinā
sajjayiṃsu paṭiyādesuṃ.Tividhanāṭakehīti
vadhūkumārikaññāvatthāhi tividhāhi nāṭakitthīhi. Olokayamānoti
pekkhanto, vicārento vā.
Uparūparīti
matthakamatthake. Bhavanenāti
bhavanapadesena. Bhogehīti
sarīrabhogehi. Avakujjenāti
nikujjitena. Gahetvāti
yathā tāvatiṃsabhavanassa padesopi nāvasissati, evaṃ pariyādāya.
Sineruparibhaṇḍanti
sinerumekhalaṃ. Sinerussa kira samantato bahalato, puthulato ca
pañcayojanasahassaparimāṇāni cattāri paribhaṇḍāni tāvatiṃsabhavanassa
ārakkhāya nāgehi, garuḷehi, kumbhaṇḍehi, yakkhehi ca adhiṭṭhitāni, tāni
paribhaṇḍabhāvasāmaññena ekajjhaṃ katvā ‘‘paribhaṇḍa’’nti vuttaṃ. Tehi
kira sinerussa upaḍḍhaṃ pariyādinnaṃ.
Attabhāvaṃ vijahitvāti
manussarūpaṃ antaradhāpetvā. Bādhatīti
khedamattaṃ uppādeti.
Attabhāvaṃ vijahitvāti
sukhumattabhāvanimmānena nāgarūpaṃ vijahitvā. Mukhaṃ
vivari ‘‘mukhagataṃ samaṇaṃ
saṃkhādissāmī’’ti. Pācīnena
ca pacchimena cāti nāgassa tathānipannattā vuttaṃ. Suṭṭhu satiyā
paccupaṭṭhāpanatthamāha ‘‘manasi
karohī’’ti.
Āditopaṭṭhāya
sabbapāṭihāriyānīti tadā therena katapāṭihāriyāni sandhāya
vuttaṃ.Imaṃ pana ṭhānanti
imaṃ nāsāvātavissajjanakāraṇaṃ.
Anubandhīti ‘‘na
sakkā evaṃmahiddhikassa imassa samaṇassa paṭipaharitu’’nti bhayena
palāyantaṃ anubandhi.
Ekapaṭipāṭiyāti
ekāya paṭipāṭiyā, nirantaranti attho. Ayamevāti
yā upādinnakaṃ nissāya anupādinnakassa vaḍḍhi, ayameva. Ettha edise
hatthavaḍḍhanādipāṭihāriye yutti yuttarūpā
cittato, ututo vā upādinnakarūpānaṃ anuppajjanato. Atha vā upādinnanti
sakalameva indriyabaddhaṃ adhippetaṃ. Evampi tassa tathā vaḍḍhi na
yujjati evāti vuttanayeneva vaḍḍhi veditabbā. Ekasantāne upādinnaṃ,
anupādinnañca sambhinnaṃ viya pavattamānampi atthato asambhinnameva.
Tattha yathā āḷhakamatte khīre anekāḷhake udake āsitte yadipi khīraṃ
sabbena sambhinnaṃ sabbatthakameva lambamānaṃ hutvā tiṭṭhati, tathāpi na
tattha khīraṃ vaḍḍhati, udakameva vaḍḍhati, evamevaṃ yadipi upādinnaṃ
anupādinnañca sambhinnaṃ viya pavattati, tathāpi upādinnaṃ na vaḍḍhati,
iddhānubhāvena cittajaṃ, tadanusārena utujañca vaḍḍhatīti daṭṭhabbaṃ.
Soti so iddhimā. Evaṃ
katvāti vuttākārena hatthaṃ vā vaḍḍhetvā te vā āgantvā hatthapāse
ṭhite katvā. Pādaṭṭhapanādipi vuttanayeneva veditabbaṃ. Aparopi iddhimā.Tathevāti
pāṭihāriyakaraṇato pubbe viya. Tathūpamametanti
yathā udakapuṇṇāsu nānāpātīsu bahūhi nānācandamaṇḍalesu dissamānesu na
tena candamaṇḍalassa gamanādiuparodho, bahūnañca paccekaṃ dassanaṃ
ijjhati, tathūpamametaṃ pāṭihāriyaṃ candimasūriyānaṃ
gamanādiuparodhābhāvato, bahūnañca iddhimantānaṃ tattha iddhipayogassa
yathicchitaṃ samijjhanatoti adhippāyo.
397.Paricchedaṃ
katvāti abhividhivasena pana paricchedaṃ katvā, na
mariyādavasena. Tathā hesa brahmaloke attano kāyena vasaṃ vatteti. Pāḷīti
paṭisambhidāmaggapāḷi.
Yāvabrahmalokāpi kāyena
vasaṃ vattetīti ettha yasmā na brahmalokasseva gamanaṃ
adhippetaṃ, nāpi brahmalokassa gamanameva, atha kho aññathā
aññampi. Yāva
brahmalokāti pana dūrāvadhinidassanametaṃ, tasmā ‘‘sace
brahmalokaṃ gantukāmā hotī’’ti vatvāpi itarampi dassetuṃ ‘‘santikepi
dūre adhiṭṭhātī’’tiādi vuttaṃ. Tattha pi-saddo
samuccayattho, tena vuttāvasesassa adhiṭṭhāniddhiyā nipphādetabbassa
sabbassāpi saṅgaho, na vuttassevāti daṭṭhabbaṃ.
Yamakapāṭihāriyāvasānetiādinā
tivikkamassa adhiṭṭhāniddhinipphannatā vuttā, aññattha pana
lakkhaṇānisaṃsatā. Tadubhayaṃ yathā aññamaññaṃ na virujjhati, tathā
vicāretvā gahetabbaṃ.
Nīlamātikanti
nīlavaṇṇodakamātikaṃ.
Mahābodhinti
aparājitapallaṅkaṃ mahābodhiṃ. Citte
uppanne santike akāsīti tathā cittuppattisamanantarameva
pathaviṃ, samuddañca saṃkhipitvā mahābodhisantike akāsi.
Nakkhattadivaseti
mahadivase. Candapūveti
candasadise candamaṇḍalākāre pūve.Ekapattapūramattamakāsīti
yathā te pamāṇato sarūpeneva antopattapariyāpannā honti, tathā akāsi.
Kākavaliyavatthusmiñca
‘‘bhagavā thokaṃ bahuṃ akāsī’’ti ānetvā sambandhitabbaṃ. Taṃ pana
vatthuṃ saṅkhepatova dassetuṃ ‘‘mahākassapatthero
kirā’’tiādi vuttaṃ.Samāpattiyāti
nirodhasamāpattiyā.
Gaṅgātīreti
tambapaṇṇidīpe gaṅgānadiyā tīre. Saññaṃ
adāsīti yathā te yathādhiṭṭhitaṃ sappiṃ passanti, tathā saññaṃ
adāsi.
Tassāti yassa
brahmuno rūpaṃ daṭṭhukāmo, tassa brahmuno rūpaṃ passati. Saddaṃ
suṇātīti dibbāya sotadhātuyā brahmuno saddaṃ suṇāti. Cittaṃ
pajānātīti cetopariyañāṇena brahmuno cittaṃ pajānāti. Karajakāyassa
vasenāti cātumahābhūtikarūpakāyassa vasena. ‘‘Cittaṃ
pariṇāmetī’’ti ettha kiṃ taṃ cittaṃ, kathaṃ vā pariṇāmananti āha‘‘pādakajjhānacittaṃ
gahetvā kāye āropetī’’ti. Kathaṃ pana
kāye āropetīti āha‘‘kāyānugatikaṃ
karotī’’ti. Evampi saddadandharovāyanti vacanapathaṃ pacchindanto
āha‘‘dandhagamana’’nti.
Karotīti sambandho. Kāyagamanaṃ
hi dandhaṃ,dandhamahābhūtapaccayattāti adhippāyo. Ayañhettha
attho – dissamānena kāyena gantukāmatāya vasena cittaṃ pariṇāmento yogī
pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘idaṃ cittaṃ kāyo viya
dandhagamanaṃ hotū’’ti parikammaṃ karoti. Tathā parikammakaraṇaṃ hi
sandhāya ‘‘pādakajjhānacittaṃ gahetvā’’ti vuttaṃ. Parikammaṃ pana katvā
puna samāpajjitvā ñāṇena adhiṭṭhahanto taṃ cittaṃ kāye āropeti,
kāyānugatikaṃ dandhagamanaṃ karoti.
Sukhasaññanti
sukhasahagataṃ saññaṃ, saññāsīsena niddeso. Lahubhāvena saññātantilahusaññaṃ.
Kathaṃ pana iddhicittena saha sukhasaññāya sambhavoti āha ‘‘sukhasaññā
nāma upekkhāsampayuttā saññā’’ti. Sukhanti saññātanti vā sukhasaññaṃ.
Tenevāha‘‘upekkhā hi santaṃ
sukhanti vuttā’’ti ekantagarukehi nīvaraṇehi, oḷārikehi
anupasantasabhāvehi ca vitakkādīhi vippayogo cittacetasikānaṃ
lahubhāvassa kāraṇanti dassento āha ‘‘sāyeva…pe…
veditabbā’’ti. Taṃ
okkantassāti taṃ sukhalahusaññaṃ anuppattassa. Assāti
yogino. Gantukāmatā
eva ettha pamāṇanti ettha etasmiṃ dissamānena kāyena gamane yaṃ
ṭhānaṃ gantukāmo, taṃ uddissa gantukāmatāvasena
pavattaparikammādhiṭṭhānāni eva pamāṇaṃ, tāvatā gamanaṃ ijjhati. Tasmā
magganimmānavāyuadhiṭṭhānehi vināpi icchitadesappatti hotīti. Idāni
tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘sati
hī’’tiādi vuttaṃ.
Kāyaṃ gahetvāti
karajakāyaṃ ārammaṇakaraṇavasena parikammacittena gahetvā. Citte
āropetīti ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti pādakajjhānacitte
āropeti taggatikaṃ karoti. Tenāha ‘‘cittānugatikaṃ
karoti sīghagamana’’nti. Cittagamananti
cittappavattimāha.Idaṃ pana cittavasena
kāyapariṇāmanapāṭihāriyaṃ. Cittagamanamevāti
cittena samānagamanameva. Kathaṃ pana kāyo dandhappavattiko
lahuparivattinā cittena samānagatiko hotīti? Na sabbathā samānagatiko.
Yatheva hi kāyavasena cittapariṇāmane cittaṃ sabbathā kāyena
samānagatikaṃ na hoti. Na hi tadā cittaṃ sabhāvasiddhena attano khaṇena
avattitvā garuvuttikassa rūpadhammassa khaṇena vattati. ‘‘Idaṃ cittaṃ
ayaṃ kāyo viya hotū’’ti pana adhiṭṭhānena dandhagatikassa
kāyassa anuvattanato yāva icchitaṭṭhānappatti, tāva kāyagatianulomeneva
hutvā santānavasena pavattamānaṃ
cittaṃ kāyagatiyā pariṇāmitaṃ nāma hoti, evaṃ ‘‘ayaṃ kāyo idaṃ cittaṃ
viya hotū’’ti adhiṭṭhānena pageva sukhalahusaññāya sampāditattā
abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā
lahukatipayacittavāreheva icchitaṭṭhānappatti hoti, evaṃ pavattamāno
kāyo cittagatiyā pariṇāmito nāma hoti, na ekacittakkhaṇeneva
icchitaṭṭhānappattiyā.
Evañca katvā ‘‘seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ
pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyyā’’ti idampi upamāvacanaṃ
nippariyāyeneva samatthitaṃ hoti. Avassaṃ cetaṃ evaṃ sampaṭicchitabbaṃ,
aññathā suttābhidhammapāṭhehi, vinayaaṭṭhakathāya ca virodho siyā,
dhammatā ca vilomitā. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampī’’ti (a. ni.
1.11 ādayo) hi ettha aññagahaṇena rūpadhammā gahitā alahuparivattitāya.
Abhidhamme (paṭṭhā. 1.1.10-11) ca purejātapaccayo rūpameva vutto,
pacchājātapaccayo ca tasseva. Yattha yattha ca dhammā uppajjanti, tattha
tattheva bhijjanti. Natthi desantarasaṅkamanaṃ, na ca sabhāvo aññathā
hotīti. Na hi iddhibalena dhammānaṃ kenaci lakkhaṇaṃ aññathattaṃ kātuṃ
sakkā, bhāvaññathattameva pana kātuṃ sakkā. ‘‘Tīsupi
khaṇesū’’ti idampi gamanārambhaṃ sandhāya vuttaṃ, na
gamananiṭṭhānanti vadanti. Theroti
aṭṭhakathācariyānaṃ antare eko thero. Idhāti
idaṃ pāṭihāriyaṃ vibhajitvā vuttapāṭhe. Sayaṃ
gamanameva āgataṃ‘‘brahmalokaṃ gacchatī’’ti vuttattā.
Cakkhusotādīnanti
cakkhusotādīnaṃ aṅgānaṃ. Tathā hi vuttaṃ ‘‘sabbaṅgapaccaṅga’’nti,
sabbaaṅgapaccaṅgavantanti attho. Pasādo
nāma natthīti imināva bhāvajīvitindriyānampi abhāvo vuttoti
daṭṭhabbaṃ. Rucivasenāti
icchāvasena. Aññampīti
bhagavatā kariyamānato aññampi kiriyaṃ karoti. Ayañcettha buddhānubhāvo.
Yadi sāvakanimmitesu nānappakāratā natthi, ‘‘sace pana nānāvaṇṇe
kātukāmo hotī’’tiādi yaṃ heṭṭhā vuttaṃ, taṃ kathanti? Taṃ tathā tathā
parikammaṃ katvā adhiṭṭhahantassa te te vaṇṇavayādivisesā
parikammānurūpaṃ ijjhantīti katvā vuttaṃ. Idha pana yathādhiṭṭhite
nimmitarūpe sace sāvako ‘‘ime visesā hontū’’ti icchati,
na ijjhati, buddhānaṃ pana ijjhatīti ayamattho dassitoti na koci
virodho.
Idāni yāni tāni ‘‘yāva brahmalokāpi kāyena vasaṃ vattetī’’ti (paṭi. ma.
3.10) pāḷiyā atthadassanavasena vibhattāni ‘‘dūrepi santike
adhiṭṭhātī’’tiādīni cuddasa pāṭihāriyāni ,
tattha sikhāppattaṃ kāyena vasavattanapāṭihāriyaṃ dassetuṃ ‘‘ettha
cā’’tiādi āraddhaṃ. Tatthayanti
kiriyāparāmasanaṃ, tena ‘‘rūpaṃ
passatī’’ti ettha yadetaṃ rūpadassanaṃ, ‘‘saddaṃ
suṇātī’’ti ettha yadetaṃ saddasavanaṃ, ‘‘cittaṃ
pajānātī’’ti ettha yadetaṃ cittajānananti evaṃ
dibbacakkhusotacetopariyañāṇakattukaṃ dassanasavanajānanakiriyaṃ
parāmasatīti daṭṭhabbaṃ. Ito paresu santiṭṭhatītiādīsupi
eseva nayo. Yampissāti
yampi assa. Yogino adhiṭṭhānanti sambandho. Yañca
khoti ettha kho-saddo
avadhāraṇattho, visesattho vā, tena ayamevettha kāyena
vasavattanapāṭihāriyesu ukkaṭṭhataranti dīpeti. Kasmā? ‘‘Ayaṃ nu kho
iddhimā, ayaṃ nu kho nimmito’’ti ekaccassa brahmuno āsaṅkuppādanato.
Yadaggena cetaṃ adhiṭṭhitaṃ visesato manomayanti vuccati, tadaggena
ukkaṭṭhataranti veditabbaṃ. Tenāha‘‘ettāvatā
kāyena vasaṃ vatteti nāmā’’ti. Yadi evaṃ kasmā idha sesāni
gahitānīti āha‘‘sesaṃ…pe…
vutta’’nti.
398.Idaṃ
nānākaraṇanti kāmamimāpi dve iddhiyo adhiṭṭhānavaseneva ijjhanti,
tathāpi idaṃ idāni vuccamānaṃ imāsaṃ nānākaraṇaṃ viseso. Pakativaṇṇaṃ
vijahitvāti attano pakatirūpaṃ vijahitvā apanetvā, paresaṃ
adassetvāti attho. Kumārakavaṇṇanti
kumārakasaṇṭhānaṃ. Dassetīti
tathā vikubbanto attani dasseti. Nāgavaṇṇaṃ
vātiādīsupi eseva nayo. Hatthimpi
dassetīti attānampi hatthiṃ katvā dasseti, bahiddhāpi hatthiṃ
dasseti. Etadatthameva hi idha ‘‘hatthivaṇṇaṃ vā dassetī’’ti avatvā
‘‘hatthimpi dassetī’’ti (paṭi. ma. 3.13) vuttaṃ. Yaṃ pana keci bahiddhā
hatthiādidassanavacanaṃ ‘‘pakativaṇṇaṃ vijahitvā’’ti vacanena
vikubbaniddhibhāvena virujjhatīti vadanti, tadayuttaṃ. Kasmā?
Pakativaṇṇavijahanaṃ nāma attano pakatirūpassa aññesaṃ adassanaṃ, na
sabbena sabbaṃ tassa nirodhanaṃ. Evaṃ sati attānaṃ adassetvā bahiddhā
hatthiṃ dassento ‘‘pakativaṇṇaṃ vijahitvā hatthiṃ dassetī’’tivuccamāne
ko ettha virodho, attanā pana hatthivaṇṇo hutvā bahiddhāpi hatthiṃ
dassante vattabbameva natthi. Tenevāha ‘‘bahiddhāpi
hatthiādidassanavasena vutta’’nti. Evañca katvā vikubbaniddhibhāvena ca
na koci virodho.
Pāḷiyañca kumārakavaṇṇaṃ
vātiādīsu aniyamattho vā-saddo vutto. Tesu ekekasseva
karaṇadassanatthaṃ. Hatthimpītiādīsu
pana hatthiādīnaṃ bahūnaṃ ekajjhaṃ kātabbābhāvadassanatthaṃ
samuccayattho pi-saddo vutto. Tena ‘‘hatthimpi dassetī’’tiādīsu dutiye
vuttanayeneva attho gahetabbo.
Iddhimato attano
kumārakākārena paresaṃ dassanaṃ kumārakavaṇṇanimmānaṃ, na ettha kiñci
apubbaṃ pathavīādivatthu nipphādīyatīti kasiṇaniyamena payojanābhāvato‘‘pathavīkasiṇādīsu
aññatarārammaṇato’’ti vuttaṃ. Satipi vā vatthunipphādane
yathārahaṃ taṃ pathavīkasiṇādivaseneva ijjhatīti evampettha
kasiṇaniyamena payojanaṃ nattheva. Kumārakavaṇṇañhi dassentena
nīlavaṇṇaṃ vā dassetabbaṃ siyā, pītādīsu aññataravaṇṇaṃ vā. Tathā sati
nīlādikasiṇāni samāpajjitabbānīti āpannova kasiṇaniyamo. Eseva nayo
sesesupi. Evamadhiṭṭhite yadeke pathavīkasiṇavasena ‘‘ekopi hutvā
bahudhā hotī’’tiādi (dī. ni. 1.238; ma. ni. 1.147; saṃ. ni. 5.842; paṭi.
ma. 3.10) bhāvoti evaṃ pavattena kasiṇaniddesena idha
vikubbaniddhiniddese ‘‘pathavīkasiṇādīsu
aññatarārammaṇato’’tiādivacanassa virodhaṃ āsaṅkanti, so anokāsovāti
daṭṭhabbaṃ. Nimminitabbabhāvena attanā icchitoti attano
kumārakavaṇṇo, na pana
attano daharakāle kumārakavaṇṇoti. Nāgādivaṇṇesupi
ayaṃ nayo byāpī evāti yadeke ‘‘nāgādinimmāne na yujjati viyā’’ti
vadanti, tadapohataṃ daṭṭhabbaṃ.
Bahiddhāpīti pi-saddena
ajjhattaṃ sampiṇḍeti. Ayañhettha attho – hatthimpi
dassetītiādi ajjhattaṃ, bahiddhāpi hatthiādidassanavasena vuttaṃ,
na ‘‘kumārakavaṇṇaṃ vā’’tiādi viya ajjhattameva kumārakavaṇṇādīnaṃ
dassanavasenāti. Yaṃ ettha vattabbaṃ adhiṭṭhānavidhānaṃ, taṃ heṭṭhā
vuttameva.
399.Kāyanti attano
karajakāyaṃ. Vuttanayenevāti
‘‘ayaṃ kāyo susiro hotū’’ti parikammaṃ katvā puna ‘‘pādakajjhānaṃ
samāpajjitvā vuṭṭhāyā’’ti imaṃ heṭṭhā vuttanayānusāramāha. Aññaṃ
kāyanti yaṃ manomayaṃ kāyaṃ nimminitukāmo, taṃ.Muñjamhāti
muñjatiṇato. Īsikanti
tassa kaṇḍaṃ. Kosiyāti
asikosato. Karaṇḍāyāti
peḷāya, nimmokatoti ca vadanti. Abbāhatīti
uddharati. Pavāheyyāti
ākaḍḍheyya.
Iddhividhaniddesavaṇṇanā niṭṭhitā.
Iti dvādasamaparicchedavaṇṇanā.
13. Abhiññāniddesavaṇṇanā
Dibbasotadhātukathāvaṇṇanā
400.Tatthāti dibbasotadhātuyā
niddese. Abhiññāpāḷiyā hi niddesamukhena abhiññānaṃ nibbattanavidhi
vidhīyati. Abhiññāsīsenettha abhiññāpāḷi vuttā. Tenāha ‘‘tato
parāsu ca tīsu abhiññāsū’’ti. Tato
parāsūti ca satthuno desanākkamaṃ, attano ca uddesakkamaṃ
sandhāya vuttaṃ, na paṭipattikkamaṃ. Na hi paṭipajjantā imināva kamena
paṭipajjanti. Sabbatthāti
dibbasotadhātupāḷiyaṃ, sesābhiññāpāḷiyañcāti sabbattha. Tatrāti
vākyopaññāse nipātamattaṃ,tatra vā
yathāvuttapāṭhe. Dibbasadisattāti
dibbe bhavāti dibbā, devānaṃ sotadhātu, tāya dibbāya sadisattā. Idāni
taṃ dibbasadisataṃ vibhāvetuṃ ‘‘devānaṃ
hī’’tiādi vuttaṃ. Tatthasucaritakammanibbattāti
saddhābahulatāvisuddhadiṭṭhitānisaṃsadassāvitādisampattiyā suṭṭhu
caritattā sucaritena devūpapattijanakena puññakammena nibbattā.Pittasemharuhirādīhīti ādi-saddena
vātarogādīnaṃ saṅgaho. Apalibuddhāti
anupaddutā. Pittādīhi anupaddutattā, kammassa ca uḷāratāya upakkilesavimutti veditabbā.
Upakkilesadosarahitaṃ hi kammaṃ tiṇādidosarahitaṃ viya sassaṃ
uḷāraphalaṃ anupakkiliṭṭhaṃ hoti. Kāraṇūpacārena cassa phalaṃ tathā
voharīyati, yathā ‘‘sukkaṃ sukkavipāka’’nti (dī. ni. 3.312; ma. ni.
2.81; a. ni. 4.233). Dūrepīti pi-saddena
sukhumassāpi ārammaṇassa sampaṭicchanasamatthataṃ saṅgaṇhāti. Pasādasotadhātūti
catumahābhūtānaṃ pasādalakkhaṇā sotadhātu.
Vīriyārambhavaseneva ijjhanato sabbāpi kusalabhāvanā vīriyabhāvanā,
padhānasaṅkhārasamannāgatā vā iddhipādabhāvanāpi visesato vīriyabhāvanā,
tassā ānubhāvena nibbattā vīriyabhāvanābalanibbattā.
Ñāṇamayā sotadhātu ñāṇasotadhātu.Tādisāyevāti
upakkilesavimuttatāya, dūrepi sukhumassapi ārammaṇassa
sampaṭicchanasamatthatāya ca taṃsadisā eva . Dibbavihāravasena
paṭiladdhattāti dibbavihārasaṅkhātānaṃ catunnaṃ bhūmīnaṃ vasena
paṭiladdhattā, iminā kāraṇavasenassā dibbabhāvamāha. Yaṃ cettha
vattabbaṃ, taṃ heṭṭhā vuttameva. Dibbavihārasannissitattātiaṭṭhaṅgasamannāgamena
ukkaṃsagataṃ pādakajjhānasaṅkhātaṃ dibbavihāraṃ sannissāya pavattattā,
dibbavihārapariyāpannaṃ vā attanā sampayuttaṃ rūpāvacaracatutthajjhānaṃ
nissayapaccayabhūtaṃ sannissitattāti evampettha attho daṭṭhabbo. Savanaṭṭhenāti
saddagahaṇaṭṭhena. Yāthāvato hi saddūpaladdhi saddasabhāvāvabodho
savanaṃ. Santesupi aññesu sabhāvadhāraṇādīsu dhātuatthesu
attasuññatāsandassanatthā satthu dhātudesanāti āha‘‘nijjīvaṭṭhena
cā’’ti. Sotadhātukiccaṃ saddasampaṭicchanaṃ,
saddasanniṭṭhānapaccayatā ca.
Ñāṇassa parisuddhi upakkilesavigamenevāti āha ‘‘nirupakkilesāyā’’ti. Mānusikā manussa
santakā, maṃsasotadhātu, dibbavidūrādivisayaggahaṇasaṅkhātena attano
kiccavisesena atikkantaṃ mānusikaṃ etāyāti atikkantamānusikā.
Tenāha ‘‘manussūpacāraṃ
atikkamitvā saddasavanenā’’ti. Tattha manussūpacāranti
manussehi upacaritabbaṭṭhānaṃ, pakatiyā sotadvārena gahetabbaṃ visayanti
adhippāyo. Tenāha‘‘saddasavanenā’’ti. Dibbeti
devalokapariyāpanne. Te pana visesato devānaṃ kathā saddā hontīti āha ‘‘devānaṃ
sadde’’ti. Manussānaṃ eteti mānusā, te mānuse.
Evaṃ devamanussasaddānaṃyeva gahitattā vuttaṃ ‘‘padesapariyādāna’’nti,
ekadesaggahaṇanti attho. Sadehasannissitā attano
sarīre sannissitā. Nippadesapariyādānaṃṭhānabhedaggahaṇamukhena
saviññāṇakādibhedabhinnassa saddassa anavasesena saṅgaṇhanato.
Ayaṃ dibbasotadhātu. Parikammasamādhicittenāti
parikammabhūtāveṇikasamādhicittena, dibbasotañāṇassa parikammavasena
pavattakkhaṇikasamādhinā samāhitacittenāti attho. Parikammasamādhi nāma
dibbasotadhātuyā upacārāvatthātipi vadanti. Sā pana nānāvajjanavasena
vuttāti daṭṭhabbā. Sabboḷārikasaddadassanatthaṃ sīhādīnaṃ saddo paṭhamaṃ
gahito. Tiyojanamatthakepi kira kesarasīhassa sīhanādasaddo suyyati. Ādi-saddena
meghasaddabyagghasaddādīnaṃ saṅgaho daṭṭhabbo. Ettha ca yathā
oḷārikasaddāvajjanaṃ yāvadeva sukhumasaddāvajjanūpāyadassanatthaṃ, tathā
saddaggahaṇabhāvanābalena sukhumatarasaddaggahaṇasaṃsiddhito.
Evaṃ āsannasaddaggahaṇānusārena
dūradūratarasaddaggahaṇampi samijjhatīti dassetuṃ‘‘puratthimāyadisāyā’’tiādinā
disāsambandhavasena saddānaṃ manasikāravidhi āraddho. Tattha saddanimittanti
ñāṇuppattihetubhāvato saddo eva saddanimittaṃ, yo vā yathāvutto
upādāyupādāya labbhamāno saddānaṃ oḷārikasukhumākāro, taṃ saddanimittaṃ.
Tenevāha‘‘saddānaṃ
saddanimitta’’nti. Yaṃ pana vuttaṃ ‘‘oḷārikānampi
sukhumānampi saddānaṃ saddanimittaṃ manasi kātabba’’nti, taṃ
oḷārikasukhumasammatesupi oḷārikasukhumasabbhāvadassanatthaṃ. Tañca
sabbaṃ sukhume ñāṇaparicayadassanatthaṃ daṭṭhabbaṃ. Saddanimittassa
apaccuppannasabhāvattā ‘‘saddova saddanimitta’’nti ayameva pakkho
ñāyāgatoti keci, taṃ na oḷārikasukhumānaṃ saddānaṃ vaṇṇārammaṇena ñāṇena
nīlapītādivaṇṇānaṃ viya tattheva gahetabbato. Oḷārikasukhumabhāvo cettha
saddanimittanti adhippetanti. Tassāti
yathāvuttena vidhinā paṭipajjantassa yogino. Te
saddāti ye sabboḷārikato pabhuti āvajjantassa anukkamena
sukhumasukhumā saddā āvajjitā, te. Pākatikacittassāpīti
pādakajjhānasamāpajjanato pubbe pavattacittassāpi. Parikammasamādhicittassāti
dibbasotadhātuyā uppādanatthaṃ pādakajjhānaṃ samāpajjitvā vuṭṭhitassa
saddaṃ ārabbha parikammakaraṇavasena pavattakkhaṇikasamādhicittassa.
Pubbepi ñāṇena parimadditattā ativiya pākaṭā hontīti sambandho.
Tesu saddesūti ye
parikammassa visayadassanatthaṃ bahū saddā vuttā, tesu saddesu.Aññataranti
yatthassa parikammakaraṇavasena abhiṇhaṃ manasikāro pavatto, taṃ ekaṃ
saddaṃ. Tato
paranti tato appanuppattito paraṃ. Tasmiṃ
soteti tasmiṃ ñāṇasote. Patito
hotīti dibbasotadhātu antogadhā hoti appanācittassa uppattito
pabhuti dibbasotañāṇalābhī nāma hoti, na dānissa tadatthaṃ
bhāvanābhiyogo icchitabboti attho. Tanti
dibbasotadhātuṃ.Thāmajātanti
jātathāmaṃ daḷhabhāvappattaṃ. Vaḍḍhetabbaṃ pādakajjhānārammaṇaṃ.
Kinti kittakanti āha ‘‘etthantare
saddaṃ suṇāmīti ekaṅgulamattaṃ paricchinditvā’’ti.
Pādakajjhānassa hi ārammaṇabhūtaṃ kasiṇanimittaṃ ‘‘ettakaṃ ṭhānaṃ
pharatū’’ti manasi karitvā pādakajjhānaṃ samāpajjantassa kasiṇanimittaṃ
tattakaṃ ṭhānaṃ pharitvā tiṭṭhati .
So samāpattito vuṭṭhāya tattha gate sadde āvajjati, subhāvitabhāvanattā
tattha aññataraṃ saddaṃ ārabbha uppannāvajjanānantaraṃ cattāri, pañca vā
javanāni uppajjanti. Tesu pacchimaṃ iddhicittaṃ, itarassa punapi
pādakajjhānaṃ samāpajjitabbameva. Tato eva hi pādakajjhānārammaṇena
phuṭṭhokāsabbhantaragatepi sadde suṇātiyevāti sāsaṅkaṃ vadati.Ekaṅguladvaṅgulādiggahaṇañcettha
sukhumasaddāpekkhāya kataṃ.
Evaṃsuṇantovāti evaṃ
paricchinditvā paricchinditvā savanena vasīkatābhiñño hutvā yathāvajjite
sadde suṇanto eva. Pāṭiyekkanti
ekajjhaṃ pavattamānepi te sadde paccekaṃ vatthubhedena
vavatthapetukāmatāya sati.
Dibbasotadhātukathāvaṇṇanā niṭṭhitā.
Cetopariyañāṇakathāvaṇṇanā
401.Pariyātīti
sarāgādivibhāgena paricchijja jānāti. Tenāha ‘‘paricchindatīti
attho’’ti. Yesañhi dhātūnaṃ gati attho, buddhipi tesaṃ attho.
‘‘Parasattāna’’nti ettha para-saddo aññatthoti āha ‘‘attānaṃ
ṭhapetvā sesasattāna’’nti, yathā hi yo paro na hoti, so attā. Yo
attā na hoti, so paroti. Sattānanti
cettha rūpādīsu sattāti sattā. Tassā pana paññattiyā saviññāṇakasantāne
niruḷhattā nicchandarāgāpi sattātveva vuccanti, bhūtapubbagatiyā vā.
‘‘Pu’’nti narakaṃ, tattha galanti papatantīti puggalā, pāpakārino.
Itarepi saṃsāre saṃsārino taṃsabhāvānātivattanato puggalātveva vuccanti.
Taṃtaṃsattanikāyassa vā tattha tattha upapattiyā pūraṇato,
aniccatāvasena galanato ca puggalāti
neruttā.
Etañhīti ettha hi-saddo
hetuattho. Yasmā ‘‘etaṃ cetopariyañāṇaṃ dibbacakkhuñāṇavasena
ijjhatī’’ti taṃ dibbacakkhuñāṇaṃ, etassa cetopariyañāṇassa
uppādane parikammaṃ, tasmā
tena cetopariyañāṇaṃ uppādetukāmena adhigatadibbacakkhuñāṇena
bhikkhunāti evaṃ yojanā kātabbā . Hadayarūpanti
na hadayavatthu, atha kho hadayamaṃsapesi. Yaṃ bahi
kamalamakuḷasaṇṭhānaṃ, anto kosātakīphalasadisanti vuccati, tañhi
nissāya dāni vuccamānaṃ lohitaṃ tiṭṭhati. Hadayavatthu pana imaṃ lohitaṃ
nissāya pavattatīti. Kathaṃ pana dibbacakkhunā lohitassa vaṇṇadassanena
arūpaṃ cittaṃ pariyesatīti āha ‘‘yadā
hī’’tiādi. Kathaṃ pana somanassasahagatādicittavuttiyā kammajassa
lohitassa vividhavaṇṇabhāvāpattīti? Ko vā evamāha ‘‘kammajameva taṃ
lohita’’nti catusantatirūpassāpi tattha labbhamānattā. Tenevāha ‘‘idaṃ
rūpaṃ somanassindriyasamuṭṭhāna’’ntiādi. Evampi yaṃ tattha
acittajaṃ, tassa yathāvuttavaṇṇabhedena na
bhavitabbanti? Bhavitabbaṃ, sesatisantatirūpānaṃ tadanuvattanato. Yathā
hi gamanādīsu cittajarūpāni utukammāhārasamuṭṭhānarūpehi anuvattīyanti,
aññathā kāyassa desantaruppattiyeva na siyā, evamidhāpi cittajarūpaṃ
sesatisantatirūpāni anuvattamānāni pavattanti. Pasādakodhavelāsu
cakkhussa vaṇṇabhedāpattiyeva ca tadatthassa nidassanaṃ daṭṭhabbaṃ.
Pariyesantenāti
paṭhamaṃ tāva anumānato ñāṇaṃ pesetvā gavesantena. Cetopariyañāṇañhi
uppādetukāmena yoginā heṭṭhā vuttanayena rūpāvacaracatutthajjhānaṃ
aṭṭhaṅgasamannāgataṃ abhinīhārakkhamaṃ katvā dibbacakkhuñāṇassa lābhī
samāno ālokaṃ vaḍḍhetvā dibbena cakkhunā parassa hadayamaṃsapesiṃ
nissāya pavattamānassa lohitassa vaṇṇadassanena ‘‘idāni imassa cittaṃ
somanassasahagata’’nti vā ‘‘domanassasahagata’’nti vā
‘‘upekkhāsahagata’’nti vā nayaggāhavasenapi vavatthapetvā pādakajjhānaṃ
samāpajjitvā vuṭṭhāya ‘‘imassa cittaṃ jānāmī’’ti parikammaṃ kātabbaṃ.
Kālasatampi kālasahassampi punappunaṃ pādakajjhānaṃ samāpajjitvā
vuṭṭhāya tatheva paṭipajjitabbaṃ. Tassevaṃ dibbacakkhunā
hadayalohitavaṇṇadassanādividhinā paṭipajjantassa idāni cetopariyañāṇaṃ
uppajjissatīti yaṃ tadā pavattatīti vavatthāpitaṃ cittaṃ, taṃ ārammaṇaṃ
katvā manodvārāvajjanaṃ uppajjati, tasmiṃ niruddhe cattāri, pañca vā
javanāni javanti. Tesaṃ purimāni tīṇi, cattāri vā parikammādisamaññāni
kāmāvacarāni, catutthaṃ, pañcamaṃ vā appanācittaṃ
rūpāvacaracatutthajjhānikaṃ. Tattha yaṃ antena appanācittena saddhiṃ
uppannaṃ ñāṇaṃ, idaṃ cetopariyañāṇaṃ.
Tañhi yatthānena parikammaṃ kataṃ, taṃ parassa cittaṃ paccakkhato
paṭivijjhantaṃ vibhāventameva hutvā pavattati
rūpaṃ viya ca dibbacakkhuñāṇaṃ, saddaṃ viya ca dibbasotañāṇaṃ. Tato
paraṃ pana kāmāvacaracittehi sarāgādivavatthāpanaṃ hoti
nīlādivavatthāpanaṃ viya. Evamadhigatassa pana cetopariyañāṇassa
thāmagamanavidhānampi adhigamanavidhānasadisamevāti taṃ dassetuṃ‘‘tasmā
tena…pe… thāmagataṃ kātabba’’nti vuttaṃ.
Evaṃ thāmagate hītiādi
thāmagatānisaṃsadassanaṃ. Sabbampi
kāmāvacaracittanti catupaṇṇāsavidhampi kāmāvacaracittaṃ. ‘‘Sabbampī’’ti
padaṃ ‘‘rūpāvacarārūpāvacaracitta’’nti etthāpi ānetvā sambandhitabbaṃ.
Tena pañcadasavidhampi rūpāvacaracittaṃ, dvādasavidhampi
arūpāvacaracittanti vuttaṃ hoti. Pajānātīti
sarāgādipakārehi jānāti, paccakkhato paṭivijjhatīti adhippāyo.
Puthujjanavasenāyaṃ abhiññākathāti lokuttaraṃ cittaṃ idha anuddhaṭaṃ.
Tampi hi uparimo, sadiso vā
ariyo heṭṭhimassa, sadisassa ca cittampi pajānāti eva. Tenāha ‘‘anuttaraṃ
vā citta’’ntiādi. Saṅkamantoti
ñāṇena upasaṅkamanto. Ekaccañhi cittaṃ ñatvā parikammena vinā tadaññaṃ
cittaṃ jānanto ‘‘cittā
cittaṃ saṅkamanto’’ti vutto. Tenāha ‘‘vināpi
hadayarūpadassanenā’’ti. Hadayarūpadassanādividhānaṃ hi
ādikammikavasena vuttaṃ. Tenāha ‘‘vuttampi
ceta’’ntiādi. Yattha
katthacīti pañcavokārabhave, catuvokārabhavepi vā. Na kato
abhiññānuyogasaṅkhāto abhiniveso etenāti akatābhiniveso, tassa,
ādikammikassāti attho. Ayaṃ
kathāti ‘‘ālokaṃ vaḍḍhetvā’’tiādinā vuttaparikammakathā.
Avasesanti
vuttāvasesaṃ. Evaṃ avibhāgena vuttaṃ vibhāgato dassetuṃ‘‘catubhūmakaṃ
kusalābyākataṃ cittaṃ vītarāga’’nti āha. Tañhi
yonisomanasikārappaccayataṃhetukatāhi rāgena sampayogāsaṅkābhāvato
‘‘vītarāga’’nti vattabbataṃ labhati. Sesākusalacittānaṃ rāgena
sampayogābhāvato nattheva sarāgatā, taṃnimittakatāya pana siyā
taṃsahitatālesoti nattheva vītarāgatāpīti dukavinimuttatāva yuttāti
vuttaṃ ‘‘imasmiṃ
duke saṅgahaṃ na gacchantī’’ti. Yadi evaṃ padesikaṃ
cetopariyañāṇaṃ āpajjatīti? Nāpajjati, dukantarapariyāpannattā tesaṃ. Ye
pana ‘‘paṭipakkhabhāve asatipi sampayogābhāvo evettha pamāṇaṃ
ekaccaabyākatānaṃ viyā’’ti sesākusalacittānampi vītarāgataṃ paṭijānanti ,
te sandhāyāha ‘‘keci
pana therā tānipi saṅgaṇhantī’’ti. Sadosadukepi imināva nayena
attho veditabbo.
Pāṭipuggalikanayenāti
āveṇikanayena, tadaññākusalacittesu viya lobhadosehi amissitassa
mohasseva sabbhāvatoti attho. Akusalamūlasaṅkhātesu saha mohenevāti samohaṃpaṭhamanaye,
dutiyanaye pana saheva mohenāti samohanti
evaṃ uttarapurimapadāvadhāraṇato dvīsu nayesu bhedo veditabbo. Attanā
sampayuttaṃ thinamiddhaṃ anuvattanavasena gataṃ pavattaṃ thinamiddhānugataṃ pañcavidhaṃ
sasaṅkhārikākusalacittaṃ saṃkhittaṃ, ārammaṇe
saṅkocanavasena pavattanato. Vuttanayenauddhaccānugataṃ veditabbaṃ,
taṃ pana uddhaccasahagataṃ cittaṃ, yattha vā uddhaccaṃ paccayavisesena
thāmajātaṃ hutvā pavattati. Kilesavikkhambhanasamatthatāya,
vipulaphalatāya, dīghasantānatāya ca mahantabhāvaṃ gataṃ, mahantehi vā
uḷāracchandavīriyacittapaññehi gataṃ paṭipannanti mahaggataṃ.
Avasesanti parittaappamāṇaṃ. Attānaṃ uttarituṃ samatthehi saha
uttarehīti sauttaraṃ.
Uttiṇṇanti uttaraṃ, loke apariyāpannabhāvena lokato uttaranti lokuttaraṃ.
Tato eva natthi etassa
uttaranti anuttaraṃ.
Upanijjhānalakkhaṇappattena samādhinā sammadeva āhitantisamāhitaṃ.
Tadaṅgavimuttippattaṃ kāmāvacarakusalacittaṃ.Vikkhambhanavimuttippattaṃ mahaggatacittaṃ.
Samucchedavimuttippattaṃmaggacittaṃ. Paṭippassaddhivimuttippattaṃ phalacittaṃ. Nissaraṇavimuttippattampi
tadubhayameva. Kāmaṃ kānici paccavekkhaṇacittādīni nibbānārammaṇāni
honti, nissaraṇavimuttippattāni pana na honti tādisakiccāyogato. Pāḷiyaṃ āgatasarāgādibhedavasena
ceva tesaṃ antarabhedavasena ca sabbappakārampi.
Cetopariyañāṇakathāvaṇṇanā niṭṭhitā.
Pubbenivāsānussatiñāṇakathāvaṇṇanā
402.
Pubbenivāsaṃ anussarati, tassa vā anussaraṇaṃ pubbenivāsānussati, taṃ
nissayādipaccayabhūtaṃ paṭicca uppajjanato ‘‘pubbenivāsānussatimhi yaṃ
ñāṇaṃ, tadatthāyā’’ti saṅkhepena vuttamatthaṃ vivaranto pubbenivāsaṃ
tāva dassetvā tattha satiñāṇāni dassetuṃ‘‘pubbenivāso’’tiādimāha.
Tattha ‘‘pubbe’’ti idaṃ padaṃ ‘‘ekampi jāti’’ntiādivacanato
atītabhavavisayaṃ idhādhippetanti āha ‘‘atītajātīsū’’ti
nivāsa-saddo kammasādhano, khandhavinimutto ca nivasitadhammo natthīti
āha ‘‘nivutthakkhandhā’’ti.
Nivutthatā cettha sasantāne pavattatā, tathābhūtā ca te anu anu bhūtā
jātā pavattā tattha uppajjitvā vigatāva hontīti āha ‘‘nivutthāti
ajjhāvutthā anubhūtā attano santāne uppajjitvā niruddhā’’ti. Evaṃ
sasantatipariyāpannadhammavasena nivāsa-saddassa atthaṃ vatvā idāni
avisesena vattuṃ ‘‘nivutthadhammā vā nivutthā’’ti vatvā taṃ vivarituṃ ‘‘gocaranivāsenā’’tiādi
vuttaṃ. Gocarabhūtāpi hi gocarāsevanāya āsevitā ārammaṇakaraṇavasena
anubhūtā nivutthā nāma hontīti. Te pana duvidhā
saparaviññāṇagocaratāyāti ubhayepi te dassetuṃ ‘‘attano’’tiādi
vuttaṃ.
Tattha ‘‘attano viññāṇena viññātā’’ti vatvā ‘‘paricchinnā’’ti vacanaṃ ye
te gocaranivāsena nivutthadhammā, te na kevalaṃ viññāṇena viññāṇamattā,
atha kho yathā pubbe jātināmagottavaṇṇaliṅgāhārādivisesehi
paricchedakārikāya paññāya paricchijja gahitā, tathevetaṃ ñāṇaṃ
paricchijja gaṇhātīti imassa atthassa dīpanatthaṃ vuttaṃ.
Paraviññāṇaviññātāpi vā nivutthāti sambandho. Na kevalaṃ attanova
viññāṇena, atha kho paresaṃ viññāṇena viññātāpi vāti attho. Idhāpi
‘‘paricchinnā’’ti padaṃ ānetvā sambandhitabbaṃ ‘‘paresampi vā viññāṇena
viññātā paricchinnā’’ti. Tassa ca gahaṇe payojanaṃ vuttanayeneva
vattabbaṃ. Te ca kho yasmā abhītāsu eva jātīsu aññehi viññātā
paricchinnā, te ca parinibbutāpi honti. Ye hi te viññātā, tesaṃ tadā
vattamānasantānānusārena tesampi atīte pavatti ñāyatīti sikhāppattaṃ
pubbenivāsānussatiñāṇassa visayabhūtaṃ pubbenivāsaṃ dassetuṃ‘‘chinnavaṭumakānussaraṇādīsū’’ti
vuttaṃ. Chinnavaṭumakā sammāsambuddhā, tesaṃ anussaraṇā chinnavaṭumakānussaraṇaṃ.
Ādi-saddena paccekasambuddhabuddhasāvakānussaraṇāni gayhantīti
vadanti. Chinnavaṭumakā pana sabbeva anupādisesāya nibbānadhātuyā parinibbutā.
Tesaṃ anussaraṇaṃ nāma tesaṃ paṭipattiyā anussaraṇaṃ, sā pana paṭipatti
saṅkhepato chaḷārammaṇaggahaṇalakkhaṇāti tāni idha
paraviññāṇaviññātaggahaṇena gahitāni, te panete sammāsambuddhānaṃyeva
visayā, na aññesanti āha ‘‘te
buddhānaṃyeva labbhantī’’ti. Na hi atīte buddhā bhagavanto evaṃ
vipassiṃsu, evaṃ maggaṃ bhāvesuṃ, evaṃ phalanibbānāni sacchākaṃsu, evaṃ
veneyye vinesunti ettha sabbadā aññesaṃ ñāṇassa gati atthīti. Yāya
satiyā pubbenivāsaṃ anussarati, sā pubbenivāsānussatīti ānetvā
sambandhitabbaṃ.
Anekavidhanti
nānābhavayonigativiññāṇaṭṭhitisattāvāsādivasena bahuvidhaṃ. Pakārehīti
nāmagottādiākārehi saddhiṃ, sahayoge cetaṃ karaṇavacanaṃ. Pavattitaṃ desanāvasena.
Tenāha ‘‘saṃvaṇṇita’’nti,
vitthāritanti attho. ‘‘Nivāsa’’nti
antogadhabhedasāmaññavacanametanti te bhede byāpanicchāvasena saṅgahetvā
dassento‘‘tattha tattha
nivutthasantāna’’nti āha. Sāvakassevetaṃ anussaraṇaṃ, na
satthunoti vuttaṃ ‘‘khandhapaṭipāṭivasena
cutipaṭisandhivasena vā’’ti. Khandhapaṭipāṭikhandhānaṃ
anukkamo. Sā ca kho cutito paṭṭhāya uppaṭipāṭivasena. Keci panettha
‘‘iriyāpathapaṭipāṭi khandhapaṭipāṭī’’ti vadanti. Anugantvā
anugantvāti ñāṇagatiyā anugantvā anugantvā. Titthiyāti
aññatitthiyā, te pana kammavādino kiriyavādino tāpasādayo. Ṭhapetvā
aggasāvakamahāsāvake itare satthu sāvakā pakatisāvakā.
Yasmā titthiyānaṃ brahmajālādīsu cattālīsāya eva saṃvaṭṭavivaṭṭānaṃ
anussaraṇaṃ āgataṃ, tasmā ‘‘na
tato para’’nti vatvā taṃ kāraṇaṃ vadanto ‘‘dubbalapaññattā’’tiādimāha,
tena vipassanābhiyogo pubbenivāsānussatiñāṇassa visesakāraṇanti dasseti. Balavapaññattāti
ettha nāmarūpaparicchedādiyeva paññāya balavakāraṇaṃ daṭṭhabbaṃ.
Tañhettha nesaṃ sādhāraṇakāraṇaṃ. Ettakoti
kappānaṃ lakkhaṃ, tadadhikaṃ ekaṃ, dve ca asaṅkhyeyyānīti kālavasena
evaṃparimāṇo yathākkamaṃ tesaṃ mahāsāvakaaggasāvakapaccekabuddhānaṃ
puññañāṇābhinīhāro sāvakapaccekabodhipāramitā samitā. Yadi
bodhisambhārasambharaṇakālaparicchinno tesaṃ tesaṃ ariyānaṃ
abhiññāñāṇavibhāgo, evaṃ sante buddhānampi
visayaparicchedatā āpannāti āha ‘‘buddhānaṃ
pana paricchedo nāma natthī’’ti. ‘‘Yāvatakaṃ ñeyyaṃ, tāvatakaṃ
ñāṇa’’nti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi.
ma. 3.5) vacanato sabbaññutaññāṇassa viya buddhānaṃ abhiññāñāṇānampi
visaye paricchedo nāma natthi. Tattha yaṃ yaṃ ñātuṃ icchanti, taṃ taṃ
jānanti eva. Atha vā satipi kālaparicchede
kāraṇūpāyakosallapariggahādinā sātisayattā mahābodhisambhārānaṃ
paññāpāramitāya pavattiānubhāvassa paricchedo nāma natthi, kuto
tannibbattānaṃ abhiññāñāṇānanti āha ‘‘buddhānaṃ
pana paricchedo nāma natthī’’ti. Atīte ettakāni kappānaṃ
asaṅkhyeyyānīti evaṃ kālaparicchedo nāma natthi, anāgate
anāgataṃsañāṇassa viya.
Evaṃ channaṃ janānaṃ pubbenivāsānussaraṇaṃ kālavibhāgato dassetvā idāni
ārammaṇaggahaṇato ānubhāvavisesato, pavattiākārato ca dassetuṃ ‘‘titthiyā
cā’’tiādi vuttaṃ.Cutipaṭisandhivasenāti
attano, parassa vā tasmiṃ tasmiṃ attabhāve cutiṃ disvā antarā kiñci
anāmasitvā paṭisandhiyā eva gahaṇavasena. Vuttamevatthaṃ byatirekato,
anvayato ca vibhāvetuṃ ‘‘tesañhī’’tiādi
vuttaṃ. Pakatisāvakā cutipaṭisandhivasenapi saṅkamantīti ayamattho
heṭṭhā vuttanayena ‘‘balavapaññattā’’ti hetunā vibhāvetabbo,
cutipaṭisandhivasena saṅkamanaṃ vemajjhadassane payojanābhāvato.
Ñāṇabaladassanatthaṃ panettha vuttaṃ.
Taṃ taṃ pākaṭamevāti
yathā nāma saradasamaye ṭhitamajjhanhikavelāyaṃ caturatanike gehe
cakkhumato purisassa rūpagataṃ supākaṭameva hotīti lokasiddhametaṃ, siyā
pana tassa sukhumataratirohitādibhedassa rūpagatassa agocaratā. Nattheva
buddhānaṃ ñātuṃ icchitassa ñeyyassa agocaratā, atha kho taṃ ñāṇālokena
obhāsitaṃ hatthatale āmalakaṃ viya supākaṭaṃ suvibhūtameva hoti
tathā ñeyyāvaraṇassa supahīnattā. Peyyālapāḷiṃ
viya saṅkhipitvāti yathā peyyālapāḷiṃ paṭhantā ‘‘paṭhamaṃ
jhānaṃ…pe… pañcamaṃ jhāna’’nti ādipariyosānameva gaṇhantā saṅkhipitvā
sajjhāyanti, na anupadaṃ, evaṃ anekāpi kappakoṭiyo saṅkhipitvā. Yaṃ
yaṃ icchantīti yasmiṃ kappe, yasmiṃ bhave yaṃ yaṃ
jānituṃ icchanti, tattha tattheva ñātuṃ icchite eva ñāṇena okkamantā.
Sīhokkantavasena sīhagatipatanavasena
ñāṇagatiyāgacchanti.
Satadhā bhinnassa vāḷassa koṭiyā koṭipaṭipādanavasenakatavālavedhaparicayassa.
Sarabhaṅgasadisassāti sarabhaṅgabodhisattasadisassa (jā. 2.17.50
ādayo). Lakkhaṭṭhānassa appattavasena na
sajjati. Atikkamanapassagamanavasena na
virajjhati.
Khajjupanakappabhāsadisaṃ
hutvā upaṭṭhātīti ñāṇassa ativiya appānubhāvatāya
khajjotobhāsasamaṃ hutvā pubbenivāsānussatiñāṇaṃ upaṭṭhāti. Esa nayo
sesesupi.Dīpappabhāsadisanti
pākatikadīpālokasadisaṃ. Ukkāpabhā mahāummukāloko.Osadhitārakappabhāti
ussannā pabhā etāya dhīyatīti osadhi, osadhīnaṃ vā anubalappadāyikattā
osadhīti evaṃ laddhanāmāya tārakāya pabhā.Saradasūriyamaṇḍalasadisaṃ savisaye
sabbaso andhakāravidhamanato.
Yaṭṭhikoṭigamanaṃ viya khandhapaṭipāṭiyā
amuñcanato. Kunnadīnaṃ atikkamanāya ekeneva rukkhadaṇḍena katasaṅkamo daṇḍakasetu.
Catūhi, pañcahi vā janehi gantuṃ sakkuṇeyyo phalake attharitvā āṇiyo
koṭṭetvā katasaṅkamo jaṅghasetu.
Jaṅghasatthassa gamanayoggo saṅkamo jaṅghasetu jaṅghamaggo viya.
Sakaṭassa gamanayoggo saṅkamosakaṭasetu sakaṭamaggo
viya. Mahatā jaṅghasatthena gantabbamaggo mahājaṅghamaggo.
Bahūhi vīsāya vā tiṃsāya vā sakaṭehi ekajjhaṃ gantabbamaggo mahāsakaṭamaggo.
Imasmiṃ pana adhikāreti
‘‘cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa.
2.1.9) cittasīsena sāvakassa niddiṭṭhasamādhibhāvanādhikāre.
403.Tasmāti
yasmā sāvakānaṃ pubbenivāsānussaraṇaṃ idhādhippetaṃ, tasmā. Evanti
yathā te anussaranti, evaṃ anussaritukāmena. Heṭṭhā tīsu jhānesu
yathārahaṃ pītisukhehi kāyacittānaṃ sampīnanāya ‘‘cattāri
jhānāni samāpajjitvā’’ti vuttaṃ, aññathā pādakajjhānameva
samāpajjitabbaṃ siyā. Yāya nisajjāya nisinnassa anussaraṇārambho, sā
idhasabbapacchimā nisajjā.
Tato āsanapaññāpananti tato nisajjāya purimakaṃ āsanapaññāpanaṃ
āvajjitabbanti sambandho. Esa nayo sesesupi . Bhojanakālotiādīsu
kālasīsena tasmiṃ tasmiṃ kāle katakiccamāha. Cetiyaṅgaṇabodhiyaṅgaṇavandanakāloti
cetiyaṅgaṇabodhiyaṅgaṇesu cetiyabodhīnaṃ vandanakālo. Sakalaṃ
rattindivanti accantasaṃyoge upayogavacanaṃ.
Kiñci kiccaṃ. Ettakenāti
pādakajjhānasamāpajjanena. Pādakajjhānañhi satthakassa viya nisānasilā
satipaññānampi nisitabhāvāvahaṃ. Yaṃ tassa, tā taṃ samāpajjanena
paramanepakkappattā honti. Tenāha ‘‘dīpe
jalite viya pākaṭaṃ hotī’’ti, andhakāraṭṭhāneti adhippāyo. Purimabhaveti
imassa bhavassa anantare purimasmiṃ bhave.Pavattitanāmarūpanti
attano paccayehi pavattitanāmarūpaṃ. Tañca kho paṭhamaṃ rūpaṃ āvajjitvā
nāmaṃ āvajjitabbaṃ. Paṭhamaṃ nāmaṃ āvajjitvā pacchā rūpanti apare. Pahotīti
sakkoti. Paṇḍito nāma
imissā abhiññābhāvanāya katādhikāro.
‘‘Aññaṃ uppanna’’nti
idaṃ aññasmā kammabhavā añño upapattibhavo uppannoti katvā vuttaṃ
addhāpaccuppannantarabhāvato. Aññathā ekabhavepi aññamaññameva nāmarūpaṃ
uppajjati, niruddhañca appaṭisandhikaṃ. Tenevāha –
‘‘Ye niruddhā marantassa, tiṭṭhamānassa vā idha;
Sabbepi sadisā khandhā, gatā appaṭisandhikā’’ti. (mahāni. 39);
Taṃ ṭhānanti taṃ
nikkhepaṭṭhānaṃ. Āhundarikanti
samantato, upari ca ghanasañchannaṃ sambādhaṭṭhānaṃ. Andhatamamivāti
andhakāratimisā viya.
Kūṭāgārakaṇṇikatthāyāti
kūṭāgārassa kūṭatthāya. Kūṭāgārassa kaṇṇikā viya
pubbenivāsānussatiñāṇaṃ, mahārukkho viya purimabhave cutikkhaṇe
pavattanāmarūpaṃ, sākhāpalāsā viya tena sambandhaṃ imasmiṃ bhave
paṭisandhicittaṃ, pharasudhārā viya parikammabhāvanā ,
kammārasālā viya pādakajjhānanti evaṃ upamāsaṃsandanaṃ veditabbaṃ. Kaṭṭhaphālakopamāpi ‘‘yathā
nāma balavā puriso odanapacanādiatthaṃ mahantaṃ dāruṃ phālento tassa
tacapheggumattaphālane pharasudhārāya vipannāya mahantaṃ dāruṃ phāletuṃ
asakkonto dhuranikkhepaṃ akatvā’’tiādinā vuttanayānusārena veditabbā.
Tathā kesohārakūpamā.
Pubbenivāsañāṇaṃnāma na
hoti atītāsu jātīsu
nivutthadhammārammaṇattābhāvā.Tanti
pacchimanisajjato pabhuti yāva paṭisandhi pavattaṃ ñāṇaṃ
pubbenivāsānussatiñāṇassa parikammabhāvena pavattasamādhinā
sampayuttañāṇaṃ parikammasamādhiñāṇaṃ.
Taṃ rūpāvacaraṃ sandhāya na yujjatīti taṃ tesaṃ vacanaṃ
atītaṃsañāṇaṃ ce, rūpāvacaraṃ adhippetaṃ na yujjati
parikammasamādhiñāṇassa kāmāvacarabhāvato. Na hi anantaracuticittassa
orato pavattikkhandhe ārabbha rūpāvacaraṃ cittaṃ uppajjatīti pāḷiyaṃ,
aṭṭhakathāyaṃ vā āgataṃ atthi. Yesaṃ javanānaṃ purimānīti yojanā. Yadā
pana appanācittaṃ hoti, tadāssāti sambandho. Idaṃ
pubbenivāsānussatiñāṇaṃ nāmāti kāmaṃ anantarassa bhavassa
cutikkhaṇe pavattitanāmarūpaṃ ārammaṇaṃ katvā pavattañāṇaṃ dassitaṃ, taṃ
pana nidassanamattaṃ daṭṭhabbaṃ ñāṇasāmaññassa jotitabhāvato. Yatheva hi
tato nāmarūpato pabhuti sabbe atītā khandhā, khandhapaṭibaddhā ca sabbo
pubbenivāso, evaṃ tassa paṭivijjhanavasena pavattañāṇaṃ
pubbenivāsānussatiñāṇaṃ. Tenāha ‘‘tena
ñāṇena sampayuttāya satiyā anekavihitaṃ pubbenivāsaṃ anussaratī’’ti.
404.Ekampi
jātinti ekampi bhavaṃ. So hi ekakammanibbatto
ādānanikkhepaparicchinno antogadhadhammappabhedo khandhappabandho idha
jātīti adhippeto. Tenāha ‘‘ekampi…pe…
khandhasantāna’’nti. Parihāyamānoti
khīyamāno vinassamāno. Kappoti
asaṅkhyeyyakappo. So pana atthato kālo, tadā
pavattamānasaṅkhāravasenassa parihāni veditabbā. Vaḍḍhamāno
vivaṭṭakappoti etthāpi eseva nayo. Yo pana ‘‘kālaṃ khepetī’’ti,
‘‘kālo ghasati bhūtāni, sabbāneva sahattanā’’ti (jā. 1.2.190) ca ādīsu
kālassāpi khayo vuccati, so idha nādhippeto aniṭṭhappasaṅgato.
Saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ tathā ṭhāyīsaṃvaṭṭaṭṭhāyī.
Taṃmūlakattāti taṃpubbakattā. Vivaṭṭanaṃ nibbattanaṃ, vaḍḍhanaṃ
vāvivaṭṭo.
Tejosaṃvaṭṭo āposaṃvaṭṭo vāyosaṃvaṭṭoti evaṃ saṃvaṭṭasīmānukkamena
saṃvaṭṭesu vattabbesu tathā avatvā ‘‘āposaṃvaṭṭotejosaṃvaṭṭovāyosaṃvaṭṭo’’ti
vacanaṃ saṃvaṭṭakamahābhūtadesanānupubbiyāti keci. Saṃvaṭṭānupubbiyāti
apare. Āpena saṃvaṭṭoāposaṃvaṭṭo.
Saṃvaṭṭasīmāti saṃvaṭṭamariyādā.
Saṃvaṭṭatīti
vinassati. Sadāti
sabbakālaṃ, tīsupi saṃvaṭṭakālesūti attho.
‘‘Ekaṃ buddhakhetta’’nti idha yaṃ sandhāya vuttaṃ, taṃ niyametvā
dassetuṃ‘‘buddhakhettaṃ
nāma tividha’’ntiādi vuttaṃ. Yattake ṭhāne tathāgatassa
paṭisandhiñāṇānubhāvo puññaphalasamuttejito saraseneva pathavī
vijambhati, taṃ sabbampi buddhaṅkurassa nibbattanakhettaṃ nāmāti āha ‘‘jātikhettaṃ
dasasahassacakkavāḷapariyanta’’nti. Ānubhāvo
vattatīti idha iddhimā cetovasippatto āṇākhettapariyāpanne yattha
katthaci cakkavāḷe ṭhatvā attano atthāya parittaṃ katvā tattheva aññaṃ
cakkavāḷaṃ gatopi kataparitto eva hoti. Atha vā tattha ekacakkavāḷe
ṭhatvā sabbasattānaṃ atthāya paritte kate āṇākhette sabbasattānaṃ
abhisambhuṇātveva parittānubhāvo tattha devatāhi parittāṇāya
sampaṭicchitabbato. Yaṃ visayakhettaṃ sandhāya ekasmiṃyeva khaṇe sarena
abhiviññāpanaṃ, attano rūpadassanañca paṭijānantena bhagavatā ‘‘yāvatā
vā pana ākaṅkheyyā’’ti (a. ni. 3.81) vuttaṃ. Yatthāti
yasmiṃ anantāparimāṇe visayakhette. Yaṃ
yaṃ tathāgato ākaṅkhati, taṃ taṃ jānātiākaṅkhāmattapaṭibaddhavuttitāya
buddhañāṇassa. Saṇṭhahantanti
vivaṭṭamānaṃ jāyamānaṃ.
405.Gokhāyitakamattesūti
gohi khāditabbappamāṇesu. Yanti
yasmiṃ samaye. Pupphaphalūpajīviniyo ca devatā brahmaloke nibbattantīti
sambandho.
Etesanti
‘‘vassūpajīvino’’tiādinā vuttasattānaṃ. Tatthāti
brahmaloke. So ca kho parittābhādibrahmaloko veditabbo.
‘‘Paṭiladdhajjhānavasenā’’ti vatvā jhānappaṭilābhassa sambhavaṃ dassetuṃ ‘‘tadā
hī’’tiādi vuttaṃ. Lokaṃ byūhenti sampiṇḍentīti lokabyūhā.
Te kira disvā manussā tattha tattha ṭhitāpi nisinnāpi saṃvegajātā,
sambhamappattā ca hutvā tesaṃ
āsanne ṭhāne sannipatanti. Sikhābandhassa muttatāya muttasirā.
Ito cito ca vidhūyamānakesatāya vikiṇṇakesā.
Lokavināsabhayena sokavantacittatāya ativiya
virūpavesadhārino. Mārisāti devānaṃ piyasamudācāro.
Kathaṃ panete kappavuṭṭhānaṃ jānantīti? Dhammatāya sañcoditāti ācariyā.
Tādisanimittadassanenāti eke. Brahmadevatāhi uyyojitāti apare.
Mettādīnīti
mettāmanasikārādīni kāmāvacarapuññāni. Devaloketi
kāmadevaloke. Devānaṃ kira sukhasamphassavātaggahaṇaparicayena
vāyokasiṇe jhānāni sukheneva ijjhanti. Tena vuttaṃ ‘‘vāyokasiṇe
parikammaṃ katvā jhānaṃ paṭilabhantī’’ti. Tadaññe
panāti āpāyike sandhāyāha. Tatthāti
devaloke.
Dutiyo sūriyoti
dutiyaṃ sūriyamaṇḍalaṃ. Sattasūriyanti
sattasūriyapātubhāvasuttaṃ.Pakatisūriyeti
kappavuṭṭhānakālato pubbe uppannasūriyavimāne. Kappavuṭṭhānakāle pana
yathā aññe kāmāvacaradevā, evaṃ sūriyadevaputtopi jhānaṃ nibbattetvā
brahmalokaṃ upapajjati, sūriyamaṇḍalaṃ pana pabhassaratarañceva
tejavantatarañca hutvā pavattati. Taṃ antaradhāyitvā aññameva
uppajjatīti apare. Gaṅgā yamunā sarabhū aciravatī mahīti imā pañca
mahānadiyo.
Pabhavāti
uppattiṭṭhānabhūtā. Haṃsapātanoti
mandākinimāha.
Na saṇṭhātīti na
tiṭṭhati.
Pariyādinnasinehanti
parikkhīṇasinehaṃ. Yāya āpodhātuyā tattha tattha pathavīdhātu ābandhattā
sampiṇḍatā hutvā tiṭṭhati, sā chasūriyapātubhāvena parikkhayaṃ gacchati. Yathā
cidanti yathā ca idaṃ cakkavāḷaṃ. Evaṃ
koṭisatasahassacakkavāḷānipīti vipattimahāmeghuppattito paṭṭhāya
idha vuttaṃ sabbaṃ kappavuṭṭhānaṃ, taṃ tattha atidisati.
Palujjitvāti
chijjitvā. Saṅkhāragatanti
bhūtupādāyappabhedaṃ saṅkhārajātaṃ.Sabbasaṅkhāraparikkhayāti
jhāpetabbasaṅkhāraparikkhayā. Sayampi saṅkhāragataṃ samānaṃ
indhanābhāvato chārikampi asesetvā niḍḍahitvā vūpasamatīti āha ‘‘sappi…pe…
nibbāyatī’’ti.
406.Dīghassaaddhunoti
saṃvaṭṭaṭṭhāyīasaṅkhyeyyakappasaṅkhātassa dīghassa kālassa accayena . Tālakkhandhādīti ādi-saddena
sākasālādirukkhe saṅgaṇhāti. Ghanaṃ
karotīti visarituṃ adatvā piṇḍitaṃ karoti. Tenāha ‘‘parivaṭuma’’nti,
vaṭṭabhāvena paricchinnaṃ. Tanti
udakaṃ. Assāti
vātassa. Vivaraṃ
detīti yathā ghanaṃ karoti sampiṇḍeti, evaṃ tattha antaraṃ deti. Parikkhayamānanti
pubbe yāva brahmalokā ekoghabhūtena vātena parisosiyamānatāya
parikkhayaṃ gacchantaṃ. Brahmaloko pātubhavatīti yojanā. Brahmalokoti
ca paṭhamajjhānabhūmimāha. Upari
catukāmāvacaradevalokaṭṭhāneti yāmadevalokādīnaṃ catunnaṃ
patiṭṭhānaṭṭhāne. Cātumahārājikatāvatiṃsabhavanānaṃ pana
patiṭṭhānaṭṭhānāni pathavīsambandhatāya na tāva pātubhavanti.
Rundhantīti yathā
heṭṭhā na bhassati, evaṃ nirodhenti.
‘‘Paṭhamatarābhinibbattā’’ti
idaṃ āyukkhayassa sambhavadassanaṃ, tena dvinnaṃ, catunnaṃ, aṭṭhannaṃ vā
kappānaṃ ādimhi nibbattāti dasseti. Tatoti
ābhassarabrahmalokato. Parittābhaappamāṇābhāpi hi ābhassaraggahaṇeneva
saṅgahaṃ gacchanti. ‘‘Te
honti sayaṃpabhā antalikkhacarā’’ti idaṃ upacārajjhānapuññassa
mahānubhāvatāya vuttaṃ.Āluppakārakanti
ālopaṃ katvā katvāti vadanti, āluppanaṃ vilopaṃ katvāti attho.
Haṭṭhatuṭṭhāti
ativiya haṭṭhā uppilāvitacittā. Nāmaṃ
karontīti tathā voharanti.
Sinerucakkavāḷahimavantapabbatāti ettha dīpasamuddāpīti
vattabbaṃ. Tathā hi vakkhati ‘‘ninnaninnaṭṭhāne samuddā, samasamaṭṭhāne
dīpā’’ti. Thūpathūpāti
unnatunnatā.
Atimaññantīti
atikkamitvā maññanti, hīḷentīti attho. Teneva
nayenāti ‘‘ekacce vaṇṇavanto hontī’’tiādinā (dī. ni. 3.123)
vuttena nayeneva. Padālatāti
evaṃnāmikā latājāti. Tassā kira pārāsavajāti gaḷocīti vadanti. Akaṭṭhe
eva bhūmippadese paccanako akaṭṭhapāko.
Akaṇoti kuṇḍakarahito.
Sumanasaṅkhātajātipupphasadiso sumanajātipupphasadiso.
Yo yo raso etassāti yaṃyaṃraso, odano, taṃ yaṃyaṃrasaṃ, yādisarasavantanti
attho. Rasapathavī, bhūmipappaṭako, padālatā ca paribhuttā
sudhāhāro viya khuddaṃ vinodetvā rasaharaṇīhi rasameva brūhentā
tiṭṭhanti, na vatthuno sukhumabhāvena nissandā, sukhumabhāveneva
gahaṇindhanameva ca honti. Odano pana paribhutto rasaṃ vaḍḍhentopi
vatthuno oḷārikabhāvena nissandaṃ vissajjento passāvaṃ, kasaṭañca
uppādetīti āha ‘‘tato
pabhuti muttakarīsaṃ sañjāyatī’’ti. Purimattabhāvesu
pavattaupacārajjhānānubhāvena yāva sattasantāne kāmarāgavikkhambhanavego
na samito, na tāva balavakāmarāgūpanissayāni itthipurisindriyāni
pāturahesuṃ. Yadā panassa vicchinnatāya balavakāmarāgo laddhāvasaro
ahosi, tadā tadupanissayāni tāni sattānaṃ attabhāvesu sañjāyiṃsu. Tena
vuttaṃ ‘‘purisassa…pe…
pātubhavatī’’ti. Tenevāha ‘‘tatra
suda’’ntiādi.
Alasajātikassāti
sajjukameva taṇḍulaṃ aggahetvā paradivasassatthāya gahaṇena
alasapakatikassa.
Anutthunantīti
anusocanti. Sammanneyyāmāti
samanujāneyyāma. Noti
amhesu.Sammāti
sammadeva yathārahaṃ. Khīyitabbanti
khīyanārahaṃ nindanīyaṃ. Garahitabbanti
hīḷetabbaṃ.
Ayameva bhagavā paṭibalo paggahaniggahaṃ kātunti yojanā. Rañjetīti
saṅgahavatthūhi sammadeva rameti pīṇeti.
Vivaṭṭaṭṭhāyīasaṅkhyeyyaṃ catusaṭṭhiantarakappasaṅgahaṃ.
Vīsatiantarakappasaṅgahanti keci. Sesāsaṅkhyeyyāni kālato tena
samappamāṇāneva.
407.Mahādhārāhīti
tālasālakkhandhappamāṇāhi mahatīhi khārudakadhārāhi.Samantatoti
sabbaso. Pathavitoti
pathaviyā heṭṭhimantato pabhuti. Tena hi khārudakena phuṭṭhaphuṭṭhā
pathavīpabbatādayo udake pakkhittaloṇasakkharā
viya vilīyanteva, tasmā pathavīsandhārudakena saddhiṃ ekūdakameva taṃ
hotīti keci. Apare ‘‘pathavīsandhārakaṃ udakakkhandhañca
udakasandhārakaṃ vāyukkhandhañca anavasesato vināsetvā sabbattha
sayameva ekoghabhūtaṃ tiṭṭhatī’’ti vadanti, taṃ yuttaṃ. Tayopi
brahmaloketi parittābhaappamāṇābhaābhassarabrahmaloke, tayidaṃ
‘‘ayaṃ pana viseso’’ti āraddhattā vuttaṃ, aññathā ‘‘chapi brahmaloke’’ti
vattabbaṃ siyā. Subhakiṇheti
ukkaṭṭhaniddesenatatiyajjhānabhūmiyā upalakkhaṇaṃ.
Parittāsubhaappamāṇāsubhepi hi āhacca udakaṃ tiṭṭhati. Heṭṭhā
‘‘ābhassare āhacca tiṭṭhatī’’ti etthāpi eseva nayo. Tanti
taṃ kappavināsakaudakaṃ.Udakānugatanti
udakena anugataṃ phuṭṭhaṃ. Abhibhavitvāti
vilīyāpetvā.
Idamekaṃ asaṅkhyeyyanti
idaṃ saṃvaṭṭasaṅkhātaṃ kappassa ekaṃ asaṅkhyeyyaṃ.
408. Thūlaraje
apagate eva pathavīnissitaṃ saṇharajaṃ apagacchatīti vuttaṃ ‘‘tato
saṇharaja’’nti. Samuṭṭhāpetīti sambandho. ‘‘Visamaṭṭhāne
ṭhitamahārukkhe’’ti idaṃ paṭhamaṃ samuṭṭhāpetabbataṃ sandhāya
vuttaṃ.
Cakkavāḷapabbatampi
sinerupabbatampīti mahāpathaviyā viparivattaneneva viparivattitaṃ
cakkavāḷapabbatampi sinerupabbatampi vāto ukkhipitvā ākāse khipati. Tecakkavāḷapabbatādayo. Abhihantvāti
ghaṭṭetvā. Aññamaññanti
ekissā lokadhātuyā cakkavāḷahimavantasineruṃ aññissā lokadhātuyā
cakkavāḷādīhīti evaṃ aññamaññaṃ samāgamavasena ghaṭṭetvā. Sabbasaṅkhāragatanti
pathavīsandhārakaudakaṃ, taṃsandhārakavātanti sabbaṃ saṅkhāragataṃ
vināsetvā sayampi vinassati avaṭṭhānassa kāraṇābhāvato.
409. Yadipi
saṅkhārānaṃ ahetuko sarasanirodho vināsakābhāvato, santānanirodho pana
hetuvirahito natthi yathā taṃ sattakāyesūti. Bhājanalokassāpi sahetukena
vināsena bhavitabbanti hetuṃ pucchati ‘‘kiṃ
kāraṇā evaṃ loko vinassatī’’ti. Itaro yathā tattha
nibbattanakasattānaṃ puññabalena paṭhamaṃ loko vivaṭṭati, evaṃ tesaṃ
pāpabalena saṃvaṭṭatīti dassento ‘‘akusalamūlakāraṇā’’ti
āha. Yathā hi rāgadosamohānaṃ adhikabhāvena yathākkamaṃ rogantarakappo,
satthantarakappo, dubbhikkhantarakappoti ime tividhā antarakappā
vivaṭṭaṭṭhāyimhi asaṅkhyeyyakappe jāyanti, evamete yathāvuttā tayo
saṃvaṭṭā rāgādīnaṃ adhikabhāveneva hontīti dassento ‘‘akusalamūlesu
hī’’tiādimāha.Ussannatareti
ativiya ussanne. Dose ussannatare adhikataradosena viya tikkhatarena
khārudakena vināso yuttoti vuttaṃ ‘‘dose
ussannatare udakena vinassatī’’ti. Pākaṭasattusadisassa dosassa
aggisadisatā, apākaṭasattusadisassa rāgassa khārudakasadisatā ca yuttāti
adhippāyena ‘‘dose
ussannatare agginā, rāge ussannatare udakenā’’ti kecivādassa
adhippāyo veditabbo. Rāgo sattānaṃ bahulaṃ pavattatīti rāgavasena bahuso
lokavināso.
410. Evaṃ
pasaṅgena saṃvaṭṭādike pakāsetvā idāni yathādhikataṃ nesaṃ
anussaraṇākāraṃ dassetuṃ ‘‘pubbenivāsaṃ
anussarantopī’’tiādi āraddhaṃ.
‘‘Amumhi saṃvaṭṭakappe’’ti
idaṃ saṃvaṭṭakappassa ādito pāḷiyaṃ (dī.
ni. 1.244) gahitattā vuttaṃ. Tatthāpi hi imassa katipayaṃ kālaṃ
bhavādīsu saṃsaraṇaṃ upalabbhatīti. Saṃvaṭṭakappe vā vaṭṭamānesu
bhavādīsu imassa upapatti ahosi, taṃdassanametaṃ daṭṭhabbaṃ. Atha vā amumhi
saṃvaṭṭakappeti ettha vā-saddo
luttaniddiṭṭho daṭṭhabbo, tena ca aniyamatthena itarāsaṅkhyeyyānampi
saṅgaho siddho hoti. Bhave
vātiādīsu kāmādibhave vā aṇḍajādiyoniyā
vā devādi gatiyā
vānānattakāyanānattasaññīādiviññāṇaṭṭhitiyā
vā sattāvāse vā khattiyādi sattanikāye
vā. Āsinti ahosiṃ. Vaṇṇasampattiṃ
vāti vā-saddena
vaṇṇavipattiṃ vāti dasseti.
Sālimaṃsodanāhāro vā gihikāle. Pavattaphalabhojano
vā tāpasādikāle. Sāmisāgehassitā
somanassādayo. Nirāmisā nekkhammassitā. Ādi-saddena
vivekajasamādhijasukhādīnaṃ saṅgaho.
‘‘Amutrāsi’’ntiādinā sabbaṃ yāvadicchakaṃ anussaraṇaṃ dassetvā idāni
aññathā atthaṃ dassetuṃ ‘‘apicā’’tiādi
vuttaṃ. Tattha amutrāsinti
sāmaññaniddesoyaṃ, byāpanicchālopo vā, amutra amutrāsinti vuttaṃ hoti. Anupubbena
ārohantassa yāvadicchakaṃ anussaraṇanti ettha ārohantassāti
paṭilomato ñāṇena pubbenivāsaṃ ārohantassa. Paccavekkhaṇanti
anussaritānussaritassa paccavekkhaṇaṃ, na anussaraṇaṃ. Itīti
vuttatthanidassanaṃ. Tañca kho yathārahato, na yathānupubbatoti dassento ‘‘nāmagottavasenā’’tiādimāha. Vaṇṇādīhīti
vaṇṇāhāravedayitāyuparicchedehi. Odātotīti
ettha iti-saddo
ādiattho, pakārattho vā, tena evamādi evaṃpakāranānattatoti
dassitaṃ hoti.
Pubbenivāsānussatiñāṇakathāvaṇṇanā niṭṭhitā.
Cutūpapātañāṇakathāvaṇṇanā
411.Cutiyāti cavane. Upapāteti
upapajjane. Samīpatthe cetaṃ bhummavacanaṃ, cutikkhaṇasāmantā,
upapattikkhaṇasāmantā cāti vuttaṃ hoti. Tathā hi vakkhati ‘‘ye pana
āsannacutikā’’tiādi (visuddhi. 2.411). Dibbacakkhuñāṇeneva sattānaṃ cuti
ca upapatti ca ñāyatīti āha ‘‘dibbacakkhuñāṇatthanti
vuttaṃ hotī’’ti. Dibbasadisattātiādīsu
yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Ayaṃ pana viseso – tattha
‘‘sotadhātū’’ti padaṃ apekkhitvā itthiliṅgavasena vuttaṃ, idha
napuṃsakaliṅgavasena vattabbaṃ. Tattha ca ālokapariggahena payojanaṃ
natthi, idha atthīti vuttaṃ ‘‘ālokapariggahena
mahājutikattāpi dibba’’nti, kasiṇālokānuggahena pattabbattā,
sayaṃ ñāṇālokapharaṇabhāvena ca mahājutikabhāvatoti attho. Mahājutikampi
hi ‘‘dibba’’nti vuccati ‘‘dibbamidaṃ byamha’’ntiādīsu. Mahāgatikattāti
mahanīyagamanattā, vimhayanīyapavattikattāti attho. Vimhayanīyā hissa
pavatti tirokuṭṭādigatarūpadassanato. ‘‘Dibbasadisattā’’ti ca
hīnūpamādassanaṃ devatānaṃ dibbacakkhutopi imassa mahānubhāvattā. Tena
dibbacakkhulābhāya yogino parikammakaraṇaṃ tappaṭipakkhābhibhavassa
atthato tassa vijayicchā nāma hoti, dibbacakkhulābhī ca iddhimā
devatānaṃ vacanaggahaṇakkhamanadhammadānavasena mahāmoggallānattherādayo
viya dānaggahaṇalakkhaṇe, vohāre ca pavatteyyāti evaṃ
vihāravijayicchāvohārajutigatisaṅkhātānaṃ atthānaṃ vasena imassa
abhiññāñāṇassa dibbacakkhubhāvasiddhito .
Saddavidū ca tesu eva atthesu divu-saddaṃ icchantīti vuttaṃ ‘‘taṃ
sabbaṃ saddasatthānusārena veditabba’’nti.
Dassanaṭṭhenāti
rūpadassanabhāvena. Cakkhunā hi sattā rūpaṃ passanti. Yathā maṃsacakkhu
viññāṇādhiṭṭhitaṃ samavisamaṃ ācikkhantaṃ viya pavattati, na tathā idaṃ.
Idaṃ pana sayameva tato sātisayaṃ cakkhukiccakārīti āha ‘‘cakkhukiccakaraṇena
cakkhumivātipi cakkhū’’ti. ‘‘Diṭṭhivisuddhihetuttā’’ti saṅkhepato
vuttamatthaṃ vivarituṃ ‘‘yo
hī’’tiādi vuttaṃ. Ucchedadiṭṭhiṃ
gaṇhāti parato
upapattiyā adassanato etthevāyaṃ satto ucchinno, evamitarepīti. Navasattapātubhāvadiṭṭhiṃ
gaṇhāti lābhī
adhiccasamuppattiko viya. Buddhaputtā
passantiyevāti uttarapadāvadhāraṇaṃ, na purimapadāvadhāraṇaṃ.
Evaṃ hi jayaddisajātakādīhi
avirodho siddho hoti.
Manussānaṃ idanti mānusakaṃ,
manussānaṃ gocarabhūtaṃ rūpārammaṇaṃ. Tadaññassa pana
dibbatirohitātisukhumādibhedassa rūpassa dassanato atikkantamānusakaṃ.
Evarūpañca manussūpacāraṃ atikkantaṃ nāma hotīti āha ‘‘manussūpacāraṃ
atikkamitvā rūpadassanenā’’ti. Evaṃ visayamukhena dassetvā idāni
visayīmukhena dassetuṃ‘‘mānusakaṃ
vā’’tiādi vuttaṃ. Tatthāpi maṃsacakkhātikkamo tassa
kiccātikkameneva daṭṭhabbo.
Dibbacakkhunāti
dibbacakkhuñāṇenapi. Daṭṭhuṃ
na sakkā khaṇassa
atiittaratāya atisukhumatāya kesañci rūpassa. Apica dibbacakkhussa
paccuppannaṃ rūpārammaṇaṃ, tañca purejātapaccayabhūtaṃ, na ca
āvajjanaparikammehi vinā mahaggatassa pavatti atthi, nāpi
uppajjamānameva rūpaṃ ārammaṇapaccayo bhavituṃ sakkoti, bhijjamānaṃ vā.
Tasmā ‘‘cutūpapātakkhaṇe rūpaṃ dibbacakkhunā daṭṭhuṃ na sakkā’’ti
suvuttametaṃ. Yadi dibbacakkhuñāṇaṃ rūpārammaṇameva, atha kasmā ‘‘satte
passatī’’ti vuttanti? Yebhuyyena sattasantānagatarūpadassanato evaṃ
vuttaṃ. Sattagahaṇassa vā kāraṇabhāvato vohāravasena vuttantipi keci. Te
cavamānāti adhippetāti sambandho. Evarūpeti
na cutūpapātakkhaṇasamaṅginoti adhippāyo.
Mohūpanissayaṃ nāma kammaṃ nihīnaṃ nihīnaphalaṃ hotīti āha‘‘mohanissandayuttattā’’ti. Tabbiparīteti
tassa hīḷitādibhāvassa viparīte ,
ahīḷite anohīḷite anoññāte anavaññāte cittīkateti attho. Suvaṇṇeti
sundaravaṇṇe. Dubbaṇṇeti
asundaravaṇṇe. Sā panāyaṃ suvaṇṇadubbaṇṇatā yathākkamaṃ kammassa
adosadosūpanissayatāya hotīti āha‘‘adosanissandayuttattā’’tiādi.
Sundaraṃ gatiṃ gatā sugatāti āha ‘‘sugatigate’’ti,
sugatiṃ upapanneti attho. Alobhajjhāsayā sattā vadaññū vigatamaccherā
alobhūpanissayena kammunā subhagā samiddhā hontīti āha ‘‘alobhanissandayuttattā
vā aḍḍhe mahaddhane’’ti. Dukkhaṃ gatiṃ gatā duggatāti āha ‘‘duggatigate’’ti.
Lobhajjhāsayā sattā luddhā maccharino lobhūpanissayena kammunā duggatā
durupetā hontīti āha ‘‘lobhanissandayuttattā
vā dalidde appannapāne’’ti.
Upacitanti
phalāvahabhāvena kataṃ. Yathā kataṃ hi kammaṃ phaladānasamatthaṃ hoti,
tathā kataṃ upacitaṃ. Cavamānetiādīhi
dibbacakkhukiccaṃ vuttanti visayamukhena visayībyāpāramāha. Purimehīti
vā ‘‘dibbena cakkhunā’’tiādīni padāni sandhāya vuttaṃ. Ādīhīti
ettha ca-saddo
luttaniddiṭṭho . Tasmā
‘‘dibbena…pe… passatī’’ti imehi, ‘‘cavamāne’’tiādīhi ca
dibbacakkhukiccaṃ vuttanti attho.
Iminā pana padenāti
‘‘yathākammūpage satte pajānātī’’ti iminā vākyena. Idha
bhikkhūti imasmiṃ sāsane bhikkhu, dibbacakkhuñāṇalābhīti
adhippāyo. So ca
dibbacakkhuñāṇalābhī nerayike ca satte paccakkhato disvā ṭhito. Evaṃ
manasi karotīti tesaṃ nerayikānaṃ nirayasaṃvattaniyassa kammassa
ñātukāmatāvasena pādakajjhānaṃ samāpajjitvā vuṭṭhāya parikammavasena
manasi karoti. Kiṃ
nu khotiādi manasikāravidhidassanaṃ. Evaṃ pana parikammaṃ katvā
pādakajjhānaṃ samāpajjitvā vuṭṭhitassa taṃ kammaṃ ārammaṇaṃ katvā
āvajjanaṃ uppajjati, tasmiṃ niruddhe cattāri, pañca vā javanāni
javantītiādi sabbaṃ vuttanayameva. ‘‘Visuṃ
parikammaṃ nāma natthī’’ti idaṃ pana dibbacakkhuñāṇena vinā
yathākammūpagañāṇassa visuṃ parikammaṃ natthīti adhippāyena vuttaṃ.
Evañcetaṃ icchitabbaṃ, aññathā yathākammūpagañāṇassa mahaggatabhāvo eva
na siyā. Devānaṃ dassanepi eseva nayo. Nerayikadevaggahaṇaṃ cettha
nidassanamattaṃ daṭṭhabbaṃ. Ākaṅkhamāno hi dibbacakkhulābhī aññagatikesupi
evaṃ paṭipajjatiyeva. Tathā hi vakkhati ‘‘apāyaggahaṇena tiracchānayoniṃ
dīpetī’’ti (visuddhi. 2.411), ‘‘sugatiggahaṇena manussagatipi
saṅgayhatī’’ti (visuddhi. 2.411) ca. Taṃ nirayasaṃvattaniyaṃ kammaṃ
ārammaṇaṃ etassātitaṃkammārammaṇaṃ.
Phārusakavanādīsūti ādi-saddena
cittalatāvanādīnaṃ saṅgaho.
Yathā cimassāti
yathā ca imassa yathākammūpagañāṇassa visuṃ parikammaṃ natthi, evaṃ
anāgataṃsañāṇassapīti visuṃ parikammābhāvaṃ nidasseti. Tattha kāraṇamāha‘‘dibbacakkhupādakāneva
hi imānī’’ti. Tatrāyamadhippāyo – yathā dibbacakkhulābhī
nirayādiabhimukhaṃ ālokaṃ vaḍḍhetvā, nerayikādike satte disvā tehi pubbe
āyūhitaṃ nirayasaṃvattaniyādikaṃ kammaṃ tādisena samādānena, tajjena ca
manasikārena parikkhate citte yāthāvato jānāti, evaṃ yassa yassa
sattassa samanantarā anāgataṃ attabhāvaṃ ñātukāmo taṃ taṃ odissa ālokaṃ
vaḍḍhetvā tena tena atīte, etarahi vā āyūhitaṃ tassa nibbattakaṃ kammaṃ
yathākammūpagañāṇena disvā tena nibbattetabbaṃ anāgataṃ attabhāvaṃ
ñātukāmo tādisena samādānena, tajjena ca manasikārena parikkhate citte
yāthāvato jānāti. Eseva nayo tato paresupi attabhāvesu.
Etaṃ anāgataṃsañāṇaṃ nāma.
Yasmā etaṃ dvayaṃ dibbacakkhuñāṇe satiyeva sijjhati, nāsati. Tena vuttaṃ ‘‘imāni
dibbacakkhunā saheva ijjhantī’’ti.
Kāyena duṭṭhu caritaṃ, kāyato vā uppannaṃ kilesapūtikattā duṭṭhaṃ
caritaṃ kāyaduccaritanti evaṃ yojetabbo. Kāyoti
cettha copanakāyo adhippeto. Kāyaviññattivasena pavattaṃ akusalaṃ
kāyakammaṃ kāyaduccaritanti. Itaresūti
vacīmanoduccaritesu. Yasmiṃ santāne kammaṃ katūpacitaṃ, asatissa
antarupacchede vipākārahabhāvassa avigacchanato so tena sahitoyevāti
vattabboti āha ‘‘samannāgatāti
samaṅgībhūtā’’ti. ‘‘Anatthakāmā
hutvā’’ti etena mātāpitaro viya puttānaṃ, ācariyupajjhāyā viya ca
nissitakānaṃ atthakāmā hutvā garahakā upavādakā na hontīti dasseti. Guṇaparidhaṃsanenāti
vijjamānānaṃ guṇānaṃ viddhaṃsanena, vināsanenāti attho. Nanu ca antimavatthunāpi
upavādo guṇaparidhaṃsanamevāti? Saccametaṃ. Guṇāti panettha
jhānādivisesā uttarimanussadhammā adhippetāti sīlaparidhaṃsanaṃ visuṃ
gahitaṃ. Tenāha ‘‘natthi
imesaṃ samaṇadhammo’’tiādi. Samaṇadhammoti
ca sīlasaṃyamaṃ sandhāya vadati. Jānaṃ
vāti yaṃ upavadati, tassa ariyabhāvaṃ jānanto vā. Ajānaṃ
vāti ajānanto vā. Jānanaṃ ajānanaṃ cettha appamāṇaṃ, ariyabhāvo
eva pamāṇaṃ. Tenāha ‘‘ubhayathāpi
ariyūpavādova hotī’’ti. ‘‘Ariyo’’ti pana ajānato
aduṭṭhacittasseva tattha ariyaguṇābhāvaṃ pavedentassa guṇaparidhaṃsanaṃ
na hotīti tassa ariyūpavādo natthīti vadanti. Satekicchaṃ
pana hotikhamāpanena, na anantariyaṃ viya atekicchaṃ.
Rujjhatīti tudati,
dukkhaṃ vedanaṃ uppādetīti attho. Tanti
taṃ theraṃ, taṃ vā
kiriyaṃ. Jānanto eva thero ‘‘atthi te, āvuso, patiṭṭhā’’ti pucchi.
Itaropi saccābhisamayo sāsane patiṭṭhāti āha ‘‘sotāpanno
aha’’nti. Thero taṃ karuṇāyamāno ‘‘khīṇāsavo
tayā upavadito’’ti attānaṃ āvikāsi.
Sace navakatarā honti tasmiṃ
vihāre bhikkhū. Sammukhā
akhamāpentepīti purato khamāpane asambhavantepi. ‘‘Akhamante’’ti
vā pāṭho. Taṃ sotāpannassa vasena veditabbaṃ.
Parinibbutamañcaṭṭhānanti
pūjākaraṇaṭṭhānaṃ sandhāyāha.
Samādātabbaṭṭhena samādānāni,
kammāni samādānāni yesaṃ, te kammasamādānā, micchādiṭṭhivasena
kammasamādānā, hetuatthaṃ vā antogadhaṃ katvā micchādiṭṭhivasena pare
kammesu samādāpakā micchādiṭṭhikammasamādānā.
Tayimamatthaṃ dassento‘‘micchādiṭṭhivasenā’’tiādimāha. Sīlasampannotiādi
paripakkindriyassa maggasamaṅgino vasena vuttaṃ. Aggamaggaṭṭhe pana
vattabbameva natthi. Aññanti
arahattaṃ.Evaṃsampadanti
yathā taṃ avassambhāvī, evamidampīti attho. Taṃ
vācaṃ appahāyātiādīsu ariyūpavādaṃ sandhāya ‘‘puna evarūpiṃ vācaṃ
na vakkhāmī’’ti vadanto vācaṃ pajahati nāma, ‘‘puna evarūpaṃ cittaṃ na
uppādessāmī’’ti cintento cittaṃ pajahati nāma, ‘‘puna evarūpiṃ diṭṭhiṃ
na gaṇhissāmī’’ti pajahanto diṭṭhiṃ pajahati nāma, tathā akaronto neva
pajahati, na paṭinissajjati. Yathābhataṃnikkhitto,
evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ
niraye ṭhapitoyevāti attho. Micchādiṭṭhivasena akattabbaṃ nāma pāpaṃ
natthi, yato saṃsārakhāṇubhāvopi nāma hotīti āha ‘‘micchādiṭṭhiparamāni,
bhikkhave, vajjānī’’ti.
‘‘Ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo tiṭṭhati, ayañceva
kāyo, bahiddhā ca nāmarūpa’’nti (dī. ni. 1.147) evamādīsu viya idha
kāya-saddo khandhapañcakavisayoti āha‘‘kāyassa
bhedāti upādinnakkhandhapariccāgā’’ti. Avītarāgassa maraṇato
paraṃ nāma bhavantarūpādānamevāti āha ‘‘paraṃ
maraṇāti tadanantaraṃ abhinibbattikkhandhaggahaṇe’’ti. Yena
tiṭṭhati, tassa upacchedeneva kāyo bhijjatīti āha‘‘kāyassa
bhedāti jīvitindriyassa upacchedā’’ti.
Eti imasmā sukhanti ayo, puññanti āha ‘‘puññasammatā
ayā’’ti. Ayanti etasmā sukhānīti āyo, puññakammādisukhasādhanaṃ.
Tenāha ‘‘sukhānaṃ
vā āyassa abhāvā’’ti. Iyati assādiyatīti ayo, assādoti āha ‘‘assādasaññito
ayo’’ti.
Nāgarājādīnanti ādi-saddena
supaṇṇādīnaṃ saṅgaho. Asurasadisanti
petāsurasadisaṃ.Soti
asurakāyo. Sabbasamussayehīti
sabbehi sampattisamussayehi. Vuttavipariyāyenāti
‘‘suṭṭhu caritaṃ, sobhanaṃ vā caritaṃ anavajjattā’’tiādinā
‘‘kāyaduccaritenā’’tiādīnaṃ padānaṃ vuttassa atthassa vipariyāyena.
Nigamanavacanaṃ vuttassevatthassa
puna vacananti katvā. Ayamettha
saṅkhepatthoti ‘‘dibbena cakkhunā…pe… passatī’’ti ettha ayaṃ
yathāvutto saṅkhepattho.
412.Kasiṇārammaṇanti
aṭṭhannampi kasiṇānaṃ vasena kasiṇārammaṇaṃ.Sabbākārenāti
‘‘cuddasavidhena cittaparidamanena aṭṭhaṅgasamannāgamena
bhūmipādapadamūlasampādanenā’’ti iminā sabbappakārena. Abhinīhārakkhamaṃdibbacakkhuñāṇābhimukhaṃ
pesanārahaṃ pesanayoggaṃ katvā.
Āsannaṃ kātabbanti dibbacakkhuñāṇuppattiyā samīpabhūtaṃ kātabbaṃ.
Tattha upacārajjhānaṃ paguṇataraṃ katvā ārammaṇañca vaḍḍhetabbaṃ. Tenāha ‘‘upacārajjhānagocaraṃ
katvāvaḍḍhetvā ṭhapetabba’’nti. Tatthāti
tasmiṃ vaḍḍhite kasiṇārammaṇe. Appanāti
jhānavasena appanā. Na hi akataparikammassa abhiññāvasena appanā
ijjhati. Tenāha ‘‘pādakajjhānanissayaṃ
hotī’’ti, pādakajjhānārammaṇaṃ hotīti attho. Na
parikammanissayanti parikammassa taṃ kasiṇārammaṇaṃ apassayo na
hoti. Tathā sati rūpadassanaṃ na siyā. Imesūti
yathāvuttesu tejokasiṇādīsu tīsu kasiṇesu. Uppādetvāti
upacārajjhānuppādanena uppādetvā. Upacārajjhānapavattiyā hi saddhiṃ
paṭibhāganimittuppatti. Tatthāti
kasiṇaniddese.
Antoyeva rūpagataṃ
passitabbaṃ na
bahiddhā vikkhepāpattihetubhāvato.Parikammassa
vāro atikkamatīti idha parikammaṃ nāma yathāvuttakasiṇārammaṇaṃ
upacārajjhānaṃ, taṃ rūpagataṃ passato na pavattati. Kasiṇālokavasena ca
rūpagatadassanaṃ, kasiṇāloko ca parikammavasenāti tadubhayampi
parikammassa appavattiyā na hoti. Tenāha‘‘tato
āloko antaradhāyati, tasmiṃ antarahite rūpagatampi na dissatī’’ti.
Rūpagataṃ passato parikammassa vāro atikkamati, parikammamatikkantassa
kasiṇārammaṇaṃ ñāṇaṃ na hotīti rūpagataṃ na dissati, kathaṃ pana
paṭipajjitabbanti āha ‘‘athānenā’’tiādi. Evaṃ
anukkamenāti punappunaṃ pādakajjhānaṃ samāpajjitvā tato tato
vuṭṭhāya abhiṇhaṃ ālokassa pharaṇavasena āloko thāmagato hoti
ciraṭṭhāyī. Tathā ca sati tattha sucirampi rūpagataṃ passateva. Tena
vuttaṃ ‘‘ettha
āloko…pe… hotī’’ti.
Svāyamattho tiṇukkūpamāya vibhāvetabboti dassento āha ‘‘rattiṃ
tiṇukkāyā’’tiādi. Tattha punappunaṃ
pavesananti punappunaṃ pādakajjhānasamāpajjanaṃ.Thāmagatālokassayathāparicchedena
ṭhānanti yattakaṃ ṭhānaṃ paricchinditvā kasiṇaṃ vaḍḍhitaṃ,
thāmagatassa ālokassa tattakaṃ pharitvā avaṭṭhānaṃ.
Anāpāthagatanti
āpāthagamanayogyassa vasena vuttaṃ. Antokucchigatādi pana tadabhāvato
tena visesitabbameva. Tadevāti
dibbacakkhumeva . Etthāti
etesu rūpamārabbha pavattacittesu. Rūpadassanasamatthanti
rūpaṃ sabhāvato vibhāvanasamatthaṃ cakkhuviññāṇaṃ viya. Pubbabhāgacittānīti
āvajjanaparikammasaṅkhātāni pubbabhāgacittāni. Tāni hi ārammaṇaṃ
karontānipi na yāthāvato taṃ vibhāvetvā pavattanti
āvajjanasampaṭicchanacittāni viya.
Taṃ panetaṃ dibbacakkhu. Paripanthoti
antarāyiko. Jhānavibbhantakoti
jhānummattako jhānabhāvanāmukhena ummādappatto. Appamattena
bhavitabbanti ‘‘dibbacakkhu mayā adhigata’’nti santosaṃ
anāpajjitvā vipassanānuyogavasena vā saccābhisamayavasena vā appamattena
bhavitabbaṃ.
‘‘Evaṃ passitukāmenā’’tiādinā dibbacakkhussa nānāvajjanaparikammañceva
dibbacakkhuñāṇañca dassitaṃ, na tassa uppattikkamoti taṃ dassetuṃ ‘‘tatrāya’’ntiādi
vuttaṃ. Taṃ heṭṭhā vuttanayattā suviññeyyameva.
Cutūpapātañāṇakathāvaṇṇanā niṭṭhitā.
Pakiṇṇakakathāvaṇṇanā
413.Itīti
evaṃ vuttappakārenāti attho. Tena ‘‘so evaṃ samāhite citte’’tiādinā (dī.
ni. 1.244-245; ma. ni. 1.384, 431-433; pārā. 12-14)
yathādassitapāḷigatiṃ, tassā atthavivaraṇanayañca paccāmasati. Saccesu
viya ariyasaccāni khandhesu upādānakkhandhā antogadhā. Tadubhaye ca
sabhāvato, samudayato, atthaṅgamato, assādato, ādīnavato, nissaraṇato ca
yathābhūtaṃ sayambhuñāṇena avedi aññāsi paṭivijjhi
pavedesi vāti sātisayena pañcakkhandhāvabodhena bhagavāva thometabboti
āha ‘‘pañcakkhandhavidū’’ti.
Ñatvā viññeyyāti sambandho. Tāsūti
pañcasu abhiññāsu. Taggahaṇeneva ca paribhaṇḍañāṇānaṃ gahitattā
‘‘pañcā’’ti vuttaṃ. Tenāha‘‘etāsu
hī’’tiādi.
Tattha paribhaṇḍañāṇānīti
parivārañāṇāni. Yathā hi sinerussa parivāraṭṭhānāni yāni taṃsiddhiyā
siddhāni mekhalaṭṭhānāni paribhaṇḍānīti vuccanti, evaṃ imānipi
dibbacakkhusiddhiyā siddhāni tassa paribhaṇḍānīti vuttāni. Idhāgatānīti
ettha idhāti
yathādassitāni suttapadāni sandhāya vuttaṃ. Tato aññesu
pana sāmaññaphalādīsu manomayañāṇampi visuṃ abhiññāñāṇabhāvena āgataṃ.
‘‘Tesū’’ti idaṃ
paccāmasanaṃ kiṃ tikānaṃ, udāhu ārammaṇānanti? Kiñcettha yadi tikānaṃ,
tadayuttaṃ. Na hi tikesu abhiññāñāṇāni pavattanti. Atha ārammaṇānaṃ,
tampi ayuttaṃ. Na hi aññaṃ uddisitvā aññassa paccāmasanaṃ yuttanti.
Yathā icchati, tathā bhavatu tāva tikānaṃ, nanu vuttaṃ ‘‘na hi tikesu
abhiññāñāṇāni pavattantī’’ti? Nāyaṃ virodho tikavohārena ārammaṇānaṃyeva
gayhamānattā. Atha vā pana hotu ārammaṇānaṃ, nanu vuttaṃ ‘‘na hi aññaṃ
uddisitvā aññassa paccāmasanaṃ yutta’’nti? Ayampi na doso
yathāvuttakāraṇenevāti.
414. Asatipi
vatthubhede bhūmikālasantānabhedavasena bhinnesu sattasu
ārammaṇesu. Tikavasena hesa bhedo gahito. Iddhividhañāṇassa
maggārammaṇatāya abhāvato idha maggārammaṇatiko na labbhati. Tanti
iddhividhañāṇaṃ. Kāyaṃ
cittasannissitaṃ katvātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā
vuttameva. Upayogaladdhanti
laddhaupayogavacanaṃ. Dutiyāvibhattivasena vuttaṃ ‘‘kāyaṃ
pariṇāmetī’’ti. Tenāha‘‘rūpakāyārammaṇato’’ti,
rūpakāyassa vaṇṇārammaṇatoti attho.
Tadeva cittanti
yadeva kāyavasena cittapariṇāmane vuttaṃ pādakajjhānacittaṃ, tadeva.
Rāmagāme cetiyaṃ ṭhapetvā sesesu sattasu cetiyesu dhātuyo iddhiyā
āharitvā rājagahe bhūmigharamaṇḍape kataṃ mahādhātunidhānaṃ.
‘‘Ime gandhā’’tiādinā paccuppanne gandhādike gahetvāpi
asussanādivisesayuttaṃ anāgatameva
nesaṃ rūpaṃ adhiṭṭhānacittassa ārammaṇaṃ hoti anāgatādhiṭṭhānattā. Vattaniyasenāsanaṃ nāma
viñjhāṭaviyaṃ vihāro.Dadhirasanti
dadhimaṇḍo, taṃ adhiṭṭhahantassa anāgataṃ dadhivaṇṇaṃ ārammaṇaṃ hoti.Paccuppannārammaṇaṃ
hoti paccuppannassa
rūpakāyassa ārammaṇakaraṇato.
Sakāyacittānanti
attano kāyassa, cittassa ca.
415.Saddo
ca paritto sabbassa
rūpassa kāmāvacarabhāvato. Vijjamānamevāti
vattamānaṃyeva.
416.Sotāpannassacittanti
sotāpannassa āveṇikaṃ cittaṃ. Sakadāgāmissātiādīsupi
eseva nayo. Yāva
arahato netabbanti ‘‘sakadāgāmī anāgāmino cittaṃ na jānāti,
anāgāmī arahato’’ti evaṃ netabbaṃ. Sabbesanti
sabbesaṃ ariyānaṃ jānāti, ko pana vādo anariyānaṃ. Aññopi ca uparimo
anāgāmiādi heṭṭhimassa sakadāgāmiādikassa cittaṃ jānātīti sambandho.
Atītassa, anāgatassa ca parassa cittassa jānanaṃ sambhavati,
paccuppannassa pana na sambhavatīti adhippāyena pucchati ‘‘kathaṃ
paccuppannaṃ ārammaṇaṃ hotī’’ti. Itaro yattha sambhavati,
taṃdassanatthaṃ paccuppannaṃ tāva vibhajitvā dassento‘‘paccuppannaṃ
nāma tividha’’ntiādimāha. Tattha uppādaṭṭhitibhaṅgappattanti
uppādaṃ, ṭhitiṃ, bhaṅgañca pattaṃ, khaṇattayapariyāpannanti attho. Etthantare
ekadvesantativārā veditabbāti etthantare pavattā rūpasantativārā
ekadvesantativārā nāmāti veditabbāti attho. Ālokaṭṭhānato ovarakaṃ
paviṭṭhassa pageva tattha nisinnassa viya yāva rūpagataṃ pākaṭaṃ hoti.
Tattha upaḍḍhavelā avibhūtavārā, upaḍḍhavelā vibhūtavārā, tadubhayaṃ
gahetvā ‘‘dve
santativārā’’ti vuttaṃ. Tayidaṃ na sabbasādhāraṇaṃ, ekaccassa
sīghampi pākaṭaṃ hotīti ‘‘ekadvesantativārā’’ti ekaggahaṇampi kataṃ,
atiparittasabhāvautuādisamuṭṭhānā vā ekadvesantativārā veditabbā.
Tīre akkantaudakalekhā nāma
kālussiyaṃ gatā tīrasamīpe udakarāji. Yāva
na vippasīdatīti kālussiyavigamena
yāva vippasannā na hoti. Keci pana ‘‘atinte tīre allapādena akkante yāva
pāde udakalekhā na vippasīdati, na saṃsīdati, na vūpasammatī’’ti
evamettha atthaṃ vadanti. Te panete kiriyābhedena vuttā kālavisesā, na
aññamaññaṃ samasamā, ūnādhikabhāgavantova daṭṭhabbā. Dve
tayo javanavārā kāmāvacarajavanavasena
veditabbā, na itarajavanavasena. Na hi te parimitakālā, anantarā
pavattabhavaṅgādayopi tadantogadhāva daṭṭhabbā. Tadubhayanti
rūpārūpasantatidvayaṃ.
Ekabhavaparicchinnanti
paṭisandhicutiparicchinnaṃ. Ekabhavapariyāpannaṃ dhammajātaṃ etarahīti
vattabbaṃ addhāpaccuppannaṃ
nāma. Manoti sasampayuttaṃ viññāṇamāha. Dhammāti
ārammaṇadhammā. Manoti
vā manāyatanaṃ. Dhammāti
vedanādayo arūpakkhandhā. Ubhayametaṃ
paccuppannanti addhāpaccuppannaṃ hontaṃ etaṃ ubhayaṃ hotīti
attho. Viññāṇanti
nikantiviññāṇaṃ. Tañhi tasmiṃ paccuppanne chandarāgavasena paṭibaddhaṃ
hoti. Abhinandatīti
taṇhādiṭṭhābhinandanāhi abhinandati. Tathābhūto ca vatthupariññāya
abhāvato tesu paccuppannesu dhammesu saṃhīratitaṇhādiṭṭhīhi
ākaḍḍhīyati. Ettha ca dvādasāyatanānaṃ ‘‘etaṃ paccuppanna’’nti (ma. ni.
3.284) āgatattā tattha pavatto chandarāgo addhāpaccuppannārammaṇo, na
khaṇapaccuppannārammaṇoti viññāyatīti dassento ‘‘yaṃ
sandhāya bhaddekarattasutte…pe… saṃhīratīti vutta’’nti āha.
‘‘Paccuppannañca yo dhammaṃ, tattha tattha vipassatī’’ti (ma. ni. 3.272,
285) etthāpi vipassanācittaṃ khaṇapaccuppannaṃ, vipassitabbadhammā
addhāpaccuppannāti gahetabbaṃ. Aññathā vipassanāva na sambhaveyya.
‘‘Khaṇapaccuppannaṃ pāḷiyaṃ āgata’’nti na vuttaṃ tassa vasena
ārammaṇakaraṇassa aṭṭhakathāyaṃ anāgatattā.
Kecīti
abhayagirivāsino. Ekakkhaṇe
cittaṃ uppajjatīti iddhicittassa uppattisamakālameva
paracittassapi uppattisambhavatoti yuttidassanaṃ. Yathā
ākāsetiādi sadisūdāharaṇaṃ. Taṃ
pana tesaṃ vacanaṃ ayuttaṃ. Kasmā? Maggaphalavīthito aññattha
aniṭṭhe ṭhāne āvajjanajavanānaṃ nānārammaṇabhāvappattidosatoti
yuttivacanaṃ.
Yadi evaṃ kathaṃ cetopariyañāṇaṃ paccuppannārammaṇaṃ hotīti āha‘‘santatipaccuppannaṃ
panā’’tiādi . Addhāpaccuppannaṃ
pana javanavārena dīpetabbaṃ, na
sakalena paccuppannaddhunāti adhippāyo.
Tatrāyaṃ dīpanātiādi
javanavārassa addhāpaccuppannabhāvadīpanamukhena iddhicittassa
pavattiākāradīpanaṃ. Itarānīti
āvajjanaparikammacittāni. Ettha ca ‘‘kecī’’ti yadipi abhayagirivāsino
adhippetā, te pana cittassa ṭhitikkhaṇaṃ na icchantīti ‘‘ṭhitikkhaṇe vā
paṭivijjhatī’’ti na vattabbaṃ siyā. Tathā ye ‘‘iddhimassa ca parassa ca
ekakkhaṇe cittaṃ uppajjatī’’ti vadanti, tesaṃ ‘‘ṭhitikkhaṇe vā
bhaṅgakkhaṇe vā paṭivijjhatī’’ti vacanaṃ na sameti. Na hi tasmiṃ
khaṇadvaye uppajjamānaṃ paracittena saha ekakkhaṇe uppajjati nāmāti.
Ṭhitibhaṅgakkhaṇesu ca uppajjamānaṃ ekadesaṃ paccuppannārammaṇaṃ,
ekadesaṃ atītārammaṇaṃ āpajjati. Yañca vuttaṃ ‘‘parassa cittaṃ
jānissāmīti rāsivasena mahājanassa citte
āvajjite’’ti, ettha ca mahājano atthato pare anekapuggalāti ‘‘paresaṃ
cittaṃ jānissāmī’’ti āvajjanappavatti vattabbā siyā. Athāpi parassāti
mahājanassāti attho sambhaveyya, tathāpi tassa ekapuggalasseva vā
cittarāsiṃ āvajjitvā ekassa paṭivijjhanaṃ ayuttaṃ. Na hi rāsiāvajjanaṃ
ekadesāvajjanaṃ hotīti, tasmā tehi ‘‘mahājanassa citte āvajjite’’tiādi
na vattabbaṃ.
Yaṃ pana te vadanti ‘‘yasmā iddhimassa ca parassa ca ekakkhaṇe cittaṃ
uppajjatī’’ti. Tatthāyaṃ adhippāyo yutto siyā, cetopariyañāṇalābhī
parassa cittaṃ ñātukāmo pādakajjhānaṃ samāpajjitvā vuṭṭhāya
atītādivibhāgaṃ akatvā cittasāmaññena ‘‘imassa cittaṃ jānāmi, imassa
cittaṃ jānāmī’’ti parikammaṃ katvā puna pādakajjhānaṃ samāpajjitvā
vuṭṭhāya sāmaññeneva cittaṃ āvajjitvā tiṇṇaṃ, catunnaṃ vā parikammānaṃ
anantarā cetopariyañāṇena paracittaṃ paṭivijjhati vibhāveti rūpaṃ viya
dibbacakkhunā. Tato paraṃ pana kāmāvacaracittehi sarāgādivavatthānaṃ
hoti nīlādivavatthānaṃ viya. Tattha dibbacakkhunā
diṭṭhahadayavatthurūpassa sattassa abhimukhībhūtassa cittasāmaññena
cittaṃ āvajjayamānaṃ āvajjanaṃ abhimukhībhūtaṃ vijjamānaṃ cittaṃ
ārammaṇaṃ katvā cittaṃ āvajjeti. Parikammāni ca taṃ taṃ vijjamānaṃ
cittaṃ cittasāmaññeneva ārammaṇaṃ katvā cittajānanaparikammānihutvā
pavattanti. Cetopariyañāṇaṃ pana vijjamānaṃ cittaṃ paṭivijjhantaṃ
vibhāventaṃ tena saha ekakkhaṇe eva uppajjati.
Tattha yasmā santānassa santānaggahaṇato ekattavasena āvajjanādīni
‘‘citta’’ntveva pavattāni. Tañca cittameva, yaṃ cetopariyañāṇena
vibhāvitaṃ. Tasmā samānākārappavattito na aniṭṭhe maggaphalavīthito
aññasmiṃ ṭhāne nānārammaṇatā āvajjanajavanānaṃ hoti.
Paccuppannārammaṇañca parikammaṃ paccuppannārammaṇassa cetopariyañāṇassa
āsevanapaccayena paccayoti siddhaṃ hoti. Atītattiko ca evaṃ upapanno
hoti. Aññathā santatipaccuppanne, addhāpaccuppanne ca ‘‘paccuppanna’’nti
idha vuccamāne atītānāgatānañca paccuppannatā āpajjeyya. Tathā ca sati
‘‘paccuppanno dhammo paccuppannassa dhammassa anantarapaccayena
paccayo’’ti vattabbaṃ siyā, na ca taṃ vuttaṃ. ‘‘Atīto dhammo
paccuppannassa dhammassa anantarapaccayena paccayo. Purimā purimā atītā
khandhā pacchimānaṃ pacchimānaṃ paccuppannānaṃ khandhānaṃ anantara …pe…
anulomaṃ gotrabhussā’’tiādi vacanato (paṭṭhā. 2.18.5) na
addhāsantatipaccuppannesveva ca anantarātītā cattāro khandhā atītāti
viññāyanti. Na ca abhidhammamātikāyaṃ (dha.
sa. tikamātikā 18-19) āgatassa paccuppannapadassa
addhāsantatipaccuppannapadatthatā katthaci pāḷiyaṃ vuttā. Tasmā tehi
iddhimassa ca parassa ca ekakkhaṇe cittuppattiyā cetopariyañāṇassa
paccuppannārammaṇatā vuttā. Yadā pana ‘‘yaṃ imassa cittaṃ pavattaṃ, taṃ
jānāmi. Yaṃ bhavissati, taṃ jānāmī’’ti vā ābhogaṃ katvā
pādakajjhānasamāpajjanādīni karoti, tadā āvajjanaparikammāni,
cetopariyañāṇañca atītānāgatārammaṇāneva honti āvajjaneneva vibhāgassa
katattā.
Ye pana ‘‘iddhimā parassa cittaṃ jānitukāmo āvajjeti, āvajjanaṃ
khaṇapaccuppannaṃ ārammaṇaṃ katvā teneva saha nirujjhati. Tato cattāri,
pañca vā javanāni, yesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarāni,
tesaṃ sabbesampi tadeva niruddhaṃ cittaṃ ārammaṇaṃ hoti, na ca tāni
nānārammaṇāni honti addhānavasena paccuppannārammaṇattā’’ti idaṃ vacanaṃ
nissāya ‘‘āvajjanajavanānaṃ paccuppannātītārammaṇabhāvepi
nānārammaṇatābhāvo viya ekadviticatupañcacittakkhaṇānāgatesupi cittesu
āvajjitesu āvajjanajavanānaṃ yathāsambhavaṃ
anāgatapaccuppannātītārammaṇabhāvepi nānārammaṇatā na siyā. Tena
catupañcacittakkhaṇānāgate āvajjite anāgatārammaṇaparikammānantaraṃ
khaṇapaccuppannārammaṇaṃ cetopariyañāṇaṃ siddha’’nti vadanti. Tesaṃ vādo
‘‘anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena
paccayo, paccuppannārammaṇo dhammo atītārammaṇassa dhammassa
āsevanapaccayena paccayo’’ti imesaṃ pañhānaṃ anuddhaṭattā, gaṇanāya ca
‘‘āsevane tīṇī’’ti (paṭṭhā. 2.19.39) vuttattā na sijjhati. Na hi
kusalakiriyāmahaggataṃ anāsevanaṃ atthīti. Etassa ca vādassa
nissayabhāvo āvajjanajavanānaṃ
khaṇapaccuppannaniruddhārammaṇatāvacanassa na sijjhati, ‘‘yaṃ pavattaṃ,
pavattissati cā’’ti visesaṃ akatvā gahaṇe āvajjanassa
anāgataggahaṇābhāvaṃ, tadabhāvā javanānampi vattamānaggahaṇābhāvañca
sandhāyeva tassa vuttattā. Tadā hi bhavaṅgacalanānantaraṃ
abhimukhībhūtameva cittaṃ ārabbha āvajjanā pavattatīti jānanacittassapi
vattamānārammaṇabhāve āvajjanajānanacittānaṃ sahaṭṭhānadosāpattiyā,
rāsiekadesāvajjanapaṭivedhe sampattasampattāvajjanajānane
ca aniṭṭhe ṭhāne āvajjanajavanānaṃ nānārammaṇabhāvadosāpattiyā ca yaṃ
vuttaṃ ‘‘khaṇapaccuppannaṃ cittaṃ cetopariyañāṇassa ārammaṇaṃ hotī’’ti,
taṃ ayuttanti paṭikkhipitvā yathāvuttadosāpattiṃ, kālavasena ca
addhāsantatipaccuppannārammaṇattā nānārammaṇatābhāvaṃ disvā
āvajjanajavanānaṃ vattamānataṃ niruddhārammaṇabhāvo vuttoti. Tampi
vacanaṃ purimavādino nānujāneyyuṃ. Tasmiṃ hi sati ‘‘āvajjanā
kusalāna’’ntiādīsu (paṭṭhā 1.1.417) viya aññapadasaṅgahitassa
anantarapaccayavidhānato ‘‘paccuppannārammaṇaāvajjanā atītārammaṇānaṃ
khandhānaṃ anantarapaccayena paccayo’’ti ca vattabbaṃ siyā, na ca
vuttanti.
Kasmā panevaṃ cetopariyañāṇassa paccuppannārammaṇatā vicāritā, nanu
‘‘atīto dhammo paccuppannassa dhammassa, anāgato dhammo paccuppannassa
dhammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.2) etesaṃ
vibhaṅgesu ‘‘atītā khandhā iddhividhañāṇassa cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa āvajjanāya
ārammaṇapaccayena paccayo, anāgatā khandhā iddhividhañāṇassa
cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena
paccayo’’ti, uppannattike ca ‘‘anuppannā khandhā uppādino khandhā
iddhividhañāṇassa cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.17.3) cetopariyañāṇaggahaṇaṃ
katvā ‘‘paccuppanno dhammo paccuppannassa dhammassā’’ti (paṭṭhā. 2.18.3)
etassa vibhaṅge ‘‘paccuppannā khandhā iddhividhañāṇassa āvajjanāya
ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.3), uppannattike ca
‘‘uppannā khandhāiddhividhañāṇassa āvajjanāya ārammaṇapaccayena
paccayo’’ti (paṭṭhā. 2.17.2) ettakasseva vuttattā paccuppanne citte
cetopariyañāṇaṃ nappavattatīti viññāyati. Yadi hi pavatteyya, purimesu
viya itaresu ca cetopariyañāṇaggahaṇaṃ kattabbaṃ siyāti? Saccaṃ
kattabbaṃ, nayadassanavasena pana taṃ saṃkhittanti aññāya pāḷiyā
viññāyati.
‘‘Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena
paccayo, anāgatārammaṇo dhammo paccuppannārammaṇassa, paccuppannārammaṇo dhammo
paccuppannārammaṇassā’’ti (paṭṭhā. 2.19.20-22) etesaṃ hi vibhaṅgesu
‘‘cetopariyañāṇena atītārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti,
atītārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya
ārammaṇapaccayena paccayo, cetopariyañāṇena
anāgatārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti, anāgatārammaṇā
paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena
paccayo, cetopariyañāṇena paccuppannārammaṇapaccuppannacittasamaṅgissa
cittaṃ jānāti, paccuppannārammaṇā paccuppannā khandhā cetopariyañāṇassa
āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.19.20-22)
cetopariyañāṇassa paccuppannārammaṇe pavatti vuttāti. Tenevāyaṃ vicāraṇā
katāti veditabbā.
417.Tesanti
tesu dvīsu ñāṇesūti niddhāraṇe sāmivacanaṃ. Cittameva
ārammaṇaṃcetopariyañāṇattāti adhippāyo. Tenāha ‘‘aññaṃ
khandhaṃ vā khandhappaṭibaddhaṃ vā na jānātī’’ti. Tattha khandhappaṭibaddhaṃ nāmagottādi.
Yadi evaṃ kathaṃ maggārammaṇanti āha ‘‘maggasampayuttacittārammaṇattā
pana pariyāyato maggārammaṇanti vutta’’nti. Cetanāmattameva
ārammaṇaṃ, tathā hi
taṃ ‘‘yathākammūpagañāṇa’’nti vuccatīti adhippāyo. Khandhappaṭibaddhesūti
ettha nibbānampi khandhappaṭibaddhameva. Khandhehi visayīkatattāti
vadanti. Tathā hi vuttaṃ aṭṭhasāliniyaṃ‘‘atīte
buddhā maggaṃ bhāvayiṃsu, phalaṃ sacchākaṃsu, anupādisesāya
nibbānadhātuyā parinibbāyiṃsūti chinnavaṭumakānussaraṇavasena
maggaphalanibbānapaccavekkhaṇatopi appamāṇārammaṇa’’nti (dha. sa. aṭṭha.
1421). Tattha maggaphalapaccavekkhaṇāni tāva pubbenivāsānussatiñāṇena
maggaphalesu ñāṇesu pavattanti. Nibbānapaccavekkhaṇañca nibbānārammaṇesu
appamāṇadhammesu ñāṇesūti maggādipaccavekkhaṇāni
pubbenivāsānussatiñāṇassa appamāṇārammaṇataṃ sādhentīti veditabbāni.
‘‘Appamāṇā khandhā pubbenivāsānussatiñāṇassa ārammaṇapaccayena
paccayo’’icceva (paṭṭhā. 9.12.58) hi vuttaṃ, na vuttaṃ ‘‘nibbāna’’nti.
Tasmā pubbenivāsañāṇena eva maggaphalapaccavekkhaṇakicce vuccamānepi
nibbānapaccavekkhaṇatā na sakkā vattuṃ. Aṭṭhakathāyaṃ pana
nibbānārammaṇatā nidassitā.
Kusalākhandhāti
iddhividhapubbenivāsānāgataṃsañāṇāpekkho bahuvacananiddeso, na
cetopariyayathākammūpagañāṇāpekkhāti tesaṃ catukkhandhārammaṇabhāvassa
asādhakoti ce? Na, aññattha ‘‘avitakkavicāramattā khandhā ca vicāro ca
cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa
ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.6.72), ‘‘savitakkasavicārā
khandhā ca vitakko ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.6.73) ca
vuttattā cetopariyañāṇāpekkhāpi bahuvacananiddesoti imassa atthassa
siddhito. Evampi yathākammūpagañāṇassa ‘‘avitakkavicāramattā khandhā ca
vicāro cā’’tiādīsu avuttattā catukkhandhārammaṇatā na sijjhatīti? Na,
tattha avacanassa aññakāraṇattā. Yathākammūpagañāṇena hi kammasaṃsaṭṭhā
cattāro khandhā kammamukhena gayhati. Tañhi yathā cetopariyañāṇaṃ
purimaparikammavasena avitakkādivibhāgaṃ, sarāgādivibhāgañca cittaṃ
vibhāveti, na evaṃ vibhāgaṃ vibhāveti. Kammavaseneva pana samudāyaṃ
vibhāveti, tasmā ‘‘avitakkavicāramattā khandhā ca vicāro cā’’tiādike
vibhāgakaraṇe taṃ na vuttaṃ, na catukkhandhānārammaṇatoti. Idaṃ panassa
akāraṇanti keci. Tatthāpi ‘‘pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa anāgataṃsañāṇassā’’ti paṭhanti eva. Na hi taṃ
kusalākusalavibhāgaṃ viya savitakkādivibhāgaṃ kammaṃ vibhāvetuṃ
asamatthaṃ. Duccaritasucaritavibhāvanampi hi
lobhādialobhādisampayogavibhāgavisesavibhāvanaṃ hotīti.
‘‘Pubbenivāsānussatiñāṇaṃ nāmagottānussaraṇakāle na vattabbārammaṇa’’nti
ettakameva aṭṭhakathāyaṃ vuttaṃ. Nāmagottaṃ pana khandhūpanibandho
sammutisiddho byañjanattho, na byañjananti. Ayamettha
amhākaṃ khantīti ācariyassāyaṃ attano mati. Yaṃ pana vuttaṃ ‘‘na
byañjana’’nti, tassa samatthanaṃ ‘‘byañjanañhī’’tiādi.
419.Kāmāvacarenibbattissatīti
nibbattikkhandhajānanamāha.
420.Etthāti
etasmiṃ ajjhattārammaṇattikavasena abhiññāñāṇānaṃ, ārammaṇavicāre.
‘‘Ajjhattārammaṇañceva bahiddhārammaṇañcā’’ti ekajjhaṃ gahetvā yaṃ
vuttaṃ porāṇaṭṭhakathāyaṃ, taṃ ‘‘kālena…pe… hotiyevā’’ti iminā
adhippāyena vuttanti attho. Na hi ajjhattabahiddhā nāma visuṃ ekaṃ
atthi, nāpi taṃ ekajjhaṃ ārammaṇaṃ karīyatīti. Yadi evaṃ tiko eva na
pūrati padadvayāsaṅgahitassa tatiyassa atthantarassa abhāvato, na,
pakārabhedavisayattā tikaniddesassa. Tathā hi aṭṭhakathāyaṃ ‘‘te eva
tippakārepi dhamme’’ti vuttaṃ. Te eva ajjhattādivasena tividhepi
dhammeti attho. Ettha hi ‘‘te eva dhamme’’ti avatvā ‘‘tippakāre’’ti
vacanaṃ pakārabhedanibandhanā ayaṃ tikadesanāti dassanatthaṃ. Yathā hi
kusalattikādīnaṃ desanā yathārahaṃ dhammānaṃ
jātisampayogappahānasikkhābhūmiārammaṇappabhedaniyamakālādibhedanibandhanā,
na evamayaṃ jātiādibhedanibandhanā, nāpi
sanidassanattikahetudukādidesanā viya sabhāvādibhedanibandhanā, atha kho
pakārabhedanibandhanā. Pañceva hi khandhā sasantatipariyāpannataṃ
upādāya ‘‘ajjhattā’’ti vuttā, parasantatipariyāpannataṃ upādāya
‘‘bahiddhā’’ti, tadubhayaṃ upādāya ‘‘ajjhattabahiddhā’’ti. Tenāha
‘‘anindriyabaddharūpañca nibbānañca ṭhapetvā sabbe dhammā siyā ajjhattā,
siyā bahiddhā, siyā ajjhattabahiddhā’’ti (dha. sa. 1435). Nanu cettha
atthantarābhāvato, pakārantarassa ca anāmaṭṭhattā tatiyo rāsi natthīti?
Nayidamevaṃ. Yadipi hi paṭhamapadena asaṅgahitasaṅgaṇhanavasena
dutiyapadassa pavattattā sabbepi sabhāvadhammā padadvayeneva
pariggahitā, tehi pana visuṃ visuṃ gahitadhamme ekajjhaṃ gahaṇavasena
tatiyapadaṃ vuttanti attheva tatiyo rāsi. Na hi samudāyo avayavo hoti,
bhinnavatthuke pana dhamme adhiṭṭhānabhedaṃ amuñcitvā ekajjhaṃ gahaṇaṃ
na sambhavatīti kālena ajjhattaṃ, kālena bahiddhā jānanakāleti vuttanti
daṭṭhabbaṃ.
Abhiññāniddesavaṇṇanā niṭṭhitā.
Iti terasamaparicchedavaṇṇanā.
14. Khandhaniddesavaṇṇanā
Paññākathāvaṇṇanā
421.Sabbākārenāti upacārākāro,
appanākāro, vasībhāvākāro, vitakkādisamatikkamākāro, rūpādīhi
virajjanākāro, cuddasadhā cittassa paridamanākāro,
pañcavidhaānisaṃsādhigamākāroti evamādinā sabbena bhāvanākārena.
Tadanantarāti
‘‘cittaṃ pañña’’nti evaṃ desanākkamena, paṭipattikkamena ca tassa
samādhissa anantarā. Paññā bhāvetabbā samādhibhāvanāya samannāgatena
bhikkhunāti sambandho. ‘‘Paññañca bhāvaya’’nti evaṃ atisaṅkhepadesitattā, gāthāvaṇṇanāyaṃ
vā ‘‘samādhisilāyaṃ sunisitaṃ vipassanāpaññāsattha’’nti evaṃ ativiya
saṅkhepena bhāsitattā ayaṃ sā paññāti sabhāvato viññātumpi
tāva na sukarā. Bhāvanāvidhānassa pana adassitattā pageva
bhāvetuṃ na sukarāti sambandho. Pucchanaṭṭhena pañhā, kammaṃ kiriyā
karaṇaṃ, pañhāva kammaṃ pañhākammaṃ, pucchanapayogoti
attho.
Kā paññāti
sarūpapucchā. Kenaṭṭhena
paññāti kena atthena paññāti vuccati, ‘‘paññā’’ti padaṃ kaṃ
abhidheyyatthaṃ nissāya pavattanti attho. Sā panāyaṃ paññā sabhāvato,
kiccato, upaṭṭhānākārato, āsannakāraṇato ca kathaṃ jānitabbāti āha ‘‘kānassā
lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī’’ti. Katividhāti
pabhedapucchā. Kasmā panettha saṃkilesavodānapucchā na gahitāti? Vuccate
– lokuttarāya tāva paññāya nattheva saṃkileso. Asati ca tasmiṃ kuto
vodānapucchāti tadubhayaṃ na gahitaṃ. Lokiyāya pana tāni bhāvanāvidhāne
eva antogadhānīti katvā visuṃ na gahitāni
maggāmaggañāṇadassanavisuddhiantogadhattā ,
samādhibhāvanāyaṃ vā vuttanayānusārena veditabbānīti na gahitāni.
Paṭipatti nāma diṭṭhānisaṃse eva hotīti āha ‘‘paññābhāvanāya
ko ānisaṃso’’ti.
422.Tatrāti
tasmiṃ, tassa vā pañhākammassa. Vissajjananti
vivaraṇaṃ. Pucchito hi attho avibhāvitattā nigūḷho muṭṭhiyaṃ kato viya
tiṭṭhati, tassa vivaraṇaṃ
vissajjanaṃ vibhūtabhāvakaraṇato. Kā
paññāti kāmañcāyaṃ sarūpapucchā, vibhāgavantānaṃ pana
sabhāvavibhāvanaṃ vibhāgadassanamukheneva hotīti vibhāgo tāva
anavasesato dassetabbo. Taṃdassanena ca ayamādīnavoti dassetuṃ ‘‘paññā
bahuvidhā’’tiādi vuttaṃ. Tatthabahuvidhāti
kusalādivasena anekavidhā. Nānappakārāti
atthajāpikādibhedena, sutamayañāṇādibhedena ca nānāvidhā. Taṃ
sabbanti taṃ anavasesaṃ paññāvibhāgaṃ. Na
sādheyyāti vipassanābhāvanāya saddhiṃ maggabhāvanā idha
adhippetattho. Tāya hi taṇhājaṭāvijaṭanaṃ, tañca na sādheyya.
Anavasesato hi paññāpabhede vissajjiyamāne ‘‘ekavidhena
ñāṇavatthū’’tiādiko (vibha. 751) sabbo ñāṇavatthu vibhaṅge, suttantesu
ca tattha tattha āgato paññāpabhedo. Sakalopi vā abhidhammanayo āharitvā
vissajjetabbo bhaveyya, tathā ca sati yvāyaṃ idha paññābhāvanāvidhi
adhippeto, tassa vissajjanāya okāsova na bhaveyya. Kiñca yvāyaṃ
ṭhānāṭhānakammantaravipākantarādivisaye paññāya pavattibhedo, sopi
yathārahaṃ saddhiṃ phalāphalabhedena vibhajitvā vissajjetabbo siyā. So
ca pana vissajjiyamāno aññadatthu vikkhepāya saṃvatteyya, yathā taṃ
avisaye. Tenāha ‘‘uttari
ca vikkhepāya saṃvatteyyā’’ti. Kusalacittasampayuttaṃ
vipassanāñāṇanti ettha kusala-ggahaṇena
duvidhampi abyākataṃ nivatteti, tathā ‘‘atthi saṃkiliṭṭhapaññā’’ti evaṃ
pavattaṃ micchāvādaṃ paṭisedheti. Vipassanāñāṇa-ggahaṇena
sesakusalapaññā.
423.Sañjānanavijānanākāravisiṭṭhanti
sañjānanākāravijānanākārehi sātisayaṃ. Yatonānappakārato
jānanaṃ jānanabhāvo
visayaggahaṇākāro. So hi nesaṃ samāno, na sañjānanādiākāro. Pītakantīti
ettha iti-saddo
ādiattho, tena ‘‘lohitakaṃ odātaṃ dīghaṃ rassa’’ntiādike saññāya
gahetabbākāre saṅgaṇhāti. Sañjānanamattamevāti
etthasañjānanaṃ nāma
‘‘nīlaṃ pīta’’ntiādikaṃ ārammaṇe vijjamānaṃ vā avijjamānaṃ vā
saññānimittaṃ katvā jānanaṃ. Tathā hesā puna
sañjānanapaccayanimittakaraṇarasā. Matta-saddena
visesanivattiatthena vijānanapajānanākāre nivatteti, eva-saddena
kadācipi imissā te visesā natthevāti
avadhāreti. Tenāha ‘‘aniccaṃ
dukkha’’ntiādi .
Tattha viññāṇakiccampi kātuṃ asakkontī saññā kuto paññākiccaṃ kareyyāti ‘‘lakkhaṇapaṭivedhaṃ
pāpetuṃ na sakkoti’’cceva vuttaṃ, na vuttaṃ
‘‘maggapātubhāva’’nti. Ārammaṇe pavattamānaṃ viññāṇaṃ na tattha saññā
viya nīlapītādikassa sañjānanavaseneva pavattati, atha kho tattha
aññañca visesaṃ jānantameva pavattatīti āha ‘‘viññāṇa’’ntiādi.
Kathaṃ pana viññāṇaṃ lakkhaṇapaṭivedhaṃ pāpetīti? Paññāya
dassitamaggena. Lakkhaṇārammaṇikavipassanāya hi anekavāraṃ lakkhaṇāni
paṭivijjhitvā paṭivijjhitvā pavattamānāya paguṇabhāvato paricayavasena
ñāṇavippayuttacittenapi vipassanā sambhavati, yathā taṃ paguṇassa
ganthassa sajjhāyane ñāyāgatāpi vārā na viññāyanti. Lakkhaṇapaṭivedhanti
ca lakkhaṇānaṃ ārammaṇakaraṇamattaṃ sandhāya vuttaṃ, na paṭivijjhanaṃ. Ussakkitvāti
udayabbayañāṇapaṭipāṭiyā āyūhitvā. Maggapātubhāvaṃ
pāpetuṃ na sakkotiasambodhasabhāvattā. Vuttanayavasenāti
viññāṇe vuttanayavasena ārammaṇañca jānāti, lakkhaṇapaṭivedhañca pāpeti.
Attano pana anaññasādhāraṇena ānubhāvena ussakkitvā
maggapātubhāvañca pāpeti.
Idāni yathāvuttamatthaṃ upamāya patiṭṭhāpetuṃ ‘‘yathā
hī’’tiādi vuttaṃ. Tatthaajātabuddhīti
asañjātabyavahārabuddhi. Upabhogaparibhoganti
upabhogaparibhogārahaṃ, upabhogaparibhogavatthūnaṃ paṭilābhayogyanti
attho. Chekoti
mahāsāro. Kūṭoti
kahāpaṇapatirūpako tambakaṃsādimayo. Addhasāroti
upaḍḍhagghanako. Iti-saddo
ādiattho, tena pādasāra samasāraparopādasārādīnaṃ saṅgaho. Te
pakāreti indajālājātipupphādippakāre ceva chekādippakāre ca.
Saññā hītiādi
upamāsaṃsandanaṃ. Saññā vibhāgaṃ
akatvā piṇḍavaseneva ārammaṇassa gahaṇato dārakassa
kahāpaṇadassanasadisī vuttā. Tathā hi sā
‘‘yathāupaṭṭhitavisayapadaṭṭhānā’’ vuccati. Viññāṇaṃ ārammaṇe
ekaccavisesagahaṇasamatthatāya gāmikapurisassa kahāpaṇadassanasadisaṃ
vuttaṃ. Paññā ārammaṇe
anavasesavisesāvabodhato heraññikassa kahāpaṇadassanasadisī vuttāti
daṭṭhabbaṃ. ‘‘Nānappakāratojānana’’nti
iminā ñeyyadhammā paccekaṃ nānappakārāti tesaṃ yāthāvato avabodho
paññāti dasseti. Tathā hi vuttaṃ ‘‘sabbe dhammā sabbākārena buddhassa
bhagavato ñāṇamukhe āpāthamāgacchantī’’ti (mahāni. 156; cūḷani.
mogharājamāṇavapucchāniddesa 85).
Yatthāti yasmiṃ
cittuppāde. Na
tattha ekaṃsena hotīti tasmiṃ cittuppāde paññā ekantena na hoti.
Na hi duhetukaahetukacittuppādesu paññā uppajjati. Avinibbhuttāti
aviyuttā. Tehīti
saññāviññāṇehi. Yathā hi sukhaṃ pītiyā na niyamato aviyuttaṃ, evaṃ
saññāviññāṇāni paññāya na niyamato aviyuttāti. Yathā pana pīti sukhena
niyamato aviyuttā, evaṃ paññā saññāviññāṇehi niyamato aviyuttā. Tasmā
evaṃ avinibbhuttesu imesu tīsu dhammesu tesaṃ vinibbhogo dukkaroti
tiṇṇaṃ janānaṃ kahāpaṇadassanaṃ nidassitanti. Tesaṃ
duviññeyyanānattataṃyeva vacanantarenapi dassetuṃ ‘‘tenāhā’’tiādi
vuttaṃ. Tattha rūpadhammesupi tāva nānānadīnaṃ udakassa, nānātelassa vā
ekasmiṃ bhājane pakkhipitvā mathitassa ‘‘idaṃ asukāya nadiyā udakaṃ,
idaṃ asukatela’’nti niddhāretvā sarūpato dassanaṃ dukkaraṃ, kimaṅgaṃ
pana arūpadhammesūti dassento ‘‘yaṃ
arūpīnaṃ cittacetasikāna’’ntiādimāha.
424. Dhammānaṃ
sako bhāvo, samāno ca bhāvo dhammasabhāvo.
Tattha paṭhamena kakkhaḷaphusanādisalakkhaṇaṃ gahitaṃ, dutiyena
aniccadukkhatādisāmaññalakkhaṇaṃ. Tadubhayassa ca yāthāvato
paṭivijjhanalakkhaṇā paññāti āha‘‘dhammasabhāvapaṭivedhalakkhaṇā
paññā’’ti. Ghaṭapaṭādipaṭicchādakassa bāhirandhakārassa
dīpālokādi viya yathāvuttadhammasabhāvapaṭicchādakassamohandhakārassa
viddhaṃsanarasā. Uppajjamāno eva hi paññāloko hadayandhakāraṃ
vidhamento evaṃ uppajjati, tato eva dhammasabhāvesu asammuyhanākārena
paccupatiṭṭhatītiasammohapaccupaṭṭhānā.
Kāraṇabhūtā vā sayaṃ phalabhūtaṃ asammohaṃ paccupaṭṭhāpetīti evampi asammohapaccupaṭṭhānā.
Vipassanāpaññāya idha adhippetattā‘‘samādhi
tassā padaṭṭhāna’’nti vuttaṃ. Tathā hi ‘‘samāhito yathābhūtaṃ
pajānātī’’ti suttapadaṃ nibandhanabhāvena āgataṃ (saṃ. ni. 3.5, 99; saṃ.
ni. 5.1071; netti. 40; mi. pa. 2.1.14).
Paññāpabhedakathāvaṇṇanā
425.
Dhammasabhāvapaṭivedho nāma
paññāya āveṇiko sabhāvo, na tenassā koci vibhāgo labbhatīti āha ‘‘dhammasabhāvapaṭivedhalakkhaṇena
tāva ekavidhā’’ti. Lujjanapalujjanaṭṭhena loko vuccati
vaṭṭaṃ, tappariyāpannatāya loke niyuttā, tattha vā viditātilokiyā.
Tattha apariyāpannatāya lokato uttarā uttiṇṇāti lokuttarā.
Lokuttarāpi hi
maggasampayuttā bhāvetabbā. Vipassanāpariyāyopi tassā labbhatevāti
lokuttara-ggahaṇaṃ na virujjhati. Attānaṃ ārammaṇaṃ katvā pavattehi saha
āsavehīti sāsavā,ārammaṇakaraṇavasenapi
natthi etissā āsavāti anāsavā.
Ādi-saddena āsavavippayuttasāsavadukādīnaṃ saṅgaho daṭṭhabbo. Nāmarūpavavatthānavasenāti
nāmavavatthānavasena, rūpavavatthānavasena ca. Paṭhamaṃ nibbānadassanato
dassanañca, nissayabhāvato sampayuttā dhammā bhavanti ettha, sayampi vā
bhavati uppajjati na nibbānaṃ viya apātubhāvanti bhūmi cāti dassanabhūmi, paṭhamamaggo.
Sesamaggattayaṃ pana yasmā paṭhamamaggena diṭṭhasmiṃyeva dhamme
bhāvanāvasena uppajjati, na adiṭṭhapubbaṃ kiñci passati, tasmā bhāvanā
ca yathāvuttenatthena bhūmi cāti bhāvanābhūmi.
Tattha paññā dassanabhūmibhāvanābhūmivasena duvidhāti vuttā.
Sutādinirapekkhāya cintāya nibbattācintāmayā.
Evaṃ sutamayā,
bhāvanāmayā ca.
Mayasaddo paccekaṃ sambandhitabbo. Āye vaḍḍhiyaṃ kosallaṃ āyakosallaṃ, apāye
avaḍḍhiyaṃ kosallaṃ apāyakosallaṃ, upāye
tassa tassa atthassa nibbattikāraṇe kosallaṃ upāyakosallanti
visuṃ visuṃ kosallapadaṃ sambandhitabbaṃ. Ajjhattaṃ abhiniveso
paṭipajjanaṃ etissāti ajjhattābhinivesā.
Evaṃbahiddhābhinivesā,
ubhayābhinivesā ca
veditabbā.
426.Lokiyamaggasampayuttāti
lokiyakusalacittuppādesu maggasampayuttā, visesato
diṭṭhivisuddhiādivisuddhicatukkasaṅgahitamaggasampayuttā. Samudāyesu
pavattā samaññā tadekadesesupi vattatīti āha ‘‘maggasampayuttā’’ti,
paccekampi vā sammādiṭṭhiādīnaṃ maggasamaññāti katvā evaṃ vuttaṃ.
Dhammanānattābhāvepi padatthanānattamattena
dukkaravacanaṃ hotīti vuttaṃ ‘‘atthato
panesā lokiyalokuttarāvā’’ti. Āsavavippayuttasāsavadukādīsupi
vippayuttatādiggahaṇameva viseso, atthato lokiyalokuttarāva paññāti āha ‘‘eseva
nayo’’ti. Ādi-saddena
oghanīyaoghavippayuttaoghanīyādidukānaṃ saṅgaho daṭṭhabbo.
Paṭhamajjhānikāni cattāri maggacittāni, tathā dutiyādijjhānikāni cāti
evaṃ soḷasasu maggacittesu. Vipassanāpaññāya idha adhippetattā
mahaggatapaññā na gahitā.
427.Attano
cintāvasenāti tassa tassa anavajjassa atthassa sādhane
paropadesena vināattano upāyacintāvaseneva. Sutavasenāti
yathāsutassa paropadesassa vasena. Yathā
tathā vāti parato upadesaṃ sutvā vā asutvā vā sayameva bhāvanaṃ
anuyuñjantassa.‘‘Appanāppattā’’ti
idaṃ sikhāppattabhāvanāmayaṃ dassetuṃ vuttaṃ, na pana ‘‘appanāppattāva
bhāvanāmayā’’ti.
Yogavihitesūti
paññāvihitesu paññāpariṇāmitesu upāyasampāditesu. Kammāyatanesūti
ettha kammameva kammāyatanaṃ, kammañca taṃ āyatanañca ājīvānanti vā
kammāyatanaṃ. Esa nayo sippāyatanesupi.
Tattha duvidhaṃ kammaṃ hīnañca vaḍḍhakīkammādi, ukkaṭṭhañca
kasivāṇijādi. Sippampi duvidhaṃ hīnañca naḷakārasippādi, ukkaṭṭhañca
muddāgaṇanādi. Vijjāva vijjāṭṭhānaṃ.
Taṃ dhammikameva nāgamaṇḍalaparittaphudhamanakamantasadisaṃ veditabbaṃ.
Tāni panetāni ekacce paṇḍitā bodhisattasadisā manussānaṃ phāsuvihāraṃ
ākaṅkhantā neva aññehi kariyamānāni passanti, na vā katāni uggaṇhanti,
na kathentānaṃ suṇanti. Atha kho attano dhammatāya cintāya karonti,
paññavantehi attano dhammatāya cintāya katānipi aññehi uggaṇhitvā
karontehi katasadisāneva honti.
Kammassakatanti
‘‘idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no saka’’nti evaṃ jānanañāṇaṃ. Saccānulomikanti
vipassanāñāṇaṃ. Taṃ hi saccapaṭivedhassa anulomanato
‘‘saccānulomika’’nti vuccati. Idānissa pavattanākāraṃ dassetuṃ ‘‘rūpaṃ
aniccanti vā’’tiādi vuttaṃ. Tattha vā-saddena
aniyamatthena dukkhānattalakkhaṇānipi gahitānevāti
daṭṭhabbaṃ nānantariyakabhāvato. Yaṃ hi aniccaṃ, taṃ dukkhaṃ. Yaṃ
dukkhaṃ, tadanattāti. Yaṃ
evarūpinti yaṃ evaṃ heṭṭhā niddiṭṭhasabhāvaṃ. Anulomikaṃ
khantintiādīni paññāvevacanāni. Sā hi heṭṭhā vuttānaṃ
kammāyatanādīnaṃ apaccanīkadassanena anulomanato, tathā sattānaṃ
hitacariyāya maggasaccassa, paramatthasaccassa, nibbānassa ca
avilomanato anulometīti anulomikā.
Sabbānipi etāni kāraṇāni khamati daṭṭhuṃ sakkotītikhanti.
Passatīti diṭṭhi.
Rocetīti ruci.
Munātīti muti.
Pekkhatīti pekkhā.
Te ca kammāyatanādayo dhammā etāya nijjhāyamānā nijjhānaṃ khamantītidhammanijjhānakhanti.
Parato asutvā paṭilabhatīti aññassa upadesavacanaṃ asutvā
sayameva cintento paṭilabhati. Ayaṃ
vuccatīti ayaṃ cintāmayā paññā nāma vuccati. Sā panesā
abhiññātānaṃ bodhisattānameva uppajjati. Tatthāpi saccānulomikañāṇaṃ
dvinnaṃyeva bodhisattānaṃ antimabhavikānaṃ, sesapaññā sabbesampi
pūritapāramīnaṃ mahāpaññānaṃ uppajjati. Parato
sutvā paṭilabhatīti kammāyatanādīni parena kariyamānāni vā katāni
vā disvāpi parassa kathayamānassa vacanaṃ sutvāpi ācariyasantike
uggahetvāpi paṭiladdhā sabbā parato sutvāva paṭiladdhā nāmāti veditabbā. Samāpannassāti
samāpattisamaṅgissa, nidassanamattañcetaṃ. Vipassanāmaggapaññā idha
‘‘bhāvanāmayā paññā’’ti adhippetā.
Sāti
‘‘parittārammaṇā mahaggatārammaṇā’’ti (vibha. 753) vuttapaññā. Lokiyavipassanāti
lokiyavipassanāpaññā. Sā
lokuttaravipassanāti yā nibbānaṃ ārabbha pavattā appamāṇārammaṇā
paññā vuttā, sā lokuttaravipassanāti maggapaññaṃ sandhāyāha. Sā hi
saṅkhārānaṃ aniccatādiṃ agaṇhantīpi vipassanākiccapāripūriyā, nibbānassa
vā tathalakkhaṇaṃ visesato passatīti vipassanāti vuccati. Gotrabhuñāṇaṃ
pana kiñcāpi appamāṇārammaṇaṃ, maggassa pana āvajjanaṭṭhāniyattā na
vipassanāvohāraṃ labhati.
Ayanti etāya sampattiyoti āyo, vuddhi. Tattha
kosallanti tasmiṃ anatthahāniatthuppattilakkhaṇe āye kosallaṃ
kusalatā nipuṇatā.
Taṃ pana ekantikaṃ
āyakosallaṃ pāḷivaseneva dassetuṃ ‘‘ime
dhamme’’tiādi vuttaṃ. Tattha idaṃ
vuccatīti yā imesaṃ akusaladhammānaṃ anuppattipahānesu,
kusaladhammānañca uppattiṭṭhitīsu paññā, idaṃ āyakosallaṃ nāmāti
vuccati.
Vuddhilakkhaṇā āyato apetattā apāyo, avuddhi. Tattha
kosallanti tasmiṃ atthahānianatthuppattilakkhaṇe apāye kosallaṃ
kusalatā apāyakosallaṃ.
Tampi pāḷivaseneva dassetuṃ ‘‘ime
dhamme’’tiādi vuttaṃ. Tattha idaṃ
vuccatīti yā imesaṃ kusaladhammānaṃ anuppajjananirujjhanesu,
akusaladhammānaṃ vā uppattiṭṭhitīsu paññā, idaṃ apāyakosallaṃ nāmāti
vuccati. Āyakosallaṃ tāva paññā hotu, apāyakosallaṃ kathaṃ paññā nāma
jātāti? Evaṃ maññati ‘‘apāyuppādanasamatthatā apāyakosallaṃ nāma
siyā’’ti, taṃ pana tassa matimattaṃ. Kasmā? Paññavā eva hi ‘‘mayhaṃ evaṃ
manasi karoto anuppannā kusalā dhammā nuppajjanti, uppannā nirujjhanti.
Anuppannā akusalā dhammā uppajjanti, uppannā pavaḍḍhantī’’ti pajānāti,
so evaṃ ñatvā anuppanne akusale na uppādeti, uppanne pajahati. Anuppanne
kusale uppādeti, uppanne bhāvanāpāripūriṃ pāpeti. Evaṃ apāyakosallampi
paññā evāti.
Sabbatthāti sabbesu. Tesaṃ
tesaṃ dhammānanti sattānaṃ taṃtaṃhitasukhadhammānaṃ. Taṅkhaṇappavattanti
accāyike kicce vā bhaye vā uppanne tassa tikicchanatthaṃ tasmiṃyeva
khaṇe pavattaṃ. Ṭhānena uppatti etassa atthītiṭhānuppattikaṃ, ṭhānaso
eva uppajjanakaṃ. Tatrupāyāti
tatra tatra karaṇīye upāyabhūtā.
Gahetvāti ‘‘idaṃ
rūpaṃ, ettakaṃ rūpa’’ntiādinā pariggaṇhanavasena gahetvā. Ubhayaṃ
gahetvāti ‘‘ajjhattaṃ bahiddhā’’ti ubhayaṃ anupubbato
pariggahetvā. Atha vā ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ
nirodhadhamma’’nti ekappahāreneva sabbepi pañcakkhandhe avibhāgena
pariggahetvā. Ayaṃ pana tikkhavipassakassa mahāpuññassa bhikkhuno
vipassanābhiniveso.
428.Dukkhasaccaṃ
ārabbhāti dukkhasaccaṃ ārammaṇaṃ katvā,
tappaṭicchādakasammohavidhaṃsanavasena ca pavattaṃ
ñāṇaṃ dukkhe ñāṇaṃ. Dukkhasamudayaṃārabbhāti etthāpi
eseva nayo. Tathā sesapadadvayepi. Paccavekkhaṇañāṇaṃ hi catusaccaṃ
ārabbha pavattañāṇaṃ nāma, tatiyaṃ pana maggañāṇaṃ, itarasaccāni
vipassanāñāṇanti pākaṭameva.
‘‘Atthādīsu pabhedagatāni ñāṇānī’’ti saṅkhepena vuttamatthaṃ
pāḷivaseneva vivarituṃ‘‘vuttañheta’’ntiādi
vuttaṃ. Tattha atthe
ñāṇaṃ atthapaṭisambhidāti yaṃ atthappabhedassa
sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ,
ayaṃ atthapaṭisambhidā nāma. Sesapadesupi eseva nayo. Dhammappabhedassa
hi sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ
ñāṇaṃdhammapaṭisambhidā.
Niruttippabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ
niruttābhilāpe pabhedagataṃ ñāṇaṃniruttipaṭisambhidā.
Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ
paṭibhāne pabhedagataṃ ñāṇaṃpaṭibhānapaṭisambhidā.
Niruttipaṭibhānappabhedā tabbisayānaṃ atthādīnaṃ
paccayuppannatādibhedehi bhinditvā veditabbā.
Nibbānampi sampāpakahetuanusārena
arīyati, adhigammatīti attho. ‘‘Yaṃ
kiñci paccayasambhūta’’nti etena saccahetudhammapaccayākāravāresu
āgatāni dukkhādīni gahitāni. Saccapaccayākāravāresu nibbānaṃ,
pariyattivāre bhāsitattho, abhidhammabhājanīye vipāko, kiriyā cāti evaṃ
pāḷiyaṃ vuttānaṃ eva vasena pañca atthā veditabbā. Dahatīti
vidahati, nibbattakahetuādīnaṃ sādhāraṇametaṃ nibbacanaṃ. Tadatthaṃ pana
vibhāvetuṃ ‘‘pavatteti
vā sampāpuṇituṃ vā detī’’ti vuttaṃ. Tesu purimo attho
maggavajjesu daṭṭhabbo. Bhāsitampi hi avabodhanavasena atthaṃ pavatteti,
maggo pana nibbānaṃ pāpetīti tasmiṃ pacchimo attho. Nibbānaṃ hi pattabbo
attho, bhāsitattho ñāpetabbo attho, itaro nibbattetabbo atthoti evaṃ
tividho hoti.
‘‘Yo koci phalanibbattako
hetū’’ti etena saccahetudhammapaccayākāravāresu āgatāni
samudayādīni gahitāni, saccapaccayākāravāresu maggo, pariyattivāre
bhāsitaṃ, abhidhammabhājanīye kusalākusalanti evaṃ pāḷiyaṃ vuttānaṃ eva
vasena pañca dhammā veditabbā. Tattha maggo
sampāpako, bhāsitaṃ ñāpako, itaraṃ nibbattakoti evaṃ tividho hetu
veditabbo. Ettha ca kiriyānaṃ avipākatāya dhammabhāvo na vutto. Yadi
evaṃ vipākā na hontīti atthabhāvopi na vattabbo? Na,
paccayuppannabhāvato. Evaṃ sati kusalākusalānampi atthabhāvo āpajjatīti
ce? Nāyaṃ doso appaṭisiddhattā. Vipākassa pana padhānahetutāya
pākaṭabhāvato dhammabhāvo eva tesaṃ vutto. Kiriyānaṃ paccayabhāvato
dhammabhāvo āpajjatīti ce? Nāyaṃ doso appaṭisiddhattā.
Kammaphalasambandhassa pana hetubhāvassābhāvato dhammabhāvo na vutto.
Apica ‘‘ayaṃ imassa paccayo, ayaṃ paccayuppanno’’ti etaṃ bhedamakatvā
kevalaṃ kusalākusale, vipākakiriyādhamme ca paccavekkhantassa
dhammatthapaṭisambhidā hontīti tesaṃ atthadhammatā na vuttāti
daṭṭhabbaṃ.
Ayameva hi atthoti
yvāyaṃ atthadhammānaṃ pañcadhā vibhajanavasena attho vutto, ayameva
abhidhamme vibhajitvā dassitoti sambandho.
‘‘Dhammaniruttābhilāpe’’ti ettha dhamma-saddo sabhāvavācakoti katvā āha‘‘sabhāvaniruttī’’ti,
aviparītaniruttīti attho. Tenāha ‘‘abyabhicārī
vohāro’’ti, tassa tassa atthassa bodhane paṭiniyatasambandho
saddavohāroti attho. Tadabhilāpeti
tassa sabhāvaniruttisaññitassa abyabhicārivohārassa
abhilāpane. Sā panāyaṃ sabhāvanirutti māgadhabhāsā. Atthato
nāmapaññattīti ācariyā. Apare pana yadi sabhāvanirutti paññattisabhāvā,
evaṃ sati paññatti abhilapitabbā, na vacananti āpajjati. Na ca vacanato
aññaṃ abhilapitabbaṃ uccāretabbaṃ atthi. Atha phassādivacanehi
bodhetabbaṃ abhilapitabbaṃ, evañca sati atthadhammānampi bodhetabbattā
tesampi niruttibhāvo āpajjati. Phassoti ca sabhāvanirutti, phassaṃ
phassāti na sabhāvaniruttīti dassitovāyamattho. Na ca avacanaṃ
evaṃpakāraṃ atthi. Tasmā vacanabhūtāya eva tassā sabhāvaniruttiyā
abhilāpe uccāraṇeti attho daṭṭhabbo.
Taṃ sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ
sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā, ‘‘evamayaṃ
niruttipaṭisambhidā saddārammaṇā nāma
jātā, na paññattiārammaṇā’’ti (vibha. aṭṭha. 718) ca aṭṭhakathāyaṃ
vuttattā niruttisaddārammaṇāya sotaviññāṇavīthiyā parato manodvāre
niruttipaṭisambhidā pavattatīti vadanti. ‘‘Niruttipaṭisambhidā
paccuppannārammaṇā’’ti (vibha. 749) ca vacanasaddaṃ gahetvā pacchā
jānanaṃ sandhāya vuttanti. Evaṃ pana aññasmiṃ paccuppannārammaṇe aññaṃ
paccuppannārammaṇaṃ vuttanti āpajjati. Yathā pana dibbasotañāṇaṃ
manussādisaddabhedanicchayassa paccayabhūtaṃ taṃtaṃsaddavibhāvakaṃ, evaṃ
sabhāvāsabhāvaniruttinicchayassa paccayabhūtaṃ
paccuppannasabhāvaniruttisaddārammaṇaṃ taṃvibhāvakaṃ ñāṇaṃ
niruttipaṭisambhidāti vuccamāne na koci pāḷivirodho. ‘‘Taṃ
sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassā’’ti ca
‘‘paccuppannasaddārammaṇaṃ paccavekkhaṇaṃ pavattentassā’’ti na nasakkā
vattuṃ. Tañhi ñāṇaṃ sabhāvaniruttiṃ vibhāventameva
taṃtaṃsaddapaccavekkhaṇānantaraṃ taṃtaṃpabhedanicchayahetubhāvato
niruttiṃ bhindantaṃ paṭivijjhantameva uppajjatīti pabhedagatampi hotīti.
Sabbattha ñāṇanti
sabbasmiṃ visaye ñāṇaṃ, sabbampi ñāṇanti adhippāyo. Tenāha‘‘ñāṇārammaṇaṃ
ñāṇa’’nti. Sabbatthāti
vā sabbesu atthādīsu, tīsu, catūsupi vā pavattattā, kusalakiriyābhūtāya
paṭibhānapaṭisambhidāya dhammatthabhāvato tīsu eva vā pavattattā
‘‘sabbattha ñāṇa’’nti vuttaṃ. Tenāha ‘‘yathāvuttesu
vā’’tiādi. Tatthasagocarakiccādivasenāti
sagocarassa, kiccādikassa ca vasena ‘‘idaṃ ñāṇaṃ idaṃ nāma ārammaṇaṃ
katvā pavattaṃ iminā nāma kiccenā’’ti
jānanaṃ. Ādi-saddena
lakkhaṇapaccupaṭṭhānapadaṭṭhānabhūmiādīnaṃ saṅgaho. Tenevāha ‘‘imāni
ñāṇāni idamatthajotakānī’’tiādi.
429.Pabhedaṃ
gacchantīti anekabhedabhinnesu ārammaṇesu tesaṃ yāthāvato
taṃtaṃpabhedāvabodhanasamatthataṃ upagacchanti.
Mahāsāvakānañca asekkhabhūmiyaṃ pabhedaṃ gatāti sāmaññavidhinā
dassitamatthaṃ apavādena nivattetuṃ ānandatthera-ggahaṇaṃ
kataṃ.
Etā paṭisambhidā.
Sekkhabhūmiyaṃ pabhedagamanaṃ appavisayaṃ, asekkhabhūmiyaṃ bahuvisayanti
āha ‘‘adhigamo
nāma arahattappattī’’ti, sātisayaṃ vā adhigamaṃ sandhāya evaṃ
vuttaṃ. Sekkhena pattānampi hi imāsaṃ arahattappattiyā
visadabhāvādhigamoti .
Pubbayogo viya pana arahattappatti arahatopi paṭisambhidāvisadatāya
paccayo na na hotīti pañcannampi yathāyogaṃ
sekkhāsekkhapaṭisambhidāvisadatāya kāraṇatā yojetabbā. Atthadhammādīnaṃ
anavasesasaṅgaṇhanato buddhavacanavisayā eva pariyattiādayo dassitā.
Pāḷiyā sajjhāyo pariyāpuṇanaṃ, tadatthasavanaṃ savanaṃ, parito
sabbaso ñātuṃ icchāparipucchāti
āha ‘‘pāḷiaṭṭhakathādīsu
gaṇṭhipadaatthapadavinicchayakathā’’ti, padatthato, adhippāyato
ca duviññeyyaṭṭhānaṃ vitthārato sanniṭṭhānakathāti attho. Yassa hi
padassa attho duviññeyyo, taṃ gaṇṭhipadaṃ, yassa
adhippāyo duviññeyyo, taṃatthapadaṃ.
Ādi-saddena khandhādipaṭisaṃyutte kathāmagge saṅgaṇhāti.
Bhāvanānuyogasahitaṃ gataṃ, paccāgatañca etassa atthīti gatapaccāgatiko,
tassa bhāvo, tenagatapaccāgatikabhāvena.
Vasanaṭṭhānato yāva gocaragāmo, tato ca yāva vasanaṭṭhānaṃ
kammaṭṭhānānuyuttoti attho. Yāva
anulomagotrabhusamīpanti saṅkhārupekkhāñāṇamāha. Tañhi tesaṃ
samīpappavattaṃ.
Satthesūti
anavajjesu sattānaṃ hitasukhāvahesu ganthesu. Tathā sippāyatanesūti
etthāpi. Pubbakāle ekasatarājūnaṃ desabhāsā ekasatavohārā.
Dhammapade (dha. pa. 1 ādayo) yamakavaggo opammavaggoti
vadanti, mūlapaṇṇāse (ma. ni. 1.325 ādayo; 439 ādayo) yamakavaggo opammavaggo evāti
apare. Sutapaṭibhānabahulānanti
bahussutānaṃ paṭibhānavantānaṃ.
Sabbānīti pubbe
vuttāni pañca, pacchā vuttāni aṭṭhapi vā. Sekkhaphalavimokkhapariyosāne
bhavā sekkhaphalavimokkhantikā.
Ṭhānāṭhānañāṇabalādīni sabbabuddhaguṇesu sakiccato pākaṭatarānīti vuttaṃ ‘‘dasa
balāni viyā’’ti, aññe vā sabbaññutaññāṇādayopi sabbe bhagavato
guṇavisesāasekkhaphalavimokkhantikā eva.
Paññābhūmi-mūla-sarīravavatthānavaṇṇanā
430.Imāya
paññāyāti vipassanāpaññāya. Bhūmi sallakkhaṇādiggahaṇavasena
pavattiṭṭhānabhāvato. Ādi-saddena
āhārādīnaṃ saṅgaho daṭṭhabbo. Kasmā panete evaṃ bahudhammā bhūmibhāvena
gayhanti, nanu khandhādīsu ekenāpi atthasiddhi
hotīti? Na, tividhasattānuggahatthaṃ khandhādittayaggahaṇaṃ kattabbaṃ,
aññathā sabbasādhāraṇo anuggaho na kato siyā. Tividhā hi sattā
rūpasammūḷhā arūpasammūḷhā ubhayasammūḷhāti. Tesu ye arūpasammūḷhā,
tadatthaṃ khandhānaṃ gahaṇaṃ arūpadhammānaṃ catudhā vibhattattā. Ye
rūpasammūḷhā, tadatthaṃ āyatanānaṃ rūpadhammānaṃ addhekādasadhā
vibhattattā. Ye pana ubhayasammūḷhā, tadatthaṃ dhātūnaṃ ubhayesampi
vibhattattā. Tathā indriyabhedena tikkhindriyā majjhimindriyā
mudindriyā, saṃkhittarucī majjhimarucī vitthārarucīti ca tividhā sattā,
tesampi atthāya yathākkamaṃ khandhādiggahaṇaṃ katanti yojetabbaṃ.
Indriyaggahaṇaṃ pana kāmaṃ ete dhammā issarā viya sahajātadhammesu
issariyaṃ ādhipaccaṃ pavattenti, taṃ pana nesaṃ dhammasabhāvasiddhaṃ, na
ettha kassaci vasībhāvo ‘‘suññā ete avasavattino’’ti anattalakkhaṇassa
sukhaggahaṇatthaṃ. Taṃ panetaṃ catubbidhampi
pavattinivattitadubhayahetuvasena diṭṭhameva upakārāvahaṃ, na aññathāti
saccādidvayaṃ gahitaṃ. Ādi-saddena
gahitadhammesupi ayaṃ nayo netabbo. Mūlaṃpatiṭṭhābhāvato.
Sati hi sīlavisuddhiyaṃ, cittavisuddhiyañca ayaṃ paññā mūlajātā hoti,
nāsatīti.Sarīraṃ paribrūhetabbato.
Imissā hi paññāya santānavasena pavattamānāya pādapāṇisīsaṭṭhāniyā
diṭṭhivisuddhiādikā imā pañca visuddhiyo avayavena
samudāyūpalakkhaṇanayena ‘‘sarīra’’nti veditabbā.
431.Pañca
khandhāti ettha pañcāti
gaṇanaparicchedo, tena na tato heṭṭhā, na uddhanti dasseti. Khandhāti
paricchinnadhammanidassanaṃ. Yasmā cettha khandha-saddo rāsaṭṭho
‘‘mahāudakakkhandho’’tiādīsu (a. ni. 4.51; 6.37) viya, tasmā
atītādivibhāgabhinnaṃ sabbaṃ
rūpaṃ rāsivasena buddhiyā ekajjhaṃ gahetvā ‘‘rūpameva khandho
rūpakkhandho’’ti samānādhikaraṇasamāso daṭṭhabbo. ‘‘Tīhi khandhehi iṇaṃ
dassāmā’’tiādīsu viya koṭṭhāsaṭṭhe pana khandha-sadde nibbānassāpi
khandhantarabhāvo āpajjatīti? Nāpajjati atītādivibhāgābhāvato. Na hi
ekassa niccassa sato nibbānassa atītādivibhāgo atthīti. Paṭhamenatthena
rūparāsīti attho, dutiyena rūpakoṭṭhāsoti. Vedanākkhandhotiādīsupi
eseva nayo. Kasmā panete khandhā pañceva vuttā iminā eva ca kamenāti?
Bhājanabhojanabyañjanabhattakārakabhuñjakavikappadassanato ,
yathoḷārikayathāsaṃkilesūpadesato cāti veditabbaṃ. Vivādamūlahetubhāvaṃ
saṃsārahetutaṃ, kammahetutañca cintetvā vedanāsaññā saṅkhārakkhandhato
nīharitvā visuṃ khandhabhāvena desitā.
Rūpakkhandhakathāvaṇṇanā
432.Tatthāti
tesu pañcasu khandhesu. Yaṃ
kiñcīti anavasesapariyādānaṃ.Ruppanalakkhaṇanti
atippasaṅganiyamanaṃ. Yaṃ-saddena hi sanipātena kiṃ-saddena ca gahitena
aniyamatthatāya atippasaṅge āpanne taṃ ruppanasaddo nivatteti, tena
rūpassa anavasesapariggaho kato hoti. Sītādīhīti
sītuṇhajighacchāpipāsādīhi. Hetuatthe cetaṃ karaṇavacanaṃ. Ruppanaṃ
lakkhaṇaṃ etassāti ruppanalakkhaṇaṃ.
Dhammo evadhammajātaṃ.
Ruppanañcettha sītādivirodhipaccayasannipāte visadisuppatti. Nanu ca
arūpadhammānampi virodhipaccayasamāgame visadisuppatti labbhatīti?
Saccaṃ labbhati, na pana vibhūtataraṃ. Vibhūtataraṃ hettha ruppanaṃ
adhippetaṃ sītādiggahaṇato. Yadi evaṃ, kathaṃ brahmaloke rūpasamaññā?
Tatthāpi taṃsabhāvānativattanato hotiyeva rūpasamaññā,
anuggāhakapaccayavasena vā. Virodhipaccayasannipāte yo attano santāne
bhinne bhijjamānasseva visadisuppattihetubhāvo, taṃ ruppananti aññe.
Imasmiṃ pakkhe rūpayati vikāraṃ āpādetīti rūpaṃ, purimapakkhe pana
ruppatīti. Saṅghaṭṭanena vikārāpattiyaṃ ruppanasaddo niruḷhoti keci.
Imasmiṃ pakkhe arūpadhammesu rūpasamaññāya pasaṅgo eva natthi
saṅghaṭṭanābhāvato. Paṭighāto ruppananti apare. Sabbaṃ
taṃ ekato katvāti rāsaṭṭhaṃ hadaye ṭhapetvā vadati.
Bhūtopādāyabhedatoti ettha
tadadhīnavuttitāya bhavati ettha upādāyarūpanti bhūtaṃ.
Bhūtāni upādiyateva, na pana sayaṃ tehi, aññehi vā upādīyatīti upādāyaṃ.
Kāmaṃ catudhātuvavatthāne vacanatthāditopi bhūtāni vibhāvitāneva,
sabhāvadhammānaṃ pana lakkhaṇādivibhāvanāti katvā vuttaṃ ‘‘lakkhaṇarasapaccupaṭṭhānāni
catudhātuvavatthāne vuttānī’’ti. Tattha padaṭṭhānassa avuttattā
āha ‘‘padaṭṭhānato
panā’’tiādi. Avacanañca tassa tassatthassa paccayatoti ettha
pakārantarena vibhāvitattāti daṭṭhabbaṃ. Sabbāpīti
catassopi dhātuyo. Āposaṅgahitāya tejonupālitāya vāyovitthambhitāyaeva
pathavīdhātuyā pavatti, na aññathāti sā sesabhūtattayapadaṭṭhānā,
evamitarāpīti āha‘‘avasesadhātuttayapadaṭṭhānā’’ti.
Catuvīsatividhanti
gaṇanaparicchedo balarūpādīnaṃ paṭisedhanattho. Tattha yaṃ vattabbaṃ,
taṃ parato āvi bhavissati. Cakkhatīti cakkhu, viññāṇādhiṭṭhitaṃ
rūpaṃ assādentaṃ viya hotīti attho. Cakkhatīti
hi ayaṃ cakkhati-saddo
‘‘madhuṃ cakkhati, byañjanaṃ cakkhatī’’tiādīsu viya assādanattho.
Vuttañhetaṃ ‘‘cakkhuṃ kho, māgaṇḍiya, rūpārāmaṃ rūparataṃ
rūpasamudita’’nti (ma. ni. 2.209). Aṭṭhakathāyampi vuccati ‘‘rūpesu
āviñchanarasa’’nti (visuddhi. 2.433; dha. sa. aṭṭha. 600). Satipi
sotādīnaṃ saddārammaṇādibhāve niruḷhattā dassane eva cakkhu-saddo
pavattati padumādīsu paṅkajādisaddā viyāti daṭṭhabbaṃ. Atha vācakkhatīti
viññāṇādhiṭṭhitaṃ samavisamaṃ ācikkhantaṃ viya abhibyattaṃ vadantaṃ viya
hotīti attho. Aṭṭhakathāyaṃ pana ‘‘vibhāveti cā’’ti (mahāni. aṭṭha. 13;
vibha. aṭṭha. 154) vuttaṃ. Taṃ anekatthattā dhātūnaṃ vibhāvanatthatāpi
cakkhati-saddassa sambhavatīti katvā vuttaṃ. Suṇāti etena,
viññāṇādhiṭṭhitaṃ sayaṃ vā suṇātīti sotaṃ.
Ghāyati etena, sayaṃ vā ghāyatīti ghānaṃ.
Rasaggahaṇamūlakattā ajjhoharaṇassa jīvitanimittaṃ āhāraraso jīvitaṃ,
tasmiṃ ninnatāya taṃ avhāyatīti jivhā niruttinayena.
Kucchitānaṃ sāsavadhammānaṃ āyo uppattiṭṭhānanti kāyoanuttariyahetubhāvaṃ
anāgacchantesu kāmarāganidānakammajanitesu, kāmarāgassa ca
visesapaccayesu ghānajivhākāyesu kāyassa visesato sāsavapaccayattā. Tena
hi phoṭṭhabbasukhaṃ assādentā sattā methunampi sevanti.
Kāyindriyavatthukā vā cattāro khandhā balavakāmāsavādihetubhāvato
visesena sāsavāti kucchitānaṃ sāsavadhammānaṃ āyoti kāyovutto.
Vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ rūpayatīti rūpaṃ, rūpamiva
pakāsaṃ karoti saviggahamiva dassetīti
attho. Anekatthattā vā dhātūnaṃ pakāsanattho eva rūpasaddo daṭṭhabbo.
Sappatīti saddo, udāharīyati,
sakehi vā paccayehi sappīyati sotaviññeyyabhāvaṃ upanīyatīti attho.
Gandhayatīti gandho, attano
vatthuṃ sūcayati apākaṭaṃ ‘‘idaṃ sugandhaṃ, duggandha’’nti pakāseti ,
paṭicchannaṃ vā pupphaphalādiṃ ‘‘idamettha atthī’’ti pesuññaṃ karontaṃ
viya hotīti attho. Rasanti taṃ sattāti raso, asādentīti
attho.
Itthiyāva indriyaṃ itthindriyaṃ, tathā purisindriyaṃ.
Jīvanti tena sahajātadhammāti jīvitaṃ, tadeva indriyaṃ jīvitindriyaṃ.
Hadayañca taṃ vatthu ca, hadayassa vā manoviññāṇassa vatthu hadayavatthu.
Copanakāyabhāvato kāyo ca so adhippāyaviññāpanato viññatti cāti kāyaviññatti.
Copanavācābhāvato, adhippāyaviññāpanato ca vacī ca sā viññatti cāti vacīviññatti.
Viggahābhāvato na kassati, kasituṃ chindituṃ na sakkā, na vā kāsati
dibbatīti akāsaṃ, akāsameva ākāsaṃ, tadeva nissattanijjīvaṭṭhena ākāsadhātu.
Rūpassāti nipphannarūpassa. Lahubhāvo lahutā.
Sayaṃ anipphannatāya ‘‘rūpassā’’ti visesitaṃ. Esa nayo sesesupi. Ayaṃ
pana viseso – kammani sādhu kammaññaṃ, tassa bhāvo kammaññatā.
Paṭhamaṃ, upari ca cayo pavatti upacayo.
Pubbāparavasena sambandhā tati pavatti santati.
Aniccassa vināsino bhāvo aniccatā.
Kabalaṃ karīyatīti kabaḷīkāro.
Āharatīti āhāro.
Evaṃ tāva upādāyarūpaṃ saddatthato veditabbaṃ.
Kamato pana sabbesaṃ rūpadhammānaṃ nissayabhāvena mūlabhūtattā paṭhamaṃ
bhūtarūpāni uddiṭṭhāni. Itaresu ajjhattikabhāvena attabhāvasamaññāya
mūlabhāvato cakkhādīni pañca ādito uddiṭṭhāni. Tesaṃ visayīnaṃ ime
visayāti dassetuṃ rūpādīni cattāri uddiṭṭhāni. Phoṭṭhabbaṃ pana
anupādārūpattā, bhūtaggahaṇena gahitattā ca idha na gahitaṃ. Svāyaṃ
attabhāvo imehi ‘‘itthī’’ti vā ‘‘puriso’’ti vā saṅkhaṃ gacchatīti
dassanatthaṃ tadanantaraṃ itthipurisindriyadvayaṃ uddiṭṭhaṃ. ‘‘Iminā
jīvatī’’ti vohāraṃ labbhatīti dassanatthaṃ tato jīvitindriyaṃ. Tassa
imaṃ nissāya viññāṇappavattiyaṃ attahitādisiddhīti dassanatthaṃ
hadayavatthu. Tassa imāsaṃ vasena sabbe kāyavacīpayogāti dassanatthaṃ
viññattidvayaṃ. Imāya rūpakāyassa paricchedo, añjaso cāti dassanatthaṃ
ākāsadhātu. Imehissa sukhappavatti, uppattiādayo cāti
dassanatthaṃ lahutādayo. Sabbo cāyaṃ catusantatirūpasantāno iminā
upatthambhīyatīti dassanatthaṃ ante kabaḷīkāro āhāro uddiṭṭhoti
veditabbo.
433. Idāni yathāuddiṭṭhāni
upādārūpāni lakkhaṇādito niddisituṃ ‘‘tattha
rūpābhighātārahabhūtappasādalakkhaṇa’’ntiādi āraddhaṃ. Tattha tatthāti
tesu upādārūpesu. Rūpe, rūpassa vā abhighāto rūpābhighāto, taṃ arahatīti
rūpābhighātāraho, rūpābhighāto hotu vā mā vā evaṃsabhāvo catunnaṃ
bhūtānaṃ pasādorūpābhighātārahabhūtappasādo, evaṃlakkhaṇaṃ
cakkhūti attho. Yasmā paccayantarasahito eva cakkhupasādo
rūpābhihananavasena pavattati, na kevalo. Tasmā taṃsabhāvatāva pamāṇaṃ,
na rūpābhighātoti dassanatthaṃ rūpābhighātārahatā vuttā yathā
vipākārahaṃ kusalākusalanti. Abhighāto ca visayavisayīnaṃ aññamaññaṃ
abhimukhībhāvo yogyadesāvaṭṭhānaṃ abhighāto viyāti katvā. So rūpe
cakkhussa, rūpassa vā cakkhumhi hoti. Tenāha ‘‘yaṃ cakkhu anidassanaṃ
sappaṭighaṃ rūpamhi sanidassanamhi sappaṭighamhi paṭihaññi vā’’ti,
‘‘yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṃ sanidassanaṃ
sappaṭighaṃ paṭihaññi vā paṭihaññati vā’’ti (dha. sa. 597) ca ādi.
Paripuṇṇāparipuṇṇāyatanattabhāvanibbattakassa kammassa nidānabhūtā
kāmataṇhā, rūpataṇhā ca tadāyatanikabhavapatthanābhāvato
daṭṭhukāmatādivohāraṃ arahatīti dutiyanayo sabbattha vutto. Tattha
daṭṭhukāmatānidānakammaṃ samuṭṭhānaṃ etesantidaṭṭhukāmatānidānakammasamuṭṭhānāni.
Evaṃvidhānaṃ bhūtānaṃ pasādodaṭṭhukāmatā…pe…
pasādo, evaṃlakkhaṇaṃ
cakkhu. Tassa tassa hi bhavassa mūlakāraṇabhūtā taṇhā tasmiṃ tasmiṃ
bhave uppajjanārahāyatanavisayāpi nāma hotīti kāmataṇhādīnaṃ
daṭṭhukāmatādivohārārahatā vuttā.
Daṭṭhukāmatāti hi
daṭṭhumicchā, rūpataṇhāti attho. Ettha ca daṭṭhukāmatāya, sesānañca
taṃtaṃattabhāvanibbattakakammāyūhanakkhaṇato sati purimanibbattiyaṃ
vattabbaṃ natthi, asati pana maggena asamugghātitabhāvoyeva kāraṇanti
daṭṭhabbaṃ. Yato maggena asamucchinnaṃ kāraṇalābhe sati uppajjitvā
attano phalassa paccayabhāvūpagamanato vijjamānamevāti uppannatā atthitā
pariyāyehi vuccati ‘‘ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake
akusale dhamme antarāyeva antaradhāpetī’’ti (saṃ. ni. 5.156), ‘‘santaṃ vā
ajjhattaṃ kāmacchandaṃ ‘atthi me ajjhattaṃ kāmacchando’ti pajānātī’’ti
(dī. ni. 2.382; ma. ni. 1.115) ca evamādīsu.
Rūpesu puggalassa,
viññāṇassa vā āviñchanarasaṃ.
Ādhārabhāvapaccupaṭṭhānaṃnissayapaccayabhāvato. Daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ yesaṃ
bhūtānaṃ pasādo, tevassa āsannakāraṇanti katvā. Ettha ca
taṃtaṃattabhāvanipphādakasādhāraṇakammavasena purimaṃ cakkhulakkhaṇaṃ
vuttaṃ kāraṇavisesassa anāmaṭṭhattā. ‘‘Evarūpaṃ nāma me cakkhu hotū’’ti
evaṃ nibbattitaāveṇikakammavasena dutiyanti vadanti. Satipi pana
pañcannaṃ pasādabhāvasāmaññe savisayāvabhāsanasaṅkhātassa
pasādabyāpārassa vasena purimaṃ vuttaṃ. Pasādakāraṇassa satipi
kammabhāvasāmaññe, ekatte vā attano kāraṇabhedena bhedadassanavasena
dutiyanti daṭṭhabbaṃ. Sotādīnaṃ lakkhaṇādīsu vuttanayeneva attho
veditabbo.
Etthāha – cakkhādīnaṃ indriyānaṃ kiṃ ekakammunā uppatti, udāhu
nānākammunāti? Ubhayathāpīti porāṇā. Tattha nānākammunā tāva uppattiyaṃ
cakkhādīnaṃ visese vattabbaṃ natthi kāraṇassa bhinnattā. Ekakammunā pana
uppattiyaṃ kathaṃ nesaṃ visesoti? Kāraṇassa bhinnattā eva.
Taṃtaṃbhavapatthanābhūtā hi taṇhā
taṃtaṃbhavapariyāpannāyatanābhilāsatāya sayaṃ vicittarūpā
upanissayabhāvena taṃtaṃbhavanibbattakakammassa vicittabhedataṃ
vidahati. Yato tadāhitavisesaṃ taṃ
tathārūpasamatthatāyogenānekarūpāpannaṃ viya anekaṃ visiṭṭhasabhāvaṃ
phalaṃ nibbatteti. Na cettha samatthatā samatthabhāvato aññā veditabbā
kāraṇavisesena āhitavisesassa visiṭṭhaphalanipphādanayogyatāmattato.
Ayañca ekassapi kammassa anekindriyahetutāvisesayogo yuttito, āgamanato
ca parato āgamissati. Apica ekasseva kusalacittassa
soḷasādivipākacittanibbattihetutā vuccati. Lokepi ekasseva sālibījassa
paripuṇṇāparipuṇṇataṇḍulaātaṇḍulaphalanibbattihetutā dissateva, kiṃ vā
etāya yutticintāya. Yato kammaphalaṃ cakkhādīni, kammavipāko ca sabbaso
buddhānaṃyeva ñāṇassa visayoti.
434.Kecīti mahāsaṅghikesu
ekacce. Tesu hi vasudhammo evaṃ
vadati ‘‘cakkhumhi tejo adhikaṃ, sote vāyu, ghāne pathavī, jivhāya āpo,
kāye sabbepi samā’’ti. Cakkhādīsu tejādiadhikatā nāma tannissayabhūtānaṃ
tadadhikatāyāti dassento ‘‘tejādhikānaṃ
bhūtānaṃpasādo cakkhū’’tiādimāha. Kāyo
sabbesanti ko ettha viseso, nanu tejādiadhikānañca bhūtānaṃ
pasādā sabbesaṃyevāti? Saccametaṃ, idaṃ pana ‘‘sabbesa’’nti vacanaṃ
samānānanti imamatthaṃ dīpeti anuvattamānassa ekadesādhikabhāvassa
nivāraṇavasena vuttattā. Tejādīnaṃ hi paccekaṃ adhikabhāve viya dvinnaṃ,
tiṇṇaṃ vā adhikabhāvepi yathāvuttādhikabhāveneva ekakādivasena
labbhamānāya omattatāyapi kāyappasādo na hotīti pākaṭoyamattho. Tasmā
catunnampi bhūtānaṃ samabhāvena kāyappasādo hotīti sabbasaddo idha
samabhāvadīpako daṭṭhabbo. Tejādīnanti
padīpasaṅkhātassa tejassa obhāsarūpena, vāyussa saddena, pathaviyā
gandhena, kheḷasaṅkhātassa udakassa rasenāti purimavāde, pacchimavāde ca
yathāyogaṃ taṃtaṃbhūtaguṇehi anuggayhabhāvato, rūpādīnaṃ gahaṇe
upakāritabbatoti attho. Ālokādisahakārīkāraṇasahitānaṃyeva cakkhādīnaṃ
rūpādiavabhāsanasamatthatā, vivarassa ca sotaviññāṇūpanissayabhāvo
guṇoti tesaṃ laddhi. Tejādīnaṃ viya pana vivarassa bhūtabhāvābhāvato
yathāyoga-ggahaṇaṃ. Atha vā rūpādayo viya vivarampi bhūtaguṇoti
parādhippāye tejassa ālokarūpena, ākāsasaṅkhātassa vivarassa saddena,
vāyussa gandhena, udakassa rasena, pathaviyā phoṭṭhabbenāti evaṃ
yathāyogaṃ taṃtaṃbhūtaguṇehīti yojanā.
Rūpādīnaṃ
adhikabhāvadassanatoti aggimhi rūpassa pabhassarassa, vāyumhi
saddassa sabhāvena suyyamānassa, pathaviyā surabhiādino gandhassa, āpe
ca rasassa madhurassāti imesaṃ visesayuttānaṃ dassanato ‘‘rūpādayo tesaṃ
guṇā’’ti paṭhamavādī āhāti. Tasseva ‘‘iccheyyāmā’’tiādinā
uttaramāha. Imināva upāyena dutiyavādinopi niggaho hotīti. Atha vā
rūpādivisesaguṇehi tejaākāsapathavīāpavāyūhi cakkhādīni katānīti
vadantassakaṇādassa vādaṃ
uddharitvā taṃ niggahetuṃ ‘‘athāpi
vadeyyu’’ntiādi vuttanti daṭṭhabbaṃ. Āsave upalabbhamānopi gandho
pathaviyā āposaṃyuttāya kappāsato visadisāyāti na kappāsagandhassa
adhikabhāvāpattīti ce? Na, anabhibhūtattā. Āsave hi udakasaṃyuttā
pathavī udakena abhibhūtā, na kappāsapathavīti tassa eva gandhena
adhikena bhavitabbaṃ. Uṇhodakasaṃyutto ca aggi upalabbhanīyo mahantoti
katvā tassa phasso viya vaṇṇopi pabhassaro upalabbheyyāti uṇhodake
vaṇṇato agginā anabhisambandhassa sītodakassa vaṇṇo parihāyetha. Tasmāti
etassa ubhayassa abhāvā. Tadabhāvena hi rūpādīnaṃ tejādivisesaguṇatā
nivattitā. Tannivattanena ‘‘tejādīnaṃ guṇehi rūpādīhi
anuggayhabhāvato’’ti idaṃ kāraṇaṃ nivattitanti evaṃ paramparāya
ubhayābhāvo visesaparikappanapahānassa kāraṇaṃ hotīti āha‘‘tasmā
pahāyeta’’ntiādi. Ekakalāpepi rūparasādayo visadisā, ko pana vādo
nānākalāpe cakkhādayo bhūtavisesābhāvepīti dassetuṃ rūparasādinidassanaṃ
vuttaṃ.
Yadi bhūtaviseso natthi, kiṃ pana cakkhādivisesassa kāraṇanti taṃ
dassetuṃ ‘‘yaṃ
aññamaññassā’’tiādi vuttaṃ. Ekampi kammaṃ
pañcāyatanikattabhāvabhavappatthanānipphannaṃ cakkhādivisesahetutāya
aññamaññassa asādhāraṇanti ca kammavisesoti ca vuttanti daṭṭhabbaṃ. Na
hi taṃ yena visesena cakkhussa paccayo, teneva sotassa paccayo hoti
indriyantarābhāvappattito. ‘‘Paṭisandhikkhaṇe mahaggatā cetanā
kaṭattārūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 2.12.78) vacanena
paṭisandhikkhaṇe vijjamānānaṃ sabbesaṃ kaṭattārūpānaṃ ekā cetanā
kammapaccayo hotīti viññāyati. Nānācetanāya hi tadā indriyuppattiyaṃ
sati parittena ca mahaggatena ca kammunā nibbattitaṃ kaṭattārūpaṃ
āpajjeyyāti. Na cekā paṭisandhi anekakammanibbattā hotīti siddhamekena
kammena anekindriyuppatti hotīti.
435. Anallīno
nissayo etassāti anallīnanissayo, rūpasaddasaṅkhāto
visayo. Gandharasānaṃ nissayā ghānajivhānaṃ nissaye allīyantīti te
nissayavasena allīnā. Phoṭṭhabbaṃ sayaṃ kāyanissayaallīnaṃ bhūtattā.
Aparo nayo – cakkhusotāni appattavisayaggāhakāni sāntare, adhike ca
visaye viññāṇuppattihetubhāvato. Sotampi sampattavisayaggāhīti keci.
Yadi sotaṃ sampattaggāhi, cittajo saddo sotaviññāṇassa ārammaṇaṃ na
siyā. Na hi bahiddhā cittasamuṭṭhānānaṃ uppatti atthi. Pāḷiyañca
avisesena saddārammaṇassa sotaviññāṇārammaṇabhāvo vutto. Kiñca
disādesavavatthānañca saddassa na siyā, attano visayipadesassa eva
gahetabbato gandho viya. Tasmā yattha uppanno saddo, tattheva ṭhito.
Sace sotapathe āpāthamāgacchati, nanu dūre ṭhitehi rajakādisaddā cirena
suyyantīti? Na dūrāsannānaṃ yathāpākaṭe sadde gahaṇavisesato. Yathā hi
dūrāsannānaṃ vacanasadde yathāpākaṭe gahaṇavisesato ākāravisesānaṃ
aggahaṇaṃ, gahaṇañca hoti, evaṃ rajakādisaddepi āsannassa ādito pabhuti
yāva avasānā kamena pākaṭībhūte, dūrassa ca avasāne, majjhe vā
piṇḍavasena pavattipākaṭībhūte nicchayaggahaṇānaṃ sotaviññāṇavīthiyā
parato pavattānaṃ visesato lahukaṃ suto ‘‘cirena suto’’ti adhimāno hoti.
So pana saddo yattha uppanno, tannissitova attano vijjamānakkhaṇe
sotassa āpāthamāgacchati .
Yadi saddassa bhūtaparamparāya samantato pavatti natthi, kathaṃ
paṭighosuppattīti? Dūre ṭhitopi saddo aññattha paṭighosuppattiyā,
bhājanādicalanassa ca ayokanto viya ayocalanassa paccayo hotīti
daṭṭhabbaṃ.
436. Pubbe
lakkhaṇādinā vibhāvitampi cakkhuṃ ṭhitaṭṭhānādito vibhāvetuṃ ‘‘cakkhu
cetthā’’tiādi āraddhaṃ. Tattha cakkhu sādhayamānaṃ tiṭṭhatīti
sambandho. Ca-kāro
byatirekattho, tenassa vuccamānameva visesaṃ joteti. Etthāti
etesu yathāniddiṭṭhesu pañcasu upādārūpesu. ‘‘Sarīrasaṇṭhānuppattidese’’ti
etena avasesaṃ kaṇhamaṇḍalaṃ paṭikkhipati. Snehamiva satta
akkhipaṭalāni byāpetvā ṭhitāheva
attano nissayabhūtāhi catūhi
dhātūhi katūpakāraṃ tannissiteheva
āyuvaṇṇādīhi anupālitaṃ parivāritaṃ tisantatirūpasamuṭṭhāpakehiutucittāhārehiupatthambhiyamānaṃ
tiṭṭhati. Sattaakkhipaṭalabyāpanavacaneneva cakkhussa
anekakalāpagatabhāvaṃ dasseti. Pamāṇato
ūkāsiramattanti ūkāsiramatte padese pavattanato vuttaṃ.
Cakkhuviññāṇassa vatthubhāvaṃ nissayabhāvato
āvajjanasampaṭicchanādīnaṃ tadārammaṇāvasānānaṃ dvārabhāvaṃ samavasaraṭṭhānato.
Taṃ panetaṃ cakkhu adhiṭṭhānabhedato, tatthāpi paccekaṃ
anekakalāpagatabhāvato anekampi samānaṃ sāmaññaniddesena āvajjanāya
ekattā, ekasmiṃ khaṇe ekasseva ca kiccakarattā ekaṃ katvā vuttaṃ. Evampi
bahūsu kathamekasseva kiccakarattaṃ. Yaṃ tattha visadaṃ hutvā
rūpābhighātārahaṃ, taṃ viññāṇassa nissayo hotīti gahetabbaṃ.
Phoṭṭhabbaviseso viya kāyaviññāṇassa ārammaṇabhāve.
Manupassatīti ma-kāro
padasandhikaro, atha vā manūti
macco.
Aṅgulivedhakaṃ aṅgulīyakaṃ.
Visamajjhāsayatāya cakkhu vammikachiddābhiratasappo viya,
bilajjhāsayatāya sotaṃ udakabilābhiratakumbhīlo viya, ākāsajjhāsayatāya
ghānaṃ ajaṭākāsābhiratapakkhī viya, gāmajjhāsayatāya jivhā
gāmābhiratakukkuro viya, upādinnakajjhāsayatāya kāyo
āmakasusānābhiratasiṅgālo viya passitabboti dassento ‘‘vammi…pe…
daṭṭhabbā’’ti āha. Visamajjhāsayatā ca cakkhussa visamajjhāsayaṃ
viya hotīti katvā vuttā, cakkhumato vā puggalassa ajjhāsayavasena
cakkhu visamajjhāsayaṃ daṭṭhabbaṃ. Esa nayo sesesupi. Sabbopi ca
yathāvutto papañco sotādīsupi yathārahaṃ veditabbo.
437. Cakkhumhi,
cakkhussa vā paṭihananaṃ cakkhupaṭihananaṃ, taṃ lakkhaṇaṃ etassāticakkhupaṭihananalakkhaṇaṃ.
Paṭihananañcettha yathāvutto abhighātova. Visayabhāvoārammaṇapaccayatā.
Kāmaṃ sā eva gocaratā, tathāpi visayagocarānaṃ ayaṃ viseso –
anaññatthabhāvo, tabbahulacāritā ca cakkhuviññāṇassa. Visayabhāve cassa
yaṃ vattabbaṃ, taṃ parato āvi bhavissati. Yattha
pana kāyaviññattiādike.
438. Itthiyā bhāvo,
‘‘itthī’’ti vā bhavati etena cittaṃ, abhidhānañcāti itthibhāvo, taṃ
lakkhaṇaṃ etassāti itthibhāvalakkhaṇaṃ.
Tato eva ‘‘itthī’’ti taṃsahitaṃ santānaṃ pakāsentaṃ viya hotīti vuttaṃ ‘‘itthīti
pakāsanarasa’’nti. Vaṭṭaṃsatā avisadahatthapādāditā ca itthiliṅgaṃ.
Thanamaṃsāvisadatā, nimmassudāṭhitā, kesabandhanaṃ, vatthaggahaṇañca
‘‘itthī’’ti sañjānanassa paccayabhāvato itthinimittaṃ.
Daharakālepi suppakamusalakādīhi kīḷā, mattikatakkena suttakantanādi ca itthikuttaṃ, itthikiriyāti
attho. Avisadaṭṭhānagamanādiko ākāro itthākappo.
Aparo nayo – itthīnaṃ muttakaraṇaṃ itthiliṅgaṃ.
Sarādhippāyāitthinimittaṃ.
Avisadaṭṭhānagamananisajjākhādanabhojanādikā itthikuttaṃ.
Itthisaṇṭhānaṃitthākappo.
Imāni ca itthiliṅgādīni yathāsakaṃ kammādinā paccayena uppajjamānānipi
yebhuyyena itthindriyasahite eva santāne taṃtadākārāni hutvā
uppajjantīti itthindriyaṃ tesaṃ kāraṇanti katvā vuttaṃ ‘‘itthiliṅganimittakuttākappānaṃ
kāraṇabhāvapaccupaṭṭhāna’’nti. Itthiliṅgādīsu eva ca
kāraṇabhāvasaṅkhātena adhipatibhāvena tassa indriyatā vuttā,
indriyasahite santāne itthiliṅgādiākārarūpapaccayānaṃ aññathā
anuppādanato, itthiggahaṇassa ca tesaṃ rūpānaṃ paccayabhāvato.
Yasmā pana bhāvadasakepi rūpānaṃ itthindriyaṃ na janakaṃ, nāpi
anupālakaṃ, upatthambhakaṃ vā, na ca aññesaṃ kalāparūpānaṃ, tasmā taṃ
jīvitindriyaṃ viya sakalāparūpānaṃ, āhāro viya vā kalāpantararūpānañca
‘‘indriyaatthiavigatapaccayo’’ti pāḷiyaṃ na vuttaṃ. Yasmā ca
paccayantarādhīnāni liṅgādīni, tasmā yatthassa ādhipaccaṃ, taṃsadisesu
matacittakatarūpesupi taṃsaṇṭhānatā dissati. Esa nayo purisindriyepi.
Yaṃ panettha visadisaṃ, taṃ vuttanayānusārena veditabbaṃ .
Tayidaṃ dvayaṃ yasmā ekasmiṃ santāne saha na pavattati ‘‘yassa
itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No’’tiādi
(yama. 3.indriyayamaka.188) vacanato, tasmā ubhatobyañjanakassāpi
ekasmiṃ khaṇe ekameva hotīti veditabbaṃ. Ye pana ‘‘sarīrekadesavutti
bhāvarūpa’’nti vadanti, tesampi taṃ micchāti dassetuṃ‘‘tadubhayampi…pe…
byāpakamevā’’ti vatvā yadi evaṃ kāyappasādena saṅkaro siyāti
āsaṅkaṃ nivattento ‘‘na
ca kāyappasādenā’’tiādimāha. Tassattho –
yadipisakalasarīrabyāpitāya kāyappasādena aṭṭhitokāse ṭhitanti
vattabbataṃ nāpajjati, tena pana bhinnanissayattā ṭhitokāse ṭhitantipi
vattabbataṃ nāpajjatīti ayameva cettha nippariyāyakathā.‘‘Rūparasādayo
viyā’’ti etena samānanissayesupi nāma saṅkaro
natthi lakkhaṇabhedato,
kimaṅgaṃ pana bhinnanissayasabhāvesūti dasseti.
439.Sahajarūpānupālanalakkhaṇanti
attanā sahajātarūpānaṃ anupālanalakkhaṇaṃ. Jīvitindriyassa
ekantakammajattā sahaja-ggahaṇeneva anupāletabbānampi kammajabhāvo
siddhoti kammaja-ggahaṇaṃ na kataṃ. Yathāsakaṃ khaṇamattaṭṭhāyinopi
kammajarūpassa pavattihetubhāvena taṃ anupālakaṃ, tasmā
sahajarūpānupālanalakkhaṇaṃ. Na hi kammajānaṃ kammaṃyeva ṭhitihetu
bhavituṃ arahati āhārajādīnaṃ āhārādi viya. Kiṃ kāraṇā? Taṅkhaṇābhāvato. Tesanti
sahajarūpānaṃ. Pavattanaṃ yāpanaṃ. Ṭhapanaṃ ṭhitihetutā.
Attanā anupālanavasena yāpetabbāni pavattetabbāni bhūtāni etassa
padaṭṭhānantiyāpayitabbabhūtapadaṭṭhānaṃ.
Anupālanalakkhaṇādimhīti ādi-saddena
pavattanarasādimeva saṅgaṇhāti. Atthikkhaṇeyevāti
anupāletabbānaṃ atthikkhaṇeyeva. Asati anupāletabbe uppalādimhi kiṃ
udakaṃ anupāleyya. Yadi kammajānaṃ ṭhitihetumantarena ṭhiti na hoti,
jīvitindriyassa ko ṭhitihetūti āha ‘‘saya’’ntiādi.
Yadi kammajānaṃ ṭhānaṃ jīvitindriyapaṭibaddhaṃ, atha kasmā sabbakālaṃ na
ṭhapetīti āha ‘‘na
bhaṅgato’’tiādi. Tassa
tassa anupālanādikassa sādhanato.
Taṃ sādhanañca jīvamānatāvisesassa paccayabhāvato. Indriyabaddharūpassa
hi matarūpato kammajassa, tadanubandhabhūtassa ca utusamuṭṭhānādito
jīvitindriyakato viseso, na kevalaṃ khaṇaṭṭhitiyā eva,
pabandhānupacchedassāpi jīvitindriyaṃ kāraṇanti daṭṭhabbaṃ, itarathā
āyukkhayato maraṇaṃ na yujjeyyāti.
440.Manodhātumanoviññāṇadhātūnaṃ
nissayalakkhaṇaṃ hadayavatthūti kathametaṃ viññātabbanti?
Āgamato, yuttito ca. ‘‘Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu
ca pavattanti, taṃ rūpaṃ
manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ
nissayapaccayena paccayo’’ti (paṭṭhā.
1.1.8) evamādi āgamo. Yadi evaṃ, kasmā rūpakaṇḍe taṃ na vuttanti? Tattha
avacanaṃ aññakāraṇaṃ. Kiṃ pana tanti? Desanābhedo. Yathā hi
cakkhuviññāṇādīni ekantato cakkhādinissayāni, na evaṃ manoviññāṇaṃ
ekantena hadayavatthunissayaṃ. Nissitavasena ca vatthudukādidesanā
pavattā ‘‘atthi rūpaṃ cakkhuviññāṇassa vatthu, atthi rūpaṃ
cakkhuviññāṇassa na vatthū’’tiādinā (dha. sa. 584). Yampi ekantato
hadayavatthunissayaṃ, tassa vasena ‘‘atthi rūpaṃ manoviññāṇassa
vatthū’’tiādinā dukādīsu vuccamānesupi na tadanuguṇā ārammaṇadukādayo
sambhavanti. Na hi ‘‘atthi rūpaṃ manoviññāṇassa ārammaṇaṃ, atthi rūpaṃ
na manoviññāṇassa ārammaṇa’’nti sakkā vattunti vatthārammaṇadukā
bhinnagatikā siyunti ekarasā desanā na bhaveyya. Ekarasañca desanaṃ
desetuṃ idha satthu ajjhāsayo. Tasmā tattha hadayavatthu na vuttaṃ, na
alabbhamānattāti daṭṭhabbaṃ.
Yutti pana evaṃ veditabbā – nipphannaupādāyarūpanissayaṃ dhātudvayaṃ
pañcavokārabhave. Tattha rūpāyatanādīnaṃ, ojāya ca indriyabaddhato
bahipi pavattidassanato na taṃnissayatā yujjati, itthipurisindriyānampi
tadubhayarahitepi santāne dhātudvayadassanato na taṃnissayatā yujjati,
jīvitindriyassāpi aññakiccaṃ vijjatīti na taṃnissayatā yujjati evāti
pārisesato hadayavatthu, tesaṃ nissayoti viññāyati. Sakkā hi vattuṃ
nipphannaupādāyarūpanissayaṃ dhātudvayaṃ pañcavokārabhave
rūpapaṭibaddhavuttibhāvato. Yaṃ yañhi rūpapaṭibaddhavutti, taṃ taṃ
nipphannaupādāyarūpanissayaṃ diṭṭhaṃ yathā ‘‘cakkhuviññāṇadhātū’’ti.
‘‘Pañcavokārabhave’’ti ca visesanaṃ manoviññāṇadhātuvasena kataṃ.
Manodhātu pana catuvokārabhave nattheva. Nanu ca indriyanissayatāyapi
sādhanato viruddho hetu āpajjatīti? Na diṭṭhabādhanato. Diṭṭhaṃ hetaṃ
cakkhuviññāṇassa viya dhātudvayassa vatthuno mandatikkhādiananuvidhānaṃ.
Tathā hissa pāḷiyaṃ indriyapaccayatā na vuttā. Tena
tadanuvidhānasaṅkhātā indriyanissayatā bādhīyati. Hotu dhātudvayanissayo
hadayavatthu, upādāyarūpañca, etaṃ pana kammasamuṭṭhānaṃ,
paṭiniyatakiccaṃ, hadayapadese ṭhitamevāti kathaṃ viññāyatīti? Vuccate –
vatthurūpabhāvato kammasamuṭṭhānaṃ cakkhu
viya, tato evapaṭiniyatakiccaṃ, vatthurūpabhāvatoti
ca viññāṇanissayabhāvatoti attho. Aṭṭhiṃ katvā manasi katvā sabbacetasā
samannāharitvā kiñci cintentassa hadayassa khijjanato
tatthetamavaṭṭhitanti viññāyati. Tāsaññeva
dhātūnanti manodhātumanoviññāṇadhātūnaṃyeva .
Nissayabhāvato upari āropetvā vahantaṃ viya paccupatiṭṭhatīti ubbahanapaccupaṭṭhānaṃ.
Sesaṃ heṭṭhā vuttanayameva.
441. Abhikkamo
ādi yesaṃ te abhikkamādī. Ādi-saddena
paṭikkamasamiñjanapasāraṇaukkhepanaavekkhepanādikā sabbā kiriyā
pariggayhati. Tesaṃ abhikkamādīnaṃ pavattakaṃ cittaṃ samuṭṭhānaṃ yassā
sāabhikkamādippavattakacittasamuṭṭhānā, vāyodhātu.
Tassā yaṃ sahajarūpakāyassa thambhanasandhāraṇacalanasaṅkhātaṃ kiccaṃ,
tassa sahakārīkāraṇabhūto ākāraviseso kāyaviññatti nāmāti dassento āha ‘‘abhikkamādi…pe…
kāyaviññattī’’ti.
Kassa pana ākāravikāroti? Sāmatthiyato vāyodhātuadhikānaṃ
cittajamahābhūtānaṃ. Kiṃ taṃ sāmatthiyaṃ? Cittajatā, upādāyarūpatā ca.
Atha vā vāyodhātuyā ākāravikāro sahaja…pe… paccayoti sambandhitabbaṃ.
Yadi evaṃ viññattiyā upādāyarūpabhāvo na yujjati. Na hi upādāyarūpaṃ
ekabhūtasannissayaṃ atthi. ‘‘Catunnaṃ mahābhūtānaṃ upādāyarūpa’’nti hi
vuttaṃ, nāyaṃ doso catunnaṃ vikāro catūsu ekassāpi hoti
catusādhāraṇadhanaṃ viya. Vāyodhātuadhikatāya ca kalāpassa
‘‘vāyodhātuyā’’ti vacanaṃ na virujjhati. Evaṃ adhikatā ca sāmatthiyato,
na pamāṇato. Aññathā hi avinibbhogavuttitā na yujjeyya. Vāyodhātuyā
evāti keci. Tesaṃ matena viññattiyā upādāyarūpatā durupapādā. Na hi
ekassa vikāro catunnaṃ hoti. Sā panāyaṃ hatthacalanādīsu
phandamānavaṇṇaggahaṇānantaramaviññāyamānantarena manodvārajavanena
gayhati. Phandamānavaṇṇavinimutto koci vikāro atthi. Tassa ca
taggahaṇānantaraṃ gahaṇaṃ hotīti kathametaṃ viññāyatīti
adhippāyaggahaṇato. Na hi viññattivikārarahitesu rukkhacalanādīsu
‘‘idamesa kāreti maññe’’ti adhippāyaggahaṇaṃ diṭṭhaṃ,
hatthacalanādīsu pana diṭṭhaṃ. Tasmā phandamānavaṇṇavinimutto koci
vikāro atthi adhippāyassa ñāpakoti viññāyati. Ñāpako ca hetu
ñāpetabbamatthaṃ sayaṃ gahito eva ñāpeti, na vijjamānatāmattenāti
vaṇṇaggahaṇānantaraṃ vikāraggahaṇampi anumānato viññāyati. Tathā hi
vadanti –
‘‘Visayattamanāpannā, saddā nevatthabodhakā;
Na sattāmattato atthe, te aññātā pakāsakā’’ti.
Yadi vikāraggahaṇameva
kāraṇaṃ adhippāyaggahaṇassa, kasmā aggahitasaṅketānaṃ adhippāyaggahaṇaṃ
na hotīti? Na kevalaṃ vikāraggahaṇameva adhippāyaggahaṇassa kāraṇaṃ,
atha kho purimasiddhasambandhaggahaṇañca imassa upanissayoti daṭṭhabbaṃ.
Thambhanasandhāraṇacalanāni viññattivikārasahitāya vāyodhātuyā hontīti
vuttaṃ. Kiṃ sabbāva vāyodhātū sabbāni tāni karontīti? Nayidamevaṃ.
Sattamajavanasambhūtā hi vāyodhātu purimajavanasambhūtā vāyodhātuyo
upathambhakapaccaye labhitvā desantaruppattihetubhāvena calayati
cittajarūpaṃ, na itarā. Itarā pana santhambhanasandhāraṇamattaṃ
karontiyo tassā upakārāya honti. Desantaruppatti eva calananti nimitte
ca kattubhāvo samāropitoti daṭṭhabbaṃ. Aññathā dhammānaṃ abyāpāratā,
khaṇikatā ca na siyā. Sattahi yugehi ākaḍḍhitabbasakaṭamettha aṭṭhakathāyaṃ nidassitaṃ.
Cittajarūpe pana calante taṃsambandhatāya utukammāhārajarūpampi calati
nadīsote pakkhittasukkhagomayapiṇḍaṃ viya phandamānavaṇṇaggahaṇānantaraṃ
viññattiggahaṇassa vuttattā. Kiṃ calanakarā eva vāyodhātu
viññattivikārasahitāti? Nayidamevaṃ, tathā calayitumasakkuṇantiyopi
thambhanasandhāraṇamattakarā paṭhamajavanādisambhūtāpi vāyodhātuyo
viññattivikārasahitā evāti gahetabbaṃ. Yena disābhāgenāyaṃ abhikkamādiṃ
pavattetukāmo, tadabhimukhavikārasabbhāvato. Adhippāyasahabhāvī hi
vikāro viññatti. Evañca katvā manodvārāvajjanassāpi
viññattisamuṭṭhāpakavacanaṃ suṭṭhu yujjati.
Yathāvuttavikāraggahaṇamukhena taṃsamaṅgino adhippāyo viññāyatīti vuttaṃ‘‘adhippāyappakāsanarasā’’ti.
Kāyavipphandanassa hetubhūtāya
vāyodhātuyā vikārabhāvato pariyāyena viññattikāyavipphandanahetubhāvapaccupaṭṭhānā vuttā.Cittasamuṭṭhānavāyodhātupadaṭṭhānāti
ca vāyodhātuyā kiccādhikatāya vuttaṃ.Kāyavipphandanena
adhippāyaviññāpanahetuttāti kāyavipphandanena karaṇabhūtena
adhippāyassa viññāpanahetubhāvato kāyaviññattīti vuccatīti sambandho.
Ayañhettha attho – viññāpetīti viññatti. Kiṃ viññāpeti? Adhippāyaṃ.
Kena? Kāyena. Kīdisena? Vipphandamānenāti. Dutiyanaye pana yathāvuttena
kāyena viññāyatīti kāyaviññatti.
Sesaṃ vuttanayameva.
Atthāvabodhanasamattho vacīviseso vacībhedo.
Tena vāyuvanappatinadīghosādiṃ nivatteti. Tassa pavattakaṃ cittaṃ
samuṭṭhānaṃ yassā sāvacībhedappavattakacittasamuṭṭhānā, pathavīdhātu.
Tassā yaṃ upādinnasaṅkhātassaakkharuppattiṭṭhānassa ghaṭṭanasaññitaṃ
kiccaṃ, tassa sahakārīkāraṇabhūto ākāraviseso vacīviññatti nāmāti
dassento āha ‘‘vacībhe…pe…
vacīviññattī’’ti.
Idāni ‘‘kassa pana ākāravikāro’’tiādi kāyaviññattiyaṃ vuttanayeneva
veditabbaṃ. Ayaṃ pana viseso – yathā tattha
‘‘phandamānavaṇṇaggahaṇānantara’’nti vuttaṃ, evamidha
‘‘suyyamānasaddasavanānantara’’nti yojetabbaṃ. Idha ca thambhanādīnaṃ
abhāvato ‘‘sattamajavanasambhūtā’’tiādinayo na labbhati. Ghaṭṭanena hi
saddhiṃ saddo uppajjati. Ghaṭṭanañca paṭhamajavanādīsupi labbhateva. Ghaṭṭanaṃ paccayavasena
bhūtakalāpānaṃ aññamaññaṃ āsannataruppādo. Calanaṃ ekassāpi
desantaruppādaparamparatāti ayametesaṃ viseso. Yathā ca vāyodhātuyā
calanaṃ kiccaṃ, evaṃ pathavīdhātuyā ghaṭṭanaṃ. Tenevāha‘‘pathavīdhātuyā
upādinnaghaṭṭanassa paccayo’’ti. Sesaṃ vuttanayameva. Yathā
hītiādi kāyavacīviññattīnaṃ anumānavasena
gahetabbabhāvavibhāvanaṃ. Yathā
hi ussāpetvā baddhagosīsādirūpāni disvā tadanantarappavattāya
aviññāyamānantarāya manodvāravīthiyā gosīsādīnaṃ
udakasahacārippakārasaññāṇākāraṃ gahetvā udakaggahaṇaṃ hoti, evaṃ
vipphandamānasamuccāriyamānavaṇṇasadde gahetvā tadanantarapavattāya
aviññāyamānantarāya manodvāravīthiyā
purimasiddhasambandhagahaṇūpanissayasahitāya sādhippāyavikāraggahaṇaṃ
hoti.
442. Rūpāni paricchindati,
sayaṃ vā tehi paricchijjati, rūpānaṃ vā paricchedamattaṃ rūpaparicchedo,
taṃ lakkhaṇaṃ etissāti rūpaparicchedalakkhaṇā.
Ayaṃ hi ākāsadhātu taṃ taṃ rūpakalāpaṃ paricchindantī viya hoti. Tenāha ‘‘rūpapariyantappakāsanarasā’’ti.
Atthato pana yasmā rūpānaṃ paricchedamattaṃ hutvā gayhati, tasmā vuttaṃ‘‘rūpamariyādapaccupaṭṭhānā’’ti.
Yasmiṃ kalāpe bhūtānaṃ paricchedo, tehevaasamphuṭṭhabhāvapaccupaṭṭhānā.
Vijjamānepi hi kalāpantarabhūtānaṃ kalāpantarabhūtehi samphuṭṭhabhāve
taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ so paricchedo, tehi so
asamphuṭṭhova. Aññathā paricchinnatā na siyā tesaṃ bhūtānaṃ
byāpibhāvāpattito. Abyāpitā hi asamphuṭṭhatā. Tenāha bhagavā
‘‘asamphuṭṭhaṃ catūhi mahābhūtehī’’ti (dha. sa. 637, 724).
Kaṇṇacchiddamukhavivarādivasena ca chiddavivarabhāvapaccupaṭṭhānā
vā. Yesaṃ rūpānaṃ paricchedo, tattheva tesaṃ paricchedabhāvena
labbhatīti vuttaṃ‘‘paricchinnarūpapadaṭṭhānā’’ti. ‘‘Yāya
paricchinnesū’’tiādinā ākāsadhātuyā taṃtaṃkalāpānaṃ kalāpantarehi
asaṅkarakāraṇataṃ dasseti.
443.Adandhatāti agarutā. Vinodanaṃ vikkhipanaṃ,
apanayananti attho. Athaddhatāti
akathinatā. Attano mudubhāveneva sabbakiriyāsu avirodhitā.
Mudu hi katthaci na virujjhati. Tīsupi ṭhānesu paṭipakkhe a-kāro
dandhatādihetūnaṃ paṭipakkhasamuṭṭhānattā lahutādīnanti keci. Apare pana
‘‘sattāpaṭisedhe’’ti vadanti. Sarīrena kattabbakiriyānaṃ
anukūlatāsaṅkhātakammaññabhāvo lakkhaṇaṃ etissātisarīrakiriyānukūlakammaññabhāvalakkhaṇā.
Akammaññaṃ dubbalaṃ nāma hotīti kammaññatā adubbalabhāvapaccupaṭṭhānā vuttā.
Lahutādīnaṃ aññamaññāvijahanena duviññeyyanānattatā vuttāti
taṃtaṃvikārādhikarūpehi taṃnānattappakāsanatthaṃ ‘‘evaṃ
santepī’’ti vuttaṃ. Dhātukkhobhovātapittasemhapakopo,
rasādidhātūnaṃ vā vikārāvatthā. Dvidhā vuttopi atthato
pathavīdhātuādīnaṃ dhātūnaṃyeva vikāroti daṭṭhabbo. Paṭipakkhapaccayāsappāyautuāhārāvikkhittacittatā.
Te ca taṃtaṃvikārassa visesapaccayabhāvato vuttā, avisesena pana sabbe
sabbesaṃ paccayā. Yato nesaṃ aññamaññāvijahanaṃ, iddhivaḷañjanādīsu viya
vasavattanaṃ maddavappakāro.
Suparimadditacammasudhantasuvaṇṇagahaṇañcettha
mudukammaññasadisarūpanidassanamattaṃ, na taṃ idha adhippetaṃ
mudutākammaññatāsabbhāvato. Na hi anindriyabaddharūpasantāne lahutādīni
sambhavanti, indriyabaddhepi rūpabhave na santi
dandhattakarādidhātukkhobhābhāvato. Sati hi tādise dhātukkhobhe
tappaṭipakkhapaccayasamuṭṭhānāhi lahutādīhi bhavitabbanti keci, taṃ
akāraṇaṃ. Na hi vūpasametabbapaccanīkāpekkho tabbirodhidhammasamuppādo,
tathā sati sahetukakiriyacittuppādesu kāyalahutādīnaṃ abhāvova siyā.
Kasmā pana kammajarūpesu lahutādayo na hontīti?
Paccuppannapaccayāpekkhattā. Aññathā sabbadābhāvīhi lahutādīhi
bhavitabbaṃ siyāti.
444. Ādi cayo,
īsaṃ vā cayoti ācayo, yathāpaccayaṃ tato tato āgatassa viya cayoti vā
ācayo, tadubhayaṃ ekajjhaṃ gahetvā ācayo lakkhaṇaṃ etassāti ācayalakkhaṇo.
Rūpassa upacayo paṭhamuppādo,
vaḍḍhi ca ‘‘upaññattaṃ upasitta’’ntiādīsu viya upa-saddassa
paṭhamūpariatthassa nidassanato. Pubbantatoti
pubbakoṭṭhāsato, anāgatabhāvatoti attho. Uppajjamāne rūpadhamme uppādo
anāgatakkhaṇato ummujjāpento viya hotīti vuttaṃ‘‘ummujjāpanaraso’’ti.
Tathā so ‘‘ime rūpadhammā’’ti niyyātento viya gayhatīti āha‘‘niyyātanapaccupaṭṭhāno’’ti. Paripuṇṇabhāvapaccupaṭṭhānatā ‘‘uparicayo
upacayo’’ti imassa atthassa vasena veditabbā. Pavattilakkhaṇāti
rūpānaṃ pavattananti lakkhitabbā.Anuppabandhanarasāti
pubbāparavasena anu anu pabandhanakiccā. Tato eva anupacchedavasena
gahetabbato anupacchedapaccupaṭṭhānā.
Ubhayampīti upacayo
santatīti ubhayampi. Jātirūpassevāti
rūpuppādassevaadhivacanaṃ.
Yadi evaṃ kasmā vibhajja vuttāti āha ‘‘ākāranānattato’’ti,
jātirūpassa pavattiākārabhedatoti attho. Veneyyavasena vibhajjakathane
kāraṇaṃ parato āvi bhavissati. Kathaṃ panetaṃ viññātabbaṃ,
pavattiākāranānattato jātirūpassa bhedo, na sabhāvatoti ?
Niddesatoti dassento ‘‘yasmā
panā’’tiādimāha. Tattha yo
āyatanānanti yo aḍḍhekādasannaṃ rūpāyatanānaṃ ādicayattā ‘‘ācayo’’ti
vutto. So eva upacayo paṭhamuppādabhāvato
upa-saddo paṭhamatthoti katvā. Yo pana
tattheva uppajjamānānaṃ upari cayattā upacayo,
sā evasantati anupabandhavasena
uppattibhāvato. Atha vā yo
āyatanānaṃ ācayopaṭhamabhāvena upalakkhito uppādo, so pana
tattheva uppajjamānānaṃ upari cayattāupacayo, vaḍḍhīti
attho. Upacayo vaḍḍhibhāvena upalakkhito uppādo, sā eva santatipabandhākārena
uppattibhāvato. Tenāha ‘‘aṭṭhakathāyampī’’tiādi.
Tattha evaṃ
kiṃ kathitanti ‘‘yo āyatanānaṃ ācayo’’tiādinā (dha. sa. 641)
niddesena kiṃ atthajātaṃ kathitaṃ hoti? Āyatanena ācayo kathito.
Ācayupacayasantatiyo hi nibbattibhāvena ācayo evāti āyatanehi ācayādīnaṃ
pakāsitattā tehi ācayo kathito. Āyatanānaṃ ācayādivacaneneva
ācayasabhāvāni uppādadhammāni āyatanānīti ācayena taṃpakatikaṃ āyatanaṃ
kathitaṃ. Lakkhaṇañhi uppādo, na rūparūpanti.
Rūpaparipāko rūpadhammānaṃ
jiṇṇatā. Upanayanarasāti
bhaṅgupanayanakiccā.Sabhāvānapagamepīti
kakkhaḷatādisabhāvassa avigamepi. Ṭhitikkhaṇe hi jarā, na ca tadā dhammo
sabhāvaṃ vijahati nāma. Navabhāvo uppādāvatthā,
tassa apagamabhāvena gayhatīti āha ‘‘navabhāvāpagamapaccupaṭṭhānā’’ti. ‘‘Arūpadhammāna’’nti
idaṃ tesaṃ jarāya suṭṭhu paṭicchannatāya vuttaṃ. Rūpadhammānampi hi
khaṇikajarā paṭicchannā eva, yā avīcijarātipi vuccati. Esa
vikāroti khaṇḍiccādivikāramāha. So hi arūpadhammesu na labbhati.
Yā avīcijarā nāma, tassāpi esa
vikāro natthīti sambandhitabbaṃ. Natthi etissā jarāya vīcītiavīcijarā, navabhāvato
duviññeyyantarajarāti attho.
Parito sabbaso ‘‘bhijjana’’nti lakkhitabbāti paribhedalakkhaṇā.
Niccaṃ nāma dhuvaṃ, rūpaṃ pana khaṇabhaṅgitāya yena bhaṅgena na niccanti
aniccaṃ, so aniccassa bhāvotianiccatā.
Sā pana yasmā ṭhitippattaṃ rūpaṃ vināsabhāvena saṃsīdantī
viya hotīti vuttaṃ‘‘saṃsīdanarasā’’ti.
Yasmā ca sā rūpadhammānaṃ bhaṅgabhāvato khayavayākāreneva gayhati, tasmā
vuttaṃ ‘‘khayavayapaccupaṭṭhānā’’ti.
445.Ojālakkhaṇoti
ettha aṅgamaṅgānusārino rasassa sāro upathambhabalakaro bhūtanissito eko
viseso ojā. Kabaḷaṃ karīyatīti kabaḷīkāro.
Āharīyatīti āhāro, kabaḷaṃ
katvā ajjhoharīyatīti attho. Idaṃ pana savatthukaṃ ojaṃ dassetuṃ vuttaṃ.
Bāhiraṃ āhāraṃ paccayaṃ labhitvā eva ajjhattikāhāro rūpaṃ uppādeti, so
pana rūpaṃ āharatīti āhāro. Tenāha‘‘rūpāharaṇaraso’’ti.
Tato eva ojaṭṭhamakarūpuppādanena imassa kāyassaupathambhanapaccupaṭṭhāno.
Ojāya rūpāharaṇakiccaṃ bāhirādhīnanti āha‘‘āharitabbavatthupadaṭṭhāno’’ti.
446.Balarūpantiādīsu
imasmiṃ kāye balaṃ nāma atthi, sambhavo nāma atthi, rogo nāma atthi,
‘‘jāti sañjātī’’ti (vibha. 191) vacanato jāti nāma atthi, tehipi catūhi
mahābhūtehi vinā abhāvato upādāyarūpehi bhavitabbanti adhippāyo. Ekaccānanti
abhayagirivāsīnaṃ.Paṭikkhittanti
ettha evaṃ paṭikkhepo veditabbo – middhaṃ rūpameva na hoti nīvaraṇesu
desitattā. Yassa hi nīvaraṇesu desanā, taṃ na rūpaṃ yathā kāmacchando.
Siyā panetaṃ duvidhaṃ middhaṃ rūpaṃ, arūpañcāti. Tattha yaṃ arūpaṃ, taṃ
nīvaraṇesu desitaṃ ‘‘na rūpa’’nti? Taṃ na, visesavacanābhāvato. Na hi
visesetvā middhaṃ nīvaraṇesu desitaṃ, tasmā middhassa duvidhataṃ
parikappetvāpi na sakkā nīvaraṇabhāvaṃ nivattetuṃ. Sakkā hi vattuṃ ‘‘yaṃ
taṃ arūpato aññaṃ middhaṃ parikappitaṃ, tampi nīvaraṇaṃ middhasabhāvattā
itaraṃ middhaṃ viyā’’ti.
Bhavatu nīvaraṇaṃ, ko
virodhoti ce? Nīvaraṇañca pahātabbaṃ. Pañca nīvaraṇe pahāya ‘‘addhā
munīsi sambuddho, natthi nīvaraṇā tavā’’ti (su. ni. 546) vacanato.
Appahātabbañca rūpaṃ ‘‘katame dhammā neva dassanena na bhāvanāya
pahātabbā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu
kiriyābyākataṃ, rūpañca nibbānañca. Ime dhammā neva dassanena na
bhāvanāya pahātabbā’’ti (dha.
sa. 1407) vacanato. Na cettha tadārammaṇakilesappahānaṃ adhippetaṃ
‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahathā’’tiādīsu (saṃ. ni. 3.34)
viya kāmacchandādīnaṃ tathā pahānassa anadhippetattā. Tasmā na middhaṃ
rūpaṃ. Yadi middhassa rūpabhāvaṃ na sampaṭicchatha, kathaṃ bhagavato
niddā. Middhañhi ‘‘niddāpacalāyikā’’tiādinā vibhaṅge vibhattattā
niddāti? Na middhaṃ niddā, niddāhetubhāvato pana taṃ ‘‘niddā’’ti
vibhattaṃ yathā itthiliṅgādi. Evampi niddāhetuno middhassa abhāvato
kathaṃ bhagavato niddāti? Niddā bhagavato sarīragilāniyā, na middhena.
Sā ca natthīti na sakkā vattuṃ ‘‘piṭṭhi me āgilāyati, tamahaṃ
āyamissāmī’’ti (ma. ni. 2.22) vacanato. Na cettha evamavadhāraṇaṃ
middhameva niddāhetūti, niddāhetu eva middhanti evamavadhāraṇā. Tasmā
aññopi atthi niddāhetu, ko pana soti? Sarīragilāniyā. Tena vuttaṃ
‘‘niddā bhagavato sarīragilāniyā, na middhenā’’ti.
Niddā ca bhagavato natthīti na sakkā vattuṃ ‘‘abhijānāmi kho panāhaṃ
aggivessana…pe… divā supitā’’ti (ma. ni. 1.387) vacanato. Itopi na
middhaṃ rūpaṃ sampayogavacanato. Vuttañhi ‘‘thinamiddhanīvaraṇaṃ
avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā’’tiādi (dha. sa.
1176). Na cettha yathālābhabhavanaṃ? Sakkā paccetuṃ
‘‘sakkharakathalikampi macchagumbampi carantampi tiṭṭhantampī’’tiādi
(dī. ni. 1.249) viya appasiddhatāya rūpabhāvassa. Siddhe hi tassa
rūpabhāve sambhavato yathālābhapaccayo yujjeyyāti. Itopi na rūpaṃ
middhaṃ āruppesu uppajjanato. Vuttampi cetaṃ ‘‘nīvaraṇaṃ dhammaṃ paṭicca
nīvaraṇo dhammo uppajjati napurejātapaccayā’’ti (paṭṭhā. 3.8.8) imassa
vibhaṅge ‘‘āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ
uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ uppajjatī’’ti vitthāro. Tasmā ‘‘na
middhaṃ rūpa’’nti yaṃ aṭṭhakathāsu paṭikkhittaṃ, taṃ supaṭikkhittameva.
Itaresūti balarūpādīsu.
Kammasamuṭṭhānassāpi rogassa visabhāgapaccayasamuppanno dhātukkhobho
āsannakāraṇaṃ, pageva itarassa. So ca atthato rūpadhammānaṃ
vikārāvatthāṭhitibhaṅgakkhaṇesu eva siyāti vuttaṃ ‘‘rogarūpaṃ
jaratāaniccatāgahaṇena gahitamevā’’ti. Upacayasantatigahaṇena
gahitamevāti tabbinimuttassa rūpuppādassa abhāvato. Upādāvatthāya ca
aññā jāti nāma nattheva. Sambhavo kāmadhātuyaṃ ekacciyasattānaṃ
indriyaparipākapaccayo āpodhātuyā pavattiākāravisesoti āha‘‘sambhavarūpaṃ
āpodhātuggahaṇena gahitamevā’’ti. Kāyabalaṃ nāma atthato
vāyodhātuyā pavattiākāraviseso tassā vipphārabhāvato. Yato naṃ
‘‘pāṇabala’’nti vadanti, tenāha‘‘balarūpaṃ
vāyodhātuggahaṇena gahitamevā’’ti. Kasmā pana nesaṃ ayathākkamato
paṭikkhepo katoti? Visuṃ
natthīti katvā anupalabbhamānattā anādaradassanatthaṃ,
middhapaṭikkhepo vā mahāpañhoti paṭhamaṃ kato. Tadanusārena
paṭilomanayena itaresampi abhāvo vuttoti veditabbaṃ.
‘‘Itī’’ti idaṃ ‘‘aṭṭhavīsatividha’’nti
iminā sambandhitabbaṃ, iminā vuttakkamena aṭṭhavīsatividhaṃ hotīti. So
ca kho pāḷiyaṃ āgatanayenevāti anūnatā veditabbā. Anadhikabhāvo pana
dassito eva.
447.
Sampayuttadhammarāsi hinoti etena patiṭṭhahatīhi hetu, mūlaṭṭhena
lobhādiko, alobhādiko ca, tādiso hetu na hotīti nahetu.
Nāssa hetu atthīti ahetukaṃ,sahetukapaṭiyogibhāvato
hetunā saha na uppajjatīti attho. Ahetukameva hetunā vippayuttatāyahetuvippayuttaṃ.
Dhammanānattābhāvepi hi saddatthanānattena veneyyavasena dukantaradesanā
hotīti dukapadavasena cetaṃ vuttaṃ. Paccayādhīnavuttitāya saha
paccayenātisappaccayaṃ.
Attano paccayehi loke niyuttaṃ, viditanti vā lokiyaṃ.
Ā bhavaggaṃ, ā gotrabhuṃ vā savantīti āsavā, saha āsavehīti sāsavaṃ, āsavehi
ālambitabbanti attho. Ādisaddena saṃyojanīyaṃ oghanīyaṃ yoganīyaṃ
nīvaraṇīyaṃ saṃkilesikaṃ parāmaṭṭhaṃ acetasikaṃ cittavippayuttaṃ
narūpāvacaraṃ naarūpāvacaraṃ naapariyāpannaṃ aniyataṃ aniyyānikaṃ
aniccanti evamādīnaṃ saṅgaho daṭṭhabbo.
Āhito ahaṃ māno etthāti attā, attabhāvo. Taṃ attānaṃ adhikicca uddissa
pavattā ajjhattā ,
indriyabaddhadhammā, tesu bhavaṃ ajjhattikaṃ, cakkhādi.
Aṭṭhakathāyaṃ pana vuttanayena ajjhattameva ajjhattikaṃ yathā
venayikoti (a. ni. 8.11;
pārā. 8) imamatthaṃ sandhāya vuttaṃ‘‘attabhāvaṃ
adhikicca pavattattā ajjhattika’’nti. Sesaṃ tevīsatividhaṃ. ‘‘Tato
bāhirattā’’ti idaṃ ajjhattikalakkhaṇābhāvato vuttaṃ. Ghaṭṭanavasenāti
visayī, visayo ca hutvā saṅghaṭṭanavasena. Sesaṃ soḷasavidhaṃ. Viparītattāti
ghaṭṭanavasena agahetabbato.Duppaṭivijjhasabhāvattāti
sukhumabhāvena duviññeyyasabhāvattā. Ñāṇassa āsanne na hotīti dūre.
Terasa hadayavatthupariyosānāni. Sabhāvenevāti
‘‘rūpassa paricchedo, rūpassa vikāro, rūpassa upacayo’’tiādinā aggahetvā
attano sabhāveneva kakkhaḷattādinā ñāṇena paricchijja gahetabbato. Sesaṃ dasavidhaṃ. Tabbiparītatāyāti
sabhāvena apariggahitabbato. Sotādīnampi cakkhuno viya pasannasabhāvattā
eva yathāsakaṃ visayaggahaṇapaccayatāti dassento āha ‘‘cakkhādi…pe…
pasādarūpa’’nti. Viparītattāti
tabbidhurasabhāvattā.Adhipatiyaṭṭhenāti
ettha cakkhādīnaṃ tāva pañcannaṃ cakkhuviññāṇādīsu ādhipateyyaṃ tesaṃ
paṭumandabhāvānuvattanato, itthipurisindriyadvayassa sakicce
jīvitindriyassa sahajarūpānupālane. Tadubhayaṃ heṭṭhā vuttameva. Upādinnattāti
gahitattā. Kammanibbattañhi ‘‘mametaṃ phalaṃ’’nti kammunā gahitaṃ viya
hoti apaṭikkhepato.
448.Sanidassanakammajādīnaṃ
tikānanti sanidassanattikassa, kammajādittikānañca.Oḷāriketi
dvādasavidhe oḷārikarūpe. Rūpanti
rūpāyatanaṃ. Daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanaṃ,
paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighaṃ, sanidassanañca
taṃ sappaṭighañcāti sanidassanasappaṭighaṃ.
Tattha yassa daṭṭhabbabhāvo atthi, taṃ sanidassanaṃ.
Cakkhuviññāṇagocarabhāvova daṭṭhabbabhāvo.
Tassa rūpāyatanato anaññattepi aññehi dhammehi rūpāyatanaṃ visesetuṃ
aññaṃ viya katvā vuttaṃ ‘‘saha nidassanena sanidassana’’nti.
Dhammabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro viseso, so
añño viya katvā upacarituṃ yutto. Evaṃ hi atthavisesāvabodho hotīti. Yo
sayaṃ, nissayavasena ca sampattānaṃ, asampattānañca paṭimukhabhāvo
aññamaññaṃ patanaṃ, so paṭihananabhāvo, yena
byāpārādivikārapaccayantarasahitesu cakkhādīnaṃvisayesu vikāruppatti. Sesaṃ ekādasavidhaṃ
oḷārikarūpaṃ. Tañhi sanidassanattābhāvatoanidassanaṃ, vuttanayeneva sappaṭighaṃ.
Ubhayapaṭikkhepena anidassanaappaṭighaṃ.
Kammato jātanti ettha yaṃ ekantakammasamuṭṭhānaṃ aṭṭhindriyāni,
hadayañcāti navavidhaṃ rūpaṃ, yañca navavidhe catusamuṭṭhāne
kammasamuṭṭhānaṃ navavidhameva rūpanti evaṃ
aṭṭhārasavidhampi kammato uppajjanato kammajaṃ.
Yañhi jātañca yañca jāyati yañca jāyissati, taṃ sabbampi ‘‘kammaja’’nti
vuccati yathā duddhanti. Tadaññapaccayajātanti
kammato aññapaccayato jātaṃ utucittāhārajaṃ. Nakutocijātanti
lakkhaṇarūpamāha. Viññattidvayaṃ, saddo, ākāsadhātu, lahutādittayaṃ
cittasamuṭṭhānāni avinibbhogarūpānīti etaṃ pañcadasavidhaṃ rūpaṃ cittajaṃ.
Ākāsadhātu, lahutādittayaṃ, āhārasamuṭṭhānāni avinibbhogarūpānīti etaṃ
dvādasavidhaṃ rūpaṃ āhārajaṃ.
Ettha saddaṃ pakkhipitvā terasavidhaṃ rūpaṃ ututo samuṭṭhitaṃ utujaṃ.
Sesaṃ kammajatike vuttanayānusāreneva veditabbaṃ.
449.
Diṭṭhādicatukkavasena, rūparūpādicatukkavasena, vatthādicatukkavasenāti
pāṭekkaṃ catukkasaddo yojetabbo. Yaṃ rūpāyatanaṃ adakkhi yaṃ passati yaṃ
dakkhissati yaṃ passeyya, taṃ sabbaṃ diṭṭhaṃ nāma
diṭṭhasabhāvānātivattanato yathā duddhanti. Esa nayo sesesupi.Dassanavisayattāti
cakkhuviññāṇaviññeyyattā. Savanavisayattāti
sotaviññāṇaviññeyyattā.Gandharasaphoṭṭhabbattayanti
gandho raso phoṭṭhabbanti etaṃ tayaṃ. Mutaṃ nāma
mutvā patvā gahetabbato. Tenāha ‘‘sampattaggāhakaindriyavisayattā’’ti.
Kimidaṃ phoṭṭhabbaṃ nāmāti? Pathavītejovāyodhātuttayaṃ. Kasmā panettha
āpodhātu aggahitā, nanu sītatā phusitvā gayhati, sā ca āpodhātūti?
Saccaṃ gayhati, na pana sā āpodhātu. Kiñcarahīti? Tejodhātu eva. Mande
hi uṇhabhāve sītabuddhi. Na hi sītaṃ nāma koci guṇo atthi, kevalaṃ pana
uṇhabhāvassa mandatāya sītatābhimāno. Kathametaṃ viññātabbanti ce?
Anavaṭṭhitattā sītabuddhiyā yathā pārāpāre. Tathā hi ghammakāle ātape
ṭhitānaṃ chāyaṃ paviṭṭhānaṃ sītabuddhi hoti, tattheva pana
pathavīgabbhato uṭṭhitānaṃ uṇhabuddhi. Yadi hi sītatā āpodhātu siyā,
ekasmiṃ kalāpe uṇhabhāvena saddhiṃ upalabbheyya, na ca upalabbhati.
Tasmā viññāyati na āpodhātu sītatāti .
Idañca bhūtānaṃ avinibbhogavuttitaṃ icchantānaṃ uttaraṃ, anicchantānampi
pana catunnaṃ bhūtānaṃ ekasmiṃ kalāpe kiccadassanena sabhāgavuttitāya
sādhitāya uttarameva. Ye pana ‘‘vāyodhātuyā lakkhaṇaṃ sītatā’’ti
vadanti, tesampi idameva uttaraṃ. Yadi hi vāyodhātu sītatā siyā, ekasmiṃ
kalāpe uṇhabhāvena saddhiṃ sītatā upalabbheyya, na ca upalabbhati. Tasmā
viññāyati na vāyodhātu sītatāti. Yesaṃ pana dravatā āpodhātu, sā ca
phusitvā gayhatīti dassanaṃ.
Te vattabbā ‘‘dravabhāvopi phusīyatīti āyasmantānaṃ adhimānamattaṃ
saṇṭhānaṃ viyā’’ti. Vuttañhetaṃ purātanehi –
‘‘Dravatā sahavuttīni, tīṇi bhūtāni samphusaṃ;
‘Dravataṃ samphusāmī’ti, lokoyamabhimaññati.
‘‘Phusaṃ bhūtāni saṇṭhānaṃ, manasā gaṇhate yathā;
‘Paccakkhato phusāmī’ti, ñātabbā dravatā tathā’’ti.
Sesanti yathāvuttaṃ
rūpādisattavidhaṃ rūpaṃ ṭhapetvā avasiṭṭhaṃ ekavīsatividhaṃ rūpaṃ. Viññāṇassevāti
manoviññāṇasseva. Avadhāraṇena rūpāyatanādīnampi manoviññāṇaviññeyyatte
niyamābhāvato na viññātarūpatāti saṅkarābhāvaṃ dasseti.
Nipphannarūpaṃ panettha
rūparūpaṃ nāmāti yadettha aṭṭhavīsatividhe rūpe ‘‘nipphanna’’nti
vuttaṃ rūpaṃ, tadeva rūpalakkhaṇayogato rūpaṃ. Ruppanaṃ rūpaṃ, taṃ
etassa atthīti yathā arisasoti, rūpaguṇayogato vā yathā nīlaguṇayogato
nīlaṃ vatthanti. Svāyaṃ rūpasaddo ruḷhiyā ataṃsabhāvepi pavattatīti
aparena rūpasaddena visesetvā vuttaṃ‘‘rūparūpa’’nti
yathā tilatelaṃ, dukkhadukkhanti (visuddhi. 2.539) ca, ruppanasabhāvaṃ
rūpanti attho. Yadi evaṃ, ākāsadhātuādīnaṃ kathaṃ rūpabhāvoti?
Nipphannarūpassa paricchedavikāralakkhaṇabhāvato taggatikamevāti
‘‘rūpa’’ntveva vuccati.
Vasanti ettha cittacetasikā pavattantīti vatthu, cittataṃsampayuttānaṃ
ādhārabhūtaṃ rūpaṃ. Taṃ pana chabbidhaṃ. Tattha hadayarūpaṃ vatthu eva
manodhātumanoviññāṇadhātūnaṃ nissayabhāvato. Na
dvāraṃ aññanissayānaṃ
cakkhādi viya. Yathā hi cakkhādīni sampaṭicchanādīnaṃ pavattiyā dvāraṃ
honti, na evaṃ hadayavatthu.
Tena vuttaṃ ‘‘yaṃ
panettha hadayarūpaṃ nāma, taṃ vatthu, na dvāra’’nti. Viññattidvayaṃ
dvāraṃ kammadvārabhāvato.
Tannissitassa cittuppādassa abhāvato na
vatthu. Pasādarūpaṃ vatthu ceva attasannissitassa
cakkhuviññāṇādikassa, dvārañca aññanissitassa
sampaṭicchanādikassa. Sesaṃ ekavīsatividhaṃ
rūpaṃ vuttavipariyāyato neva
vatthu na ca dvāraṃ.
450. Ekato eva
jātaṃ ekajaṃ.
Nanu ca ekato eva paccayato paccayuppannassa uppatti natthīti? Saccaṃ
natthi, rūpajanakapaccayesu ekatoti ayamettha adhippāyo. Na hi
rūpuppatti rūpajanakato aññaṃ paccayaṃ apekkhati. Dvijantiādīsupi
eseva nayo. Imesanti
imesaṃ pabhedānaṃ vasena.
Kammajamevāti kammato eva jātaṃ. Cittajamevāti
etthāpi eseva nayo. Cittato
ca ututo ca jātanti kālena cittato, kālena ututoti evaṃ cittato
ca ututo ca jātaṃ daṭṭhabbaṃ. Taṃ
dvijaṃ dvīhi jātanti.
Parato dvīsupi eseva nayo. Saddāyatanamevāti
ettha yaṃ cittajaṃ saddāyatanaṃ, taṃ saviññattikamevāti eke.
Aviññattikopi atthi vitakkavipphārasaddoti porāṇā.
Vitakkavipphārasaddo na sotaviññeyyoti hi evaṃ
pavattamahāaṭṭhakathāvādaṃ nissāya cittasamuṭṭhānassa saddassa
viññattiyā vināpi uppatti icchitabbā. Na hi viññatti ‘‘kāyavācāya
viññattī’’ti vacanato asotaviññeyyena saddena saha uppajjati, evaṃ sante
cittajenāpi saddanavakena bhavitabbaṃ. So ca vādo ‘‘saddo ca hoti, na
sotaviññeyyo cā’’ti viruddhamevetanti maññamānehi saṅgahakārehi
paṭikkhitto. Apare pana mahāaṭṭhakathāvādaṃ appaṭikkhipitvā tassa
adhippāyaṃ vaṇṇenti. Kathaṃ? ‘‘Jivhātālucalanādikaṃ vitakkasamuṭṭhitaṃ
viññattisahajameva sukhumasaddaṃ dibbasotena sutvā ādisatī’’ti sutte,
paṭṭhāne ca oḷārikaṃ saddaṃ sandhāya sotaviññāṇassa ārammaṇapaccayabhāvo
vuttoti iminā adhippāyena vitakkavipphārasaddassa asotaviññeyyatā
vuttāti. Taṃ catujaṃ. Avasesanti
avinibbhogarūpena saddhiṃ ākāsadhātumāha.
Lakkhaṇarūpaṃpana
nakutocijātanti kutocipi paccayato na jātaṃ, nāpi sayameva jātaṃ
paccayehi vinā sayameva jātassa sabbena sabbaṃ abhāvato. Kathaṃ panetaṃ
viññātabbaṃ lakkhaṇarūpaṃ na jāyatīti? Lakkhaṇābhāvato. Uppattimantānaṃ
hi rūpāyatanādīnaṃ jātiādīni lakkhaṇāni vijjanti, na evaṃ jātiādīnaṃ.
Tasmā viññātabbametaṃ jātiādīni na jāyantīti. Siyā panetaṃ ‘‘jātiādīnaṃ
jātiādīni lakkhaṇāni vijjantī’’ti? Taṃ na, kasmā? Tathā sati
anavaṭṭhānāpattito. Yadi hi jātiādīni jātiādimantāni siyuṃ, tānipi
jātiādimantāni, tānipi jātiādimantānīti anavaṭṭhānameva āpajjati. Tasmā
suṭṭhu vuttaṃ ‘‘jātiādīni na
jāyantī’’ti. Tenāha‘‘na hi
uppādassa uppādo atthi, uppannassa ca paripākabhedamattaṃ itaradvaya’’nti,
jarāmaraṇanti attho.
Tattha ‘‘uppādo
natthī’’ti etena uppādassa jarāmaraṇābhāvamāha. Asati uppāde kuto
jarāmaraṇanti mattaggahaṇena
jarāmaraṇassa uppādābhāvampi. Yadi evaṃ jātiyā kutoci jātatāvacanaṃ
kathanti āha ‘‘yampī’’tiādi.
Tattha kiccānubhāvakkhaṇe
diṭṭhattāti ye te cittādayo rūpāyatanādīnaṃ rūpānaṃ
janakapaccayā, tesaṃ taduppādanaṃ pati anuparatabyāpārānaṃ yo so
paccayabhāvūpalakkhaṇīyo kiccānubhāvakkhaṇo, tadā jāyamānānaṃ
rūpāyatanādīnaṃ dhammānaṃ vikārabhāvena upalabbhamānataṃ sandhāya
veneyyapuggalavasena jātiyā kutoci paccayato jātattaṃ pāḷiyaṃ anuññātaṃ
yathā taṃ cittasamuṭṭhānatādi viññattiādīnaṃ. Ayañhettha saṅkhepattho –
yehi paccayadhammehi rūpādayo uppajjeyyuṃ, tesaṃ
paccayabhāvūpagamanakkhaṇe upalabbhamānā rūpādayo tato pure, pacchā ca
anupalabbhamānā tato uppajjantīti viññāyanti, evaṃ jātipi veditabbā.
Yadi evaṃ nippariyāyato jātiyā kutoci jātatā siddhā, atha kasmā
veneyyapuggalavasenāti vuttanti? Nayidamevaṃ jāyamānadhammavikārabhāvena
upalabbhamānattā. Yadi hi dhammo viya upalabbheyya jāti, nippariyāyova
tassā kutoci jātabhāvo, na evamupalabbhati, atha kho vikārabhāvena.
Tasmā vuttaṃ ‘‘veneyyapuggalavasenā’’ti.
Tadā kira sotūnaṃ evaṃ cittaṃ uppannaṃ ‘‘ayaṃ jāti sabbesaṃ dhammānaṃ
pabhavo, sayañca na kutoci jāyati yathā taṃ pakativādīnaṃ pakatī’’ti,
taṃ nesaṃ micchāgāhaṃ
vidhamento satthā ‘‘upacayo santatī’’ti dvidhā bhinditvā kutoci
paccayato jātañca katvā desesi, na pana jarāmaraṇaṃ paccayadhammānaṃ
kiccānubhāvakkhaṇe adassanato. Yadi evaṃ kathaṃ ‘‘jarāmaraṇaṃ
paṭiccasamuppanna’’nti (saṃ. ni. 2.20) vuttaṃ? Yasmā
paṭiccasamuppannānaṃ dhammānaṃ paripākabhaṅgatāya tesu santesu honti, na
asantesu. Na hi ajātaṃ paripaccati, bhijjati vā, tasmā taṃ
jātipaccayataṃ sandhāya ‘‘jarāmaraṇaṃ paṭiccasamuppanna’’nti (saṃ. ni.
2.20) pariyāyena suttesu vuttaṃ. Yo panettha kāmabhavādīsu kammādinā
paccayena yonivibhāgato paṭisandhiyaṃ, pavattiyañca rūpadhammānaṃ
pavattibhedo vattabbo, so parato paṭiccasamuppādakathāyaṃ āvi
bhavissatīti na vuttoti daṭṭhabbo.
Iti rūpakkhandhe vitthārakathāmukhavaṇṇanā.
Viññāṇakkhandhakathāvaṇṇanā
451.Yaṃkiñcīti
anavasesapariyādānadīpakena padadvayena vedayitassa bahubhedataṃ
dassento vuccamānaṃ rāsaṭṭhaṃ ulliṅgeti. Vedayitaṃ
ārammaṇarasānubhavanaṃ lakkhaṇaṃ etassāti vedayitalakkhaṇaṃ.
Sabbaṃ taṃ dhammajātanti
adhippāyo, pubbe vā rūpakkhandhakathāyaṃ vuttaṃ adhikārato ānetvā
sambandhitabbaṃ. Ekato
katvāti atītādibhedabhinnaṃ sabbaṃ taṃ buddhiyā ekato katvā.
Evañhi rāsaṭṭhassa sambhavo. Nīlādibhedassa ārammaṇassa sañjānanaṃ,
‘‘nīlaṃ pītaṃ dīghaṃ rassa’’nti (dha. sa. 615) ca ādinā saññuppādavasena
jānanaṃ gahaṇaṃ lakkhaṇaṃ etassāti sañjānanalakkhaṇaṃ.
Abhisaṅkharaṇaṃ āyūhanaṃ
byāpārāpatti, abhisandahanaṃ vā, ubhayathāpi cetanāpadhānatāya
saṅkhārakkhandhassa evaṃ vuttaṃ ‘‘abhisaṅkharaṇalakkhaṇa’’nti.
Tathā hi suttantabhājanīye saṅkhārakkhandhaṃ
vibhajantena bhagavatā ‘‘cakkhusamphassajā cetanā’’tiādinā (vibha. 21)
cetanāva vibhattā. Minitabbavatthuṃ nāḷiyā minamāno puriso viya yena
sañjānanākāravisiṭṭhena ākārena visayaṃ gaṇhāti, taṃ
ārammaṇūpaladdhisaṅkhātaṃ vijānanaṃ lakkhaṇaṃ etassāti vijānanalakkhaṇaṃ.
Itare vedanākkhandhādayo suviññeyyā hontīti viññāṇena ekuppādādibhāvato,
samānajātiādivibhāgato ca.
Attanā ‘‘vijānanalakkhaṇa’’nti
vuttamatthaṃ suttena samatthetuṃ ‘‘yaṃ
kiñcī’’tiādi vuttaṃ. Yathāpaccayaṃ pavattimattametaṃ, yadidaṃ
sabhāvadhammoti dassetuṃ‘‘vijānanalakkhaṇa’’nti
bhāvasādhanavasena vuttaṃ. Dhammasabhāvā vinimutto koci kattā nāma
natthīti tasseva kattubhāvaṃ dassetuṃ ‘‘vijānātī’’ti
vuttaṃ. Yaṃ vijānanaṭṭhena viññāṇaṃ, tadeva cintanādiatthena cittaṃ, mananaṭṭhena manoti
pariyāyatopi naṃ bodheti. Ettāvatā ca khandhato, bhedato, pariyāyato ca
viññāṇaṃ vibhāvitaṃ hoti.
Jāyanti ettha visadisāpi sadisākārāti jāti, samānākāro.
Sā panāyaṃ jāti kāmaṃ anekavidhā nānappakārā, taṃ idhādhippetameva pana
dassento ‘‘kusalaṃ,
akusalaṃ, abyākatañcā’’ti āha. Tattha kusalaṭṭhena kusalaṃ.
Koyaṃ kusalaṭṭho nāma? Ārogyaṭṭho anavajjaṭṭho sukhavipākaṭṭho.
Ārogyaṭṭhenāpi hi kusalaṃ vuccati ‘‘kacci nu bhoto kusala’’ntiādīsu (jā.
1.15.146; 2.20.129). Anavajjaṭṭhenāpi ‘‘katamo pana, bhante, kusalo
kāyasamācāro? Yo kho, mahārāja ,
anavajjo kāyasamācāro’’tiādīsu (ma. ni. 2.361). Sukhavipākaṭṭhenāpi
‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetū’’tiādīsu (dī. ni. 3.80).
Kusalacittañhi rāgādīnaṃ cetasikarogānaṃ avajjasabhāvānaṃ
paṭipakkhabhāvato, sukhavipākavipaccanato ca arogaṃ, anavajjaṃ,
sukhavipākañcāti.
Saddatthato pana kucchite pāpadhamme salayati calayati kammeti
viddhaṃsetīti kusalaṃ.
Kucchitena vā ākārena sayantīti kusā, pāpadhammā, te kuse lunāti
chindatīti kusalaṃ.
Kucchitānaṃ vā sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena lātabbaṃ
gahetabbaṃ pavattetabbanti kusalaṃ.
Yathā vā kuso ubhayabhāgagataṃ hatthapadesaṃ lunāti, evamidaṃ
uppannānuppannavasena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunāti chindati,
tasmā kuso viya lunātīti kusalaṃ.
Kucchitānaṃ vā sāvajjadhammānaṃ salanato saṃvaraṇato kusalaṃ.
Kusaladhammavasena hi akusalā pavattinivāraṇena, appavattibhāvāpādanena
ca manacchaṭṭhesu dvāresu appavattiyā saṃvutā pihitā honti. Kucchite vā
pāpadhamme salayati kampeti apanetīti kusalaṃ.
Kucchitānaṃ vā pāṇātipātādīnaṃ pāpadhammānaṃ sānato
nisānato tejanato kusā, dosalobhādayo. Dosādīnañhi vasena cetanāya
tikkhabhāvappattiyā pāṇātipātādīnaṃ mahāsāvajjatā, te kuse lunāti
chindatīti kusalaṃ.
Kucchitānaṃ vā sānato antakaraṇato vināsanato kusāni, puññakiriyavasena
pavattāni saddhādīni indriyāni, tehi lātabbaṃ pavattetabbanti kusalaṃ.
‘‘Ku’’ iti vā bhūmi vuccati, adhiṭṭhānabhāvena taṃsadisassa attano
nissayabhūtassa rūpārūpappabandhassa sampati, āyatiñca anudahanena
vināsanato kuṃ siyantīti kusā, rāgādayo, te viya attano nissayassa
lavanato chindanato kusalaṃ.
Payogasampāditā hi kusaladhammā accantameva rūpārūpadhamme
appavattikaraṇena samucchindantīti.
Na kusalanti akusalaṃ, kusalapaṭipakkhanti
attho. Na kusalanti hi kusalapaṭikkhepena akusalapadassa avayavabhedena
atthe vuccamāne yathā yaṃ dhammajātaṃ na arogaṃ, na anavajjaṃ, na
sukhavipākaṃ, na ca kosallasambhūtaṃ, taṃ akusalanti ayamattho dassito
hoti, evaṃ yaṃ na kucchitānaṃ salanasabhāvaṃ, na kusānaṃ lavanasabhāvaṃ,
na kusena kusehi vā pavattetabbaṃ, na ca kuso viya lavanakaṃ, taṃ
akusalaṃ nāmāti ayampi attho dassito hoti. Ettha ca yasmā kusalaṃ
akusalassa ujuvipaccanīkabhūtaṃ, yato cetasikarogapaṭipakkhādibhāvato
arogādipariyāyenapi bodhitaṃ,
tasmā akusalaṃ pana kusalassa ujuvipaccanīkabhūtanti vuttaṃ
‘‘kusalapaṭipakkhanti attho’’ti. Taṃ pana yathākkamaṃ
pahāyakapahātabbabhāvenevāti daṭṭhabbaṃ.
Na byākatanti abyākataṃ, kusalākusalabhāvena
akathitanti attho. Tattha kusalabhāvoanavajjasukhavipākaṭṭho. Akusalabhāvo sāvajjadukkhavipākaṭṭho,
tadubhayabhāvena avuttanti vuttaṃ hoti. Eteneva arogasarogādibhāvena ca
avuttatā vaṇṇitāti daṭṭhabbā. Ettha ca ‘‘kusalaṃ akusala’’nti ca vatvā
‘‘abyākata’’nti vuttattā kusalākusalabhāveneva avuttatā viññāyati, na
pakārantarena. Avuttatā cettha na tathā avattabbatāmattena, atha kho
tadubhayavinimuttasabhāvatāya tesaṃ dhammānanti daṭṭhabbaṃ. Tathā hetaṃ
‘‘avipākalakkhaṇa’’nti vuccati.
452.Bhūmibhedatoti
bhavanti ettha dhammāti bhūmi, ṭhānaṃ, avatthā ca. Avatthāpi hi
avatthāvantānaṃ pavattiṭṭhānaṃ viya gayhati, evaṃ nesaṃ sukhaggahaṇaṃ
hotīti . Tattha lokiyā bhūmi
ṭhānavaseneva veditabbā, lokuttarā avatthāvasena. Lokiyā vā
ṭhānāvatthāvasena, lokuttarā avatthāvaseneva. Kāmāvacaranti
ettha vatthukāmo kilesakāmoti dve kāmā. Tesuvatthukāmo visesato
pañca kāmaguṇā kāmīyantīti, kilesakāmo taṇhā
kāmetīti. Te dvepi sahitā hutvā yattha avacaranti, taṃ kāmāvacaraṃ.
Kiṃ pana tanti? Ekādasavidho kāmabhavo. Idaṃ yebhuyyena tattha avacarati
pavattatīti kāmāvacaraṃ ekassa
avacarasaddassa lopaṃ katvā. Evaṃ rūpārūpāvacarānipi
veditabbāni rūpataṇhā rūpaṃ, arūpataṇhā arūpanti katvā. Atha vā
kāmataṇhā kāmo uttarapadalopena, avacarati etthāti avacaraṃ, kāmassa
avacaraṃkāmāvacaraṃ.
Evaṃ rūpāvacarārūpāvacarānipi
veditabbāni. Lokato uttaratīti lokuttaraṃkusalassa
adhippetattā. Itaraṃ pana lokato uttiṇṇanti lokuttaraṃ.
Somanassupekkhāñāṇasaṅkhārabhedatoti ettha somanassupekkhābhedo
tāva yutto tesaṃ bhinnasabhāvattā, ñāṇasaṅkhārabhedo pana kathanti?
Nāyaṃ doso ñāṇasaṅkhārakato bhedoñāṇasaṅkhārabhedo, so ca tesaṃ
bhāvābhāvakatoti katvā. Sobhanaṃ mano, sundaraṃ vā mano etassāti sumano,
sumanassa bhāvo somanassaṃ, mānasikasukhā vedanā ruḷhiyā, somanassena
uppādato paṭṭhāya yāva bhaṅgā sahagataṃ pavattaṃ saṃsaṭṭhaṃ,
sampayuttanti attho. Somanassasahagatatā cassa
ārammaṇavasena veditabbā. Iṭṭhārammaṇe hi cittaṃ somanassasahagataṃ
hoti. Nanu ca iṭṭhārammaṇaṃ lobhassa vatthu, kathaṃ tattha
kusalaṃ hotīti? Nayidamekantikaṃ iṭṭhepi ābhogādivasena kusalassa
uppajjanato. Yassa hi catusampatticakkasamāyogādivasena yonisova ābhogo
hoti, kusalameva ca mayā kattabbanti kusalakaraṇe cittaṃ niyamitaṃ,
akusalappavattito ca nivattetvā kusalakaraṇe eva pariṇāmitaṃ,
abhiṇhakaraṇavasena ca samudācaritaṃ, tassa iṭṭhepi ārammaṇe
alobhādisampayuttameva cittaṃ hoti, na lobhādisampayuttaṃ.
Ñāṇena samaṃ pakārehi
yuttanti ñāṇasampayuttaṃ.
Ekuppādādayo eva cettha pakārāti veditabbā. Tattha
kammūpapattiindriyaparipākakilesadūrībhāvā ñāṇasampayuttatāya kāraṇaṃ.
Yo hi paresaṃ dhammaṃ deseti, anavajjāni
sippāyatanakammāyatanavijjaṭṭhānāni sikkhāpetīti evamādikaṃ
paññāsaṃvattaniyaṃ karoti, tassa kammūpanissayavasena kusalacittaṃ
uppajjamānaṃ ñāṇasampayuttaṃ hoti. Tathā abyāpajje loke uppannassa
upapattiṃ nissāya ñāṇasampayuttaṃ hoti. Vuttañhetaṃ ‘‘tassa tattha
sukhino dhammapadā plavanti, dandho, bhikkhave, satuppādo, atha kho so
satto khippaṃyeva visesabhāgī (a. ni. 4.191) hotī’’ti. Tathā
paññādasakapattassa indriyaparipākaṃ nissāya kusalaṃ uppajjamānaṃ
ñāṇasampayuttaṃ hoti. Yena pana kilesā vikkhambhitā, tassa
kilesadūrībhāvaṃ nissāya ñāṇasampayuttaṃ hoti. Vuttampi cetaṃ ‘‘yogā ve
jāyate bhūri, ayogā bhūrisaṅkhayo’’ti (dha. pa. 282). Attano vā parassa
vā samussāhajanitaṃ cittapayogasaṅkhātaṃ saṅkharaṇaṃ saṅkhāro, so etassa
natthītiasaṅkhāraṃ.
Tena pana saha saṅkhārena pavattatīti sasaṅkhāraṃ.
Ñāṇena vippayuttaṃ virahitanti ñāṇavippayuttaṃ.
Vippayogoti cettha ñāṇassa abhāvo appavattiyevāti daṭṭhabbaṃ.
Upekkhatīti upekkhā, vedayamānāpi ārammaṇaṃ ajjhupekkhati
majjhattatākārasaṇṭhitattāti attho. Atha vā upetā sukhadukkhānaṃ
aviruddhā ikkhā anubhavananti upekkhā. Atha vā iṭṭhe ca aniṭṭhe ca
ārammaṇe pakkhapātābhāvena upapattito yuttito ikkhati anubhavatīti
upekkhā, tāya sahagatanti upekkhāsahagataṃ.
Sesaṃ sabbaṃ heṭṭhā vuttanayameva.
Evaṃ aṭṭha kāmāvacarakusalacittāni uddisitvā idāni tesaṃ pavattiākāraṃ
dassetuṃ ‘‘yadā
hī’’tiādi āraddhaṃ. Tattha paṭiggāhakādisampattinti
ettha ādi-saddena
desakālakalyāṇamittādisampattiṃ saṅgaṇhāti. Aññaṃ
vā somanassahetunti ettha aññaggahaṇena saddhābahulatā,
visuddhadiṭṭhitā, kusalakiriyāya ānisaṃsadassāvitā,
somanassapaṭisandhikatā, ekādasa pītisambojjhaṅgaṭṭhāniyā
dhammāti evamādīnaṃ saṅgaho.Ādinayappavattanti
ettha ādi-saddena
na kevalaṃ ‘‘atthi yiṭṭha’’ntiādīnaṃ (ma. ni. 1.441; 2.95) navannaṃyeva
sammādiṭṭhivatthūnaṃ gahaṇaṃ, atha kho
dhammavicayasambojjhaṅgaṭṭhāniyādīnampi saṅgaho
veditabbo. Purakkhatvāti
pubbaṅgamaṃ katvā. Tañca kho sahajātapubbaṅgamavasena ‘‘manopubbaṅgamā
dhammā’’tiādīsu (dha. pa. 1-2) viya sampayogassa adhippetattā. Asaṃsīdantoti
silokamacchariyādivasena puññakiriyāyaṃ saṃsīdaṃ saṅkocaṃ anāpajjanto,
tena muttacāgatādiṃ dasseti. Anussāhitoti
kenacipi na ussāhito. Sarasato hi puññapaṭipattidassanamidaṃ. Parehīti
pana pākaṭussāhanadassanaṃ.
Dānādīnīti dānaṃ
sīlaṃ yāva diṭṭhijukammanti imāni dānādīni dasa puññāni, dānādīnīti
vā dānasīlabhāvanāmayāni itaresampi sattannaṃ etthevantogadhattā. Yattha
sayaṃ uppajjanti, taṃ santānaṃ punanti, pujjaṃ bhavaphalaṃ nibbattentīti
vā puññāni. Assapuññacetanāsamaṅgino. Amuttacāgatā deyyadhamme
sāpekkhacittatā. Ādi-saddena
sīlasamādānādīsu anadhimuttatādiṃ saṅgaṇhāti. Tadevāti
somanassasahagatādinā sadisatāya vuttaṃ. Sadisampi hi ‘‘tadevā’’ti
voharīyati yathā ‘‘sā eva tittirī, tāniyeva osadhānī’’ti. Imasmiñhi
attheti līnassa cittassa ussāhanapayogasaṅkhāte atthe. Etanti
‘‘saṅkhāro’’ti etaṃ padaṃ.Pubbapayogassāti
puññakiriyāyaṃ saṅkoce jāyamāne tato vivecetvā samussāhanavasena
pavattassa cittapayogassa, pubbaggahaṇañcettha
tathāpavattapubbābhisaṅkhāravasena so saṅkhāro hotīti katvā vuttaṃ, na
tassa saṅkhārassa pubbakālikattā. ‘‘Atthi dinna’’ntiādi (ma. ni. 1.441;
2.95) nayappavattāya sammādiṭṭhiyā asambhavadassanatthaṃ bāla-ggahaṇaṃ.
Saṃsīdanussāhanābhāvadassanatthaṃ sahasā-gahaṇaṃ. Somanassarahitā
honti puññaṃ karontāti
adhippāyo. Somanassahetūnaṃ
abhāvaṃ āgammāti idaṃ nidassanamattaṃ daṭṭhabbaṃ.
Majjhattārammaṇatathārūpacetosaṅkhārādayopi hi upekkhāsahagatatāya
kāraṇaṃ hontiyevāti.
Evantiādi nigamanaṃ.
Tayidaṃ aṭṭhavidhampi kāmāvacaraṃ kusalacittaṃ rūpārammaṇaṃ yāva
dhammārammaṇanti chasu ārammaṇesu yaṃ vā taṃ vā ālambitvā
upekkhāsahagatāhetukakiriyāmanoviññāṇadhātānantaraṃ kāyadvārādīhi tīhi
dvārehi kāyakammādivasena uppajjatīti veditabbaṃ. Tattha ñāṇasampayuttāni
cattāri yadā tihetukapaṭisandhiṃ uppādenti, tadā soḷasa vipākacittāni phalanti.
Yadā pana duhetukaṃ, tadā dvādasa tihetukavajjāni. Ahetukaṃ pana
paṭisandhiṃ tihetukāni na uppādenteva, duhetukāni pana
duhetukapaṭisandhidānakāle dvādasa, ahetukapaṭisandhiṃ dānakāle aṭṭha
phalanti. Tihetukā pana paṭisandhi duhetukehi na hotiyeva. ‘‘Aṭṭha
phalantī’’ti cetaṃ paṭisandhiṃ janakakammavasena vuttaṃ. Aññena
pana kammunā ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa
anantarapaccayena paccayo’’ti (paṭṭhā. 3.1.102) vacanato sahetukampi
vipākacittaṃ ahetukapaṭisandhikassa hotiyeva. Imasmiṃ ca pakkhe balavatā
paccayena uppannaṃ asaṅkhāraṃ, dubbalena sasaṅkhāranti veditabbaṃ. Ye
pana āgamanato ca vipākassa asaṅkhārasasaṅkhārabhāvaṃ icchanti, tesaṃ
matena dvādasa, aṭṭha ca phalantīti yojetabbaṃ. Evaṃ tidhā phalaṃ
dadantañcetaṃ kāmāvacarasugatiyaṃ upapattiṃ, sugatiduggatīsu
bhogasampadañca karoti. Nāgasupaṇṇādīnampi hi yaṃ
devabhogasampattisadisaṃ bhogajātaṃ uppajjati, tampi
kāmāvacarakusalasseva phalaṃ. Na hi akusalassa iṭṭhaṃ phalaṃ atthīti.
Rūpāvacaraṃ panāti pana-saddo
visesatthajotako. Tena yathā kāmāvacaraṃ kilesānaṃ
tadaṅgappahānamattakaraṃ, na evamidaṃ, idaṃ pana
vikkhambhanappahānakaraṃ. Yathā vā taṃ vedanāñāṇasaṅkhārabhedato
aṭṭhadhā bhijjati, na evamidaṃ, idaṃ pana tato aññathā vāti vakkhamānaṃ
visesaṃ joteti. Taṃ panetaṃ savatthukaṃ, sāsavaṃ, vinīvaraṇañca
rūpāvacaranti daṭṭhabbaṃ. ‘‘Savatthukaṃ
evā’’ti hi iminā arūpāvacaraṃ nivatteti,‘‘sāsava’’nti
iminā paṭhamamaggacittaṃ, ‘‘vinīvaraṇa’’nti
iminā paṭighasahitadvayaṃ. Katthaci pañca jhānaṅgāni, katthaci cattāri,
katthaci tīṇi, katthaci dve, katthaci aparāni dveti evaṃ
jhānaṅgayogabhedato pañcavidhanti saṅkhepato vuttamatthaṃ vivarituṃ‘‘seyyathida’’ntiādi
āraddhaṃ. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā jhānakathāyaṃ (visuddhi.
1.79 ādayo) vuttameva. Tayidaṃ bhāvanāmayameva hutvā vuttanayena
pathavīkasiṇādikaṃ ālambitvā yathārahaṃ ñāṇasampayuttakusalānantaraṃ
uppajjati, hīnādibhedabhinnaṃ panetaṃ yathākkamaṃ brahmapārisajjādīsu
soḷasasupi brahmalokesu upapattinipphādakanti daṭṭhabbaṃ.
Rūpasaññāsamatikkamādinā samadhigantabbaṃ arūpāvacaraṃ.
Catunnaṃ arūpānanti upekkhāsamādhisaṅkhātehi catūhi
arūpajjhānehi. Karaṇe hi etaṃ sāmivacanaṃ. Arūpānaṃ vā yo ārammaṇādikato
sampayuttadhammehi yogo yogabhedo, tassa vasena. Vuttappakārenāti
heṭṭhā āruppakathāyaṃ (visuddhi.
1.275 ādayo) vuttappakārena. Paṭhamanti
paṭhamaṃ arūpāvacarakusalacittaṃ. Dutiyatatiyacatutthānīti
etthāpi eseva nayo. Tānimāni bhāvanāmayāneva hutvā yathānupubbaṃ
kasiṇugghāṭimākāsaṃ, paṭhamāruppaviññāṇaṃ, natthibhāvaṃ,
ākiñcaññāyatananti imāni ālambitvā
upekkhāsahagatañāṇasampayuttakusalānantaraṃ uppajjitvā catūsu
arūpībrahmalokesu paṭisandhipavattivipākadāyīni. Sesaṃ panettha yaṃ
vattabbaṃ, taṃ heṭṭhā vuttameva. Chavisuddhiparamparāya samadhigantabbaṃ lokuttaraṃ.
Tattha vattabbaṃ parato āgamissati. Catumaggasampayogatoti
sotāpattimaggo yāva arahattamaggoti imehi catūhi ariyamaggehi
sampayogato. Catubbidhampi cetaṃ bhāvanāmayameva hutvā nibbānaṃ
ālambitvā suññato vimokkho, animitto vimokkho, appaṇihito vimokkhoti
nāmena uppajjati, sattabhavādibhavūpapattinivattakanti daṭṭhabbaṃ. Ekavīsatividhaṃ
hotinātisaṅkhepavitthāranayenāti adhippāyo.
453.Kāmāvacaramevāti
ettha nikāyantariyā rūpārūpāvacarampi akusalaṃ icchantīti tesaṃ
matinisedhanatthaṃ kāmāvacaraggahaṇaṃ. Mahaggatabhūmiyaṃ uppajjantampi
tattha rūpadhātuyaṃ pavattivipākaṃ dentampi ekantena kāmāvacaramevāti
dassanatthaṃ avadhāraṇaṃ. Yadi evaṃ, kasmā kāmāvacaramevāti? Tattha
kāraṇaṃ vuttameva. Kathaṃ vuttaṃ? ‘‘Kāmataṇhā kāmo uttarapadalopato,
avacarati etthāti avacaraṃ, kāmassa avacaraṃ kāmāvacara’’nti. Ettha hi
kāmataṇhāvisayatā ‘‘kāmāvacarabhāvassa kāraṇaṃ’’ vuttā yathā
rūpārūpataṇhāvisayatā ‘‘rūpārūpāvacarabhāvassa’’. Ekaṃsena cetaṃ evaṃ
icchitabbaṃ. Aññathā byāpilakkhaṇaṃ na siyā. Yadi hi
ālambitabbadhammavasena bhūmivavatthānaṃ kareyya, evaṃ sati
anārammaṇānaṃ saṅgaho na siyā. Atha vipākadānavasena, evampi avipākānaṃ
saṅgaho na siyā. Tasmā ālambaṇadhammavasena pariyāpannānaṃ sā kātabbā,
apariyāpannānaṃ pana lokato uttiṇṇatāya lokuttaratā, uttaritarābhāvato
anuttaratā ca veditabbā.
Pariyāpannāti ca
paricchedakārikāya taṇhāya paricchijja āpannā, gahitāti attho. Nanu
cettha kāmataṇhā katamā? Kāmāvacaradhammārammaṇā taṇhā, kāmāvacaradhammā
katame? Kāmataṇhāvisayāti itaretarasannissayatādosoti? Nayidamevaṃ
avīciādiekaādasokāsaninnatāya kañci taṇhaṃ kāmataṇhābhāvena gahetvā
taṃsabhāvāya taṇhāya visayabhāvenakāmāvacaradhammānaṃ upalakkhitabbattā. Nikkhepakaṇḍepi
(dha. sa. 985 ādayo) ‘‘etthāvacarā’’ti vacanaṃ
avīciparanimmitaparicchinnokāsāya kāmataṇhāya visayabhāvaṃ sandhāya
vuttanti gahetabbaṃ. Tadokāsatā ca taṇhāya tanninnatāya veditabbā.
Mūlato tividhanti
tīṇi akusalamūlāni lobhādīni, tesaṃ vasena taṃsahitampi tividhanti
attho. Tāni hi suppatiṭṭhitabhāvakāraṇattā mūlamivāti mūlāni, lobho
mūlaṃ etassātilobhamūlaṃ.
Asādhāraṇena niddeso yathā bherisaddo, yavaṅkuroti. Tathā dosamūlaṃ.
Moho eva mūlaṃ imassa, nāññanti mohamūlaṃ.
Somanassupekkhādiṭṭhigatasaṅkhārabhedatoti somanassupekkhābhedato
diṭṭhigatabhedato saṅkhārabhedatoti paccekaṃ bhedasaddo yojetabbo.
Yadettha vattabbaṃ, taṃ heṭṭhā vuttanayameva. Diṭṭhigatasampayuttanti
diṭṭhiyeva diṭṭhigataṃ ‘‘gūthagataṃ, muttagata’’nti (ma. ni. 2.119; a.
ni. 9.11) yathā. Atha vā vipariyesaggāhatāya diṭṭhiyā gatameva, na ettha
gantabbavatthu tathā sabhāvanti diṭṭhigataṃ. Tayidaṃ ‘‘idameva saccaṃ,
moghamañña’’nti (ma. ni. 2.187, 202, 203, 427; 3.27-29)
abhinivesabhāvato lobheneva saddhiṃ pavattati, na dosena.
Yadāhītiādi
lobhamūlacittānaṃ pavattiākāradassanaṃ. Micchādiṭṭhinti
ucchedadiṭṭhiādimicchādiṭṭhiṃ. Tāya hi vipallatthacittā sattā ‘‘etāvako
jīvavisayo yāva indriyagocaro’’ti paralokaṃ paṭikkhipitvā ‘‘natthi
kāmesu ādīnavo’’ti yathā tathā kāmesu pātabyataṃ āpajjanti. Ādi-saddena
‘‘esa pantho pageva vihito devayāne, yena yanti puttavanto visokā. Taṃ
passanti pasavo, pakkhino ca, tena te mātaripi mithunaṃ carantī’’tiādinā
nayena puttamukhadassanaṃ saggamokkhamaggoti evamādikaṃ micchādiṭṭhiṃ
saṅgaṇhāti.
Kāmevāti ettha vā-saddo
aniyamattho, tena brāhmaṇānaṃ suvaṇṇaharaṇameva adinnādāne sāvajjaṃ,
itaraṃ anavajjaṃ. Garūnaṃ, gunnaṃ, attano, jīvitassa, vivāhassa ca
atthāya musāvādo anavajjo, itaro sāvajjo. Garuādīnaṃ atthāya
pesuññaharaṇaṃ anavajjaṃ, itaraṃ sāvajjaṃ.
Bhāratayuddhasītāharaṇādikathā pāpavūpasamāya hotīti evamādike
micchāgāhe saṅgaṇhāti. Diṭṭhamaṅgalādīnīti
diṭṭhasutamutamaṅgalāni. Sabhāvatikkhenāti
lobhassa, micchābhinivesassa vā
vasena saraseneva tikhiṇena kurūrena. Mandenāti
dandhena atikhiṇena. Tādisaṃ pana attano, parassa vā samussāhanena
pavattatīti āha‘‘samussāhitenā’’ti. Parabhaṇḍaṃ
vā haratīti vā-saddena
tathāpavattanakamusāvādādīnampi saṅgaho daṭṭhabbo. Kāmānaṃ
vā anubhuyyamānānaṃ.Vā-saddena
parasantakassa vā ayathādhippetatāya yaṃ laddhaṃ, taṃ gahetabbanti
gahaṇādikaṃ saṅgaṇhāti.
Duvidhameva hoti sampayuttadhammavasena
bhedābhāvato. Yadi evaṃ, kasmā ‘‘domanassasahagataṃ
paṭighasampayutta’’nti vuttanti? Asādhāraṇadhammehi tassa cittassa
upalakkhaṇatthaṃ. Pāṇātipātādīsūti
pāṇātipātanādīsu. Ādi-saddena
adinnādānamusāvādapesuññapharusasamphappalāpabyāpāde saṅgaṇhāti.
Sabhāvatikkhaṃ hutvā pavattamānaṃ cittaṃ asaṅkhārameva hoti, itaraṃ
sasaṅkhāranti adhippāyenāha‘‘tikkhamandappavattikāle’’ti.
Mandaṃ pana hutvā pavattamānaṃ ekaṃsena sasaṅkhāramevāti na sakkā
viññātuṃ. Yaṃ sasaṅkhārena sappayogena pavattati, taṃ mandameva hotīti
katvā tathāvuttanti daṭṭhabbaṃ.
Mohekahetukaṃ cittaṃ mūlantaravirahato atimūḷhaṃ,
vicikicchuddhaccayogato cañcalañcātiupekkhāsahagatameva
hoti, na tassa kadācipi sabhāvatikkhatā atthi. Ārammaṇe hi
saṃsappanavasena, vikkhipanavasena ca pavattamānassa cittadvayassa
kīdise kicce sabhāvatikkhatāya, ussāhetabbatāya vā bhavitabbaṃ, tasmā na
tattha saṅkhārabhedo atthi. Aññesu akusalacittesu labbhamānampi
uddhaccaṃ visesato ettheva balavaṃ, tato eva sampayuttadhammesu padhānaṃ
hutvā pavattatīti idameva uddhaccena visesetvā vuttaṃ‘‘uddhaccasampayutta’’nti.
Tathā hi pāḷiyaṃ (dha.
sa. 427) idha sarūpato uddhaccaṃ
āgataṃ, evaṃ asādhāraṇapadhānadhammavasena mohamūlaṃ
‘‘vicikicchāsampayuttaṃ, uddhaccasampayutta’’nti duvidhaṃ vuttanti
daṭṭhabbaṃ. Asanniṭṭhānaṃ saṃsayo. Vikkhepoavūpasamo,
bhantatāti attho.
Tayidaṃ dvādasavidhampi akusalacittaṃ chasu ārammaṇesu yaṃ vā taṃ vā
ālambitvā upekkhāsahagatāhetukakiriyāmanoviññāṇadhātānantaraṃ
kāyadvārādīhi tīhi dvārehi kāyakammādivasena yathārahaṃ
pāṇātipātādikammapathavasena ceva kammavasena ca uppajjatīti veditabbaṃ.
Tattha ṭhapetvā
uddhaccasahagataṃ sesaṃ ekādasavidhampi catūsupi apāyesu paṭisandhiṃ
deti, pavattivipākaṃ sugatiyampi. Uddhaccasahagataṃ pana
pavattivipākamevāti. Etthāha – kiṃ pana kāraṇaṃ sabbadubbalaṃ
vicikicchāsampayuttaṃ paṭisandhiṃ deti, adhimokkhasabbhāvato tato
balavantampi uddhaccasahagataṃ na detīti? Dassanena pahātabbesu
avuttattā. Idaṃ hi paṭisandhiṃ dentaṃ apāyesu dadeyya, apāyagamanīyañca
dassanapahātabbanti tattha vucceyya, na ca vuttaṃ. Tasmā paṭisandhiṃ na
deti, pavattivipākadānaṃ panassa na sakkā paṭikkhipituṃ. Paṭisambhidāvibhaṅge‘‘uddhaccasahagate
ñāṇaṃ dhammapaṭisambhidā, tassa vipāke ñāṇaṃ atthapaṭisambhidā’’ti
(vibha. 730 atthato samānaṃ) vacanato.
Apare panāhu – puthujjanassa uppajjamānaṃ uddhaccasahagataṃ
dassanappahātabbasahāyasabbhāvato ubhayavipākampi deti, na sekkhassa
tadabhāvatoti. Idamettha vicāretabbaṃ, yassa vipākadānaṃ vuttaṃ, kiṃ taṃ
bhāvanāya pahātabbaṃ, udāhu noti? Kiñcettha – yadi tāva bhāvanāya
pahātabbaṃ, paṭṭhāne bhāvanāya pahātabbassa
nānākkhaṇikakammapaccayabhāvo vattabbo siyā. Atha na bhāvanāya
pahātabbaṃ, dassanenapahātabbattike
‘‘nevadassanenanabhāvanāyapahātabba’’miccassa vibhaṅge vattabbaṃ siyā.
Yadi tabbiruddhasabhāvatāya tattha na vucceyya, evampi tasmiṃ tike tassa
navattabbatā āpajjatīti? Nāpajjati, kiṃ kāraṇaṃ? Cittuppādakaṇḍe (dha.
sa. 365 ādayo) āgatānaṃ dvādasannaṃ akusalacittuppādānaṃ dvīhi padehi
saṅgahitattā vibhajitvā dassetabbassa niyogato kassaci cittuppādassa
abhāvā, yathā uppannattike atītādīnaṃ navattabbatā na vuttā,
evametassāpi. Atha vā bhāvanāya pahātuṃ asakkuṇeyyassāpi tassa
puthujjane vattamānassa bhāvanāya
pahātabbasabhāvasāmaññato, sāvajjato ca bhāvanāya pahātabbapariyāyo
vijjatīti natthi navattabbatāpasaṅgadoso. Nippariyāyena ca na bhāvanāya
pahātabbanti tassa vasena nānākkhaṇikakammapaccayabhāvopi na vutto.
Dassanapahātabbapaccayassāpi uddhaccasahagatassa sahāyavekallamattameva
dassanena kataṃ, na kocipi bhāvo anuppādadhammataṃ tassa āpāditoti
ekantena bhāvanāya pahātabbatā vuttā. Atha vā apāyagamanīyabhāvāpekkhaṃ
dassanappahātabbavacananti tadabhāvato taṃ vibhajanaṃ vuttanti.
454.
‘‘Viññāṇa’’nti padaṃ apekkhitvā ‘‘abyākataṃ
vipāka’’nti ādiko napuṃsakaniddeso, tato eva
adhikatābyākatāpekkhāya duvidhanti
vuttaṃ. Aññathā rūpanibbānānampi abyākatabhāvato taṃ
catubbidhanti vattabbaṃ siyā. Vipākassa kāmāvacarādibhāvo kusale
vuttanayeneva veditabbo. Ahetukatā sahetukatā viya sampayuttahetuvasena,
na nibbattakahetuvasena. Vipākassa hi sahetukatā sahetukakammavasena
sijjhamānāpi sampayuttahetuvaseneva vuccati, aññathā ahetukānampi
sahetukatā āpajjeyyāti. Kasmā pana sahetukassa ahetuko vipāko hotīti?
Tattha kāraṇaṃ vuttameva. Kiñca ārammaṇābhinipātamattesu pañcasu
viññāṇesu yathā alobhādisampayogo na sambhavati, evaṃ
mandataramandakiccesu sampaṭicchanasantīraṇesūti hetūnaṃ uppattiyā
asambhavatopi nesaṃ ahetukatā daṭṭhabbā.
Manoviññāṇato uppajjanavisiṭṭhamananakiccānaṃ abhāvato manomattā dhātumanodhātu.
Cakkhusannissitaṃ hutvā rūpassa vijānanaṃ lakkhaṇaṃ etassāticakkhusannissitarūpavijānanalakkhaṇaṃ.
Tattha cakkhusannissitavacanena rūpārammaṇaṃ aññaṃ viññāṇaṃ nivatteti.
Vijānanaggahaṇena cakkhusannissite phassādike nivatteti.
Cakkhurūpaggahaṇena nissayato, ārammaṇato ca viññāṇaṃ vibhāveti
ubhayādhīnavuttikattā. Yadi hi cakkhu nāma na siyā, andhāpi rūpaṃ
passeyyuṃ, na ca passanti. Yadi ca nīlādirūpaṃ nāma na siyā,
desādiniyamena na bhavitabbaṃ, attheva ca niyamo, ekantasārammaṇatā ca
cittassa vuttāti ‘‘ārammaṇena vinā nīlādiābhāsaṃ cittaṃ pavattatī’’ti
evaṃ pavatto vādo
micchāvādoti veditabbaṃ. Tenāha bhagavā ‘‘cakkhuñca paṭicca rūpe ca
uppajjati cakkhuviññāṇa’’ntiādi (ma. ni. 1.204, 400; 3.421, 425; saṃ.
ni. 2.44; 4.60; kathā. 465).
Kasmā panettha vacanabhedo katoti? Ekampi cakkhu viññāṇassa paccayo
hoti, rūpaṃ pana anekameva saṃhatanti imassa visesassa dassanatthaṃ. Kiṃ
pana kāraṇaṃ ekampi cakkhu viññāṇassa paccayo hoti, rūpaṃ pana
anekamevāti? Paccayabhāvavisesato. Cakkhu hi cakkhuviññāṇassa
nissayapurejātaindriyavippayuttapaccayehi paccayo hontaṃ atthibhāveneva
hoti, tasmiṃ sati tassa bhāvato, asati abhāvato. Yato taṃ
atthiavigatapaccayehissa paccayo hotīti vuccati, taṃnissayatā cassa na
ekadesena allīyanavasena icchitabbā arūpabhāvato, atha kho garurājādīsu
sissarājapurisādīnaṃ viya tappaṭibaddhavuttitāya. Itare pana paccayā
tenatena visesena veditabbā. Svāyaṃ paccayabhāvo na ekasmiṃ na
sambhavatīti ekampi cakkhu viññāṇassa paccayo hotīti ‘‘cakkhuñca
paṭiccā’’ti ekavacanena niddeso kato.
Rūpaṃ pana yadipi cakkhu viya purejātaatthiavigatapaccayehi paccayo hoti
puretaraṃ hutvā vijjamānakkhaṇeyeva upakārakattā, tathāpi anekameva
saṃhataṃ hutvā paccayo hoti ārammaṇabhāvato. Yañhi paccayadhammaṃ
sabhāvabhūtaṃ, parikappitākāramattaṃ vā viññāṇaṃ vibhāventaṃ pavattati,
tadaññesañca satipi paccayabhāve so tassa sārammaṇasabhāvatāya yaṃ kiñci
anālambitvā pavattituṃ asamatthassa olubbha pavattikāraṇatāya
ālambanīyato ārammaṇaṃ nāma. Tassa yasmā yathā tathā
sabhāvūpaladdhivasena ārammaṇapaccayalābho, tasmā cakkhuviññāṇaṃ rūpaṃ
ārabbha pavattamānaṃ tassa sabhāvaṃ vibhāventameva pavattati. Sā cassa
indriyādhīnavuttikassa ārammaṇasabhāvūpaladdhi, na
ekadvikalāpagatavaṇṇavasena hoti, nāpi katipayakalāpagatavaṇṇavasena,
atha kho ābhogānurūpaṃ āpāthagatavaṇṇavasenāti anekameva rūpaṃ
saṃhaccakāritāya viññāṇassa paccayo hotīti dassento bhagavā ‘‘rūpe
cā’’ti bahuvacanena niddisi.
Yaṃ pana ‘‘rūpāyatanaṃ
cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena
paccayo’’ti (paṭṭhā. 1.1.2) vuttaṃ, taṃ kathanti? Tampi yādisaṃ
rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo hoti, tādisameva
sandhāya vuttaṃ. Kīdisaṃ pana tanti? Samuditanti pākaṭoyamattho. Evañca
katvā yadeke vadanti ‘‘āyatanasallakkhaṇavasena cakkhuviññāṇādayo
sallakkhaṇārammaṇā, na dabbasallakkhaṇavasenā’’ti, tampi yuttameva hoti.
Na cettha samudāyārammaṇatā āsaṅkitabbā samudāyābhogassevābhāvato.
Samuditā pana vaṇṇadhammā ārammaṇapaccayā honti. Kathaṃ pana paccekaṃ
asamatthā samuditā ārammaṇā paccayā honti, na hi paccekaṃ daṭṭhuṃ
asakkontā andhā samuditā passantīti? Nayidamekantikaṃ visuṃ visuṃ
asamatthānaṃ sivikāvahanādīsu samatthatāya dassanato. Kesādīnañca yasmiṃ
ṭhāne ṭhitānaṃ paccekaṃ vaṇṇaṃ gahetuṃ na sakkā, tasmiṃyeva ṭhāne
samuditānaṃ vaṇṇaṃ gahetuṃ sakkāti bhiyyopi tesaṃ saṃhaccakāritā
paribyattā. Etena cakkhuviññāṇassa paramāṇurūpaṃ ārammaṇaṃ, udāhu
taṃsamudāyotiādikā codanā paṭikkhittāti veditabbā. ‘‘Sotañca paṭicca
sadde cā’’tiādīsupi (ma. ni. 1.204, 400; 3.421, 425, 426) eseva nayo.
Evaṃ ubhayādhīnavuttikatāya cakkhuviññāṇassa nissayato, ārammaṇato ca
vibhāvanaṃ kataṃ, evaṃ sotaviññāṇādīsupi yathārahaṃ vattabbaṃ.
Rūpamattārammaṇarasanti
rūpāyatanamattasseva ārammaṇakaraṇarasaṃ. Mattasaddena yathā
ārammaṇantaraṃ nivatteti, evaṃ rūpāyatanepi labbhamāne ekacce visese
nivatteti. Na hi cakkhuviññāṇaṃ vaṇṇamattato aññaṃ kiñci visesaṃ tattha
gahetuṃ sakkoti. Tenāha bhagavā ‘‘pañcahi viññāṇehi na kiñci dhammaṃ
paṭivijānāti aññatra abhinipātamattā’’ti. Cakkhuviññāṇaṃ uppajjamānaṃ
rūpārammaṇe eva uppajjanato tadabhimukhabhāvena gayhatīti vuttaṃ ‘‘rūpābhimukhabhāvapaccupaṭṭhāna’’nti.
Attano anantaraṃ uppajjamānānaṃ arūpadhammānaṃ samanantaravigatā
arūpadhammā pavattiokāsadānena anantarasamanantaranatthivigatapaccayehi
upakārakā nissayārammaṇadhammā viya āsannakāraṇanti dassento āha ‘‘rūpārammaṇāya
kiriyamanodhātuyā apagamapadaṭṭhāna’’nti. Sotaviññāṇādīsupi
vuttanayeneva attho veditabbo.
Cakkhuviññāṇādigahitaṃ rūpādiārammaṇaṃ
tadanantarameva aparipatantaṃ katvā sampaṭicchantī gaṇhantī viya hotīti
vuttaṃ ‘‘rūpādisampaṭicchanarasā’’ti.
Tathābhāvena sampaṭicchanabhāvena paccupatiṭṭhatīti tathābhāvapaccupaṭṭhānā.
Chasu ārammaṇesu kadāci pañcannaṃ, tato vā katipayānaṃ vijānanasabhāvāpichaḷārammaṇavijānanalakkhaṇā vuttā
taṃsabhāvānativattanato, chasveva vā itaresaṃ ārammaṇānaṃ antogadhattā. Santīraṇādikiccāti
santīraṇatadārammaṇakiccā vā,
santīraṇatadārammaṇapaṭisandhibhavaṅgacutikiccā vāti adhippāyo.‘‘Hadayavatthupadaṭṭhānā’’ti
idaṃ imāsaṃ dvinnaṃ manoviññāṇadhātūnaṃ ekanteneva
hadayavatthusannissayatāya vuttaṃ. Heṭṭhā vuttanayena pana
taṃtaṃanantarātītaviññāṇāpagamapadaṭṭhānātipi vattuṃ vaṭṭatiyeva. Tassā
bhedoti tassā vipākamanoviññāṇadhātuyā ‘‘duvidhā’’ti vuttāya
duvidhatāsaṅkhāto bhedo.Ekantamiṭṭhārammaṇeti
ekanteneva iṭṭhe ārammaṇe, ativiya iṭṭhārammaṇeti attho.Pañcadvāre
ceva javanāvasāne cāti ettha pañcadvāre
sampaṭicchanavoṭṭhabbanānaṃ antarāḷaṃ ṭhānaṃ, itaratra
javanabhavaṅgānanti evaṃ dviṭhānā
hoti. Itarāyapi santīraṇatadārammaṇakāle yathāvuttameva ṭhānaṃ,
paṭisandhiādikāle pana cutibhavaṅgānaṃantarāḷaṃ paṭisandhiyā,
paṭisandhiāvajjanānaṃ tadārammaṇāvajjanānaṃ javanāvajjanānaṃ
voṭṭhabbanāvajjanānañca antarāḷaṃ bhavaṅgassa, tadārammaṇapaṭisandhīnaṃ
javanapaṭisandhīnaṃ vā antarāḷaṃ cutiyā ṭhānanti veditabbaṃ.
Chasūti ettha pubbe
vuttanayeneva vibhāgo veditabbo. Kāyassa nissayabhūtānaṃ
nātiiṭṭhaphoṭṭhabbabhūtānaṃ paṭighaṭṭanānighaṃsassa balavabhāvato kāyaviññāṇaṃ
sukhasampayuttaṃ. Upādārūpānaṃyeva ghaṭṭanā dubbalāti
cakkhuviññāṇādīni upekkhāsahagatāni. Tenāha ‘‘sesaṃ
upekkhāyutta’’nti. Sesaṃ chabbidhampi.
Alobhādosāmohā ceva alobhādosā ca alobhādayo, tehi alobhādīhi
vipākahetūhi sampayuttaṃ alobhādivipākahetusampayuttaṃ.
Kāmāvacarakusalaṃ viya somanassādibhedatoti yathā kāmāvacaraṃ
kusalaṃ somanassupekkhāñāṇasaṅkhārabhedato aṭṭhavidhaṃ, evamidampīti
aṭṭhavidhatāya sadisataṃ dasseti. Kāmāvacarabhāvato hīnādito, yonīsu
uppattito ca sadisameva, sampayuttadhammato pana ārammaṇato,
pavattiākārato ca visadisaṃ. Tathā hi
kusalaṃ kammadvāravasena pavattati, na idaṃ, vipākānaṃ
aviññattijanakattā. Uppattidvāravasena pana imassāpi attheva
pavattibhedo pañcadvāramanodvāresu mahāvipākānaṃ tadārammaṇavasena
pavattisambhavato. Yathā pana kusalaṃ gativasena pañcavidhaṃ,
viññāṇaṭṭhitivasena sattavidhañca, na evamidaṃ tadekadese eva
uppajjanato. Tattha ārammaṇato, ekaccapavattiākārato ca visadisataṃ
dassetuṃ ‘‘yathā
panā’’tiādi vuttaṃ. Chasu
ārammaṇesūti parittādiatītādiajjhattādippabhedesu chasu
ārammaṇesu.
Āgamanādivasenāti
āgamanapaccayavasena. Tattha ekaccānaṃ ācariyānaṃ matena mukhe calite
ādāsatale mukhanimittaṃ calanaṃ viya asaṅkhārassa kusalassa vipāko
asaṅkhāro, sasaṅkhārassa kusalassa vipāko sasaṅkhāroti evaṃ
āgamanavasena. Ekaccānaṃ pana ācariyānaṃ matena balavantehi vibhūtehi
paccayehi kammādīhi uppanno asaṅkhāro, dubbalehi sasaṅkhāroti evaṃ
paccayavasena. Sampayuttadhammānanti
pāḷiyaṃ sarūpato āgatasampayuttadhammānaṃ. Tesaṃ hi vasena kusalato
vipākassa visesābhāvo. Nirussāhanti
ettha ussāho nāma anupacchinnāvijjātaṇhāmānasantāne vipākuppādanasamatthatāsaṅkhāto
byāpāro, so vipākesu natthīti taṃ nirussāhaṃ. Kusalesu pana
abhiññāvasapavattesupi atthevāti taṃ saussāhaṃ.
Lobhādīnaṃ ekantasāvajjatāya ayonisomanasikārahetukānaṃ natthi
vipākabhāvo, alobhādīnampi ekantaanavajjasabhāvānaṃ kāraṇassa
tabbidhuratāya nattheva akusalavipākabhāvoti āha ‘‘akusalavipākaṃ
ahetukamevā’’ti. Yathā atiiṭṭhe, iṭṭhamajjhatte ca ārammaṇe
vedanābhedasabbhāvato kusalavipākamanoviññāṇadhātu duvidhā hoti
somanassasahagatā, upekkhāsahagatāti, na evaṃ atianiṭṭhe,
aniṭṭhamajjhatte ca ārammaṇe vedanābhedo atthīti
akusalavipākamanoviññāṇadhātu ekamevāti ‘‘sattavidha’’nti
vuttaṃ. Sati hi tattha vedanābhede atianiṭṭhe domanassena bhavitabbaṃ,
na ca paṭighena vinā domanassaṃ uppajjatīti.
Kāyaviññāṇassa dukkhasahagatatā kusalavipāke vuttavipariyāyena
veditabbā. Upekkhā
hīnāti ekantanihīnassa akusalassa vipākabhāvato upekkhāpi samānā
hīnā eva dukkhasabhāvattā. Tenāha ‘‘dukkhaṃ
viyanātitikhiṇā’’ti. Yathā dukkhaṃ ativiya tikhiṇaṃ kaṭukaṃ, na
evamayaṃ, tathāpi dukkhasabhāveneva pavattati. Na hi akusalassa vipāko
adukkho hoti. Upekkhābhāvo cassa balavatā bādhiyamānassa paṭippaharituṃ
asakkontassa dubbalassa purisassa tena kariyamānabādhāya upekkhanā
viyāti daṭṭhabbo. Itaresūti
kusalavipākesu.
Rūpāvacaranti
rūpāvacaravipākaviññāṇaṃ. Vipākakathā hesāti. Kusalaṃ
viyāti rūpāvacarakusalaṃ viya. Na hi rūpāvacaravipāko
tadaññakusalasadiso. Apica sambandhisaddā ete, yadidaṃ ‘‘kusalaṃ,
vipāko’’ti ca. Tasmā yathā ‘‘mātaraṃ payirupāsatī’’ti vutte attano
mātaranti avuttampi siddhamevetaṃ, evaṃ idhāpīti attano kusalaṃ viyāti
attho. Kusalasadisatā cettha dhammato, ārammaṇato ca veditabbā. Tathā hi
ye phassādayo kusale labbhanti, te vipākepi labbhanti. Yasmiṃ ca
ārammaṇe kusalaṃ pavattati, tattheva ayaṃ vipākopi pavattati. Yaṃ
panettha pañcamajjhānacittaṃ abhiññāppattaṃ, tassa vipāko eva natthi.
Kasmā natthi? Asambhavato, ānisaṃsabhūtattā ca. Tañhi vipākaṃ dentaṃ
rūpāvacarameva dadeyya. Na hi aññabhūmikaṃ kammaṃ aññabhūmikaṃ vipākaṃ
deti. Kammanimittārammaṇatā ca rūpāvacaravipākassa vuttāti na taṃ aññaṃ
ārabbha pavattati.
Parittārammaṇādiārammaṇañca taṃ na hotīti ayamasambhavo. Jhānassa
ānisaṃsabhūtañca dānādīnaṃ tasmiṃ attabhāve paccayalābho viyāti.
Pavattito pana vipākassa, kusalassa ca attheva bhedoti taṃ dassetuṃ ‘‘kusalaṃ
panā’’tiādi vuttaṃ. Kusalaṃ viya
kasiṇugghāṭimākāsādiārammaṇabhedato catubbidhaṃ. Pavattibhedo
vuttanayova javanavasena, paṭisandhiādivasena ca pavattanato.
Catumaggayuttacittaphalattāti
catūhi ariyamaggehi sampayuttakusalacittassa phalattā,
catubbidhasāmaññaphalasampayuttabhāvatoti attho. Maggavīthiyaṃ
dvikkhattuṃ, tikkhattuṃ vā phalasamāpattiyaṃ aparicchinnaparimāṇaṃ
pavattamānampi dvīsu ṭhānesu pavattiyā ‘‘dvidhā
pavattatī’’ti vuttaṃ. Sabbampīti
tevīsatividhaṃ kāmāvacaravipākaṃ, pañcavidhaṃ rūpāvacaravipākaṃ,
catubbidhaṃ arūpāvacaravipākaṃ, catubbidhameva lokuttaravipākanti
sabbampi vipākaviññāṇaṃ nātisaṅkhepavitthāranayena chattiṃsavidhaṃ hoti.
Bhūmibhedatotividhaṃ lokuttarassa
abhāvato. Lokuttarañhi kiriyacittaṃ natthi ekantena
anantaravipākadāyibhāvato. Vuttañhi ‘‘samādhimānantarikaññamāhū’’ti
(khu. pā. 6.5; su. ni. 228). Hotu tāva sekkhānaṃ uppajjamānaṃ anuttaraṃ
kusalaṃ puggalantarabhāvūpanayanato saphalaṃ, arahato pana uppajjamānaṃ
puggalantarabhāvūpanayanato nipphalaṃ, tassa kiriyabhāvo kasmā na
icchitoti? Icchitabbo siyā. Yadi tassa punappunaṃ uppatti siyā,
sakiṃyeva pana lokuttarakusalaṃ pavattati. Yadi hi punappunaṃ
pavatteyya, maggacittaṃ arahatopi pavattatīti lokuttarakiriyacittaṃ
siyā, na cetaṃ atthi payojanābhāvato. Tasmā natthi
lokuttarakiriyaviññāṇaṃ. Kiriyaviññāṇanti
ca kiriyāmattaṃ viññāṇaṃ, kusalākusalaṃ viya kiñci vipākaṃ anuppādetvā
kiriyāmattameva hutvā pavattanakaviññāṇanti attho. Kasmā panetaṃ vipākaṃ
na uppādetīti? Vuccate – ettha hi yadetaṃ āvajjanadvayaṃ, taṃ
anupacchinnabhavamūlepi santāne pavattaṃ anāsevanatāya dubbalabhāvato
abījasāmatthiyaṃ viya pupphaṃ aphalameva hoti. Yaṃ pana
ucchinnabhavamūlāyaṃ santatiyaṃ pavattaṃ aṭṭhārasavidhaṃ viññāṇaṃ, taṃ
samucchinnamūlāya latāya pupphaṃ viya phaladāyi na hotīti veditabbaṃ.
Aññassa asambhavato kiriyahetunā
nāma alobhādināva bhavitabbanti āha‘‘alobhādikiriyahetuvirahita’’nti.
Cakkhuviññāṇādīnaṃ purecarā hutvā rūpādiārammaṇānaṃ vijānanalakkhaṇācakkhuviññāṇādipurecararūpādivijānanalakkhaṇā.
Ayaṃ pana manoviññāṇato uppannāpi visiṭṭhamananakiccābhāvena manomattā
dhātūti manodhātu.
Tathā hesā manoviññāṇassa paccayo na hoti. Ayamettha saṅkhepo, vitthāro
pana dhātuniddese (visuddhi.
2.517) āgamissati. Āvajjanarasāti
ābhogarasā, cittasantānassa vā purimākārato aññathā oṇojanarasā.Bhavaṅgavicchedapadaṭṭhānāti
bhavaṅgasantānavicchedapadaṭṭhānā. Apubbārammaṇā sakideva pavattamānā
sabbathā visayarasaṃ anubhavituṃ na sakkotīti iṭṭhādīsu sabbatthaupekkhāyuttāva
hoti.
Sādhāraṇāti
sekkhāsekkhaputhujjanānaṃ sādhāraṇā. Asādhāraṇāti
asekkhānaṃyeva āveṇikā. Voṭṭhabbanāvajjanarasāti
pañcadvāre santīraṇena gahitārammaṇaṃ vavatthapentī viya pavattanato
voṭṭhabbanarasā, manodvāre pana
vuttanayena āvajjanarasā. Tathābhāvena pañcadvāramanodvāresu yathākkamaṃ
voṭṭhabbanāvajjanabhāvena paccupatiṭṭhatītitathābhāvapaccupaṭṭhānā.
Voṭṭhabbanakāle santīraṇakiccānaṃ tissannaṃ
ahetukavipākamanoviññāṇadhātūnaṃ āvajjanakāle yassa kassaci
bhavaṅgassāti imesaṃ aññatarāpagamo etissā āsannakāraṇanti āha ‘‘ahetuka…pe…
padaṭṭhānā’’ti.
Arahatanti
arahataṃyeva asādhāraṇabhāvato. Anuḷāresūti
aṭṭhikasaṅkhalikapetarūpādīsu, aññesu vā appaṇītesu vatthūsu. Hasituppādanarasāti
hasitasseva uppādanarasā. Tathā hi taṃ cittaṃ ‘‘hasituppādana’’ntveva
vuccati, na aññesaṃ hasituppādakacittānaṃ abhāvato. Aññānipi hi dvādasa
somanassasahagatāni parittakusalākusalakiriyacittāni yathārahaṃ
puthujjanādīnaṃ hasituppādakāni vijjanti, idaṃ pana cittaṃ
vicāraṇapaññāvirahitaṃ parittesu appaṇītesu ārammaṇesu arahantānaṃ
somanassamattaṃ uppādentaṃ uppajjati. Bhagavatopi uppajjatīti
aṭṭhakathāyaṃ vuttaṃ, taṃ atītaṃsādīsu appaṭihatañāṇaṃ vatvā ‘‘imehi
tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ
ñāṇapubbaṅgamaṃ ñāṇānuparivattī’’ti (mahāni. 69; cūḷani.
mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5) vacanato vicāretabbanti
eke . Tattha
hasituppādacittena pavattiyamānampi bhagavato sitakaraṇaṃ
pubbenivāsānāgataṃsasabbaññutaññāṇānaṃ anuvattakattā
ñāṇānuparivattiyevāti evaṃ pana ñāṇānuparivattibhāve sati na koci
pāḷiaṭṭhakathānaṃ virodho. Evañca katvā aṭṭhakathāyaṃ ‘‘tesaṃ ñāṇānaṃ
ciṇṇapariyante idaṃ cittaṃ uppajjatī’’ti vuttaṃ. Avassañca etaṃ evaṃ
icchitabbaṃ, aññathā aññassāpi viññattisamuṭṭhāpakassa ahetukacittassa
bhagavato uppatti na yujjeyya. Na hi viññattisamuṭṭhāpakassa
taṃsamuṭṭhitāya viññattiyā kāyakammādibhāvaṃ āpajjanabhāvo vibandhatīti. Ekantato
hadayavatthupadaṭṭhānāpañcavokārabhave eva uppajjanato.
Ayamettha visesoti
ayaṃ sekkhaputhujjanānaṃ uppattiyā vipākuppādanasamatthatā, arahataṃ
uppattiyā tadabhāvoti ubhayesaṃ santāne uppattisamupalakkhito ettha
kusalakiriyaviññāṇesu viseso. Evañca katvā paccayavekallena avipākassāpi
kusalākusalassa kiriyabhāvappasaṅgo nivattito
hoti. Parato kusalato
visesoti etthāpi eseva nayo.
455.Sabbānipi kusalākusalabyākatāni ekūnanavuti
viññāṇāni hontinātisaṅkhepavitthāranayenāti adhippāyo.
Paṭisandhiviññāṇādīnaṃ kiccaṃ nāma bhavantarapaṭisandhādinā ākārena
pavatti eva. Tabbinimuttañca cittassa aññaṃ kiccaṃ natthīti āha ‘‘cuddasahi
ākārehi pavattantī’’ti.
Ānubhāvenāti
sāmatthiyena. Katūpacitaṃ hi kammaṃ avasesapaccayasamavāye vipākaṃ
dentaṃ attano ānubhāvaṃ vissajjantaṃ viya hoti. Devamanussesūti
chasu kāmāvacaradevesu ceva manussesu ca. Kammakammanimittagatinimittānanti
ettha kammaṃ nāma
katūpacitaṃ kāmāvacarakusalakammaṃ, tañca kho vipākadānāya laddhokāsaṃ.
Tenāha ‘‘paccupaṭṭhita’’nti. Kammanimittaṃ kammāyūhanakkhaṇe
cetanāya paccayabhūtaṃ deyyadhammādi. Gatinimittaṃ yaṃ
gatiṃ upapajjati, tappariyāpannaṃ rūpāyatanaṃ.Paṇḍakādibhāvanti
paṇḍakamūgamammanādibhāvaṃ. Dubbalassa dvihetukakusalassa vipākabhūtā
upekkhāsahagatāhetumanoviññāṇadhātu dubbala…pe…
manoviññāṇadhātu. Nesanti bhāvitarūpārūpāvacarakusalānaṃ
sattānaṃ. Kammanimittamevāti
pathavīkasiṇādikaṃ attano kammārammaṇameva.
Evaṃtāvetthāti ettha
viññāṇakkhandhaniddese evaṃ saṅkhepato sarūpadassanamatteneva
ekūnavīsatiyā vipākaviññāṇānaṃ paṭisandhivasena pavatti veditabbā.
Bhavālambanādivibhāgena pana yadettha vattabbaṃ, taṃ paṭiccasamuppādakathāyaṃāgamissatīti.
Taṃ tanti
ekūnavīsatiyā paṭisandhiviññāṇesu yaṃ yaṃ uppajjitvā niruddhaṃ, taṃ taṃ
anantaraṃ uppattiyā anubandhamānaṃ.
Tassa tassevāti yassa yassa kammassa vipākabhūtaṃ
paṭisandhiviññāṇaṃ, tassa tasseva. Tasmiññevāti
kammādike eva. Kammañce paṭisandhiviññāṇassa ārammaṇaṃ, tasmiṃ kamme,
atha kammanimittaṃ, gatinimittañca, tasmiṃ kammanimitte gatinimitteti
attho. Tādisamevāti
yādisaṃ paṭisandhiviññāṇaṃ hetuto, sesasampayuttadhammato ca tādisameva. Santānavinivattaketi
bhavaṅgasantānassa vinivattanake. Aññasmiṃ āvajjanasaṅkhāte cittuppāde.
Kiriyamayacitteneva supinadassanaṃhotīti āha ‘‘supinaṃ
apassato’’ti. Aparimāṇasaṅkhyampi
pavattatiyeva, tathā
hidaṃ upapattibhavassa aṅgabhāvena pavattanato ‘‘bhavaṅga’’nti vuccati. Tesaññevāti
paṭisandhibhūtānaṃyeva.
Indriyānīti
cakkhādīni indriyāni. Ārammaṇagahaṇakkhamānīti
rūpādiārammaṇaṃ gahetuṃ samatthāni. Mātukucchigatakāle viya hi
bahinikkhantakālepi na tāva indriyāni sakiccakāni honti, anukkamena pana
visadabhāvaṃ pattakāle eva sakiccakāni honti. Tenevāha ‘‘idha
paripakkattā āyatanāna’’nti. Āpāthagateti
yogyadesāvaṭṭhite. Tameva yogyadesāvaṭṭhitaṃ rūpaṃ
paṭicca ghaṭṭanā
paccayaṃ laddhā. Ghaṭṭanāti
paṭighāto, yena byāpārādivisesapaccayantarasahite cakkhussa visaye
vikāruppattivisadisuppattivisayassa iṭṭhāniṭṭhabhāvena anuggaho,
upaghāto cāti attho. Tatoti
ghaṭṭanānantaraṃ.Ghaṭṭanānubhāvenāti
ghaṭṭanābalena. Bhavaṅgacalananti
bhavaṅgacittassa pakampanaṃ, tathā dvikkhattuṃ pavattiyā visadisassa
kāraṇabhāvūpagamananti attho. Tañhi cittasantānassa purimāvatthāya
bhinnāvatthāhetutāya calanaṃ viyāti ‘‘calana’’nti vuttaṃ.
Visayavisayībhāvasiddhāya dhammatāya ārammaṇassa abhimukhībhāvena
pasādassa tāva ghaṭṭanā hotu, aññasannissitassa pana bhavaṅgassa calanaṃ
kathaṃ hotīti? Taṃsambandhabhāvato. Bheritale ṭhapitāsu sakkharāsu
ekissā sakkharāya ghaṭitāya tadaññasakkharāyaṃ ṭhitamakkhikā calanaṃ
cettha udāharaṇanti. Tadeva
rūpanti tadeva bhavaṅgacalanassa paccayabhūtaṃ āpāthagataṃ
rūpāyatanaṃ. Bhavaṅgaṃ
vicchindamānā viyāti bhavaṅgasantānaṃ vicchindantī viya.
Tadārammaṇuppattiyā parato bhavaṅgassa uppajjanato visayaggahaṇaṃ
pañcadvārāvajjanaṃ vatvā tadanantaraṃ dassanādīsu vattabbesu tāni avatvā
manodvārāvajjanassa gahaṇaṃ uddese dvinnaṃ āvajjanānaṃ āvajjanasāmaññena
gahitattā.
Āvajjanānantaranti
pañcadvārāvajjanānantaraṃ. Ye hadayavatthu viya
sampaṭicchanādivīthicittānipi nānujānanti, tesaṃ ‘‘sampaṭicchanāya
cakkhuviññāṇadhātuyā’’tiādinā tattha tattha pāḷi āgatā. Na hi sakkā
pāḷiṃ paṭisedhetuṃ.
‘‘Sacemahantaṃ hotī’’ti
idaṃ javanapariyosānāya cittappavattiyā vuccamānattā vuttaṃ.
Cuddasacittakkhaṇāyukañhi ārammaṇamidha ‘‘mahanta’’nti adhippetaṃ, tañca
uppajjitvā dviticittakkhaṇātītaṃ hutvā āpāthagamanavasena veditabbaṃ.
Yathāvavatthāpiteti
voṭṭhabbanena vuttākārena katavavatthāpane. Āvajjanāya, voṭṭhabbanassa
ca vuttattā ‘‘avasesakāmāvacarakiriyāna’’nti avasesaggahaṇaṃ kataṃ. Cha
satta vāti vā-saddena
‘‘pañca vā’’ti idampi vuttamevāti daṭṭhabbaṃ. Suttamucchitādikāle hi
pañcapi javanāni javantīti.
Tāniyevāti
‘‘aṭṭhannaṃ vā’’tiādinā (visuddhi. 2.455) vuttāni ekūnatiṃsa
kāmāvacarajavanāniyeva. Ito aññaṃ manodvārāvajjanānantaraṃ
uppajjanakacittaṃ nāma natthīti dassanatthaṃ evakāraggahaṇaṃ. ‘‘Gotrabhūto’’ti
idaṃ gotrabhuṭṭhāniyānaṃ parikammavodānānampi gahaṇaṃ, na gotrabhuno
eva. Phalacittānīti
samāpattivasena pavattanakaphalacittāni. Yaṃ
yaṃ laddhapaccayanti yaṃ yaṃ javanaṃ rūpāvacarajavanādivasena
gotrabhuanantaraṃ uppattiyā laddhapaccayaṃ.
Atimahantanti
soḷasacittakkhaṇāyukaṃ. Tattha hi tadārammaṇacittaṃ uppajjati, na
aññattha. Vibhūtanti
supākaṭaṃ, tañca kāmāvacarameva. Tattha hi tadārammaṇassa uppatti.Kāmāvacarajavanāvasāneti
kāmāvacarajavanasseva avasāne. Na hi taṃ kāmataṇhāhetukakammanibbattaṃ
mahaggatānuttarajavanaṃ anubandhati ajanakattā, janakāsadisattā ca.
Yathā gehato bahi gantukāmo taruṇadārako janakaṃ, janakasadisaṃ vā
anubandhati, na aññaṃ, evamidampi .
Tatthāpi na sabbasmā javanā sabbaṃ javanena tadārammaṇassa
niyametabbato, ārammaṇena ca vedanāya parivattetabbato. Tatthāyaṃ niyamo
– parittakusalalobhamohamūlasomanassasahagatakiriyajavanānaṃ
aññatarānantaraṃ atimahati visaye pañcannaṃ somanassasahagatānaṃ
aññataraṃ tadārammaṇaṃ uppajjati, tathā
parittakusalākusalaupekkhāsahagatakiriyajavanānaṃ aññatarānantaraṃ
upekkhāsahagatānaṃ channaṃ tadārammaṇānaṃ aññataraṃ pavattati. Iṭṭhārammaṇādīnanti
iṭṭhaiṭṭhamajjhattaaniṭṭhārammaṇānaṃ vasenāti sambandho. Tayidaṃ
ārammaṇena vedanāparivattidassanatthaṃ vuttaṃ. ‘‘Purimakammavasenā’’ti
idaṃ tadārammaṇavisesadassanatthaṃ. Na hi
paṭisandhijanakameva kammaṃ tadārammaṇaṃ janeti, atha kho aññakammampi.
Taṃ pana paṭisandhidāyinā kammena nibbattetabbatadārammaṇato visadisampi
nibbattetīti. ‘‘Javanacittavasenā’’ti
idaṃ tadārammaṇaniyamadassanatthaṃ. ‘‘Javanena tadārammaṇaṃ
niyametabba’’nti hi vuttaṃ. Ādi-saddena
paṭisandhicittaṃ saṅgaṇhāti. Tañhi attano ukkaṭṭhatarassa tadārammaṇassa
paccayo na hoti. Yo
yo paccayo laddho hotīti yathāvuttesu iṭṭhārammaṇādīsu yo yo
tadārammaṇassa uppattiyā paccayo samaveto hoti. Kiñci
antaranti kiñci khaṇantaraṃ. Udakamivāti
paṭisotaṃ gacchantaṃ udakamiva.
Dvikkhattuṃ sakiṃ vāti
vacanasiliṭṭhavasena vuttaṃ ‘‘aṭṭha vā dasa vā’’tiādīsu (a. ni. 8.11;
pārā. 11) viya. Dvikkhattuṃyeva pana vaṇṇenti. Vipākacittattā,
āvajjanassa ca vidūrattā, mūlabhavaṅgādibhavaṅgasāmaññasabbhāvato ca
bhavaṅgassa ārammaṇe pavattanārahaṃ samānaṃ tassa javanassa ārammaṇaṃ
ārammaṇaṃ etassāti tadārammaṇanti vuccati ekassa ārammaṇasaddassa lopaṃ
katvā ‘‘kāmāvacaraṃ, oṭṭhamukha’’nti ca yathā. Ettha ca keci ‘‘paṭṭhāne
‘kusalākusale niruddhe vipāko tadārammaṇatā uppajjatī’ti (paṭṭhā.
1.1.406) vipākadhammadhammānaṃ eva anantaraṃ tadārammaṇaṃ vutta’’nti
kiriyājavanānantaraṃ na icchanti. Vipphāravantaṃ hi javanaṃ nāvaṃ viya
nadīsoto bhavaṅgaṃ anubandhati, na pana chaḷaṅgupekkhāvato
santavuttikiriyajavanaṃ paṇṇapuṭaṃ viya nadīsototi. Tayidaṃ
labbhamānassāpi kenaci adhippāyena katthaci avacanaṃ dissati, yathā taṃ
dhammasaṅgahe akusalaniddese labbhamānopi adhipati na vutto. Yañca
paṇṇapuṭaṃ nidassitaṃ, tampi nidassitabbena na samānaṃ.
Nāvāpaṇṇapuṭānañhi nadīsotassa āvaṭṭanaṃ, gati ca visadisīti nāvāya
nadīsotassa anubandhanaṃ, paṇṇapuṭassa ananubandhanañca yujjati, idha
pana kiriyajavanetarajavanānaṃ bhavaṅgasotassa āvaṭṭanaṃ,
gati ca sadisīti etassa ananubandhanaṃ, itarassa anubandhanañca na
yujjati. Tasmā vicāretabbaṃ.
Bhavaṅgamevāti
avadhāraṇaṃ bhavapariyosānassa idha na adhippetattā. Aññathā
tadārammaṇāvasāne cutipi na hotiyeva. Dassanādīnīti
dassanasavanaghāyanasāyanaphusanāni. Iti-saddo
ādiattho, tena sampaṭicchanādīnaṃ saṅgaho daṭṭhabbo. Paṭisandhito
bhavaṅgameva, bhavaṅgato āvajjanamevāti evaṃ
pavattacittaniyamavaseneva.
Tampīti cuticittampi. Paṭisandhibhavaṅgacittāni viyaekūnavīsatividhameva
hoti atthato
bhedābhāvato.
Bhavagatiṭhitinivāsesūti
tīsu bhavesu, pañcasu gatīsu, sattasu viññāṇaṭṭhitīsu, navasu
sattāvāsesu ca. Yo panettha acittako, so idha na gahetabbo
viññāṇakathābhāvato. ‘‘Etthā’’ti idaṃ ‘‘saṃsaramānānaṃ sattāna’’nti
iminā sambandhitabbaṃ. Ettha etesu vuttanayena saṃsaramānesu sattesu yo
pana arahattaṃ pāpuṇāti sammāpaṭipattimanvāyāti adhippāyo.Tassa arahato niruddhameva
hoti cittaṃ
appaṭisandhikabhāvato.
Iti viññāṇakkhandhe vitthārakathāmukhavaṇṇanā.
Vedanākkhandhakathāvaṇṇanā
456. Vedena
anubhavanākārena ayitaṃ pavattaṃ vedayitaṃ, vedayitanti
lakkhitabbadhammajātaṃ vedayitalakkhaṇaṃ.
Taṃ pana atthato vedanā evāti āha‘‘vedayitalakkhaṇaṃ
nāma vedanāvā’’ti. Atha vā vedayitaṃ lakkhaṇaṃ etissāti
kappanāsiddhaṃ bhedaṃ nissāya aññapadatthasamāsavasenāpi vedanāva
vuccatīti āha‘‘vedayitalakkhaṇaṃ
nāma vedanāvā’’ti. Vedayati
vedayatīti byāpanicchāvasena vacanaṃ vedanāya savisaye
abhiṇhappavattidassanatthaṃ. Sabhāvadhammato añño kattā natthīti
dassanatthaṃ kattuniddeso. Itīti
aniyamato hetuattho. Khoti
vacanālaṅkāramattaṃ.Tasmāti
tassa niyamanaṃ. Idaṃ vuttaṃ hoti – yasmā yathāpaccayaṃ ārammaṇarasaṃ
anubhavati, tasmā vedanāti vuccatīti.
‘‘Kusalaviññāṇenasampayuttā’’ti idaṃ kusalāya vedanāya
upalakkhaṇaṃ daṭṭhabbaṃ. Yā kāci kusalā vedanā, sabbā sā kusalena
viññāṇena sampayuttāti, na pana tassā kusalabhāvasaṃsiddhidassanatthaṃ.
Na hi kusalena viññāṇena sampayogato kusalāya vedanāya kusalabhāvo, atha kho
yonisomanasikārādikato. Tenāha ‘‘jātivasenā’’ti. Akusalādīsupi
eseva nayo. Yathā pana jātivasena kusalādiviññāṇasampayuttatāya tividhā,
evaṃ yāva ekūnanavutiviññāṇasampayuttāti ekūnanavutividhā veditabbā. Sabhāvabhedatoti
sampayuttabhūmiārammaṇādivasena labbhamānaṃ bhedaṃ aggahetvā kevalaṃ
sabhāvakatabhedato evāti attho.
‘‘Pañcavidhā’’ti vatvā taṃ pañcavidhataṃ dassetuṃ ‘‘sukha’’ntiādi
vuttaṃ. Tattha sukhayatīti sukhaṃ, kāyaṃ,
sampayuttadhamme ca laddhassāde karotīti attho. Suṭṭhu vā khādati,
khaṇati vā kāyikaṃ ābādhanti sukhaṃ.
Sukaraṃ okāsadānaṃ etassāti sukhanti
apare. Dukkhayatīti dukkhaṃ, kāyaṃ,
sampayuttadhamme ca vibādhatīti attho. Duṭṭhu vā khādati, khaṇati vā
kāyikaṃ assādanti dukkhaṃ.
Dukkaraṃ okāsadānaṃ etassāti dukkhanti
apare.Somanassupekkhānaṃ saddattho
heṭṭhā vuttoyeva. Domanassassa somanasse vuttanayānusārena veditabbaṃ.
Kiṃ pana kāraṇaṃ mānasetarasātāsātavasena sukhaṃ, dukkhañca vibhajitvā
vuttaṃ ‘‘sukhaṃ
somanassaṃ dukkhaṃ domanassa’’nti, upekkhā pana mānasī, itarā ca
ekadhāva vuttāti? Bhedābhāvato. Yathā hi anuggahūpaghātakatāya
sukhadukkhāni aññathā kāyassa anuggahamupaghātañca karonti, aññathā
manaso, na evamupekkhā. Tasmā bhedābhāvato ekadhāva upekkhā vuttāti.
Tattha yena sabhāvabhedena vedanā pañcavidhā, sā pavattiṭṭhāne dassite
supākaṭā hotīti pavattiṭṭhānaṃ tāva dassetuṃ ‘‘tatthā’’tiādi
āraddhaṃ. Akusalavipākenāti
etthāpi ‘‘kāyaviññāṇena sampayutta’’nti ānetvā sambandhitabbaṃ. Yathā
adhikaraṇīmatthake kappāsapicupiṇḍaṃ ṭhapetvā ayokūṭena paharantassa
picupiṇḍaṃ atikkamitvā kūṭaṃ adhikaraṇiṃ gaṇhāti, nighaṃso balavā hoti,
evaṃ paṭighaṭṭanānighaṃsassa balavabhāvato iṭṭhe, iṭṭhamajjhatte ca
ārammaṇe kāyaviññāṇaṃ sukhasahagataṃ hoti. Aniṭṭhe, aniṭṭhamajjhatte ca
dukkhasahagatanti āha ‘‘kusala…pe…
dukkha’’nti. Kāmāvacaravipākaviññāṇāni pañca kammārammaṇavasena
somanassasahagatāni honti, rūpāvacaravipākāni cattāri kammavasena,
sesāni terasa kāmāvacarāni, aṭṭha rūpāvacarāni, dvattiṃsa lokuttarāni,
yathārahaṃ cetobhisaṅkhārārammaṇapādakādivasenasomanassasahagatāni
hontīti āha ‘‘somanassaṃ
dvāsaṭṭhiyā viññāṇehi sampayutta’’nti.Domanassaṃ
dvīhi akusalaviññāṇehi
sampayuttaṃ cetobhisaṅkhārārammaṇādivasena.
Avasesapañcapaññāsāyāti
yathāvuttāni chasaṭṭhi viññāṇāni ṭhapetvā avasesāya pañcapaññāsāya.
Tattha kusalākusalavipākāni iṭṭhāniṭṭhesu nibbikappakāni
sukhadukkhasampayuttāni bhavituṃ yuttānipi dvinnaṃ picupiṇḍānaṃ viya
dvinnaṃ dvinnaṃ upādārūpānaṃ ghaṭṭanānighaṃsassa mandabhāvato
cakkhādisannissitāni aṭṭhapi viññāṇāni sabbattha upekkhāsampayuttāneva
honti, tathā balavapaccayatāya sukhadukkhānaṃ tesañca tadabhāvato.
Apubbārammaṇanissayappavattīni āvajjanasampaṭicchanaviññāṇāni,
asadisānantarappaccayaṃ kiriyārambhassa ādibhūtaṃ voṭṭhabbanaṃ,
kāyadukkhapadhānatāya akusalaphalassa tadupanissayabhūtaṃ
akusalavipākapaṭisandhiādi, iṭṭhamajjhattārammaṇappavattīni
kāmāvacarakusalavipākaviññāṇāni ca upekkhāsahagatāniyeva honti.
Kammavasena vā vipākānubhavanassa iṭṭhāniṭṭhārammaṇesu
adukkhamasukhabhāvo yutto. Sati ca vipākabhūtāya upekkhāya
sukhadukkhamajjhattabhāve kammārammaṇavasena kusalavipākāya iṭṭhabhāvo,
akusalavipākāya aniṭṭhabhāvo ca veditabbo. Avasiṭṭhāni pana sattatiṃsa
viññāṇāni cetobhisaṅkhārārammaṇapādakādivasena upekkhāsampayuttāni
hontīti evaṃ pañcapaññāsāya viññāṇehi upekkhāya sampayuttatā veditabbā.
Salakkhaṇaṃ nāma dhammānaṃ anaññasādhāraṇo sabhāvo, anubhavanañca
sabbavedanānaṃ sādhāraṇalakkhaṇanti taṃ paṭiniyatena ārammaṇena
niyametvā dassento āha‘‘iṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ
sukha’’nti tassa byabhicārābhāvato. Bhusaṃ brūhanaṃ vaḍḍhanaṃ upabrūhanaṃ.
Tayidaṃ kāmañca cetasikasukhepi labbhati, taṃ pana savikappakaṃ
cetobhisaṅkhāravasenāpi hoti. Idantu nibbikappakaṃ sabhāvasiddhattā tato
sātisayanti āha ‘‘sampayuttānaṃ
upabrūhanarasa’’nti. Assādiyatīti assādo, sukhāvedanā. Tenāha
bhagavā ‘‘yaṃ, bhikkhave, pañcupādānakkhandhe paṭicca uppajjati sukhaṃ
somanassaṃ, ayaṃ vuccati, bhikkhave, pañcupādānakkhandhesu assādo’’ti (saṃ.
ni. 3.26). Kāyanissitattā kāye bhavo kāyiko, so eva assādo tathā
paccupatiṭṭhatītikāyikaassādapaccupaṭṭhānaṃ.
Kāyindriyapadaṭṭhānaṃ anaññavatthukattā.
Dukkhassa lakkhaṇādīni vuttanayānusārena veditabbāni.
Sabhāvato , parikappato vā
iṭṭhassa ārammaṇassa anubhavanalakkhaṇaṃiṭṭhārammaṇānubhavanalakkhaṇaṃ.
Tenāha ‘‘yathā
tathā vā iṭṭhākārasambhogarasa’’nti, yathābhūtena vā
ayathābhūtena vā iṭṭhākārena ārammaṇassasaṃbhuñjanarasaṃ, paccanubhavanakiccanti
attho. ‘‘Passaddhipadaṭṭhāna’’nti
idaṃ ‘‘passaddhakāyo sukhaṃ vedetī’’ti (saṃ. ni. 5.376; a. ni. 11.12)
suttapadaṃ nissāya vuttaṃ, taṃ pana nirāmisasomanassavasena veditabbaṃ.
Somanasse vuttavipariyāyena domanassassa lakkhaṇādīni veditabbāni.
Domanassassa kāmadhātuyaṃ uppajjanato ekantena hadayavatthupadaṭṭhānatā
tato viseso.
Majjhattassa, ārammaṇassa majjhattaṃ vā vedayitaṃ anubhavanaṃ lakkhaṇaṃ
etissātimajjhattavedayitalakkhaṇā.
Majjhattānubhavanato eva sampayuttānaṃnātiupabrūhanamilāpanarasā.
‘‘Santabhāvapaccupaṭṭhānā’’ti idaṃ anavajjāya nirāmisāya
upekkhāya vasena veditabbaṃ, na sabbāya.
Iti vedanākkhandhe vitthārakathāmukhavaṇṇanā.
Saññākkhandhakathāvaṇṇanā
457.Sañjānanalakkhaṇaṃ
nāma saññāvātiādīsu yaṃ vattabbaṃ, taṃ vedanākkhandhaniddese
vuttanayeneva veditabbaṃ.
Kāmaṃ vedanāyapi vippayuttaṃ viññāṇaṃ natthi, tassā pana sabhāvato
bhinnattā kāyaci vedanāya sampayuttampi kāyaci vippayuttaṃ hoti. Saññāya
pana īdisaṃ natthīti āha ‘‘na
hi taṃ viññāṇaṃ…pe… saññāyā’’ti.
Sabbāvāti
catubhūmikāpi. Atha vā yathā vedanā bhinnasabhāvattā bhedanalakkhaṇādito
vuttā, na evamayaṃ, ayaṃ pana sabbāva sañjānanalakkhaṇā .
Nīlādibhedassa ārammaṇassa sañjānanaṃ saññaṃ katvā jānanaṃ lakkhaṇaṃ
etissāti sañjānanalakkhaṇā.
Tathā hi sā abhiññāṇena sañjānanato paccābhiññāṇarasāti
vuccati. Nimittena hi puna sañjānanakiccāpaccābhiññāṇarasā.
Tassā vaḍḍhakissa dārumhi abhiññāṇaṃ katvā tena abhiññāṇena
paccābhijānanakāle pavatti veditabbā. Tenāha ‘‘tadeveta’’ntiādi.
Puna sañjānanassa paccayo punasañjānanapaccayo, tadeva nimittaṃ puna…pe…
nimittaṃ, tassa karaṇaṃ, puna…pe… karaṇaṃ, punasañjānanapaccayabhūtaṃ vā
nimittakaraṇaṃ puna…pe… karaṇaṃ, tadassā kiccanti punasañjānanapaccayanimittakaraṇarasā.
Punasañjānananimittakaraṇaṃ nimittakārikāya, nimittena sañjānanantiyā ca
sabbāya saññāya samānaṃ yojetabbaṃ.Abhinivesakaraṇaṃ ‘‘idameva
sacca’’nti (ma. ni. 2.187, 202, 203, 427; ma. ni. 3.27-29)
saññābhinivesamatteneva daṭṭhabbaṃ. Yathāupaṭṭhitavisayapadaṭṭhānāavikappasabhāvattā.
Ñāṇasampayuttā pana saññā ñāṇameva anuvattati, tasmā abhinivesakārikā,
viparītaggāhikā ca na hoti. Eteneva samādhisampayuttatāya aciraṭṭhānatā
ca na hotīti veditabbā. Evaṃ rāgadiṭṭhimānādisampayuttāya saññāya
rāgādianuvattikabhāvoti.
Iti saññākkhandhe vitthārakathāmukhavaṇṇanā.
Saṅkhārakkhandhakathāvaṇṇanā
458.Rāsikaraṇalakkhaṇanti
sampiṇḍanalakkhaṇaṃ, tato saṅkhārā āyūhanarasā vuccanti.
Cetanāpadhānatāya hi saṅkhārakkhandhadhammā evaṃ vuttā. Tenevāha ‘‘kiṃ
pana tanti saṅkhārāyevā’’tiādi. Tattha saṅkhatamabhisaṅkharontīti
yathā attano phalaṃ saṅkhataṃ sammadeva nipphannaṃ hoti, evaṃ
abhisaṅkharontīti attho. Vipphārapaccupaṭṭhānāti
etthavipphāro nāma
vipphāravantatā, tasmā sabyāpārapaccupaṭṭhānāti attho.
Tasmiṃ tasmiṃ citte uppanne niyamena uppajjanato niyatā.
Sarūpena āgatāti evaṃ piṭṭhivattake akatvā pāḷiyā sarūpeneva
āgatā. Kadācideva uppajjanato na niyatāti aniyatā.
Yadipi aniyatā ekajjhaṃ na
uppajjanti, tasmiṃ pana citte uppajjanadhammatāya ‘‘chattiṃsā’’ti
vuttaṃ. Tenāha ‘‘uppajjamānāpi
ca na ekato uppajjantī’’ti.
459.Phusatīti kattuniddeso.
Yaṃ tattha kāraṇaṃ, taṃ heṭṭhā vuttameva. Phusanti etenāti vā phasso.
Sampayuttadhammā hi ārammaṇe pavattamānā taṃ phusanalakkhaṇena phassena
phusantā viya honti. Ārammaṇaphusanamattaṃ vā phassoti
sādhanattayampi yujjateva. Sabhāvadhammesu kattukaraṇasādhanavacanaṃ
tadākārasamāropanato pariyāyakathā, bhāvasādhanavacanameva
nippariyāyakathāti vuttaṃ ‘‘phusanalakkhaṇo’’ti. Ayañhītiādi
yathāvuttalakkhaṇādisamatthanaṃ. Yadi ayaṃ dhammo cetasiko, svāyaṃ
arūpadhammo samāno kathaṃ phusanalakkhaṇo, saṅghaṭṭanarasādiko ca hotīti
antolīnaṃ codanaṃ hadaye ṭhapetvā tassa sodhanatthaṃ ‘‘arūpadhammopi
samāno’’tiādi vuttaṃ. Tattha‘‘phusanākāreneva
pavattatī’’ti iminā arūpassāpi tassa dhammassa ayaṃ sabhāvoti
dasseti. Sā ca tassa phusanākārappavatti ambilaambapakkādiṃ khādantaṃ
passantassa parassa kheḷuppatti, paraṃ vibādhiyamānaṃ disvā dayālukassa
sarīrakampanaṃ, rukkhasākhagge duṭṭhitaṃ purisaṃ disvā bhūmiyaṃ ṭhitassa
bhīrukapurisassa jaṅghacalanaṃ, pisācādibhāyitabbaṃ disvā ūrukhambhoti
evamādīsu paribyattā hoti.
Ekadesenāti
kaṭṭhadvayādi viya attano ekapassena. Anallīyamānopīti
asaṃsiliyamānopi. Rūpasaddehi saha phassassa sāmaññaṃ
anallīyamānasaṅghaṭṭanameva, na visayabhāvo. Yathā rūpasaddā
cakkhusotāni anallīyamānā eva ‘‘phusita’’ntiādinā vuttā, evaṃ
phassassāpi ārammaṇaphusanasaṅghaṭṭanānīti. Saṅghaṭṭanañca
phassassa cittārammaṇānaṃ sannipatanabhāvo eva. Tenāha ‘‘cittamārammaṇañca
saṅghaṭṭetī’’ti. Kiccaṭṭhena rasena saṅghaṭṭanarasatā vuttā,
vatthārammaṇasannipātena vā sampajjatīti saṅghaṭṭanasampattiko phasso
saṅghaṭṭanaraso vutto. Yathā ‘‘dve pāṇī vajjeyyu’’ntiādīsu (mi. pa.
2.3.8) pāṇissa pāṇimhi saṅghaṭṭanaṃ tabbisesabhūtā rūpadhammā, evaṃ
cittassa ārammaṇe saṅghaṭṭanaṃ tabbisesabhūto eko cetasikadhammo
daṭṭhabbo. ‘‘Tiṇṇaṃ saṅgati phasso’’ti (ma. ni. 1.204; 3.421, 425, 426;
saṃ. ni. 2.43-44; 4.60) vacanato cakkhurūpaviññāṇādīnaṃ saṅgativasena
gahetabbattā āha ‘‘tikasannipātasaṅkhātassā’’tiādi.
Tassa phassassa kāraṇabhūto tadanurūpo samannāhāro tajjāsamannāhāro.
Indriyassa tadabhimukhabhāvo, āvajjanāya ca ārammaṇakaraṇaṃ visayassa parikkhatatā abhisaṅkhatatā,
viññāṇassa visayabhāvakaraṇanti attho. Yathā niccammā gāvī yaṃ yaṃ
ṭhānaṃ upagatā, tattha tattha dukkhameva pāpuṇāti, evaṃ phasse sati
vedanā uppajjateva. Vedanā ca dukkhasallādisabhāvāti vuttaṃ‘‘vedanādhiṭṭhānabhāvato
pana niccammagāvī viya daṭṭhabbo’’ti.
460.Abhisandahati pabandhati
pavatteti. Cetanābhāvo byāpārabhāvo. Āyūhanaṃcetayanaṃ
īriyanaṃ. Saṃvidahanaṃ vicāraṇaṃ.
Āyūhanarasāya cetanāya pavattamānāya sabbepi sampayuttadhammā yathāsakaṃ
kiccappasutā hontīti sā sakiccaparakiccasādhikāvuttā.
Jeṭṭhasisso pare sajjhāyane uyyojento sayampi sajjhāyati.
Mahāvaḍḍhakimhi vaḍḍhakikammaṃ kātumāraddhe itarepi karontiyeva. Ussāhanabhāvenāti
ādarakaraṇabhāvena. Sā hi sayaṃ ādarabhūtā sampayuttadhamme ādarayatīti.
Āyūhanavasena ussāhanaṃ daṭṭhabbaṃ, na vīriyussāhavasena.
461.Vīrabhāvoti
yena vīro nāma hoti, so dhammoti attho. Vidhinā īretabbaṃ
pavattetabbanti vā vīriyaṃ, ussāho,
taṃtaṃkiccasamārambho, parakkamo vā.Upatthambhanaṃ sampayuttadhammānaṃ
kosajjapakkhe patituṃ adatvā dhāraṇaṃ anubalappadānaṃ, sampaggaṇhanaṃ
vā. Saṃsīdanapaṭipakkho dhammo asaṃsīdanaṃ, na saṃsīdanābhāvamattanti
asaṃsīdanabhāvena paccupatiṭṭhatīti vuttaṃ‘‘asaṃsīdanabhāvapaccupaṭṭhāna’’nti. Saṃvegapadaṭṭhānanti
aṭṭhasaṃvegapubbikāya (a. ni. aṭṭha. 1.1.418) kusalakiriyāya
vīriyārambhavatthupadaṭṭhānaṃ. ‘‘Maggo gantabbo hoti, maggo gato, kammaṃ
kātabbaṃ, kammaṃ kataṃ, appamattako ābādho uppanno, gilānā vuṭṭhito
hoti, aciravuṭṭhito gelaññā, gāmaṃ vā nigamaṃ vā piṇḍāya vicaranto na
labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ,
labhati…pe… pāripūri’’nti evaṃ vuttāni etāni
anurūpapaccavekkhaṇāsahitāni aṭṭha vīriyārambhavatthūni, taṃmūlakāni
vā paccavekkhaṇāni.
462. Attanā anupāletabbānaṃ
sahajātadhammānaṃ anupālanaṃ jīvitassa byāpāro, tañca nesaṃ jīvananti
taṃ tassa kāraṇabhāvaṃ purakkhatvā vuttaṃ ‘‘jīvanti
tenā’’ti. Tampi cassa atthato jīvanamevāti āha ‘‘jīvanamattameva
vā ta’’nti.
463.Ādhiyatīti
ṭhapeti. Avisāro attano
eva avisaraṇasabhāvo. Avikkheposampayuttānaṃ
dhammānaṃ avikkhittatā. Yena sampayuttā avikkhittā honti, so dhammo
avikkhepoti. Avūpasamalakkhaṇassa vikkhepassa paṭipakkhatāya cittassa
upasamanākārena paccupatiṭṭhatīti upasamapaccupaṭṭhāno.
Visesatoti yebhuyyena. Sukhavirahitopi hi atthi samādhīti. Dīpaccinidassanena
santānaṭhitibhāvaṃ samādhissa dasseti.
464.Saddahantietāyāti
saddahanakiriyāya pavattamānānaṃ dhammānaṃ tattha ādhipaccabhāvena
saddhāya paccayataṃ dasseti. Tassā hi dhammānaṃ tathāpaccayabhāve sati
puggalo saddahatīti vohāro hoti. Saddahanaṃ saddheyyavatthuno
pattiyāyanaṃ, taṃ lakkhaṇaṃ etissāti saddahanalakkhaṇā.
Okappanalakkhaṇāti anupavisitvā evametanti kappanalakkhaṇā.
Kālussiyamalaṃ vidhametvā sampayuttānaṃ, puggalasseva vā pasādanaṃ
anāvilabhāvakaraṇaṃ raso etissāti pasādanarasā.
Pakkhandanaṃ adhimuccanavasena
ārammaṇassa anupavisanaṃ. Akālusabhāvo akālussiyaṃ, anāvilabhāvoti
attho. Pasādanīyaṭṭhānesu pasādaviparītaṃ akusalaṃ assaddhiyaṃ,
micchādhimutti ca, tappaccanīkova pasādabhūto vatthugato nicchayo adhimutti, na
yevāpanakādhimokkho. Ratanattayaṃ, kammaṃ, kammaphalañca saddheyyavatthu.
Sappurisasaṃsevanasaddhammasavanayonisomanasikāradhammānudhammappaṭipattiyosotāpattiyaṅgāni.
Kusaladhammānaṃ ādāne hatthaṃ viya,
sabbasampattisampadānevittaṃ viya,
amatakasiphalaphalane bījaṃ viya
daṭṭhabbā.
465.Saranti
tāyāti saraṇakiriyāya pavattamānānaṃ dhammānaṃ tattha
ādhipaccabhāvena satiyā paccayataṃ dasseti. Tassā hi dhammānaṃ
tathāpaccayabhāve sati taṃsamaṅgipuggalo saratīti vohāro hoti. Udake
alābu viya pilavitvā gantuṃ adatvā pāsāṇassa viya niccalassa ārammaṇassa
ṭhapanaṃ saraṇaṃ asammuṭṭhatākaraṇaṃ apilāpanaṃ.
Sammosapaccanīkaṃ kiccaṃ asammoso, na
sammosābhāvamattaṃ. ‘‘Satārakkhena cetasā’’ti (a. ni. 10.20) vacanato ārakkhapaccupaṭṭhānā.
Aññato āgantvā cittavisaye abhimukho bhavati etāyāti visayābhimukhabhāvo, sati.
Satiyā vatthubhūtā kāyādayovakāyādisatipaṭṭhānāni, sati
eva vā purimā pacchimāya padaṭṭhānaṃ.
466.Kāyaduccaritādīhīti
hetumhi karaṇavacanaṃ. Hiriyatīti
lajjākārena jigucchati.Tehiyevāti
kāyaduccaritādīhiyeva. Ottappatīti
ubbijjati. Hirī pāpadhamme gūthaṃ viya passantī jigucchatīti āha ‘‘pāpato
jigucchanalakkhaṇā hirī’’ti. Ottappaṃ te uṇhaṃ viya passantaṃ
tato uttasatīti vuttaṃ ‘‘uttāsalakkhaṇaṃ
ottappa’’nti. Vuttappakārenāti
lajjākārena, uttāsākārena ca. Attagāravapadaṭṭhānā hirī
ajjhattasamuṭṭhānatāya, attādhipatitāya ca. Paragāravapadaṭṭhānaṃ ottappaṃ
bahiddhāsamuṭṭhānatāya, lokādhipatitāya ca. Tamevatthaṃ pākaṭataraṃ
kātuṃ ‘‘attānaṃhī’’tiādi
vuttaṃ. Ajjhattasamuṭṭhānāditā ca hiriottappānaṃ tattha tattha
pākaṭabhāvena vuttā, na panetesaṃ kadāci aññamaññavippayogā. Na hi
lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti.Lokapālakāti
ettha ‘‘dveme, bhikkhave, sukkā dhammā lokaṃ pālentī’’ti (a. ni. 2.9;
itivu. 42) suttapadaṃ attādhipati, lokādhipatibhāve ca ‘‘so attānaṃyeva
adhipatiṃ karitvā, so lokaṃyeva adhipatiṃ karitvā’’ti (a. ni. 3.40) ca
suttapadāni āharitvā vattabbāni.
467. Yasmā
lobhapaṭipakkho alobhoti ye dhammā tena sampayuttā, taṃsamaṅgino vā
sattā tena na lubbhanti, sayaṃ kadācipi na lubbhateva, atthato vā
alubbhanākāro eva ca hoti, tasmā vuttaṃ ‘‘na
lubbhantī’’tiādi. Eseva
nayoti ‘‘na dussanti tenā’’tiādinā kārakattayayojanaṃ atidisati. Agedho agijjhanaṃ
anabhikaṅkhanaṃ. Alaggabhāvoanāsattatā. Apariggaho kassaci
vatthuno mamattavasena asaṅgaho. Anallīno bhāvo adhippāyo etassāti anallīnabhāvo.
Evañhi upamāya sameti.
468. Caṇḍikassa bhāvo
caṇḍikkaṃ, kopo. Tappaṭipakkho acaṇḍikkaṃ, abyāpādo.Avirodho aviggaho. Anukūlamitto anuvattako. Vinayarasoti
vinayanaraso. Sommabhāvomejjanavasena
hilādanīyatā.
469. Dhammānaṃ
yo yo sabhāvo yathāsabhāvo, tassa tassa paṭivijjhanaṃyathāsabhāvapaṭivedho.
Akkhalitaṃ avirajjhitvā paṭivedho akkhalitapaṭivedho.
Visayassa obhāsanaṃ tappaṭicchādakasammohandhakāravidhamanaṃ visayobhāsanaṃ.
Katthacipi visaye asammuyhanākāreneva paccupatiṭṭhati,
sammohapaṭipakkhatāya vā tadabhāvaṃ paccupaṭṭhapetīti asammohapaccupaṭṭhāno.
Sabbakusalānaṃ mūlabhūtāti sabbesaṃ catubhūmakakusaladhammānaṃ
suppatiṭṭhitabhāvasādhanena patiṭṭhābhūtā, na tesaṃ
kusalabhāvasādhanena. Yadi hi tesaṃ kusalabhāvo kusalamūlapaṭibaddho
siyā, evaṃ sati taṃsamuṭṭhānarūpesu hetupaccayatā na siyā. Na hi te
tesaṃ kusalādibhāvaṃ sādhenti, na ca paccayā na honti. Vuttañhetaṃ
‘‘hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ
hetupaccayena paccayo’’ti (paṭṭhā. 1.1.1). Yathā ca kusalabhāvo, evaṃ
abyākatabhāvopi abyākatamūlappaṭibaddho siyā. Tathā sati ahetukacittānaṃ abyākatabhāvo
eva na siyā, akusalesu ca yattha ekaṃyeva mūlaṃ, tassa akusalabhāvo na
siyā, ubhayampi hotiyeva. Tasmā na mūlappaṭibaddho kusalādibhāvo, atha
kho yonisomanasikārādipaṭibaddho. Tesaṃ pana suppatiṭṭhitabhāvasādhanāni
mūlānīti gahetabbaṃ.
470.Passambhanaṃ darathavūpasamo.
Kāyasaddo samūhavācī, so ca kho vedanādikkhandhattayavasenāti āha ‘‘kāyoti
cettha vedanādayo tayo khandhā’’ti. Tenevāha ‘‘tattha katamā
tasmiṃ samaye kāyapassaddhi hoti? Yā tasmiṃ samaye
vedanākkhandhassā’’tiādi (dha. sa. 40). Daratho sārambho,
domanassapaccayānaṃ uddhaccādhikānaṃ kilesānaṃ, tathāpavattānaṃ vā
catunnaṃ khandhānaṃ etaṃ adhivacanaṃ. Darathanimmaddanena
pariḷāhaparipphandavirahito sītibhāvo aparipphandasītibhāvo.
Uddhaccappadhānā kilesā uddhaccādikilesā, uddhaccaṃ
vā ādiṃ katvā sabbakilese saṅgaṇhāti. Sesesupi eseva nayo.
Garubhāvo dandhatā,
thinamiddhādhikānaṃ, tathāpavattānaṃ vā catunnaṃ khandhānaṃ etaṃ
adhivacanaṃ. Dandhatāya paṭipakkho adandhatā, na
dandhatāya abhāvamattaṃ.
Thaddhabhāvo thambho, diṭṭhimānādhikānaṃ,
tappadhānānaṃ vā catunnaṃ khandhānametaṃ nāmaṃ. Thaddhabhāvanimmaddanato
eva katthaci ārammaṇe appaṭihatākārena paccupatiṭṭhanti, sampayuttānaṃ
vā tattha appaṭighātaṃ paccupaṭṭhāpentītiappaṭighātapaccupaṭṭhānā.
Kammani sādhu kammaññaṃ, na kammaññaṃ akammaññaṃ, tassa bhāvoakammaññabhāvo, dānasīlādipuññakiriyāyaṃ
ayogyatā. Atthato kāmacchandādisaṃkilesadhammā, tappadhānā vā cattāro
akusalakkhandhā. Kammaññabhāveneva sampannākārena ārammaṇassa gahaṇaṃ ārammaṇakaraṇasampatti.
Vuttāvasesā kāmacchandādayo, tadekaṭṭhā ca saṃkilesadhammā avasesanīvaraṇādayo.
Vinibandhanimmaddanena sukhappavattihetutāya pasādanīyavatthūsu
pasādāvahā. Suvaṇṇavisuddhi viyāti yathā suvaṇṇavisuddhi
apagatakāḷakā alaṅkāravikativiniyogakkhamā, evamayampi saṃkilesavigamena
hitakiriyāviniyogakkhamā.
Kāyacittānaṃ gelaññaṃ, assaddhiyādi, tadekaṭṭhā ca pāpadhammā.
Gelaññapaṭipakkho agelaññaṃ ,
tabbhāvo lakkhaṇaṃ etāsanti agelaññabhāvalakkhaṇā.
Yathāvuttagelaññanimmaddaneneva natthi etāsaṃ ādīnavo doso, na vā etā
ādīnaṃ kapaṇaṃ vanti pavattantīti nirādīnavā, tenākārena
paccupatiṭṭhanti, taṃ vā sampayuttesu paccupaṭṭhapentīti nirādīnavapaccupaṭṭhānā.
Kāyasambandhī, cittasambandhī ca ujubhāvoti lakkhitabbatāya kāyacittaajjavalakkhaṇā.
Kāyacittānaṃ naṅgalasīsacandakoṭigomuttavaṅkatāsaṅkhātānaṃ
kuṭilabhāvānaṃ nimmaddanatokāyacittakuṭilabhāvanimmaddanarasā.
Tato eva sabbathāpi ajimhabhāvena paccupatiṭṭhanti, sampayuttānaṃ vā
ajimhataṃ paccupaṭṭhapentīti ajimhatāpaccupaṭṭhānā.
‘‘Santadosapaṭicchādanalakkhaṇā māyā, asantaguṇasambhāvanalakkhaṇaṃ
sāṭheyya’’nti evaṃ vuttā tadākārappavattā akusalā
khandhā, tadekaṭṭhā ca saṃkilesadhammāmāyāsāṭheyyādikā.
Ettha ca cittapassaddhiādīhi cittameva passaddhaṃ, lahu, mudu,
kammaññaṃ, paguṇaṃ, uju ca hoti. Kāyapassaddhiādīhi pana rūpakāyopi.
Tenevettha bhagavatā dhammānaṃ duvidhatā vuttā, na sabbattha.
471. Chandanaṃ chando, ārammaṇena
atthikatā. ‘‘Chando kāmo’’tiādīsu (vibha. 564) pana taṇhāpi vuccati,
‘‘chandaṃ janeti vāyamatī’’tiādīsu (vibha. 432) vīriyampīti tato
nivattanatthaṃ ‘‘kattukāmatāyetaṃ
adhivacana’’nti vuttaṃ. Kattukāmatā vuccati
karaṇicchā. Cetasikassa ca dhammassa sārammaṇattā karaṇicchā nāma
ālambanassa ālambitukāmatāmukheneva hotīti ārammaṇakaraṇicchālakkhaṇo
chandokattukāmatālakkhaṇo vutto.
Tenevāha ‘‘ārammaṇapariyesanaraso,
ārammaṇena atthikatāpaccupaṭṭhāno’’ti ca. Yadaggena panāyaṃ
attano ārammaṇapariyesanaraso, tadaggena sampayuttānampi hotiyeva
ekārammaṇatāya tena tesaṃ. Tenevāha‘‘ārammaṇaggahaṇe
cāyaṃ cetaso hatthappasāraṇaṃ viya daṭṭhabbo’’ti. Svāyaṃ kusalesu
uppanno kusalacchandoti vuccati yonisomanasikārasamuṭṭhānattā.
472.Adhimuccanaṃ ārammaṇe
sanniṭṭhānavasena veditabbaṃ, na pasādanavasena. Yathā tathā vā hi
ārammaṇe nicchayanaṃ adhimuccanaṃ anadhimuccantassa pāṇātipātādīsu,
dānādīsu vā pavattiyā abhāvā, saddhā pana pasādanīyesu pasādādhimokkhāti
ayametesaṃ viseso. Voṭṭhabbanaṃ pana yathā santīrite atthe
nicchayanākārena pavattitvā parato ttamānānaṃ tathā pavattiyā paccayo
hoti. Yadi evaṃ, vicikicchāsampayuttesu kathanti? Tesampi ekaṃseneva
saṃsappanākārassa paccayatāya
daṭṭhabbaṃ. Dārakassa viya ito cito ca saṃsappanassa ‘‘karissāmi na
karissāmī’’ti anicchayassa paṭipakkhakiriyā asaṃsappanaṃ,yesu
cittuppādesu ayaṃ sanniṭṭhānalakkhaṇo adhimokkho, tesaṃ ārammaṇadhammo
evasanniṭṭheyyadhammo.
473.Kiriyākāroti
kārasaddassa bhāvasādhanatamāha. Manamhi
kāroti manasi ārammaṇassa karaṇaṃ. Yena hi mano ārammaṇe karīyati
ārammaṇenassa saṃyojanato, tato eva tena ārammaṇampi manasi karīyatīti. Purimamanatoti
bhavaṅgamanato.Visadisamananti
vīthijavanaṃ manaṃ karotīti
manasikārasāmaññena vīthijavanapaṭipādake dasseti.
Sampayuttadhamme ārammaṇābhimukhaṃ sārento viya hotīti manasikārosāraṇalakkhaṇo vutto.
Satiyā asammussanavasena visayābhimukhabhāvapaccupaṭṭhānatā,
manasikārassa pana saṃyojanavasena
ārammaṇābhimukhabhāvapaccupaṭṭhānatāti ayametesaṃ viseso.
Ārammaṇapaṭipādakassa saṅkhārakkhandhapariyāpannatāvacanaṃ
itaramanasikārānaṃ tadaññakkhandhapariyāpannatāmattaṃ jotetīti
tathājotitaṃ taṃ viññāṇakkhandhe otāretvā dassetuṃ ‘‘vīthipaṭipādako’’tiādi
vuttaṃ.
474.Tesu
dhammesūti yesu dhammesu sayaṃ uppannā, tesu attanā sampayuttesu
cittacetasikadhammesu. Anārammaṇattepi hi tesu samappavattesu
udāsinabhāvato‘‘tatramajjhattatā’’ti
vuccati. Samavāhitalakkhaṇāti
samaṃ avisamaṃ yathāsakakiccesu pavattanalakkhaṇā. Udāsinabhāvena
pavattamānāpi hesā sampayuttadhamme yathāsakakiccesu pavatteti, yathā
rājā tuṇhī nisinnopi atthakaraṇe dhammaṭṭhe yathāsakakiccesu appamatte
pavatteti. Alīnānuddhatapavattipaccayatā ūnādhikatānivāraṇarasā, kiccavasena
cetaṃ vuttaṃ. Yadi evaṃ, sahajātādhipatino kathanti? Tampi tassā
kiccameva. Yaṃ sahajātadhammānaṃ adhipatibhāvoti, tassāpi
tathāpavattanamevāti nāyaṃ doso. ‘‘Idaṃ nihīnakiccaṃ hotu, idaṃ
atirekatarakicca’’nti evaṃ pakkhapātavasena viya pavatti pakkhapāto,taṃ
upacchindantī viya hotīti adhippāyo.
‘‘Aniyatesu icchantī’’ti
iminā cetasikantarabhāvena icchantīti dasseti. Adosoyeva
mettā. Tathā hi soyeva
‘‘mettā mettāyanā’’tiādinā (dha. sa. 1062) niddiṭṭho. Upekkhāti
yaṃ upekkhaṃ mettāya saddhiṃ parikappenti, sā tatramajjhattupekkhāyeva.
475.Kāyaduccaritādivatthūnanti parapāṇaparadhanaparaitthiādīnaṃ. Amaddanaṃmaddanapaṭipakkhabhāvo.
Kāyaduccaritādivatthuto saṅkocanakiriyāpadesena kāyaduccaritādito eva
saṅkocanakiriyā vuttāti daṭṭhabbaṃ. Na hi viratiyo duccaritavatthunoakiriyapaccupaṭṭhānā yujjanti,
atha kho duccaritassa, viratīnañca soraccavasena saṅkocanaṃ,
akiriyānañca hirottappānaṃ jigucchanādivasenāti ayametesaṃ viseso.
476.Saṅkhārāti
saṅkhārakkhandhadhamme sandhāyāha. Te hi idhādhippetā, aññathā
aṭṭhatiṃsāti vattabbaṃ siyā. Yathā cittaṃ, evaṃ taṃsampayuttadhammāpi
dutiye sasaṅkhārā evāti āha ‘‘sasaṅkhārabhāvamattameva
hettha viseso’’ti. Avasesā paṭhame
vuttadhammā.
Avasesā pañcamena
sampayogaṃ gacchantīti ettha kathaṃ karuṇāmuditāupekkhāsahagate
sambhavantīti? Pubbabhāgabhāvato. Appanāppattā eva hi karuṇāmuditā
upekkhāsahagatā na honti, tato aññattha pana upekkhāsahagatāpi hontīti
ācariyā.
Suvisuddhassa kāyakammādikassa cittasamādhānavasena
rūpārūpāvacarakusalappavatti, na kāyakammādīnaṃ sodhanavasena, nāpi
duccaritadurājīvānaṃ samucchindanapaṭippassambhanavasenāti
mahaggatacittuppādesu viratīnaṃ asambhavoyevāti āha ‘‘ṭhapetvā
viratittaya’’nti. Tatoti
rūpāvacarapaṭhame vuttacetasikato. Teyevāti
rūpāvacarapañcame vuttacetasikā eva. Yadi eva rūpāvacarato ko visesoti
āha‘‘arūpāvacarabhāvoyeva
hi ettha viseso’’ti.
Paṭhamajjhāniketi
paṭhamajjhānavati. Maggaviññāṇeti
catubbidhepi maggaviññāṇe vuttanayeneva veditabbāti sambandho. Dutiyajjhānikādibhede
maggaviññāṇeti ettha ādi-saddena
tatiyacatutthapañcamajjhānikāni saṅgaṇhāti. ‘‘Vuttanayenā’’ti vuttaṃ kiṃ
avisesenāti codanāyane taṃ dassento ‘‘karuṇāmuditāna’’ntiādimāha.
Tattha maggaviññāṇānaṃ nibbānārammaṇattā, karuṇāmuditānañca
sattārammaṇattā na tāsaṃ tattha sambhavo. Maggadhammesu ca
pādakādiniyamena kadāci
sammāsaṅkappaviraho siyā , na
pana virativiraho kāyaduccaritādīnaṃ samucchindanavaseneva ariyamaggassa
pavattanatoti niyataviratitā.
478.Na
hiriyati na lajjatīti ahiriko, puggalo,
cittaṃ, taṃsampayuttadhammasamudāyo vā. ‘‘Ahirikka’’nti vattabbe ekassa
kakārassa lopaṃ katvā ‘‘ahirika’’nti
vuttaṃ. ‘‘Na ottappa’’nti ottappassa paṭipakkhabhūtaṃ dhammamāha. Ajigucchanaṃ ahīḷanaṃ. Alajjā aviriḷā.Tehevāti
kāyaduccaritādīhi eva. Asārajjaṃ nibbhayatā. Anuttāso asambhamo.Vuttapaṭipakkhavasenāti
alajjanākārena pāpānaṃ karaṇarasaṃ ahirikaṃ, anuttāsākārena anottappaṃ,
vuttappakāreneva pāpato asaṅkocanapaccupaṭṭhānāni attani, paresu ca
agāravapadaṭṭhānāni. Gāmasūkarassa viya asucito kilesāsucito
ajigucchanaṃ ahirikena hoti, salabhassa viya aggito pāpato anuttāso
anottappena hotīti evaṃ vuttappaṭipakkhavasena vitthāro veditabbo.
479.Lubbhanti
tenātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayānusārena
veditabbaṃ.Lubbhantīti
abhigijjhanti. Muyhantīti
na bujjhanti. Ārammaṇaggahaṇaṃ ‘‘mama
ida’’nti taṇhābhinivesavasena abhinivissa ārammaṇassa avissajjanaṃ, na
ārammaṇakaraṇamattaṃ.Abhisaṅgo abhimukhabhāvena
āsatti. Apariccāgo avijahanaṃ,
dummocanīyatā vā.Assādadassanaṃ assādadiṭṭhi.
‘‘Assādānupassino ca taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52, 54, 57) hi
vuttaṃ.
480.
Dhammasabhāvassa yāthāvato adassanaṃ cittassa
andhabhāvo. Aññāṇaṃñāṇapaṭipakkho. Sampaṭivijjhituṃ asamatthatā asampaṭivedho.
Yathā ñāṇaṃ ārammaṇasabhāvaṃ paṭivijjhituṃ na labbhati, mohassa tathā
pavattiārammaṇasabhāvacchādanaṃ.
Asammāpaṭipattiṃ paccupaṭṭhapeti, sammāpaṭipattiyā paṭipakkhabhāvena
gayhatīti vā asammāpaṭipattipaccupaṭṭhāno.
Yassa uppajjati, tassa andhakaraṇaṃ andhakāro, tathā paccupatiṭṭhatīti andhakārapaccupaṭṭhāno.
481.Micchāti
dhammasabhāvassa viparītaṃ, niccāditoti attho. Ayoniso
abhinivesoanupāyābhiniveso uppathābhiniveso. Dhammasabhāvaṃ atikkamitvā
parato āmasanaṃparāmāso.
Viparītaggāhavasena ‘‘idameva saccaṃ, moghamañña’’nti (ma. ni. 2.187,
202, 203; 3.27-29) abhinivisanaṃ micchābhiniveso.
482. Yassa
dhammassa vasena uddhataṃ hoti cittaṃ, taṃsampayuttadhammā vā, so dhammo uddhaccaṃ.
Avūpasamoti asannisinnaappasannabhāvamāha. Anavaṭṭhānarasanti
calanakiccaṃ. Bhantattanti
paribbhamanākāraṃ. Cetaso
avūpasameti nipphādetabbe payojane bhummaṃ,
avūpasamapaccayabhūtaṃ ārammaṇaṃ vā ‘‘avūpasamo’’ti vuttaṃ.
Akusaladhammānaṃ ekantanihīnatāya ‘‘akusalabhāvena
ca lāmakatta’’nti vuttaṃ.
483.
Thinamiddhamettha aniyataṃ, na mānādīti thinamiddhassa aniyatatā ca
ettha dutiyacitte paṭhamākusalato viseso.
Anussāhanāvasīdanabhāvena saṃhatabhāvo thinaṃ, tena yogato cittaṃ
thinaṃ, tassa bhāvoti thinatā.
Asamatthatāvighātavasena akammaññatā middhaṃ. Yasmā tato eva tena
sampayuttadhammā medhitā vihatasāmatthiyā honti, tasmā ‘‘middhanatā
middha’’nti vuttaṃ.Anussāhalakkhaṇanti
ussāhapaṭipakkhalakkhaṇaṃ. Vīriyassa avanodanaṃ khipanaṃvīriyāvanodanaṃ.
Sampayuttadhammānaṃ saṃsīdanākārena paccupatiṭṭhati, tesaṃ vā saṃsīdanaṃ
paccupaṭṭhapetīti saṃsīdanapaccupaṭṭhānaṃ.
Akammaññatālakkhaṇanti ettha kāmaṃ thinampi akammaññasabhāvameva,
taṃ pana cittassa, middhaṃ vedanādikkhandhattayassāti ayamettha viseso.
Tathā hi pāḷiyaṃ ‘‘tattha katamaṃ thinaṃ? Yā cittassa akallatā
akammaññatā. Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā’’ti
(dha. sa. 1162-1163) ca ādinā imesaṃ niddeso pavatto. Onahanaṃ viññāṇadvārānaṃ
pidahanaṃ. Līnatā līnākāro
ārammaṇaggahaṇe saṅkoco. Yasmā thinena cittasseva saṃhananaṃ hoti,
middhena pana vedanādikkhandhattayassa viya rūpakāyassāpi, tasmā taṃ
pacalāyikāniddaṃ paccupaṭṭhapetīti pacalāyikāniddāpaccupaṭṭhānaṃ vuttaṃ. Aratipantasenāsanesu,
adhikusaladhammesu ca arocanā. Vijambhikā vijambhanasaṅkhātassa
kāyaduṭṭhullassa kāraṇabhūtā saṃkilesappavatti. Arativijambhikādīsūti ca ādi-saddena
tandiādīnaṃ gahaṇaṃ. Nipphādetabbe payojane cetaṃ bhummavacanaṃ.
Avasesā soḷasa.
Māno panettha aniyato hoti, tena saddhiṃ sattaraseva honti. Paṭṭhāne hi
‘‘saṃyojanaṃ dhammaṃ paṭicca saṃyojano dhammo uppajjati hetupaccayā’’ti
ettha catukkhattuṃ kāmarāgena, tikkhattuṃ paṭighena ca māno vicikicchā
bhavarāgoti tayopete sakadāgāmino saṃyojanānaṃ saṃyojanehi dasavidhā
yojanāti dassitāya dasavidhāya yojanāya ‘‘kāmarāgasaṃyojanaṃ paṭicca
mānasaṃyojanaṃ avijjāsaṃyojana’’nti (paṭṭhā. 3.4.1) vatvā
‘‘kāmarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana’’nti (paṭṭhā. 3.4.1) tathā
‘‘mānasaṃyojanaṃ paṭicca bhavarāgasaṃyojanaṃ avijjāsaṃyojana’’nti
(paṭṭhā 3.4.1) vatvā ‘‘bhavarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana’’nti
(paṭṭhā. 3.4.1) ca evamāgatāhi yojanāhi mānassa aniyatabhāvo pakāsito.
Yadi hi māno niyato siyā, kāmarāgassa mānarahitā pavatti na siyā, tathā
bhavarāgassa. Evaṃ sati paṭṭhāne catukkhattuṃ kāmarāgena yojanā na siyā,
tikkhattuṃyeva siyā. Bhavarāgamūlikā ca na siyā. Evañca saṃyojanānaṃ
saṃyojanehi aṭṭhavidhena yojanā siyā, na dasavidhena. Dasavidhāva ca
dassitāti. Seyyādivasena uccato namanaṃ unnati.
Unnamanavaseneva saṃpaggaharaso.
Na vīriyaṃ viya taṃtaṃkiccasādhane abbhussahanavasena. Omānassāpi
attānaṃ avaṃ katvā gahaṇampi sampaggahaṇavasenevāti daṭṭhabbaṃ. Ketu
vuccati accuggatadhajo, idha pana ketu viyāti ketu, uḷāratamādibhāvo.
Taṃ ketubhāvasaṅkhātaṃ ketuṃ kāmetīti ketukamyaṃ, cittaṃ. Yassa
dhammassa vasena ketukamyaṃ, sā ketukamyatā.
‘‘Aha’’nti pavattanato mānassa diṭṭhisadisī pavattīti so diṭṭhiyā
saddhiṃ ekacittuppāde na pavattati, attasinehasannissayo cāti āha‘‘diṭṭhivippayuttalobhapadaṭṭhāno’’ti.
Etthāpi cāti ca-saddena
thinamiddhaṃ ākaḍḍhati.
485.Dussantīti
byāpajjanti. Caṇḍikkaṃ kujjhanaṃ.
Attano pavattiākāravasena,
virūpasaṃsappanakaaniṭṭharūpasamuṭṭhāpanavasena ca visappanaraso.
Kāyassavijjhattabhāvāpādanato attano
nissayadahanaraso. Dussanaṃ attano, parassa ca
upabhogaphalakālesu aniṭṭhattā visasaṃsaṭṭhapūtimuttaṃ
viya daṭṭhabboti sabbena sabbaṃ aggahetabbataṃ dasseti.
486. Yaṃ
parasampattīsu issākaraṇaṃ, sā issāti dassento āha ‘‘issāyanā
issā’’ti .Usūyanaṃ asahanaṃ. Tatthevāti
parasampattīsu eva. Abhiratipaṭipakkhabhūtaṃ issāya kiccaṃ, na
abhiratiyā abhāvamattanti āha ‘‘anabhiratirasā’’ti.
487.
Maccharayogena ‘‘maccharī’’ti pavattamānaṃ maccharisaddaṃ gahetvā āha‘‘maccharabhāvo
macchariya’’nti. Niruttinayena pana mā idaṃ acchariyaṃ aññesaṃ
hotu, mayhameva hotūti macchariyanti porāṇā. Taṃ macchariyaṃ vuccamānāni
lakkhaṇādīni pariyādāya tiṭṭhati. Saṅkocanapaccupaṭṭhānanti
attasampattīnaṃ parehi asādhāraṇabhāvakaraṇena saṅkocanapaccupaṭṭhānaṃ.
Kaṭukākāragati kaṭukañcukatā.
Attasampatti āvāsādi.
488.Kukatanti
ettha akatampi kukatameva. Evañhi vattāro honti ‘‘yaṃ mayā na kataṃ, taṃ
kukata’’nti. Tathā hi vakkhati ‘‘katākatānusocanarasa’’nti. Evaṃ
katākataṃ duccaritaṃ, sucaritañca kukataṃ, taṃ ārabbha vippaṭisāravasena
pavattaṃ pana cittaṃ taṃsahacaritatāya idha ‘‘kukata’’nti gahetvā ‘‘tassa
bhāvo kukkucca’’nti vuttanti daṭṭhabbaṃ. Pacchā anutāpanaṃ
vibādhanaṃ pacchānutāpo.
Yathāpavattassa katākatākāravisiṭṭhassa duccaritasucaritassa
anusocanavasena virūpaṃ paṭisaraṇaṃ vippaṭisāro.
Parāyattatāhetutāyadāsabyamiva
daṭṭhabbaṃ. Yathā hi dāsabye sati dāso parāyatto hoti, evaṃ
kukkucce sati taṃsamaṅgī. Na hi so attano dhammatāya kusale pavattituṃ
sakkoti. Atha vā katākatākusalakusalānusocane āyattatāya tadubhayavasena
kukkuccena taṃsamaṅgī hotīti taṃ dāsabyaṃ viya hotīti.
Aniyatesu issādīsu thinamiddhasambhavova cāti ca-saddaṃ
ānetvā sambandhitabbaṃ.
490.Pavattiṭṭhitimattoti khaṇaṭṭhitimatto.
‘‘Nivāte dīpaccīnaṃ ṭhiti viyā’’ti hi evaṃ vuttacittaṭṭhiti viya
santānaṭṭhitiyā paccayo bhavituṃ asamattho nicchayābhāvena asaṇṭhahanato
cetaso pavattipaccayamattatāya pavattiṭṭhitimatto. Tenāha ‘‘dubbalo
samādhī’’ti. Vigatā
cikicchāti cikicchituṃ dukkaratāya vuttaṃ, na sabbathā
vicikicchāya cikicchābhāvatoti tadatthamattaṃ dasseti. ‘‘Evaṃ nu kho,
nanu kho’’tiādinā saṃsappanavasena setīti saṃsayo.
Kampanarasāti nānārammaṇe cittassa kampanakiccā. Uddhaccañhi
attanā gahitākāre eva ṭhatvā
bhamatīti ekārammaṇasmiṃyeva vipphandanavasena pavattati. Vicikicchā
pana yadipi rūpādīsu ekasmiṃyeva ārammaṇe uppajjati, tathāpi ‘‘evaṃ nu
kho, nanu kho, idaṃ nu kho, aññaṃ nu kho’’ti aññaṃ gahetabbākāraṃ
apekkhatīti nānārammaṇe kampanaṃ hotīti. Anicchayaṃ dveḷhakaṃ
paccupaṭṭhapetīti anicchayapaccupaṭṭhānā.
Anekaṃsassa ārammaṇe nānāsabhāvassa gahaṇākārena paccupatiṭṭhatīti anekaṃsagāhapaccupaṭṭhānā.
491.Sattārammaṇattāti
sattapaññattiārammaṇattā. Nanu ca paññattiārammaṇāpi vipākā hontīti
codanaṃ sandhāyāha ‘‘ekantaparittārammaṇā
hi kāmāvacaravipākā’’ti. Viratiyopi
vipākesu na santīti etthāpi nanu kesuci vipākesu viratiyopi
santīti codanaṃ manasi katvā āha‘‘pañca
sikkhāpadā kusalāyevāti hi vutta’’nti, tena lokiyavipākesu
viratiyo na santīti dasseti.
Tesanti
rūpāvacarādivipākaviññāṇānaṃ. Janetabbajanakasambandhe hi idaṃ
sāmivacanaṃ.
492.Teti
te ahetukakiriyasaṅkhārā. Tattha kusalavipākamanodhātusampayuttehi
samānā ahetukakiriyamanodhātusampayuttā,
somanassasahagatasantīraṇasampayuttehi samānā hasituppādasampayuttā,
upekkhāsahagatasantīraṇasampayuttehi samānā voṭṭhabbanasampayuttāti
imamatthaṃ dassentena ‘‘kusala…pe…
samānā’’ti vatvā tato labbhamānaṃ visesaṃ dassetuṃ ‘‘manoviññāṇadhātudvaye
panā’’tiādi vuttaṃ.Vīriyasabbhāvato
balappatto samādhi hoti ‘‘vīriyantaṃ
bala’’nti katvā.
Samucchedaviratīhi eva
arahantānaṃ viramanakiccassa niṭṭhitattā kiriyacittesu viratiyo na
santīti āha ‘‘ṭhapetvā
viratiyo’’ti. Kāmāvacarasahetukakiriyasaṅkhārānaṃ
kāmāvacarakusalehi viratikato viseso atthi, mahaggatesu pana tādisopi
natthīti āha ‘‘sabbākārenapī’’ti,
dhammato, ārammaṇato, pavattiākāratoti sabbapakārenapīti attho.
Iti saṅkhārakkhandhe vitthārakathāmukhavaṇṇanā.
Atītādivibhāgakathāvaṇṇanā
Abhidhammantogadhampi suttantabhājanīyaṃ
suttantanayo eva, ekantaabhidhammanayo pana abhidhammabhājanīyanti āha ‘‘abhidhamme
padabhājanīyanayenā’’ti.
493. Bhagavatā
pana evaṃ khandhā vitthāritāti sambandho. Tasmā imāyapi pāḷiyā vasena
khandhānaṃ saṃvaṇṇanaṃ karissāmāti adhippāyo. Yaṃ
kiñcīti ettha yanti
sāmaññena aniyamadassanaṃ. Kiñcīti
pakārabhedaṃ āmasitvā aniyamadassanaṃ. Ubhayenāpi atītaṃ vā…pe… santike
vā appaṃ vā bahuṃ vā yādisaṃ vā tādisaṃ vā napuṃsakaniddesārahaṃ sabbaṃ
byāpetvā gaṇhātīti āha ‘‘anavasesapariyādāna’’nti.
Evaṃ pana aññesupi napuṃsakaniddesārahesu pasaṅgaṃ disvā tattha
adhippetatthaṃ aticca pavattanato atippasaṅgassa niyamanatthaṃ rūpanti
vuttanti dassento ‘‘rūpanti
atippasaṅganiyamana’’nti āha. Yaṃ
kiñcīti ca yaṃ-saddaṃ
ekaṃ padaṃ, sanipātaṃ kiṃ-saddañca
ekaṃ padanti gahetvā aniyamekatthadīpanato ‘‘padadvayenāpī’’ti
vuttaṃ. Assāti
rūpassa. Atītādinā
vibhāgaṃ ārabhati atītānāgatapaccuppannantiādinā.
494.Addhāsantatisamayakhaṇavasenāti
ettha cutipaṭisandhiparicchinne kāle addhā-saddo
vattatīti ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntiādisuttavasena (ma. ni.
1.18; saṃ. ni. 2.20) viññāyati. Tathā hi bhaddekarattasuttepi
‘‘atītaṃ nānvāgameyyā’’tiādinā (ma. ni. 3.272, 275, 276, 277)
addhāvaseneva atītādibhāvo vutto. ‘‘Tayome, bhikkhave,
addhā, katame tayo? Atīto addhā anāgato addhā paccuppanno addhā’’ti (dī.
ni. 3.305; itivu. 63) pana paramatthato paricchijjamāno addhā niruttipathasuttavasena
khaṇaparicchinno vutto. Tattha hi ‘‘yaṃ, bhikkhave, rūpaṃ jātaṃ…pe…
pātubhūtaṃ. Atthīti tassa saṅkhā’’ti (saṃ. ni. 3.62) vijjamānassa
paccuppannatā, tato pubbe, pacchā ca atītānāgatatā vuttā. Tadaññasuttesu
pana yebhuyyena cutipaṭisandhiparicchinno atītādiko addhā vuttoti so eva
idhāpi ‘‘addhāvasenā’’ti vutto.
Sītaṃ sītassa sabhāgo, tathā uṇhaṃ uṇhassa. Yaṃ pana sītaṃ, uṇhaṃ vā
sarīre sannipatitaṃ santānavasena
pavattamānaṃ anūnaṃ anadhikaṃ ekākāraṃ, taṃ eko utūti vuccatīti
sabhāgautuno anekattā eka-ggahaṇaṃ
kataṃ, evaṃ āhārepi.Ekavīthiekajavanasamuṭṭhānanti
pañcachaṭṭhadvāravasena vuttaṃ. Santatisamayakathā vipassakānaṃ
upakāratthāya aṭṭhakathāsu kathitā. Janako hetu, upathambhako paccayo,
tesaṃ uppādanaṃ, upatthambhanañca kiccaṃ. Yathā bījassa aṅkuruppādanaṃ,
pathavīādīnañca tadupatthambhanaṃ, kammassa kaṭattārūpavipākuppādanaṃ,
āhārādīnaṃ tadupatthambhanaṃ, evaṃ ekekassa kalāpassa, cittuppādassa ca
janakānaṃ kammānantarādipaccayabhūtānaṃ, upatthambhakānañca
sahajātapurejātapacchājātānaṃ kiccaṃ yathāsambhavaṃ yojetabbaṃ. Evaṃ
utuādīnaṃ sabhāgavisabhāgatāsambhavato taṃsamuṭṭhānānaṃ rūpānaṃ
santativasena atītādivibhāgo vutto, kammassa pana ekabhavanibbattakassa
sabhāgavisabhāgatā natthīti taṃsamuṭṭhānānaṃ rūpānaṃ santativasena
atītādivibhāgaṃ avatvā upatthambhakavaseneva vutto. Yadā pana
liṅgaparivattanaṃ hoti, tadā balavatā akusalena purisaliṅgaṃ
antaradhāyati, dubbalena kusalena itthiliṅgaṃ pātubhavati. Dubbalena ca
akusalena itthiliṅgaṃ antaradhāyati, balavatā kusalena purisaliṅgaṃ
pātubhavatīti kammasamuṭṭhānarūpānampi attheva visabhāgatāti tesampi
santativasena atītādivibhāgo sambhavati, so pana na sabbakālikoti na
gahito.
Taṃtaṃsamayanti
ekamuhuttādiko so so samayo etassāti taṃtaṃsamayaṃ, rūpaṃ,
taṃtaṃsamayavantanti attho.
Tatopubbeti tato
khaṇattayassa pariyāpattito pubbe. Anuppannattā anāgataṃ.
Pacchāti tato pacchā. Khaṇattayaṃ atikkantattā atītaṃ.
Yassa hetukiccaṃ, paccayakiccañca niṭṭhitattā atikkantaṃ, taṃ atītaṃ uppādakkhaṇe
hetukiccaṃ, uppannaphalattā niṭṭhitañcāti daṭṭhabbaṃ. Tīsupi khaṇesu
paccayakiccaṃ. Pathavīādīnaṃ sandhāraṇādikaṃ, phassādīnaṃ phusanādikañca
attano kiccaṃ sakiccaṃ, sakiccassa karaṇakkhaṇo sakiccakkhaṇo, saha
vā kiccena sakiccaṃ, yasmiṃ khaṇe sakiccaṃ rūpaṃ vā arūpaṃ vā hoti, so sakiccakkhaṇo, tasmiṃ
khaṇe paccuppannaṃ. Ettha ca khaṇādikathāyaṃ ‘‘tato
pubbe anāgataṃ, pacchā atīta’’nti vacanaṃ addhādīsu viya
bhedābhāvato nippariyāyaṃ. Addhādivasena hi aññeva dhammā atītā aññe
anāgatā aññe paccuppannā labbhanti, khaṇādivasena pana natthi dhammato
bhedo, kālato eva bhedo. Uppādato pubbe anāgato ,
khaṇattaye vattamāno, tato paraṃ atītoti nippariyāyā, addhāpaccuppannādi
viya kenaci pariyāyena atītamanāgatanti ca vattabbatābhāvato.
495. Heṭṭhā
vuttaṃ ajjhattikabāhirabhedaṃ sandhāya ‘‘vuttanayo
evā’’ti vatvā tena aparitussamānena yadipi tattha ajjhattameva
ajjhattikanti saddattho labbhati, tathāpi attheva
ajjhattaajjhattikasaddānaṃ, bahiddhābāhirasaddānañca aññamaññaṃ
atthabhedo. Tathā hi ajjhattikasaddo saparasantānikesu cakkhādīsu
rūpādīsu bāhirasaddo viya pavattati, ajjhattasaddo pana tassa tassa
sattassa sasantānikesveva cakkhurūpādīsu tato aññesu bahiddhāsaddo viya
pavattati. Tasmā tamatthaṃ dassetuṃ ‘‘apicā’’tiādi
vuttaṃ. Tattha idhāti
imasmiṃ suttantanaye. Niyakajjhattampi na pubbe vuttaajjhattikameva,
parapuggalikampi na pubbe vuttabāhiramevāti adhippāyo.
496.
Hīnapaṇītabhedo pariyāyato, nippariyāyato ca veditabboti sambandho. Tadevasudassīnaṃ
rūpaṃ. Yatthāti
yasmiṃ ārammaṇabhūte. Yaṃ ārammaṇaṃ katvā akusalavipākaviññāṇaṃ
uppajjati, taṃ
hīnaṃ aniṭṭhabhāvato.
Yaṃ kusalavipākaṃ,
taṃ paṇītaṃ iṭṭhabhāvato.
Yathā hi akusalavipāko sayaṃ aniṭṭho aniṭṭhe eva uppajjati, na iṭṭhe,
evaṃ kusalavipākopi sayaṃ iṭṭho iṭṭhe eva uppajjati, na aniṭṭhe. Tathā
hi vuttaṃaṭṭhakathāyaṃ –
‘‘Akusalakammajavasena aniṭṭhā
pañca kāmaguṇā vibhattā, kusalakammajaṃ pana aniṭṭhaṃ nāma natthi,
sabbaṃ iṭṭhameva. Kusalakammajavasena iṭṭhā pañca kāmaguṇā vibhattā.
Kusalakammajañhi aniṭṭhaṃ nāma natthi, sabbaṃ iṭṭhamevā’’ti (vibha.
aṭṭha. 6) ca.
Tattha manāpānipi kānici hatthirūpādīni akusalakammanibbattāni santi, na
pana tāni tesaṃyeva hatthiādīnaṃ sukhassa hetubhāvaṃ gacchanti. Tassa
tasseva hi sattassa attanā katena kusalena nibbattaṃ sukhassa paccayo
hoti, akusalena nibbattaṃ dukkhassa. Tasmā kammajānaṃ iṭṭhāniṭṭhatā
kammakārakasattassa vasena yojanārahā siyā. Tattha yaṃ vuttaṃ
‘‘kusalakammajaṃ aniṭṭhaṃ nāma natthī’’ti, na ca vuttaṃ
‘‘akusalakammajaṃ iṭṭhaṃ nāma natthī’’ti, tena akusalakammajampi
sobhanaṃ parasattānaṃ iṭṭhaṃ atthīti anuññātaṃ bhavissati,
kusalakammajaṃ pana sabbesaṃ iṭṭhamevāti.
Tiracchānagatānaṃ pana kesañci manussarūpaṃ amanāpaṃ, yato te disvāva
palāyanti, manussā ca devatārūpaṃ passitvā bhāyanti, tesampi
vipākaviññāṇaṃ taṃ rūpaṃ ārabbha kusalavipākameva uppajjati, tādisassa
pana puññassa abhāvā na tesaṃ tattha abhirati hoti. Kusalakammajassa
pana aniṭṭhassa abhāvo viya akusalakammajassa ca iṭṭhassa abhāvo
vattabbo. Hatthiādīnampi hi akusalakammajaṃ manussānaṃ
akusalavipākasseva ārammaṇaṃ, kusalakammajaṃ pana pavatte samuṭṭhitaṃ
kusalavipākassa. Iṭṭhārammaṇena pana vomissakattā appakaṃ
akusalakammajaṃ bahulaṃ akusalavipākuppattiyā kāraṇaṃ na bhavissatīti
sakkā viññātuṃ, vipākaṃ pana na sakkā vañcetunti vipākavasena
iṭṭhāniṭṭhārammaṇavavatthānaṃ suṭṭhu yujjati. Yaṃ pana vuttaṃ ‘‘aniṭṭhā
pañca kāmaguṇā’’ti, taṃ rūpādibhāvasāmaññato kāmaguṇasadisatāya
taṃsadisesu tabbohārena vuttaṃ. Iṭṭhāneva hi rūpādīni ‘‘kāmaguṇā’’ti
pāḷiyaṃ (ma. ni. 1.164-165, 177-178, 287; 2.155, 280; 3.57, 190; saṃ.
ni. 5.30) vuttāni. Kāmaguṇavisabhāgā vā rūpādayo ‘‘kāmaguṇā’’ti vuttā
asive sivoti vohāro viya, sabbāni vā iṭṭhāniṭṭhāni rūpādīni
taṇhāvatthubhāvato kāmaguṇā eva. Vuttañhi ‘‘rūpā loke piyarūpaṃ
sātarūpa’’ntiādi (dī. ni. 2.400; ma. ni. 1.133). Atisayena pana
kamanīyattā suttesukāmaguṇāti
iṭṭharūpādīni vuttāni.
Vuttanayamevāti abhidesena
lakkhaṇato dūrasantikaṃ dassitanti āha ‘‘okāsatopettha
upādāyupādāya dūrasantikatā veditabbā’’ti. Tattha kittakato
paṭṭhāya rūpaṃ okāsavasena santike nāma, kittakato pana paṭṭhāya dūre
nāma? Pakatikathāya kathentānaṃ dvādasa hatthā savanūpacāro nāma, tassa
orato santike, parato dūre. Tattha sukhumarūpaṃ dūre hontaṃ lakkhaṇatopi
okāsatopi dūre hoti, santike hontaṃ pana okāsatova santike hoti, na
lakkhaṇato. Oḷārikarūpaṃ santike hontaṃ lakkhaṇatopi okāsatopi santike
hoti, dūre hontaṃ okāsatova hoti, na lakkhaṇato. ‘‘Upādāyupādāyā’’ti
pana vuttattā attano rūpaṃ santike nāma, antokucchigatassāpi parassa
dūre. Antokucchigatassa santike, bahi ṭhitassa dūreti evaṃ
antogabbhapamukhapariveṇasaṅghārāmasīmāgāmakhettajanapadarajjasamuddacakkavāḷesu
tadantogatabahigatānaṃ vasena dūrasantikatā veditabbā.
497.Tadekajjhanti
taṃ ekajjhaṃ ekato. Abhisaṃyūhitvāti
saṃharitvā, samūhaṃ vā katvā. Abhisaṅkhipitvāti
saṅkhipitvā saṅkhepaṃ katvā. ‘‘Sabbampi
rūpaṃ…pe… dassitaṃ hotī’’ti iminā rūpakhandhasaddānaṃ
samānādhikaraṇasamāsabhāvaṃ dasseti. Tenevāha ‘‘na
hi rūpato añño rūpakkhandho nāma atthī’’ti.
498.
Rāsibhāvūpagamanena vedanākkhandhādayoti dassitā hontīti ānetvā
sambandhitabbaṃ.
Santativasena,
khaṇādivasena cāti ettha addhāsamayavasena atītādivibhāgassa
avacanaṃ sukhādivasena bhinnāya atītādibhāvavacanato. Na hi sukhā eva
addhāvasena, samayavasena ca atītādikā hoti, tathā dukkhā eva,
adukkhamasukhā eva ca kāyikacetasikādibhāvena bhinnā, tena
vedanāsamudāyo addhāsamayavasena atītādibhāvena vattabbataṃ arahati
samudāyassa tehi paricchinditabbattā, vedanekadesā pana gayhamānā
santatikhaṇehi paricchedaṃ arahanti tathā paricchinditvā gahetabbato.
Ekasantatiyaṃ pana sukhādīsu anekabhedabhinnesu yo bhedo
paricchinditabbabhāvena gahito, tassa ekappakārassapākaṭassa
paricchedikā taṃsahitadvārālambanappavattā, avicchedena
taduppādakekavidhavisayasamāyogappavattā ca santati bhavituṃ arahatīti
tassā bhedantaraṃ anāmasitvā paricchedakabhāvena gahaṇaṃ kataṃ,
lahuparivattino vā arūpadhammā parivattaneneva paricchedena
paricchindanaṃ arahantīti santatikhaṇavaseneva paricchedo vutto.
Ekavidhavisayasamāyogappavattā divasampi buddharūpaṃ passantassa,
dhammaṃ suṇantassa pavattasaddhādisahitavedanā paccuppannā.
‘‘Pubbantāparantamajjhattagatā’’ti etena hetupaccayakiccavasena
vuttanayaṃ dasseti.
499.
Sabyāpārasaussāhasavipākatā kusalādīhi tīhipi sādhāraṇāti asādhāraṇameva
dassetuṃ‘‘sāvajjakiriyahetuto’’tiādi
vuttaṃ. Tattha sāvajjakiriyahetutoti
pāṇātipātādigārayhakiriyānimittato. Kilesasantāpabhāvatoti
kilesapariḷāhena sadarathabhāvato .
Vūpasantasabhāvāya kusalāya vedanāya oḷārikā.
Sabyāpāratoti saīhato. Tena yathā pavattamānāyassā vipākena
bhavitabbaṃ, tathā pavattiṃ vadanto vipākuppādanayogyatamāha. Saussāhatoti
sasattito, tena vipākuppādanasamatthataṃ.Savipākatoti
vipākasabbhāvato, tena paccayantarasamavāyenassā vipākanibbattanaṃ.
Tīhipi padehi vipākadhammataṃyeva dasseti. Kāyakammādibyāpārasabbhāvato
vā sabyāpārato,javanussāhavasena saussāhato, vipākuppādanasamatthatāvasena savipākatoti
evamettha attho veditabbo. Vipākaṃ anuppādentīpi kiriyā kusalā viya
sabyāpārā, saussāhā eva ca hotīti tadubhayaṃ anāmasitvā
kiriyābyākatavāre ‘‘savipākato’’ icceva vuttaṃ. Sabyābajjhatoti
kilesadukkhena sadukkhato. Vuttavipariyāyatoti
anavajjakiriyahetuto, kilesasantāpābhāvato, abyābajjhato ca
vūpasantavuttīti evaṃ akusalāya vuttavipallāsato. Yathāyoganti
yogānurūpaṃ. Tīsu kāraṇesu yaṃ yaṃ yassā yassā yujjati, tadanurūpanti
attho. Kusalākusalavedanāhi vipākabyākatāya tīhipi kāraṇehi oḷārikā.
Kiriyābyākatāya savipākato savipākatāvisiṭṭhasabyāpārasaussāhato vāti. Vuttapariyāyenāti
vipākabyākatā abyāpārato ,
anussāhato, avipākato ca tāhi kusalākusalavedanāhi sukhumā.
Kiriyābyākatā avipākato, avipākatāvisiṭṭhasabyāpārasaussāhato vāti evaṃ
kusalākusalāya vuttavipallāsena. Kammavegakkhittā hi kammapaṭibimbabhūtā
ca kāyakammādibyāpāravirahato nirussāhā vipākā. Saussāhā ca kiriyā
avipākadhammā. Savipākadhammā hi sagabbhā viya oḷārikāti.
500.Nirassādatoti
assādābhāvato sukhapaṭikkhepato. Savipphāratoti
saparipphandato, anupasantatoti attho. Abhibhavanatoti
ajjhottharaṇato. Sukhāya majjhattatā natthi, upekkhāya sātatā.
Santatādayo pana sabbattha sukhupekkhāsu labbhantīti ‘‘yathāyoga’’nti
vuttaṃ. Pākaṭatoti
sukhito dukkhitoti disvāpi jānitabbattā vibhūtabhāvato. Sā adukkhamasukhā
vedanā.
501.Asamāpannasamāpanna-ggahaṇena
cettha bhūmivasenāpi vedanānaṃ oḷārikasukhumatā vuttāti veditabbā. Itarā samāpannassa
vedanā.
Oghaniyatoti oghehi
ārammaṇaṃ katvā atikkamitabbato. Tathā yoganiyato,
ganthaniyato cāti etthāpi ganthova ganthanaṃ, tassa hitaṃ
ārammaṇabhāvena sambandhanatoti ganthaniyaṃ.
Evaṃ nīvaraṇiyaṃ,
upādāniyañca veditabbaṃ.
Saṃkilese niyuttā, saṃkilesaṃ vā arahantīti saṃkilesikā.
Sā anāsavā.
502.Tatthāti
yathāvuttāya oḷārikasukhumatāya. Sambhedoti
saṅkaro. ‘‘Oḷārikā, sukhumā’’ti ca vuttānampi jātiādivasena puna
sukhumoḷārikabhāvāpattidoso yathā na hoti, tathāpariharitabbo.
Jātivasena sukhumāya vedanāya sabhāvapuggalalokiyavasena oḷārikataṃ
pāḷivasena dassetuṃ ‘‘vuttañheta’’ntiādi
vuttaṃ. Evaṃ
sukhādayopīti ettha akusalā vedanājātivasena
oḷārikā, sabhāvavasena sukhumā. Kusalajjhānasahagatā sukhā vedanā
jātivasena oḷārikā, samāpannassa vedanāti katvā puggalavasena sukhumāti
evamādinā yojetabbā. ‘‘Na
parāmasitabbo’’ti etena jātiādayo cattāro
koṭṭhāsā aññamaññaṃ avomissakā eva gahetabbā. Evaṃ sambhedassa parihāro,
na aññathāti dasseti. Yathā abyākatamukhena, evaṃ kusalākusalamukhenapi,
yathā ca jātimukhena, evaṃ sabhāvādimukhenapi dassetabbanti imamatthaṃ ‘‘esa
nayo sabbatthā’’ti atidisati.
Idāni jātiādikoṭṭhāsesupi mitho akusalādīnaṃ upādāyupādāya
oḷārikasukhumataṃ dassetuṃ‘‘apicā’’tiādi
āraddhaṃ. ‘‘Nissayadahanato’’ti
iminā dosasahagatāya pākaṭaṃ kurūrappavattiṃ dasseti. Niyatāti
micchattaniyāmena niyatā, ānantariyabhāvappattā
kappatiṭṭhanakavipākatāya kappaṭṭhitikā devadattādīnaṃ
viya. Asaṅkhārikāsabhāvatikhiṇatāya oḷārikā.
Diṭṭhisampayuttā mahāsāvajjatāya oḷārikā.
Sāpidiṭṭhisampayuttā niyatā
oḷārikā, tato kappaṭṭhitikā, tato asaṅkhārikāti
tividhāpi heṭṭhā vuttanayattā ekajjhaṃ vuttā visuṃ visuṃyeva yojetabbā.
Tenāha ‘‘itarā
sukhumā’’ti.Avisesenāti
dosasahagatā, lobhasahagatāti abhedena. Akusalā
bahuvipākā dosussannatāyaoḷārikā.
Tathā kusalā
appavipākā. Mandadosattā akusalā appavipākā
sukhumā. Tathākusalā
bahuvipākā.
Oḷārikasukhumanikantivatthubhāvato kāmāvacarādīnaṃ oḷārikasukhumatā,
lokuttarā pana ekantasukhumāva. Tatthāpi ca vibhāgaṃ parato vakkhati. Bhāvanāmayāpīti
bhāvanāmayāya bhedanena dānasīlamayānampi
bhedanaṃ nayato dassitanti veditabbaṃ. Bhāvanāya paguṇabalavakālādīsu
kadāci ñāṇavippayuttacittenapi manasikāro hotīti vuttaṃ‘‘bhāvanāmayāpi
duhetukā’’ti. Taṃtaṃbhūmivipākakiriyāvedanāsūti
ettha ‘‘kāmāvacaravipākā oḷārikā, rūpāvacarā sukhumā’’tiādinā yāva
arahattaphalā netabbaṃ. ‘‘Kāmāvacarakiriyā oḷārikā, rūpāvacarakiriyā
sukhumā’’tiādinā kāmāvacarā ca ‘‘dānākārappavattā oḷārikā,
sīlākārappavattā sukhumā’’tiādinā yāva nevasaññānāsaññāyatanā netabbaṃ.
Yathā ca jātikoṭṭhāse ayaṃ vibhāgo, evaṃ sabhāvakoṭṭhāsādīsupīti
dassetuṃ ‘‘dukkhādī’’tiādi
vuttaṃ.
Sabbo cāyaṃ vibhāgo
lakkhaṇasannissito vuttoti katvā āha ‘‘okāsavasena
cāpī’’tiādi.Sukhāpīti pi-saddena
adukkhamasukhaṃ sampiṇḍeti. Sabbatthāti
sabbāsu bhūmīsu.Yathānurūpanti
yā yā vedanā yattha yattha labbhati, tadanurūpaṃ. Vatthuvasenāti
yaṃ vatthuṃ ārabbha vedanā pavattati, tassa vasenāpi. Hīnavatthukāti
hīnaṃ vatthuṃ ārammaṇaṃ katvā kaṅgubhattaṃ bhuñjantassa vedanā
hīnavatthukatāya oḷārikā.
Sālimaṃsodanaṃ bhuñjantassa paṇītavatthukatāya sukhumāti.
503.Ādinā
nayenāti sabbaṃ pāḷigatiṃ āmasati. Jātiādivasena
asamānakoṭṭhāsatāvisabhāgatā.
Dukkhavipākatādivasena asadisakiccatā asaṃsaṭṭhatā, na
asampayogo. Yadi siyā, dūravipariyāyena santikaṃ hotīti saṃsaṭṭhatā
santikatā āpajjati, na ca vedanāya vedanāsampayogo atthi.
Santikapadavaṇṇanāya ca ‘‘sabhāgato ca sarikkhato cā’’ti vakkhatīti
vuttanayeneva attho veditabbo. Asadisasabhāvatā asarikkhatā.
Sabbavāresūti oḷārikasukhumabhede vuttanayānusārena vattabbesu
sabbesu vāresu. Jātiādivasena samānakoṭṭhāsatā sabhāgatā, dukkhavipākatādivasena
pana sadisasabhāvatā sarikkhatā.
Tenāha ‘‘akusalā
pana…pe… santike’’ti.
Iti vedanākkhandhassa atītādivibhāge vitthārakathāmukhavaṇṇanā.
Kamādivinicchayakathāvaṇṇanā
504.Etanti evaṃ
atītādivibhāge vitthārakathāmukhaṃ. Ñāṇabhedatthanti
nānappakāraṃ ñāṇappabhedatthaṃ. Kamatoti
desanākkamato, yena kāraṇenāyaṃ desanākkamo kato, tatoti attho. Visesatoti
bhedato, khandhupādānakkhandhavibhāgatoti attho. Anūnādhikatoti
pañcabhāvato. Upamātoti
upamāhi upametabbato. Daṭṭhabbato
dvidhāti dvīhi ākārehi ñāṇena passitabbato. Passantassatthasiddhitoti yathā
passantassa yathādhippetatthanipphattito. Vibhāvināti
paññavatā.
Uppattikkamoti
yathāpaccayaṃ uppajjantānaṃ uppajjanapaṭipāṭi.
‘‘Dassanenapahātabbā’’tiādinā (dha. sa. tikamātikā 8, 9) paṭhamaṃ
pahātabbā paṭhamaṃ vuttā, dutiyaṃ pahātabbā dutiyaṃ vuttāti ayaṃ pahānakkamo.
Sīlavisuddhiṃ paṭipajja cittavisuddhi paṭipajjitabbā, tathā tato
parāpīti āha ‘‘sīlavisuddhi…pe…
paṭipattikkamo’’ti, anupubbapaṇītā bhūmiyo anupubbena
vavatthitāti ayaṃ bhūmikkamo.
‘‘Cattāro satipaṭṭhānā’’tiādiko (vibha. 355) ekakkhaṇepi
satipaṭṭhānādisambhavato desanākkamo ca.
Dānakathādayo anupubbukkaṃsato kathitā, uppattiādivavatthānābhāvato pana
dānādīnaṃ idha desanākkamavacanaṃ. Uppattiādivavatthānahetukatāya hi
‘‘paṭhamaṃ kalalaṃ hotī’’tiādikā (saṃ. ni. 1.235; kathā. 692) desanāpi
samānā uppattiādikamabhāveneva vuttā. Yathāvuttavavatthānābhāvena pana
anekesaṃ vacanānaṃ sahapavattiyā asambhavato yena kenaci pubbāpariyena
desetabbatāya tena tena adhippāyena desanāmattasseva kamodesanākkamo daṭṭhabbo. Pubbāpariyavavatthānenāti
paṭhamaṃ rūpakkhandho, tato vedanākkhandhoti