TĂNG CHI BỘ KINH

Aṅguttaranikāya (aṭṭhakathā)

Pańcaka-chakka-sattakanipāta-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Pańcakanipāta-aṭṭhakathā

1. Paṭhamapaṇṇāsakaṃ

1. Sekhabalavaggo

1. Saṃkhittasuttavaṇṇanā

1. Pańcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu assaddhiye na kampatīti saddhābalaṃ. Ahirike na kampatīti hirībalaṃ. Anottappe na kampatīti ottappabalaṃ. Kosajje na kampatīti vīriyabalaṃ. Avijjāya na kampatīti pańńābalaṃ. Tasmāti yasmā imāni sattannaṃ sekhānaṃ balāni, tasmā.

2. Vitthatasuttavaṇṇanā

2. Dutiye kāyaduccaritenātiādīsu upayogatthe karaṇavacanaṃ, hirīyitabbāni kāyaduccaritādīni hirīyati jigucchatīti attho. Ottappaniddese hetvatthe karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho.

Āraddhavīriyoti paggahitavīriyo anosakkitamānaso. Pahānāyāti pahānatthāya. Upasampadāyāti paṭilābhatthāya. Thāmavāti vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuro kusalesu dhammesūti kusalesu dhammesu anoropitadhuro anosakkitavīriyo.

Udayatthagāminiyāti pańcannaṃ khandhānaṃ udayavayagāminiyā udayańca vayańca paṭivijjhituṃ samatthāya. Pańńāyasamannāgatoti vipassanāpańńāya ceva maggapańńāya ca samaṅgibhūto. Ariyāyāti vikkhambhanavasena ca samucchedavasena ca kilesehi ārakā ṭhitāya parisuddhāya. Nibbedhikāyāti sā ca abhinivijjhanato nibbedhikāti vuccati, tāya samannāgatoti attho. Tattha maggapańńā samucchedavasena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikā, vipassanāpańńā tadaṅgavasena nibbedhikā, maggapańńāya paṭilābhasaṃvattanato tabbipassanā nibbedhikāti vattuṃ vaṭṭati. Sammā dukkhakkhayagāminiyāti idhāpi maggapańńā sammā hetunā nayena vaṭṭadukkhańca kilesadukkhańca khepayamānā gacchatīti sammā dukkhakkhayagāminī nāma, vipassanāpańńā tadaṅgavasena vaṭṭadukkhańca kilesadukkhańca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā maggapańńāya paṭilābhāya saṃvattanatopesā dukkhakkhayagāminīti veditabbā. Iti imasmiṃ sutte pańca balāni missakāneva kathitāni, tathā pańcame.

6. Samāpattisuttavaṇṇanā

6. Chaṭṭhe akusalassa samāpattīti akusaladhammassa samāpajjanā, tena saddhiṃ samaṅgibhāvoti attho. Pariyuṭṭhāya tiṭṭhatīti pariyonandhitvā tiṭṭhati.

7. Kāmasuttavaṇṇanā

7. Sattame kāmesu laḷitāti vatthukāmakilesakāmesu laḷitā abhiratā. Asitabyābhaṅginti tiṇalāyanaasitańceva tiṇavahanakājańca. Kulaputtoti ācārakulaputto. Ohāyāti pahāya. Alaṃvacanāyāti yuttaṃ vacanāya. Labbhāti sulabhā sakkā labhituṃ. Hīnā kāmāti pańcannaṃ nīcakulānaṃ kāmā. Majjhimā kāmāti majjhimasattānaṃ kāmā. Paṇītā kāmāti rājarājamahāmattānaṃ kāmā. Kāmātveva saṅkhaṃ gacchantīti kāmanavasena kāmetabbavasena ca kāmāicceva saṅkhaṃ gacchanti. Vuddho hotīti mahallako hoti. Alaṃpańńoti yuttapańńo. Attaguttoti attanāva gutto rakkhito, attānaṃ vā gopetuṃ rakkhituṃ samattho. Nālaṃ pamādāyāti na yutto pamajjituṃ. Saddhāya akataṃ hotīti yaṃ saddhāya kusalesu dhammesu kātuṃ yuttaṃ, taṃ na kataṃ hoti. Sesapadesupi eseva nayo. Anapekkho dānāhaṃ, bhikkhave, tasmiṃ bhikkhusmiṃ homīti evaṃ saddhādīhi kātabbaṃ katvāva sotāpattiphale patiṭṭhite tasmiṃ puggale anapekkho homīti dasseti. Imasmiṃ sutte sotāpattimaggo kathito.

8. Cavanasuttavaṇṇanā

8. Aṭṭhame saddhammeti sāsanasaddhamme. Assaddhoti okappanasaddhāya ca pakkhandanasaddhāya cāti dvīhipi saddhāhi virahito. Cavati nappatiṭṭhātīti imasmiṃ sāsane guṇehi cavati, patiṭṭhātuṃ na sakkoti. Iti imasmiṃ sutte appatiṭṭhānańca patiṭṭhānańca kathitaṃ.

9. Paṭhamaagāravasuttavaṇṇanā

9. Navame nāssa gāravoti agāravo. Nāssa patissoti appatisso, ajeṭṭhako anīcavutti. Sesamettha purimasadisameva.

10. Dutiyaagāravasuttavaṇṇanā

10. Dasame abhabboti abhājanaṃ. Vuddhinti vaḍḍhiṃ. Virūḷhinti virūḷhamūlatāya niccalabhāvaṃ. Vepullanti mahantabhāvaṃ. Sesaṃ sabbattha uttānamevāti.

Sekhabalavaggo paṭhamo.

 

 

2. Balavaggo

1. Ananussutasuttavaṇṇanā

11. Dutiyassa paṭhame pubbāhaṃ, bhikkhave, ananussutesu dhammesūti ahaṃ, bhikkhave, pubbe ananussutesu catūsu saccadhammesu. Abhińńāvosānapāramippatto paṭijānāmīti catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa karaṇena abhijānitvā vosānapāramiṃ sabbesaṃ kiccānaṃ niṭṭhitattā katakiccabhāvaṃ pāraṃ patto paṭijānāmīti mahābodhipallaṅke attano āgamanīyaguṇaṃ dasseti. Tathāgatassāti aṭṭhahi kāraṇehi tathāgatassa. Tathāgatabalānīti yathā tehi gantabbaṃ, tatheva gatāni pavattāni ńāṇabalāni. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ. Sīhanādanti abhītanādaṃ. Brahmacakkanti seṭṭhacakkaṃ. Pavattetīti katheti.

2. Kūṭasuttavaṇṇanā

12. Dutiye sekhabalānīti sekhānaṃ ńāṇabalāni. Agganti uttamaṃ. Sesabalāni gopānasiyo kūṭaṃ viya saṅgaṇhātīti saṅgāhikaṃ. Tāneva balāni saṃhatāni karotīti saṅghātaniyaṃ.

3. Saṃkhittasuttavaṇṇanā

13. Tatiye tattha muṭṭhassacce na kampatīti satibalaṃ. Uddhacce na kampatīti samādhibalaṃ.

4. Vitthatasuttavaṇṇanā

14. Catutthe satinepakkenāti ettha nepakkaṃ vuccati pańńā, sā satiyā upakārakabhāvena gahitā.

5. Daṭṭhabbasuttavaṇṇanā

15. Pańcame savisayasmiṃyeva lokiyalokuttaradhamme kathetuṃ kattha ca, bhikkhave, saddhābalaṃ daṭṭhabbantiādimāha. Yathā hi cattāro seṭṭhiputtā, rājāti rājapańcamesu sahāyesu ‘‘nakkhattaṃ kīḷissāmā’’ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti gehe vicāreti. Dutiyatatiyacatutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti gehe vicāreti. Atha sabbapacchā rańńo gehaṃ gatakāle kińcāpi rājā sabbattha issaro, imasmiṃ pana kāle attano geheyeva ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti vicāreti, evamevaṃ saddhāpańcamesu balesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhābalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahalakkhaṇaṃ vīriyabalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ , sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satibalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhibalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rańńo gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ pańńābalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni hontīti evamidha pańca balāni missakāni kathitāni. Chaṭṭhaṃ uttānatthameva. Evaṃ purimavagge ca idha ca aṭṭhasu suttesu sekhabalāneva kathitāni. Karaṇḍakolavāsī mahādattatthero panāha – ‘‘heṭṭhā catūsu suttesu sekhabalāni kathitāni, upari catūsu asekhabalānī’’ti.

7. Paṭhamahitasuttavaṇṇanā

17. Sattame sīlādayo missakāva kathitā. Vimuttīti arahattaphalavimuttiyeva. Vimuttińāṇadassanaṃpaccavekkhaṇańāṇaṃ, taṃ lokiyameva.

8-10. Dutiyahitasuttādivaṇṇanā

18-20. Aṭṭhame dussīlo bahussuto kathito, navame appassuto dussīlo, dasame bahussuto khīṇāsavoti.

Balavaggo dutiyo.

 

3. Pańcaṅgikavaggo

1. Paṭhamaagāravasuttavaṇṇanā

21. Tatiyassa paṭhame asabhāgavuttikoti asabhāgāya visadisāya jīvitavuttiyā samannāgato . Ābhisamācārikaṃ dhammanti uttamasamācārabhūtaṃ vattavasena pańńattasīlaṃ. Sekhaṃ dhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni. Sammādiṭṭhinti vipassanāsammādiṭṭhiṃ. Sammāsamādhinti maggasamādhińceva phalasamādhińca. Imasmiṃ sutte sīlādīni missakāni kathitāni.

2. Dutiyaagāravasuttavaṇṇanā

22. Dutiye sīlakkhandhanti sīlarāsiṃ. Sesadvayepi eseva nayo. Ime pana tayopi khandhā missakāva kathitāti.

3. Upakkilesasuttavaṇṇanā

23. Tatiye na ca pabhassaranti na ca pabhāvantaṃ. Pabhaṅgu cāti pabhijjanasabhāvaṃ. Ayoti kāḷalohaṃ. Lohanti ṭhapetvā idha vuttāni cattāri avasesaṃ lohaṃ. Sajjhanti rajataṃ. Cittassāti cātubhūmakakusalacittassa. Tebhūmakassa tāva upakkilesā hontu, lokuttarassa kathaṃ hontīti? Uppajjituṃ appadānena. Yadaggena hi uppajjituṃ na denti, tadaggeneva te lokiyassapi lokuttarassapi upakkilesā nāma honti. Pabhaṅgu cāti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena bhijjanasabhāvaṃ. Sammāsamādhiyati āsavānaṃ khayāyāti āsavānaṃ khayasaṅkhātassa arahattassa atthāya hetunā kāraṇena samādhiyati. Ettāvatā cittaṃ visodhetvā arahatte patiṭṭhitaṃ khīṇāsavaṃ dasseti. Idānissa abhińńāpaṭivedhaṃ dassento yassa yassa cātiādimāha. Taṃ uttānatthamevāti.

4. Dussīlasuttavaṇṇanā

24. Catutthe hatūpanisoti hataupanissayo hatakāraṇo. Yathābhūtańāṇadassananti nāmarūpaparicchedańāṇaṃ ādiṃ katvā taruṇavipassanā. Nibbidāvirāgoti nibbidā ca virāgo ca . Tattha nibbidā balavavipassanā, virāgo maggo. Vimuttińāṇadassananti phalavimutti ca paccavekkhaṇańāṇańca.

5. Anuggahitasuttavaṇṇanā

25. Pańcame sammādiṭṭhīti vipassanāsammādiṭṭhi. Cetovimuttiphalātiādīsu cetovimuttīti maggaphalasamādhi. Pańńāvimuttīti phalańāṇaṃ. Sīlānuggahitāti sīlena anuggahitā anurakkhitā. Sutānuggahitāti bāhusaccena anuggahitā. Sākacchānuggahitāti dhammasākacchāya anuggahitā. Samathānuggahitāti cittekaggatāya anuggahitā.

Imassa panatthassa āvibhāvatthaṃ madhurambabījaṃ ropetvā samantā mariyādaṃ bandhitvā kālānukālaṃ udakaṃ āsińcitvā kālānukālaṃ mūlāni sodhetvā kālānukālaṃ patitapāṇake hāretvā kālānukālaṃ makkaṭajālaṃ luńcitvā ambaṃ paṭijagganto puriso dassetabbo. Tassa hi purisassa madhurambabījaropanaṃ viya vipassanāsammādiṭṭhi daṭṭhabbā, mariyādabandhanaṃ viya sīlena anuggaṇhanaṃ, udakāsecanaṃ viya sutena anuggaṇhanaṃ, mūlaparisodhanaṃ viya sākacchāya anuggaṇhanaṃ, pāṇakaharaṇaṃ viya jhānavipassanāpāripanthikasodhanavasena samathānuggaṇhanaṃ, makkaṭajālaluńcanaṃ viya balavavipassanānuggaṇhanaṃ, evaṃ anuggahitassa rukkhassa khippameva vaḍḍhitvā phalappadānaṃ viya imehi sīlādīhi anuggahitāya mūlasammādiṭṭhiyā khippameva maggavasena vaḍḍhitvā cetovimuttipańńāvimuttiphalappadānaṃ veditabbaṃ.

6. Vimuttāyatanasuttavaṇṇanā

26. Chaṭṭhe vimuttāyatanānīti vimuccanakāraṇāni. Yatthāti yesu vimuttāyatanesu. Satthā dhammaṃ desetīti catusaccadhammaṃ deseti. Atthapaṭisaṃvedinoti pāḷiatthaṃ jānantassa. Dhammapaṭisaṃvedinoti pāḷiṃ jānantassa. Pāmojjanti taruṇapīti. Pītīti tuṭṭhākārabhūtā balavapīti. Kāyoti nāmakāyo. Passambhatīti paṭippassambhati. Sukhaṃ vedetīti sukhaṃ paṭilabhati. Cittaṃ samādhiyatīti arahattaphalasamādhinā samādhiyati. Ayańhi taṃ dhammaṃ suṇanto āgatāgataṭṭhāne jhānavipassanāmaggaphalāni jānāti, tassa evaṃ jānato pīti uppajjati. So tassā pītiyā antarā osakkituṃ na dento upacārakammaṭṭhāniko hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Taṃ sandhāya vuttaṃ – ‘‘cittaṃ samādhiyatī’’ti. Sesesupi eseva nayo. Ayaṃ pana viseso – samādhinimittanti aṭṭhatiṃsāya ārammaṇesu ańńataro samādhiyeva samādhinimittaṃ. Suggahitaṃhotītiādisu ācariyassa santike kammaṭṭhānaṃ uggaṇhantena suṭṭhu gahitaṃ hoti suṭṭhu manasikataṃ suṭṭhu upadhāritaṃ. Suppaṭividdhaṃ pańńāyāti pańńāya suṭṭhu paccakkhaṃ kataṃ. Tasmiṃ dhammeti tasmiṃ kammaṭṭhānapāḷidhamme. Iti imasmiṃ sutte pańcapi vimuttāyatanāni arahattaṃ pāpetvā kathitānīti.

7. Samādhisuttavaṇṇanā

27. Sattame appamāṇanti pamāṇakaradhammarahitaṃ lokuttaraṃ. Nipakā patissatāti nepakkena ca satiyā ca samannāgatā hutvā. Pańca ńāṇānīti pańca paccavekkhaṇańāṇāni. Paccattańńeva uppajjantīti attaniyeva uppajjanti. Ayaṃ samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto. Maggasamādhītipi vadantiyeva. So hi appitappitakkhaṇe sukhattā paccuppannasukho, purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko, kilesehi ārakattā ariyo,kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo, atappaniyaṭṭhena paṇīto. Kilesappaṭippassaddhiyā laddhattā kilesappaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhaladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhakilesena vā arahatā laddhattāpi paṭippassaddhaladdho, ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayhavāritagato. Taṃ samādhiṃ samāpajjanto tato vā vuṭṭhahanto sativepullappattattā satova samāpajjati, satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati, sato vuṭṭhahati. Tasmā yadettha ‘‘ayaṃ samādhi paccuppannasukho ceva āyatińca sukhavipāko cā’’ti evaṃ paccavekkhamānassa paccattaṃyeva aparappaccayańāṇaṃ uppajjati, taṃ ekaṃ ńāṇaṃ. Eseva nayo sesesu. Evaṃ imāni pańca ńāṇāni paccattańńeva uppajjantīti.

8. Pańcaṅgikasuttavaṇṇanā

28. Aṭṭhame ariyassāti vikkhambhanavasena pahīnakilesehi ārakā ṭhitassa. Bhāvanaṃ desessāmīti brūhanaṃ vaḍḍhanaṃ pakāsayissāmi. Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati. Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa kińci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭaṃ nāma na hoti.

Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuńceva yojetuńca sannetuńca. Kaṃsathāleti yena kenaci lohena katabhājane. Mattikābhājanaṃ pana thiraṃ na hoti, sannentassa bhijjati. Tasmā taṃ na dassesi. Paripphosakaṃparipphosakanti sińcitvā sińcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇahatthena pamāṇayuttaṃ udakaṃ sińcitvā sińcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena pariggahitā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva udakasinehena phuṭāti attho. Na ca pagghariṇīti na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi aṅgulīhi gahetuṃ ovaṭṭikāyapi kātunti attho.

Dutiyajjhānasukhaupamāyaṃ ubbhidodakoti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanaudako, antoyeva pana uppajjanaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālena kālanti kāle kāle, anvaḍḍhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Nānuppaveccheyyāti nappaveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītā vāridhārā taṃ rahadaṃ pūrayamānā ubbhijjitvā. Heṭṭhā uggacchanaudakańhi uggantvā bhijjantaṃ udakaṃ khobheti, catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti. Vuṭṭhiudakaṃ dhārānipātabubbuḷakehi udakaṃ khobheti, sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ na pharatīti natthi. Tena aphuṭokāso nāma na hoti. Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ, sesaṃ purimanayeneva veditabbaṃ.

Tatiyajjhānasukhaupamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayepi eseva nayo. Ettha ca setarattanīlesu yaṃkińci uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Antonimuggaposīnīti udakatalassa anto nimuggāniyeva hutvā posanti vaḍḍhantīti attho. Sesaṃ purimanayeneva veditabbaṃ.

Catutthajjhānaupamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ, pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa aphuṭokāso hoti, evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā vatthaṃ viya, taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci katthaci odātavatthe kāyaṃ aphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭo hoti, evaṃ catutthajjhānasamuṭṭhāpitena sukhumarūpena sabbatthakameva bhikkhuno kāyo phuṭo hotīti evamettha attho daṭṭhabbo.

Paccavekkhaṇanimittanti paccavekkhaṇańāṇameva. Suggahitaṃ hotīti yathā tena jhānavipassanāmaggā suṭṭhu gahitā honti, evaṃ paccavekkhaṇanimittaṃ aparāparena paccavekkhaṇanimittena suṭṭhu gahitaṃ hoti. Ańńo vā ańńanti ańńo eko ańńaṃ ekaṃ, attanoyeva hi attā na pākaṭo hoti. Ṭhito vā nisinnanti ṭhitakassāpi nisinno pākaṭo hoti, tenevaṃ vuttaṃ. Sesesupi eseva nayo. Udakamaṇikoti samekhalā udakacāṭi. Samatittikoti samabharito. Kākapeyyāti mukhavaṭṭiyaṃ nisīditvā kākena gīvaṃ anāmetvāva pātabbo.

Subhūmiyanti samabhūmiyaṃ. ‘‘Subhūme sukhette vihatakhāṇuke bījāni patiṭṭhāpeyyā’’ti (dī. ni. 2.438) ettha pana maṇḍabhūmi subhūmīti āgatā. Catumahāpatheti dvinnaṃ mahāmaggānaṃ vinivijjhitvā gataṭṭhāne. Ājańńarathoti vinītaassaratho. Odhastapatodoti yathā rathaṃ abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo. Yoggācariyoti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakanti yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ icchati. Sāreyyāti ujukaṃ purato peseyya. Paccāsāreyyāti paṭinivatteyya.

Evaṃ heṭṭhā pańcahi aṅgehi samāpattiparikammaṃ kathetvā imāhi tīhi upamāhi paguṇasamāpattiyā ānisaṃsaṃ dassetvā idāni khīṇāsavassa abhińńāpaṭipāṭiṃ dassetuṃ so sace ākaṅkhatītiādimāha. Taṃ uttānatthamevāti.

9. Caṅkamasuttavaṇṇanā

29. Navame addhānakkhamo hotīti dūraṃ addhānamaggaṃ gacchanto khamati, adhivāsetuṃ sakkoti. Padhānakkhamoti vīriyakkhamo. Caṅkamādhigato samādhīti caṅkamaṃ adhiṭṭhahantena adhigato aṭṭhannaṃ samāpattīnaṃ ańńatarasamādhi. Ciraṭṭhitiko hotīti ciraṃ tiṭṭhati. Ṭhitakena gahitanimittańhi nisinnassa nassati, nisinnena gahitanimittaṃ nipannassa. Caṅkamaṃ adhiṭṭhahantena calitārammaṇe gahitanimittaṃ pana ṭhitassapi nisinnassapi nipannassapi na nassatīti.

10. Nāgitasuttavaṇṇanā

30. Dasame uddhaṃ uggatattā ucco, rāsibhāvena ca mahā saddo etesanti uccāsaddamahāsaddā. Tesu hi uggatuggatesu khattiyamahāsāla-brāhmaṇamahāsālādīsu mahāsakkāraṃ gahetvā āgatesu ‘‘asukassa okāsaṃ detha, asukassa okāsaṃ dethā’’ti vutte ‘‘mayaṃ paṭhamataraṃ āgatā, mayhaṃ paṭhamataraṃ āgatā, natthi okāso’’ti evaṃ ańńamańńaṃ kathentānaṃ saddo ucco ceva mahā ca ahosi. Kevaṭṭā mańńe macchavilopeti kevaṭṭā viya macchavilope. Tesańhi macchapacchiṃ gahetvā āgatānaṃ vikkiṇanaṭṭhāne ‘‘mayhaṃ detha mayhaṃ dethā’’ti vadato mahājanassa evarūpo saddo hoti. Mīḷhasukhanti asucisukhaṃ. Middhasukhanti niddāsukhaṃ. Lābhasakkārasilokasukhanti lābhasakkārańceva vaṇṇabhaṇanańca nissāya uppannasukhaṃ.

Taṃninnāvagamissantīti taṃ tadeva bhagavato gataṭṭhānaṃ gamissanti, anubandhissantiyevāti vuttaṃ hoti. Tathā hi, bhante, bhagavato sīlapańńāṇanti yasmā tathāvidhaṃ tumhākaṃ sīlańca ńāṇańcāti attho. Mā ca mayā yasoti mayā saddhiṃ yasopi mā samāgacchatu. Piyānanti piyajanānaṃ. Eso tassa nissandoti esā piyabhāvassa nipphatti. Asubhanimittānuyoganti asubhakammaṭṭhānānuyogaṃ. Subhanimitteti rāgaṭṭhāniye iṭṭhārammaṇe. Eso tassa nissandoti esā tassa asubhanimittānuyogassa nipphatti. Evamimasmiṃ sutte imesu pańcasu ṭhānesu vipassanāva kathitāti.

Pańcaṅgikavaggo tatiyo.

 

4. Sumanavaggo

1. Sumanasuttavaṇṇanā

31. Catutthassa paṭhame sumanā rājakumārīti mahāsakkāraṃ katvā patthanaṃ patthetvā evaṃ laddhanāmā rājakańńā. Vipassisammāsambuddhakālasmiṃ hi nāgaresu ‘‘yuddhampi katvā satthāraṃ amhākaṃ gaṇhissāmā’’ti senāpatiṃ nissāya buddhappamukhaṃ saṅghaṃ labhitvā paṭipāṭiyā puńńāni kātuṃ āraddhesu sabbapaṭhamadivaso senāpatissa vāro ahosi. Tasmiṃ divase senāpati mahādānaṃ sajjetvā ‘‘ajja yathā ańńo koci ekabhikkhampi na deti, evaṃ rakkhathā’’ti samantā purise ṭhapesi. Taṃdivasaṃ seṭṭhibhariyā rodamānā pańcahi kumārikāsatehi saddhiṃ kīḷitvā āgataṃ dhītaraṃ āha – ‘‘sace, amma, tava pitā jīveyya, ajjāhaṃ paṭhamaṃ dasabalaṃ bhojeyya’’nti. Sā taṃ āha – ‘‘amma, mā cintayi, ahaṃ tathā karissāmi, yathā buddhappamukho saṅgho amhākaṃ paṭhamaṃ bhikkhaṃ bhuńjissatī’’ti. Tato satasahassagghanikāya suvaṇṇapātiyā nirudakapāyāsaṃ pūretvā sappimadhusakkharādīhi abhisaṅkharitvā ańńissā pātiyā paṭikujjitvā taṃ sumanamālāguḷehi parikkhipitvā mālāguḷasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya sayameva ukkhipitvā dhātigaṇaparivutā gharā nikkhami.

Antarāmagge senāpatino upaṭṭhākā, ‘‘amma, mā ito āgamā’’ti vadanti. Mahāpuńńā nāma manāpakathā honti, na ca tesaṃ punappunaṃ bhaṇantānaṃ kathā paṭikkhipituṃ sakkā hoti. Sā ‘‘cūḷapita, mahāpita, mātula, kissa tumhe gantuṃ na dethā’’ti āha. Senāpatinā ‘‘ańńassa kassaci khādanīyaṃ bhojanīyaṃ mā dethā’’ti ṭhapitamha, ammāti. Kiṃ pana mama hatthe khādanīyaṃ bhojanīyaṃ passathāti? Mālāguḷaṃ passāmāti. Kiṃ tumhākaṃ senāpati mālāpūjampi kātuṃ na detīti? Deti, ammāti. Tena hi apethāti bhagavantaṃ upasaṅkamitvā ‘‘mālāguḷaṃ gaṇhatha bhagavā’’ti āha. Bhagavā ekaṃ senāpatissa upaṭṭhākaṃ oloketvā mālāguḷaṃ gaṇhāpesi. Sā bhagavantaṃ vanditvā ‘‘bhavābhavābhinibbattiyaṃ me sati paritassanajīvitaṃ nāma mā hotu, ayaṃ sumanamālā viya nibbattanibbattaṭṭhāne piyāva homi, nāmena ca sumanāyevā’’ti patthanaṃ katvā satthārā ‘‘sukhinī hohī’’ti vuttā vanditvā padakkhiṇaṃ katvā pakkāmi.

Bhagavāpi senāpatissa gehaṃ gantvā pańńattāsane nisīdi. Senāpati yāguṃ gahetvā upagańchi, satthā hatthena pattaṃ pidahi. Nisinno, bhante, bhikkhusaṅghoti . Atthi no eko antarāmagge piṇḍapāto laddhoti? Mālaṃ apanetvā piṇḍapātaṃ addasa. Cūḷupaṭṭhāko āha – ‘‘sāmi mālāti maṃ vatvā mātugāmo vańcesī’’ti. Pāyāso bhagavantaṃ ādiṃ katvā sabbabhikkhūnaṃ pahosi. Senāpati attano deyyadhammaṃ adāsi. Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi. Senāpati ‘‘kā nāma sā piṇḍapātamadāsī’’ti pucchi. Seṭṭhidhītā sāmīti. Sappańńā itthī, evarūpāya ghare vasantiyā purisassa saggasampatti nāma na dullabhāti kaṃ ānetvā jeṭṭhakaṭṭhāne ṭhapesi?

Sā pitugehe ca senāpatigehe ca dhanaṃ gahetvā yāvatāyukaṃ tathāgatassa dānaṃ datvā puńńāni karitvā tato cutā kāmāvacaradevaloke nibbatti. Nibbattakkhaṇeyeva jāṇuppamāṇena odhinā sakalaṃ devalokaṃ paripūrayamānaṃ sumanavassaṃ vassi. Devatā ‘‘ayaṃ attanāva attano nāmaṃ gahetvā āgatā’’ti ‘‘sumanā devadhītā’’tvevassā nāmaṃ akaṃsu. Sā ekanavutikappe devesu ca manussesu ca saṃsarantī nibbattanibbattaṭṭhāne avijahitasumanavassā ‘‘sumanā sumanā’’tveva nāmā ahosi. Imasmiṃ pana kāle kosalarańńo aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tāpi pańcasatā kumārikā taṃdivasańńeva tasmiṃ tasmiṃ kule paṭisandhiṃ gahetvā ekadivaseyeva sabbā mātukucchito nikkhamiṃsu. Taṃkhaṇaṃyeva jāṇuppamāṇena odhinā sumanavassaṃ vassi. Taṃ disvā rājā ‘‘pubbe katābhinīhārā esā bhavissatī’’ti tuṭṭhamānaso ‘‘dhītā me attanāva attano nāmaṃ gahetvā āgatā’’ti sumanātvevassā nāmaṃ katvā ‘‘mayhaṃ dhītā na ekikāva nibbattissatī’’ti nagaraṃ vicināpento ‘pańca dārikāsatāni jātānī’’ti sutvā sabbā attanāva posāpesi. Māse māse sampate ‘‘ānetvā mama dhītu dassethā’’ti āha. Evamesā mahāsakkāraṃ katvā patthanaṃ patthetvā evaṃladdhanāmāti veditabbā.

Tassā sattavassikakāle anāthapiṇḍikena vihāraṃ niṭṭhāpetvā tathāgatassa dūte pesite satthā bhikkhusaṅghaparivāro sāvatthiṃ agamāsi. Anāthapiṇḍiko gantvā rājānaṃ evamāha – ‘‘mahārāja, satthu idhāgamanaṃ amhākampi maṅgalaṃ tumhākampi maṅgalameva, sumanaṃ rājakumāriṃ pańcahi dārikāsatehi saddhiṃ puṇṇaghaṭe ca gandhamālādīni ca gāhāpetvā dasabalassa paccuggamanaṃ pesethā’’ti. Rājā ‘‘sādhu mahāseṭṭhī’’ti tathā akāsi. Sāpi rańńā vuttanayeneva gantvā satthāraṃ vanditvā gandhamālādīhi pūjetvā ekamantaṃ aṭṭhāsi. Satthā tassā dhammaṃ desesi. Sā pańcahi kumārikāsatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Ańńānipi pańca dārikāsatāni pańca mātugāmasatāni pańca upāsakasatāni tasmiṃyeva khaṇe sotāpattiphalaṃ pāpuṇiṃsu. Evaṃ tasmiṃ divase antarāmaggeyeva dve sotāpannasahassāni jātāni.

Yena bhagavā tenupasaṅkamīti kasmā upasaṅkamīti? Pańhaṃ pucchitukāmatāya. Kassapasammāsambuddhakāle kira sahāyakā dve bhikkhū ahesuṃ. Tesu eko sāraṇīyadhammaṃ pūreti, eko bhattaggavattaṃ. Sāraṇīyadhammapūrako itaraṃ āha – ‘‘āvuso, adinnassa phalaṃ nāma natthi, attanā laddhaṃ paresaṃ datvā bhuńjituṃ vaṭṭatī’’ti. Itaro pana āha – ‘‘āvuso, tvaṃ na jānāsi, deyyadhammaṃ nāma vinipātetuṃ na vaṭṭati, attano yāpanamattameva gaṇhantena bhattaggavattaṃ pūretuṃ vaṭṭatī’’ti. Tesu ekopi ekaṃ attano ovāde otāretuṃ nāsakkhi. Dvepi attano paṭipattiṃ pūretvā tato cutā kāmāvacaradevaloke nibbattiṃsu. Tattha sāraṇīyadhammapūrako itaraṃ pańcahi dhammehi adhigaṇhi.

Evaṃ te devesu ca manussesu ca saṃsarantā ekaṃ buddhantaraṃ khepetvā imasmiṃ kāle sāvatthiyaṃ nibbattiṃsu. Sāraṇīyadhammapūrako kosalarańńo aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi , itaro tassāyeva upaṭṭhākaitthiyā kucchismiṃ paṭisandhiṃ gaṇhi. Te dvepi janā ekadivaseneva jāyiṃsu. Te nāmaggahaṇadivase nhāpetvā sirigabbhe nipajjāpetvā dvinnampi mātaro bahi sakkāraṃ saṃvidahiṃsu. Tesu sāraṇīyadhammapūrako akkhīni ummīletvā mahantaṃ setacchattaṃ supańńattaṃ sirisayanaṃ alaṅkatapaṭiyattańca nivesanaṃ disvā ‘‘ekasmiṃ rājakule nibbattosmī’’ti ańńāsi. So ‘‘kiṃ nu kho kammaṃ katvā idha nibbattosmī’’ti āvajjento ‘‘sāraṇīyadhammanissandenā’’ti ńatvā ‘‘sahāyo me kuhiṃ nu kho nibbatto’’ti āvajjento nīcasayane nipannaṃ disvā ‘‘ayaṃ bhattaggavattaṃ pūremīti mama vacanaṃ na gaṇhi, imasmiṃ idāni taṃ ṭhāne niggaṇhituṃ vaṭṭatī’’ti ‘‘samma mama vacanaṃ nākāsī’’ti āha. Atha kiṃ jātanti. Passa mayhaṃ sampattiṃ, setacchattassa heṭṭhā sirisayane nipannosmi, tvaṃ nīcamańce thaddhaattharaṇamatte nipannosīti. Kiṃ pana tvaṃ etaṃ nissāya mānaṃ karosi, nanu veḷusalākāhi katvā pilotikāya paliveṭhitaṃ sabbametaṃ pathavīdhātumattamevāti?

Sumanā tesaṃ kathaṃ sutvā ‘‘mama bhātikānaṃ santike koci natthī’’ti tesaṃ samīpaṃ gacchantī dvāraṃ nissāya ṭhitā ‘‘dhātū’’ti vacanaṃ sutvā ‘‘idaṃ dhātūti vacanaṃ bahiddhā natthi. Mama bhātikā samaṇadevaputtā bhavissantī’’ti cintetvā – ‘‘sacāhaṃ ‘ime evaṃ kathentī’ti mātāpitūnaṃ kathessāmi, ‘amanussā ete’ti nīharāpessanti. Idaṃ kāraṇaṃ ańńassa akathetvā kaṅkhacchedakaṃ purisaherańńikaṃ mama pitaraṃ mahāgotamadasabalaṃyeva pucchissāmī’’ti bhuttapātarāsā rājānaṃ upasaṅkamitvā ‘‘dasabalassa upaṭṭhānaṃ gamissāmī’’ti āha. Rājā pańca rathasatāni yojāpesi. Jambudīpatalasmińhi tissova kumāriyo pitūnaṃ santikā pańca rathasatāni labhiṃsu – bimbisārarańńo dhītā cundī rājakańńā, dhanańcayassa seṭṭhissa dhītā visākhā, ayaṃ sumanā rājakańńāti. Sā gandhamālaṃ ādāya rathe ṭhitā pańcarathasataparivārā ‘‘imaṃ pańhaṃ pucchissāmī’’ti yena bhagavā tenupasaṅkami.

Idhassūti idha bhaveyyuṃ. Eko dāyakoti eko attanā laddhalābhato parassa datvā paribhuńjanako sāraṇīyadhammapūrako. Eko adāyakoti eko attanā laddhaṃ parassa adatvā paribhuńjanako bhattaggavattapūrako. Devabhūtānaṃ pana nesanti devabhūtānaṃ etesaṃ. Adhigaṇhātīti adhibhavitvā gaṇhāti ajjhottharati atiseti. Ādhipateyyenāti jeṭṭhakakāraṇena. Imehi pańcahi ṭhānehīti sesadeve sakko devarājā viya imehi pańcahi kāraṇehi adhigaṇhāti. Mānusakenātiādīsu āyunā mahākassapatthero viya bākulatthero viya ānandatthero viya ca, vaṇṇena mahāgatimbaabhayatthero viya bhaṇḍāgāraamacco viya ca, sukhena raṭṭhapālakulaputto viya soṇaseṭṭhiputto viya yasadārako viya ca, yasena dhammāsoko viya, tathā ādhipaccenāti imehi pańcahi kāraṇehi atireko jeṭṭhako hoti.

Yācitova bahulanti bākulatthera-sīvalitthera-ānandattherādayo viya yācitova bahulaṃ cīvarādīni paribhuńjatīti imehi kāraṇehi atireko hoti jeṭṭhako. Yadidaṃ vimuttiyā vimuttinti yaṃ ekassa vimuttiyā saddhiṃ itarassa vimuttiṃ ārabbha nānākaraṇaṃ vattabbaṃ bhaveyya, taṃ na vadāmīti attho. Sattavassikadārako vā hi vimuttiṃ paṭivijjhatu vassasatikatthero vā bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā devo vā māro vā brahmā vā, paṭividdhalokuttaramagge nānattaṃ nāma natthi. Alamevāti yuttameva. Yatra hi nāmāti yāni nāma.

Gacchaṃ ākāsadhātuyāti ākāsena gacchanto. Saddhoti ratanattayaguṇānaṃ saddhātā. Thanayanti gajjanto. Vijjumālīti mālāsadisāya meghamukhe carantiyā vijjulatāya samannāgato. Satakkakūti satakūṭo, ito cito ca uṭṭhitena valāhakakūṭasatena samannāgatoti attho. Dassanasampannoti sotāpanno. Bhogaparibyūḷhoti udakoghena viya dānavasena dīyamānehi bhogehi paribyūḷho, devalokaṃ sampāpitoti attho. Peccāti paraloke. Sagge pamodatīti yasmiṃ sagge uppajjati, tattheva modatīti.

2. Cundīsuttavaṇṇanā

32. Dutiye pańcahi rathasatehīti bhuttapātarāsā pitu santikaṃ pesetvā pańca rathasatāni yojāpetvā tehi parivutāti attho. Upasaṅkamīti bhātarā saddhiṃ pavattitaṃ pańhasākacchaṃ pucchissāmīti gandhamālacuṇṇādīni ādāya upasaṅkami. Yadeva so hotīti yadā eva so hoti. Atha vā yo eva so hoti. Ariyakantāni sīlānīti maggaphalasampayuttāni sīlāni. Tāni hi ariyānaṃ kantāni honti, bhavantarepi na pariccajanti. Sesaṃ catukkanipāte aggappasādasutte vuttanayeneva veditabbaṃ.

3. Uggahasuttavaṇṇanā

33. Tatiye bhaddiyeti bhaddiyanagare. Jātiyāvaneti sayaṃjāte aropite himavantena saddhiṃ ekābaddhe vanasaṇḍe, taṃ nagaraṃ upanissāya tasmiṃ vane viharatīti attho. Attacatutthoti attanā catuttho. Kasmā panesa bhagavantaṃ attacatutthaṃyeva nimantesi? Gehe kirassa maṅgalaṃ mahantaṃ, tattha mahantena saṃvidhānena bahū manussā sannipatissanti. Te bhikkhusaṅghaṃ parivisantena dussaṅgahā bhavissantīti attacatutthaṃyeva nimantesi. Api cassa evampi ahosi – ‘‘daharakumārikāyo mahābhikkhusaṅghamajjhe satthari ovadante olīnamanā ovādaṃ gahetuṃ na sakkuṇeyyu’’nti. Imināpi kāraṇena attacatutthameva nimantesi. Ovadatu tāsaṃ, bhanteti, bhante bhagavā, etāsaṃ ovadatu, etā ovadatūti attho. Upayogatthasmińhi etaṃ sāmivacanaṃ. Yaṃ tāsanti yaṃ ovādānusāsanaṃ etāsaṃ. Evańca pana vatvā so seṭṭhi ‘‘imā mama santike ovādaṃ gaṇhamānā harāyeyyu’’nti bhagavantaṃ vanditvā pakkāmi.

Bhattūti sāmikassa. Anukampaṃ upādāyāti anuddayaṃ paṭicca. Pubbuṭṭhāyiniyoti sabbapaṭhamaṃ uṭṭhānasīlā. Pacchānipātiniyoti sabbapacchā nipajjanasīlā. Itthiyā hi paṭhamataraṃ bhuńjitvā sayanaṃ āruyha nipajjituṃ na vaṭṭati, sabbe pana gehaparijane bhojetvā upakaraṇabhaṇḍaṃ saṃvidhāya gorūpādīni āgatānāgatāni ńatvā sve kattabbakammaṃ vicāretvā kuńcikāmuddikaṃ hatthe katvā sace bhojanaṃ atthi, bhuńjitvā, no ce atthi, ańńaṃ pacāpetvā sabbe santappetvā pacchā nipajjituṃ vaṭṭati. Nipannāyapi yāva sūriyuggamanā niddāyituṃ na vaṭṭati, sabbapaṭhamaṃ pana uṭṭhāya dāsakammakare pakkosāpetvā ‘‘idańcidańca kammaṃ karothā’’ti kammantaṃ vicāretvā dhenuyo duhāpetvā sabbaṃ gehe kattabbakiccaṃ attano paccakkhaṃyeva kātuṃ vaṭṭati . Etamatthaṃ sandhāya ‘‘pubbuṭṭhāyiniyo pacchānipātiniyo’’ti āha. ‘‘Kiṃkārapaṭissāviniyoti kiṃ karoma kiṃ karomā’’ti mukhaṃ oloketvā vicaraṇasīlā. Manāpacāriniyoti manāpaṃyeva kiriyaṃ karaṇasīlā. Piyavādiniyoti piyameva vacanaṃ vādanasīlā. Pūjessāmāti catupaccayapūjāya pūjayissāma.

Abbhāgateti attano santikaṃ āgate. Āsanodakena paṭipūjessāmāti āsanena ca pādadhovanaudakena ca pūjayissāma. Ettha ca mātāpitūnaṃ devasikaṃ sakkāro kātabbo. Samaṇabrāhmaṇānaṃ pana abbhāgatānaṃ āsanaṃ datvā pādadhovanańca dātabbaṃ, sakkāro ca kātabbo.

Uṇṇāti eḷakalomaṃ. Tattha dakkhā bhavissāmāti eḷakalomānaṃ vijaṭanadhovanarajanaveṇikaraṇādīsu kappāsassa ca vaṭṭanapisanaphoṭanakantanādīsu chekā bhavissāma. Tatrupāyāyāti tasmiṃ uṇṇākappāsasaṃvidhāne upāyabhūtāya ‘‘imasmiṃ kāle idaṃ nāma kātuṃ vaṭṭatī’’ti evaṃ pavattāya vīmaṃsāya samannāgatā. Alaṃ kātuṃ alaṃ saṃvidhātunti attanā kātumpi parehi kārāpetumpi yuttā ceva samatthā ca bhavissāmāti attho.

Katańca katato jānissāma, akatańca akatatoti sakaladivasaṃ idaṃ nāma kammaṃ katvā āgatānaṃ, upaḍḍhadivasaṃ idaṃ nāma kammaṃ katvā āgatānaṃ, nikkammānaṃ gehe nisinnānaṃ idaṃ nāma dātuńca evańca kātuṃ vaṭṭatīti evaṃ jānissāma. Gilānakānańca balābalanti sace hi gilānakāle tesaṃ bhesajjabhojanādīni datvā rogaṃ phāsuṃ na karonti, ‘‘ime arogakāle amhe yaṃ icchanti, taṃ kārenti. Gilānakāle atthi bhāvampi no na jānantī’’ti virattarūpā pacchā kiccāni na karonti, dukkaṭāni vā karonti. Tasmā nesaṃ balābalaṃ ńatvā dātabbańca kātabbańca jānissāmāti evaṃ tumhehi sikkhitabbanti dasseti. Khādanīyaṃ bhojanīyańcassāti khādanīyańca bhojanīyańca assa antojanassa. Paccaṃsenāti paṭilabhitabbena aṃsena, attano attano laddhabbakoṭṭhāsānurūpenāti attho. Saṃvibhajissāmāti dassāma. Sampādessāmāti sampādayissāma.

Adhuttīti purisadhuttasurādhuttatāvasena adhuttiyo. Athenīti atheniyo acoriyo. Asoṇḍīti surāsoṇḍatādivasena asoṇḍiyo.

Evaṃ suttantaṃ niṭṭhapetvā idāni gāthāhi kūṭaṃ gaṇhanto yo naṃ bharati sabbadātiādimāha. Tattha bharatīti posati paṭijaggati. Sabbakāmaharanti sabbakāmadadaṃ. Sotthīti suitthī. Evaṃ vattatīti ettakaṃ vattaṃ pūretvā vattati. Manāpā nāma te devāti nimmānaratī devā. Te hi icchiticchitaṃ rūpaṃ māpetvā abhiramaṇato nimmānaratīti ca manāpāti ca vuccantīti.

4. Sīhasenāpatisuttavaṇṇanā

34. Catutthe sandiṭṭhikanti sāmaṃ passitabbakaṃ. Dāyakoti dānasūro. Na so saddhāmattakeneva tiṭṭhati, pariccajitumpi sakkotīti attho. Dānapatīti yaṃ dānaṃ deti, tassa pati hutvā deti, na dāso, na sahāyo. Yo hi attanā madhuraṃ bhuńjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuńjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena kenaci yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmī hutvā deti. Tādisaṃ sandhāya vuttaṃ – ‘‘dānapatī’’ti.

Amaṅkubhūtoti na nittejabhūto. Visāradoti ńāṇasomanassappatto. Sahabyataṃ gatāti sahabhāvaṃ ekībhāvaṃ gatā. Katāvakāsāti yena kammena tattha avakāso hoti, tassa katattā katāvakāsā. Taṃ pana yasmā kusalameva hoti, tasmā katakusalāti vuttaṃ. Modareti modanti pamodanti. Asitassāti anissitassa tathāgatassa. Tādinoti tādilakkhaṇaṃ pattassa.

5. Dānānisaṃsasuttavaṇṇanā

35. Pańcame gihidhammā anapagato hotīti akhaṇḍapańcasīlo hoti. Sataṃ dhammaṃ anukkamanti sappurisānaṃ mahāpurisānaṃ dhammaṃ anukkamanto . Santonaṃ bhajantīti sappurisā buddhapaccekabuddhatathāgatasāvakā etaṃ bhajanti.

6. Kāladānasuttavaṇṇanā

36. Chaṭṭhe kāladānānīti yuttadānāni, pattadānāni anucchavikadānānīti attho. Navasassānīti aggasassāni. Navaphalānīti ārāmato paṭhamuppannāni aggaphalāni. Paṭhamaṃ sīlavantesu patiṭṭhāpetīti paṭhamaṃ sīlavantānaṃ datvā pacchā attanā paribhuńjati. Vadańńūti bhāsitańńū. Kālena dinnanti yuttappattakālena dinnaṃ. Anumodantīti ekamante ṭhitā anumodanti. Veyyāvaccanti kāyena veyyāvaṭikakammaṃ karonti. Appaṭivānacittoti anukkaṇṭhitacitto. Yattha dinnaṃ mahapphalanti yasmiṃ ṭhāne dinnaṃ mahapphalaṃ hoti, tattha dadeyya.

7. Bhojanasuttavaṇṇanā

37. Sattame āyuṃ detīti āyudānaṃ deti. Vaṇṇanti sarīravaṇṇaṃ. Sukhanti kāyikacetasikasukhaṃ. Balanti sarīrathāmaṃ. Paṭibhānanti yuttamuttappaṭibhānaṃ.

8. Saddhasuttavaṇṇanā

38. Aṭṭhame anukampantīti anuggaṇhanti. Khandhimāva mahādumoti khandhasampanno mahārukkho viya. Manorame āyataneti ramaṇīye samosaraṇaṭṭhāne. Chāyaṃ chāyatthikā yantīti chāyāya atthikāva chāyaṃ upagacchanti. Nivātavuttinti nīcavuttiṃ. Atthaddhanti kodhamānathaddhatāya rahitaṃ. Soratanti soraccena sucisīlena samannāgataṃ. Sakhilanti sammodakaṃ.

9. Puttasuttavaṇṇanā

39. Navame bhato vā no bharissatīti amhehi thańńapāyanahatthapādavaḍḍhanādīhi bhato paṭijaggito amhe mahallakakāle hatthapādadhovana-nhāpanayāgubhattadānādīhi bharissati. Kiccaṃ vā no karissatīti attano kammaṃ ṭhapetvā amhākaṃ rājakulādīsu uppannaṃ kiccaṃ gantvā karissati . Kulavaṃso ciraṃ ṭhassatīti amhākaṃ santakaṃ khettavatthuhirańńasuvaṇṇādiṃ avināsetvā rakkhante putte kulavaṃso ciraṃ ṭhassati, amhehi vā pavattitāni salākabhattādīni anupacchinditvā pavattessati, evampi no kulavaṃso ciraṃ ṭhassati. Dāyajjaṃ paṭipajjissatīti kulavaṃsānurūpāya paṭipattiyā attānaṃ dāyajjārahaṃ karonto amhākaṃ santakaṃ dāyajjaṃ paṭipajjissati. Dakkhiṇaṃ anuppadassatīti pattidānaṃ katvā tatiyadivasato paṭṭhāya dānaṃ anuppadassati.

Santo sappurisāti imasmiṃ ṭhāne mātāpitūsu sammā paṭipattiyā santo sappurisāti veditabbā. Pubbe katamanussaranti mātāpitūhi paṭhamataraṃ kataguṇaṃ anussarantā. Ovādakārīti mātāpitūhi dinnassa ovādassa kattā. Bhataposīti yehi bhato, tesaṃ posako. Pasaṃsiyoti diṭṭheva dhamme mahājanena pasaṃsitabbo hoti.

10. Mahāsālaputtasuttavaṇṇanā

40. Dasame mahāsālāti mahārukkhā. Sākhāpattapalāsena vaḍḍhantīti khuddakasākhāhi ca pattasaṅkhātena ca palāsena vaḍḍhanti. Arańńasminti agāmake padese. Brahāvaneti mahāvane aṭaviyaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sumanavaggo catuttho.

 

 

5. Muṇḍarājavaggo

1. Ādiyasuttavaṇṇanā

41. Pańcamassa paṭhame bhogānaṃ ādiyāti bhogānaṃ ādātabbakāraṇāni. Uṭṭhānavīriyādhigatehīti uṭṭhānasaṅkhātena vīriyena adhigatehi. Bāhābalaparicitehīti bāhubalena sańcitehi. Sedāvakkhittehīti sedaṃ avakkhipetvā uppāditehi. Dhammikehīti dhammayuttehi. Dhammaladdhehīti dasakusalakammaṃ akopetvā laddhehi. Pīṇetīti pīṇitaṃ thūlaṃ karoti. Sesamettha catukkanipāte vuttanayeneva veditabbaṃ. Dutiyaṃ uttānatthameva.

3. Iṭṭhasuttavaṇṇanā

43. Tatiye āyusaṃvattanikā paṭipadāti dānasīlādikā puńńapaṭipadā. Sesesupi eseva nayo. Atthābhisamayāti atthassa abhisamāgamena, atthappaṭilābhenāti vuttaṃ hoti.

4. Manāpadāyīsuttavaṇṇanā

44. Catutthe uggoti guṇehi uggatattā evaṃladdhanāmo. Sālapupphakaṃ khādanīyanti catumadhurayojitena sālipiṭṭhena kataṃ sālapupphasadisaṃ khādanīyaṃ. Tańhi pańńāyamānavaṇṭapattakesaraṃ katvā jīrakādisambhārayutte sappimhi pacitvā sappiṃ vinivattetvā kolumbe pūretvā gandhavāsaṃ gāhāpetvā pidahitvā lańchetvā ṭhapitaṃ hoti. Taṃ so yāguṃ pivitvā nisinnassa bhagavato antarabhatte dātukāmo evamāha. Paṭiggahesi bhagavāti desanāmattametaṃ, upāsako pana taṃ bhagavato ca pańcannańca bhikkhusatānaṃ adāsi. Yathā ca taṃ, evaṃ sūkaramaṃsādīnipi. Tattha sampannakolakanti sampannabadaraṃ. Sūkaramaṃsanti madhurarasehi badarehi saddhiṃ jīrakādisambhārehi yojetvā pakkaṃ ekasaṃvaccharikasūkaramaṃsaṃ. Nibbattatelakanti vinivattitatelaṃ. Nāliyasākanti sālipiṭṭhena saddhiṃ madditvā jīrakādisaṃyutte sappimhi pacitvā catumadhurena yojetvā vāsaṃ gāhāpetvā ṭhapitaṃ nāliyasākaṃ. Netaṃ bhagavato kappatīti ettha akappiyaṃ upādāya kappiyampi na kappatīti vuttaṃ, seṭṭhi pana sabbampi taṃ āharāpetvā rāsiṃ katvā yaṃ yaṃ akappiyaṃ, taṃ taṃ antarāpaṇaṃ pahiṇitvā kappiyaṃ upabhogaparibhogabhaṇḍaṃ adāsi. Candanaphalakaṃ nātimahantaṃ dīghato aḍḍhateyyaratanaṃ, tiriyaṃ diyaḍḍharatanaṃ, sāravarabhaṇḍattā pana mahagghaṃ ahosi. Bhagavā taṃ paṭiggahetvā khaṇḍākhaṇḍikaṃ chedāpetvā bhikkhūnaṃ ańjanapisanatthāya dāpesi.

Ujjubhūtesūti kāyavācācittehi ujukesu. Chandasāti pemena. Cattantiādīsu pariccāgavasena cattaṃ. Muttacāgatāya muttaṃ. Anapekkhacittatāya cittena na uggahitanti anuggahītaṃ. Khettūpameti viruhanaṭṭhena khettasadise.

Ańńataraṃ manomayanti suddhāvāsesu ekaṃ jhānamanena nibbattaṃ devakāyaṃ. Yathādhippāyoti yathājjhāsayo. Iminā kiṃ pucchati? Tassa kira manussakāle arahattatthāya ajjhāsayo ahosi, taṃ pucchāmīti pucchati. Devaputtopi arahattaṃ pattatāya taggha me bhagavā yathādhippāyoti āha. Yattha yatthūpapajjatīti tīsu vā kulasampattīsu chasu vā kāmasaggesu yattha yattha uppajjati, tattha tattha dīghāyu yasavā hotīti. Pańcamaṃ catukkanipāte vuttanayeneva veditabbaṃ. Chaṭṭhasattamāni uttānatthāneva.

8. Alabbhanīyaṭhānasuttavaṇṇanā

48. Aṭṭhame alabbhanīyānīti aladdhabbāni, na sakkā labhituṃ. Ṭhānānīti kāraṇāni. Jarādhammaṃ mā jīrīti yaṃ mayhaṃ jarāsabhāvaṃ, taṃ mā jīratu. Sesapadesupi eseva nayo. Nacchādeyyāti na rucceyya. Abbuhīti nīhari.

Yatoti yasmiṃ kāle. Āpadāsūti upaddavesu. Na vedhatīti na kampati nānusocati. Atthavinicchayańńūti kāraṇatthavinicchaye kusalo. Purāṇanti nibbikāratāya porāṇakameva. Jappenāti vaṇṇabhaṇanena. Mantenāti mahānubhāvamantaparivattanena. Subhāsitenāti subhāsitakathanena. Anuppadānenāti satassa vā sahassassa vā dānena. Paveṇiyāvāti kulavaṃsena vā, ‘‘idaṃ amhākaṃ paveṇiyā āciṇṇaṃ, idaṃ anāciṇṇa’’nti evaṃ paveṇikathanenāti attho. Yathā yathā yattha labhetha atthanti etesu jappādīsu yena yena yattha yattha ṭhāne jarādhammādīnaṃ ajīraṇatādiatthaṃ labheyya. Tathā tathā tattha parakkameyyāti tena tena tasmiṃ tasmiṃ ṭhāne parakkamaṃ kareyya. Kammaṃ daḷhanti vaṭṭagāmikammaṃ mayā thiraṃ katvā āyūhitaṃ, svāhaṃ idāni kinti karomīti evaṃ paccavekkhitvā adhivāseyyāti.

9. Kosalasuttavaṇṇanā

49. Navame upakaṇṇaketi kaṇṇamūle. Dummanoti duṭṭhumano. Pattakkhandhoti patitakkhandho. Pajjhāyantoti cintayanto. Appaṭibhānoti nippaṭibhāno hutvā. Sesaṃ heṭṭhā vuttanayameva.

10. Nāradasuttavaṇṇanā

50. Dasame ajjhomucchitoti adhiomucchito gilitvā pariniṭṭhapetvā gahaṇasabhāvāya atirekamucchāya taṇhāya samannāgato. Mahaccā rājānubhāvenāti mahatā rājānubhāvena, aṭṭhārasahi senīhi parivārito mahatiyā rājiddhiyā pāyāsīti attho. Tagghāti ekaṃsatthe nipāto , ekaṃseneva sokasallaharaṇoti attho. Iti rājā imaṃ ovādaṃ sutvā tasmiṃ ṭhito dhammena samena rajjaṃ kāretvā saggaparāyaṇo ahosi.

Muṇḍarājavaggo pańcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

 

 

 

(6) 1. Nīvaraṇavaggo

1. Āvaraṇasuttavaṇṇanā

51. Dutiyassa paṭhame āvaraṇavasena āvaraṇā. Nīvaraṇavasena nīvaraṇā. Ceto ajjhāruhantīti cetaso ajjhāruhā. Vipassanāpańńańca maggapańńańca uppattinivāraṇaṭṭhena dubbalaṃ karontīti pańńāya dubbalīkaraṇā. Yā vā etehi saddhiṃ vokiṇṇā pańńā uppajjati, taṃ dubbalaṃ karontītipi pańńāya dubbalīkaraṇā. Abalāyāti pańcanīvaraṇapariyonaddhattā apagatabalāya. Uttari vā manussadhammā alamariyańāṇadassanavisesanti dasakusalakammapathasaṅkhātā manussadhammā uttari ariyabhāvaṃ kātuṃ samatthaṃ ńāṇadassanavisesaṃ. Hārahārinīti haritabbaṃ harituṃ samatthā. Naṅgalamukhānīti mātikāmukhāni. Tāni hi naṅgalasarikkhakattā naṅgalehi ca khatattā naṅgalamukhānīti vuccanti.

Evameva khoti ettha sotaṃ viya vipassanāńāṇaṃ daṭṭhabbaṃ, ubhato naṅgalamukhānaṃ vivaraṇakālo viya chasu dvāresu saṃvarassa vissaṭṭhakālo, majjhenadiyā rukkhapāde koṭṭetvā palālatiṇamattikāhi āvaraṇe kate udakassa vikkhittavisaṭabyādiṇṇakālo viya pańcahi nīvaraṇehi pariyonaddhakālo, evaṃ āvaraṇe kate vihatavegassa udakassa tiṇapalālādīni parikaḍḍhitvā samuddaṃ pāpuṇituṃ asamatthakālo viya vipassanāńāṇena sabbākusale viddhaṃsetvā nibbānasāgaraṃ pāpuṇituṃ asamatthakālo veditabbo. Sukkapakkhe vuttavipallāsena yojanā kātabbā. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dutiyaṃ uttānatthameva.

3. Padhāniyaṅgasuttavaṇṇanā

53. Tatiye padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti padhāniyo, padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Saddhā panesā āgamasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbańńubodhisattānaṃ saddhā, abhinīhārato paṭṭhāya āgatattā āgamasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha okappanasaddhā adhippetā. Bodhinti catumaggańāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānavīriyaṃ ijjhati.

Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipākiniyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītalaggahaṇiko hi sītabhīruko hoti, accuṇhaggahaṇiko uṇhabhīruko, tesaṃ padhānaṃ na ijjhati, majjhimaggahaṇikassa ijjhati. Tenāha – majjhimāya padhānakkhamāyāti. Yathābhūtaṃattānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayańca atthańca gantuṃ paricchindituṃ samatthāya. Etena pańńāsalakkhaṇapariggāhakaṃ udayabbayańāṇaṃ vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammā dukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi vipassanāpańńāva kathitā. Duppańńassa hi padhānaṃ na ijjhati.

4. Samayasuttavaṇṇanā

54. Catutthe padhānāyāti vīriyakaraṇatthāya. Na sukaraṃ uńchena paggahena yāpetunti na sakkā hoti pattaṃ gahetvā uńchācariyāya yāpetuṃ. Imasmimpi sutte vaṭṭavivaṭṭameva kathitaṃ.

5. Mātāputtasuttavaṇṇanā

55. Pańcame pariyādāya tiṭṭhatīti pariyādiyitvā gahetvā khepetvā tiṭṭhati. Ugghātitāti uddhumātā.

Asihatthenāti sīsacchedanatthāya asiṃ ādāya āgatenāpi. Pisācenāti khādituṃ āgatayakkhenāpi. Āsīdeti ghaṭṭeyya. Mańjunāti mudukena. Kāmoghavuḷhānanti kāmoghena vuḷhānaṃ kaḍḍhitānaṃ. Kālaṃgati bhavābhavanti vaṭṭakālaṃ gatińca punappunabbhave ca. Purakkhatāti purecārikā purato gatāyeva. Ye ca kāme parińńāyāti ye paṇḍitā duvidhepi kāme tīhi parińńāhi parijānitvā. Caranti akutobhayāti khīṇāsavānaṃ kutoci bhayaṃ nāma natthi, tasmā te akutobhayā hutvā caranti. Pāraṅgatāti pāraṃ vuccati nibbānaṃ, taṃ upagatā, sacchikatvā ṭhitāti attho. Āsavakkhayanti arahattaṃ. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.

6. Upajjhāyasuttavaṇṇanā

56. Chaṭṭhe madhurakajātoti sańjātagarubhāvo. Disā ca me na pakkhāyantīti catasso disā ca anudisā ca mayhaṃ na upaṭṭhahantīti vadati. Dhammā ca maṃ nappaṭibhantīti samathavipassanādhammāpi me na upaṭṭhahanti. Anabhirato ca brahmacariyaṃ carāmīti ukkaṇṭhito hutvā brahmacariyavāsaṃ vasāmi. Yena bhagavā tenupasaṅkamīti tassa kathaṃ sutvā ‘‘buddhaveneyyapuggalo aya’’nti taṃ kāraṇaṃ bhagavato ārocetuṃ upasaṅkami. Avipassakassa kusalānaṃ dhammānanti kusaladhamme avipassantassa, anesantassa agavesantassāti attho. Bodhipakkhiyānaṃ dhammānanti satipaṭṭhānādīnaṃ sattatiṃsadhammānaṃ.

7. Abhiṇhapaccavekkhitabbaṭhānasuttavaṇṇanā

57. Sattame jarādhammomhīti jarāsabhāvo amhi. Jaraṃ anatītoti jaraṃ anatikkanto, antojarāya eva carāmi. Sesapadesupi eseva nayo. Kammassakotiādīsu kammaṃ mayhaṃ sakaṃ attano santakanti kammassako amhi. Kammassa dāyādoti kammadāyādo, kammaṃ mayhaṃ dāyajjaṃ santakanti attho. Kammaṃ mayhaṃ yoni kāraṇanti kammayoni. Kammaṃ mayhaṃ bandhūti kammabandhu,kammańātakoti attho. Kammaṃ mayhaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇo. Tassa dāyādo bhavissāmīti tassa kammassa dāyādo tena dinnaphalapaṭiggāhako bhavissāmīti attho. Yobbanamadoti yobbanaṃ ārabbha uppannamado. Sesesupi eseva nayo. Maggo sańjāyatīti lokuttaramaggo sańjāyati. Saṃyojanāni sabbaso pahīyantīti dasa saṃyojanāni sabbaso pahīyanti. Anusayā byantīhontīti satta anusayā vigatantā paricchinnā parivaṭumā honti. Evamettha heṭṭhā pańcasu ṭhānesu vipassanā kathitā, imesu pańcasu lokuttaramaggo.

Idāni gāthāhi kūṭaṃ gaṇhanto byādhidhammātiādimāha. Tattha ńatvā dhammaṃ nirūpadhinti upadhirahitaṃ arahattamaggaṃ ńatvā. Sabbe made abhibhosmīti sabbe ime tayopi made adhibhaviṃ, atikkamma ṭhitosmīti attho. Nekkhammaṃ daṭṭhu khematoti pabbajjaṃ khemato disvā. Tassa me ahu ussāho, nibbānaṃ abhipassatoti tassa mayhaṃ nibbānaṃ abhipassantassa vāyāmo ahosi. Anivatti bhavissāmīti pabbajjato anivattiko bhavissāmi, brahmacariyavāsato anivattiko, sabbańńutańńāṇato anivattiko bhavissāmi. Brahmacariyaparāyaṇoti maggabrahmacariyaparāyaṇo. Iminā lokuttaro aṭṭhaṅgiko maggo kathitoti.

8. Licchavikumārakasuttavaṇṇanā

58. Aṭṭhame sajjāni dhanūnīti sajiyāni āropitadhanūni. Addasūti addasaṃsu. Bhavissanti vajjīti vaḍḍhissanti vajjirājāno. Apānubhāti avaḍḍhinissitā mānathaddhā. Pacchāliyaṃ khipantīti pacchato gantvā piṭṭhiṃ pādena paharanti. Raṭṭhikassātiādīsu raṭṭhaṃ bhuńjatīti raṭṭhiko. Pitarā dattaṃ sāpateyyaṃ bhuńjatīti pettaniko. Senāya pati jeṭṭhakoti senāpatiko. Gāmagāmaṇikassāti gāmānaṃ gāmaṇikassa, gāmasāmikassāti attho. Pūgagāmaṇikassāti gaṇajeṭṭhakassa. Kulesūti tesu tesu kulesu. Paccekādhipaccaṃ kārentīti paccekaṃ jeṭṭhakaṭṭhānaṃ kārenti. Kalyāṇena manasā anukampantīti sundarena cittena anuggaṇhanti. Khettakammantasāmantasabyohāreti ye ca attano khettakammantānaṃ sāmantā anantarakkhettasāmino, te ca rajjudaṇḍehi bhūmippamāṇaggāhake sabbohāre ca. Balipaṭiggāhikādevatāti kulappaveṇiyā āgatā ārakkhadevatā. Sakkarotīti tā devatā aggayāgubhattādīhi sakkaroti.

Kiccakaroti uppannānaṃ kiccānaṃ kārako. Ye cassa anujīvinoti ye ca etaṃ upanissāya jīvanti. Ubhinnańceva atthāyāti ubhinnampi hitatthāya paṭipanno hotīti attho. Pubbapetānanti paralokagatānaṃ. Diṭṭhe dhamme ca jīvatanti ye ca diṭṭhe dhamme jīvanti. Iti padadvayenāpi atītapaccuppanne ńātayo dasseti. Vittisańjananoti tuṭṭhijanano. Gharamāvasanti gharāvāsaṃ vasanto. Pujjo hoti pasaṃsiyoti pūjetabbo ca pasaṃsitabbo ca hotīti.

9-10. Vuḍḍhapabbajitasuttadvayavaṇṇanā

59-60. Navame nipuṇoti saṇho sukhumakāraṇańńū. Ākappasampannoti samaṇākappena sampanno. Dasame padakkhiṇaggāhīti dinnovādaṃ padakkhiṇato gaṇhanto. Sesaṃ sabbattha uttānamevāti.

Nīvaraṇavaggo paṭhamo.

 

 

(7) 2. Sańńāvaggo

1-2. Sańńāsuttadvayavaṇṇanā

61-62. Dutiyassa paṭhame mahapphalāti vipākaphalena mahapphalā. Vipākānisaṃseneva mahānisaṃsā. Amatogadhāti nibbānapatiṭṭhā. Sabbalokeanabhiratisańńāti sabbasmiṃ tedhātusannivese loke ukkaṇṭhitassa uppajjanakasańńā. Dutiyaṃ uttānatthameva.

3-4. Vaḍḍhasuttadvayavaṇṇanā

63-64. Tatiye varādāyīti uttamassa varassa ādāyako. Sesamettha catutthe ca uttānatthamevāti.

5. Sākacchasuttavaṇṇanā

65. Pańcame alaṃsākacchoti sākacchāya yutto. Āgataṃ pańhanti pucchitaṃ pańhaṃ. Byākattā hotīti vissajjitā hoti.

6. Sājīvasuttavaṇṇanā

66. Chaṭṭhe alaṃsājīvoti sājīvāya yutto. Sājīvoti pańhapucchanańceva pańhavissajjanańca. Sabbepi hi sabrahmacārino pańhaṃ upajīvanti, tenetaṃ pańhapucchanavissajjanaṃ samānājīvatāya sājīvoti vuttaṃ. Kataṃ pańhanti abhisaṅkhataṃ pańhaṃ.

7-10. Paṭhamaiddhipādasuttādivaṇṇanā

67-70. Sattame ussoḷhīti adhimattavīriyaṃ. Aṭṭhame attano bodhimaṇḍe paṭividdhe āgamanaiddhipāde kathetvā upari attanova cha abhińńā kathesīti. Navamadasamesu vipassanā kathitā. Sesaṃ sabbattha uttānamevāti.

Sańńāvaggo dutiyo.

 

 

(8) 3. Yodhājīvavaggo

1. Paṭhamacetovimuttiphalasuttavaṇṇanā

71. Tatiyassa paṭhame yato kho, bhikkhaveti heṭṭhā vuttanayena vipassanaṃ vaḍḍhetvā arahattaṃ pattassa bhikkhuno idāni vaṇṇabhaṇanatthaṃ idaṃ āraddhaṃ. Tattha yato khoti yadā kho. Ukkhittapalighoti avijjāpalighaṃ ukkhipitvā apanetvā ṭhito. Saṃkiṇṇaparikhoti saṃsāraparikhaṃ saṃkiritvā vināsetvā ṭhito. Abbūḷhesikoti taṇhāsaṅkhātaṃ esikāthambhaṃ abbuyha luńcitvā ṭhito. Niraggaḷoti nīvaraṇakavāṭaṃ ugghāṭetvā ṭhito. Pannaddhajo pannabhāroti mānaddhajańca khandhābhisaṅkhārakilesabhārańca pātetvā otāretvā ṭhito. Visaṃyuttoti vaṭṭena visaṃyutto. Sesaṃ pāḷinayeneva veditabbaṃ. Ettāvatā bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito.

Yathā hi dve nagarāni ekaṃ coranagaraṃ ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ bhaveyya – ‘‘yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ anagaraṃ karissāmī’’ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikāthambhe khaggena chinditvā saddhiṃ dvārabāhāhi kavāṭaṃ bhinditvā palighaṃ ukkhipitvā pākāraṃ bhinditvā parikhaṃ vikiritvā nagarasobhatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ āruyha ńātigaṇaparivuto surasabhojanaṃ bhuńjeyya. Evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti – ‘‘yāva sakkāyavaṭṭaṃ vaṭṭati, tāva dvattiṃsakammakāraṇāaṭṭhanavutirogapańcavīsatimahābhayehi parimuccanaṃ natthī’’ti. So mahāyodho sannāhaṃ viya sīlasannāhaṃ katvā pańńākhaggaṃ gahetvā khaggena esikāthambhe viya arahattamaggena taṇhesikaṃ luńcitvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pańcorambhāgiyasaṃyojanaaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikhaṃ vikiritvā, so yodho nagaraṃ sobhatthāya ussāpitaddhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde subhojanaṃ viya kilesaparinibbānanagaraṃ pavisitvā amataṃ nirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti.

2. Dutiyacetovimuttiphalasuttavaṇṇanā

72. Dutiye aniccasańńāti khandhapańcakaṃ hutvā abhāvākārena aniccanti uppajjanakasańńā. Anicce dukkhasańńāti yadaniccaṃ, taṃ paṭipīḷanākārena dukkhanti uppajjanakasańńā. Dukkhe anattasańńāti yaṃ dukkhaṃ, taṃ avasavattanākārena anattāti uppajjanakasańńā. Sesaṃ heṭṭhā vuttanayameva. Imesu pana dvīsupi suttesu vipassanāphalaṃ nāma kathitanti.

3. Paṭhamadhammavihārīsuttavaṇṇanā

73. Tatiye divasaṃ atināmetīti divasaṃ atikkāmeti. Rińcati paṭisallānanti ekībhāvaṃ vissajjeti. Desetīti katheti pakāseti. Dhammapańńattiyāti dhammassa pańńāpanāya. Dhammaṃpariyāpuṇātīti navaṅgavasena catusaccadhammaṃ pariyāpuṇāti vaḷańjeti katheti. Na rińcati paṭisallānanti ekībhāvaṃ na vissajjeti. Anuyuńjati ajjhattaṃ cetosamathanti niyakajjhatte cittasamādhiṃ āsevati bhāveti, samathakammaṭṭhāne yuttappayutto hoti.

Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā ime pańca puggale desentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ yadidaṃ aviparītadhammadesanā, ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha – etāni bhikkhu rukkhamūlāni…pe… amhākaṃ anusāsanīti. Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suńńāgārānīti iminā janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ niyyāteti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathańca vipassanańca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle ārogyakāle sattasappāyādisampattikāle satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅkulabhattā hutvā seyyasukhamiddhasukhamanuyuttā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle vipattikāle satthu parinibbānakāle ca taṃ pubbe pamādavihāraṃ anussarantā sappaṭisandhikālakiriyańca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha – ‘‘mā pacchā vippaṭisārino ahuvatthā’’ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā ‘‘jhāyatha mā pamādatthā’’ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.

4. Dutiyadhammavihārīsuttavaṇṇanā

74. Catutthe uttari cassa pańńāya atthaṃ nappajānātīti tato pariyattito uttari tassa dhammassa sahavipassanāya maggapańńāya atthaṃ nappajānāti , cattāri saccāni na passati nappaṭivijjhatīti attho. Sesavāresupi eseva nayo. Evametesu dvīsupi suttesu bahussutabhikkhu vipassanākammiko sotāpanno sakadāgāmī anāgāmī khīṇāsavoti cha janā dhammavihārino nāmāti veditabbā.

5. Paṭhamayodhājīvasuttavaṇṇanā

75. Pańcame yodhājīvāti yuddhūpajīvino. Rajagganti hatthiassādīnaṃ pādappahārabhinnāya bhūmiyā uggataṃ rajakkhandhaṃ. Na santhambhatīti santhambhitvā ṭhātuṃ na sakkoti. Sahati rajagganti rajakkhandhaṃ disvāpi adhivāseti. Dhajagganti hatthiassadīnaṃ piṭṭhesu vā rathesu vā ussāpitānaṃ dhajānaṃ aggaṃ. Ussāraṇanti hatthiassarathānańceva balakāyassa ca uccāsaddamahāsaddaṃ. Sampahāreti samāgate appamattakepi pahāre. Hańńatīti vihańńati vighātaṃ āpajjati. Byāpajjatīti vipattiṃ āpajjati, pakatibhāvaṃ jahati. Sahati sampahāranti dve tayo pahāre patvāpi sahati adhivāseti. Tamevasaṅgāmasīsanti taṃyeva jayakkhandhāvāraṭṭhānaṃ. Ajjhāvasatīti sattāhamattaṃ abhibhavitvā āvasati. Kiṃ kāraṇā ? Laddhapahārānaṃ pahārajagganatthańceva katakammānaṃ visesaṃ ńatvā ṭhānantaradānatthańca issariyasukhānubhavanatthańca.

Idāni yasmā satthu yodhājīvehi kiccaṃ natthi, imasmiṃ pana sāsane tathārūpe pańca puggale dassetuṃ idaṃ opammaṃ ābhataṃ. Tasmā te puggale dassento evameva khotiādimāha. Tattha saṃsīdatīti micchāvitakkasmiṃ saṃsīdati anuppavisati. Na sakkoti brahmacariyaṃ sandhāretunti brahmacariyavāsaṃ anupacchijjamānaṃ gopetuṃ na sakkoti. Sikkhādubbalyaṃ āvikatvāti sikkhāya dubbalabhāvaṃ pakāsetvā. Kimassa rajaggasminti kiṃ tassa puggalassa rajaggaṃ nāmāti vadati. Abhirūpāti abhirūpavatī. Dassanīyāti dassanayoggā. Pāsādikāti dassaneneva cittappasādāvahā. Paramāyāti uttamāya. Vaṇṇapokkharatāyāti sarīravaṇṇena ceva aṅgasaṇṭhānena ca. Ūhasatīti avahasati. Ullapatīti katheti. Ujjhagghatīti pāṇiṃ paharitvā mahāhasitaṃ hasati. Uppaṇḍetīti uppaṇḍanakathaṃ katheti. Abhinisīdatīti abhibhavitvā santike vā ekāsane vā nisīdati. Dutiyapadepi eseva nayo. Ajjhottharatīti avattharati. Viniveṭhetvā vinimocetvāti gahitaṭṭhānato tassā hatthaṃ vinibbeṭhetvā ceva mocetvā ca. Sesamettha uttānatthamevāti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

6. Dutiyayodhājīvasuttavaṇṇanā

76. Chaṭṭhe asicammaṃ gahetvāti asińca cammańca gahetvā. Dhanukalāpaṃ sannayhitvāti dhanuńca sarakalāpańca sannayhitvā. Viyūḷhanti yuddhasannivesavesena ṭhitaṃ. Saṅgāmaṃ otaratīti mahāyuddhaṃ otarati. Ussahati vāyamatīti ussāhańca vāyāmańca karoti. Hanantīti ghātenti. Pariyāpādentīti pariyāpādayanti. Upalikkhantīti vijjhanti. Apanentīti sakasenaṃ gahetvā gacchanti. Apanetvā ńātakānaṃ nentīti sakasenaṃ netvā tato ńātakānaṃ santikaṃ nenti. Nīyamānoti attano gehaṃ vā sesańātisantikaṃ vā niyyamāno. Upaṭṭhahanti paricarantīti pahārasodhanavaṇakappanādīni karontā jagganti gopayanti.

Arakkhiteneva kāyenāti arakkhitena kāyadvārena. Arakkhitāya vācāyāti arakkhitena vacīdvārena. Arakkhitena cittenāti arakkhitena manodvārena. Anupaṭṭhitāya satiyāti satiṃ supaṭṭhitaṃ akatvā. Asaṃvutehiindriyehīti manacchaṭṭhehi indriyehi apihitehi agopitehi. Rāgo cittaṃ anuddhaṃsetīti rāgo uppajjamānova samathavipassanācittaṃ dhaṃseti, dūre khipati. Rāgapariyuṭṭhitomhi, āvuso, rāgaparetoti ahaṃ, āvuso, rāgena ratto, rāgena anugato.

Aṭṭhikaṅkalūpamātiādīsu aṭṭhikaṅkalūpamā appassādaṭṭhena. 

Maṃsapesūpamābahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. 

Aṅgārakāsūpamā mahābhitāpaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. 

Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamāsabbaṅgapaccaṅgapalibhańjanaṭṭhena. 

Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamāvinivijjhanaṭṭhena. 

Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena . 

Ussahissāmīti ussāhaṃ karissāmi. Dhārayissāmīti samaṇabhāvaṃ dhārayissāmi. Abhiramissāmīti abhiratiṃ uppādessāmi na ukkaṇṭhissāmi. Sesamettha uttānatthameva. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti.

7. Paṭhamaanāgatabhayasuttavaṇṇanā

77. Sattame ārańńakenāti arańńavāsinā. Appattassāti asampattassa jhānavipassanāmaggaphalappabhedassa visesassa pattiyā. Sesapadesupi eseva nayo. So mamassa antarāyoti so mama jīvitantarāyo ca brahmacariyantarāyo ca, puthujjanakālakiriyaṃ karontassa saggantarāyo ca maggantarāyo ca bhaveyya. Handāti vavassaggatthe nipāto. Vīriyaṃ ārabhāmīti duvidhampi vīriyaṃ karomi. Satthakāti satthaṃ viya sandhibandhanacchedakavātā. Vāḷehīti kakkhaḷehi. Māṇavehīti corehi. Katakammehi vā akatakammehi vāti ettha corikaṃ katvā nikkhantā katakammā nāma, corikaṃ kātuṃ gacchantā akatakammā nāma. Tattha katakammā kammassa nipphannattā sattānaṃ galalohitaṃ gahetvā devatānaṃ baliṃ karonti, akatakammā ‘‘evaṃ no kammaṃ nipphajjissatī’’ti paṭhamataraṃ karonti. Idaṃ sandhāya te maṃ jīvitā voropeyyunti vuttaṃ. Vāḷā amanussāti kakkhaḷā duṭṭhā yakkhādayo amanussā.

8. Dutiyaanāgatabhayasuttavaṇṇanā

78. Aṭṭhame purā maṃ so dhammo āgacchatīti yāva so dhammo maṃ na upagacchati, tāva ahaṃ puretarameva vīriyaṃ ārabhāmīti attho. Khīrodakībhūtāti khīrodakaṃ viya bhūtā ekībhāvaṃ upagatā. Piyacakkhūhīti mettacakkhūhi.

9. Tatiyaanāgatabhayasuttavaṇṇanā

79. Navame dhammasandosā vinayasandosoti dhammasandosena vinayasandoso hoti. Kathaṃ pana dhammasmiṃ dussante vinayo dussati nāma? Samathavipassanādhammesu gabbhaṃ aggaṇhantesu pańcavidho vinayo na hoti , evaṃ dhamme dussante vinayo dussati. Dussīlassa pana saṃvaravinayo nāma na hoti, tasmiṃ asati samathavipassanā gabbhaṃ na gaṇhāti. Evaṃ vinayasandosenapi dhammasandoso veditabbo. Abhidhammakathanti sīlādiuttamadhammakathaṃ. Vedallakathanti vedapaṭisaṃyuttaṃ ńāṇamissakakathaṃ. Kaṇhadhammaṃ okkamamānāti randhagavesitāya upārambhapariyesanavasena kāḷakadhammaṃ okkamamānā. Apica duṭṭhacittena puggalaṃ ghaṭṭentāpi taṃ kaṇhadhammaṃ attano dahantāpi lābhasakkāratthaṃ kathentāpi kaṇhadhammaṃ okkamantiyeva.

Gambhīrāti pāḷigambhīrā. Gambhīratthāti atthagambhīrā. Lokuttarāti lokuttaradhammadīpakā. Suńńatāpaṭisaṃyuttāti khandhadhātuāyatanapaccayākārapaṭisaṃyuttā. Na ańńā cittaṃ upaṭṭhapessantīti jānanatthāya cittaṃ na ṭhapessanti. Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca vaḷańjetabbe ca. Kavitāti silokādibandhanavasena kavīhi katā. Kāveyyāti tasseva vevacanaṃ. Bāhirakāti sāsanato bahiddhā ṭhitā. Sāvakabhāsitāti bāhirasāvakehi bhāsitā. Sesamettha heṭṭhā vuttanayattā suvińńeyyattā ca uttānatthameva.

10. Catutthaanāgatabhayasuttavaṇṇanā

80. Dasame kalyāṇakāmāti sundarakāmā. Rasaggānīti uttamarasāni. Saṃsaṭṭhā viharissantīti pańcavidhena saṃsaggena saṃsaṭṭhā viharissanti. Sannidhikāraparibhoganti sannidhikatassa paribhogaṃ. Oḷārikampi nimittanti ettha pathaviṃ khaṇantopi khaṇāhīti āṇāpentopi pathaviyaṃ oḷārikaṃ nimittaṃ karoti nāma. Tiṇakaṭṭhasākhāpalāsaṃ chindantopi chindāti āṇāpentopi haritagge oḷārikaṃ nimittaṃ karoti nāma. Ājīvatthāya paṇṇanivāpaādīni gāhāpento phalāni ocinante vā ocināpentena vattabbameva natthi. Imesu catūsu suttesu satthārā sāsane vuddhiparihāni kathitāti.

Yodhājīvavaggo tatiyo.

 

 

(9) 4. Theravaggo

1. Rajanīyasuttavaṇṇanā

81. Catutthassa paṭhame rajanīyesūti rāgassa paccayesu ārammaṇesu. Sesesupi eseva nayo.

2. Vītarāgasuttavaṇṇanā

82. Dutiye makkhīti guṇamakkhako. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato.

3. Kuhakasuttavaṇṇanā

83. Tatiye kuhakoti tīhi kuhanavatthūhi samannāgato. Lapakoti lābhasannissitāya lapanāya samannāgato. Nemittikoti nimittakiriyakārako. Nippesikoti nippesanakatāya samannāgato. Lābhena ca lābhaṃ nijigīsitāti lābhena lābhagavesako. Sukkapakkho vuttavipallāsavasena veditabbo. Catutthaṃ uttānameva.

5. Akkhamasuttavaṇṇanā

85. Pańcame akkhamo hoti rūpānanti rūpārammaṇānaṃ anadhivāsako hoti, tadārammaṇehi rāgādīhi abhibhuyyati. Eseva nayo sabbattha.

6. Paṭisambhidāppattasuttavaṇṇanā

86. Chaṭṭhe atthapaṭisambhidāppattoti pańcasu atthesu pabhedagataṃ ńāṇaṃ patto. Dhammapaṭisambhidāppattoti catubbidhe dhamme pabhedagataṃ ńāṇaṃ patto. Niruttipaṭisambhidāppattoti dhammaniruttīsu pabhedagataṃ ńāṇaṃ patto. Paṭibhānapaṭisambhidāppattoti tesu tīsu ńāṇesu pabhedagataṃ ńāṇaṃ patto. So pana tāni tīṇi ńāṇāneva jānāti, na tesaṃ kiccaṃ karoti. Uccāvacānīti mahantakhuddakāni. Kiṃkaraṇīyānīti iti kattabbāni.

7. Sīlavantasuttavaṇṇanā

87. Sattamaṃ uttānatthameva. Sīlaṃ panettha khīṇāsavasīlameva, bāhusaccampi khīṇāsavabāhusaccameva, vācāpi khīṇāsavassa kalyāṇavācāva, jhānānipi kiriyajjhānāneva kathitānīti veditabbāni.

8. Therasuttavaṇṇanā

88. Aṭṭhame theroti thirabhāvappatto. Rattańńūti pabbajitadivasato paṭṭhāya atikkantānaṃ bahūnaṃ rattīnaṃ ńātā. Ńātoti pańńāto pākaṭo. Yasassīti yasanissito. Micchādiṭṭhikoti ayāthāvadiṭṭhiko. Saddhammā vuṭṭhāpetvāti dasakusalakammapathadhammato vuṭṭhāpetvā. Asaddhamme patiṭṭhāpetīti akusalakammapathesu patiṭṭhāpeti.

9. Paṭhamasekhasuttavaṇṇanā

89. Navame sekhassāti sikkhakassa sakaraṇīyassa. Parihānāyāti upariguṇehi parihānatthāya. Kammārāmatāti navakamme ramanakabhāvo. Bhassārāmatāti ālāpasallāpe ramanakabhāvo. Niddārāmatāti niddāyane ramanakabhāvo. Saṅgaṇikārāmatāti gaṇasaṅgaṇikāya ramanakabhāvo. Yathāvimuttaṃ cittaṃ na paccavekkhatīti yathā yaṃ cittaṃ vimuttaṃ, ye ca dosā pahīnā, guṇā ca paṭiladdhā, te paccavekkhitvā upariguṇapaṭilābhāya vāyāmaṃ na karotīti attho. Iti imasmiṃ sutte sattannaṃ sekhānaṃ upariguṇehi parihānikāraṇańca vuddhikāraṇańca kathitaṃ. Yańca nāma sekhassa parihānakāraṇaṃ, taṃ puthujjanassa paṭhamameva hotīti.

10. Dutiyasekhasuttavaṇṇanā

90. Dasame viyattoti byatto cheko. Kiṃkaraṇīyesūti iti kattabbesu. Cetosamathanti samādhikammaṭṭhānaṃ. Ananulomikenāti sāsanassa ananucchavikena. Atikālenāti atipātova. Atidivāti divā vuccati majjhanhiko, taṃ atikkamitvā. Ābhisallekhikāti ativiya kilesasallekhikā. Cetovivaraṇasappāyāti cittavivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā. Appicchakathāti appicchā hothāti kathanakathā. Santuṭṭhikathāti catūhi paccayehi santuṭṭhā hothāti kathanakathā. Pavivekakathāti tīhi vivekehi vivittā hothāti kathanakathā. Asaṃsaggakathāti pańcavidhena saṃsaggena asaṃsaṭṭhā hothāti kathanakathā. Vīriyārambhakathāti duvidhaṃ vīriyaṃ ārabhathāti kathanakathā. Sīlakathādīsu sīlaṃ ārabbha kathā sīlakathā. Samādhiṃ ārabbha, pańńaṃ ārabbha, pańcavidhaṃ vimuttiṃ ārabbha, ekūnavīsatipaccavekkhaṇasaṅkhātaṃ vimuttińāṇadassanaṃ ārabbha kathā vimuttińāṇadassanakathā. Na nikāmalābhītiādīsu na icchiticchitalābhī, dukkhalābhī na vipulalābhīti attho. Sesaṃ uttānatthamevāti.

Theravaggo catuttho.

 

 

(10) 5. Kakudhavaggo

1-2. Sampadāsuttadvayavaṇṇanā

91-92. Pańcamassa paṭhame pańca sampadā missikā kathitā. Dutiye purimā catasso missikā, pańcamī lokikāva.

3. Byākaraṇasuttavaṇṇanā

93. Tatiye ańńābyākaraṇānīti arahattabyākaraṇāni. Mandattāti mandabhāvena ańńāṇena. Momūhattāti atimūḷhabhāvena. Ańńaṃ byākarotīti arahattaṃ pattosmīti katheti. Icchāpakatoti icchāya abhibhūto. Adhimānenāti adhigatamānena. Sammadevāti hetunā nayena kāraṇeneva.

4-5. Phāsuvihārasuttādivaṇṇanā

94-95. Catutthe phāsuvihārāti sukhavihārā. Pańcame akuppanti arahattaṃ.

6. Sutadharasuttavaṇṇanā

96. Chaṭṭhe appaṭṭhoti appasamārambho. Appakiccoti appakaraṇīyo. Subharoti sukhena bharitabbo suposo. Susantosoti tīhi santosehi suṭṭhu santoso. Jīvitaparikkhāresūti jīvitasambhāresu. Appāhāroti mandāhāro. Anodarikattanti na odarikabhāvaṃ amahagghasabhāvaṃ anuyutto. Appamiddhoti na bahuniddo. Sattamaṭṭhamāni uttānatthāni.

9. Sīhasuttavaṇṇanā

99. Navame sakkaccańńeva deti no asakkaccanti anavańńāya avirajjhitvāva deti, no avańńāya virajjhitvā. Mā me yoggapatho nassāti mayā katayoggapatho mayhaṃ mā nassatu, ‘‘eko sīho uṭṭhāya biḷāraṃ paharanto virajjhitvā paharī’’ti evaṃ vattāro mā hontūti attho. Annabhāranesādānanti ettha annaṃ vuccati yavabhattaṃ, taṃ bhāro etesanti annabhārā. Yācakānaṃ etaṃ nāmaṃ. Nesādā vuccanti sākuṇikā. Iti sabbapacchimāya koṭiyā etesaṃ yācakanesādānampi sakkaccameva deseti.

10. Kakudhatherasuttavaṇṇanā

100. Dasame attabhāvapaṭilābhoti sarīrapaṭilābho. Dve vā tīṇi vā māgadhakāni gāmakkhettānīti ettha māgadhikaṃ gāmakkhettaṃ atthi khuddakaṃ, atthi majjhimaṃ, atthi mahantaṃ. Khuddakaṃ gāmakkhettaṃ ito cattālīsaṃ usabhāni, ito cattālīsanti gāvutaṃ hoti, majjhimaṃ ito gāvutaṃ, ito gāvutanti aḍḍhayojanaṃ hoti, mahantaṃ ito diyaḍḍhagāvutaṃ, ito diyaḍḍhagāvutanti tigāvutaṃ hoti. Tesu khuddakena gāmakkhettena tīṇi, khuddakena ca majjhimena ca dve gāmakkhettāni tassa attabhāvo. Tigāvutańhissa sarīraṃ. Pariharissāmīti paṭijaggissāmi gopayissāmi. Rakkhassetanti rakkhassu etaṃ. Moghapurisoti tucchapuriso. Nāssassāti na etassa bhaveyya. Samudācareyyāmāti katheyyāma. Sammannatīti sammānaṃ karoti. Yaṃ tumo karissati tumova tena pańńāyissatīti yaṃ esa karissati, esova tena kammena pākaṭo bhavissati. Sesaṃ sabbattha uttānatthamevāti.

Kakudhavaggo pańcamo.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

 

 

(11) 1. Phāsuvihāravaggo

1. Sārajjasuttavaṇṇanā

101. Tatiyassa paṭhame vesārajjakaraṇāti visāradabhāvāvahā. Sārajjaṃ hotīti domanassaṃ hoti.

2. Ussaṅkitasuttavaṇṇanā

102. Dutiye ussaṅkitaparisaṅkitoti ussaṅkito ca parisaṅkito ca. Api akuppadhammopīti api akuppadhammo khīṇāsavo samānopi parehi pāpabhikkhūhi ussaṅkitaparisaṅkito hotīti attho. Vesiyāgocarotiādīsu vesiyā vuccanti rūpūpajīviniyo, tā gocaro assāti vesiyāgocaro, tāsaṃ gehaṃ abhiṇhagamanoti attho. Sesapadesupi eseva nayo. Tattha pana vidhavāti matapatikā. Thullakumārikāti mahallikakumārikāyo.

3. Mahācorasuttavaṇṇanā

103. Tatiye ito bhogena paṭisantharissāmīti ito mama sāpateyyato bhogaṃ gahetvā tena paṭisanthāraṃ karissāmi, tassa ca mama ca antaraṃ pidahissāmīti attho. Gahaṇānīti parasantakānaṃ bhaṇḍānaṃ gahaṇāni. Guyhamantāti guhitabbamantā. Antaggāhikāyāti sassataṃ vā ucchedaṃ vā gahetvā ṭhitāya. Sesamettha uttānatthameva. Catutthe sabbaṃ heṭṭhā vuttanayameva.

5. Phāsuvihārasuttavaṇṇanā

105. Pańcame mettaṃ kāyakammanti mettacittena pavattitaṃ kāyakammaṃ. Āvi ceva raho cāti sammukhe ceva parammukhe ca. Itaresupi eseva nayo. Yāni tāni sīlānītiādi catupārisuddhisīlavasena vuttaṃ. Samādhisaṃvattanikānīti maggasamādhiphalasamādhinibbattakāni. Sīlasāmańńagatoti samānasīlataṃ gato, ekasadisasīlo hutvāti attho. Takkarassāti yo naṃ karoti, tassa. Iti imasmiṃ sutte sīlaṃ missakaṃ kathitaṃ, diṭṭhi vipassanāsammādiṭṭhīti.

6. Ānandasuttavaṇṇanā

106. Chaṭṭhe no ca paraṃ adhisīle sampavattā hotīti paraṃ sīlabhāvena na garahati na upavadati. Attānupekkhīti attanova katākataṃ jānanavasena attānaṃ anupekkhitā. No parānupekkhīti parassa katākatesu abyāvaṭo. Apańńātoti apākaṭo appapuńńo. Apańńātakenāti apańńātabhāvena apākaṭatāya mandapuńńatāya. No paritassatīti paritāsaṃ nāpajjati. Iti imasmiṃ sutte khīṇāsavova kathito.

7-8. Sīlasuttādivaṇṇanā

107-108. Sattame sīlasamādhipańńā missikā kathitā, vimutti arahattaphalaṃ , vimuttińāṇadassanaṃ paccavekkhaṇańāṇaṃ lokiyameva. Aṭṭhamepi eseva nayo. Paccavekkhaṇańāṇaṃ panettha asekhassa pavattattā asekhanti vuttaṃ.

9-10. Cātuddisasuttādivaṇṇanā

109-110. Navame cātuddisoti catūsu disāsu appaṭihatacāro. Imasmimpi sutte khīṇāsavova kathito. Dasame alanti yutto. Idhāpi khīṇāsavova kathito.

Phāsuvihāravaggo paṭhamo.

 

 

(12) 2. Andhakavindavaggo

1. Kulūpakasuttavaṇṇanā

111. Dutiyassa paṭhame asanthavavissāsīti attanā saddhiṃ santhavaṃ akarontesu vissāsaṃ anāpajjantesuyeva vissāsaṃ karoti. Anissaravikappīti anissarova samāno ‘‘imaṃ detha, imaṃ gaṇhathā’’ti issaro viya vikappeti. Vissaṭṭhupasevīti vissaṭṭhāni bhinnakulāni ghaṭanatthāya upasevati. Upakaṇṇakajappīti kaṇṇamūle mantaṃ gaṇhāti. Sukkapakkho vuttavipariyāyena veditabbo.

2. Pacchāsamaṇasuttavaṇṇanā

112. Dutiye pattapariyāpannaṃ na gaṇhātīti upajjhāye nivattitvā ṭhite attano tucchapattaṃ datvā tassa pattaṃ na gaṇhāti, tato vā dīyamānaṃ na gaṇhāti. Na nivāretīti idaṃ vacanaṃ āpattivītikkamavacanaṃ nāmāti na jānāti. Ńatvā vāpi, ‘‘bhante, evarūpaṃ nāma vattuṃ na vaṭṭatī’’ti na nivāreti. Kathaṃ opātetīti tassa kathaṃ bhinditvā attano kathaṃ paveseti. Jaḷoti jaḍo. Eḷamūgoti paggharitakheḷamukho. Tatiyaṃ uttānameva.

4. Andhakavindasuttavaṇṇanā

114. Catutthe sīlavā hothāti sīlavantā hotha. Ārakkhasatinoti dvārarakkhikāya satiyā samannāgatā. Nipakkasatinoti dvārarakkhanakeneva ńāṇena samannāgatassatino. Satārakkhena cetasā samannāgatāti satārakkhena cittena samannāgatā. Appabhassāti appakathā. Sammādiṭṭhikāti kammassakatajjhāna-vipassanāmagga-phalavasena pańcavidhāya sammādiṭṭhiyā samannāgatā. Apica paccavekkhaṇańāṇampi sammādiṭṭhiyevāti veditabbā.

5. Maccharinīsuttavaṇṇanā

115. Pańcame āvāsamaccharinīti āvāsaṃ maccharāyati, tattha ańńesaṃ vāsaṃ na sahati. Kulamaccharinīti upaṭṭhākakulaṃ maccharāyati, ańńesaṃ tattha upasaṅkamanaṃ na sahati. Lābhamaccharinīti lābhaṃ maccharāyati, ańńesaṃ taṃ uppajjantaṃ na sahati. Vaṇṇamaccharinīti guṇaṃ maccharāyati, ańńesaṃ guṇakathaṃ na sahati. Dhammamaccharinīti pariyattidhammaṃ maccharāyati, ańńesaṃ dātuṃ na icchati.

6-7. Vaṇṇanāsuttādivaṇṇanā

116-117. Chaṭṭhe saddhādeyyaṃ vinipātetīti parehi saddhāya dinnapiṇḍapātato aggaṃ aggahetvā parassa deti. Sattame issukinīti issāya samannāgatā. Sesaṃ sabbattha uttānamevāti.

Andhakavindavaggo dutiyo.

 

(13) 3. Gilānavaggo

4. Dutiyaupaṭṭhākasuttavaṇṇanā

124. Tatiyassa catutthe nappaṭibaloti kāyabalena ca ńāṇabalena ca asamannāgato. Āmisantaroti āmisahetuko cīvarādīni paccāsīsamāno.

5-6. Anāyussāsuttadvayavaṇṇanā

125-126. Pańcame anāyussāti āyupacchedanā, na āyuvaḍḍhanā. Chaṭṭhepi eseva nayo.

7. Vapakāsasuttavaṇṇanā

127. Sattame nālaṃ saṅghamhā vapakāsitunti saṅghato nikkhamitvā ekako vasituṃ na yutto. Kāmańcesa saṅghamajjhepi vasituṃ ayuttova asaṅghasobhanatāya, ovādānusāsanippaṭibaddhattā pana nippariyāyeneva saṅghamhā vapakāsituṃ na yutto. Alaṃ saṅghamhā vapakāsitunti cātuddisattā saṅghamhā nikkhamma ekako vasituṃ yutto, saṅghasobhanatāya pana saṅghepi vasituṃ yuttoyeva. Aṭṭhamaṃ uttānatthameva.

9. Parikuppasuttavaṇṇanā

129. Navame āpāyikāti apāyagāmino. Nerayikāti nirayagāmino. Parikuppāti parikuppanasabhāvā purāṇavaṇasadisā. Atekicchāti akattabbaparikammā. Dasamaṃ uttānatthamevāti.

Gilānavaggo tatiyo.

 

 

(14) 4. Rājavaggo

1. Paṭhamacakkānuvattanasuttavaṇṇanā

131. Catutthassa paṭhame dhammenāti dasakusaladhammena. Cakkanti āṇācakkaṃ. Atthańńūti rajjatthaṃ jānāti. Dhammańńūti paveṇidhammaṃ jānāti. Mattańńūti daṇḍe vā balamhi vā pamāṇaṃ jānāti. Kālańńūti rajjasukhānubhavanakālaṃ, vinicchayakaraṇakālaṃ, janapadacārikākālańca jānāti. Parisańńūti ayaṃ parisā khattiyaparisā, ayaṃ brāhmaṇavessasuddasamaṇaparisāti jānāti.

Tathāgatavāre atthańńūti pańca atthe jānāti. Dhammańńūti cattāro dhamme jānāti. Mattańńūti catūsu paccayesu paṭiggahaṇaparibhogamattaṃ jānāti. Kālańńūti ayaṃ kālo paṭisallīnassa, ayaṃ samāpattiyā, ayaṃ dhammadesanāya, ayaṃ janapadacārikāyāti evaṃ kālaṃ jānāti. Parisańńūti ayaṃ parisā khattiyaparisā…pe… ayaṃ samaṇaparisāti jānāti. Anuttaranti navahi lokuttaradhammehi anuttaraṃ. Dhammacakkanti seṭṭhacakkaṃ.

2. Dutiyacakkānuvattanasuttavaṇṇanā

132. Dutiye pitarā pavattitaṃ cakkanti cakkavattimhi pabbajite vā kālakate vā cakkaratanaṃ sattāhamattaṃ ṭhatvā antaradhāyati, kathamesa taṃ anuppavatteti nāma? Pitu paveṇiyaṃ ṭhatvā cakkavattivattaṃ pūretvā cakkavattirajjaṃ kārentopi pitarā pavattitameva anuppavatteti nāma.

3. Dhammarājāsuttavaṇṇanā

133. Tatiyaṃ tikanipāte vuttanayameva. Sevitabbāsevitabbe panettha pacchimapadadvayameva viseso. Tattha sammāājīvo sevitabbo, micchāājīvo na sevitabbo. Sappāyo gāmanigamo sevitabbo, asappāyo na sevitabbo.

4. Yassaṃdisaṃsuttavaṇṇanā

134. Catutthe ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti yassa hi mātā khattiyā, mātumātā khattiyā, tassāpi mātā khattiyā. Pitā khattiyo, pitupitā khattiyo, tassapi pitā khattiyo. So ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhāya mātukucchiyā samannāgato. ‘‘Samavepākiniyā gahaṇiyā’’ti ettha pana kammajatejodhātu gahaṇīti vuccati. Yāva sattamā pitāmahayugāti ettha pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko, atha vā akkhitto anupakkuṭṭho jātivādenāti dasseti. Akkhittoti ‘‘apanetha etaṃ, kiṃ iminā’’ti evaṃ akkhitto anavakkhitto. Anupakkuṭṭhoti na upakkuṭṭho na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti? Jātivādena, ‘‘itipi hīnajātiko eso’’ti evarūpena vacanenāti attho.

Aḍḍhotiādīsu yo koci attano santakena vibhavena aḍḍho hoti. Idha pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhena dhanena samannāgatoti attho. Pańcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso, dhańńena ca paripuṇṇakoṭṭhāgāroti attho. Atha vā catubbidho koso hatthī assā rathā raṭṭhanti, tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhańńakoṭṭhāgāraṃ vatthakoṭṭhāgāranti. Taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Assavāyāti kassaci bahumpi dhanaṃ dentassa senā na suṇāti, sā anassavā nāma hoti. Kassaci adentassāpi suṇātiyeva, ayaṃ assavā nāma. Ovādapaṭikarāyāti ‘‘idaṃ vo kattabba, idaṃ na kattabba’’nti dinnaovādakarāya. Paṇḍitoti paṇḍiccena samannāgato. Byattoti pańńāveyyattiyena yutto. Medhāvīti ṭhānuppattikapańńāya samannāgato. Paṭibaloti samattho. Atthe cintetunti vaḍḍhiatthe cintetuṃ. So hi paccuppannaatthavaseneva ‘‘atītepi evaṃ ahesuṃ, anāgatepi evaṃ bhavissantī’’ti cinteti. Vijitāvīnanti vijitavijayānaṃ, mahantena vā vijayena samannāgatānaṃ. Vimuttacittānanti pańcahi vimuttīhi vimuttamānasānaṃ.

5-6. Patthanāsuttadvayavaṇṇanā

135-136. Pańcame negamajānapadassāti nigamavāsino ca raṭṭhavāsino ca janassa. Hatthismintiādīhi hatthiassarathatharudhanulekhamuddāgaṇanādīni soḷasa mahāsippāni dassitāni. Anavayoti samattho paripuṇṇo. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ. Chaṭṭhe oparajjanti uparājabhāvaṃ.

7. Appaṃsupatisuttavaṇṇanā

137. Sattame purisādhippāyāti assaddhammavasena purise uppannādhippāyā purisajjhāsayā. Ādānādhippāyoti idāni gahetuṃ sakkhissāmi, idāni sakkhissāmīti evaṃ gahaṇādhippāyo. Visaṃyogādhippāyoti idāni nibbānaṃ pāpuṇissāmi, idāni pāpuṇissāmīti evaṃ nibbānajjhāsayo.

8. Bhattādakasuttavaṇṇanā

138. Aṭṭhame bhattādakoti bhattakkhādako, bahubhattabhuńjoti attho. Okāsapharaṇoti okāsaṃ pharitvā ańńesaṃ sambādhaṃ katvā ṭhānena okāsapharaṇo. Tattha tattha laṇḍaṃ sāreti pātetīti laṇḍasāraṇo. Ettakā hatthīti gaṇanakāle salākaṃ gaṇhātīti salākaggāhī. Nisīdanasayanavasena mańcapīṭhaṃ maddatīti mańcapīṭhamaddano. Bhikkhugaṇanakāle salākaṃ gaṇhātīti salākaggāhī.

9. Akkhamasuttavaṇṇanā

139. Navame hatthikāyanti hatthighaṭaṃ. Sesesupi eseva nayo. Saṅgāme avacarantīti saṅgāmāvacarā. Ekissāvā tiṇodakadattiyā vimānitoti ekadivasaṃ ekena tiṇodakadānena vimānito, ekadivasamattaṃ aladdhatiṇodakoti attho. Ito parampi eseva nayo. Na sakkoti cittaṃ samādahitunti ārammaṇe cittaṃ sammā ṭhapetuṃ na sakkoti. Sesamettha uttānameva. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

10. Sotasuttavaṇṇanā

140. Dasame duruttānanti na suṭṭhu vuttānaṃ dosavasena pavattitānaṃ pharusavacanānaṃ. Durāgatānanti dukkhuppādanākārena sotadvāraṃ āgatānaṃ. Vacanapathānanti vacanānaṃ. Dukkhānanti dukkhamānaṃ. Tibbānanti bahalānaṃ tāpanasabhāvānaṃ vā. Kharānanti pharusānaṃ. Kaṭukānanti tikhiṇānaṃ. Asātānanti amadhurānaṃ. Amanāpānanti manaṃ appāyituṃ vaḍḍhetuṃ asamatthānaṃ. Pāṇaharānanti jīvitaharānaṃ. Yā sā disāti sabbasaṅkhārasamathādivasena dissati apadissatīti nibbānaṃ disāti veditabbaṃ. Yasmā pana taṃ āgamma sabbe saṅkhārā samathaṃ gacchanti, tasmā sabbasaṅkhārasamathoti vuttaṃ. Sesaṃ sabbattha uttānameva. Imasmiṃ pana sutte sīlasamādhipańńā missikā kathitāti.

Rājavaggo catuttho.

 

 

(15) 5. Tikaṇḍakīvaggo

1. Avajānātisuttavaṇṇanā

141. Pańcamassa paṭhame saṃvāsenāti ekatovāsena. Ādeyyamukhoti ādiyanamukho, gahaṇamukhoti attho. Tamenaṃ datvā avajānātīti ‘‘ayaṃ dinnaṃ paṭiggahetumeva jānātī’’ti evaṃ avamańńati. Tamenaṃ saṃvāsena avajānātīti appamattake kismińcideva kujjhitvā ‘‘jānāmahaṃ tayā katakammaṃ, ettakaṃ addhānaṃ ahaṃ kiṃ karonto vasiṃ, nanu tuyhameva katākataṃ vīmaṃsanto’’tiādīni vattā hoti. Atha itaro ‘‘addhā koci mayhaṃ doso bhavissatī’’ti kińci paṭippharituṃ na sakkoti. Taṃ khippańńeva adhimuccitā hotīti taṃ vaṇṇaṃ vā avaṇṇaṃ vā sīghameva saddahati. Saddahanaṭṭhena hi ādānena esa ādiyanamukhoti vutto. Ādheyyamukhoti pāḷiyā pana ṭhapitamukhoti attho. Magge khaṭaāvāṭo viya āgatāgataṃ udakaṃ vaṇṇaṃ vā avaṇṇaṃ vā saddahanavasena sampaṭicchituṃ ṭhapitamukhoti vuttaṃ hoti.

Ittarasaddhoti parittakasaddho. Kusalākusale dhamme na jānātītiādīsu kusale dhamme ‘‘ime kusalā’’ti na jānāti, akusale dhamme ‘‘ime akusalā’’ti na jānāti. Tathā sāvajje sadosadhamme ‘‘ime sāvajjā’’ti, anavajje ca niddosadhamme ‘‘ime anavajjā’’ti, hīne hīnāti, paṇīte paṇītāti. Kaṇhasukkasappaṭibhāgeti ‘‘ime kaṇhā sukke paṭibāhetvā ṭhitattā sappaṭibhāgā nāma, ime ca sukkā kaṇhe paṭibāhitvā ṭhitattā sappaṭibhāgā’’ti na jānāti.

2. Ārabhatisuttavaṇṇanā

142. Dutiye ārabhati ca vippaṭisārī ca hotīti āpattivītikkamanavasena ārabhati ceva, tappaccayā ca vippaṭisārī hoti. Cetovimuttiṃ pańńāvimuttinti arahattasamādhińceva arahattaphalańāṇańca. Nappajānātīti anadhigatattā na jānāti. Ārabhati na vippaṭisārī hotīti āpattiṃ āpajjati, vuṭṭhitattā pana na vippaṭisārī hoti. Nārabhati vippaṭisārī hotīti sakiṃ āpattiṃ āpajjitvā tato vuṭṭhāya pacchā kińcāpi nāpajjati, vippaṭisāraṃ pana vinodetuṃ na sakkoti. Nārabhati na vippaṭisārī hotīti na ceva āpattiṃ āpajjati, na ca vippaṭisārī hoti. Tańca cetovimuttiṃ…pe… nirujjhantīti arahattaṃ pana appatto hoti. Pańcamanayena khīṇāsavo kathito.

Ārambhajāti āpattivītikkamasambhavā. Vippaṭisārajāti vippaṭisārato jātā. Pavaḍḍhantīti punappunaṃ uppajjanena vaḍḍhanti. Ārambhaje āsave pahāyāti vītikkamasambhave āsave āpattidesanāya vā āpattivuṭṭhānena vā pajahitvā. Paṭivinodetvāti suddhante ṭhitabhāvapaccavekkhaṇena nīharitvā. Cittaṃ pańńańca bhāvetūti vipassanācittańca taṃsampayuttaṃ pańńańca bhāvetu. Sesaṃ iminā upāyeneva veditabbanti.

3. Sārandadasuttavaṇṇanā

143. Tatiye kāmādhimuttānanti vatthukāmakilesakāmesu adhimuttānaṃ. Dhammānudhammappaṭipannoti navalokuttaradhammatthāya sahasīlakaṃ pubbabhāgappaṭipadaṃ paṭipanno paṭipattipūrako puggalo dullabho lokasmiṃ.

4. Tikaṇḍakīsuttavaṇṇanā

144. Catutthe appaṭikūleti appaṭikūlārammaṇe. Paṭikūlasańńīti paṭikūlanti evaṃsańńī. Esa nayo sabbattha. Kathaṃ panāyaṃ evaṃ viharatīti? Iṭṭhasmiṃ vatthusmiṃ pana asubhāya vā pharati, aniccato vā upasaṃharati. Evaṃ tāva appaṭikūle paṭikūlasańńī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ paṭikūle appaṭikūlasańńī viharati. Ubhayasmiṃ pana purimanayassa ca pacchimanayassa ca vasena tatiyacatutthavārā vuttā, chaḷaṅgupekkhāvasena pańcamo. Chaḷaṅgupekkhā cesā khīṇāsavassa upekkhāsadisā, na pana khīṇāsavupekkhā. Tattha upekkhako vihareyyāti majjhattabhāve ṭhito vihareyya. Kvacanīti kismińci ārammaṇe. Katthacīti kismińci padese. Kińcanati koci appamattakopi. Iti imasmiṃ sutte pańcasu ṭhānesu vipassanāva kathitā. Taṃ āraddhavipassako bhikkhu kātuṃ sakkoti, ńāṇavā pańńuttaro bahussutasamaṇopi kātuṃ sakkoti. Sotāpannasakadāgāmianāgāmino kātuṃ sakkontiyeva, khīṇāsave vattabbameva natthīti. Pańcamaṃ uttānameva.

6. Mittasuttavaṇṇanā

146. Chaṭṭhe kammantaṃ kāretīti khettādikammantaṃ kāreti. Adhikaraṇaṃ ādiyatīti cattāri adhikaraṇāni ādiyati. Pāmokkhesu bhikkhūsūti disāpāmokkhesu bhikkhūsu. Paṭiviruddhohotīti paccanīkaggāhitāya viruddho hoti. Anavatthacārikanti anavatthānacārikaṃ.

7. Asappurisadānasuttavaṇṇanā

147. Sattame asakkaccaṃ detīti na sakkaritvā suciṃ katvā deti. Acittīkatvā detīti acittīkārena agāravavasena deti. Apaviddhaṃ detīti na nirantaraṃ deti, atha vā chaḍḍetukāmo viya deti. Anāgamanadiṭṭhiko detīti katassa nāma phalaṃ āgamissatīti na evaṃ āgamanadiṭṭhiṃ na uppādetvā deti.

Sukkapakkhe cittīkatvā detīti deyyadhamme ca dakkhiṇeyyesu ca cittīkāraṃ upaṭṭhapetvā deti. Tattha deyyadhammaṃ paṇītaṃ ojavantaṃ katvā dento deyyadhamme cittīkāraṃ upaṭṭhapeti nāma. Puggalaṃ vicinitvā dento dakkhiṇeyyesu cittīkāraṃ upaṭṭhapeti nāma. Sahatthā detīti āṇattiyā parahatthena adatvā ‘‘anamatagge saṃsāre vicarantena me hatthapādānaṃ aladdhakālassa pamāṇaṃ nāma natthi, vaṭṭamokkhaṃ bhavanissaraṇaṃ karissāmī’’ti sahattheneva deti. Āgamanadiṭṭhikoti ‘‘anāgatabhavassa paccayo bhavissatī’’ti kammańca vipākańca saddahitvā detīti.

8. Sappurisadānasuttavaṇṇanā

148. Aṭṭhame saddhāyāti dānańca dānaphalańca saddahitvā. Kālenāti yuttappattakālena. Anaggahitacittoti aggahitacitto muttacāgo hutvā. Anupahaccāti anupaghātetvā guṇe amakkhetvā. Kālāgatā cassa atthā pacurā hontīti atthā āgacchamānā vayovuḍḍhakāle anāgantvā yuttappattakāle paṭhamavayasmiṃyeva āgacchanti ceva bahū ca honti.

9. Paṭhamasamayavimuttasuttavaṇṇanā

149. Navame samayavimuttassāti appitappitakkhaṇeyeva vikkhambhitehi kilesehi vimuttattā samayavimuttisaṅkhātāya lokiyavimuttiyā vimuttacittassa. Dasamaṃ uttānatthameva.

Tikaṇḍakīvaggo pańcamo.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

4. Catutthapaṇṇāsakaṃ

 

 

(16) 1. Saddhammavaggo

1. Paṭhamasammattaniyāmasuttavaṇṇanā

151. Catutthassa paṭhame abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattabhūtaṃ magganiyāmaṃ okkamituṃ abhabbo abhājanaṃ. Kathaṃ paribhotītiādīsu ‘‘kiṃ kathā nāma esā’’ti vadanto kathaṃ paribhoti nāma. ‘‘Kiṃ nāmesa katheti, kiṃ ayaṃ jānātī’’ti vadanto kathikaṃ paribhoti nāma. ‘‘Mayaṃ kiṃ jānāma, kuto amhākaṃ etaṃ sotuṃ bala’’nti vadanto attānaṃ paribhoti nāma. Vipariyāyena sukkapakkho veditabbo.

2. Dutiyasammattaniyāmasuttavaṇṇanā

152. Dutiye anańńāte ańńātamānīti avińńātasmiṃyeva ‘‘vińńātamidaṃ mayā’’ti evaṃmānī.

3. Tatiyasammattaniyāmasuttavaṇṇanā

153. Tatiye makkhī dhammaṃ suṇātīti makkhī hutvā guṇamakkhanacittena dhammaṃ suṇāti. Upārambhacittoti niggahāropanacitto. Randhagavesīti guṇarandhaṃ guṇacchiddaṃ gavesanto.

4. Paṭhamasaddhammasammosasuttavaṇṇanā

154. Catutthe na sakkaccaṃ dhammaṃ suṇantīti ohitasotā sukatakārino hutvā na suṇanti . Na pariyāpuṇantīti yathāsutaṃ dhammaṃ vaḷańjantāpi sakkaccaṃ na vaḷańjenti. Pańcamaṃ uttānameva.

6. Tatiyasaddhammasammosasuttavaṇṇanā

156. Chaṭṭhe appaṭisaraṇoti appatiṭṭho. Ācariyā hi suttantassa paṭisaraṇaṃ nāma, tesaṃ abhāvā appaṭisaraṇo hoti. Sesamettha heṭṭhā vuttanayameva.

7. Dukkathāsuttavaṇṇanā

157. Sattame puggalaṃ upanidhāyāti taṃ taṃ puggalaṃ upanikkhipitvā, sakkhiṃ katvāti attho. Kacchamānāyāti kathiyamānāya. Sesamettha aṭṭhamańca uttānatthamevāti.

9. Udāyīsuttavaṇṇanā

159. Navame anupubbiṃ kathaṃ kathessāmīti dānānantaraṃ sīlaṃ, sīlānantaraṃ sagganti evaṃ desanānupubbiṃ kathaṃ vā, yaṃ yaṃ suttapadaṃ vā gāthāpadaṃ vā nikkhittaṃ hoti, tassa tassa anurūpakathaṃ kathessāmīti cittaṃ upaṭṭhapetvā paresaṃ dhammo desetabbo. Pariyāyadassāvīti tassa tassa atthassa taṃ taṃ kāraṇaṃ dassento. Kāraṇańhi idha pariyāyoti vuttaṃ. Anuddayataṃ paṭiccāti ‘‘mahāsambādhappatte satte sambādhato mocessāmī’’ti anukampaṃ āgamma. Na āmisantaroti na āmisahetuko, attano catupaccayalābhaṃ anāsīsantoti attho. Attānańca parańca anupahaccāti attukkaṃsanaparavambhanādivasena attānańca parańca guṇupaghātena anupahantvā.

10. Duppaṭivinodayasuttavaṇṇanā

160. Dasame duppaṭivinodayāti yāni hassādīni kiccāni nipphādetuṃ ṭhānāni uppannāni honti, tesu matthakaṃ asampattesu antarāyeva dunnīhārā duvikkhambhayā honti. Paṭibhānanti kathetukāmatā vuccati. Imāni pańca duppaṭivinodayāni, na suppaṭivinodayāni. Upāyena pana kāraṇena anurūpāhi paccavekkhaṇaanusāsanādīhi sakkā paṭivinodetunti.

Saddhammavaggo paṭhamo.

 

 

(17) 2. Āghātavaggo

1. Paṭhamaāghātapaṭivinayasuttavaṇṇanā

161. Dutiyassa paṭhame āghātaṃ paṭivinenti vūpasamentīti āghātapaṭivinayā. Yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti yattha ārammaṇe bhikkhuno āghāto uppanno hoti, tattha so sabbo imehi pańcahi paṭivinodetabboti attho. Mettā tasmiṃ puggale bhāvetabbāti tikacatukkajjhānavasena mettā bhāvetabbā. Karuṇāyapi eseva nayo. Upekkhā pana catukkapańcakajjhānavasena bhāvetabbā. Yasmā pana yaṃ puggalaṃ passato cittaṃ na nibbāti, tasmiṃ muditā na saṇṭhahati, tasmā sā na vuttā. Asatiamanasikāroti yathā so puggalo na upaṭṭhāti, kuṭṭādīhi antarito viya hoti, evaṃ tasmiṃ asatiamanasikāro āpajjitabbo. Sesaṃ heṭṭhā vuttanayattā uttānameva.

2. Dutiyaāghātapaṭivinayasuttavaṇṇanā

162. Dutiye āghāto etesu paṭivinetabboti āghātapaṭivinayā. Āghāto etehi paṭivinetabbotipi āghātapaṭivinayā. Paṭivinayoti hi paṭivinayavatthūnampi paṭivinayakāraṇānampi etaṃ adhivacanaṃ, tadubhayampi idha vaṭṭati. Pańca hi puggalā paṭivinayavatthū honti pańcahi upamāhi pańca paṭipattiyo paṭivinayakāraṇāni. Labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādanti kāle kāle samathavipassanācittassa uppannokāsasaṅkhātaṃ vivarańceva saddhāsampannabhāvasaṅkhātaṃ pasādańca labhati.

Rathiyāyāti antaravīthiyaṃ. Nantakanti pilotikakhaṇḍaṃ. Niggahetvāti akkamitvā. Yo tattha sāroti yaṃ tattha thiraṭṭhānaṃ. Taṃ paripātetvāti taṃ luńcitvā. Evameva khoti ettha paṃsukūliko viya mettāvihārī daṭṭhabbo, rathiyāya nantakaṃ viya veripuggalo, dubbalaṭṭhānaṃ viya aparisuddhakāyasamācāratā, thiraṭṭhānaṃ viya parisuddhavacīsamācāratā, dubbalaṭṭhānaṃ chaḍḍetvā thiraṭṭhānaṃ ādāya gantvā sibbitvā rajitvā pārupitvā vicaraṇakālo viya aparisuddhakāyasamācārataṃ amanasikatvā parisuddhavacīsamācārataṃ manasikatvā verimhi cittuppādaṃ nibbāpetvā phāsuvihārakālo daṭṭhabbo.

Sevālapaṇakapariyonaddhāti sevālena ca udakapappaṭakena ca paṭicchannā. Ghammaparetoti ghammena anugato. Kilantoti maggakilanto. Tasitoti taṇhābhibhūto. Pipāsitoti pānīyaṃ pātukāmo. Apaviyūhitvāti apanetvā. Pivitvāti pasannaudakaṃ pivitvā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sevālapaṇakaṃ viya aparisuddhavacīsamācāratā, pasannaudakaṃ viya parisuddhakāyasamācāratā, sevālapaṇakaṃ apabyūhitvā pasannodakaṃ pivitvā gamanaṃ viya aparisuddhavacīsamācārataṃ amanasikatvā parisuddhakāyasamācārataṃ manasikatvā verimhi cittuppādaṃ nibbāpetvā phāsuvihārakālo daṭṭhabbo.

Khobhessāmīti cālessāmi. Loḷessāmīti ākulaṃ karissāmi. Apeyyampi taṃ karissāmīti pivituṃ asakkuṇeyyaṃ karissāmi. Catukkuṇḍikoti jāṇūhi ca hatthehi ca bhūmiyaṃ patiṭṭhānena catukkuṇḍiko hutvā. Gopītakaṃ pivitvāti gāviyo viya mukhena ākaḍḍhento pivitvā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, gopadaṃ viya veripuggalo, gopade parittaudakaṃ viya tassabbhantare parittaguṇo, catukkuṇḍikassa gopītakaṃ pivitvā pakkamanaṃ viya tassa aparisuddhakāyavacīsamācārataṃ amanasikatvā yaṃ so kālena kālaṃ dhammassavanaṃ nissāya cetaso vivarappasādasaṅkhātaṃ pītipāmojjaṃ labhati, taṃ manasikatvā cittuppādanibbāpanaṃ veditabbaṃ.

Ābādhikoti iriyāpathabhańjanakena visabhāgābādhena ābādhiko. Puratopissāti puratopi bhaveyya. Anayabyasananti avaḍḍhivināsaṃ. Evameva khoti ettha so anāthagilāno viya sabbakaṇhadhammasamannāgato puggalo, addhānamaggo viya anamataggasaṃsāro, purato ca pacchato ca gāmānaṃ dūrabhāvo viya nibbānassa dūrabhāvo, sappāyabhojanānaṃ alābho viya sāmańńaphalabhojanānaṃ alābho, sappāyabhesajjānaṃ alābho viya samathavipassanānaṃ abhāvo, patirūpaupaṭṭhākānaṃ alābho viya ovādānusāsanīhi kilesatikicchakānaṃ abhāvo, gāmantanāyakassa alābho viya nibbānasampāpakassa tathāgatassa vā tathāgatasāvakassa vā aladdhabhāvo, ańńatarassa purisassa disvā kāruńńupaṭṭhānaṃ viya tasmiṃ puggale mettāvihārikassa kāruńńaṃ uppādetvā cittanibbāpanaṃ veditabbaṃ.

Acchodakāti pasannodakā. Sātodakāti madhurodakā. Sītodakāti tanusītasalilā. Setakāti ūmibhijjanaṭṭhānesu setavaṇṇā. Supatitthāti samatitthā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sā pokkharaṇī viya parisuddhasabbadvāro puriso, nhatvā pivitvā paccuttaritvā rukkhacchāyāya nipajjitvā yathākāmaṃ gamanaṃ viya tesu dvāresu yaṃ icchati, taṃ ārammaṇaṃ katvā cittanibbāpanaṃ veditabbaṃ. Tatiyacatutthāni heṭṭhā vuttanayāneva.

5. Pańhapucchāsuttavaṇṇanā

165. Pańcame paribhavanti paribhavanto, evaṃ paribhavissāmīti paribhavanatthāya pucchatīti attho. Ańńātukāmoti jānitukāmo hutvā.

6. Nirodhasuttavaṇṇanā

166. Chaṭṭhe atthetaṃ ṭhānanti atthi etaṃ kāraṇaṃ. No ce diṭṭheva dhamme ańńaṃ ārādheyyāti no ce imasmiṃyeva attabhāve arahattaṃ pāpuṇeyya. Kabaḷīkārāhārabhakkhānaṃ devānanti kāmāvacaradevānaṃ. Ańńataraṃ manomayaṃ kāyanti jhānamanena nibbattaṃ ańńataraṃ suddhāvāsabrahmakāyaṃ. Udāyīti lāḷudāyī. So hi ‘‘manomaya’’nti sutvā ‘‘āruppe na bhavitabba’’nti paṭibāhi. Thero ‘‘sāriputto kiṃ jānāti, yassa sammukhā evaṃ bhikkhū vacanaṃ paṭikkosantī’’ti evaṃ bālānaṃ laddhiuppattipaṭibāhanatthaṃ taṃ vacanaṃ anadhivāsetvā yena bhagavā tenupasaṅkami.

Atthi nāmāti amarisanatthe nipāto. Teneva cettha ‘‘ajjhupekkhissathā’’ti anāgatavacanaṃ kataṃ. Ayańhetthattho – ānanda, tumhe theraṃ bhikkhuṃ viheṭhiyamānaṃ ajjhupekkhatha, na vo etaṃ marisayāmi na sahāmi nādhivāsemīti. Kasmā pana bhagavā ānandatheraṃyeva evamāhāti? Dhammabhaṇḍāgārikattā. Dhammabhaṇḍāgārikassa hi evaṃ vadanto paṭibāhituṃ bhāro. Apicesa sāriputtattherassa piyasahāyo, tenāpissa esa bhāro. Tattha kińcāpi bhagavā ānandattheraṃ garahanto evamāha, na panesā tasseva garahā, sammukhībhūtānaṃ sabbesaṃyeva garahāti veditabbā. Vihāranti gandhakuṭiṃ.

Anacchariyanti na acchariyaṃ. Yathāti kāraṇavacanaṃ. Āyasmantaṃyevettha upavānaṃ paṭibhāseyyāti ettha bhagavatā ca evaṃ etadeva kāraṇaṃ ārabbha udāhaṭe āyasmatoyeva upavānassa paṭivacanaṃ paṭibhātu upaṭṭhātūti dīpeti. Sārajjaṃ okkantanti domanassaṃ anupaviṭṭhaṃ. Sīlavātiādīhi khīṇāsavasīlādīniyeva kathitāni. Khaṇḍiccenātiādīni sakkārādīnaṃ kāraṇapucchāvasena vuttāni. Kiṃ khaṇḍiccādīhi kāraṇehi taṃ taṃ sabrahmacāriṃ sakkareyyunti ayańhettha adhippāyo.

7. Codanāsuttavaṇṇanā

167. Sattame codakenāti vatthusandassanā āpattisandassanā saṃvāsappaṭikkhepo sāmīcippaṭikkhepoti catūhi codanāvatthūhi codayamānena. Kālena vakkhāmi no akālenāti ettha cuditakassa kālo kathito, na codakassa. Paraṃ codentena hi parisamajjhe vā uposathapavāraṇagge vā āsanasālābhojanasālādīsu vā na codetabbo, divāṭṭhāne nisinnakāle ‘‘karotāyasmā okāsaṃ, ahaṃ āyasmantaṃ vattukāmo’’ti evaṃ okāsaṃ kāretvā codetabbo. Puggalaṃ pana upaparikkhitvā yo lolapuggalo abhūtaṃ vatvā bhikkhūnaṃ ayasaṃ āropeti, so okāsakammaṃ vināpi codetabbo. Bhūtenāti tacchena sabhāvena. Saṇhenāti maṭṭhena mudukena. Atthasaṃhitenāti atthakāmatāya hitakāmatāya upetena. Avippaṭisāro upadahātabboti amaṅkubhāvo upanetabbo. Alaṃte avippaṭisārāyāti yuttaṃ te amaṅkubhāvāya. Sesamettha uttānamevāti. Aṭṭhamaṃ heṭṭhā vuttanayattā pākaṭameva.

9. Khippanisantisuttavaṇṇanā

169. Navame khippaṃ nisāmayati upadhāretīti khippanisanti. Suggahitaṃ katvā gaṇhātīti suggahitaggāhī. Atthakusaloti aṭṭhakathāya cheko. Dhammakusaloti pāḷiyaṃ cheko. Niruttikusaloti niruttivacanesu cheko. Byańjanakusaloti akkharappabhede cheko. Pubbāparakusaloti atthapubbāparaṃ, dhammapubbāparaṃ, akkharapubbāparaṃ, byańjanapubbāparaṃ, anusandhipubbāparanti imasmiṃ pańcavidhe pubbāpare cheko. Tattha atthapubbāparakusaloti heṭṭhā atthena upari atthaṃ jānāti, upari atthena heṭṭhā atthaṃ jānāti. Kathaṃ? So hi heṭṭhā atthaṃ ṭhapetvā upari atthe vutte ‘‘heṭṭhā attho atthī’’ti jānāti. Upari atthaṃ ṭhapetvā heṭṭhā atthe vuttepi ‘‘upari attho atthī’’ti jānāti. Ubhato ṭhapetvā majjhe atthe vutte ‘‘ubhato attho atthī’’ti jānāti. Majjhe atthaṃ ṭhapetvā ubhatobhāgesu atthe vutte ‘‘majjhe attho atthī’’ti jānāti. Dhammapubbāparādīsupi eseva nayo. Anusandhipubbāpare pana sīlaṃ ādiṃ katvā āraddhe suttante matthake chasu abhińńāsu āgatāsu ‘‘yathānusandhiṃ yathānuparicchedaṃ suttanto gato’’ti jānāti. Diṭṭhivasena āraddhe upari saccesu āgatesupi ‘‘yathānusandhinā gato’’ti jānāti. Kalahabhaṇḍanavasena āraddhe upari sāraṇīyadhammesu āgatesupi, dvattiṃsatiracchānakathāvasena āraddhe upari dasakathāvatthūsu (a. ni. 10.69; udā.31) āgatesupi ‘‘yathānusandhinā gato’’ti jānātīti.

10. Bhaddajisuttavaṇṇanā

170. Dasame abhibhūti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūtoti ańńehi anabhibhūto. Ańńadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti adhippāyo. Vasavattīti sabbaṃ janaṃ vase vatteti. Yathā passatoti iṭṭhārammaṇaṃ vā hotu aniṭṭhārammaṇaṃ vā , yenākārena taṃ passantassa. Anantarā āsavānaṃ khayo hotīti anantarāyeva arahattaṃ uppajjati. Yathā suṇatoti etthāpi eseva nayo. Atha vā yaṃ cakkhunā rūpaṃ disvā nirantarameva vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, taṃ tassa arahattaṃ cakkhuvińńāṇānantaraṃ nāma hoti. Taṃ sandhāya vuttaṃ – idaṃ dassanānaṃ agganti. Dutiyapadepi eseva nayo.

Yathā sukhitassāti yena maggasukhena sukhitassa. Anantarā āsavānaṃ khayo hotīti samanantarameva arahattaṃ uppajjati. Idaṃ sukhānaṃ agganti idaṃ maggasukhaṃ sukhānaṃ uttamaṃ. Yathā sańńissāti idhāpi maggasańńāva adhippetā. Yathā bhūtassāti yasmiṃ bhave yasmiṃ attabhāve ṭhitassa. Anantarāti anantarāyena arahattaṃ uppajjati. idaṃ bhavānaṃ agganti ayaṃ pacchimo attabhāvo bhavānaṃ aggaṃ nāma. Atha vā yathā bhūtassāti yehi khandhehi maggakkhaṇe bhūtassa vijjamānassa. Anantarā āsavānaṃ khayo hotīti maggānantarameva phalaṃ uppajjati. Idaṃ bhavānaṃ agganti idaṃ maggakkhaṇe khandhapańcakaṃ bhavānaṃ aggaṃ nāmāti.

Āghātavaggo dutiyo.

 

 

(18) 3. Upāsakavaggo

1-3. Sārajjasuttādivaṇṇanā

171-173. Tatiyassa paṭhamadutiyatatiyesu agāriyappaṭipatti kathitā. Sotāpannasakadāgāminopi hontu, vaṭṭantiyeva.

4. Verasuttavaṇṇanā

174. Catutthe bhayānīti cittutrāsabhayāni. Verānīti akusalaverānipi puggalaverānipi . Cetasikanti cittanissitaṃ. Dukkhanti kāyapasādavatthukaṃ dukkhaṃ. Domanassanti domanassavedanaṃ. Imasmiṃ sutte viratipahānaṃ kathitaṃ.

5. Caṇḍālasuttavaṇṇanā

175. Pańcame upāsakapatikuṭṭhoti upāsakapacchimako. Kotūhalamaṅgalikoti ‘‘iminā idaṃ bhavissatī’’ti evaṃ pavattattā kotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato. Maṅgalaṃ pacceti no kammanti maṅgalaṃ oloketi, kammaṃ na oloketi. Ito ca bahiddhāti imamhā sāsanā bahiddhā. Pubbakāraṃ karotīti dānādikaṃ kusalakiccaṃ paṭhamataraṃ karoti.

6. Pītisuttavaṇṇanā

176. Chaṭṭhe kinti mayanti kena nāma upāyena mayaṃ. Pavivekaṃ pītinti paṭhamadutiyajjhānāni nissāya uppajjanakapītiṃ. Kāmūpasaṃhitanti kāmanissitaṃ duvidhe kāme ārabbha uppajjanakaṃ. Akusalūpasaṃhitanti ‘‘migasūkarādayo vijjhissāmī’’ti saraṃ khipitvā tasmiṃ viraddhe ‘‘viraddhaṃ mayā’’ti evaṃ akusale nissāya uppajjanakaṃ. Tādisesu pana ṭhānesu avirajjhantassa ‘‘suṭṭhu me viddhaṃ, suṭṭhu me pahaṭa’’nti uppajjanakaṃ akusalūpasaṃhitaṃ sukhaṃ somanassaṃ nāma. Dānādiupakaraṇānaṃ asampattiyā uppajjamānaṃ pana kusalūpasaṃhitaṃ dukkhaṃ domanassanti veditabbaṃ.

7. Vaṇijjāsuttavaṇṇanā

177. Sattame vaṇijjāti vāṇijakammāni. Upāsakenāti tisaraṇagatena. Satthavaṇijjāti āvudhabhaṇḍaṃ kāretvā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūkaramigādayo posetvā tesaṃ vikkayo. Majjavaṇijjāti yaṃkińci majjaṃ kāretvā tassa vikkayo. Visavaṇijjāti visaṃ kāretvā tassa vikkayo. Iti sabbampi imaṃ vaṇijjaṃ neva attanā kātuṃ, na pare samādapetvā kāretuṃ vaṭṭati.

8. Rājasuttavaṇṇanā

178. Aṭṭhame pabbājentīti raṭṭhamhā pabbājenti. Yathāpaccayaṃ vā karontīti yathādhippāyaṃ yathājjhāsayaṃ karonti. Tatheva pāpakammaṃ pavedentīti yathā tena kataṃ, taṃ tatheva ańńesaṃ ārocenti kathenti.

9. Gihisuttavaṇṇanā

179. Navame saṃvutakammantanti pihitakammantaṃ. Ābhicetasikānanti uttamacittanissitānaṃ. Diṭṭhadhammasukhavihārānanti paccakkheyeva dhamme pavattikkhaṇe sukhavihārānaṃ. Ariyakantehīti ariyānaṃ kantehi maggaphalasīlehi.

Ariyadhammaṃ samādāyāti ettha ariyadhammoti pańca sīlāni kathitāni. Merayaṃ vāruṇinti catubbidhaṃ merayaṃ pańcavidhańca suraṃ. Dhammańcānuvitakkayeti navavidhaṃ lokuttaradhammaṃ anussativaseneva vitakkeyya. Abyāpajjhaṃ hitaṃ cittanti niddukkhaṃ mettādibrahmavihāracittaṃ. Devalokāya bhāvayeti brahmalokatthāya bhāveyya. Puńńatthassa jigīsatoti puńńena atthikassa puńńaṃ gavesantassa. Santesūti buddhapaccekabuddhatathāgatasāvakesu. Vipulā hoti dakkhiṇāti evaṃ dinnadānaṃ mahapphalaṃ hoti. Anupubbenāti sīlapūraṇādinā anukkamena. Sesaṃ tikanipāte vuttatthameva.

10. Gavesīsuttavaṇṇanā

180. Dasame sitaṃ pātvākāsīti mahāmaggeneva gacchanto taṃ sālavanaṃ oloketvā ‘‘atthi nu kho imasmiṃ ṭhāne kińci sukāraṇaṃ uppannapubba’’nti addasa kassapabuddhakāle gavesinā upāsakena kataṃ sukāraṇaṃ. Athassa etadahosi – ‘‘idaṃ sukāraṇaṃ bhikkhusaṅghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṅghassa pākaṭaṃ karomī’’ti maggā okkamma ańńatarasmiṃ padese ṭhitova sitapātukammaṃ akāsi, aggaggadante dassetvā mandahasitaṃ hasi . Yathā hi lokiyamanussā udaraṃ paharantā ‘‘kahaṃ kaha’’nti hasanti, na evaṃ buddhā. Buddhānaṃ pana hasitaṃ haṭṭhapahaṭṭhākāramattameva hoti.

Hasitańca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano akusalato catūhi, kāmāvacarakusalato catūhīti aṭṭhahi cittehi hasati, sekhā akusalato diṭṭhigatasampayuttāni dve apanetvā chahi cittehi hasanti, khīṇāsavā catūhi sahetukakiriyacittehi, ekena ahetukakiriyacittenāti pańcahi cittehi hasanti. Tesupi balavārammaṇe āpāthamāgate dvīhi ńāṇasampayuttacittehi hasanti, dubbalārammaṇe duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti. Imasmiṃ pana ṭhāne kiriyāhetukamanovińńāṇadhātusomanassasahagatacittaṃ bhagavato pahaṭṭhākāramattahasitaṃ uppādeti.

Taṃ panetaṃ hasitaṃ evaṃ appamattakampi therassa pākaṭaṃ ahosi. Kathaṃ? Tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi cātuddīpikamahāmeghamukhato samosaritā vijjulatā viya virocamānā mahātālakkhandhappamāṇā rasmivaṭṭiyo uṭṭhahitvā tikkhattuṃ siravaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena sańńāṇena āyasmā ānando bhagavato pacchato gacchamānopi sitapātubhāvaṃ jānāti.

Iddhanti samiddhaṃ. Phītanti atisamiddhaṃ sabbapāliphullaṃ viya. Ākiṇṇamanussanti janasamākulaṃ. Sīlesu aparipūrakārīti pańcasu sīlesu asamattakārī. Paṭidesitānīti upāsakabhāvaṃ paṭidesitāni. Samādapitānīti saraṇesu patiṭṭhāpitānīti attho. Iccetaṃ samasamanti iti etaṃ kāraṇaṃ sabbākārato samabhāveneva samaṃ, na ekadesena. Natthi kińci atirekanti mayhaṃ imehi kińci atirekaṃ natthi. Handāti vavassaggatthe nipāto. Atirekāyāti visesakāraṇatthāya paṭipajjāmīti attho. Sīlesu paripūrakāriṃ dhārethāti pańcasu sīlesu samattakārīti jānātha. Ettāvatā tena pańca sīlāni samādinnāni nāma honti. Kimaṅga pana na mayanti mayaṃ pana keneva kāraṇena paripūrakārino na bhavissāma. Sesamettha uttānamevāti.

Upāsakavaggo tatiyo.

 

 

 

(19) 4. Arańńavaggo

1. Ārańńikasuttavaṇṇanā

181. Catutthassa paṭhame mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ. Attano pana mandattā momūhattā ańńāṇeneva ārańńako hoti. Pāpiccho icchāpakatoti ‘‘arańńe me viharantassa ‘ayaṃ ārańńako’ti catupaccayasakkāraṃ karissanti, ‘ayaṃ bhikkhu lajjī pavivitto’tiādīhi ca guṇehi sambhāvessantī’’ti evaṃ pāpikāya icchāya ṭhatvā tāya eva icchāya abhibhūto hutvā ārańńako hoti. Ummādavasena arańńaṃ pavisitvā viharanto pana ummādā cittakkhepā ārańńako nāma hoti. Vaṇṇitanti idaṃ ārańńakaṅgaṃ nāma buddhehi ca buddhasāvakehi ca vaṇṇitaṃ pasatthanti ārańńako hoti. Idamatthitanti imāya kalyāṇāya paṭipattiyā attho etassāti idamatthī, idamatthino bhāvo idamatthitā. Taṃ idamatthitaṃyeva nissāya, na ańńaṃ kińci lokāmisanti attho. Sesamettha ito paresu ca uttānatthameva.

Arańńavaggo catuttho.

 

 

(20) 5. Brāhmaṇavaggo

1. Soṇasuttavaṇṇanā

191. Pańcamassa paṭhame brāhmaṇadhammāti brāhmaṇasabhāvā. Sunakhesūti kukkuresu. Neva kiṇanti na vikkiṇantīti na gaṇhantā kiṇanti, na dadantā vikkiṇanti. Sampiyeneva saṃvāsaṃ saṃbandhāya sampavattentīti piyo piyaṃ upasaṅkamitvā paveṇiyā bandhanatthaṃ saṃvāsaṃ pavattayanti . Udarāvadehakanti udaraṃ avadihitvā upacinitvā pūretvā. Avasesaṃ ādāya pakkamantīti yaṃ bhuńjituṃ na sakkonti, taṃ bhaṇḍikaṃ katvā gahetvā gacchanti. Imasmiṃ sutte vaṭṭameva kathitaṃ.

2. Doṇabrāhmaṇasuttavaṇṇanā

192. Dutiye tvampi noti tvampi nu. Pavattāroti pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi sarasampattivasena sajjhāyitaṃ. Pavuttanti ańńesaṃ vuttaṃ, vācitanti attho. Samīhitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbehi gītaṃ anugāyanti anusajjhāyanti. Tadanubhāsantīti taṃ anubhāsanti. Idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ anubhāsanti. Sajjhāyitamanusajjhāyantīti tehi sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi ańńesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni. Te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ. Aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Tyāssu’meti ettha assūti nipātamattaṃ, te brāhmaṇā ime pańca brāhmaṇe pańńāpentīti attho.

Mante adhīyamānoti vede sajjhāyanto gaṇhanto. Ācariyadhananti ācariyadakkhiṇaṃ ācariyabhāgaṃ. Na issatthenāti na yodhājīvakammena uppādeti. Na rājaporisenāti na rājupaṭṭhākabhāvena. Kevalaṃ bhikkhācariyāyāti suddhāya bhikkhācariyāya eva. Kapālaṃanatimańńamānoti taṃ bhikkhābhājanaṃ anatimańńamāno. So hi puṇṇapattaṃ ādāya sīsaṃ nhāto kuladvāresu ṭhatvā ‘‘ahaṃ aṭṭhacattālīsa vassāni komārabrahmacariyaṃ cariṃ, mantāpi me gahitā, ācariyassa ācariyadhanaṃ dassāmi, dhanaṃ me dethā’’ti yācati. Taṃ sutvā manussā yathāsatti yathābalaṃ aṭṭhapi soḷasapi satampi sahassampi denti. Evaṃ sakalagāmaṃ caritvā laddhadhanaṃ ācariyassa niyyādeti. Taṃ sandhāyetaṃ vuttaṃ. Evaṃ kho doṇa brāhmaṇo brahmasamo hotīti evaṃ brahmavihārehi samannāgatattā brāhmaṇo brahmasamo nāma hoti.

Nevakayena na vikkayenāti neva attanā kayaṃ katvā gaṇhāti, na parena vikkayaṃ katvā dinnaṃ. Udakūpassaṭṭhanti udakena upassaṭṭhaṃ pariccattaṃ. So hi yasmiṃ kule vayappattā dārikā atthi, gantvā tassa dvāre tiṭṭhati. ‘‘Kasmā ṭhitosī’’ti vutte ‘‘ahaṃ aṭṭhacattālīsa vassāni komārabrahmacariyaṃ cariṃ, taṃ sabbaṃ tumhākaṃ demi, tumhe mayhaṃ dārikaṃ dethā’’ti vadati. Te dārikaṃ ānetvā tassa hatthe udakaṃ pātetvā denti. So taṃ udakūpassaṭṭhaṃ bhariyaṃ gaṇhitvā gacchati. Atimīḷhajoti atimīḷhe mahāgūtharāsimhi jāto. Tassa sāti tassa esā. Na davatthāti na kīḷanatthā. Na ratatthāti na kāmaratiatthā. Methunaṃuppādetvāti dhītaraṃ vā puttaṃ vā uppādetvā ‘‘idāni paveṇi ghaṭīyissatī’’ti nikkhamitvā pabbajati. Sugatiṃ saggaṃ lokanti brahmalokameva sandhāyetaṃ vuttaṃ. Devasamo hotīti dibbavihārehi samannāgatattā devasamo nāma hoti.

Tameva puttassādaṃ nikāmayamānoti yvāssa dhītaraṃ vā puttaṃ vā jātaṃ disvā puttapemaṃ puttassādo uppajjati, taṃ patthayamāno icchamāno. Kuṭumbaṃ ajjhāvasatīti kuṭumbaṃ saṇṭhapetvā kuṭumbamajjhe vasati. Sesamettha uttānamevāti.

3. Saṅgāravasuttavaṇṇanā

193. Tatiye pagevāti paṭhamańńeva. Kāmarāgapariyuṭṭhitenāti kāmarāgaggahitena. Kāmarāgaparetenāti kāmarāgānugatena. Nissaraṇanti tividhaṃ kāmarāgassa nissaraṇaṃ vikkhambhananissaraṇaṃ, tadaṅganissaraṇaṃ, samucchedanissaraṇanti. Tattha asubhe paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo samucchedanissaraṇaṃ nāma. Taṃ tividhampi nappajānātīti attho. Attatthampītiādīsu arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho nāma, sveva duvidho ubhayattho nāma. Iminā nayena sabbavāresu attho veditabbo.

Ayaṃ pana viseso – byāpādassa nissaraṇantiādīsu hi dveva nissaraṇāni vikkhambhananissaraṇańca samucchedanissaraṇańca. Tattha byāpādassa tāva mettāya paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, anāgāmimaggo samucchedanissaraṇaṃ, thinamiddhassa ālokasańńā vikkhambhananissaraṇaṃ , arahattamaggo samucchedanissaraṇaṃ. Uddhaccakukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa panettha arahattamaggo, kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavatthānaṃ vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.

Yā panettha seyyathāpi, brāhmaṇa, udapatto saṃsaṭṭho lākhāya vātiādikā upamā vuttā, tāsu udapattoti udakabharitā pāti. Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena saṃsaṭṭho. Ukkudhitoti kudhito. Ussadakajātoti usumakajāto. Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā udakapiṭṭhiṃ chādetvā nibbattena paṇakena pariyonaddho. Vāteritoti vātena erito kampito. Āviloti appasanno. Luḷitoti asannisinno. Kalalībhūtoti kaddamībhūto. Andhakāre nikkhittoti koṭṭhakantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte bhagavā tīhi bhavehi desanaṃ nivaṭṭetvā arahattanikūṭena niṭṭhapesi, brāhmaṇo pana saraṇamatte patiṭṭhitoti.

4. Kāraṇapālīsuttavaṇṇanā

194. Catutthe kāraṇapālīti pāloti tassa nāmaṃ, rājakulānaṃ pana kammante kāretīti kāraṇapālī nāma jāto. Kammantaṃkāretīti pātova uṭṭhāya dvāraṭṭālakapākāre akate kāreti, jiṇṇe paṭijaggāpeti. Piṅgiyāniṃ brāhmaṇanti evaṃnāmakaṃ anāgāmiphale patiṭṭhitaṃ ariyasāvakaṃ brāhmaṇaṃ. So kira pātova uṭṭhāya gandhamālādīni gāhāpetvā satthu santikaṃ gantvā vanditvā gandhamālādīhi pūjetvā nagaraṃ āgacchati, idaṃ brāhmaṇassa devasikaṃ vattanti. Taṃ so evaṃ vattaṃ katvā āgacchantaṃ addasa. Etadavocāti ‘‘ayaṃ brāhmaṇo pańńavā ńāṇuttaro, kahaṃ nu kho pātova gantvā āgacchatī’’ti cintetvā anukkamena santikaṃ āgataṃ sańjānitvā ‘‘handa kuto nū’’tiādivacanaṃ avoca.

Tattha divā divassāti divasassāpi divā, majjhanhikakāleti attho. Paṇḍito mańńeti bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ paṇḍitoti mańńati, udāhu noti ayamettha attho. Ko cāhaṃ, bhoti, bho, samaṇassa gotamassa pańńāveyyattiyajānane ahaṃ ko nāma? Ko ca samaṇassa gotamassa pańńāveyyattiyaṃ jānissāmīti kuto cāhaṃ samaṇassa gotamassa pańńāveyyattiyaṃ jānissāmi, kena nāma kāraṇena jānissāmīti evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa tādisovāti yo samaṇassa gotamassa pańńāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbańńutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā hi pathaviṃ vā ākāsaṃ vā pametukāmena tappamāṇo daṇḍo vā rajju vā laddhuṃ vaṭṭati, samaṇassa gotamassa pańńaṃ jānantenapi tassa ńāṇasadisameva sabbańńutańńāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena panettha āmeḍitaṃ kataṃ. Uḷārāyāti uttamāya seṭṭhāya. Ko cāhaṃ, bhoti, bho, ahaṃ samaṇassa gotamassa pasaṃsane ko nāma. Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi.

Pasatthappasatthoti sabbaguṇānaṃ upari carehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa ańńehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikańceva sugandhańca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi. Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa ańńena obhāsanakiccaṃ atthi, evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito, sabbalokassa seṭṭhataṃ pāpito. Na tassa ańńena pasaṃsanakiccaṃ atthi.

Pasatthehi vā pasatthotipi pasatthappasattho. Ke pana pasatthā nāma? Rājā pasenadi kosalo kāsikosalavāsikehi pasattho, bimbisāro aṅgamagadhavāsīhi, vesālikā licchavī vajjitaṭṭhavāsīhi pasatthā, pāveyyakā mallā kosinārakā mallā ańńepi te te khattiyā tehi tehi jānapadehi pasatthā, caṅkiādayo brāhmaṇā brāhmaṇagaṇehi, anāthapiṇḍikādayo upāsakā upāsakagaṇehi, visākhāādikā upāsikā anekasatāhi upāsikāhi, sakuludāyiādayo paribbājakā anekehi paribbājakasatehi, uppalavaṇṇattheriādikā mahāsāvikā anekehi bhikkhunisatehi, sāriputtattherādayo mahātherā anekasatehi bhikkhūhi, sakkādayo devā anekasahassehi devehi, mahābrahmādayo brahmāno anekasahassehi brahmehi pasatthā. Te sabbepi dasabalaṃ thomenti vaṇṇenti pasaṃsantīti bhagavā ‘‘pasatthappasattho’’ti vuccati. Atthavasanti atthānisaṃsaṃ.

Athassa so attano pasādakāraṇaṃ ācikkhanto seyyathāpi, bho, purisotiādimāha. Tattha aggarasaparitittoti bhojanarasesu pāyāso sneharasesu gosappi, kasāvarasesu khuddakamadhu aneḷakaṃ, madhurarasesu sakkarāti evamādayo aggarasā nāma. Tesu yena kenaci parititto ākaṇṭhappamāṇaṃ bhuńjitvā ṭhito. Ańńesaṃ hīnānanti aggarasehi ańńesaṃ hīnarasānaṃ. Suttasoti suttato, suttabhāvenāti attho. Sesupi eseva nayo. Tato tatoti suttādīsu tato tato. Ańńesaṃ puthusamaṇabrāhmaṇāppavādānanti ye ańńesaṃ puthūnaṃ samaṇabrāhmaṇānaṃ laddhisaṅkhātappavādā, tesaṃ. Na pihetīti na pattheti, te kathiyamāne sotumpi na icchati. Jighacchādubbalyaparetoti jighacchāya ceva dubbalabhāvena ca anugato. Madhupiṇḍikanti sālipiṭṭhaṃ bhajjitvā catumadhurena yojetvā kataṃ baddhasattupiṇḍikaṃ, madhurapūvameva vā. Adhigaccheyyāti labheyya. Asecanakanti madhurabhāvakaraṇatthāya ańńena rasena anāsittakaṃ ojavantaṃ paṇītarasaṃ.

Haricandanassāti suvaṇṇavaṇṇacandanassa. Lohitacandanassāti rattavaṇṇacandanassa. Surabhigandhanti sugandhaṃ. Darathādayo vaṭṭadarathā, vaṭṭakilamathā, vaṭṭapariḷāhā eva. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yańca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evamevaṃ yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayavacanaṃ nicchāresīti attho.

5. Piṅgiyānīsuttavaṇṇanā

195. Pańcame nīlāti idaṃ sabbasaṅgāhikaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthāti paṭadukūlakoseyyādīnipi tesaṃ nīlāneva honti. Nīlālaṅkārāti nīlamaṇīhi nīlapupphehi alaṅkatā, tesaṃ hatthālaṅkāra-assālaṅkāra-rathālaṅkāra-sāṇivitānakańcukāpi sabbe nīlāyeva honti. Iminā nayena sabbapadesu attho veditabbo.

Padumaṃyathāti yathā satapattaṃ rattapadumaṃ. Kokanadanti tasseva vevacanaṃ. Pātoti pageva suriyuggamanakāle . Siyāti bhaveyya. Avītagandhanti avigatagandhaṃ. Aṅgīrasanti bhagavato aṅgamaṅgehi rasmiyo niccharanti, tasmā aṅgīrasoti vuccati. Tapantamādiccamivantalikkheti dvisahassadīpaparivāresu catūsu mahādīpesu ālokakaraṇavasena antalikkhe tapantaṃ ādiccaṃ viya virocamānaṃ. Aṅgīrasaṃ passāti attānameva vā mahājanaṃ vā sandhāya evaṃ vadati.

6. Mahāsupinasuttavaṇṇanā

196. Chaṭṭhe mahāsupināti mahantehi purisehi passitabbato mahantānańca atthānaṃ nimittabhāvato mahāsupinā. Pāturahesunti pākaṭā ahesuṃ. Tattha supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti.

Tattha pittādīnaṃ khobhakaraṇapaccayappayogena khubhitadhātuko dhātukkhobhato supinaṃ passati. Passanto ca nānāvidhaṃ supinaṃ passati pabbatā patanto viya, ākāsena gacchanto viya, vāḷamigahatthicorādīhi anubaddho viya ca. Anubhūtapubbato passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passantassa devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni passati. Pubbanimittato passanto puńńāpuńńavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattamātā viya puttapaṭilābhanimittaṃ, kosalarājā viya soḷasa supine, ayameva bhagavā bodhisattabhūto ime pańca mahāsupine viya cāti.

Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supine passati, na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Yaṃ pana pubbanimittato passati, taṃ ekantaṃ saccameva hoti. Etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva.

Taṃ panetaṃ catubbidhampi supinaṃ sekhaputhujjanāva passanti appahīnavipallāsattā, asekhā na passanti pahīnavipallāsattā. Kiṃ panetaṃ passanto sutto passati paṭibuddho, udāhu neva sutto na paṭibuddhoti? Kińcettha yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, taṃ rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yańhi paṭibuddho passati, taṃ sabbohārikacittena passati. Sabbohārikacittena ca kate vītikkame anāpatti nāma natthi. Supinaṃ passantena pana katepi vītikkame ekantaṃ anāpatti eva. Atha neva sutto na paṭibuddho passati, na nāma passati. Evańca sati supinassa abhāvo ca āpajjati? Na abhāvo. Kasmā? Yasmā kapimiddhapareto passati. Vuttańhetaṃ – ‘‘kapimiddhapareto kho, mahārāja, supinaṃ passatī’’ti.

Kapimiddhaparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho. Pavatte pana ańńehi kusalākusalehi upatthambhito vipākaṃ deti. Kińcāpi vipākaṃ deti, atha kho avisaye uppannattā abbohārikāva supinantacetanā. So panesa supino kālavasenapi divā tāva diṭṭho na sameti, tathā paṭhamayāme majjhimayāme pacchimayāme ca. Balavapaccūse pana asitapītakhāyite sammā pariṇāmaṃ gate kāyasmiṃ ojāya patiṭṭhitāya aruṇe uggacchamāneva diṭṭho supino sameti. Iṭṭhanimittaṃ supinaṃ passanto iṭṭhaṃ paṭilabhati, aniṭṭhanimittaṃ passanto aniṭṭhaṃ.

Ime pana pańca mahāsupine neva lokiyamahājano passati, na mahārājāno, na cakkavattirājāno, na aggasāvakā, na paccekabuddhā, na sammāsambuddhā, eko sabbańńubodhisattoyeva passati. Amhākaṃ pana bodhisatto kadā ime supine passīti? ‘‘Sve buddho bhavissāmī’’ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle passi. Terasiyantipi vadantiyeva. So ime supine disvā uṭṭhāya pallaṅkaṃ ābhuńjitvā nisinno cintesi – ‘‘sace mayā kapilavatthunagare ime supinā diṭṭhā assu, pitu mahārājassa katheyyaṃ. Sace pana me mātā jīveyya, tassā katheyyaṃ. Imasmiṃ kho pana ṭhāne imesaṃ paṭiggāhako nāma natthi, ahameva paṭigaṇhissāmī’’ti. Tato ‘‘idaṃ imassa pubbanimittaṃ idaṃ imassā’’ti sayameva supine paṭiggaṇhitvā uruvelagāme sujātāya dinnaṃ pāyāsaṃ paribhuńjitvā bodhimaṇḍaṃ āruyha bodhiṃ patvā anukkamena jetavane viharanto attano makulabuddhakāle diṭṭhe pańca mahāsupine vitthāretuṃ bhikkhū āmantetvā imaṃ desanaṃ ārabhi.

Tattha mahāpathavīti cakkavāḷagabbhaṃ pūretvā ṭhitā mahāpathavī. Mahāsayanaṃ ahosīti sirisayanaṃ ahosi. Ohitoti ṭhapito. So pana na udakasmiṃyeva ṭhapito ahosi, atha kho pācīnasamuddassa uparūparibhāgena gantvā pācīnacakkavāḷamatthake ṭhapito ahosīti veditabbo. Pacchime samudde dakkhiṇe samuddeti etesupi eseva nayo. Tiriyā nāma tiṇajātīti dabbatiṇaṃ vuccati. Nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosīti naṅgalamattena rattadaṇḍena nābhito uggantvā passantassa passantasseva vidatthimattaṃ ratanamattaṃ byāmamattaṃ yaṭṭhimattaṃ gāvutamattaṃ aḍḍhayojanamattaṃ yojanamattanti evaṃ uggantvā uggantvā anekayojanasahassaṃ nabhaṃ āhacca ṭhitā ahosi. Pādehi ussakkitvāti agganakhato paṭṭhāya pādehi abhiruhitvā. Nānāvaṇṇāti eko nīlavaṇṇo, eko pītavaṇṇo, eko lohitavaṇṇo, eko paṇḍupalāsavaṇṇoti evaṃ nānāvaṇṇā. Setāti paṇḍarā parisuddhā. Mahato mīḷhapabbatassāti tiyojanubbedhassa gūthapabbatassa. Uparūparicaṅkamatīti matthakamatthake caṅkamati . Dīghāyukabuddhā pana tiyojanike mīḷhapabbate anupavisitvā nisinnā viya honti.

Evaṃ ettakena ṭhānena pubbanimittāni dassetvā idāni saha pubbanimittehi paṭilābhaṃ dassetuṃ yampi, bhikkhavetiādimāha. Tattha sabbaguṇadāyakattā buddhānaṃ arahattamaggo anuttarā sammāsambodhi nāma. Tasmā yaṃ so cakkavāḷamahāpathaviṃ sirisayanabhūtaṃ addasa, taṃ buddhabhāvassa pubbanimittaṃ. Yaṃ himavantapabbatarājānaṃ bimbohanaṃ addasa, taṃ sabbańńutańńāṇabimbohanassa pubbanimittaṃ. Yaṃ cattāro hatthapāde cakkavāḷamatthake ṭhite addasa, taṃ dhammacakkassa appaṭivattiyabhāve pubbanimittaṃ. Yaṃ attānaṃ uttānakaṃ nipannaṃ addasa, taṃ tīsu bhavesu avakujjānaṃ sattānaṃ uttānamukhabhāvassa pubbanimittaṃ. Yaṃ akkhīni ummīletvā passanto viya ahosi, taṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Yaṃ yāva bhavaggā ekālokaṃ ahosi, taṃ anāvaraṇańāṇassa pubbanimittaṃ. Sesaṃ pāḷivaseneva veditabbanti.

7. Vassasuttavaṇṇanā

197. Sattame nemittāti nimittapāṭhakā. Tejodhātu pakuppatīti mahāaggikkhandho uppajjati. Pāṇinā udakaṃ sampaṭicchitvāti uppannaṃ utusamuṭṭhānaṃ udakaṃ tiyojanasatena hatthena paṭiggahetvā. Pamattā hontīti attano kīḷāya pamattā honti vippavuṭṭhasatino. Tesańhi sakāya ratiyā ‘‘ramāmā’’ti citte uppanne akālepi devo vassati, tadabhāve na vassati. Taṃ sandhāyetaṃ vuttaṃ – ‘‘na kālavassa’’nti. Aṭṭhamanavamāni uttānatthāneva.

10. Nissāraṇīyasuttavaṇṇanā

200. Dasame nissāraṇīyāti nissaṭā visańńuttā. Dhātuyoti attasuńńasabhāvā. Kāmaṃ manasikarototi kāmaṃ manasikarontassa, asubhajjhānato vuṭṭhāya agadaṃ gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti attho. Na pakkhandatīti nappavisati. Nappasīdatīti pasādaṃ nāpajjati. Na santiṭṭhatīti nappatiṭṭhahati. Na vimuccatīti na adhimuccati. Yathā pana kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ paṭilīyati patikuṭati pativaṭṭati na saṃpasārīyati, evaṃ paṭilīyati na saṃpasārīyati. Nekkhammaṃ kho panāti idha nekkhammaṃ nāma asubhesu paṭhamajjhānaṃ, tadassa manasikaroto cittaṃ pakkhandati. Tassa taṃ cittanti tassa taṃ asubhajjhānacittaṃ. Sugatanti gocare gatattā suṭṭhu gataṃ. Subhāvitanti ahānabhāgiyattā suṭṭhu bhāvitaṃ. Suvuṭṭhitanti kāmato vuṭṭhitaṃ. Suvimuttanti kāmehi suṭṭhu vimuttaṃ. Kāmapaccayā āsavānāma kāmahetukā cattāro āsavā. Vighātāti dukkhā. Pariḷāhāti kāmarāgapariḷāhā. Na so taṃ vedanaṃ vediyatīti so taṃ kāmavedanaṃ vighātapariḷāhavedanańca na vediyati. Idamakkhātaṃ kāmānaṃ nissaraṇanti idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti akkhātaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyamaggaṃ patvā anāgāmiphalena nibbānaṃ disvā ‘‘puna kāmā nāma natthī’’ti jānāti. Tassa cittaṃ accantanissaraṇameva. Sesapadesupi eseva nayo.

Ayaṃ pana viseso – dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ nāma. Tatiyavāre karuṇājhānāni vihiṃsāya nissaraṇaṃ nāma. Catutthavāre arūpajjhānāni rūpānaṃ nissaraṇaṃ nāma. Accantanissaraṇańcettha arahattaphalaṃ yojetabbaṃ. Pańcamavāre sakkāyaṃ manasikarototi suddhasaṅkhāre pariggaṇhitvā arahattaṃ pattassa sukkhavipassakassa phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ pańcupādānakkhandhābhimukhaṃ cittaṃ pesentassa. Idamakkhātaṃ sakkāyassa nissaraṇanti idaṃ arahattamaggena ca phalena ca nibbānaṃ disvā ṭhitassa bhikkhuno ‘‘puna sakkāyo natthī’’ti uppannaṃ arahattaphalasamāpatticittaṃ sakkāyassa nissaraṇanti akkhātaṃ. Idāni evaṃ sakkāyanissaraṇaṃ nirodhaṃ patvā ṭhitassa khīṇāsavassa vaṇṇaṃ kathento tassa kāmanandīpi nānusetītiādimāha. Tattha nānusetīti na nibbattati. Ananusayāti anibbattiyā. Sesamettha uttānatthamevāti.

Brāhmaṇavaggo pańcamo.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

5. Pańcamapaṇṇāsakaṃ

 

 

 

 

(21) 1. Kimilavaggo

1. Kimilasuttavaṇṇanā

201. Pańcamassa paṭhame kimilāyanti evaṃnāmake nagare. Niculavaneti mucalindavane. Etadavocāti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu santike pabbajitvā pubbenivāsańāṇaṃ paṭilabhi. So attanā nivutthaṃ khandhasantānaṃ anussaranto kassapadasabalassa sāsanosakkanakāle pabbajitvā catūsu parisāsu sāsane agāravaṃ karontīsu nisseṇiṃ bandhitvā pabbataṃ āruyha tattha samaṇadhammaṃ katvā attano nivutthabhāvaṃ addasa. So ‘‘satthāraṃ upasaṅkamitvā taṃ kāraṇaṃ pucchissāmī’’ti etaṃ ‘‘ko nu kho, bhante’’tiādivacanaṃ avoca.

Satthari agāravā viharanti appatissāti satthari gāravańceva jeṭṭhakabhāvańca anupaṭṭhapetvā viharanti. Sesesupi eseva nayo. Tattha cetiyaṅgaṇādīsu chattaṃ dhāretvā upāhanā āruyha vicaranto nānappakārańca niratthakakathaṃ kathento satthari agāravo viharati nāma. Dhammassavanagge pana nisīditvā niddāyanto ceva nānappakārańca niratthakakathaṃ kathento dhamme agāravo viharati nāma. Saṅghamajjhe bāhāvikkhepakaṃ nānattakathaṃ kathento theranavamajjhimesu ca cittīkāraṃ akaronto saṅghe agāravo viharati nāma. Sikkhaṃ aparipūrento sikkhāya agāravo viharati nāma. Ańńamańńaṃ kalahabhaṇḍanādīni karonto ańńamańńaṃ agāravo viharati nāma. Dutiyaṃ uttānatthameva.

3. Assājānīyasuttavaṇṇanā

203-204. Tatiye ajjavenāti ujubhāvena avaṅkagamanena. Javenāti padajavena. Maddavenāti sarīramudutāya. Khantiyāti adhivāsanakkhantiyā. Soraccenāti sucisīlatāya. Bhikkhuvāre ajjavanti ńāṇassa ujukagamanaṃ. Javoti sūraṃ hutvā ńāṇassa gamanabhāvo. Maddavanti sīlamaddavaṃ. Khantīti adhivāsanakkhantiyeva. Soraccaṃ sucisīlatāyeva. Catutthe pańca balāni missakāni kathitāni.

5. Cetokhilasuttavaṇṇanā

205. Pańcame cetokhilāti cittassa thaddhabhāvā, kacavarabhāvā, khāṇukabhāvā. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno ‘‘dvattiṃsavarapurisalakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī’’ti kaṅkhati, guṇe kaṅkhamāno ‘‘atītānāgatapaccuppannajānanasamatthaṃ sabbańńutańńāṇaṃ atthi nu kho natthī’’ti kaṅkhati. Vicikicchatīti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti. Nādhimuccatīti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu otaritvā nibbicikicchabhāvena pasīdituṃ anāvilo bhavituṃ na sakkoti. Ātappāyāti kilesasantāpakavīriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti satatakiriyāya. Padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhiloti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo evametassa bhikkhuno appahīno hoti.

Dhammeti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno ‘‘tepiṭakaṃ buddhavacanaṃ caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthī’’ti kaṅkhati. Paṭivedhadhamme kaṅkhamāno ‘‘vipassanānissando maggo nāma, magganissandaṃ phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthī’’ti kaṅkhati. Saṅghe kaṅkhatīti ‘‘ujuppaṭipanno’’tiādīnaṃ padānaṃ vasena ‘‘evarūpaṃ paṭipadaṃ paṭipanno cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma atthi nu kho natthī’’ti kaṅkhati. Sikkhāya kaṅkhamāno ‘‘adhisīlasikkhā nāma adhicittaadhipańńāsikkhā nāmāti vadanti, sā atthi nu kho natthī’’ti kaṅkhati. Ayaṃ pańcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto pańcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.

6. Vinibandhasuttavaṇṇanā

206. Chaṭṭhe cetasovinibandhāti cittaṃ vinibandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetasovinibandhā. Kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhārūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ. Tańhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhanti mańcapīṭhasukhaṃ, utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassa vāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttappayutto viharati. Paṇidhāyāti patthayitvā. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Vatanti vatasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti methunavirati. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devańńataro vāti appesakkhadevesu vā ańńataroti.

7-8. Yāgusuttādivaṇṇanā

207-208. Sattame vātaṃ anulometīti vātaṃ anulometvā harati. Vatthiṃ sodhetīti dhamaniyo suddhā karoti. Āmāvasesaṃ pācetīti sace āmāvasesakaṃ hoti, taṃ pāceti. Aṭṭhame acakkhussanti na cakkhūnaṃ hitaṃ, cakkhuṃ visuddhaṃ na karoti.

9. Gītassarasuttavaṇṇanā

209. Navame āyatakenāti dīghena, paripuṇṇapadabyańjanakaṃ gāthāvattańca vināsetvā pavattena. Sarakuttimpi nikāmayamānassāti evaṃ gītassaro kātabboti sarakiriyaṃ patthayamānassa. Samādhissa bhaṅgo hotīti samathavipassanācittassa vināso hoti.

10. Muṭṭhassatisuttavaṇṇanā

210. Dasame dukkhaṃ supatīti nānāvidhaṃ supinaṃ passanto dukkhaṃ supati. Dukkhaṃ paṭibujjhatīti paṭibujjhantopi uttasitvā salomahaṃso paṭibujjhati. Imasmiṃ sutte satisampajańńaṃ missakaṃ kathitaṃ.

Kimilavaggo paṭhamo.

 

 

 

(22) 2. Akkosakavaggo

1. Akkosakasuttavaṇṇanā

211. Dutiyassa paṭhame akkosakaparibhāsakoti dasahi akkosavatthūhi akkosako, bhayadassanena paribhāsako. Chinnaparipanthoti lokuttaraparipanthassa chinnattā chinnaparipantho. Rogātaṅkanti rogoyeva kicchajīvikāyāvahanato rogātaṅko nāma.

2. Bhaṇḍanakārakasuttavaṇṇanā

212. Dutiye adhikaraṇakārakoti catunnaṃ adhikaraṇānaṃ ańńatarassa kārako. Anadhigatanti pubbe appattavisesaṃ.

3. Sīlasuttavaṇṇanā

213. Tatiye dussīloti asīlo nissīlo. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Pamādādhikaraṇanti pamādakāraṇā. Idańca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānampi pana labbhateva . Gahaṭṭho hi yena yena sippaṭṭhānena jīvikaṃ kappeti, yadi kasiyā, yadi vaṇijjāya, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa mūlaṃ vinassati. Māghātakālepi pāṇātipātaṃ adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati. Gahaṭṭhassa ‘‘asuko asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī’’ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa ‘‘asuko nāsakkhi sīlaṃ rakkhituṃ buddhavacanaṃ gahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato’’ti evaṃ abbhuggacchati.

Avisāradoti gahaṭṭho tāva ‘‘avassaṃ bahūnaṃ sannipātaṭṭhāne koci mama kammaṃ jānissati, atha maṃ niggaṇhissanti vā, rājakulassa vā dassantī’’ti sabhayo upasaṅkamati. Maṅkubhūto ca patitakkhandho adhomukho aṅguṭṭhakena bhūmiṃ kasanto nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi ‘‘bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmańńā cāvetvā nikkaḍḍhissantī’’ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi dappito viya carati, sopi ajjhāsayena maṅku hotiyeva.

Sammūḷho kālaṃ karotīti tassa hi maraṇamańce nipannassa dussīlakammaṃ samādāya vattitaṭṭhānaṃ āpāthaṃ āgacchati. So ummīletvā idhalokaṃ passati, nimmīletvā paralokaṃ. Tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse pahariyamāno viya hoti. So ‘‘vāretha vārethā’’ti viravanto marati. Tena vuttaṃ – ‘‘sammūḷho kālaṃ karotī’’ti. Pańcamapadaṃ uttānameva. Ānisaṃsakathā vuttavipariyāyena veditabbā.

4. Bahubhāṇisuttavaṇṇanā

214. Catutthe bahubhāṇisminti pańńāya aparicchinditvā bahuṃ bhaṇante. Mantabhāṇisminti mantā vuccati pańńā, tāya paricchinditvā bhaṇante.

5. Paṭhamaakkhantisuttavaṇṇanā

215. Pańcame verabahuloti puggalaverenapi akusalaverenapi bahuvero. Vajjabahuloti dosabahulo.

6. Dutiyaakkhantisuttavaṇṇanā

216. Chaṭṭhe luddoti dāruṇo kakkhaḷo. Vippaṭisārīti maṅkubhāvena samannāgato.

7.Paṭhamaapāsādikasuttavaṇṇanā

217. Sattame apāsādiketi apāsādikehi kāyakammādīhi samannāgate. Pāsādiketi pasādāvahe parisuddhasamācāre. Aṭṭhamanavamāni uttānatthāneva.

10. Madhurāsuttavaṇṇanā

220. Dasame pańcime, bhikkhave, ādīnavā madhurāyanti ekaṃ samayaṃ bhagavā bhikkhusaṅghaparivuto cārikaṃ caramāno madhurānagaraṃ sampāpuṇitvā antonagaraṃ pavisituṃ ārabhi. Athekā micchādiṭṭhikā yakkhinī acelā hutvā dve hatthe pasāretvā jivhaṃ nillāletvā dasabalassa purato aṭṭhāsi. Satthā antonagaraṃ appavisitvā tatova nikkhamitvā vihāraṃ agamāsi. Mahājano khādanīyabhojanīyańceva sakkārasammānańca ādāya vihāraṃ gantvā buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Satthā tassa nagarassa niggaṇhanatthāya imaṃ suttaṃ ārabhi. Tattha visamāti na samatalā. Bahurajāti vātapaharaṇakāle uddhatena rajakkhandhena pariyonaddhā viya hoti. Sesaṃ sabbattha uttānamevāti.

Akkosakavaggo dutiyo.

 

 

 

 

(23) 3. Dīghacārikavaggo

1. Paṭhamadīghacārikasuttavaṇṇanā

221. Tatiyassa paṭhame anavatthacārikanti avavatthitacārikaṃ. Sutaṃ na pariyodapetīti yampissa sutaṃ atthi, taṃ pariyodapetuṃ na sakkoti. Sutenekaccena avisārado hotīti thokathokena sutena vijjamānenāpi ńāṇena somanassappatto na hoti. Samavatthacāreti samavatthitacāre. Dutiyaṃ uttānatthameva.

3-4. Atinivāsasuttādivaṇṇanā

223-224. Tatiye bahubhaṇḍoti bahuparikkhāro. Bahubhesajjoti sappinavanītādīnaṃ bahutāya bahubhesajjo. Byattoti byāsatto. Saṃsaṭṭhoti pańcavidhena saṃsaggena saṃsaṭṭho hutvā. Ananulomikenāti sāsanassa ananucchavikena. Catutthe vaṇṇamaccharīti guṇamaccharī. Dhammamaccharīti pariyattimaccharī.

5-6. Kulūpakasuttādivaṇṇanā

225-226. Pańcame anāmantacāre āpajjatīti ‘‘nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyyā’’ti sikkhāpade (pārā. 294) vuttaṃ āpattiṃ āpajjati. Raho nisajjāyātiādīnipi tesaṃ tesaṃ sikkhāpadānaṃ vasena veditabbāni. Chaṭṭhe ativelanti atikkantapamāṇakālaṃ. Sattamaṃ uttānameva.

8. Ussūrabhattasuttavaṇṇanā

228. Aṭṭhame ussūrabhatteti atidivāpacanabhatte. Na kālena paṭipūjentīti yāgukāle yāguṃ, khajjakakāle khajjakaṃ , bhojanakāle bhojanaṃ apacantā yuttappayuttakālassa atināmitattā na kālena paṭipūjenti, attano citteneva denti nāma. Tato tepi tesu attano gehaṃ āgatesu tatheva karonti. Kulapaveṇiyā āgatā balipaṭiggāhikā devatāpi yuttappayuttakālena lābhaṃ labhamānāyeva rakkhanti gopayanti pīḷaṃ akatvā. Akāle labhamānā pana ‘‘ime amhesu anādarā’’ti ārakkhaṃ na karonti.

Samaṇabrāhmaṇāpi ‘‘etesaṃ gehe bhojanavelāya bhojanaṃ na hoti, ṭhitamajjhanhike dentī’’ti maṅgalāmaṅgalesu kātabbaṃ na karonti. Vimukhā kammaṃ karontīti ‘‘pāto kińci na labhāma, khudāya paṭipīḷitā kammaṃ kātuṃ na sakkomā’’ti kammaṃ vissajjetvā nisīdanti. Anojavantaṃ hotīti akāle bhuttaṃ ojaṃ harituṃ na sakkoti. Sukkapakkho vuttavipallāsena veditabbo.

9. Paṭhamakaṇhasappasuttavaṇṇanā

229. Navame sabhīrūti saniddo mahāniddaṃ niddāyati. Sappaṭibhayoti taṃ nissāya bhayaṃ uppajjati, tasmā sappaṭibhayo. Mittadubbhīti pānabhojanadāyakampi mittaṃ dubbhati hiṃsati. Mātugāmepi eseva nayo.

10. Dutiyakaṇhasappasuttavaṇṇanā

230. Dasame ghoravisoti kakkhaḷaviso. Dujjivhoti dvidhā bhinnajivho. Ghoravisatāti ghoravisatāya. Sesadvayepi eseva nayo.

Dīghacārikavaggo tatiyo.

 

 

 

(24) 4. Āvāsikavaggo

1. Āvāsikasuttavaṇṇanā

231. Catutthassa paṭhame na ākappasampannoti samaṇākappena sampanno. Abhāvanīyo hotīti vaḍḍhanīyo na hoti. Dutiyaṃ uttānameva.

3. Sobhanasuttavaṇṇanā

233. Tatiye paṭibaloti kāyabalena ca ńāṇabalena ca samannāgatattā paṭibalo.

4. Bahūpakārasuttavaṇṇanā

234. Catutthe khaṇḍaphullanti patitaṭṭhānańca bhinnaṭṭhānańca. Paṭisaṅkharotīti paṭipākatikaṃ karoti. Ārocetīti idaṃ pavāritakulānaṃ vasena vuttaṃ.

5. Anukampasuttavaṇṇanā

235. Pańcame adhisīlesūti pańcasu sīlesu. Dhammadassane nivesetīti catusaccadhammadassane patiṭṭhāpeti. Arahaggatanti sabbasakkārānaṃ arahe ratanattayeva gataṃ, tīsu vatthūsu garucittīkāraṃ upaṭṭhapethāti attho. Chaṭṭhaṃ uttānameva.

7. Dutiyaavaṇṇārahasuttavaṇṇanā

237. Sattame āvāsapaligedhīti āvāsaṃ balavagiddhivasena gilitvā viya ṭhito. Sesaṃ sabbaṃ uttānamevāti.

Āvāsikavaggo catuttho.

 

 

 

 

(25) 5. Duccaritavaggo

1. Paṭhamaduccaritasuttavaṇṇanā

241. Pańcamassa paṭhame duccarite sucariteti idaṃ abhedato vuttaṃ, kāyaduccaritetiādi kāyadvārādīnaṃ vasena bhedato. Saddhammāti dasakusalakammapathadhammato. Asaddhammeti akusalakammapathasaṅkhāte assaddhamme.

9. Sivathikasuttavaṇṇanā

249. Navame sivathikāyāti susāne. Ārodanāti ārodanaṭṭhānaṃ. Asucināti jigucchanīyena.

10. Puggalappasādasuttavaṇṇanā

250. Dasame puggalappasādeti ekapuggalasmiṃ uppannappasāde. Ante nisīdāpetīti bhikkhūnaṃ āsanapariyante nisīdāpeti. Sesaṃ sabbattha uttānatthamevāti.

Duccaritavaggo pańcamo.

Pańcamapaṇṇāsakaṃ niṭṭhitaṃ.

 

 

 

(26) 6. Upasampadāvaggo

1-3. Upasampādetabbasuttādivaṇṇanā

251-253. Chaṭṭhassa paṭhame upasampādetabbanti upajjhāyena hutvā upasampādetabbaṃ. Dutiye nissayo dātabboti ācariyena hutvā nissayo dātabbo. Tatiye sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā sāmaṇero gahetabbo. Iti imāni tīṇipi suttāni paṭhamabodhiyaṃ khīṇāsavavasena vuttāni. Catutthādīni anupadavaṇṇanāto uttānatthāneva.

1. Sammutipeyyālādivaṇṇanā

272. Bhattuddesakādīnaṃ vinicchayakathā samantapāsādikāya vinayaṭṭhakathāyaṃ (cūḷava. aṭṭha. 325) vuttanayena veditabbāti. Sammato na pesetabboti pakatiyā sammato ‘‘gaccha bhattāni uddisāhī’’ti na pesetabbo.

273-285.Sāṭiyaggāhāpakoti vassikasāṭikāya gāhāpako. Pattaggāhāpakoti ‘‘yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo’’ti ettha vuttapattaggāhāpako.

293-302.Ājīvakoti naggaparibbājako. Nigaṇṭhoti purimabhāgappaṭicchanno. Muṇḍasāvakoti nigaṇṭhasāvako. Jaṭilakoti tāpaso. Paribbājakoti channaparibbājako. Māgaṇḍikādayopi titthiyā eva. Etesaṃ pana sīlesu paripūrakāritāya abhāvena sukkapakkho na gahito. Sesamettha uttānamevāti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Pańcakanipātassa saṃvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Chakkanipāta-aṭṭhakathā

1. Paṭhamapaṇṇāsakaṃ

 

 

 

 

1. Āhuneyyavaggo

1. Paṭhamaāhuneyyasuttavaṇṇanā

1. Chakkanipātassa paṭhame idha, bhikkhave, bhikkhūti, bhikkhave, imasmiṃ sāsane bhikkhu. Neva sumano hoti na dummanoti iṭṭhārammaṇe rāgasahagatena somanassena sumano vā aniṭṭhārammaṇe dosasahagatena domanassena dummano vā na hoti. Upekkhako viharati sato sampajānoti majjhattārammaṇe asamapekkhanena ańńāṇupekkhāya upekkhakabhāvaṃ anāpajjitvā sato sampajāno hutvā ārammaṇe majjhatto viharati. Imasmiṃ sutte khīṇāsavassa satatavihāro kathito.

2. Dutiyaāhuneyyasuttavaṇṇanā

2-4. Dutiye anekavihitaṃ iddhividhantiādīni visuddhimagge vuttāneva. Āsavānaṃ khayā anāsavanti āsavānaṃ khayena anāsavaṃ, na cakkhuvińńāṇādīnaṃ viya abhāvenāti. Imasmiṃ sutte khīṇāsavassa abhińńā paṭipāṭiyā kathitā. Tatiyacatutthesu khīṇāsavo kathito.

5-7. Ājānīyasuttattayavaṇṇanā

5-7. Pańcame aṅgehīti guṇaṅgehi. Khamoti adhivāsako. Rūpānanti rūpārammaṇānaṃ. Vaṇṇasampannoti sarīravaṇṇena sampanno. Chaṭṭhe balasampannoti kāyabalena sampanno. Sattame javasampannoti padajavena sampanno.

8-9. Anuttariyasuttādivaṇṇanā

8-9. Aṭṭhame anuttariyānīti ańńena uttaritarena rahitāni niruttarāni. Dassanānuttariyanti rūpadassanesu anuttaraṃ. Esa nayo sabbapadesu . Hatthiratanādīnańhi dassanaṃ na dassanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena dasabalassa vā bhikkhusaṅghassa vā kasiṇaasubhanimittādīnaṃ vā ańńatarassa dassanaṃ dassanānuttariyaṃ nāma. Khattiyādīnaṃ guṇakathāsavanaṃ na savanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena tiṇṇaṃ vā ratanānaṃ guṇakathāsavanaṃ tepiṭakabuddhavacanasavanaṃ vā savanānuttariyaṃ nāma. Maṇiratanādīnaṃ lābho na lābhānuttariyaṃ, sattavidhaariyadhanalābho pana lābhānuttariyaṃ nāma. Hatthisippādisikkhanaṃ na sikkhānuttariyaṃ, sikkhāttayassa pūraṇaṃ pana sikkhānuttariyaṃ nāma. Khattiyādīnaṃ pāricariyā na pāricariyānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ pāricariyā pāricariyānuttariyaṃ nāma. Khattiyādīnaṃ guṇānussaraṇaṃ na anussatānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ guṇānussaraṇaṃ anussatānuttariyaṃ nāma. Iti imāni cha anuttariyāni lokiyalokuttarāni kathitāni. Navame buddhānussatīti buddhaguṇārammaṇā sati. Sesapadesupi eseva nayo.

10. Mahānāmasuttavaṇṇanā

10. Dasame mahānāmoti dasabalassa cūḷapitu putto eko sakyarājā. Yenabhagavā tenupasaṅkamīti bhuttapātarāso hutvā dāsaparijanaparivuto gandhamālādīni gāhāpetvā yattha satthā, tattha agamāsi. Ariyaphalaṃ assa āgatanti āgataphalo. Sikkhāttayasāsanaṃ etena vińńātanti vińńātasāsano. Iti ayaṃ rājā ‘‘sotāpannassa nissayavihāraṃ pucchāmī’’ti pucchanto evamāha.

Nevassa rāgapariyuṭṭhitanti na uppajjamānena rāgena uṭṭhahitvā gahitaṃ. Ujugatanti buddhānussatikammaṭṭhāne ujukameva gataṃ. Tathāgataṃ ārabbhāti tathāgataguṇe ārabbha. Atthavedanti aṭṭhakathaṃ nissāya uppannaṃ pītipāmojjaṃ. Dhammavedanti pāḷiṃ nissāya uppannaṃ pītipāmojjaṃ. Dhammūpasańhitanti pāḷińca aṭṭhakathańca nissāya uppannaṃ. Pamuditassāti duvidhena pāmojjena pamuditassa. Pīti jāyatīti pańcavidhā pīti nibbattati. Kāyo passambhatīti nāmakāyo ca karajakāyo ca darathapaṭippassaddhiyā paṭippassambhati. Sukhanti kāyikacetasikasukhaṃ. Samādhiyatīti ārammaṇe sammā ṭhapitaṃ hoti. Visamagatāya pajāyāti rāgadosamohavisamagatesu sattesu. Samappattoti samaṃ upasamaṃ patto hutvā. Sabyāpajjhāyāti sadukkhāya. Dhammasotaṃsamāpannoti vipassanāsaṅkhātaṃ dhammasotaṃ samāpanno. Buddhānussatiṃ bhāvetīti buddhānussatikammaṭṭhānaṃ brūheti vaḍḍheti. Iminā nayena sabbattha attho veditabbo. Iti mahānāmo sotāpannassa nissayavihāraṃ pucchi. Satthāpissa tameva kathesi. Evaṃ imasmiṃ sutte sotāpannova kathitoti.

Āhuneyyavaggo paṭhamo.

 

 

2. Sāraṇīyavaggo

1. Paṭhamasāraṇīyasuttavaṇṇanā

11. Dutiyassa paṭhame sāraṇīyāti saritabbayuttakā. Mettaṃ kāyakammanti mettena cittena kātabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni ca pana bhikkhūnaṃ vasena āgatāni, gihīsupi labbhanti. Bhikkhūnańhi mettena cittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ, pattapaṭiggahaṇaṃ, āsanapańńāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.

Bhikkhūnaṃ mettena cittena ācārapaṇṇattisikkhāpanaṃ, kammaṭṭhānakathanaṃ, dhammadesanā, tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ ‘‘cetiyavandanāya gacchāma, bodhivandanāya gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni pańńāpetha, pānīyaṃ upaṭṭhāpetha, saṅghaṃ paccuggantvā ānetha, pańńattāsane nisīdāpetvā ussāhajātā veyyāvaccaṃ karothā’’tiādivacanakāle mettaṃ vacīkammaṃ nāma.

Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā ‘‘imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjhā’’ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘‘ayyā sukhī hontu averā abyāpajjhā’’ti cintanaṃ mettaṃ manokammaṃ nāma.

Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma, therānaṃ pana pādadhovanadānādibhedaṃ sabbampi sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avańńaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. ‘‘Devatthero tissatthero’’ti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa ‘‘kahaṃ amhākaṃ devatthero, kahaṃ amhākaṃ tissatthero, kadā nu kho āgamissatī’’ti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. ‘‘Devatthero tissatthero arogo hotu appābādho’’ti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.

Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā pattapariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Appaṭivibhattabhogīti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ pana puggalapaṭivibhattańca. Tattha ‘‘ettakaṃ dassāmi, ettakaṃ na dassāmī’’ti evaṃ cittena paṭivibhajanaṃ āmisapaṭivibhattaṃ nāma. ‘‘Asukassa dassāmi, asukassa na dassāmī’’ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuńjati, ayaṃ appaṭivibhattabhogī nāma. Sīlavantehi sabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ – yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhenalābhaṃ-nijigīsanatāmukhena gihīnaṃ deti, na attanā paribhuńjati, paṭiggaṇhanto ca ‘‘saṅghena sādhāraṇaṃ hotū’’ti gahetvā ghaṇṭiṃ paharitvā paribhuńjitabbaṃ saṅghasantakaṃ viya passati.

Imaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūreti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti. Sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhassa vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānańceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ bhuńjitabbaṃ. ‘‘Sīlavantehī’’ti vacanato dussīlassa adātumpi vaṭṭati.

Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, susikkhitāya hi parisāya yo ańńato labhati, so na gaṇhāti. Ańńato alabhantopi pamāṇayuttameva gaṇhati, na atirekaṃ. Ayaṃ pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūreti, na tato oraṃ. Sace hi dvādasame vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nhāyituṃ gacchati, saṅghatthero ca ‘‘kasseso patto’’ti vatvā ‘‘sāraṇīyadhammapūrakassā’’ti vutte ‘‘āharatha na’’nti sabbaṃ piṇḍapātaṃ vicāretvāva bhuńjitvā rittapattaṃ ṭhapeti. Atha kho so bhikkhu rittapattaṃ disvā ‘‘mayhaṃ asesetvāva paribhuńjiṃsū’’ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana ‘‘lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuńjantī’’ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

Evaṃ pūritasāraṇīyadhammassa pana neva issā na macchariyaṃ hoti, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, sulabhapaccayo. Pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā patte devatā ussukkaṃ āpajjanti.

Tatrimāni vatthūni – senagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya vasati, pańńāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kińci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi – ‘‘laddhaṃ, bhante’’ti? Vicarimhā, āvusoti. So aladdhabhāvaṃ ńatvā āha – ‘‘bhante, yāvāhaṃ āgacchāmi, tāva idheva hothā’’ti. Mayaṃ, āvuso, pańńāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamesuṃ. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā ‘‘gaṇhatha , bhante’’ti saṅghattheraṃ āha. Thero ‘‘amhehi ettakehi kińci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho’’ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ńatvā, ‘‘bhante, dhammena samena laddho, nikkukkuccā gaṇhathā’’ti ādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuńji.

Atha naṃ bhattakiccāvasāne therā pucchiṃsu – ‘‘kadā, āvuso, lokuttaradhammaṃ paṭivijjhī’’ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti. Etampi, bhante, natthīti? Nanu, āvuso, pāṭihāriyanti. Sāraṇīyadhammo me, bhante, pūrito, tassa me pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu, sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu.

Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā ‘‘imasmiṃ dāne kiṃ varabhaṇḍa’’nti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti? Taṃ sutvā amacco rańńo ārocesi – ‘‘eko daharo evaṃ vadatī’’ti. ‘‘Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī’’ti vatvā ‘‘mahātherānaṃ dassāmī’’ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, ańńeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā ‘‘kadā, bhante, imaṃ dhammaṃ paṭivijjhitthā’’ti āha. So pariyāyenapi asantaṃ avadanto ‘‘natthi mayhaṃ, mahārāja, lokuttaradhammo’’ti āha. Nanu, bhante, pubbeva avacutthāti. Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. ‘‘Sādhu sādhu, bhante, anucchavikamidaṃ tumhāka’’nti vatvā pakkāmi. Idaṃ bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu.

Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye ‘‘ativiya appanigghoso gāmo, upadhāretha tāvā’’ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ńatvā āgamma theriyā ārocesuṃ. Sā sutvā ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā’’ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā, ‘‘ayye, ańńattha mā gacchatha, niccaṃ idheva āgaccheyyāthā’’ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi. So ‘‘mahantaṃ bhayaṃ, na sakkā yāpetuṃ, paratīraṃ gamissāmī’’ti attadvādasamova attano vasanaṭṭhānā nikkhanto ‘‘theriṃ disvā gamissāmī’’ti bhātaragāmaṃ āgato. Therī ‘‘therā āgatā’’ti sutvā tesaṃ santikaṃ gantvā ‘‘kiṃ ayyā’’ti pucchi. So taṃ pavattiṃ ārocesi. Sā ‘‘ajja ekadivasaṃ vihāreva vasitvā sve gamissathā’’ti āha. Therā vihāraṃ agamiṃsu.

Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā ‘‘imaṃ piṇḍapātaṃ paribhuńjathā’’ti āha. Thero ‘‘vaṭṭissati therī’’ti vatvā tuṇhī aṭṭhāsi. Dhammiko, tāta, piṇḍapāto, kukkuccaṃ akatvā paribhuńjathāti . Vaṭṭissati therīti? Sā pattaṃ gahetvā ākāse khipi, patto ākāse aṭṭhāsi. Thero ‘‘sattatālamatte ṭhitampi bhikkhunībhattameva therī’’ti vatvā ‘‘bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, ‘bho piṇḍapātika, bhikkhunībhattaṃ bhuńjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhituṃ na sakkhissāmi, appamattā hotha theriyo’’ti maggaṃ paṭipajji.

Rukkhadevatāpi ‘‘sace thero theriyā hatthato piṇḍapātaṃ paribhuńjissati, na taṃ nivattessāmi. Sace na paribhuńjissati, nivattessāmī’’ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha ‘‘pattaṃ, bhante, dethā’’ti vatvā pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ pańńāpetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭińńaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni upaṭṭhahi. Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.

Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa chiddasāṭako viya chiddaṃ nāma hoti. Yassa paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ ańńataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa antarantarā bhinnāni, tassa antarantarā visabhāgabinduvicitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni, buddhādīhi vińńūhi pasatthattā vińńuppasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā ‘‘idaṃ nāma tvaṃ āpannapubbo’’ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.

Sīlasāmańńagatoviharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Sotāpannādīnańhi sīlaṃ samuddantarepi devalokepi vasantānaṃ ańńesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ.

Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmańńagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharatīti.

2. Dutiyasāraṇīyasuttavaṇṇanā

12. Dutiye yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti piyakaraṇā. Garuṃ karontīti garukaraṇā. Saṅgahāyāti saṅgaṇhanatthāya. Avivādāyāti avivadanatthāya. Sāmaggiyāti samaggabhāvatthāya. Ekībhāvāyāti ekabhāvatthāya ninnānākaraṇāya. Saṃvattantīti vattanti pavattanti.

3. Nissāraṇīyasuttavaṇṇanā

13. Tatiye nissāraṇīyā dhātuyoti nissaraṇadhātuyova. Mettā hi kho me cetovimuttīti ettha paccanīkadhammehi vimuttattā tikacatukkajjhānikā mettāva mettācetovimutti nāma . Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānasadisā katā. Vatthukatāti patiṭṭhā katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā ācitā upacitā. Susamāraddhāti suppaguṇakaraṇena suṭṭhu samāraddhā. Pariyādāya tiṭṭhatīti pariyādiyitvā gahetvā tiṭṭhati. Mā hevantissa vacanīyoti yasmā abhūtabyākaraṇaṃ byākaroti, tasmā ‘‘mā evaṃ bhaṇī’’ti vattabbo. Yadidaṃ mettācetovimuttīti yā ayaṃ mettācetovimutti, idaṃ nissaraṇaṃ byāpādassa, byāpādato nissaṭāti attho. Yo pana mettāya tikacatukkajjhānato vuṭṭhito saṅkhāre sammasitvā tatiyamaggaṃ patvā ‘‘puna byāpādo natthī’’ti tatiyaphalena nibbānaṃ passati, tassa cittaṃ accantanissaraṇaṃ byāpādassa. Etenupāyena sabbattha attho veditabbo.

Animittācetovimuttīti balavavipassanā. Dīghabhāṇakā pana arahattaphalasamāpattīti vadanti. Sā hi rāganimittādīnańceva rūpanimittādīnańca niccanimittādīnańca abhāvā animittāti vuttā. Nimittānusārīti vuttappabhedaṃ nimittaṃ anusaraṇasabhāvaṃ.

Asmīti asmimāno. Ayamahamasmīti pańcasu khandhesu ayaṃ nāma ahaṃ asmīti. Ettāvatā arahattaṃ byākataṃ hoti. Vicikicchākathaṃkathāsallanti vicikicchābhūtaṃ kathaṃkathāsallaṃ. Mā hevantissa vacanīyoti sace te paṭhamamaggavajjhā vicikicchā uppajjati, arahattabyākaraṇaṃ micchā hoti, tasmā ‘‘mā abhūtaṃ gaṇhī’’ti vāretabbo. Asmītimānasamugghātoti arahattamaggo. Arahattamaggaphalavasena hi nibbāne diṭṭhe puna asmimāno natthīti arahattamaggo ‘‘asmīti mānasamugghāto’’ti vutto. Iti imasmiṃ sutte abhūtabyākaraṇaṃ nāma kathitaṃ.

4. Bhaddakasuttavaṇṇanā

14. Catutthe na bhaddakanti na laddhakaṃ. Tattha yo hi bhītabhīto marati, tassa na bhaddakaṃ maraṇaṃ hoti. Yo apāye paṭisandhiṃ gaṇhāti, tassa na bhaddikā kālakiriyā hoti. Kammārāmotiādīsu āramaṇaṃ ārāmo, abhiratīti attho. Vihārakaraṇādimhi navakamme ārāmo assāti kammārāmo. Tasmiṃyeva kamme ratoti kammarato. Tadeva kammārāmataṃ punappunaṃ yuttoti anuyutto. Esa nayo sabbattha. Ettha ca bhassanti ālāpasallāpo. Niddāti soppaṃ. Saṅgaṇikāti gaṇasaṅgaṇikā. Sā ‘‘ekassa dutiyo hoti, dvinnaṃ hoti tatiyako’’tiādinā nayena veditabbā. Saṃsaggoti dassanasavanasamullāpasambhogakāyasaṃsaggavasena pavatto saṃsaṭṭhabhāvo. Papańcoti taṇhādiṭṭhimānavasena pavatto madanākārasaṇṭhito kilesapapańco. Sakkāyanti tebhūmakavaṭṭaṃ. Sammā dukkhassa antakiriyāyāti hetunā nayena sakalavaṭṭadukkhassa parivaṭumaparicchedakaraṇatthaṃ. Magoti magasadiso. Nippapańcapadeti nibbānapade. Ārādhayīti paripūrayi taṃ sampādesīti.

5. Anutappiyasuttavaṇṇanā

15. Pańcame anutappāti anusocitabbā anutāpakārī. Imesu dvīsupi suttesu gāthāsu ca vaṭṭavivaṭṭaṃ kathitaṃ.

6. Nakulapitusuttavaṇṇanā

16. Chaṭṭhe bāḷhagilānoti adhimattagilāno. Etadavocāti sāmikassa bhesajjaṃ katvā byādhiṃ vūpasametuṃ asakkontī idāni sīhanādaṃ naditvā saccakiriyāya byādhiṃ vūpasametuṃ santike nisīditvā etaṃ ‘‘mā kho tva’’ntiādivacanaṃ avoca. Sāpekkhoti sataṇho. Na nakulamātāti ettha na-kāro na sakkhatīti evaṃ parapadena yojetabbo. Santharitunti nicchiddaṃ kātuṃ, saṇṭhapetunti attho. Veṇiṃ olikhitunti eḷakalomāni kappetvā vijaṭetvā veṇiṃ kātuṃ.

Ańńaṃ gharaṃ gamissatīti ańńaṃ sāmikaṃ gaṇhissati. Soḷasa vassāni gahaṭṭhakaṃ brahmacariyaṃ samāciṇṇanti ito soḷasavassamatthake gahaṭṭhabrahmacariyavāso samāciṇṇo. Dassanakāmatarāti atirekena dassanakāmā. Imehi tīhi aṅgehi sīhanādaṃ naditvā ‘‘iminā saccena tava sarīre byādhi phāsu hotū’’ti saccakiriyaṃ akāsi.

Idāni bhagavantaṃ sakkhiṃ katvā attano sīlādiguṇehipi saccakiriyaṃ kātuṃ siyā khopana tetiādimāha. Tattha paripūrakārinīti samattakārinī. Cetosamathassāti samādhikammaṭṭhānassa. Ogādhappattāti ogādhaṃ anuppavesaṃ pattā. Patigādhappattāti patigādhaṃ patiṭṭhaṃ pattā. Assāsappattāti assāsaṃ avassayaṃ pattā. Vesārajjappattāti somanassańāṇaṃ pattā. Aparappaccayāti parappaccayo vuccati parasaddhā parapattiyāyanā, tāya virahitāti attho. Imehi tīhi aṅgehi attano guṇe ārabbha saccakiriyaṃ akāsi. Gilānā vuṭṭhitoti gilāno hutvā vuṭṭhito. Yāvatāti yattikāyo. Tāsaṃ ańńatarāti tāsaṃ antare ekā. Anukampikāti hitānukampikā. Ovādikāti ovādadāyikā. Anusāsikāti anusiṭṭhidāyikā.

7. Soppasuttavaṇṇanā

17. Sattame paṭisallānā vuṭṭhitoti ekībhāvāya dhammanijjhānakkhantito phalasamāpattivihārato vuṭṭhito. Yathāvihāranti attano attano vasanavihāraṃ. Navāti pabbajjāya navakā. Te pańcasatamattā ahesuṃ. Kākacchamānāti kākasaddaṃ karontā dante khādantā. Therāti thirabhāvaṃ pattā. Tena noti tena nu. Seyyasukhādīni heṭṭhā vuttatthāneva. Raṭṭhikoti yo raṭṭhaṃ bhuńjati. Pettaṇikoti yo pitarā bhuttānubhuttaṃ bhuńjati. Senāpatikoti senāya jeṭṭhako. Gāmagāmaṇikoti gāmabhojako. Pūgagāmaṇikoti gaṇajeṭṭhako. Avipassakokusalānaṃ dhammānanti kusalānaṃ dhammānaṃ anesako agavesako hutvā. Bodhipakkhiyānaṃ dhammānanti sattatiṃsāya bodhipakkhiyadhammānaṃ.

8. Macchabandhasuttavaṇṇanā

18. Aṭṭhame macchikanti macchaghātakaṃ. Hatthinā yātīti hatthiyāyī. Paratopi eseva nayo. Vajjheti vadhitabbe. Vadhāyanīteti vadhāya upanīte. Pāpakena manasāti lāmakena vadhakacittena. Pāḷiyaṃ pana vadhāyupanīteti likhanti. Māgavikoti migaghātako. Ko pana vādo manussabhūtanti yo manussabhūtaṃ pāpakena manasā anupekkhati, tassa sampattiyā abhāve kimeva vattabbaṃ. Idaṃ pāpakassa kammuno aniṭṭhaphalabhāvaṃ dassetuṃ vuttaṃ. Yesaṃ pana tādisaṃ kammaṃ karontānampi yasapaṭilābho hoti, tesaṃ taṃ akusalaṃ nissāya kusalaṃ vipaccatīti veditabbaṃ . Tena panassa akusalakammena upahatattā vipāko na ciraṭṭhitiko hoti. Imasmiṃ sutte akusalapakkhova kathito.

9. Paṭhamamaraṇassatisuttavaṇṇanā

19. Navame nātiketi evaṃnāmake gāme. Gińjakāvasatheti iṭṭhakāmaye pāsāde. Amatogadhāti nibbānogadhā, nibbānapatiṭṭhāti attho. Bhāvetha noti bhāvetha nu. Maraṇassatinti maraṇassatikammaṭṭhānaṃ. Aho vatāti patthanatthe nipāto. Bahuṃvata me kataṃ assāti tumhākaṃ sāsane mama kiccaṃ bahu kataṃ assa. Tadantaranti taṃ antaraṃ khaṇaṃ okāsaṃ. Assasitvā vā passasāmīti ettha assāso vuccati anto pavisanavāto, passāso bahi nikkhamanavāto. Iti ayaṃ bhikkhu yāva anto paviṭṭhavāto bahi nikkhamati, bahi nikkhanto vāto anto pavisati, tāva jīvitaṃ patthento evamāha. Dandhanti mandaṃ garukaṃ asīghappavattaṃ. Āsavānaṃ khayāyāti arahattaphalatthāya. Imasmiṃ sutte maraṇassati arahattaṃ pāpetvā kathitāti.

10. Dutiyamaraṇassatisuttavaṇṇanā

20. Dasame patigatāyāti paṭipannāya. Iti paṭisańcikkhatīti evaṃ paccavekkhati. So mamassa antarāyoti ettha tividho antarāyo jīvitantarāyo, samaṇadhammantarāyo, puthujjanakālakiriyaṃ karontassa saggantarāyo ceva maggantarāyo cāti. Taṃ sabbampi sandhāyevamāha. Byāpajjeyyāti ajiṇṇakādivasena vipajjeyya. Adhimattoti balavā. Chandoti kattukamyatāchando. Vāyāmoti payogavīriyaṃ. Ussāhoti ussāpanavīriyaṃ. Ussoḷhīti sampādanavīriyaṃ. Appaṭivānīti anukkaṇṭhanā appaṭisaṅgharaṇā. Sesaṃ sabbattha uttānatthamevāti.

Sāraṇīyavaggo dutiyo.

 

 

 

3. Anuttariyavaggo

1-2. Sāmakasuttādivaṇṇanā

21-22. Tatiyassa paṭhame sāmagāmaketi sāmakānaṃ ussannattā evaṃladdhanāme gāmake. Pokkharaṇiyāyanti pokkharaṇiyānāmake vihāre. Abhikkantāya rattiyāti rattiyā paṭhamayāmaṃ atikkamma majjhimayāme sampatte. Abhikkantavaṇṇāti abhikkantaatimanāpavaṇṇā. Kevalakappanti sakalakappaṃ. Pokkharaṇiyaṃ obhāsetvāti pokkharaṇiyānāmakaṃ mahāvihāraṃ attano obhāsena pharitvā. Samanuńńoti samānaanuńńo samānacitto. Dovacassatāti dubbacabhāvo. Pāpamittatāti lāmakamittatā . Imasmiṃ sutte parihāniyadhammāva kathitā. Dutiye aparihāniyadhammā lokuttaramissakā kathitā.

3. Bhayasuttavaṇṇanā

23. Tatiye kāmarāgarattāyanti kāmarāgaratto ayaṃ. Chandarāgavinibaddhoti chandarāgena vinibaddho. Bhayāti cittutrāsabhayā. Paṅkāti kilesapaṅkato. Saṅgo paṅko ca ubhayanti saṅgo ca paṅko ca idampi ubhayaṃ. Ete kāmā pavuccanti, yattha satto puthujjanoti yasmiṃ saṅge ca paṅke ca puthujjano satto laggo laggito palibuddho. Upādāneti catubbidhe upādāne. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca sambhave paccayabhūte. Anupādāvimuccantīti anupādiyitvā vimuccanti. Jātimaraṇasaṅkhayeti jātimaraṇānaṃ saṅkhayasaṅkhāte nibbāne, nibbānārammaṇāya vimuttiyā vimuccantīti attho. Imasmiṃ ṭhāne vivaṭṭetvā arahattameva patto esa bhikkhu. Idāni taṃ khīṇāsavaṃ thomento te khemappattātiādimāha. Tattha khemappattāti khemabhāvaṃ pattā. Sukhinoti lokuttarasukhena sukhitā. Diṭṭhadhammābhinibbutāti abbhantare kilesābhāvena diṭṭhadhammeyeva abhinibbutā. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭaṃ kathitaṃ.

4. Himavantasuttavaṇṇanā

24. Catutthe padāleyyāti bhindeyya. Chavāyāti lāmikāya. Samādhissa samāpattikusalo hotīti āhārasappāyautusappāyāni pariggahetvā samādhiṃ samāpajjituṃ kusalo hoti cheko samattho paṭibalo. Samādhissa ṭhitikusaloti samādhissa ṭhitiyaṃ kusalo, samādhiṃ ṭhapetuṃ sakkotīti attho. Samādhissa vuṭṭhānakusaloti samādhissa vuṭṭhāne kusalo, yathāparicchedena vuṭṭhātuṃ sakkotīti attho. Samādhissa kallitakusaloti samādhissa kallatāya kusalo, samādhicittaṃ hāsetuṃ kallaṃ kātuṃ sakkotīti attho. Samādhissa gocarakusaloti samādhissa asappāye anupakārake dhamme vajjetvā sappāye upakārake sevantopi, ‘‘ayaṃ samādhinimittārammaṇo ayaṃ lakkhaṇārammaṇo’’ti jānantopi samādhissa gocarakusalo nāma hoti. Samādhissa abhinīhārakusaloti upariuparisamāpattisamāpajjanatthāya paṭhamajjhānādisamādhiṃ abhinīharituṃ sakkonto samādhissa abhinīhārakusalo nāma hoti. So paṭhamajjhānā vuṭṭhāya dutiyaṃ samāpajjati, dutiyajjhānā…pe… tatiyajjhānā vuṭṭhāya catutthaṃ samāpajjatīti.

5. Anussatiṭṭhānasuttavaṇṇanā

25. Pańcame anussatiṭṭhānānīti anussatikāraṇāni. Itipi so bhagavātiādīni visuddhimagge (visuddhi. 1.123 ādayo) vitthāritāneva. Idampi kho, bhikkhave, ārammaṇaṃ karitvāti idaṃ buddhānussatikammaṭṭhānaṃ ārammaṇaṃ karitvā. Visujjhantīti paramavisuddhiṃ nibbānaṃ pāpuṇanti. Sesaṃ sabbattha uttānatthameva. Imasmiṃ pana sutte cha anussatiṭṭhānāni missakāni kathitānīti veditabbāni.

6. Mahākaccānasuttavaṇṇanā

26. Chaṭṭhe sambādheti pańcakāmaguṇasambādhe. Okāsādhigamoti ettha okāsā vuccanti cha anussatiṭṭhānāni, tesaṃ adhigamo. Visuddhiyāti visujjhanatthāya. Sokaparidevānaṃ samatikkamāyāti sokānańca paridevānańca samatikkamatthāya. Atthaṅgamāyāti atthaṃ gamanatthāya . Ńāyassa adhigamāyāti sahavipassanakassa maggassa adhigamanatthāya. Nibbānassa sacchikiriyāyāti apaccayaparinibbānassa paccakkhakiriyatthāya.

Sabbasoti sabbākārena. Ākāsasamenāti alagganaṭṭhena ceva apalibuddhaṭṭhena ca ākāsasadisena. Vipulenāti na parittakena. Mahaggatenāti mahantabhāvaṃ gatena, mahantehi vā ariyasāvakehi gatena, paṭipannenāti attho. Appamāṇenāti pharaṇaappamāṇatāya appamāṇena. Averenāti akusalaverapuggalaverarahitena. Abyāpajjhenāti kodhadukkhavajjitena. Sabbametaṃ buddhānussaticittameva sandhāya vuttaṃ. Paratopi eseva nayo. Visuddhidhammāti visujjhanasabhāvā. Imasmimpi sutte cha anussatiṭṭhānāni missakāneva kathitānīti.

7. Paṭhamasamayasuttavaṇṇanā

27. Sattame manobhāvanīyassāti ettha manaṃ bhāveti vaḍḍhetīti manobhāvanīyo. Dassanāyāti dassanatthaṃ. Nissaraṇanti niggamanaṃ vūpasamanaṃ. Dhammaṃ desetīti kāmarāgappajahanatthāya asubhakammaṭṭhānaṃ katheti. Dutiyavārādīsu byāpādappahānāya mettākammaṭṭhānaṃ, thinamiddhappahānāya thinamiddhavinodanakammaṭṭhānaṃ, ālokasańńaṃ vā vīriyārambhavatthuādīnaṃ vā ańńataraṃ, uddhaccakukkuccappahānāya samathakammaṭṭhānaṃ, vicikicchāpahānāya tiṇṇaṃ ratanānaṃ guṇakathaṃ kathento dhammaṃ desetīti veditabbo. Āgammāti ārabbha. Manasikarototi ārammaṇavasena citte karontassa. Anantarā āsavānaṃ khayo hotīti anantarāyena āsavānaṃ khayo hoti.

8. Dutiyasamayasuttavaṇṇanā

28. Aṭṭhame maṇḍalamāḷeti bhojanasālāya. Cārittakilamathoti piṇḍapātacariyāya uppannakilamatho. Bhattakilamathoti bhattadaratho. Vihārapacchāyāyanti vihārapaccante chāyāya. Yadevassadivā samādhinimittaṃ manasikataṃ hotīti yaṃ eva tassa tato purimadivasabhāge samathanimittaṃ citte kataṃ hoti. Tadevassa tasmiṃ samaye samudācaratīti taṃyeva etassa tasmiṃ samaye divāvihāre nisinnassa manodvāre sańcarati. Ojaṭṭhāyīti ojāya ṭhito patiṭṭhito. Phāsukassahotīti phāsukaṃ assa hoti. Sammukhāti kathentassa sammukhaṭṭhāne. Sutanti sotena sutaṃ. Paṭiggahitanti cittena paṭiggahitaṃ.

9. Udāyīsuttavaṇṇanā

29. Navame udāyinti lāḷudāyittheraṃ. Suṇomahaṃ, āvusoti, āvuso, nāhaṃ badhiro, suṇāmi bhagavato vacanaṃ, pańhaṃ pana upaparikkhāmīti. Adhicittanti samādhivipassanācittaṃ. Idaṃ, bhante, anussatiṭṭhānanti idaṃ jhānattayasaṅkhātaṃ anussatikāraṇaṃ. Diṭṭhadhammasukhavihārāya saṃvattatīti imasmiṃyeva attabhāve sukhavihāratthāya pavattati. Ālokasańńanti ālokanimitte uppannasańńaṃ. Divā sańńaṃ adhiṭṭhātīti divāti sańńaṃ ṭhapeti . Yathā divā tathā rattinti yathānena divā ālokasańńā manasikatā, rattimpi tatheva taṃ manasi karoti. Yathā rattiṃ tathā divāti yathā vānena rattiṃ ālokasańńā manasikatā, divāpi taṃ tatheva manasi karoti. Vivaṭenāti pākaṭena. Apariyonaddhenāti nīvaraṇehi anonaddhena. Sappabhāsaṃ cittaṃ bhāvetīti dibbacakkhuńāṇatthāya sahobhāsakaṃ cittaṃ brūheti vaḍḍheti. Yaṃ pana ‘‘ālokasańńaṃ manasi karotī’’ti vuttaṃ, taṃ thinamiddhavinodanālokasańńaṃ sandhāya vuttaṃ, na dibbacakkhuńāṇālokanti veditabbaṃ. Ńāṇadassanappaṭilābhāyāti dibbacakkhusaṅkhātassa ńāṇadassanassa paṭilābhāya.

Imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Kāmarāgappahānāyāti pańcakāmaguṇikassa rāgassa pahānatthāya. Seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sivathikāya chaḍḍitanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena dhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi vissandamānaṃ pubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ.

Soimameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ńāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti – āyu usmā vińńāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti, imesaṃ pana vigamā ayampi evaṃdhammo evaṃpūtikasabhāvoyevāti. Evaṃbhāvīti evamevaṃ uddhumātādibhedo bhavissati. Evaṃ anatītoti evaṃ uddhumātādibhāvaṃ anatikkanto.

Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikamaṃsādīni luńcitvā luńcitvā khādiyamānaṃ. Samaṃsalohitanti sesāvasesamaṃsalohitayuttaṃ. Nimmaṃsalohitamakkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ – ‘‘nimmaṃsalohitamakkhita’’nti. Ańńenāti ańńena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo. Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti, antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇavicuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā. Asmimānasamugghātāyāti asmīti pavattassa navavidhassa mānassa samugghātatthāya. Anekadhātupaṭivedhāyāti anekadhātūnaṃ paṭivijjhanatthāya. Satova abhikkamatīti gacchanto satipańńāhi samannāgatova gacchati. Satova paṭikkamatīti paṭinivattantopi satipańńāhi samannāgatova nivattati. Sesapadesupi eseva nayo. Satisampajańńāyāti satiyā ca ńāṇassa ca atthāya. Iti imasmiṃ sutte satińāṇāni missakāni kathitānīti.

10. Anuttariyasuttavaṇṇanā

30. Dasame uccāvacanti yaṃ kińci mahantakhuddakaṃ, uccanīcaṃ vā. Hīnanti nihīnaṃ. Gammanti gāmavāsikānaṃ dassanaṃ. Pothujjanikanti puthujjanānaṃ santakaṃ. Anariyanti na ariyaṃ na uttamaṃ na parisuddhaṃ. Anatthasaṃhitanti na atthasannissitaṃ. Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na rāgādīnaṃ virajjanatthāya. Na nirodhāyāti na rāgādīnaṃ appavattinirodhāya. Na upasamāyāti na rāgādīnaṃ vūpasamanatthāya. Na abhińńāyāti na abhijānanatthāya. Na sambodhāyāti na sambodhisaṅkhātassa catumaggańāṇassa paṭivijjhanatthāya. Na nibbānāyāti na nibbānassa sacchikiriyāya.

Niviṭṭhasaddhoti patiṭṭhitasaddho. Niviṭṭhapemoti patiṭṭhitapemo. Ekantagatoti ekantaṃ gato, acalappattoti attho. Abhippasannoti ativiya pasanno. Etadānuttariyanti etaṃ anuttaraṃ. Hatthismimpi sikkhatīti hatthinimittaṃ sikkhitabbaṃ hatthisippaṃ sikkhati. Sesapadesupi eseva nayo. Uccāvacanti mahantakhuddakaṃ sippaṃ sikkhati.

Upaṭṭhitā pāricariyeti pāricariyāya paccupaṭṭhitā. Bhāvayanti anussatinti anuttaraṃ anussatiṃ bhāventi. Vivekappaṭisaṃyuttanti nibbānanissitaṃ katvā. Khemanti nirupaddavaṃ. Amatagāminanti nibbānagāminaṃ, ariyamaggaṃ bhāventīti attho. Appamāde pamoditāti satiyā avippavāsasaṅkhāte appamāde āmoditā pamoditā. Nipakāti nepakkena samannāgatā. Sīlasaṃvutāti sīlena saṃvutā pihitā. Te ve kālena paccentīti te ve yuttappayuttakāle jānanti. Yattha dukkhaṃ nirujjhatīti yasmiṃ ṭhāne sakalaṃ vaṭṭadukkhaṃ nirujjhati, taṃ amataṃ mahānibbānaṃ te bhikkhū jānantīti. Imasmiṃ sutte cha anuttariyāni missakāni kathitānīti.

Anuttariyavaggo tatiyo.

 

 

 

4. Devatāvaggo

1. Sekhasuttavaṇṇanā

31. Catutthassa paṭhame sekhassāti sattavidhassa sekhassa. Puthujjane pana vattabbameva natthi. Parihānāyāti uparūpariguṇaparihānāya.

2-3. Aparihānasuttadvayavaṇṇanā

32-33. Dutiye satthugāravatāti satthari garubhāvo. Dhammagāravatāti navavidhe lokuttaradhamme garubhāvo. Saṅghagāravatāti saṅghe garubhāvo. Sikkhāgāravatāti tīsu sikkhāsu garubhāvo. Appamādagāravatāti appamāde garubhāvo. Paṭisanthāragāravatāti dhammāmisavasena duvidhe paṭisanthāre garubhāvo. Satthā garu assāti satthugaru. Dhammo garu assāti dhammagaru. Tibbagāravoti bahalagāravo. Paṭisanthāre gāravo assāti paṭisanthāragāravo. Tatiye sappatissoti sajeṭṭhako sagāravo. Hirottappaṃ panettha missakaṃ kathitaṃ.

4. Mahāmoggallānasuttavaṇṇanā

34. Catutthe tisso nāma bhikkhūti therasseva saddhivihāriko. Mahiddhiko mahānubhāvoti ijjhanaṭṭhena mahatī iddhi assāti mahiddhiko. Anupharaṇaṭṭhena mahā ānubhāvo assāti mahānubhāvo. Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyamakāsīti evarūpaṃ loke pakatiyā piyasamudāhāravacanaṃ hoti. Lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātiyaṃ āgataṃ disvā ‘‘kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ńāto, kiṃ maggamūḷhosī’’tiādīni vadanti. Ayaṃ pana āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ brahmalokaṃ gacchatiyeva. Tattha pariyāyamakāsīti vāraṃ akāsi. Yadidaṃ idhāgamanāyāti yo ayaṃ idhāgamanāya vāro, taṃ cirassaṃ akāsīti vuttaṃ hoti. Idamāsanaṃ pańńattanti mahārahaṃ brahmapallaṅkaṃ pańńāpetvā evamāha. Aveccappasādenāti adhigatena acalena maggappasādena. Imasmiṃ sutte sotāpattimaggańāṇaṃ kathitaṃ.

5. Vijjābhāgiyasuttavaṇṇanā

35. Pańcame vijjābhāgiyāti vijjākoṭṭhāsikā. Aniccasańńāti aniccānupassanāńāṇe uppannasańńā. Anicce dukkhasańńāti dukkhānupassanāńāṇe uppannasańńā. Dukkhe anattasańńāti anattānupassanāńāṇe uppannasańńā. Pahānasańńāti pahānānupassanāńāṇe uppannasańńā. Virāgasańńāti virāgānupassanāńāṇe uppannasańńā. Nirodhasańńāti nirodhānupassanāńāṇe uppannasańńā.

6. Vivādamūlasuttavaṇṇanā

36. Chaṭṭhe vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? Kosambakakkhandhake viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati. Tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tathā dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato yaṃ bahukehi gahitaṃ, taṃ gacchanti. Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā viharantā apāye nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti. Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya. Bahiddhāti paresaṃ parisāya.

Makkhīti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti parassa sakkārādīni issāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī, ahetuvādī, akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhameva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ vissajjāpetuṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ.

7. Dānasuttavaṇṇanā

37. Sattame veḷukaṇḍakīti veḷukaṇḍakanagaravāsinī. Chaḷaṅgasamannāgatanti chahi guṇaṅgehi samannāgataṃ. Dakkhiṇaṃ patiṭṭhāpetīti dānaṃ deti. Pubbeva dānā sumanoti dānaṃ dassāmīti māsaḍḍhamāsato paṭṭhāya somanassappatto hoti. Ettha hi pubbecetanā dassāmīti cittuppādakālato paṭṭhāya ‘‘ito uṭṭhitena dānaṃ dassāmī’’ti khettaggahaṇaṃ ādiṃ katvā cintentassa labbhati. Dadaṃ cittaṃ pasādetīti evaṃ vuttā muńcacetanā pana dānakāleyeva labbhati. Datvā attamano hotīti ayaṃ pana aparacetanā aparāparaṃ anussarantassa labbhati. Vītarāgāti vigatarāgā khīṇāsavā. Rāgavinayāya vā paṭipannāti rāgavinayapaṭipadaṃ paṭipannā. Ukkaṭṭhadesanā cesā, na kevalaṃ pana khīṇāsavānaṃ, anāgāmi-sakadāgāmi-sotāpannānampi antamaso tadahupabbajitassa bhaṇḍagāhakasāmaṇerassāpi dinnā dakkhiṇā chaḷaṅgasamannāgatāva hoti. Sopi hi sotāpattimaggatthameva pabbajito.

Yańńassa sampadāti dānassa paripuṇṇatā. Sańńatāti sīlasańńamena sańńatā. Sayaṃ ācamayitvānāti attanāva hatthapāde dhovitvā mukhaṃ vikkhāletvā. Sakehi pāṇibhīti attano hatthehi. Sayehītipi pāṭho. Saddhoti ratanattayaguṇe saddahanto. Muttena cetasāti lābhamacchariyādīhi vimuttena cittena. Abyāpajjhaṃsukhaṃ lokanti niddukkhaṃ uḷārasukhasomanassaṃ devalokaṃ.

8. Attakārīsuttavaṇṇanā

38. Aṭṭhame addasaṃ vā assosiṃ vāti akkhīni ummīletvā mā addasaṃ, asukasmiṃ nāma ṭhāne vasatīti mā assosiṃ, kathentassa vā vacanaṃ mā assosiṃ. Kathańhi nāmāti kena nāma kāraṇena. Ārambhadhātūti ārabhanavasena pavattavīriyaṃ. Nikkamadhātūti kosajjato nikkhamanasabhāvaṃ vīriyaṃ. Parakkamadhātūti parakkamasabhāvo. Thāmadhātūti thāmasabhāvo. Ṭhitidhātūti ṭhitisabhāvo. Upakkamadhātūti upakkamasabhāvo. Sabbaṃ cetaṃ tena tenākārena pavattassa vīriyasseva nāmaṃ.

9-10. Nidānasuttādivaṇṇanā

39-40. Navame kammānanti vaṭṭagāmikammānaṃ. Samudayāyāti piṇḍakaraṇatthāya. Nidānanti paccayo. Lobhajenāti lobhato jātena. Napańńāyantīti ‘‘evarūpena kammena nibbattā’’ti na dissanti. Sukkapakkhe kammānanti vivaṭṭagāmikammānaṃ. Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dasame niculavaneti mahāmucalindavane. Saddhammoti sāsanasaddhammo.

11. Dārukkhandhasuttavaṇṇanā

41. Ekādasame cetovasippattoti cittavasibhāvaṃ patto. Pathavītveva adhimucceyyāti thaddhākāraṃ pathavīdhātūti sallakkheyya. Yaṃnissāyāti yaṃ vijjamānaṃ thaddhākāraṃ pathavīdhātuṃ nissāya amuṃ dārukkhandhaṃ pathavītveva adhimucceyya, sā ettha pathavīdhātu atthīti. Iminā nayena sesapadānipi veditabbāni. Yatheva hi tasmiṃ thaddhākārā pathavīdhātu atthi, evaṃ yūsākārā āpodhātu, uṇhākārā tejodhātu, vitthambhanākārā vāyodhātu, rattavaṇṇamhi sāre padumapupphavaṇṇā subhadhātu, pūtibhūte cuṇṇe ceva pheggupapaṭikāsu ca amanuńńavaṇṇā asubhadhātu, taṃ nissāya amuṃ dārukkhandhaṃ asubhantveva adhimucceyya sallakkheyyāti. Imasmiṃ sutte missakavihāro nāma kathito.

12. Nāgitasuttavaṇṇanā

42. Dvādasame gāmantavihārinti gāmantasenāsanavāsiṃ. Samāhitaṃ nisinnanti tasmiṃ gāmantasenāsane samādhiṃ appetvā nisinnaṃ. Idānimanti idāni imaṃ. Samādhimhā cāvessatīti samādhito uṭṭhāpessati. Na attamano homīti na sakamano homi. Pacalāyamānanti niddāyamānaṃ. Ekattanti ekasabhāvaṃ, ekaggatābhūtaṃ arańńasańńaṃyeva citte karissatīti attho. Anurakkhissatīti anuggaṇhissati. Avimuttaṃ vā cittaṃ vimocessatīti ańńasmiṃ kāle avimuttaṃ cittaṃ idāni pańcahi vimuttīhi vimocayissati. Rińcatīti vajjeti vissajjeti. Paṭipaṇāmetvāti panuditvā vissajjetvā. Uccārapassāvakammāyāti uccārapassāvakaraṇatthāya. Iminā ettakena ṭhānena satthārā arańńasenāsanassa vaṇṇo kathito. Suttassa pana paṭhamakoṭṭhāse yaṃ vattabbaṃ, taṃ heṭṭhā vuttamevāti.

Devatāvaggo catuttho.

 

 

 

5. Dhammikavaggo

1. Nāgasuttavaṇṇanā

43. Pańcamassa paṭhame āyasmatā ānandena saddhinti idaṃ ‘‘āyāmānandā’’ti theraṃ āmantetvā gatattā vuttaṃ, satthā pana anūnehi pańcahi bhikkhusatehi parivuto tattha agamāsīti veditabbo. Tenupasaṅkamīti teheva pańcahi bhikkhusatehi parivuto upasaṅkami. Parisińcitvāti vohāravacanametaṃ, nhāyitvāti attho. Pubbāpayamānoti rattadupaṭṭaṃ nivāsetvā uttarāsaṅgacīvaraṃ dvīhi hatthehi gahetvā pacchimalokadhātuṃ piṭṭhito katvā puratthimalokadhātuṃ abhimukho vodakabhāvena gattāni pubbasadisāni kurumāno aṭṭhāsīti attho. Bhikkhusaṅghopi tena tena ṭhānena otaritvā nhatvā paccuttaritvā satthāraṃyeva parivāretvā aṭṭhāsi. Iti tasmiṃ samaye ākāsato patamānaṃ rattasuvaṇṇakuṇḍalaṃ viya sūriyo pacchimalokadhātuṃ paṭipajji, parisuddharajatamaṇḍalo viya pācīnalokadhātuto cando abbhuggańchi, majjhaṭṭhānepi pańcabhikkhusataparivāro sammāsambuddho chabbaṇṇabuddharasmiyo vissajjetvā pubbakoṭṭhakanadītīre lokaṃ alaṅkurumāno aṭṭhāsi.

Tena kho pana samayena…pe… seto nāma nāgoti setavaṇṇatāya evaṃ laddhanāmo hatthināgo. Mahātūriyatāḷitavāditenāti mahantena tūriyatāḷitavāditena. Tattha paṭhamaṃ saṅghaṭṭanaṃ tāḷitaṃ nāma hoti, tato paraṃ vāditaṃ. Janoti hatthidassanatthaṃ sannipatitamahājano. Disvā evamāhāti aṅgapaccaṅgāni ghaṃsitvā nhāpetvā uttāretvā bahitīre ṭhapetvā gattāni vodakāni katvā hatthālaṅkārena alaṅkataṃ taṃ mahānāgaṃ disvā idaṃ ‘‘abhirūpo vata, bho’’ti pasaṃsāvacanamāha. Kāyupapannoti sarīrasampattiyā upapanno, paripuṇṇaṅgapaccaṅgoti attho. Āyasmā udāyīti paṭisambhidāppatto kāḷudāyitthero. Etadavocāti taṃ mahājanaṃ hatthissa vaṇṇaṃ bhaṇantaṃ disvā ‘‘ayaṃ jano ahetukapaṭisandhiyaṃ nibbattahatthino vaṇṇaṃ katheti, na buddhahatthissa. Ahaṃ dāni iminā hatthināgena upamaṃ katvā buddhanāgassa vaṇṇaṃ kathessāmī’’ti cintetvā etaṃ ‘‘hatthimeva nu kho, bhante’’tiādivacanaṃ avoca. Tattha mahantanti ārohasampannaṃ. Brahantanti pariṇāhasampannaṃ. Evamāhāti evaṃ vadati. Atha bhagavā yasmā ayaṃ nāgasaddo hatthimhiceva assagoṇauragarukkhamanussesu cāpi pavattati, tasmā hatthimpi khotiādimāha.

Āgunti pāpakaṃ lāmakaṃ akusaladhammaṃ. Tamahaṃ nāgoti brūmīti taṃ ahaṃ imehi tīhi dvārehi dasannaṃ akusalakammapathānaṃ dvādasannańca akusalacittānaṃ akaraṇato nāgoti vadāmi. Ayańhi na āguṃ karotīti iminā atthena nāgo. Imāhi gāthāhi anumodāmīti imāhi catusaṭṭhipadāhi soḷasahi gāthāhi anumodāmi abhinandāmi.

Manussabhūtanti devādibhāvaṃ anupagantvā manussameva bhūtaṃ. Attadantanti attanāyeva dantaṃ, na ańńehi damathaṃ upanītaṃ. Bhagavā hi attanā uppāditeneva maggadamathena cakkhutopi danto, sotatopi, ghānatopi, jivhātopi, kāyatopi, manatopīti imesu chasu ṭhānesu danto santo nibbuto parinibbuto. Tenāha – ‘‘attadanta’’nti. Samāhitanti duvidhenāpi samādhinā samāhitaṃ. Iriyamānanti viharamānaṃ. Brahmapatheti seṭṭhapathe, amatapathe, nibbānapathe. Cittassūpasame ratanti paṭhamajjhānena pańca nīvaraṇāni vūpasametvā, dutiyajjhānena vitakkavicāre, tatiyajjhānena pītiṃ, catutthajjhānena sukhadukkhaṃ vūpasametvā tasmiṃ cittassūpasame rataṃ abhirataṃ.

Namassantīti kāyena namassanti, vācāya namassanti, manasā namassanti, dhammānudhammapaṭipattiyā namassanti, sakkaronti garuṃ karonti. Sabbadhammānapāragunti sabbesaṃ khandhāyatanadhātudhammānaṃ abhińńāpāragū, parińńāpāragū, pahānapāragū, bhāvanāpāragū, sacchikiriyāpāragū, samāpattipāragūti chabbidhena pāragamanena pāragataṃ pārappattaṃ matthakappattaṃ. Devāpi taṃ namassantīti dukkhappattā subrahmadevaputtādayo sukhappattā ca sabbeva dasasahassacakkavāḷavāsino devāpi tumhe namassanti. Iti me arahato sutanti iti mayā catūhi kāraṇehi arahāti laddhavohārānaṃ tumhākaṃyeva santike sutanti dīpeti.

Sabbasaṃyojanātītanti sabbāni dasavidhasaṃyojanāni atikkantaṃ. Vanā nibbanamāgatanti kilesavanato nibbanaṃ kilesavanarahitaṃ nibbānaṃ āgataṃ sampattaṃ. Kāmehi nekkhammaratanti duvidhehi kāmehi nikkhantattā pabbajjā aṭṭha samāpattiyo cattāro ca ariyamaggā kāmehi nekkhammaṃ nāma, tattha rataṃ abhirataṃ. Muttaṃ selāva kańcananti seladhātuto muttaṃ kańcanasadisaṃ.

Sabbe accarucīti sabbasatte atikkamitvā pavattaruci. Aṭṭhamakańhi atikkamitvā pavattarucitāya sotāpanno accaruci nāma, sotāpannaṃ atikkamitvā pavattarucitāya sakadāgāmī…pe… khīṇāsavaṃ atikkamitvā pavattarucitāya paccekasambuddho, paccekasambuddhaṃ atikkamitvā pavattarucitāya sammāsambuddho accaruci nāma. Himavāvańńe siluccayeti yathā himavā pabbatarājā ańńe pabbate atirocati, evaṃ atirocatīti attho. Saccanāmoti tacchanāmo bhūtanāmo āguṃ akaraṇeneva nāgoti evaṃ avitathanāmo.

Soraccanti sucisīlaṃ. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Pādā nāgassa te duveti te buddhanāgassa duve purimapādā.

Tapoti dhutasamādānaṃ. Brahmacariyanti ariyamaggasīlaṃ. Caraṇā nāgassa tyāpareti te buddhanāgassa apare dve pacchimapādā. Saddhāhatthoti saddhāmayāya soṇḍāya samannāgato. Upekkhāsetadantavāti chaḷaṅgupekkhāmayehi setadantehi samannāgato.

Sati gīvāti yathā nāgassa aṅgapaccaṅgasmiṃ sirājālānaṃ gīvā patiṭṭhā, evaṃ buddhanāgassa soraccādīnaṃ dhammānaṃ sati. Tena vuttaṃ – ‘‘sati gīvā’’ti. Siro pańńāti yathā hatthināgassa siro uttamaṅgo, evaṃ buddhanāgassa sabbańńutańāṇaṃ. Tena hi so sabbadhamme jānāti. Tena vuttaṃ – ‘‘siro pańńā’’ti. Vīmaṃsā dhammacintanāti yathā hatthināgassa aggasoṇḍo vīmaṃsā nāma hoti. So tāya thaddhamudukaṃ khāditabbākhāditabbańca vīmaṃsati, tato pahātabbaṃ pajahati, ādātabbaṃ ādiyati, evameva buddhanāgassa dhammakoṭṭhāsaparicchedakańāṇasaṅkhātā dhammacintanā vīmaṃsā. Tena hi ńāṇena so bhabbābhabbe jānāti. Tena vuttaṃ – ‘‘vīmaṃsā dhammacintanā’’ti . Dhammakucchisamātapoti dhammo vuccati catutthajjhānasamādhi, kucchiyeva samātapo kucchisamātapo. Samātapo nāma samātapanaṭṭhānaṃ. Dhammo kucchisamātapo assāti dhammakucchisamātapo. Catutthajjhānasamādhismiṃ ṭhitassa hi te te iddhividhādidhammā ijjhanti, tasmā so kucchisamātapoti vutto. Vivekoti kāyacittaupadhiviveko. Yathā nāgassa vāladhi makkhikā vāreti, evaṃ tathāgatassa viveko gahaṭṭhapabbajite vāreti. Tasmā so vāladhīti vutto.

Jhāyīti duvidhena jhānena jhāyī. Assāsaratoti nāgassa hi assāsapassāsā viya buddhanāgassa phalasamāpatti, tattha rato, assāsapassāsehi viya tāya vinā na vattatīti attho. Sabbattha saṃvutoti sabbadvāresu saṃvuto. Anavajjānīti sammāājīvena uppannabhojanāni. Sāvajjānīti pańcavidhamicchājīvavasena uppannabhojanāni.

Aṇuṃthūlanti khuddakańca mahantańca. Sabbaṃ chetvāna bandhananti sabbaṃ dasavidhampi saṃyojanaṃ chinditvāna. Nupalippati lokenāti lokena saddhiṃ taṇhāmānadiṭṭhilepehi na lippati. Mahāginīti mahāaggi. Vińńūhi desitāti idha paṭisambhidāppatto kāḷudāyittherova vińńū paṇḍito, tena desitāti attho. Vińńassanti mahānāgā, nāgaṃ nāgena desitanti udāyittheranāgena desitaṃ buddhanāgaṃ itare khīṇāsavā nāgā vijānissanti.

Sarīraṃvijahaṃ nāgo, parinibbissatīti bodhipallaṅke kilesaparinibbānena parinibbuto, yamakasālantare anupādisesāya nibbānadhātuyā parinibbāyissati. Evaṃ paṭisambhidāppatto udāyitthero soḷasahi gāthāhi catusaṭṭhiyā padehi dasabalassa vaṇṇaṃ kathento desanaṃ niṭṭhāpesi . Bhagavā anumodi. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsūti.

2. Migasālāsuttavaṇṇanā

44. Dutiye kathaṃ kathaṃ nāmāti kena kena kāraṇena. Ańńeyyoti ājānitabbo. Yatra hi nāmāti yasmiṃ nāma dhamme. Samasamagatikāti samabhāveneva samagatikā. Bhavissantīti jātā. Sakadāgāmipatto tusitaṃ kāyaṃ upapannoti sakadāgāmipuggalo hutvā tusitabhavaneyeva nibbatto. Kathaṃ kathaṃ nāmāti kena kena nu kho kāraṇena, kiṃ nu kho jānitvā desito, udāhu ajānitvāti. Thero kāraṇaṃ ajānanto evaṃ kho panetaṃ bhagini bhagavatā byākatanti āha.

Ammakā ammakapańńāti itthī hutvā itthisańńāya eva samannāgatā. Ke ca purisapuggalaparopariyańāṇeti ettha purisapuggalaparopariyańāṇaṃ vuccati purisapuggalānaṃ tikkhamuduvasena indriyaparopariyańāṇaṃ. Tasmā kā ca bālā migasālā, ke ca purisapuggalānaṃ indriyaparopariyańāṇe appaṭihatavisayā sammāsambuddhā, ubhayametaṃ dūre suvidūreti ayamettha saṅkhepo.

Idāni migasālāya attano dūrabhāvaṃ dassento chayime, ānandātiādimāha. Sorato hotīti pāpato suṭṭhu orato virato hoti. Suratotipi pāṭho. Abhinandanti sabrahmacārī ekattavāsenāti tena saddhiṃ ekatovāsena sabrahmacārī abhinandanti tussanti. Ekantavāsenātipi pāṭho, satatavāsenāti attho. Savanenapi akataṃ hotīti sotabbayuttakaṃ asutaṃ hoti. Bāhusaccenapi akataṃ hotīti ettha bāhusaccaṃ vuccati vīriyaṃ, vīriyena kattabbayuttakaṃ akataṃ hotīti attho. Diṭṭhiyāpi appaṭividdhaṃ hotīti diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ hoti. Sāmāyikampi vimuttiṃ na labhatīti kālānukālaṃ dhammassavanaṃ nissāya pītipāmojjaṃ na labhati. Hānagāmīyeva hotīti parihānimeva gacchati.

Pamāṇikāti puggalesu pamāṇaggāhakā. Paminantīti pametuṃ tuletuṃ ārabhanti. Eko hīnoti eko guṇehi hīno. Eko paṇītoti eko guṇehi paṇīto. Taṃ hīti taṃ pamāṇakaraṇaṃ.

Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Dhammasoto nibbahatīti sūraṃ hutvā pavattamānavipassanāńāṇaṃ nibbahati, ariyabhūmiṃ sampāpeti. Tadantaraṃ ko jāneyyāti taṃ antaraṃ taṃ kāraṇaṃ ańńatra tathāgatena ko jāneyyāti attho.

Kodhamānoti kodho ca māno ca. Lobhadhammāti lobhoyeva. Vacīsaṅkhārāti ālāpasallāpavasena vacanāneva. Yo vā panassa mādisoti yo vā pana ańńopi mayā sadiso sammāsambuddhoyeva assa, so puggalesu pamāṇaṃ gaṇheyyāti attho. Khańńatīti guṇakhaṇanaṃ pāpuṇāti. Ime kho, ānanda, cha puggalāti dve soratā, dve adhigatakodhamānalobhadhammā, dve adhigatakodhamānavacīsaṅkhārāti ime cha puggalā. Gatinti ńāṇagatiṃ. Ekaṅgahīnāti ekekena guṇaṅgena hīnā. Pūraṇo sīlena visesī ahosi, isidatto pańńāya. Pūraṇassa sīlaṃ isidattassa pańńāṭhāne ṭhitaṃ, isidattassa pańńā pūraṇassa sīlaṭṭhāne ṭhitāti.

3. Iṇasuttavaṇṇanā

45. Tatiye dāliddiyanti daliddabhāvo. Kāmabhoginoti kāme bhuńjanakasattassa. Assakoti attano santakena rahito. Anāḷhikoti na aḍḍho. Iṇaṃ ādiyatīti jīvituṃ asakkonto iṇaṃ ādiyati. Vaḍḍhiṃ paṭissuṇātīti dātuṃ asakkonto vaḍḍhiṃ dassāmīti paṭijānāti. Anucarantipi nanti parisamajjhagaṇamajjhādīsu ātapaṭhapanapaṃsuokiraṇādīhi vippakāraṃ pāpento pacchato pacchato anubandhanti. Saddhā natthīti okappanakasaddhāmattakampi natthi. Hirī natthīti hirīyanākāramattakampi natthi. Ottappaṃnatthīti bhāyanākāramattakampi natthi. Vīriyaṃ natthīti kāyikavīriyamattakampi natthi. Pańńā natthīti kammassakatapańńāmattakampi natthi. Iṇādānasmiṃ vadāmīti iṇaggahaṇaṃ vadāmi. Mā maṃ jańńūti mā maṃ jānātu.

Dāliddiyaṃ dukkhanti dhanadaliddabhāvo dukkhaṃ. Kāmalābhābhijappinanti kāmalābhaṃ patthentānaṃ. Pāpakammavinibbayoti pāpakammavaḍḍhako. Saṃsappatīti paripphandati. Jānanti jānanto. Yassa vippaṭisārajāti ye assa vippaṭisārato jātā. Yonimańńataranti ekaṃ tiracchānayoniṃ. Dadaṃ cittaṃ pasādayanti cittaṃ pasādento dadamāno.

Kaṭaggāhoti jayaggāho, anaparādhaggāho hoti. Gharamesinoti gharāvāsaṃ pariyesantassa vasamānassa vā. Cāgo puńńaṃ pavaḍḍhatīti cāgoti saṅkhaṃ gataṃ puńńaṃ vaḍḍhati. Cāgā puńńanti vā pāṭho. Patiṭṭhitāti patiṭṭhitasaddhā nāma sotāpannassa saddhā. Hirimanoti hirisampayuttacitto. Nirāmisaṃ sukhanti tīṇi jhānāni nissāya uppajjanakasukhaṃ. Upekkhanti catutthajjhānupekkhaṃ. Āraddhavīriyoti paripuṇṇapaggahitavīriyo. Jhānāniupasampajjāti cattāri jhānāni patvā. Ekodi nipako satoti ekaggacitto kammassakatańāṇasatīhi ca samannāgato.

Evaṃ ńatvā yathābhūtanti evaṃ ettakaṃ kāraṇaṃ yathāsabhāvaṃ jānitvā. Sabbasaṃyojanakkhayeti nibbāne. Sabbasoti sabbākārena. Anupādāyāti aggahetvā. Sammā cittaṃ vimuccatīti idaṃ vuttaṃ hoti – sabbasaṃyojanakkhayasaṅkhāte nibbāne sabbaso anupādiyitvā sammā hetunā nayena maggacittaṃ vimuccati. ‘‘Etaṃ ńatvā yathābhūtaṃ, sabbasaṃyojanakkhaya’’ntipi pāḷiyaṃ likhitaṃ, tassa etaṃ sabbasaṃyojanakkhayasaṅkhātaṃ nibbānaṃ yathābhūtaṃ ńatvāti attho. Purimapacchimehi pana saddhiṃ na ghaṭīyati.

Tassa sammā vimuttassāti tassa sammā vimuttassa khīṇāsavassa. Ńāṇaṃ hotīti paccavekkhaṇańāṇaṃ hoti. Tādinoti taṃsaṇṭhitassa. Akuppāti akuppārammaṇattā kuppakāraṇānaṃ kilesānańca abhāvena akuppā. Vimuttīti maggavimuttipi phalavimuttipi. Bhavasaṃyojanakkhayeti bhavasaṃyojanakkhayasaṅkhāte nibbāne bhavasaṃyojanānańca khayante uppannā. Etaṃ kho paramaṃ ńāṇanti etaṃ maggaphalańāṇaṃ paramańāṇaṃ nāma. Sukhamanuttaranti etadeva maggaphalasukhaṃ anuttaraṃ sukhaṃ nāma. Āṇaṇyamuttamanti sabbesaṃ aṇaṇānaṃ khīṇāsavo uttamaaṇaṇo , tasmā arahattaphalaṃ āṇaṇyamuttamanti arahattaphalena desanāya kūṭaṃ gaṇhi. Imasmińca sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitanti.

4. Mahācundasuttavaṇṇanā

46. Catutthe cetīsūti cetiraṭṭhe. Sayaṃjātiyanti evaṃnāmake nigame. Mahācundoti dhammasenāpatissa kaniṭṭhabhātiko. Dhamme yogo anuyogo etesanti dhammayogā. Dhammakathikānaṃ etaṃ nāmaṃ. Jhāyantīti jhāyī. Apasādentīti ghaṭṭenti hiṃsanti. Jhāyantīti cintenti. Pajjhāyantītiādīni upasaggavasena vaḍḍhitāni. Kimime jhāyantīti kiṃ nāma ime jhāyanti. Kintime jhāyantīti kimatthaṃ ime jhāyanti. Kathaṃ ime jhāyantīti kena kāraṇena ime jhāyanti. Amataṃ dhātuṃ kāyena phusitvā viharantīti maraṇavirahitaṃ nibbānadhātuṃ sandhāya kammaṭṭhānaṃ gahetvā viharantā anukkamena taṃ nāmakāyena phusitvā viharanti. Gambhīraṃ atthapadanti guḷhaṃ paṭicchannaṃ khandhadhātuāyatanādiatthaṃ. Pańńāyaativijjha passantīti sahavipassanāya maggapańńāya paṭivijjhitvā passanti. Imasmiṃ panatthe sammasanapaṭivedhapańńāpi uggahaparipucchāpańńāpi vaṭṭatiyevāti.

5-6. Sandiṭṭhikasuttadvayavaṇṇanā

47-48. Pańcame santaṃ vā ajjhattanti niyakajjhatte vijjamānaṃ. Lobhotiādīhi tīṇi akusalamūlāni dassitāni. Lobhadhammātiādīhi taṃsampayuttakā dhammā. Chaṭṭhe kāyasandosanti kāyadvārassa dussanākāraṃ. Sesadvayepi eseva nayo. Imesu dvīsu suttesu paccavekkhaṇāva kathitā.

7. Khemasuttavaṇṇanā

49. Sattame vusitavāti vutthabrahmacariyavāso. Katakaraṇīyoti catūhi maggehi kattabbaṃ katvā ṭhito. Ohitabhāroti khandhabhāraṃ kilesabhāraṃ abhisaṅkhārabhārańca otāretvā ṭhito. Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ pattoti attho. Parikkhīṇabhavasaṃyojanoti khīṇabhavabandhano. Sammadańńā vimuttoti sammā hetunā kāraṇena jānitvā vimutto. Tassa na evaṃ hoti atthi me seyyoti vātiādīhi seyyassa seyyohamasmīti mānādayo tayo mānā paṭikkhittā. Na hi khīṇāsavassa ‘‘atthi mayhaṃ seyyo, atthi sadiso, atthi hīno’’ti māno hoti. Natthi me seyyotiādīhipi teyeva paṭikkhittā. Na hi khīṇāsavassa ‘‘ahameva seyyo, ahaṃ sadiso, ahaṃ hīno, ańńe seyyādayo natthī’’ti evaṃ māno hoti.

Acirapakkantesūti arahattaṃ byākaritvā aciraṃyeva pakkantesu. Ańńaṃ byākarontīti arahattaṃ kathenti. Hasamānakā mańńe ańńaṃ byākarontīti hasamānā viya kathenti. Vighātaṃ āpajjantīti dukkhaṃ āpajjanti.

Na ussesu na omesu, samatte nopanīyareti ettha ussāti ussitatā seyyapuggalā. Omāti hīnā. Samattoti sadiso. Iti imesu tīsupi seyyahīnasadisesu khīṇāsavā mānena na upanīyare, na upanenti, na upagacchantīti attho. Khīṇā jātīti khīṇā tesaṃ jāti. Vusitaṃ brahmacariyanti vutthaṃ maggabrahmacariyaṃ. Caranti saṃyojanavippamuttāti sabbasaṃyojanehi vimuttā hutvā caranti. Suttepi gāthāyampi khīṇāsavo kathito.

8. Indriyasaṃvarasuttavaṇṇanā

50. Aṭṭhame hatūpanisaṃ hotīti hatūpanissayaṃ hoti. Sīlavipannassāti vipannasīlassa. Yathābhūtańāṇadassananti taruṇavipassanāńāṇaṃ. Nibbidāvirāgoti ettha nibbidā balavavipassanā, virāgo ariyamaggo. Vimuttińāṇadassananti ettha vimuttīti arahattaphalaṃ, ńāṇadassananti paccavekkhaṇańāṇaṃ. Upanissayasampannaṃ hotīti sampannaupanissayaṃ hoti. Imasmiṃ sutte sīlānurakkhaṇaindriyasaṃvaro kathito.

9. Ānandasuttavaṇṇanā

51. Navame kittāvatāti kittakena. Assutańcevāti ańńasmiṃ kāle assutapubbaṃ. Na sammosaṃ gacchantīti vināsaṃ na gacchanti. Cetaso samphuṭṭhapubbāti cittena phusitapubbā. Samudācarantīti manodvāre caranti. Avińńātańca vijānātīti ańńasmiṃ kāle avińńātakāraṇaṃ jānāti. Pariyāpuṇātīti vaḷańjeti katheti. Desetīti pakāseti. Paraṃ vācetīti paraṃ uggaṇhāpeti.

Āgatāgamāti dīghādīsu yo koci āgamo āgato etesanti āgatāgamā. Dhammadharāti suttantapiṭakadharā. Vinayadharāti vinayapiṭakadharā. Mātikādharāti dvepātimokkhadharā. Paripucchatīti anusandhipubbāparaṃ pucchati. Paripańhatīti idańcidańca pucchissāmīti paritulati paricchindati. Idaṃ, bhante, kathanti, bhante, idaṃ anusandhipubbāparaṃ kathaṃ hotīti pucchati. Imassa kvatthoti imassa bhāsitassa ko atthoti pucchati. Avivaṭanti avivaritaṃ. Vivarantīti pākaṭaṃ karonti. Kaṅkhāṭhāniyesūti kaṅkhāya kāraṇabhūtesu. Tattha yasmiṃ dhamme kaṅkhā uppajjati, sveva kaṅkhāṭhāniyo nāmāti veditabbo.

10. Khattiyasuttavaṇṇanā

52. Dasame bhogādhippāyāti bhogasaṃharaṇatthaṃ ṭhapitādhippāyā pavattaajjhāsayā. Pańńūpavicārāti pańńavanto bhaveyyāmāti evaṃ pańńatthāya pavattūpavicārā. Ayameva nesaṃ vicāro citte upavicarati. Balādhiṭṭhānāti balakāyādhiṭṭhānā. Balakāyańhi laddhā te laddhapatiṭṭhā nāma honti. Pathavibhinivesāti pathavisāmino bhavissāmāti evaṃ pathaviatthāya katacittābhinivesā. Issariyapariyosānāti rajjābhisekapariyosānā. Abhisekańhi patvā te pariyosānappattā nāma honti. Iminā nayena sabbattha attho veditabbo.

Sesapadesu panettha ayamadhippāyo – brāhmaṇā tāva mante labhitvā laddhapatiṭṭhā nāma honti, gahapatikā yaṃkińci sippaṃ, itthī kuladāyajjasāmikaṃ puttaṃ, corā yaṃkińci āvudhasatthaṃ , samaṇā sīlaparipuṇṇā laddhapatiṭṭhā nāma honti. Tasmā mantādhiṭṭhānātiādīni vuttāni.

Brāhmaṇānańca ‘‘yańńaṃ yajissāmā’’ti cittaṃ abhinivisati, brahmaloke patte pariyosānappattā nāma honti. Tasmā te yańńābhinivesā brahmalokapariyosānāti vuttā. Kammantakaraṇatthāya mano etesaṃ abhinivisatīti kammantābhinivesā. Kamme niṭṭhite pariyosānappattā nāma hontīti niṭṭhitakammantapariyosānā.

Purisādhippāyāti purisesu pavattaajjhāsayā. Alaṅkāratthāya mano upavicarati etissāti alaṅkārūpavicārā. Asapattī hutvā ekikāva ghare vaseyyanti evamassā cittaṃ abhinivisatīti asapattībhinivesā. Gharāvāsissariye laddhe pariyosānappattā nāma hontīti issariyapariyosānā.

Parabhaṇḍassa ādāne adhippāyo etesanti ādānādhippāyā. Gahane nilīyanaṭṭhāne etesaṃ mano upavicaratīti gahanūpavicārā. Andhakāratthāya etesaṃ cittaṃ abhinivisatīti andhakārābhinivesā. Adassanappattā pariyosānappattā hontīti adassanapariyosānā.

Adhivāsanakkhantiyańca sucibhāvasīle ca adhippāyo etesanti khantisoraccādhippāyā. Akińcanabhāve niggahaṇabhāve cittaṃ etesaṃ abhinivisatīti ākińcańńābhinivesā. Nibbānappattā pariyosānappattā hontīti nibbānapariyosānā.

11. Appamādasuttavaṇṇanā

53. Ekādasame samadhiggayhāti suṭṭhu gaṇhitvā. Jaṅgalānaṃ pāṇānanti pathavītalacārīnaṃ sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ upanikkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Pabbajalāyakoti pabbajatiṇacchedako. Odhunātīti heṭṭhā mukhaṃ dhunāti. Nidhunātīti ubhohi passehi dhunāti. Nicchādetīti bāhāya vā paharati, rukkhe vā paharati. Ambapiṇḍiyāti ambaphalapiṇḍiyā. Vaṇṭūpanibandhanānīti vaṇṭe upanibandhanāni , vaṇṭe vā patiṭṭhitāni. Tadanvayāni bhavantīti vaṇṭānuvattakāni bhavanti, ambapiṇḍidaṇḍakānuvattakāni bhavantītipi attho. Khuddarājānoti khuddakarājāno, pakatirājāno vā.

12. Dhammikasuttavaṇṇanā

54. Dvādasame sabbasoti sabbesu. Sattasu vihāresūti sattasu pariveṇesu. Paribhāsatīti paribhavati bhayaṃ upadaṃseti. Vihiṃsatīti viheṭheti. Vitudatīti vijjhati. Roseti vācāyāti vācāya ghaṭṭeti. Pakkamantīti disā pakkamanti. Na saṇṭhahantīti nappatiṭṭhahanti. Rińcantīti chaḍḍenti vissajjenti. Pabbājeyyāmāti nīhareyyāma. Handāti vavassaggatthe nipāto. Alanti yuttametaṃ, yaṃ taṃ pabbājeyyunti attho. Kiṃ te imināti kiṃ tava iminā jātibhūmiyaṃ vāsena. Tīradassiṃ sakuṇanti disākākaṃ. Muńcantīti disādassanatthaṃ vissajjenti. Sāmantāti avidūre. Samantātipi pāṭho, samantatoti attho. Abhinivesoti pattharitvā ṭhitasākhānaṃ niveso. Mūlasantānakānanti mūlānaṃ niveso.

Āḷhakathālikāti taṇḍulāḷhakassa bhattapacanathālikā. Khuddaṃ madhunti khuddamakkhikāhi kataṃ daṇḍakamadhuṃ. Anelakanti niddosaṃ. Na ca sudaṃ ańńamańńassa phalāni hiṃsantīti ańńamańńassa koṭṭhāse phalāni na hiṃsanti. Attano koṭṭhāsehi mūlaṃ vā tacaṃ vā pattaṃ vā chindanto nāma natthi, attano attano sākhāya heṭṭhā patitāneva paribhuńjanti. Ańńassa koṭṭhāsato ańńasa koṭṭhāsaṃ parivattitvā gatampi ‘‘na amhākaṃ sākhāya phala’’nti ńatvā no khādanti. Yāvadatthaṃ bhakkhitvāti kaṇṭhappamāṇena khāditvā. Sākhaṃ bhańjitvāti chattappamāṇamattaṃ chinditvā chāyaṃ katvā pakkāmi. Yatra hi nāmāti yo hi nāma. Pakkamissatīti pakkanto. Nādāsīti devatāya ānubhāvena phalameva na gaṇhi. Evańhi sā adhiṭṭhāsi.

Tenupasaṅkamīti janapadavāsīhi gantvā, ‘‘mahārāja, rukkho phalaṃ na gaṇhi, amhākaṃ nu kho doso tumhāka’’nti vutte ‘‘neva mayhaṃ doso atthi, na jānapadānaṃ, amhākaṃ vijite adhammo nāma na vattati, kena nu kho kāraṇena rukkho na phalito, sakkaṃ upasaṅkamitvā pucchissāmī’’ti cintetvā yena sakko devānamindo tenupasaṅkami. Pavattesīti parivattesi. Ummūlamakāsīti uddhaṃmūlaṃ akāsi. Api nu tvanti api nu tava. Aṭṭhitāyevāti aṭṭhitāya eva. Sacchavīnīti samānacchavīni pakatiṭṭhāne ṭhitāni. Na paccakkosatīti nappaṭikkosati. Rosantanti ghaṭṭentaṃ. Bhaṇḍantanti paharantaṃ.

Sunettoti nettā vuccanti akkhīni, tesaṃ sundaratāya sunetto. Titthakaroti sugatiogāhanatitthassa kārako. Vītarāgoti vikkhambhanavasena vigatarāgo. Pasavatīti paṭilabhati. Diṭṭhisampannanti dassanasampannaṃ, sotāpannanti attho. Khantinti attano guṇakhaṇanaṃ. Yathāmaṃ sabrahmacārīsūti yathā imaṃ sabrahmacārīsu akkosanaparibhāsanaṃ, ańńaṃ evarūpaṃ guṇakhantiṃ na vadāmīti attho. Na no samasabrahmacārīsūti ettha samajano nāma sakajano vuccati. Tasmā na no sakesu samānabrahmacārīsu cittāni paduṭṭhāni bhavissantīti ayamettha attho.

Jotipālo ca govindoti nāmena jotipālo ṭhānena mahāgovindo. Sattapurohitoti reṇuādīnaṃ sattannaṃ rājūnaṃ purohito. Ahiṃsakā atītaṃseti ete cha satthāro atītaṃse ahiṃsakā ahesuṃ. Nirāmagandhāti kodhāmagandhena nirāmagandhā. Karuṇevimuttāti karuṇajjhāne adhimuttā, karuṇāya ca karuṇāpubbabhāge ca ṭhitā. Yeteti ete, ayameva vā pāṭho. Na sādhurūpaṃ āsīdeti sādhusabhāvaṃ na ghaṭṭeyya. Diṭṭhiṭṭhānappahāyinanti dvāsaṭṭhidiṭṭhigatappahāyinaṃ. Sattamoti arahattato paṭṭhāya sattamo. Avītarāgoti avigatarāgo. Etena anāgāmibhāvaṃ paṭikkhipati. Pańcindriyā mudūti pańca vipassanindriyāni mudūni. Tassa hi tāni sakadāgāmiṃ upādāya mudūni nāma honti. Vipassanāti saṅkhārapariggahańāṇaṃ. Pubbeva upahańńatīti paṭhamatarańńeva upahańńati. Akkhatoti guṇakhaṇanena akkhato anupahato hutvā. Sesaṃ sabbattha uttānamevāti.

Dhammikavaggo pańcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

 

 

 

6. Mahāvaggo

1. Soṇasuttavaṇṇanā

55. Chaṭṭhassa paṭhame soṇoti sukhumālasoṇatthero. Sītavaneti evaṃnāmake susāne. Tasmiṃ kira paṭipāṭiyā pańca caṅkamanapaṇṇasālāsatāni māpitāni, tesu thero attano sappāyacaṅkamanaṃ gahetvā samaṇadhammaṃ karoti. Tassa āraddhavīriyassa hutvā caṅkamato pādatalāni bhijjiṃsu, jāṇūhi caṅkamato jāṇukānipi hatthatalānipi bhijjiṃsu, chiddāni ahesuṃ. Evaṃ āraddhavīriyo viharanto obhāsanimittamattakampi dassetuṃ nāsakkhi. Tassa vīriyena kilamitakāyassa koṭiyaṃ pāsāṇaphalake nisinnassa yo vitakko udapādi, taṃ dassetuṃ atha kho āyasmatotiādi vuttaṃ. Tattha āraddhavīriyāti paripuṇṇapaggahitavīriyā. Na anupādāya āsavehi cittaṃ vimuccatīti sace hi ahaṃ ugghaṭitańńū vā assaṃ vipańcitańńū vā neyyo vā, nūna me cittaṃ vimucceyya. Addhā panasmi padaparamo, yena me cittaṃ na vimuccatīti sanniṭṭhānaṃ katvā saṃvijjanti kho panātiādīni cintesi. Tattha bhogāti upayogatthe paccattaṃ.

Pāturahosīti therassa cittācāraṃ ńatvā ‘‘ayaṃ soṇo ajja sītavane padhānabhūmiyaṃ nisinno imaṃ vitakkaṃ vitakketi, gantvāssa vitakkaṃ sahotthaṃ gaṇhitvā vīṇopamaṃ kammaṭṭhānaṃ kathessāmī’’ti pamukhe pākaṭo ahosi. Pańńatte āsaneti padhānikabhikkhū attano vasanaṭṭhāne ovadituṃ āgatassa buddhassa bhagavato nisīdanatthaṃ yathālābhena āsanaṃ pańńāpetvāva padhānaṃ karonti, ańńaṃ alabhamānā purāṇapaṇṇānipi santharitvā upari saṅghāṭiṃ pańńapenti. Theropi āsanaṃ pańńāpetvā padhānaṃ akāsi. Taṃ sandhāya vuttaṃ – ‘‘pańńatte āsane’’ti.

Taṃ kiṃ mańńasīti satthā ‘‘imassa bhikkhuno avasesakammaṭṭhānehi attho natthi, ayaṃ gandhabbasippe cheko ciṇṇavasī, attano visaye kathiyamānaṃ khippameva sallakkhessatī’’ti vīṇopamaṃ kathetuṃ ‘‘taṃ kiṃ mańńasī’’tiādimāha. Vīṇāya tantissare kusalatā nāma vīṇāya vādanakusalatā, so ca tattha kusalo. Mātāpitaro hissa ‘‘amhākaṃ putto ańńaṃ sippaṃ sikkhanto kāyena kilamissati, idaṃ pana sayane nisinneneva sakkā uggaṇhitu’’nti gandhabbasippameva uggaṇhāpesuṃ. Tassa –

‘‘Satta sarā tayo gāmā, mucchanā ekavīsati;

Ṭhānā ekūnapańńāsa, iccete saramaṇḍalā’’ti. –

Ādikaṃ gandhabbasippaṃ sabbameva paguṇaṃ ahosi. Accāyatāti atiāyatā kharamucchanā. Saravatīti sarasampannā. Kammańńāti kammakkhamā kammayoggā. Atisithilāti mandamucchanā. Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā.

Accāraddhanti atigāḷhaṃ. Uddhaccāya saṃvattatīti uddhatabhāvāya saṃvattati. Atilīnanti atisithilaṃ. Kosajjāyāti kusītabhāvatthāya. Vīriyasamathaṃ adhiṭṭhahāti vīriyasampayuttaṃ samathaṃ adhiṭṭhaha, vīriyaṃ samathena yojehīti attho. Indriyānańca samataṃ paṭivijjhāti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ adhiṭṭhāhi. Tattha saddhaṃ pańńāya, pańńańca saddhāya, vīriyaṃ samādhinā, samādhińca vīriyena yojayatā indriyānaṃ samatā adhiṭṭhitā nāma hoti. Sati pana sabbatthikā, sā sadā balavatīyeva vaṭṭati. Tańca pana tesaṃ yojanāvidhānaṃ visuddhimagge (visuddhi. 1.60-62) pakāsitameva. Tattha ca nimittaṃ gaṇhāhīti tasmińca samabhāve sati yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittańca gaṇhāhi nibbattehīti evamassa satthā arahatte pakkhipitvā kammaṭṭhānaṃ kathesi.

Tattha ca nimittaṃ aggahesīti samathanimittańca vipassanānimittańca aggahesi. Cha ṭhānānīti cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādi sabbaṃ arahattavaseneva vuttaṃ. Arahattańhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjhābhāvato abyāpajjhaṃ, taṇhākkhayante uppannattā taṇhākkhayo, upādānakkhayante uppannattā upādānakkhayo, sammohābhāvato asammohoti vuccati.

Kevalaṃ saddhāmattakanti paṭivedharahitaṃ kevalaṃ paṭivedhapańńāya asammissakaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattāti maggapaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito hoti, phalasamāpattivihārena viharati, tanninnamānasoyeva ca hotīti attho. Sesapadesupi eseva nayo.

Lābhasakkārasilokanti catupaccayalābhańca tesańńeva sukatabhāvańca vaṇṇabhaṇanańca. Nikāmayamānoti icchamāno patthayamāno. Pavivekādhimuttoti paviveke adhimutto arahanti evaṃ arahattaṃ byākarotīti attho.

Sīlabbataparāmāsanti sīlańca vatańca parāmasitvā gahitaṃ gahaṇamattaṃ. Sāratopaccāgacchantoti sārabhāvena jānanto. Abyāpajjhādhimuttoti abyāpajjhaṃ arahattaṃ byākaroti. Imināva nayena sabbaṭṭhānesu attho daṭṭhabbo. Apicettha ‘‘nekkhammādhimuttoti imasmiṃyeva arahattaṃ kathitaṃ, sesesu pańcasu nibbāna’’nti eke vadanti. Apare ‘‘asammohādhimuttoti ettheva nibbānaṃ kathitaṃ, sesesu arahatta’’nti vadanti. Ayaṃ panettha sāro – sabbesveva tesu arahattampi nibbānampi kathitamevāti.

Bhusāti balavanto dibbarūpasadisā. Nevassa cittaṃ pariyādiyantīti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Kilesā hi uppajjamānā cittaṃ gaṇhanti nāma. Amissīkatanti kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneńjappattanti acalappattaṃ. Vayańcassānupassatīti tassa cesa cittassa uppādampi vayampi passati. Bhusā vātavuṭṭhīti balavā vātakkhandho. Neva sampakampeyyāti ekabhāgena cāletuṃ na sakkuṇeyya. Na sampakampeyyāti thūṇaṃ viya sabbabhāgato kampetuṃ na sakkuṇeyya. Na sampavedheyyāti vedhetvā pavedhetvā pātetuṃ na sakkuṇeyya.

Nekkhammaṃadhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa khīṇāsavassa. Sesapadesupi arahattameva kathitaṃ. Upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Asammohańca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti āyatanānaṃ uppādańca vayańca disvā. Sammā cittaṃ vimuccatīti sammā hetunā nayena imāya vipassanāpaṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Atha vā iminā khīṇāsavassa paṭipadā kathitā. Tassa hi āyatanuppādaṃ disvā imāya vipassanāya adhigatassa ariyamaggassānubhāvena sabbakilesehi sammā cittaṃ vimuccati. Evaṃ tassa sammā vimuttassa…pe… na vijjati. Tattha santacittassāti nibbutacittassa. Sesamettha uttānatthamevāti.

2. Phaggunasuttavaṇṇanā

56. Dutiye samadhosīti uṭṭhānākāraṃ dassesi. Paṭikkamantīti parihāyanti. No abhikkamantīti na vaḍḍhanti. Sīsaveṭhanaṃ dadeyyāti sīsaṃ veṭhetvā daṇḍakena samparivattakaṃ bandheyya. Indriyāni vippasīdiṃsūti tasmiṃ maraṇasamaye cha indriyāni vippasannāni ahesuṃ. Atthupaparikkhāyāti atthānatthaṃ kāraṇākāraṇaṃ upaparikkhane. Anuttare upadhisaṅkhayeti nibbāne. Avimuttaṃ hotīti arahattaphalena adhimuttaṃ hoti.

3. Chaḷabhijātisuttavaṇṇanā

57. Tatiye chaḷabhijātiyoti cha jātiyo. Tatridanti tatrāyaṃ. Luddāti dāruṇā. Bhikkhūkaṇṭakavuttikāti samaṇā nāmete. Ekasāṭakāti ekeneva pilotikakhaṇḍena purato paṭicchādanakā. Akāmakassa bilaṃ olaggeyyunti satthe gacchamāne goṇamhi mate gomaṃsamūlaṃ uppādanatthāya vibhajitvā khādamānā ekassa gomaṃsaṃ anicchantasseva koṭṭhāsaṃ katvā ‘‘ayańca te khāditabbo, mūlańca dātabba’’nti taṃ koṭṭhāsasaṅkhātaṃ bilaṃ olaggeyyuṃ, balakkārena hatthe ṭhapeyyunti attho. Akhettańńunāti abhijātipańńattiyā khettaṃ ajānantena. Taṃ suṇāhīti taṃ mama pańńattiṃ suṇāhi. Kaṇhābhijātikoti kāḷakajātiko. Kaṇhaṃ dhammaṃ abhijāyatīti kaṇhasabhāvo hutvā jāyati nibbattati, kaṇhābhijātiyaṃ vā jāyati. Nibbānaṃabhijāyatīti nibbānaṃ pāpuṇāti, ariyabhūmisaṅkhātāya vā nibbānajātiyā jāyati.

4. Āsavasuttavaṇṇanā

58. Catutthe saṃvarā pahātabbāti saṃvarena pahātabbā. Sesesupi eseva nayo. Idhāti imasmiṃ sāsane. Paṭisaṅkhāti paṭisańjānitvā, paccavekkhitvāti attho. Yonisoti upāyena pathena. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso paṭisaṅkhāti veditabbā. Sā cāyaṃ ‘‘varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuvińńeyyesu rūpesu anubyańjanaso nimittaggāho’’tiādinā ādittapariyāyena (saṃ. ni. 4.235) veditabbā. Cakkhundriyasaṃvarasaṃvutoviharatīti ettha cakkhumeva indriyaṃ cakkhundriyaṃ, saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye saṃvaro cakkhundriyasaṃvaro. Javane uppajjamānopi hesa tasmiṃ dvāre kilesānaṃ uppattivāraṇato cakkhundriyasaṃvaroti vuccati. Saṃvutoti tena saṃvarena upeto. Tathā hi ‘‘pātimokkhasaṃvarasaṃvuto’’ti imassa vibhaṅge ‘‘iminā pātimokkhasaṃvarena upeto hoti…pe… samannāgato’’ti vuttaṃ. Atha vā saṃvarīti saṃvuto, thakesi pidahīti vuttaṃ hoti. Cakkhundriyasaṃvarasaṃvutoti cakkhundriyasaṃvarasaṅkhātaṃ satikavāṭaṃ cakkhudvāre gharadvāre kavāṭaṃ viya saṃvari thakesi pidahīti vuttaṃ hoti. Ayamevettha attho sundarataro. Tathā hi ‘‘cakkhundriyasaṃvaraṃ asaṃvutassa viharato, saṃvutassa viharato’’ti etesu padesu ayamevattho dissatīti.

Yaṃ hissātiādimhi yaṃ cakkhundriyasaṃvaraṃ assa bhikkhuno asaṃvutassa athaketvā apidahitvā viharantassāti attho. Yekārassa vā esa yanti ādeso, ye assāti attho. Āsavā vighātapariḷāhāti cattāro āsavā ca ańńe ca vighātakarā kilesapariḷāhā vipākapariḷāhā vā. Cakkhudvārasmińhi iṭṭhārammaṇaṃ āpāthagataṃ kāmassādavasena assādayato abhinandato kāmāsavo uppajjati, ‘‘īdisaṃ ańńasmimpi sugatibhave labhissāmī’’ti bhavapatthanāya assādayato bhavāsavo uppajjati, sattoti vā sattassāti vā gaṇhato diṭṭhāsavo uppajjati, sabbeheva sahajātaṃ ańńāṇaṃ avijjāsavoti cattāro āsavā uppajjanti . Etehi sampayuttā apare kilesā vighātapariḷāhā āyatiṃ vā tesaṃ vipākā tehipi asaṃvutasseva viharato uppajjeyyunti vuccanti. Evaṃsateti evaṃ assa te, etenupāyena na honti, no ańńathāti vuttaṃ hoti. Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvutotiādīsupi eseva nayo. Ime vuccanti āsavā saṃvarā pahātabbāti imesu chasu dvāresu cattāro cattāro katvā catuvīsati āsavā saṃvarena pahātabbāti vuccanti.

Paṭisaṅkhā yoniso cīvarantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge (visuddhi. 1.18) sīlakathāya vuttameva. Yaṃ hissāti yańhi cīvaraṃ piṇḍapātādīsu vā ańńataraṃ assa. Appaṭisevatoti evaṃ yoniso appaṭisevantassa. Imasmiṃ vāre aladdhaṃ cīvarādiṃ patthayato laddhaṃ vā assādayato kāmāsavassa uppatti veditabbā, īdisaṃ ańńasmimpi sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavassa, ahaṃ labhāmi na labhāmīti vā mayhaṃ vā idanti attasańńaṃ adhiṭṭhahato diṭṭhāsavassa, sabbeheva pana sahajāto avijjāsavoti evaṃ catunnaṃ āsavānaṃ uppatti vighātapariḷāhāva navavedanuppādanatopi veditabbā. Ime vuccanti, bhikkhave, āsavā paṭisevanā pahātabbāti ime ekamekasmiṃ paccaye cattāro cattāro katvā soḷasa āsavā iminā ńāṇasaṃvarasaṅkhātena paccavekkhaṇapaṭisevanena pahātabbāti vuccanti.

Paṭisaṅkhā yoniso khamo hoti sītassāti upāyena pathena paccavekkhitvā khantā hoti sītassa, sītaṃ khamati sahati, na avīrapuriso viya appamattakenapi sītena calati kampati kammaṭṭhānaṃ vijahati. Uṇhādīsupi eseva nayo. Ettha ca vacanameva vacanapathoti veditabbo. Dukkhānantiādīsu dukkhamanaṭṭhena dukkhā, bahalaṭṭhena tibbā, pharusaṭṭhena kharā, tikhiṇaṭṭhena kaṭukā, assādavirahato asātā, manaṃ avaḍḍhanato amanāpā, pāṇaharaṇasamatthatāya pāṇaharāti veditabbā. Yaṃ hissāti sītādīsu yaṃkińci ekadhammampi assa. Anadhivāsatoti anadhivāsentassa akkhamantassa . Āsavuppatti panettha evaṃ veditabbā – sītena phuṭṭhassa uṇhaṃ patthayato kāmāsavo uppajjati, evaṃ sabbattha. ‘‘Natthi sugatibhave sītaṃ vā uṇhaṃ vā’’ti bhavaṃ patthentassa bhavāsavo, mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantīti ime sītādīsu ekamekassa vasena cattāro cattāro katvā aneke āsavā imāya khantisaṃvarasaṅkhātāya adhivāsanāya pahātabbāti vuccantīti attho.

Paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjetīti ahaṃ samaṇoti na caṇḍassa hatthissa āsanne ṭhātabbaṃ. Tatonidānańhi maraṇampi maraṇamattampi dukkhaṃ bhaveyyāti evaṃ upāyena pathena paccavekkhitvā caṇḍaṃ hatthiṃ parivajjeti paṭikkamati. Esa nayo sabbattha. Caṇḍanti duṭṭhaṃ vāḷaṃ. Khāṇunti khadirakhāṇukādiṃ. Kaṇṭakaṭṭhānanti yattha kaṇṭakā vijjhanti, taṃ okāsaṃ. Sobbhanti sabbato chinnataṭaṃ. Papātanti ekato chinnataṭaṃ. Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallanti tesaṃyeva kaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattampi asucibharitaṃ hoti. Dvepi cetāni ṭhānāni amanussussadaṭṭhānāni honti, tasmā vajjetabbāni. Anāsaneti ettha ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthubhūtaṃ rahopaṭicchannāsananti veditabbaṃ. Agocareti etthapi ayutto gocaro agocaro. So vesiyādibhedato pańcavidho. Pāpake mitteti lāmake dussīle mittapatirūpake amitte. Pāpakesūti lāmakesu. Okappeyyunti saddaheyyuṃ adhimucceyyuṃ ‘‘addhā ayamāyasmā akāsi vā karissati vā’’ti. Yaṃ hissāti hatthiādīsu yaṃkińci ekampi assa. Āsavuppatti panettha evaṃ veditabbā – hatthiādinidānena dukkhena phuṭṭhassa sukhaṃ patthayato kāmāsavo uppajjati, ‘‘natthi sugatibhave īdisaṃ dukkha’’nti bhavaṃ patthentassa bhavāsavo, maṃ hatthī maddati maṃ assoti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantīti ime hatthiādīsu ekekassa vasena cattāro cattāro katvā aneke āsavā iminā sīlasaṃvarasaṅkhātena parivajjanena pahātabbāti vuccanti.

Paṭisaṅkhāyoniso uppannaṃ kāmavitakkaṃ nādhivāsetīti ‘‘itipāyaṃ vitakko akusalo, itipi sāvajjo, itipi dukkhavipāko, so ca kho attabyābādhāya saṃvattatī’’tiādinā (ma. ni. 1.207-208) nayena yoniso kāmavitakke ādīnavaṃ paccavekkhitvā tasmiṃ tasmiṃ ārammaṇe uppannaṃ kāmavitakkaṃ nādhivāseti, cittaṃ āropetvā na vāseti, abbhantare vā na vāsetīti attho. Anadhivāsento kiṃ karotīti? Pajahati. Kiṃ kacavaraṃ viya piṭakenāti? Na hi, api ca kho naṃ vinodeti tudati vijjhati nīharati. Kiṃ balibaddaṃ viya patodenāti? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti, yathāssa antopi nāvasissati antamaso bhaṅgamattampi, tathā naṃ karoti. Kathaṃ pana naṃ tathā karotīti? Anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhito hoti, tathā karoti. Sesavitakkadvayepi eseva nayo. Uppannuppanneti uppanne uppanne, uppannamatteyevāti vuttaṃ hoti. Sakiṃ vā uppanne vinodetvā dutiye vāre ajjhupekkhitā na hoti, satakkhattumpi uppanne uppanne vinodetiyeva. Pāpake akusale dhammeti teyeva kāmavitakkādayo, sabbepi vā nava mahāvitakke. Tattha tayo vuttā, avasesā ‘‘ńātivitakko, janapadavitakko, amarāvitakko, parānuddayatāpaṭisaṃyutto vitakko, lābhasakkārasilokappaṭisaṃyutto vitakko, anavańńattippaṭisaṃyutto vitakko’’ti (mahāni. 207) ime cha. Yaṃ hissāti etesu vitakkesu yaṃkińci assa. Kāmavitakko panettha kāmāsavo eva, tabbiseso bhavāsavo, taṃsampayutto diṭṭhāsavo, sabbavitakkesu avijjā avijjāsavoti evaṃ āsavuppatti veditabbā. Imevuccantīti ime kāmavitakkādivasena vuttappakārā āsavā iminā tasmiṃ tasmiṃ vitakke ādīnavapaccavekkhaṇasahitena vīriyasaṃvarasaṅkhātena vinodanena pahātabbāti vuccanti.

Paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāvetīti abhāvanāya ādīnavaṃ bhāvanāya ca ānisaṃsaṃ upāyena pathena paccavekkhitvā satisambojjhaṅgaṃ bhāveti. Eseva nayo sabbattha. Bojjhaṅgānaṃ bhāvanā heṭṭhā vitthāritāva. Yaṃ hissāti etesu bojjhaṅgesu yaṃkińci assa. Āsavuppattiyaṃ panettha imesaṃ ariyamaggasampayuttānaṃ bojjhaṅgānaṃ abhāvitattā ye uppajjeyyuṃ kāmāsavādayo āsavā, bhāvayato evaṃsa te na hontīti ayaṃ nayo veditabbo. Ime vuccantīti ime kāmāsavādayo āsavā imāya lokuttarāya bojjhaṅgabhāvanāya pahātabbāti vuccanti. Imehi chahākārehi pahīnāsavaṃ bhikkhuṃ thomento yato kho, bhikkhavetiādimāha. Tattha yatoti sāmivacane to-kāro, yassāti vuttaṃ hoti. Porāṇā pana yamhi kāleti vaṇṇayanti. Ye āsavā saṃvarā pahātabbā, te saṃvarā pahīnā hontīti ye āsavā saṃvarena pahātabbā, te saṃvareneva pahīnā honti, na appahīnesuyeva pahīnasańńī hotīti.

5. Dārukammikasuttavaṇṇanā

59. Pańcame dārukammikoti dāruvikkayena pavattitājīvo eko upāsako. Kāsikacandananti saṇhacandanaṃ. Aṅgenāti aguṇaṅgena, sukkapakkhe guṇaṅgena. Nemantanikoti nimantanaṃ gaṇhanako. Saṅghe dānaṃ dassāmīti bhikkhusaṅghassa dassāmi. So evaṃ vatvā satthāraṃ abhivādetvā pakkāmi. Athassa aparabhāge pańcasatā kulūpakā bhikkhū gihibhāvaṃ pāpuṇiṃsu. So ‘‘kulūpakabhikkhū te vibbhantā’’ti vutte ‘‘kiṃ ettha mayha’’nti vatvā cittuppādavemattamattampi na akāsi. Idaṃ sandhāya satthā saṅghe te dānaṃ dadato cittaṃ pasīdissatīti āha.

6. Hatthisāriputtasuttavaṇṇanā

60. Chaṭṭhe abhidhammakathanti abhidhammamissakaṃ kathaṃ. Kathaṃ opātetīti tesaṃ kathaṃ vicchinditvā attano kathaṃ katheti. Therānaṃ bhikkhūnanti karaṇatthe sāmivacanaṃ, therehi bhikkhūhi saddhinti attho. Yā ca therānaṃ abhidhammakathā, taṃ ayampi kathetuṃ sakkotīti attho. Cetopariyāyanti cittavāraṃ. Idhāti imasmiṃ loke. Soratasoratoti sūrato viya sūrato, soraccasamannāgato viyāti attho. Nivātanivātoti nivāto viya nivāto, nivātavutti viyāti attho. Upasantupasantoti upasanto viya upasanto . Vapakassateva satthārāti satthu santikā apagacchati. Saṃsaṭṭhassāti pańcahi saṃsaggehi saṃsaṭṭhassa. Vissaṭṭhassāti vissajjitassa. Pākatassāti pākatindriyassa.

Kiṭṭhādoti kiṭṭhakhādako. Antaradhāpeyyāti nāseyya. Gopasūti gāvo ca ajikā ca. Sippisambukanti sippiyo ca sambukā ca. Sakkharakaṭhalanti sakkharā ca kaṭhalāni ca. Ābhidosikanti abhińńātadosaṃ kudrūsakabhojanaṃ. Nacchādeyyāti na rucceyya. Tattha yadetaṃ purisaṃ bhuttāvinti upayogavacanaṃ, taṃ sāmiatthe daṭṭhabbaṃ. Amuṃ hāvuso, purisanti, āvuso, amuṃ purisaṃ.

Sabbanimittānanti sabbesaṃ niccanimittādīnaṃ nimittānaṃ. Animittaṃ cetosamādhinti balavavipassanāsamādhiṃ. Cīrikasaddoti jhallikasaddo. Sarissati nekkhammassāti pabbajjāya guṇaṃ sarissati. Arahataṃ ahosīti bhagavato sāvakānaṃ arahantānaṃ antare eko arahā ahosi. Ayańhi thero satta vāre gihī hutvā satta vāre pabbaji. Kiṃ kāraṇā? Kassapasammāsambuddhakāle kiresa ekassa bhikkhuno gihibhāve vaṇṇaṃ kathesi. So teneva kammena arahattassa upanissaye vijjamāneyeva satta vāre gihibhāve ca pabbajjāya ca sańcaranto sattame vāre pabbajitvā arahattaṃ pāpuṇīti.

7. Majjhesuttavaṇṇanā

61. Sattame pārāyane metteyyapańheti pārāyanasamāgamamhi metteyyamāṇavassa pańhe. Ubhonte viditvānāti dve ante dve koṭṭhāse jānitvā. Majjhe mantā na lippatīti mantā vuccati pańńā, tāya ubho ante viditvā majjhe na lippati, vemajjheṭṭhāne na lippati. Sibbanimaccagāti sibbanisaṅkhātaṃ taṇhaṃ atīto. Phassoti phassavasena nibbattattā ayaṃ attabhāvo. Eko antoti ayameko koṭṭhāso. Phassasamudayoti phasso samudayo assāti phassasamudayo, imasmiṃ attabhāve katakammaphassapaccayā nibbatto anāgatattabhāvo. Dutiyo antoti dutiyo koṭṭhāso. Phassanirodhoti nibbānaṃ. Majjheti sibbinitaṇhaṃ chetvā dvidhākaraṇaṭṭhena nibbānaṃ majjhe nāma hoti. Taṇhā hinaṃ sibbatīti taṇhā naṃ attabhāvadvayasaṅkhātaṃ phassańca phassasamudayańca sibbati ghaṭṭeti. Kiṃ kāraṇā? Tassa tasseva bhavassa abhinibbattiyā. Yadi hi taṇhā na sibbeyya, tassa tassa bhavassa nibbatti na bhaveyya. Imasmiṃ ṭhāne koṭimajjhikūpamaṃ gaṇhanti. Dvinnańhi kaṇḍānaṃ ekato katvā majjhe suttena saṃsibbitānaṃ koṭi majjhanti vuccati. Sutte chinne ubho kaṇḍāni ubhato patanti. Evamettha kaṇḍadvayaṃ viya vuttappakārā dve antā, sibbitvā ṭhitasuttaṃ viya taṇhā, sutte chinne kaṇḍadvayassa ubhatopatanaṃ viya taṇhāya niruddhāya antadvayaṃ niruddhameva hoti. Ettāvatāti ettakena iminā ubho ante viditvā taṇhāya majjhe anupalittabhāvena abhińńeyyaṃ catusaccadhammaṃ abhijānāti nāma, tīraṇaparińńāya ca pahānaparińńāya ca parijānitabbaṃ lokiyasaccadvayaṃ parijānāti nāma. Diṭṭhevadhammeti imasmiṃyeva attabhāve. Dukkhassantakaro hotīti vaṭṭadukkhassa koṭikaro paricchedaparivaṭumakaro hoti nāma.

Dutiyavāre tiṇṇaṃ kaṇḍānaṃ vasena upamā veditabbā. Tiṇṇańhi kaṇḍānaṃ suttena saṃsibbitānaṃ sutte chinne tīṇi kaṇḍāni tīsu ṭhānesu patanti, evamettha kaṇḍattayaṃ viya atītānāgatapaccuppannā khandhā, suttaṃ viya taṇhā. Sā hi atītaṃ paccuppannena, paccuppannańca anāgatena saddhiṃ saṃsibbati. Sutte chinne kaṇḍattayassa tīsu ṭhānesu patanaṃ viya taṇhāya niruddhāya atītānāgatapaccuppannā khandhā niruddhāva honti.

Tatiyavāre adukkhamasukhā majjheti dvinnaṃ vedanānaṃ antaraṭṭhakabhāvena majjhe. Sukhańhi dukkhassa, dukkhaṃ vā sukhassa antaraṃ nāma natthi. Taṇhā sibbinīti vedanāsu nandirāgo vedanānaṃ upacchedaṃ nivāretīti tā sibbati nāma.

Catutthavāre vińńāṇaṃ majjheti paṭisandhivińńāṇampi sesavińńāṇampi nāmarūpapaccayasamudāgatattā nāmarūpānaṃ majjhe nāma.

Pańcamavāre vińńāṇaṃ majjheti kammavińńāṇaṃ majjhe, ajjhattikāyatanesu vā manāyatanena kammassa gahitattā idha yaṃkińci vińńāṇaṃ majjhe nāma, manodvāre vā āvajjanassa ajjhattikāyatananissitattā javanavińńāṇaṃ majjhe nāma.

Chaṭṭhavāre sakkāyoti tebhūmakavaṭṭaṃ. Sakkāyasamudayoti samudayasaccaṃ. Sakkāyanirodhoti nirodhasaccaṃ. Pariyāyenāti tena tena kāraṇeneva. Sesaṃ sabbattha vuttanayeneva veditabbaṃ.

8. Purisindriyańāṇasuttavaṇṇanā

62. Aṭṭhame ańńataroti devadattapakkhiko eko. Samannāharitvāti āvajjitvā. Idaṃ so ‘‘kiṃ nu kho bhagavatā jānitvā kathitaṃ, udāhu ajānitvā, ekaṃsikaṃ vā kathitaṃ udāhu vibhajjakathita’’nti adhippāyena pucchati. Āpāyikoti apāye nibbattanako. Nerayikoti nirayagāmī. Kappaṭṭhoti kappaṭṭhiyakammassa katattā kappaṃ ṭhassati. Atekicchoti na sakkā tikicchituṃ. Dvejjhanti dvidhābhāvaṃ. Vālaggakoṭinittudanamattanti vālassa aggakoṭiyā dassetabbamattakaṃ, vālaggakoṭinipātamattakaṃ vā. Purisindriyańāṇānīti purisapuggalānaṃ indriyaparopariyattańāṇāni, indriyānaṃ tikkhamudubhāvajānanańāṇānīti attho.

Vijjamānā kusalāpi dhammā akusalāpi dhammāti ettakā kusalā dhammā vijjanti, ettakā akusalā dhammāti jānāmi. Antarahitāti adassanaṃ gatā. Sammukhībhūtāti samudācāravasena pākaṭā jātā. Kusalamūlanti kusalajjhāsayo. Kusalā kusalanti tamhā kusalajjhāsayā ańńampi kusalaṃ nibbattissati. Sāradānīti sārādāni gahitasārāni, saradamāse vā nibbattāni. Sukhasayitānīti sukhasannicitāni. Sukhetteti maṇḍakhette. Nikkhittānīti vuttāni. Sappaṭibhāgāti sarikkhakā. Abhido addharattanti abhiaddharattaṃ addharatte abhimukhībhūte. Bhattakālasamayeti rājakulānaṃ bhattakālasaṅkhāte samaye. Parihānadhammoti ko evaṃ bhagavatā ńātoti? Ajātasatturājā. So hi pāpamittaṃ nissāya maggaphalehi parihīno. Aparepi suppabuddhasunakkhattādayo bhagavatā ńātāva. Aparihānadhammoti evaṃ bhagavatā ko ńāto? Susīmo paribbājako ańńe ca evarūpā. Parinibbāyissatīti evaṃ ko ńāto bhagavatāti? Santatimahāmatto ańńe ca evarūpā.

9. Nibbedhikasuttavaṇṇanā

63. Navame anibbiddhapubbe appadālitapubbe lobhakkhandhādayo nibbijjhati padāletīti nibbedhikapariyāyo, nibbijjhanakāraṇanti attho. Nidānasambhavoti kāme nideti uppādanasamatthatāya niyyādetīti nidānaṃ. Sambhavati tatoti sambhavo, nidānameva sambhavo nidānasambhavo. Vemattatāti nānākaraṇaṃ.

Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā ‘‘antaguṇa’’ntiādīsu viya. Cakkhuvińńeyyāti cakkhuvińńāṇena passitabbā. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasańhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasańhitā. Rajanīyāti rāguppattikāraṇabhūtā. Nete kāmāti na ete kamanaṭṭhena kāmā nāma honti. Saṅkapparāgoti saṅkappavasena uppannarāgo. Kāmoti ayaṃ kāmappahānāya paṭipannehi pahātabbo. Kamanaṭṭhena kāmā nāma. Citrānīti citravicitrārammaṇāni.

Phassoti sahajātaphasso. Kāmayamānoti kāmaṃ kāmayamāno. Tajjaṃ tajjanti tajjātikaṃ tajjātikaṃ. Puńńabhāgiyanti dibbe kāme patthetvā sucaritapāripūriyā devaloke nibbattassa attabhāvo puńńabhāgiyo nāma, duccaritapāripūriyā apāye nibbattassa attabhāvo apuńńabhāgiyo nāma. Ayaṃ vuccati, bhikkhave, kāmānaṃ vipākoti ayaṃ duvidhopi kāmapatthanaṃ nissāya uppannattā kāmānaṃ vipākoti vuccati. So imaṃ nibbedhikanti so bhikkhu imaṃ chattiṃsaṭṭhānesu nibbijjhanakaṃ seṭṭhacariyaṃ jānāti. Kāmanirodhanti kāmānaṃ nirodhane evaṃ laddhanāmaṃ. Imasmińhi ṭhāne brahmacariyasaṅkhāto maggova kāmanirodhoti vutto.

Sāmisāti kilesāmisasampayuttā. Iminā nayena sabbaṭhānesu attho veditabbo. Apicettha vohāravepakkanti vohāravipākaṃ. Kathāsaṅkhāto hi vohāro sańńāya vipāko nāma. Yathāyathā nanti ettha naṃ-iti nipātamattameva. Iti yasmā yathā yathā sańjānāti, tathā tathā evaṃsańńī ahosinti katheti, tasmā vohāravepakkāti attho.

Avijjāti aṭṭhasu ṭhānesu ańńāṇabhūtā bahalaavijjā. Nirayaṃ gamentīti nirayagamanīyā, niraye nibbattipaccayāti attho. Sesesupi eseva nayo. Cetanāhanti cetanaṃ ahaṃ. Idha sabbasaṅgāhikā saṃvidahanacetanā gahitā. Cetayitvāti dvārappavattacetanā. Manasāti cetanāsampayuttacittena. Nirayavedanīyanti niraye vipākadāyakaṃ. Sesesupi eseva nayo. Adhimattanti balavadukkhaṃ. Dandhavirāgīti garukaṃ na khippaṃ saṇikaṃ vigacchanakadukkhaṃ. Urattāḷiṃ kandatīti uraṃ tāḷetvā rodati. Pariyeṭṭhinti pariyesanaṃ. Ekapadaṃ dvipadanti ekapadamantaṃ vā dvipadamantaṃ vā, ko mantaṃ jānātīti attho. Sammohavepakkanti sammohavipākaṃ. Dukkhassa hi sammoho nissandavipāko nāma. Dutiyapadepi eseva nayo. Pariyesanāpi hi tassa nissandavipākoti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

10. Sīhanādasuttavaṇṇanā

64. Dasame āsabhaṃ ṭhānanti seṭṭhaṃ niccalaṭṭhānaṃ. Sīhanādanti abhītanādaṃ pamukhanādaṃ. Brahmacakkanti seṭṭhańāṇacakkaṃ paṭivedhańāṇańceva desanāńāṇańca. Ṭhānańca ṭhānatoti kāraṇańca kāraṇato. Yampīti yena ńāṇena. Idampi tathāgatassāti idampi ṭhānāṭṭhānańāṇaṃ tathāgatassa tathāgatabalaṃ nāma hoti. Evaṃ sabbapadesu attho veditabbo. Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Jhānavimokkhasamādhisamāpattīnanti catunnaṃ jhānānaṃ aṭṭhannaṃ vimokkhānaṃ tiṇṇaṃ samādhīnaṃ navannaṃ anupubbasamāpattīnańca. Saṃkilesanti hānabhāgiyaṃ dhammaṃ. Vodānanti visesabhāgiyaṃ dhammaṃ. Vuṭṭhānanti ‘‘vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti (vibha. 828) evaṃ vuttaṃ paguṇajjhānańceva bhavaṅganaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimańhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā ‘‘vodānampi vuṭṭhāna’’nti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti, phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya ‘‘tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti vuttaṃ. Anekavihitantiādīni visuddhimagge (visuddhi. 2.402) vaṇṇitāni. Āsavakkhayańāṇaṃ heṭṭhā vuttatthameva. Purimassāpi ńāṇattayassa vitthārakathaṃ icchantena majjhimaṭṭhakathāya mahāsīhanādavaṇṇanā (ma. ni. aṭṭha. 1.146 ādayo) oloketabbā. Samāhitassāti ekaggacittassa. Samādhi maggoti samādhi etesaṃ ńāṇānaṃ adhigamāya upāyo. Asamādhīti anekaggabhāvo. Kummaggoti micchāmaggo. Imasmiṃ sutte tathāgatassa ńāṇabalaṃ kathitanti.

Mahāvaggo chaṭṭho.

 

 

7. Devatāvaggo

1-3. Anāgāmiphalasuttādivaṇṇanā

65-67. Sattamassa paṭhame assaddhiyanti assaddhabhāvaṃ. Duppańńatanti nippańńabhāvaṃ. Dutiye pamādanti sativippavāsaṃ. Tatiye ābhisamācārikanti uttamasamācārabhūtaṃ vattavasena paṇṇattisīlaṃ. Sekhadhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni.

4. Saṅgaṇikārāmasuttavaṇṇanā

68. Catutthe saṅgaṇikārāmoti gaṇasaṅgaṇikārāmo. Suttantikagaṇādīsu pana gaṇesu attano vā parisāsaṅkhāte gaṇe ramatīti gaṇārāmo. Paviveketi kāyaviveke. Cittassa nimittanti samādhivipassanācittassa nimittaṃ samādhivipassanākāraṃ. Sammādiṭṭhinti vipassanāsammādiṭṭhiṃ. Samādhinti maggasamādhińceva phalasamādhińca. Saṃyojanānīti dasa saṃyojanāni. Nibbānanti apaccayaparinibbānaṃ.

5. Devatāsuttavaṇṇanā

69. Pańcame sovacassatāti subbacabhāvo. Kalyāṇamittatāti sucimittatā. Satthugāravoti satthari gāravayutto. Esa nayo sabbattha.

6. Samādhisuttavaṇṇanā

70. Chaṭṭhe na santenāti paccanīkakilesehi avūpasantena. Na paṇītenāti na atappakena. Na paṭippassaddhiladdhenāti kilesappaṭippassaddhiyā aladdhena appattena. Na ekodibhāvādhigatenāti na ekaggabhāvaṃ upagatena.

7. Sakkhibhabbasuttavaṇṇanā

71. Sattame tatra tatrāti tasmiṃ tasmiṃ visese. Sakkhibhabbatanti paccakkhabhāvaṃ. Āyataneti kāraṇe. Hānabhāgiyādayo visuddhimagge (visuddhi. 1.39) saṃvaṇṇitā. Asakkaccakārīti na sukatakārī, na ādarakārī. Asappāyakārīti na sappāyakārī, na upakārabhūtadhammakārī.

8. Balasuttavaṇṇanā

72. Aṭṭhame balatanti balabhāvaṃ thāmabhāvaṃ. Asātaccakārīti na satatakārī. Sesaṃ heṭṭhā vuttanayameva.

9-10. Tajjhānasuttadvayavaṇṇanā

73-74. Navame na yathābhūtaṃ sammappańńāya sudiṭṭho hotīti vatthukāmakilesakāmesu ādīnavo na yathāsabhāvato jhānapańńāya sudiṭṭho hoti. Dasamaṃ uttānatthamevāti.

Devatāvaggo sattamo.

 

 

8. Arahattavaggo

1. Dukkhasuttavaṇṇanā

75. Aṭṭhamassa paṭhame savighātanti saupaghātaṃ sopaddavaṃ. Sapariḷāhanti kāyikacetasikena pariḷāhena sapariḷāhaṃ. Pāṭikaṅkhāti icchitabbā avassaṃbhāvinī.

2. Arahattasuttavaṇṇanā

76. Dutiye mānanti jātiādīhi mańńanaṃ. Omānanti hīnohamasmīti mānaṃ. Atimānanti atikkamitvā pavattaṃ accuṇṇatimānaṃ. Adhimānanti adhigatamānaṃ. Thambhanti kodhamānehi thaddhabhāvaṃ. Atinipātanti hīnassa hīnohamasmīti mānaṃ.

3. Uttarimanussadhammasuttavaṇṇanā

77. Tatiye uttarimanussadhammāti manussadhammato uttari. Alamariyańāṇadassanavisesanti ariyabhāvaṃ kātuṃ samatthaṃ ńāṇadassanavisesaṃ, cattāro magge cattāri ca phalānīti attho. Kuhananti tividhaṃ kuhanavatthuṃ. Lapananti lābhatthikatāya ukkhipitvā avakkhipitvā vā lapanaṃ.

4. Sukhasomanassasuttavaṇṇanā

78. Catutthe yoni cassa āraddhā hotīti kāraṇańcassa paripuṇṇaṃ paggahitaṃ hoti. Dhammārāmoti dhamme ratiṃ vindati. Bhāvanāya ramati, bhāvento vā ramatīti bhāvanārāmo. Pahāne ramati, pajahanto vā ramatīti pahānārāmo. Tividhe paviveke ramatīti pavivekārāmo. Abyāpajjhe niddukkhabhāve ramatīti abyāpajjhārāmo. Nippapańcasaṅkhāte nibbāne ramatīti nippapańcārāmo.

5. Adhigamasuttavaṇṇanā

79. Pańcame na āyakusaloti na āgamanakusalo. Na apāyakusaloti na apagamanakusalo. Chandanti kattukamyatāchandaṃ. Na ārakkhatīti na rakkhati.

6. Mahantattasuttavaṇṇanā

80. Chaṭṭhe ālokabahuloti ńāṇālokabahulo. Yogabahuloti yoge bahulaṃ karoti. Vedabahuloti pītipāmojjabahulo. Asantuṭṭhibahuloti kusaladhammesu asantuṭṭho. Anikkhittadhuroti aṭṭhapitadhuro paggahitavīriyo. Uttari ca patāretīti sampati ca uttarińca vīriyaṃ karoteva. Sattamaṃ uttānameva.

8-10. Dutiyanirayasuttādivaṇṇanā

82-84. Aṭṭhame pagabbhoti kāyapāgabbhiyādīhi samannāgato. Navamaṃ uttānatthameva. Dasame vighātavāti mahicchataṃ nissāya uppannena lobhadukkhena dukkhito. Sesaṃ sabbattha uttānamevāti.

Arahattavaggo aṭṭhamo.

 

 

9. Sītivaggo

1. Sītibhāvasuttavaṇṇanā

85. Navamassa paṭhame sītibhāvanti sītalabhāvaṃ. Yasmiṃ samaye cittaṃ niggaṇhitabbantiādīsu uddhaccasamaye cittaṃ samādhinā niggahetabbaṃ nāma, kosajjānupatitakāle vīriyena paggahetabbaṃ nāma, nirassādagatakāle samādhinā sampahaṃsitabbaṃ nāma, samappavattakāle bojjhaṅgupekkhāya ajjhupekkhitabbaṃ nāma.

2. Āvaraṇasuttavaṇṇanā

86. Dutiye kammāvaraṇatāyāti pańcānantariyakammehi. Kilesāvaraṇatāyāti niyatamicchādiṭṭhiyā. Vipākāvaraṇatāyāti akusalavipākapaṭisandhiyā vā kusalavipākehi ahetukapaṭisandhiyā vāti.

4-5. Sussūsatisuttādivaṇṇanā

88-89. Catutthe anatthanti avaḍḍhiṃ. Atthaṃ rińcatīti vaḍḍhiatthaṃ chaḍḍeti. Ananulomikāyāti sāsanassa ananulomikāya. Pańcame diṭṭhisampadanti sotāpattimaggaṃ.

8-11. Abhabbaṭṭhānasuttacatukkavaṇṇanā

92-95. Aṭṭhame anāgamanīyaṃ vatthunti anupagantabbaṃ kāraṇaṃ, pańcannaṃ verānaṃ dvāsaṭṭhiyā ca diṭṭhigatānametaṃ adhivacanaṃ. Aṭṭhamaṃ bhavanti kāmāvacare aṭṭhamaṃ paṭisandhiṃ. Navame kotūhalamaṅgalenāti diṭṭhasutamutamaṅgalena . Dasame sayaṃkatantiādīni attadiṭṭhivasena vuttāni. Adhiccasamuppannanti ahetunibbattaṃ. Sesaṃ sabbattha uttānamevāti.

Sītivaggo navamo.

 

 

10. Ānisaṃsavaggo

1-2. Pātubhāvasuttādivaṇṇanā

96-97. Dasamassa paṭhame ariyāyataneti majjhimadese. Indriyānanti manacchaṭṭhānaṃ. Dutiye saddhammaniyatoti sāsanasaddhamme niyato. Asādhāraṇenāti puthujjanehi asādhāraṇena.

7. Anavatthitasuttavaṇṇanā

102. Sattame anodhiṃ karitvāti ‘‘ettakāva saṅkhārā aniccā, na ito pare’’ti evaṃ sīmaṃ mariyādaṃ akatvā. Anavatthitāti avatthitāya rahitā, bhijjamānāva hutvā upaṭṭhahissantīti attho. Sabbaloketi sakale tedhātuke. Sāmańńenāti samaṇabhāvena, ariyamaggenāti attho.

8. Ukkhittāsikasuttavaṇṇanā

103. Aṭṭhame mettāvatāyāti mettāyuttāya pāricariyāya. Satta hi sekhā tathāgataṃ mettāvatāya paricaranti, khīṇāsavo pariciṇṇasatthuko.

9. Atammayasuttavaṇṇanā

104. Navame atammayoti tammayā vuccanti taṇhādiṭṭhiyo, tāhi rahito. Ahaṃkārāti ahaṃkāradiṭṭhi. Mamaṃkārāti mamaṃkārataṇhā. Sesaṃ sabbattha uttānamevāti.

Ānisaṃsavaggo dasamo.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

 

 

11. Tikavaggo

1. Rāgasuttavaṇṇanā

107. Ekādasamassa paṭhame asubhāti asubhakammaṭṭhānaṃ. Mettāti mettākammaṭṭhānaṃ. Pańńāti sahavipassanā maggapańńā.

6. Assādasuttavaṇṇanā

112. Chaṭṭhe assādadiṭṭhīti sassatadiṭṭhi. Attānudiṭṭhīti attānaṃ anugatā vīsativatthukā sakkāyadiṭṭhi. Micchādiṭṭhīti dvāsaṭṭhividhāpi diṭṭhi. Sammādiṭṭhīti maggasammādiṭṭhi, natthi dinnantiādikā vā micchādiṭṭhi, kammassakatańāṇaṃ sammādiṭṭhi.

7. Aratisuttavaṇṇanā

113. Sattame adhammacariyāti dasa akusalakammapathā.

10. Uddhaccasuttavaṇṇanā

116. Dasame asaṃvaroti anadhivāsakabhāvo. Sesaṃ sabbattha uttānamevāti.

Tikavaggo ekādasamo.

 

 

12. Sāmańńavaggavaṇṇanā

119-121. Ito paresu tapussoti dvevācikupāsako. Tathāgate niṭṭhaṅgatoti buddhaguṇesu patiṭṭhitacitto pahīnakaṅkho. Amataṃ addasāti amataddaso. Ariyenāti niddosena lokuttarasīlena. Ńāṇenāti paccavekkhaṇańāṇena. Vimuttiyāti sekhaphalavimuttiyā . Tavakaṇṇikoti evaṃnāmako gahapati. Tapakaṇṇikotipi pāḷi.

 

 

24. Rāgapeyyālavaṇṇanā

140.Rāgassāti pańcakāmaguṇikarāgassa. Sesaṃ sabbattha uttānatthamevāti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Chakkanipātassa saṃvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Sattakanipāta-aṭṭhakathā

Paṇṇāsakaṃ

 

 

1. Dhanavaggo

1-5. Paṭhamapiyasuttādivaṇṇanā

1-5. Sattakanipātassa paṭhame anavańńattikāmoti abhińńātabhāvakāmo. Tatiye yoniso vicine dhammanti upāyena catusaccadhammaṃ vicināti. Pańńāyatthaṃ vipassatīti sahavipassanāya maggapańńāya saccadhammaṃ vipassati. Pajjotassevāti dīpasseva. Vimokkho hoti cetasoti tassa imehi balehi samannāgatassa khīṇāsavassa dīpanibbānaṃ viya carimakacittassa vatthārammaṇehi vimokkho hoti, gataṭṭhānaṃ na pańńāyati. Catutthe saddho hotītiādīni pańcakanipāte vaṇṇitāneva. Pańcame dhanānīti adāliddiyakaraṇaṭṭhena dhanāni.

7. Uggasuttavaṇṇanā

7. Sattame uggo rājamahāmattoti pasenadikosalassa mahāamacco. Upasaṅkamīti bhuttapātarāso upasaṅkami. Aḍḍhoti nidhānagatena dhanena aḍḍho. Migārorohaṇeyyoti rohaṇaseṭṭhino nattāraṃ migāraseṭṭhiṃ sandhāyevamāha. Mahaddhanoti vaḷańjanadhanena mahaddhano. Mahābhogoti upabhogaparibhogabhaṇḍassa mahantatāya mahābhogo. Hirańńassāti suvaṇṇasseva. Suvaṇṇāmeva hissa koṭisaṅkhyaṃ ahosi. Rūpiyassāti sesassa taṭṭakasarakaattharaṇapāvuraṇādino paribhogaparikkhārassa pamāṇasaṅkhāne vādoyeva natthi.

8. Saṃyojanasuttavaṇṇanā

8. Aṭṭhame anunayasaṃyojananti kāmarāgasaṃyojanaṃ. Sabbāneva cetāni bandhanaṭṭhena saṃyojanānīti veditabbāni. Imasmiṃ sutte vaṭṭameva kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Dhanavaggo paṭhamo.

 

 

2. Anusayavaggo

3. Kulasuttavaṇṇanā

13. Dutiyassa tatiye nālanti na yuttaṃ nānucchavikaṃ. Na manāpenāti na manamhi appanakena ākārena nisinnāsanato paccuṭṭhenti, anādarameva dassenti. Santamassa pariguhantīti vijjamānampi deyyadhammaṃ etassa niguhanti paṭicchādenti. Asakkaccaṃ denti no sakkaccanti lūkhaṃ vā hotu paṇītaṃ vā, asahatthā acittīkārena denti, no cittīkārena.

4. Puggalasuttavaṇṇanā

14. Catutthe ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ pattaanāgāmino ca vasena pańcavidho hoti. Pāḷi panettha ‘‘katamo ca puggalo ubhatobhāgavimutto? Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, pańńāya cassa disvā āsavā parikkhīṇā hontī’’ti (pu. pa. 208) evaṃ aṭṭhavimokkhalābhino vasena āgatā.

Pańńāya vimuttoti pańńāvimutto. So sukkhavipassako, catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pańcavidho hoti. Pāḷi panettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha – ‘‘na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, pańńāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo pańńāvimutto’’ti.

Phuṭṭhantaṃ sacchikatoti kāyasakkhī. So jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikaroti. So sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hoti. Tenāha – ‘‘idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, pańńāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo kāyasakkhī’’ti (pu. pa. 208).

Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ – dukkhā saṅkhārā, sukho nirodhoti ńātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ pańńāyāti diṭṭhippatto. Vitthārato pana sopi kāyasakkhī viya chabbidho hoti. Tenevāha – ‘‘idhekacco puggalo ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā pańńāya vodiṭṭhā honti vocaritā pańńāya…pe… ayaṃ vuccati puggalo diṭṭhippatto’’ti.

Saddhāya vimuttoti saddhāvimutto. Sopi vuttanayeneva chabbidho hoti. Tenāha – ‘‘idhekacco puggalo ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā pańńāya vodiṭṭhā honti vocaritā pańńāya…pe… no ca kho yathādiṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto’’ti. Etassa hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakańāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ na hoti, asi sīghaṃ na vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana sunisitena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā pańńāvimuttassa pubbabhāgamaggabhāvanā veditabbā.

Dhammaṃ anussaratīti dhammānusārī. Dhammoti pańńā, pańńāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhipi eseva nayo. Ubhopete sotāpattimaggaṭṭhāyeva. Vuttampi cetaṃ – ‘‘yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa pańńindriyaṃ adhimattaṃ hoti, pańńāvāhiṃ pańńāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī’’ti (pu. pa. 208). Ayamettha saṅkhepo, vitthārato panesā ubhatobhāgavimuttādikathā visuddhimagge (visuddhi. 2.771, 889) pańńābhāvanādhikāre vuttā. Tasmā tattha vuttanayeneva veditabbāti.

5. Udakūpamāsuttavaṇṇanā

15. Pańcame udakūpamāti nimujjanādiākāraṃ gahetvā udakena upamitā. Sakiṃ nimuggoti ekavārameva nimuggo. Ekantakāḷakehīti niyatamicchādiṭṭhiṃ sandhāya vuttaṃ. Ummujjatīti uṭṭhahati. Sādhūti sobhanā bhaddakā. Hāyatiyevāti caṅkavāre āsittaudakaṃ viya parihāyateva . Ummujjitvā vipassati viloketīti uṭṭhahitvā gantabbadisaṃ vipassati viloketi. Pataratīti gantabbadisābhimukho tarati nāma. Paṭigādhappatto hotīti uṭṭhāya viloketvā pataritvā ekasmiṃ ṭhāne patiṭṭhāpatto nāma hoti, tiṭṭhati na punāgacchati. Tiṇṇopāraṅgato thale tiṭṭhatīti sabbakilesoghaṃ taritvā paratīraṃ gantvā nibbānathale patiṭṭhito nāma hoti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

6. Aniccānupassīsuttavaṇṇanā

16. Chaṭṭhe aniccāti evaṃ pańńāya pharanto anupassatīti aniccānupassī. Aniccāti evaṃ sańńā assāti aniccasańńī. Aniccāti evaṃ ńāṇena paṭisaṃveditā assāti aniccapaṭisaṃvedī. Satatanti sabbakālaṃ. Samitanti yathā purimacittena pacchimacittaṃ samitaṃ samupagataṃ ghaṭṭitaṃ hoti, evaṃ. Abbokiṇṇanti nirantaraṃ ańńena cetasā asaṃmissaṃ. Cetasā adhimuccamānoti cittena sanniṭṭhāpayamāno. Pańńāya pariyogāhamānoti vipassanāńāṇena anupavisamāno.

Apubbaṃ acarimanti apure apacchā ekakkhaṇeyeva. Idha samasīsī kathito. So catubbidho hoti rogasamasīsī, vedanāsamasīsī, iriyāpathasamasīsī, jīvitasamasīsīti. Tattha yassa ańńatarena rogena phuṭṭhassa sato rogavūpasamo ca āsavakkhayo ca ekappahāreneva hoti, ayaṃ rogasamasīsī nāma. Yassa pana ańńataraṃ vedanaṃ vedayato vedanāvūpasamo ca āsavakkhayo ca ekappahāreneva hoti, ayaṃ vedanāsamasīsī nāma. Yassa pana ṭhānādīsu iriyāpathesu ańńatarasamaṅgino vipassantassa iriyāpathassa pariyosānańca āsavakkhayo ca ekappahāreneva hoti, ayaṃ iriyāpathasamasīsī nāma. Yassa pana upakkamato vā sarasato vā jīvitapariyādānańca āsavakkhayo ca ekappahāreneva hoti, ayaṃ jīvitasamasīsīnāma. Ayamidha adhippeto. Tattha kińcāpi āsavapariyādānaṃ maggacittena, jīvitapariyādānaṃ cuticittena hotīti ubhinnaṃ ekakkhaṇe sambhavo nāma natthi. Yasmā panassa āsavesu khīṇamattesu paccavekkhaṇavārānantarameva jīvitapariyādānaṃ gacchati, antaraṃ na pańńāyati, tasmā evaṃ vuttaṃ.

Antarāparinibbāyīti yo pańcasu suddhāvāsesu yattha katthaci uppanno nibbattakkhaṇe vā thokaṃ atikkamitvā vā vemajjhe ṭhatvā vā arahattaṃ pāpuṇāti, tassetaṃ nāmaṃ. Upahaccaparinibbāyīti yo tattheva āyuvemajjhaṃ atikkamitvā arahattaṃ pāpuṇāti. Asaṅkhāraparinibbāyīti yo tesaṃyeva puggalānaṃ asaṅkhāreneva appayogena kilese khepeti. Sasaṅkhāraparinibbāyīti yo sasaṅkhārena sappayogena kilese khepeti. Uddhaṃsoto akaniṭṭhagāmīti yo heṭṭhā catūsu suddhāvāsesu yattha katthaci nibbattitvā tato cuto anupubbena akaniṭṭhe uppajjitvā arahattaṃ pāpuṇāti.

7-9. Dukkhānupassīsuttādivaṇṇanā

17-19. Sattame dukkhānupassīti pīḷanākāraṃ dukkhato anupassanto. Aṭṭhame anattānupassīti avasavattanākāraṃ anattāti anupassanto. Navame sukhānupassīti sukhanti evaṃ ńāṇena anupassanto.

10. Niddasavatthusuttavaṇṇanā

20. Dasame niddasavatthūnīti niddasādivatthūni, ‘‘niddaso bhikkhu, nibbīso, nittiṃso, niccattālīso, nippańńāso’’ti evaṃ vacanakāraṇāni. Ayaṃ kira pańho titthiyasamaye uppanno. Titthiyā hi dasavassakāle mataṃ nigaṇṭhaṃ niddasoti vadanti. So kira puna dasavasso na hoti. Na kevalańca dasavasso, navavassopi ekavassopi na hoti. Eteneva nayena vīsativassādikālepi mataṃ nigaṇṭhaṃ ‘‘nibbīso nittiṃso niccattālīso nippańńāso’’ti vadanti. Āyasmā ānando gāme vicaranto taṃ kathaṃ sutvā vihāraṃ gantvā bhagavato ārocesi. Bhagavā āha – ‘‘na idaṃ, ānanda, titthiyānaṃ adhivacanaṃ, mama sāsane khīṇāsavassetaṃ adhivacanaṃ. Khīṇāsavo hi dasavassakāle parinibbuto puna dasavasso na hoti. Na kevalańca dasavassova, navavassopi…pe… ekavassopi. Na kevalańca ekavassova, ekādasamāsikopi…pe… ekamāsikopi ekamuhuttikopi na hotiyeva’’. Kasmā? Puna paṭisandhiyā abhāvā. Nibbīsādīsupi eseva nayo. Iti bhagavā ‘‘mama sāsane khīṇāsavassetaṃ adhivacana’’nti vatvā yehi kāraṇehi niddaso hoti, tāni dassetuṃ imaṃ desanaṃ ārabhi.

Tattha idhāti imasmiṃ sāsane. Sikkhāsamādāne tibbacchando hotīti sikkhāttayapūraṇe balavacchando hoti. Āyatińca sikkhāsamādāne avigatapemoti anāgate punadivasādīsupi sikkhāpūraṇe avigatapemeneva samannāgato hoti. Dhammanisantiyāti dhammanisāmanāya. Vipassanāyetaṃ adhivacanaṃ. Icchāvinayeti taṇhāvinaye. Paṭisallāneti ekībhāve. Vīriyārambheti kāyikacetasikassa vīriyassa pūraṇe. Satinepakketi satiyańceva nipakabhāve. Diṭṭhipaṭivedheti maggadassane. Sesaṃ sabbattha uttānamevāti.

Anusayavaggo dutiyo.

 

 

3. Vajjisattakavaggo

1. Sārandadasuttavaṇṇanā

21. Tatiyassa paṭhame sārandade cetiyeti evaṃnāmake vihāre. Anuppanne kira tathāgate tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi, athettha bhagavato vihāraṃ kāresuṃ. So sārandadacetiyaṃtveva saṅkhaṃ gato. Yāvakīvańcāti yattakaṃ kālaṃ. Abhiṇhaṃ sannipātāti divasassa tikkhattuṃ sannipatantāpi antarantarā sannipatantāpi abhiṇhaṃ sannipātāva. Sannipātabahulāti ‘‘hiyyopi purimadivasampi sannipatamha, puna ajja kimatthaṃ sannipatāmā’’ti vosānamanāpajjanena sannipātabahulā. Vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihānīti abhiṇhaṃ asannipatantā hi disāsu āgataṃ sāsanaṃ na suṇanti, tato ‘‘asukagāmasīmā vā nigamasīmā vā ākulā, asukaṭṭhāne corā pariyuṭṭhitā’’ti na jānanti. Corāpi ‘‘pamattā rājāno’’ti ńatvā gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ rājūnaṃ parihāni hoti . Abhiṇhaṃ sannipatantā pana taṃ pavattiṃ suṇanti, tato balaṃ pesetvā amittamaddanaṃ karonti. Corāpi ‘‘appamattā rājāno, na sakkā amhehi vaggabandhanena vicaritu’’nti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – ‘‘vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihānī’’ti.

Samaggātiādīsu sannipātabheriyā niggatāya ‘‘ajja me kiccaṃ atthi maṅgalaṃ atthī’’ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana sutvāva bhuńjamānāpi alaṅkurumānāpi vatthāni nivāsayamānāpi addhabhuttā addhālaṅkatā vatthaṃ nivāsentāva sannipatantā samaggā sannipatantināma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – ‘‘amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī’’ti. Ekato vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica ‘‘asukaṭṭhāne gāmasīmā vā nigamasīmā vā ākulā, corā vā pariyuṭṭhitā’’ti sutvā ‘‘ko gantvā amittamaddanaṃ karissatī’’ti vutte ‘‘ahaṃ paṭhamaṃ ahaṃ paṭhama’’nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā puttabhātaro pesetvā tassa kammantaṃ upatthambhayamānāpi āgantukarājānaṃ ‘‘asukassa gehaṃ gacchatu, asukassa gehaṃ gacchatū’’ti avatvā sabbe ekato saṅgaṇhantāpi ekassa maṅgale vā roge vā ańńasmiṃ vā pana tādise sukhadukkhe uppanne sabbe tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma.

Appańńattantiādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā āharāpentā appańńattaṃ pańńāpenti nāma. Porāṇapaveṇiyā āgatameva pana anāharāpentā pańńattaṃ samucchindanti nāma. Coroti gahetvā dassite avicinitvā chejjabhejjaṃ anusāsantā porāṇaṃ vajjidhammaṃ samādāya na vattanti nāma. Tesaṃ apańńattaṃ pańńāpentānaṃ abhinavasuṅkādipīḷitā manussā ‘‘atiupaddutamha, ke imesaṃ vijite vasissantī’’ti paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Pańńattaṃ samucchindantānaṃ paveṇiāgatāni suṅkādīni agaṇhantānaṃ koso parihāyati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ alabhamānā thāmabalena parihāyanti. Te neva yuddhakkhamā honti na pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā ‘‘amhākaṃ puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū’’ti kujjhitvā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ rājūnaṃ parihāni hoti. Apańńattaṃ na pańńāpentānaṃ pana ‘‘paveṇiāgataṃyeva rājāno karontī’’ti manussā haṭṭhatuṭṭhā kasivāṇijjādike kammante sampādenti. Pańńattaṃ asamucchindantānaṃ paveṇiāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ labhamānā thāmabalasampannā yuddhakkhamā ceva pāricariyakkhamā ca honti. Porāṇe vajjidhamme samādāya vattantānaṃ manussā na ujjhāyanti. ‘‘Rājāno porāṇapaveṇiyā karonti, aṭṭakulikasenāpatiuparājūhi parikkhitaṃ sayampi parikkhipitvā paveṇipotthakaṃ vācāpetvā anucchavikameva daṇḍaṃ pavattayanti, etesaṃ doso natthi, amhākaṃyeva doso’’ti appamattā kammante karonti. Evaṃ rājūnaṃ vuddhi hoti.

Sakkarissantīti yaṃkińci tesaṃ sakkāraṃ karontā sundarameva karissanti. Garuṃ karissantīti garubhāvaṃ paccupaṭṭhapetvā karissanti. Mānessantīti manena piyāyissanti. Pūjessantīti paccayapūjāya pūjessanti. Sotabbaṃ mańńissantīti divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ mańńissanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya vā nesaṃ upaṭṭhānaṃ na gacchanti, te tehi vissaṭṭhā anovadiyamānā kīḷāpasutā rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakarājāno ‘‘idaṃ kātabbaṃ idaṃ na kātabba’’nti porāṇapaveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi ‘‘evaṃ pavisitabbaṃ, evaṃ nikkhamitabba’’nti upāyaṃ dassenti. Te tehi ovadiyamānā yathāovādaṃ paṭipajjamānā sakkonti rajjapaveṇiṃ sandhāretuṃ. Tena vuttaṃ – ‘‘vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā’’ti.

Kulitthiyoti kulagharaṇiyo. Kulakumāriyoti anividdhā tāsaṃ dhītaro. Okassāti vā pasayhāti vā pasayhākārassevetaṃ nāmaṃ. Okāsātipi paṭhanti. Tattha okassāti avakasitvā ākaḍḍhitvā. Pasayhāti abhibhavitvā ajjhottharitvāti ayaṃ vacanattho. Evańhi karontānaṃ vijite manussā ‘‘amhākaṃ gehe puttabhātaropi, kheḷasiṅghānikādīni mukhena apanetvā saṃvaḍḍhitā dhītaropi ime balakkārena gahetvā attano ghare vāsentī’’ti kupitā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni karontā rājakosaṃ vaḍḍhenti. Evamettha vuddhihāniyo veditabbā.

Vajjīnaṃvajjicetiyānīti vajjirājūnaṃ vajjiraṭṭhe cittīkataṭṭhena cetiyānīti laddhanāmāni yakkhaṭṭhānāni. Abbhantarānīti antonagare ṭhitāni. Bāhirānīti bahinagare ṭhitāni. Dinnapubbaṃ katapubbanti pubbe dinnańca katańca. No parihāpessantīti ahāpetvā yathāpavattameva karissanti. Dhammikaṃ baliṃ parihāpentānańhi devatā ārakkhaṃ susaṃvihitaṃ na karonti, anuppannaṃ dukkhaṃ uppādetuṃ asakkontiyopi uppannaṃ kāsasīsarogādiṃ vaḍḍhenti, saṅgāme patte sahāyā na honti. Aparihāpentānaṃ pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontiyopi uppannaṃ kāsasīsarogādiṃ haranti, saṅgāmasīse sahāyā hontīti. Evamettha vuddhihāniyo veditabbā.

Dhammikā rakkhāvaraṇaguttīti ettha rakkhā eva yathā anicchitaṃ nāgacchati, evaṃ āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na nassati, evaṃ gopāyanato gutti. Tattha balakāyena parivāretvā rakkhanaṃ pabbajitānaṃ dhammikā rakkhāvaraṇagutti nāma na hoti. Yathā pana vihārassa upavane rukkhe na chindanti, vājikā vājaṃ na karonti, pokkharaṇīsu macche na gaṇhanti, evaṃ karaṇaṃ dhammikā rakkhāvaraṇagutti nāma. Kintīti kena nu kho kāraṇena.

Tattha ye anāgatānaṃ arahantānaṃ āgamanaṃ na icchanti, te assaddhā honti appasannā. Pabbajite sampatte paccuggamanaṃ na karonti, gantvā na passanti, paṭisanthāraṃ na karonti, pańhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti, anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo uggacchati ‘‘asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na karoti…pe… nivāsanaṭṭhānaṃ na saṃvidahatī’’ti. Taṃ sutvā pabbajitā tassa nagaradvārena gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te ‘‘vasissāmāti tāva cintetvā āgatamhā, imesaṃ pana rājūnaṃ iminā nīhārena ke vasissantī’’ti nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu āgatesu dukkhaṃ viharantesu so doso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati amanussā okāsaṃ labhanti, amanussā ussannā anuppannaṃ byādhiṃ uppādenti. Sīlavantānaṃ dassanapańhapucchanādivatthukassa puńńassa anāgamo hoti. Vipariyāyena yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuddhihāniyo veditabbā.

2. Vassakārasuttavaṇṇanā

22. Dutiye abhiyātukāmoti abhibhavanatthāya yātukāmo. Vajjīti vajjirājāno. Evaṃmahiddhiketi evaṃ mahatiyā rājiddhiyā samannāgate. Etena nesaṃ samaggabhāvaṃ katheti. Evaṃmahānubhāveti evaṃ mahantena rājānubhāvena samannāgate . Etena nesaṃ hatthisippādīsu katasikkhataṃ katheti, yaṃ sandhāya vuttaṃ – ‘‘sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā, yatra hi nāma sukhumena tāḷacchiggaḷena asanaṃ atipātayissanti poṅkhānupoṅkhaṃ avirādhita’’nti (saṃ. ni. 5.1115). Ucchecchāmīti ucchindissāmi. Vināsessāmīti adassanaṃ nayissāmi. Anayabyasananti avaḍḍhińceva, ńātibyasanańca. Āpādessāmīti pāpayissāmi.

Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathameva katheti, ‘‘gamanasajjā hothā’’ti ca balakāyaṃ āṇāpeti. Kasmā? Gaṅgāya kira ekaṃ paṭṭanagāmaṃ nissāya addhayojanaṃ ajātasattuno vijitaṃ, addhayojanaṃ licchavīnaṃ. Tatra pabbatapādato mahagghabhaṇḍaṃ otarati. Taṃ sutvā ‘‘ajja yāmi, sve yāmī’’ti ajātasattuno saṃvidahantasseva licchavino samaggā sammodamānā puretaraṃ āgantvā sabbaṃ gaṇhanti. Ajātasattu pacchā āgantvā taṃ pavattiṃ ńatvā kujjhitvā gacchati. Te punasaṃvaccharepi tatheva karonti. Atha so balavāghātajāto, tadā evamakāsi.

Tato cintesi – ‘‘gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro nāma natthi. Ekena kho pana paṇḍitena saddhiṃ mantetvā karonto niraparādho hoti, paṇḍito ca satthārā sadiso natthi, satthā ca avidūre dhuravihāre vasati, handāhaṃ pesetvā pucchāmi. Sace me gatena koci attho bhavissati, satthā tuṇhī bhavissati. Anatthe pana sati ‘kiṃ rańńo tattha gatenā’ti vakkhatī’’ti. So vassakāraṃ brāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato tamatthaṃ ārocesi. Tena vuttaṃ – atha kho rājā…pe… āpādessāmi vajjīti.

Bhagavantaṃ bījayamānoti thero vattasīse ṭhatvā bhagavantaṃ bījati, bhagavato pana sītaṃ vā uṇhaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ amantetvā therena saddhiṃ mantetukāmo kinti te, ānanda, sutantiādimāha. Taṃ vuttatthameva.

Ekamidāhanti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa desitabhāvappakāsanatthaṃ āha. Akaraṇīyāti akattabbā, aggahetabbāti attho. Yadidanti nipātamattaṃ. Yuddhassāti karaṇatthe sāmivacanaṃ, abhimukhaṃ yuddhena gahetuṃ na sakkāti attho. Ańńatra upalāpanāyāti ṭhapetvā upalāpanaṃ. Upalāpanā nāma ‘‘alaṃ vivādena, idāni samaggā homā’’ti hatthiassarathahirańńasuvaṇṇādīni pesetvā saṅgahakaraṇaṃ, evańhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho. Ańńatra mithubhedāti ṭhapetvā mithubhedaṃ. Iminā ‘‘ańńamańńabhedaṃ katvāpi sakkā ete gahetu’’nti dasseti. Idaṃ brāhmaṇo bhagavato kathāya nayaṃ labhitvā āha. Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ jānātīti? Āma jānāti. Jānanto kasmā kathesi? Anukampāya. Evaṃ kirassa ahosi – ‘‘mayā akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto tīhi saṃvaccharehi gaṇhissati. Ettakampi jīvitameva varaṃ. Ettakańhi jīvantā attano patiṭṭhābhūtaṃ puńńaṃ karissantī’’ti. Abhinanditvāti cittena nanditvā. Anumoditvāti ‘‘yāva subhāsitamidaṃ bhotā gotamenā’’ti vācāya anumoditvā. Pakkāmīti rańńo santikaṃ gato. Rājāpi tameva pesetvā sabbe bhinditvā gantvā anayabyasanaṃ pāpesi.

3. Paṭhamasattakasuttavaṇṇanā

23. Tatiye abhiṇhaṃ sannipātāti idaṃ vajjisattake vuttasadisameva. Idhāpi ca abhiṇhaṃ asannipatantā disāsu āgatasāsanaṃ na suṇanti, tato ‘‘asukavihārasīmā ākulā, uposathappavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni karonti, vińńattibahulā phalapupphadānādīhi jīvikaṃ kappentī’’tiādīni na jānanti. Pāpabhikkhūpi ‘‘pamatto saṅgho’’ti ńatvā rāsibhūtā sāsanaṃ osakkāpenti. Abhiṇhaṃ sannipatantā pana taṃ pavattiṃ suṇanti, tato bhikkhusaṅghaṃ pesetvā sīmaṃ ujuṃ kārenti, uposathappavāraṇāyo pavattāpenti, micchājīvānaṃ ussannaṭṭhāne ariyavaṃsike pesetvā ariyavaṃsaṃ kathāpenti, pāpabhikkhūnaṃ vinayadharehi niggahaṃ kārāpenti. Pāpabhikkhūpi ‘‘appamatto saṅgho, na sakkā amhehi vaggabandhanena vicaritu’’nti bhijjitvā palāyanti. Evamettha vuddhihāniyo veditabbā.

Samaggātiādīsu cetiyapaṭijagganatthaṃ vā bodhigharauposathāgāracchādanatthaṃ vā katikavattaṃ vā ṭhapetukāmatāya ‘‘saṅgho sannipatatū’’ti bheriyā vā ghaṇṭiyā vā ākoṭitamattāya ‘‘mayhaṃ cīvarakammaṃ atthi, mayhaṃ patto pacitabbo, mayhaṃ navakammaṃ atthī’’ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Sabbaṃ pana taṃ kammaṃ ṭhapetvā ‘‘ahaṃ purimataraṃ, ahaṃ purimatara’’nti ekappahāreneva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti ‘‘amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī’’ti. Ekappahāreneva vuṭṭhahantā samaggā vuṭṭhahanti nāma. Apica ‘‘asukaṭṭhāne vihārasīmā ākulā, uposathappavāraṇā ṭhitā, asukaṭṭhāne vejjakammādikārakā pāpabhikkhū ussannā’’ti sutvā ‘‘ko gantvā tesaṃ niggahaṃ karissatī’’ti vutte ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma.

Āgantukaṃ pana disvā ‘‘imaṃ pariveṇaṃ yāhi, etaṃ pariveṇaṃ yāhi, ayaṃ ko’’ti avatvā sabbe vattaṃ karontāpi, jiṇṇapattacīvarakaṃ disvā tassa bhikkhācāravattena pattacīvaraṃ pariyesantāpi, gilānassa gilānabhesajjaṃ pariyesamānāpi, gilānameva anāthaṃ ‘‘asukapariveṇaṃ yāhī’’ti avatvā attano attano pariveṇe paṭijaggantāpi, eko olīyamānako gantho hoti, pańńavantaṃ bhikkhuṃ saṅgaṇhitvā tena taṃ ganthaṃ ukkhipāpentāpi samaggā saṅghakaraṇīyāni karonti nāma.

Appańńattantiādīsu navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā gaṇhantā appańńattaṃ pańńāpenti nāma purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā pańńattaṃ samucchindanti nāma, vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sańcicca vītikkamantā yathāpańńattesu sikkhāpadesu samādāya na vattanti nāma assajipunabbasukā viya. Tathā akarontā pana apańńattaṃ na pańńāpenti, pańńattaṃ na samucchindanti , yathāpańńattesu sikkhāpadesu samādāya vattanti nāma āyasmā upaseno viya, āyasmā yaso kākaṇḍakaputto viya, āyasmā mahākassapo viya ca. Vuddhiyevāti sīlādiguṇehi vuddhiyeva, no parihāni.

Therāti thirabhāvappattā therakārakehi guṇehi samannāgatā. Bahū rattiyo jānantīti rattańńū. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Saṅghassa pitiṭṭhāne ṭhitāti saṅghapitaro. Pitiṭṭhāne ṭhitattā saṅghaṃ pariṇenti, pubbaṅgamā hutvā tīsu sikkhāsu pavattentīti saṅghapariṇāyakā.

Ye tesaṃ sakkārādīni na karonti, ovādatthāya dve tayo vāre upaṭṭhānaṃ na gacchanti, tepi tesaṃ ovādaṃ na denti, paveṇikathaṃ na kathenti, sārabhūtaṃ dhammapariyāyaṃ na sikkhāpenti. Te tehi vissaṭṭhā sīlādīhi dhammakkhandhehi sattahi ca ariyadhanehīti evamādīhi guṇehi parihāyanti. Ye pana tesaṃ sakkārādīni karonti, upaṭṭhānaṃ gacchanti, tesaṃ te ‘‘evaṃ te abhikkamitabba’’ntiādikaṃ ovādaṃ denti, paveṇikathaṃ kathenti, sārabhūtaṃ dhammapariyāyaṃ sikkhāpenti, terasahi dhutaṅgehi dasahi kathāvatthūhi anusāsanti. Te tesaṃ ovāde ṭhatvā sīlādīhi guṇehi vaḍḍhamānā sāmańńatthaṃ anupāpuṇanti. Evamettha hānivuddhiyo daṭṭhabbā.

Punabbhavo sīlamassāti ponobbhavikā, punabbhavadāyikāti attho, tassā ponobbhavikāya. Na vasaṃ gacchissantīti ettha ye catunnaṃ paccayānaṃ kāraṇā upaṭṭhākānaṃ padānupadikā hutvā gāmato gāmaṃ vicaranti , te tassā vasaṃ gacchanti nāma. Itare na gacchanti. Tattha hānivuddhiyo pākaṭāyeva.

Ārańńakesūti pańcadhanusatikapacchimesu. Sāpekkhāti sālayā. Gāmantasenāsanesu hi jhānaṃ appetvāpi tato vuṭṭhitamattova itthipurisadārakadārikādisaddaṃ suṇāti, yenassa adhigatavisesopi hāyatiyeva. Arańńasenāsane niddāyitvāpi pabuddhamatto sīhabyagghamorādīnaṃ saddaṃ suṇāti, yena arańńe pītiṃ paṭilabhitvā tameva sammasanto aggaphale patiṭṭhāti. Iti bhagavā gāmantasenāsane jhānaṃ appetvā nisinnabhikkhuto arańńe niddāyamānameva pasaṃsati. Tasmā tameva atthavasaṃ paṭicca ‘‘ārańńakesu senāsanesu sāpekkhā bhavissantī’’ti āha.

Paccattańńeva satiṃ upaṭṭhāpessantīti attanāva attano abbhantare satiṃ upaṭṭhapessanti. Pesalāti piyasīlā. Idhāpi sabrahmacārīnaṃ āgamanaṃ anicchantā nevāsikā assaddhā honti appasannā, vihāraṃ sampattabhikkhūnaṃ paccuggamana-pattacīvarapaṭiggahaṇa-āsanapańńāpanatālavaṇṭaggahaṇādīni na karonti. Atha nesaṃ avaṇṇo uggacchati ‘‘asukavihāravāsino bhikkhū assaddhā appasannā vihāraṃ paviṭṭhānaṃ vattappaṭivattampi na karontī’’ti. Taṃ sutvā pabbajitā vihāradvārena gacchantāpi vihāraṃ na pavisanti. Evaṃ anāgatānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te ‘‘vasissāmāti tāvacintetvā āgatamhā, imesaṃ pana nevāsikānaṃ iminā nīhārena ko vasissatī’’ti nikkhamitvā gacchanti. Evaṃ so vihāro ańńesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodakaṃ vā ācārasikkhāpakaṃ vā madhuradhammasavanaṃ vā na labhanti. Tesaṃ neva aggahitadhammaggahaṇaṃ na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti, na vuddhi.

Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ pańńapetvā denti , te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati ‘‘asukavihāre bhikkhū evaṃ saddhā pasannā vattasampannā saṅgāhakā’’ti. Taṃ sutvā bhikkhū dūratopi āgacchanti. Tesaṃ nevāsikā vattaṃ karonti, samīpaṃ gantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ gahetvā nisīditvā ‘‘imasmiṃ vihāre vasissatha, gamissathā’’ti pucchanti. ‘‘Gamissāmā’’ti vutte ‘‘sappāyaṃ senāsanaṃ, sulabhā bhikkhā’’tiādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Te āgantukatherānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā ‘‘ekaṃ dve divasāni vasissāmāti āgatamhā, imesaṃ pana sukhasaṃvāsatāya dasa dvādasa vassāni vasimhā’’ti vattāro honti. Evamettha hānivuddhiyo veditabbā.

4. Dutiyasattakasuttavaṇṇanā

24. Catutthe na kammārāmāti ye divasaṃ cīvarakamma-kāyabandhanaparissāvana-dhammakaraṇa-sammajjani-pādakaṭhalikādīneva karonti, te sandhāyesa paṭikkhepo. Yo pana tesaṃ karaṇavelāya evaṃ etāni karoti, uddesavelāya uddesaṃ gaṇhāti, sajjhāyavelāya sajjhāyati, cetiyaṅgaṇavattavelāya cetiyaṅgaṇavattaṃ karoti, manasikāravelāya manasikāraṃ karoti, na so kammārāmo nāma.

Yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva rattindivaṃ vītināmeti, evarūpe bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattindivaṃ dhammaṃ katheti, pańhaṃ vissajjeti, ayaṃ appabhassova bhasse pariyantakārīyeva. Kasmā? ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo’’ti (ma. ni. 1.273) vuttattā.

Yo ṭhitopi gacchantopi nisinnopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelańńena cittaṃ bhavaṅgaṃ otarati, nāyaṃ niddārāmo. Tenevāha – ‘‘abhijānāmahaṃ, aggivessana , gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ pańńapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā’’ti (ma. ni. 1.387).

Yo ‘‘ekassa dutiyo, dvinnaṃ tatiyo, tiṇṇaṃ catuttho’’ti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekakova assādaṃ labhati, nāyaṃ saṅgaṇikārāmo.

Asantasambhāvanicchāya samannāgatā dussīlā pāpicchā nāma. Yesaṃ pāpakā mittā catūsu iriyāpathesu saha ayanato pāpasahāyā, ye ca tanninnatappoṇatappabbhāratāya pāpesu sampavaṅkā, te pāpamittā pāpasahāyā pāpasampavaṅkā nāma.

Oramattakenāti avaramattakena appamattakena. Antarāti arahattaṃ appatvāva etthantare. Vosānanti pariniṭṭhitabhāvaṃ ‘‘alamettāvatā’’ti osakkanaṃ. Idaṃ vuttaṃ hoti – yāva sīlapārisuddhijjhānavipassanā sotāpannabhāvādīnaṃ ańńataramattakena vosānaṃ nāpajjissanti, tāva vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.

7. Sańńāsuttavaṇṇanā

27. Sattame aniccasańńādayo aniccānupassanādīhi sahagatasańńā.

8. Paṭhamaparihānisuttavaṇṇanā

28. Aṭṭhame uppannānaṃ saṅghakiccānaṃ nittharaṇena bhāraṃ vahantīti bhāravāhino. Te tena pańńāyissantīti te therā tena attano therabhāvānurūpena kiccena pańńāyissanti. Tesu yogaṃāpajjatīti payogaṃ āpajjati, sayaṃ tāni kiccāni kātuṃ ārabhatīti.

9. Dutiyaparihānisuttavaṇṇanā

29. Navame bhikkhudassanaṃ hāpetīti bhikkhusaṅghassa dassanatthāya gamanaṃ hāpeti. Adhisīleti pańcasīladasasīlasaṅkhāte uttamasīle. Ito bahiddhāti imamhā sāsanā bahiddhā. Dakkhiṇeyyaṃ gavesatīti deyyadhammapaṭiggāhake pariyesati. Tattha ca pubbakāraṃ karotīti tesaṃ bāhirānaṃ titthiyānaṃ datvā pacchā bhikkhūnaṃ deti. Sesaṃ sabbattha uttānamevāti.

Vajjisattakavaggo tatiyo.

 

 

 

4. Devatāvaggo

5. Paṭhamamittasuttavaṇṇanā

36. Catutthassa pańcame duddadanti duppariccajaṃ mahārahaṃ bhaṇḍakaṃ. Dukkaraṃ karotīti kātuṃ asukaraṃ kammaṃ karoti. Dukkhamaṃ khamatīti sahāyassa atthāya duradhivāsaṃ adhivāseti. Guyhamassa āvikarotīti attano guyhaṃ tassa āvikaroti. Guyhamassa pariguhatīti tassa guyhaṃ ańńesaṃ nācikkhati. Khīṇena nātimańńatīti tassa bhoge khīṇe tena khayena taṃ nātimańńati, tasmiṃ omānaṃ attani ca atimānaṃ na karoti.

6. Dutiyamittasuttavaṇṇanā

37. Chaṭṭhe vattāti vacanakusalo. Vacanakkhamoti vacanaṃ khamati, dinnaṃ ovādaṃ karoti. Gambhīranti guyhaṃ rahassaṃ jhānanissitaṃ vipassanāmaggaphalanibbānanissitaṃ.

7. Paṭhamapaṭisambhidāsuttavaṇṇanā

38. Sattame idaṃ me cetaso līnattanti uppanne cetaso līnatte ‘‘idaṃ me cetaso līnatta’’nti yathāsabhāvato jānāti. Ajjhattaṃ saṃkhittaṃ nāma thinamiddhānugataṃ. Bahiddhā vikkhittaṃ nāma pańcasu kāmaguṇesu vikkhittaṃ. Vedanātiādīni papańcamūlavasena gahitāni. Vedanā hi taṇhāya mūlaṃ sukhavasena taṇhuppattito, sańńā diṭṭhiyā mūlaṃ avibhūtārammaṇe diṭṭhiuppattito, vitakko mānassa mūlaṃ vitakkavasena asmīti mānuppattito. Sappāyāsappāyesūti upakārānupakāresu. Nimittanti kāraṇaṃ. Sesaṃ sabbattha uttānatthamevāti.

Devatāvaggo catuttho.

 

 

 

5. Mahāyańńavaggo

1-2. Sattavińńāṇaṭṭhitisuttādivaṇṇanā

44-45. Pańcamassa paṭhame vińńāṇaṭṭhitiyoti paṭisandhivińńāṇassa ṭhānāni. Seyyathāpīti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā sadisā honti, tesampi ālokitavilokitakathitahasitagamanaṭṭhānādīhi viseso hotiyeva. Tasmā nānattakāyāti vuttā. Paṭisandhisańńā pana nesaṃ tihetukāpi dvihetukāpi ahetukāpi hoti. Tasmā nānattasańńinoti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesańci kāyo nīlo hoti, kesańci pītakādivaṇṇo. Sańńā pana tesaṃ dvihetukāpi tihetukāpi hoti, ahetukā natthi. Ekacceca vinipātikāti catuapāyavinimuttā uttaramātā yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādikā ańńe ca vemānikā petā. Etesańhi pītaodātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisa thūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya dvihetukatihetukaahetukavasena sańńāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti. Tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā, tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya.

Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamajjhānena abhinibbattā. Brahmapārisajjā pana parittena abhinibbattā, tesaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ. Brahmapurohitā majjhimena, tesaṃ upaḍḍhakappo āyuppamāṇaṃ, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, tesaṃ kappo āyuppamāṇaṃ, kāyo ca pana tesaṃ ativipphārikova hoti. Iti te kāyassa nānattā paṭhamajjhānavasena sańńāya ekattā nānattakāyā ekattasańńinoti veditabbā.

Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesańci gāvutaṃ, kesańci aḍḍhayojanaṃ, kesańci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā, keci mahantā. Pettivisayesupi keci saṭṭhihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā. Tathā kālakańcikā asurā. Apicettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Sańńā pana sabbesampi akusalavipākāhetukāva hoti. Iti āpāyikāpi nānattakāyā ekattasańńinotveva saṅkhyaṃ gacchanti.

Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati vissaratīti ābhassarā. Tesu pańcakanaye dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā upapannā parittābhā nāma honti, tesaṃ dve kappā āyuppamāṇaṃ. Majjhimaṃ bhāvetvā upapannā appamāṇābhā nāma honti, tesaṃ cattāro kappā āyuppamāṇaṃ. Paṇītaṃ bhāvetvā upapannā ābhassarā nāma honti, tesaṃ aṭṭha kappā āyuppamāṇaṃ. Idha pana ukkaṭṭhaparicchedavasena sabbeva te gahitā. Sabbesańhi tesaṃ kāyo ekavipphārova hoti, sańńā pana avitakkavicāramattā vā avitakkaavicārā vāti nānā.

Subhakiṇhāti subhena vokiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesańhi na ābhassarānaṃ viya chijjitvā chijjitvā pabhā gacchati. Pańcakanaye pana parittamajjhimapaṇītassa catutthajjhānassa vasena soḷasabāttiṃsacatussaṭṭhikappāyukā parittaappamāṇasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasańńāya ekattasańńino cāti veditabbā. Vehapphalāpi catutthavińńāṇaṭṭhitimeva bhajanti. Asańńasattā vińńāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.

Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkheyyampi buddhasuńńe loke na uppajjanti. Soḷasakappasahassaabbhantare buddhesu uppannesuyeva uppajjanti. Dhammacakkappavattissa bhagavato khandhāvāraṭṭhānasadisā honti. Tasmā neva vińńāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. Mahāsīvatthero pana ‘‘na kho pana so, sāriputta, āvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā ańńatra suddhāvāsehi devehī’’ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthavińńāṇaṭṭhitiṃ catutthasattāvāsańca bhajantīti vadati, taṃ appatibāhiyattā suttassa anuńńātaṃ.

Nevasańńānāsańńāyatanaṃ yatheva sańńāya, evaṃ vińńāṇassāpi sukhumattā neva vińńāṇaṃ nāvińńāṇaṃ. Tasmā vińńāṇaṭṭhitīsu na vuttaṃ. Dutiye samādhiparikkhārāti maggasamādhissa sambhārā.

3. Paṭhamaaggisuttavaṇṇanā

46. Tatiye sabbepi rāgādayo anuḍahanaṭṭhena aggī. Āhuneyyaggītiādīsu panettha āhunaṃ vuccati sakkāro, āhunaṃ arahantīti āhuneyyā. Mātāpitaro hi puttānaṃ bahupakārattā āhunaṃ arahanti, tesu vippaṭipajjamānā puttā nirayādīsu nibbattanti. Tasmā kińcāpi mātāpitaro na anuḍahanti, anuḍahanassa pana paccayā honti. Iti anuḍahanaṭṭheneva āhuneyyaggīti vuccanti. Gahapatīti pana gehasāmiko vuccati, so mātugāmassa sayanavatthālaṅkārādianuppadānena bahupakāro. Taṃ aticaranto mātugāmo nirayādīsu nibbattati. Tasmā sopi purimanayeneva anuḍahanaṭṭhena gahapataggīti vutto. Dakkhiṇeyyaggīti ettha pana dakkhiṇāti cattāro paccayā, bhikkhusaṅgho dakkhiṇeyyo. So hi gihīnaṃ tīsu saraṇesu pańcasu sīlesu dasasu sīlesu mātāpitupaṭṭhāne dhammikasamaṇabrāhmaṇupaṭṭhāneti evamādīsu kalyāṇadhammesu niyojanena bahupakāro. Tasmiṃ micchāpaṭipannā gihī bhikkhusaṅghaṃ akkositvā paribhāsitvā nirayādīsu nibbattanti. Tasmā sopi purimanayeneva anuḍahanaṭṭhena dakkhiṇeyyaggīti vutto. Kaṭṭhato nibbatto pākatikova aggi kaṭṭhaggi nāma.

4. Dutiyaaggisuttavaṇṇanā

47. Catutthe uggatasarīrassāti so kira brāhmaṇamahāsālo attabhāvenapi bhogehipi uggato sārappatto ahosi, tasmā uggatasarīrotveva pańńāyittha. Upakkhaṭoti paccupaṭṭhito. Thūṇūpanītānīti yūpasaṅkhātaṃ thūṇaṃ upanītāni. Yańńatthāyāti vadhitvā yajanatthāya. Upasaṅkamīti so kira sabbaṃ taṃ yańńasambhāraṃ sajjetvā cintesi – ‘‘samaṇo kira gotamo mahāpańńo, kiṃ nu kho me yańńassa vaṇṇaṃ kathessati udāhu avaṇṇaṃ, pucchitvā jānissāmī’’ti iminā kāraṇena yena bhagavā tenupasaṅkami. Aggissaādānanti yańńayajanatthāya navassa maṅgalaggino ādiyanaṃ. Sabbena sabbanti sabbena sutena sabbaṃ sutaṃ sameti saṃsandati, ekasadisaṃ hotīti dasseti. Satthānīti vihiṃsanaṭṭhena satthāni viyāti satthāni. Sayaṃ paṭhamaṃ samārambhatīti attanāva paṭhamataraṃ ārabhati. Hantunti hanituṃ.

Pahātabbāti pariharitabbā. Atohayanti ato hi mātāpitito ayaṃ. Āhutoti āgato. Sambhūtoti uppanno. Ayaṃ vuccati, brāhmaṇa, gahapataggīti ayaṃ puttadārādigaṇo yasmā, gahapati, viya gehasāmiko viya hutvā aggati vicarati, tasmā gahapataggīti vuccati. Attānanti cittaṃ. Damentīti indriyadamanena damenti. Samentīti rāgādisamanena samenti. Tesańńeva parinibbāpanena parinibbāpenti. Nikkhipitabboti yathā na vinassati, evaṃ ṭhapetabbo. Upavāyatanti upavāyatu. Evańca pana vatvā brāhmaṇo sabbesampi tesaṃ pāṇānaṃ jīvitaṃ datvā yańńasālaṃ viddhaṃsetvā satthu sāsane opānabhūto ahosīti.

5-6. Sańńāsuttadvayavaṇṇanā

48-49. Pańcame amatogadhāti nibbānapatiṭṭhā. Amatapariyosānāti nibbānāvasānā. Chaṭṭhe methunadhammasamāpattiyāti methunadhammena samaṅgibhāvato. Nhārudaddulanti nhārukhaṇḍaṃ nhāruvilekhanaṃ vā. Anusandatīti pavattati. Natthi me pubbenāparaṃ visesoti natthi mayhaṃ pubbena abhāvitakālena saddhiṃ aparaṃ bhāvitakāle viseso. Lokacitresūti tidhātukalokasannivāsasaṅkhātesu lokacitresu. Ālasyeti ālasiyabhāve. Vissaṭṭhiyeti vissaṭṭhabhāve. Ananuyogeti yogassa ananuyuńjane. Ahaṅkāramamaṅkāramānāpagatanti ahaṅkāradiṭṭhito ca mamaṅkārataṇhāto ca navavidhamānato ca apagataṃ. Vidhāsamatikkantanti tisso vidhā atikkantaṃ. Santanti tappaccanīkakilesehi santaṃ. Suvimuttanti pańcahi vimuttīhi suṭṭhu vimuttaṃ.

7. Methunasuttavaṇṇanā

50. Sattame upasaṅkamīti bhuttapātarāso dāsakammakaraparivuto upasaṅkami. Bhavampinoti bhavampi nu. Brahmacārī paṭijānātīti ‘‘ahaṃ brahmacārī’’ti evaṃ brahmacariyavāsaṃ paṭijānātīti pucchati. Evaṃ kirassa ahosi – ‘‘brāhmaṇasamaye vedaṃ uggaṇhantā aṭṭhacattālīsa vassāni brahmacariyaṃ caranti. Samaṇo pana gotamo agāraṃ ajjhāvasanto tīsu pāsādesu tividhanāṭakaratiyā abhirami, idāni kiṃ nu kho vakkhatī’’ti imamatthaṃ sandhāyevaṃ pucchati. Tato bhagavā mantena kaṇhasappaṃ gaṇhanto viya amittaṃ gīvāya pādena akkamanto viya attano saṃkilesakāle chabbassāni padhānacariyāya rajjasukhaṃ vā pāsādesu nāṭakasampattiṃ vā ārabbha vitakkamattassāpi anuppannabhāvaṃ sandhāya sīhanādaṃ nadanto yańhi taṃ brāhmaṇātiādimāha. Tattha dvayaṃdvayasamāpattinti dvīhi dvīhi samāpajjitabbabhāvaṃ. Dukkhasmāti sakalavaṭṭadukkhato. Sańjagghatīti hasitakathaṃ katheti. Saṃkīḷatīti keḷiṃ karoti. Saṃkeḷāyatīti mahāhasitaṃ hasati. Cakkhunā cakkhunti attano cakkhunā tassā cakkhuṃ paṭivijjhitvā upanijjhāyati. Tirokuṭṭaṃ vā tiropākāraṃ vāti parakuṭṭe vā parapākāre vā. Devoti eko devarājā. Devańńataroti ańńataro devaputto. Anuttaraṃ sammāsambodhinti arahattańceva sabbańńutańńāṇańca.

8. Saṃyogasuttavaṇṇanā

51. Aṭṭhame saṃyogavisaṃyoganti saṃyogavisaṃyogasādhakaṃ. Dhammapariyāyanti dhammakāraṇaṃ. Ajjhattaṃ itthindriyanti niyakajjhatte itthibhāvaṃ. Itthikuttanti itthikiriyaṃ. Itthākappanti nivāsanapārupanādiitthiākappaṃ. Itthividhanti itthiyā mānavidhaṃ. Itthichandanti itthiyā ajjhāsayacchandaṃ. Itthissaranti itthisaddaṃ. Itthālaṅkāranti itthiyā pasādhanabhaṇḍaṃ. Purisindriyādīsupi eseva nayo. Bahiddhā saṃyoganti purisena saddhiṃ samāgamaṃ. Ativattatīti anabhiratāti evaṃ vuttāya balavavipassanāya ariyamaggaṃ patvā ativattati. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

9. Dānamahapphalasuttavaṇṇanā

52. Navame sāpekhoti sataṇho. Paṭibaddhacittoti vipāke baddhacitto. Sannidhipekhoti nidhānapekho hutvā. Peccāti paralokaṃ gantvā. Taṃ kammaṃ khepetvāti taṃ kammavipākaṃ khepetvā. Iddhinti vipākiddhiṃ. Yasanti parivārasampadaṃ. Ādhipaccanti jeṭṭhabhāvakāraṇaṃ. Āgantā itthattanti itthabhāvaṃ ime pańcakkhandhe puna āgantā, na tatrūpapattiko na uparūpapattiko, heṭṭhāgāmīyeva hotīti attho. Sāhu dānanti dānaṃ nāmetaṃ sādhu bhaddakaṃ sundaraṃ. Tāni mahāyańńānīti tāni sappinavanītadadhimadhuphāṇitādīhi niṭṭhānaṃ gatāni mahādānāni. Cittālaṅkāracittaparikkhāranti samathavipassanācittassa alaṅkārabhūtańceva parivārabhūtańca. Brahmakāyikānaṃ devānaṃ sahabyatanti na sakkā tattha dānena upapajjituṃ. Yasmā pana taṃ samathavipassanācittassa alaṅkārabhūtaṃ, tasmā tena dānālaṅkatena cittena jhānańceva ariyamaggańca nibbattetvā jhānena tattha upapajjati. Anāgāmī hotīti jhānānāgāmī nāma hoti. Anāgantā itthattanti puna itthabhāvaṃ na āgantā, uparūpapattiko vā tatrūpapattiko vā hutvā tattheva parinibbāyati. Iti imesu dānesu paṭhamaṃ taṇhuttariyadānaṃ, dutiyaṃ cittīkāradānaṃ, tatiyaṃ hirottappadānaṃ, catutthaṃ niravasesadānaṃ , pańcamaṃ dakkhiṇeyyadānaṃ, chaṭṭhaṃ somanassupavicāradānaṃ, sattamaṃ alaṅkāraparivāradānaṃ nāmāti.

10. Nandamātāsuttavaṇṇanā

53. Dasamaṃ atthuppattivasena desitaṃ. Satthā kira vutthavasso pavāretvā dve aggasāvake ohāya ‘‘dakkhiṇāgiriṃ cārikaṃ gamissāmī’’ti nikkhami, rājā pasenadi kosalo, anāthapiṇḍiko gahapati, visākhā mahāupāsikā, ańńe ca bahujanā dasabalaṃ nivattetuṃ nāsakkhiṃsu. Anāthapiṇḍiko gahapati ‘‘satthāraṃ nivattetuṃ nāsakkhi’’nti raho cintayamāno nisīdi. Atha naṃ puṇṇā nāma dāsī disvā ‘‘kiṃ nu kho te, sāmi, na pubbe viya indriyāni vippasannānī’’ti pucchi. Āma, puṇṇe, satthā cārikaṃ pakkanto, tamahaṃ nivattetuṃ nāsakkhiṃ. Na kho pana sakkā jānituṃ puna sīghaṃ āgaccheyya vā na vā, tenāhaṃ cintayamāno nisinnoti. Sacāhaṃ dasabalaṃ nivatteyyaṃ, kiṃ me kareyyāsīti? Bhujissaṃ taṃ karissāmīti. Sā gantvā satthāraṃ vanditvā ‘‘nivattatha, bhante’’ti āha. Mama nivattanapaccayā tvaṃ kiṃ karissasīti? Tumhe, bhante, mama parādhīnabhāvaṃ jānātha, ańńaṃ kińci kātuṃ na sakkomi, saraṇesu pana patiṭṭhāya pańca sīlāni rakkhissāmīti. Sādhu sādhu puṇṇeti, satthā dhammagāravena ekapadasmińńeva nivatti. Vuttańhetaṃ – ‘‘dhammagaru, bhikkhave, tathāgato dhammagāravo’’ti (a. ni. 5.99).

Satthā nivattitvā jetavanamahāvihāraṃ pāvisi. Mahājano puṇṇāya sādhukārasahassāni adāsi. Satthā tasmiṃ samāgame dhammaṃ desesi, caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Puṇṇāpi seṭṭhinā anuńńātā bhikkhuniupassayaṃ gantvā pabbaji. Sammāsambuddho sāriputtamoggallāne āmantetvā ‘‘ahaṃ yaṃ disaṃ cārikāya nikkhanto, tattha na gacchāmi. Tumhe tumhākaṃ parisāya saddhiṃ taṃ disaṃ cārikaṃ gacchathā’’ti vatvā uyyojesi. Imissaṃ atthuppattiyaṃ ekaṃ samayaṃ āyasmā sāriputtotiādi vuttaṃ.

Tattha veḷukaṇḍakīti veḷukaṇṭakanagaravāsinī. Tassa kira nagarassa pākāraguttatthāya pākārapariyantena veḷū ropitā, tenassa veḷukaṇṭakanteva nāmaṃ jātaṃ. Pārāyananti nibbānasaṅkhātapāraṃ ayanato pārāyananti laddhavohāraṃ dhammaṃ. Sarena bhāsatīti sattabhūmikassa pāsādassa uparimatale susaṃvihitārakkhaṭṭhāne nisinnā samāpattibalena rattibhāgaṃ vītināmetvā samāpattito vuṭṭhāya ‘‘imaṃ rattāvasesaṃ katarāya ratiyā vītināmessāmī’’ti cintetvā ‘‘dhammaratiyā’’ti katasanniṭṭhānā tīṇi phalāni pattā ariyasāvikā aḍḍhateyyagāthāsataparimāṇaṃ pārāyanasuttaṃ madhurena sarabhańńena bhāsati. Assosi khoti ākāsaṭṭhakavimānāni pariharitvā tassa pāsādassa uparibhāgaṃ gatena maggena naravāhanayānaṃ āruyha gacchamāno assosi. Kathāpariyosānaṃ āgamayamāno aṭṭhāsīti ‘‘kiṃ saddo esa bhaṇe’’ti pucchitvā ‘‘nandamātāya upāsikāya sarabhańńasaddo’’ti vutte otaritvā ‘‘idamavocā’’ti idaṃ desanāpariyosānaṃ olokento avidūraṭṭhāne ākāse aṭṭhāsi.

Sādhu bhagini, sādhu bhaginīti ‘‘suggahitā te bhagini dhammadesanā sukathitā, pāsāṇakacetiye nisīditvā soḷasannaṃ pārāyanikabrāhmaṇānaṃ sammāsambuddhena kathitadivase ca ajja ca na kińci antaraṃ passāmi, majjhe bhinnasuvaṇṇaṃ viya te satthu kathitena saddhiṃ sadisameva kathita’’nti vatvā sādhukāraṃ dadanto evamāha. Ko paneso bhadramukhāti imasmiṃ susaṃvihitārakkhaṭṭhāne evaṃ mahantena saddena ko nāmesa, bhadramukha, laddhamukha, kiṃ nāgo supaṇṇo devo māro brahmāti suvaṇṇapaṭṭavaṇṇaṃ vātapānaṃ vivaritvā vigatasārajjā tīṇi phalāni pattā ariyasāvikā vessavaṇena saddhiṃ kathayamānā evamāha. Ahaṃ te bhagini bhātāti sayaṃ sotāpannattā anāgāmiariyasāvikaṃ jeṭṭhikaṃ mańńamāno ‘‘bhaginī’’ti vatvā puna taṃ paṭhamavaye ṭhitattā attano kaniṭṭhaṃ, attānaṃ pana navutivassasatasahassāyukattā mahallakataraṃ mańńamāno ‘‘bhātā’’ti āha. Sādhu bhadramukhāti, bhadramukha, sādhu sundaraṃ, svāgamanaṃ te āgamanaṃ, āgantuṃ yuttaṭṭhānamevasi āgatoti attho. Idaṃ te hotu ātitheyyanti idameva dhammabhaṇanaṃ tava atithipaṇṇākāro hotu, na hi te ańńaṃ ito uttaritaraṃ dātabbaṃ passāmīti adhippāyo . Evańceva me bhavissati ātitheyyanti evaṃ attano pattidānaṃ yācitvā ‘‘ayaṃ te dhammakathikasakkāro’’ti aḍḍhateḷasāni koṭṭhasatāni rattasālīnaṃ pūretvā ‘‘yāvāyaṃ upāsikā carati, tāva mā khayaṃ gamiṃsū’’ti adhiṭṭhahitvā pakkāmi. Yāva upāsikā aṭṭhāsi, tāva koṭṭhānaṃ heṭṭhimatalaṃ nāma daṭṭhuṃ nāsakkhiṃsu. Tato paṭṭhāya ‘‘nandamātāya koṭṭhāgāraṃ viyā’’ti vohāro udapādi.

Akatapātarāsoti abhuttapātarāso. Puńńanti pubbacetanā ca muńcanacetanā ca. Puńńamahīti aparacetanā. Sukhāya hotūti sukhatthāya hitatthāya hotu. Evaṃ attano dāne vessavaṇassa pattiṃ adāsi.

Pakaraṇeti kāraṇe. Okkassa pasayhāti ākaḍḍhitvā abhibhavitvā. Yakkhayoninti bhummadevatābhāvaṃ. Teneva purimena attabhāvena uddassetīti purimasarīrasadisameva sarīraṃ māpetvā alaṅkatapaṭiyatto sirigabbhasayanatale attānaṃ dasseti. Upāsikā paṭidesitāti upāsikā ahanti evaṃ upāsikābhāvaṃ desesiṃ. Yāvadeti yāvadeva. Sesaṃ sabbattha uttānamevāti.

Mahāyańńavaggo pańcamo.

Paṇṇāsakaṃ niṭṭhitaṃ.

 

 

 

6. Abyākatavaggo

1. Abyākatasuttavaṇṇanā

54. Chaṭṭhavaggassa paṭhame abyākatavatthūsūti ekaṃsādivasena akathitavatthūsu. Tathāgatoti satto. Diṭṭhigatametanti micchādiṭṭhimattakametaṃ, na tāya diṭṭhiyā gahitasatto nāma atthi. Paṭipadanti ariyamaggaṃ. Na chambhatīti diṭṭhivasena na kampati. Sesapadesupi eseva nayo. Taṇhāgatanti diṭṭhitaṇhā. Sańńāgatādīsupi eseva nayo. Diṭṭhisańńā eva hettha sańńāgataṃ, diṭṭhinissitamānoyeva diṭṭhimańńitameva vā mańńitaṃ, diṭṭhipapańcova papańcitaṃ, diṭṭhupādānameva upādānaṃ, diṭṭhiyā virūpaṃ paṭisaraṇabhāvoyeva vippaṭisāro nāmāti veditabbo. Ettha ca diṭṭhiggahaṇena dvāsaṭṭhi diṭṭhiyo, diṭṭhinirodhagāminipaṭipadāgahaṇena sotāpattimaggo gahitoti.

2. Purisagatisuttavaṇṇanā

55. Dutiye purisagatiyoti purisassa ńāṇagatiyo. Anupādāparinibbānanti apaccayanibbānaṃ. No cassāti atīte attabhāvanibbattakaṃ kammaṃ no ce abhavissa. No ca me siyāti etarahi me ayaṃ attabhāvo na siyā. Na bhavissatīti etarahi me anāgatattabhāvanibbattakaṃ kammaṃ na bhavissati. Na ca me bhavissatīti anāgate me attabhāvo na bhavissati. Yadatthi yaṃ bhūtanti yaṃ atthi yaṃ bhūtaṃ paccuppannakkhandhapańcakaṃ. Taṃ pajahāmīti upekkhaṃ paṭilabhatīti taṃ tattha chandarāgappahānena pajahāmīti vipassanupekkhaṃ paṭilabhati. Bhave na rajjatīti atīte khandhapańcake taṇhādiṭṭhīhi na rajjati. Sambhave na rajjatīti anāgatepi tatheva na rajjati. Atthuttaripadaṃ santanti uttari santaṃ nibbānapadaṃ nāma atthi. Sammappańńāya passatīti taṃ sahavipassanāya maggapańńāya sammā passati. Na sabbena sabbanti ekaccānaṃ kilesānaṃ appahīnattā saccapaṭicchādakassa tamassa sabbaso aviddhaṃsitattā na sabbākārena sabbaṃ. Hańńamāneti saṇḍāsena gahetvā muṭṭhikāya koṭṭiyamāne. Antarāparinibbāyīti upapattisamanantarato paṭṭhāya āyuno vemajjhaṃ anatikkamitvā etthantare kilesaparinibbānena parinibbuto hoti. Anupahacca talanti ākāsatalaṃ anupahacca anatikkamitvā , bhūmiṃ appatvā ākāseyeva nibbāyeyyāti imāhi tīhi upamāhi tayo antarāparinibbāyī dassitā.

Upahaccaparinibbāyīti āyuvemajjhaṃ atikkamitvā pacchimakoṭiṃ appatvā parinibbuto hoti. Upahacca talanti jalamānā gantvā ākāsatalaṃ atikkamitvā pathavītalaṃ vā upahanitvā pathaviyaṃ patitamattāva nibbāyeyya. Asaṅkhārena appayogena kilese khepetvā parinibbāyīti asaṅkhāraparinibbāyī. Sasaṅkhārena sappayogena kilese khepetvā parinibbāyīti sasaṅkhāraparinibbāyī. Gacchanti nirārakkhaṃ arańńaṃ. Dāyanti sārakkhaṃ abhayatthāya dinnaṃ arańńaṃ. Sesamettha uttānatthameva. Imasmiṃ sutte ariyapuggalāva kathitāti.

3. Tissabrahmāsuttavaṇṇanā

56. Tatiye bhikkhuniyoti mahāpajāpatiyā parivārā pańcasatā bhikkhuniyo. Vimuttāti pańcahi vimuttīhi vimuttā. Anupādisesāti upādānasesaṃ aṭṭhapetvā pańcahi vimuttīhi anavasesāhipi vimuttā. Saupādisese vā saupādisesoti saupādānasese puggale ‘‘saupādānaseso aya’’nti. Itarasmimpi eseva nayo. Tissoti therassa saddhivihārikabrahmā. Anulomikānīti paṭipattiyā anulomāni vivittāni antimapariyantimāni. Indriyānīti saddhādīni vipassanindriyāni. Samannānayamānoti samannāhāre ṭhapayamāno. Na hi pana teti idaṃ kasmā ārabhi? Sattamassa puggalassa dassanatthaṃ. Sattamo hi saddhānusāripuggalo na dassito. Atha bhagavā balavavipassakavasena taṃ dassento evamāha. Tattha sabbanimittānanti sabbesaṃ niccanimittādīnaṃ. Animittanti balavavipassanāsamādhiṃ.

4. Sīhasenāpatisuttavaṇṇanā

57. Catutthe maccharīti pańcamaccherayutto. Kadariyoti thaddhamacchariyo, paresaṃ diyyamānampi vāreti. Anuppadānaratoti punappunaṃ dānaṃ dadamānova ramati. Anukampantāti ‘‘ko ajja amhehi anuggahetabbo, kassa deyyadhammaṃ vā paṭiggaṇheyyāma, dhammaṃ vā deseyyāmā’’ti evaṃ cittena anukampamānā.

5. Arakkheyyasuttavaṇṇanā

58. Pańcame nimittanti dhammanimittampi puggalanimittampi. Ayańhi attanā desitadhamme ekapadampi durakkhātaṃ aniyyānikaṃ apassanto dhammanimittaṃ na samanupassati, ‘‘durakkhāto tayā dhammo na svākkhāto’’ti uṭṭhahitvā paṭippharantaṃ ekaṃ puggalampi apassanto puggalanimittaṃ na samanupassati nāma. Sesadvayepi eseva nayo. Chaṭṭhasattamāni uttānāneva.

8. Pacalāyamānasuttavaṇṇanā

61. Aṭṭhame pacalāyamānoti taṃ gāmaṃ upanissāya ekasmiṃ vanasaṇḍe samaṇadhammaṃ karonto sattāhaṃ caṅkamanavīriyena nimmathitattā kilantagatto caṅkamanakoṭiyaṃ pacalāyamāno nisinno hoti. Pacalāyasi noti niddāyasi nu. Anumajjitvāti parimajjitvā. Ālokasańńanti middhavinodanaālokasańńaṃ. Divāsańńanti divātisańńaṃ. Yathā divā tathā rattinti yathā divā ālokasańńā adhiṭṭhitā, tathā naṃ rattimpi adhiṭṭhaheyyāsi. Yathā rattiṃ tathā divāti yathā ca te rattiṃ ālokasańńā adhiṭṭhitā, tathā naṃ divāpi adhiṭṭhaheyyāsi. Sappabhāsanti dibbacakkhuńāṇatthāya sahobhāsaṃ. Pacchāpuresańńīti purato ca pacchato ca abhiharaṇasańńāya sańńāvā. Antogatehi indriyehīti bahi avikkhittehi anto anupaviṭṭheheva pańcahi indriyehi. Middhasukhanti niddāsukhaṃ. Ettakena ṭhānena bhagavā therassa middhavinodanakammaṭṭhānaṃ kathesi. Soṇḍanti mānasoṇḍaṃ. Kiccakaraṇīyānīti ettha avassaṃ kattabbāni kiccāni, itarāni karaṇīyāni. Maṅkubhāvoti nittejatā domanassatā. Ettakena ṭhānena satthārā therassa bhikkhācāravattaṃ kathitaṃ.

Idāni bhasse pariyantakāritāya samādapetuṃ tasmātihātiādimāha. Tattha viggāhikakathanti ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsī’’tiādinayappavattā viggāhikakathā. Nāhaṃ moggallānātiādi pāpamittasaṃsaggavivajjanatthaṃ vuttaṃ. Kittāvatā nu khoti kittakena nu kho. Taṇhāsaṅkhayavimutto hotīti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ katvā vimuttacittatāya taṇhāsaṅkhayavimutto nāma saṃkhittena kittāvatā hoti. Yāya paṭipattiyā taṇhāsaṅkhayavimutto hoti, tameva khīṇāsavassa bhikkhuno pubbabhāgapaṭipadaṃ saṃkhittena desethāti pucchati. Accantaniṭṭhoti khayavayasaṅkhātaṃ antaṃ atītāti accantā, accantā niṭṭhā assāti accantaniṭṭho, ekantaniṭṭho satataniṭṭhoti attho. Accantayogakkhemīti accantaṃ yogakkhemī, niccayogakkhemīti attho. Accantabrahmacārīti accantaṃ brahmacārī, niccabrahmacārīti attho. Accantaṃ pariyosānamassāti purimanayeneva accantapariyosāno. Seṭṭho devamanussānanti devānańca manussānańca seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, saṅkhepeneva tassa paṭipattiṃ kathethāti yācati.

Sabbe dhammā nālaṃ abhinivesāyāti ettha sabbe dhammā nāma pańcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, te sabbepi taṇhādiṭṭhivasena abhinivesāya nālaṃ na pariyattā na samattā na yuttā. Kasmā? Gahitākārena atiṭṭhanato. Te hi niccā sukhā attāti gahitāpi aniccā dukkhā anattāva sampajjanti. Tasmā nālaṃ abhinivesāya. Abhijānātīti aniccaṃ dukkhaṃ anattāti ńātaparińńāya abhijānāti. Parijānātīti tatheva tīraṇaparińńāya parijānāti. Yaṃkińci vedananti antamaso pańcavińńāṇasampayuttaṃ yaṃkińci appamattakampi vedanaṃ anubhavati. Iminā bhagavā therassa vedanāvasena ca vinivaṭṭetvā arūpapariggahaṃ dassesi.

Aniccānupassīti aniccato anupassanto. Virāgānupassīti ettha dve virāgā khayavirāgo ca accantavirāgo ca. Tattha saṅkhārānaṃ khayaṃ khayato passanā vipassanāpi, accantavirāgaṃ nibbānaṃ virāgato dassanamaggańāṇampi virāgānupassanā. Tadubhayasamaṅgipuggalo virāgānupassī nāma. Taṃ sandhāya vuttaṃ – ‘‘virāgānupassī’’ti, virāgato anupassantoti attho. Nirodhānupassimhipi eseva nayo. Nirodhopi hi khayanirodho accantanirodhoti duvidhoyeva. Paṭinissaggānupassīti ettha paṭinissaggo vuccati vossaggo. So ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti. Tattha pariccāgavossaggoti vipassanā. Sā hi tadaṅgavasena kilese ca khandhe ca vossajati. Pakkhandanavossaggoti maggo. So hi nibbānaṃ ārammaṇato pakkhandati. Dvīhipi vā kāraṇehi so vossaggoyeva, samucchedavasena khandhānaṃ kilesānańca vossajanato nibbāne ca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo. Nirodhāya nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayampetaṃ magge sameti. Tadubhayasamaṅgī puggalo imāya paṭinissaggānupassanāya samannāgatattā paṭinissaggānupassī nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Na kińci loke upādiyatīti kińci ekampi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti aggaṇhanto taṇhāparitassanāya na paritassati. Paccattaṃyeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātītiādinā panassa paccavekkhaṇā dassitā. Iti bhagavā saṃkhittena khīṇāsavassa pubbabhāgappaṭipadaṃ pucchito saṃkhitteneva kathesi. Idaṃ pana suttaṃ therassa ovādopi ahosi vipassanāpi. So imasmiṃyeva sutte vipassanaṃ vaḍḍhetvā arahattaṃ pattoti.

9. Mettasuttavaṇṇanā

62. Navame mā, bhikkhave, puńńānaṃ bhāyitthāti puńńāni karontā tesaṃ mā bhāyittha. Mettacittaṃ bhāvesinti tikacatukkajjhānikāya mettāya sampayuttaṃ paṇītaṃ katvā cittaṃ bhāvesinti dasseti. Saṃvaṭṭamāne sudāhanti saṃvaṭṭamāne sudaṃ ahaṃ. Saṃvaṭṭamāneti jhāyamāne vipajjamāne. Dhammikoti dasakusaladhammasamannāgato. Dhammarājāti tasseva vevacanaṃ. Dhammena vā laddharajjattā dhammarājā. Cāturantoti puratthimasamuddādīnaṃ catunnaṃ samuddānaṃ vasena cāturantāya pathaviyā issaro. Vijitāvīti vijitasaṅgāmo. Janapado tasmiṃ thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Parosahassanti atirekasahassaṃ. Sūrāti abhīruno. Vīraṅgarūpāti vīrānaṃ aṅgaṃ vīraṅgaṃ, vīriyassetaṃ nāmaṃ. Vīraṅgarūpametesanti vīraṅgarūpā. Vīriyajātikā vīriyasabhāvā vīriyamayā viya akilāsuno divasampi yujjhantā na kilamantīti vuttaṃ hoti. Sāgarapariyantanti cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyantaṃ. Adaṇḍenāti dhanadaṇḍenapi chejjabhejjānusāsanena satthadaṇḍenapi vināyeva. Asatthenāti ekatodhārādinā paraviheṭhanasatthenapi vināyeva. Dhammena abhivijiyāti ehi kho, mahārājāti evaṃ paṭirājūhi sampaṭicchitāgamano ‘‘pāṇo na hantabbo’’tiādinā dhammeneva vuttappakāraṃ pathaviṃ abhivijinitvā.

Sukhesinoti sukhapariyesake satte āmanteti. Suńńabrahmūpagoti suńńabrahmavimānūpago. Pathaviṃ imanti imaṃ sāgarapariyantaṃ mahāpathaviṃ. Asāhasenāti na sāhasikakammena. Samena manusāsitanti samena kammena anusāsiṃ. Tehi etaṃ sudesitanti tehi saṅgāhakehi mahākāruṇikehi buddhehi etaṃ ettakaṃ ṭhānaṃ sudesitaṃ sukathitaṃ. Pathabyoti puthavisāmiko.

10. Bhariyāsuttavaṇṇanā

63. Dasame kevaṭṭā mańńe macchavilopeti kevaṭṭānaṃ macchapacchiṃ otāretvā ṭhitaṭṭhāne jāle vā udakato ukkhittamatte macchaggāhakānaṃ mahāsaddo hoti, taṃ sandhāyetaṃ vuttaṃ. Sujātāti visākhāya kaniṭṭhā. Sā neva sassuṃ ādiyatīti sassuyā kattabbavattaṃ nāma atthi, taṃ na karoti, sassūtipi naṃ na gaṇeti. Na sasuraṃ ādiyatīti vacanaṃ na gaṇhāti. Evaṃ anādaratāyapi aggahaṇenapi na ādiyati nāma. Sesesupi eseva nayo. Evaṃ anāthapiṇḍiko suṇisāya ācāraṃ gahetvā satthu purato nisīdi. Sāpi sujātā ‘‘kiṃ nu kho ayaṃ seṭṭhi dasabalassa santike mayhaṃ guṇaṃ kathessati udāhu aguṇa’’nti gantvā avidūre saddaṃ suṇantī aṭṭhāsi. Atha naṃ satthā ehi sujāteti āmantesi.

Ahitānukampinīti na hitānukampinī. Ańńesūti parapurisesu. Atimańńateti omānāti mānavasena atimańńati. Dhanena kītassāti dhanena kītā assa. Vadhāya ussukā vadhituṃ ussukkamāpannā. Yaṃ itthiyā vindati sāmiko dhananti itthiyā sāmiko yaṃ dhanaṃ labhati. Appampi tassa apahātumicchatīti thokatopi assa harituṃ icchati, uddhane āropitaukkhaliyaṃ pakkhipitabbataṇḍulatopi thokaṃ haritumeva vāyamati. Alasāti nisinnaṭṭhāne nisinnāva ṭhitaṭṭhāne ṭhitāva hoti. Pharusāti kharā. Duruttavādinīti dubbhāsitabhāsinī, kakkhaḷaṃ vāḷakathameva katheti. Uṭṭhāyakānaṃ abhibhuyya vattatīti ettha uṭṭhāyakānanti bahuvacanavasena viriyuṭṭhānasampanno sāmiko vutto, tassa taṃ uṭṭhānasampattiṃ abhibhavitvā heṭṭhā katvā vattati. Pamodatīti āmoditapamoditā hoti . Koleyyakāti kulasampannā. Patibbatāti patidevatā. Vadhadaṇḍatajjitāti daṇḍakaṃ gahetvā vadhena tajjitā, ‘‘ghātessāmi na’’nti vuttā. Dāsīsamanti sāmikassa vattapūrikā dāsīti maṃ bhagavā dhāretūti vatvā saraṇesu patiṭṭhāsi.

11. Kodhanasuttavaṇṇanā

64. Ekādasame sapattakantāti sapattānaṃ verīnaṃ kantā piyā tehi icchitapatthitā. Sapattakaraṇāti sapattānaṃ verīnaṃ atthakaraṇā. Kodhaparetoti kodhānugato. Pacuratthatāyāti bahuatthatāya bahuhitatāya. Anatthampīti avuddhimpi. Attho me gahitoti vuḍḍhi me gahitā.

Atho atthaṃ gahetvānāti atho vuddhiṃ gahetvā. Anatthaṃ adhipajjatīti anattho me gahitoti sallakkheti. Vadhaṃ katvānāti pāṇātipātakammaṃ katvā. Kodhasammadasammattoti kodhamadena matto, ādinnagahitaparāmaṭṭhoti attho. Āyasakyanti ayasabhāvaṃ, ayaso niyaso hotīti attho. Antarato jātanti abbhantare uppannaṃ. Atthaṃ na jānātīti vuddhiatthaṃ na jānāti. Dhammaṃ na passatīti samathavipassanādhammaṃ na passati. Andhatamanti andhabhāvakaraṃ tamaṃ bahalatamaṃ. Sahateti abhibhavati.

Dummaṅkuyanti dummaṅkubhāvaṃ nittejataṃ dubbaṇṇamukhataṃ. Yato patāyatīti yadā nibbattati. Na vāco hoti gāravoti vacanassapi garubhāvo na hoti. Na dīpaṃ hoti kińcananti kāci patiṭṭhā nāma na hoti. Tapanīyānīti tāpajanakāni. Dhammehīti samathavipassanādhammehi. Ārakāti dūre. Brāhmaṇanti khīṇāsavabrāhmaṇaṃ. Yāya mātu bhatoti yāya mātarā bhato posito. Pāṇadadiṃ santinti jīvitadāyikaṃ samānaṃ. Hanti kuddho puthuttānanti kuddho puggalo puthu nānākāraṇehi attānaṃ hanti. Nānārūpesu mucchitoti nānārammaṇesu adhimucchito hutvā. Rajjuyā bajjha mīyantīti rajjuyā bandhitvā maranti. Pabbatāmapi kandareti pabbatakandarepi patitvā maranti.

Bhūnahaccānīti hatavuddhīni. Itāyanti iti ayaṃ. Taṃ damena samucchindeti taṃ kodhaṃ damena chindeyya. Katarena damenāti? Pańńāvīriyena diṭṭhiyāti vipassanāpańńāya ceva vipassanāsampayuttena kāyikacetasikavīriyena ca maggasammādiṭṭhiyā ca. Tatheva dhamme sikkhethāti yathā akusalaṃ samucchindeyya, samathavipassanādhammepi tatheva sikkheyya. Mā no dummaṅkuyaṃ ahūti mā amhākaṃ dummaṅkubhāvo ahosīti imamatthaṃ patthayamānā. Anāyāsāti anupāyāsā. Anussukāti katthaci ussukkaṃ anāpannā. Sesaṃ sabbattha uttānamevāti.

Abyākatavaggo chaṭṭho.

 

 

 

7. Mahāvaggo

1. Hiriottappasuttavaṇṇanā

65. Sattamassa paṭhame hatūpanisoti hataupaniso chinnapaccayo. Yathābhūtańāṇadassananti taruṇavipassanā. Nibbidāvirāgoti balavavipassanā ceva maggo ca. Vimuttińāṇadassananti arahattavimutti ca paccavekkhaṇā ca.

2. Sattasūriyasuttavaṇṇanā

66. Dutiye yasmā ayaṃ sattasūriyadesanā tejosaṃvaṭṭadassanavasena pavattā, tasmā tayo saṃvaṭṭā, tisso saṃvaṭṭasīmā, tīṇi saṃvaṭṭamūlānī, tīṇi kolāhalānīti ayaṃ tāva āditova imassa suttassa purecārikakathā veditabbā. Sā visuddhimagge (visuddhi. 2.403) pubbenivāsānussatiniddese vitthāritāva. Etadavocāti aniccakammaṭṭhānikānaṃ pańcannaṃ bhikkhusatānaṃ ajjhāsayena upādinnakānaṃ anupādinnakānaṃ saṅkhārānaṃ vipattidassanatthaṃ etaṃ ‘‘aniccā, bhikkhave, saṅkhārā’’tiādisattasūriyopamasuttantaṃ avoca. Tattha aniccāti hutvā abhāvaṭṭhena aniccā. Saṅkhārāti upādinnakaanupādinnakā saṅkhāradhammā. Addhuvāti evaṃ aciraṭṭhena na dhuvā. Anassāsikāti asassatabhāvena assāsarahitā. Alamevāti yuttameva.

Ajjhogāḷhoti udake anupaviṭṭho. Accuggatoti udakapiṭṭhito uggato. Devo na vassatīti paṭhamaṃ tāva upakappanamegho nāma koṭisatasahassacakkavāḷe ekamegho hutvā vassati, tadā nikkhantabījaṃ na puna gehaṃ pavisati. Tato paṭṭhāya dhamakaraṇe niruddhaṃ viya udakaṃ hoti, puna ekabindumpi devo na vassatīti upamānadhammakathāva pamāṇaṃ. Vinassante pana loke paṭhamaṃ avīcito paṭṭhāya tuccho hoti, tato uṭṭhahitvā sattā manussaloke ca tiracchānesu ca nibbattanti. Tiracchānesu nibbattāpi puttabhātikesu mettaṃ paṭilabhitvā kālakatā devamanussesu nibbattanti. Devatā ākāsena carantiyo ārocenti – ‘‘na idaṃ ṭhānaṃ sassataṃ na nibaddhaṃ, mettaṃ bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ bhāvethā’’ti. Te mettādayo bhāvetvā tato cutā brahmaloke nibbattanti.

Bījagāmāti ettha bījagāmo nāma pańca bījajātāni. Bhūtagāmo nāma yaṃkińci nikkhantamūlapaṇṇaṃ haritakaṃ. Osadhitiṇavanappatayoti ettha osadhīti osadharukkhā. Tiṇāti bahisārā tālanāḷikerādayo. Vanappatayoti vanajeṭṭhakarukkhā. Kunnadiyoti ṭhapetvā pańca mahānadiyo avasesā ninnagā. Kusobbhāti ṭhapetvā satta mahāsare avasesā rahadādayo. Dutiyo sūriyotiādīsu dutiyasūriyakāle eko udeti, eko atthaṅgameti. Tatiyakāle eko udeti, eko atthaṅgameti, eko majjhe hoti. Catutthakāle catukulike gāme cattāro piṇḍacārikā dvārapaṭipāṭiyā ṭhitā viya honti. Pańcamādikālepi eseva nayo. Palujjantīti chijjitvā chijjitvā patanti. Neva chārikā pańńāyati na masīti cakkavāḷamahāpathavī sinerupabbatarājā himavā cakkavāḷapabbato cha kāmasaggā paṭhamajjhānikabrahmalokāti ettake ṭhāne daḍḍhe accharāya gahetabbamattāpi chārikā vā aṅgāro vā na pańńāyati. Ko mantā ko saddhātāti ko tassa saddhāpanatthāya samattho, ko vā tassa saddhātā. Ańńatra diṭṭhapadehīti diṭṭhapade sotāpanne ariyasāvake ṭhapetvā ko ańńo saddahissatīti attho.

Vītarāgoti vikkhambhanavasena vītarāgo. Sāsanaṃ ājāniṃsūti anusiṭṭhiṃ jāniṃsu, brahmalokasahabyatāya maggaṃ paṭipajjiṃsu. Samasamagatiyoti dutiyattabhāve sabbākārena samagatiko ekagatiko. Uttari mettaṃ bhāveyyanti paṭhamajjhānato uttari yāva tikacatukkajjhānā paṇītaṃ katvā mettaṃ bhāveyyaṃ. Cakkhumāti pańcahi cakkhūhi cakkhumā. Parinibbutoti bodhipallaṅkeyeva kilesaparinibbānena parinibbuto. Evaṃ aniccalakkhaṇaṃ dīpetvā satthari desanaṃ vinivaṭṭente pańcasatāpi te aniccakammaṭṭhānikā bhikkhū desanānusārena ńāṇaṃ pesetvā nisinnāsanesuyeva arahattaṃ pāpuṇiṃsūti.

3. Nagaropamasuttavaṇṇanā

67. Tatiye yatoti yadā. Paccantimanti raṭṭhapariyante raṭṭhāvasāne niviṭṭhaṃ. Majjhimadesanagarassa pana rakkhākiccaṃ natthi, tena taṃ na gahitaṃ. Nagaraparikkhārehi suparikkhatanti nagarālaṅkārehi alaṅkataṃ. Akaraṇīyanti akattabbaṃ ajiniyaṃ. Gambhīranemāti gambhīraāvāṭā. Sunikhātāti suṭṭhu sannisīdāpitā. Taṃ panetaṃ esikāthambhaṃ iṭṭhakāhi vā karonti silāhi vā khadirādīhi vā sārarukkhehi. Taṃ nagaraguttatthāya karontā bahinagare karonti, alaṅkāratthāya karontā antonagare. Taṃ iṭṭhakāmayaṃ karontā mahantaṃ āvāṭaṃ katvā cayaṃ cinitvā upari aṭṭhaṃsaṃ katvā sudhāya limpanti. Yadā hatthinā dantehi abhihato na calati, tadā sulitto nāma hoti. Silāthambhādayopi aṭṭhaṃsā eva honti. Te sace aṭṭha ratanā honti, caturatanamattaṃ āvāṭe pavisati, caturatanamattaṃ upari hoti. Soḷasaratanavīsatiratanesupi eseva nayo. Sabbesańhi upaḍḍhaṃ heṭṭhā hoti, upaḍḍhaṃ upari. Te gomuttavaṅkā honti, tena tesaṃ antare padaramayaṃ katvā kammaṃ kātuṃ sakkā hoti, te pana katacittakammā paggahitaddhajāva honti.

Parikhāti parikkhipitvā ṭhitamātikā. Anupariyāyapathoti anto pākārassa pākārena saddhiṃ gato mahāpatho, yattha ṭhitā bahipākāre ṭhitehi saddhiṃ yujjhanti. Salākanti saratomarādinissaggiyāvudhaṃ. Jevanikanti ekatodhārādisesāvudhaṃ.

Hatthārohāti sabbepi hatthiācariyahatthivejjahatthibandhādayo. Assārohāti sabbepi assācariyaassavejjaassabandhādayo. Rathikāti sabbepi rathācariyarathayodharatharakkhādayo. Dhanuggahāti issāsā. Celakāti ye yuddhe jayaddhajaṃ gahetvā purato gacchanti. Calakāti ‘‘idha rańńo ṭhānaṃ hotu, idha asukamahāmattassā’’ti evaṃ senābyūhakārakā. Piṇḍadāyikāti sāhasikamahāyodhā. Te kira parasenaṃ pavisitvā piṇḍapiṇḍamiva chetvā chetvā dayanti, uppatitvā niggacchantīti attho. Ye vā saṅgāmamajjhe yodhānaṃ bhattapānīyaṃ gahetvā pavisanti, tesampetaṃ nāmaṃ. Uggā rājaputtāti uggatuggatā saṅgāmāvacarā rājaputtā. Pakkhandinoti ye ‘‘kassa sīsaṃ vā āvudhaṃ vā āharāmā’’ti vatvā ‘‘asukassā’’ti vuttā saṅgāmaṃ pakkhanditvā tadeva āharanti, ime pakkhandantīti pakkhandino. Mahānāgā viya mahānāgā, hatthiādīsupi abhimukhaṃ āgacchantesu anivattiyayodhānaṃ etaṃ adhivacanaṃ. Sūrāti ekasūrā, ye sajālikāpi savammikāpi samuddaṃ tarituṃ sakkonti. Cammayodhinoti ye cammakańcukaṃ vā pavisitvā saraparittāṇacammaṃ vā gahetvā yujjhanti. Dāsakaputtāti balavasinehā gharadāsayodhā . Dovārikoti dvārapālako. Vāsanalepanasampannoti vāsanena sabbavivarapaṭicchādanena sudhālepena sampanno. Bahi vā khāṇupākārasaṅkhātena vāsanena ghanamaṭṭhena ca sudhālepena sampanno puṇṇaghaṭapantiṃ dassetvā katacittakammapaggahitaddhajo. Tiṇakaṭṭhodakanti hatthiassādīnaṃ ghāsatthāya gehānańca chādanatthāya āharitvā bahūsu ṭhānesu ṭhapitatiṇańca, gehakaraṇapacanādīnaṃ atthāya āharitvā ṭhapitakaṭṭhańca, yantehi pavesetvā pokkharaṇīsu ṭhapitaudakańca. Sannicitaṃ hotīti paṭikacceva anekesu ṭhānesu suṭṭhu nicitaṃ hoti. Abbhantarānaṃ ratiyāti antonagaravāsīnaṃ ratiatthāya. Aparitassāyāti tāsaṃ anāpajjanatthāya. Sāliyavakanti nānappakārā sāliyo ceva yavā ca. Tilamuggamāsāparaṇṇanti tilamuggamāsā ca sesāparaṇṇańca.

Idāni yasmā tathāgatassa nagare kammaṃ nāma natthi , nagarasadisaṃ pana ariyasāvakaṃ, nagaraparikkhārasadise ca satta dhamme, catuāhārasadisāni ca cattāri jhānāni dassetvā ekādasasu ṭhānesu arahattaṃ pakkhipitvā desanaṃ vinivaṭṭessāmīti ayaṃ upamā ābhatā. Tasmā taṃ desanaṃ pakāsetuṃ idaṃ evameva khotiādi āraddhaṃ. Tattha saddhammehīti sudhammehi. Saddhoti okappanasaddhāya ceva paccakkhasaddhāya ca samannāgato. Tattha dānasīlādīnaṃ phalaṃ saddahitvā dānādipuńńakaraṇe saddhā okappanasaddhā nāma. Maggena āgatasaddhā paccakkhasaddhā nāma. Pasādasaddhātipi esā eva. Tassā lakkhaṇādīhi vibhāgo veditabbo.

‘‘Sampakkhandanalakkhaṇā ca, mahārāja, saddhā sampasādanalakkhaṇā cā’’ti (mi. pa. 2.1.10) hi vacanato idaṃ saddhāya lakkhaṇaṃ nāma. ‘‘Tīhi, bhikkhave, ṭhānehi saddho pasanno veditabbo. Katamehi tīhi? Sīlavantānaṃ dassanakāmo hotī’’tiādinā (a. ni. 3.42) nayena vuttaṃ pana saddhāya nimittaṃ nāma. ‘‘Ko cāhāro saddhāya, saddhammassavanantissa vacanīya’’nti (a. ni. 10.61) ayaṃ panassā āhāro nāma. ‘‘Saddhāpabbajitassa, bhikkhave, bhikkhuno ayaṃ anudhammo hoti, yaṃ rūpe nibbidābahulo viharissatī’’ti ayamassa anudhammo nāma. ‘‘Saddhā bandhati pātheyyaṃ, sirī bhogānamāsayo’’ (saṃ. ni. 1.79). ‘‘Saddhā dutiyā purisassa hoti’’ (saṃ. ni. 1.36). ‘‘Saddhāya tarati oghaṃ’’ (saṃ. ni. 1.246). ‘‘Saddhā bījaṃ tapo vuṭṭhi’’ (su. ni. 77; saṃ. ni. 1.197). ‘‘Saddhāhattho mahānāgo. Upekhāsetadantavā’’tiādīsu pana suttesu etissā baddhabhattapuṭādisarikkhatāya anekasarasatā bhagavatā pakāsitā. Imasmiṃ pana nagaropamasuttante esā acalasuppatiṭṭhitatāya esikāthambhasadisā katvā dassitā.

Saddhesikoti saddhaṃ esikāthambhaṃ katvā ariyasāvako akusalaṃ pajahatīti iminā nayena sabbapadesu yojanā kātabbā. Apicettha hirottappehi tīsu dvāresu saṃvaro sampajjati, so catupārisuddhisīlaṃ hoti . Iti imasmiṃ sutte ekādasasu ṭhānesu arahattaṃ pakkhipitvā desanāya kūṭaṃ gahitanti veditabbaṃ.

4. Dhammańńūsuttavaṇṇanā

68. Catutthe kālaṃ jānātīti yuttappattakālaṃ jānāti. Ayaṃ kālo uddesassāti ayaṃ buddhavacanaṃ uggaṇhanakālo. Paripucchāyāti atthānatthaṃ kāraṇākāraṇaṃ paripucchāya. Yogassāti yoge kammaṃ pakkhipanassa. Paṭisallānassāti nilīyanassa ekībhāvassa. Dhammānudhammappaṭipannoti navannaṃ lokuttaradhammānaṃ anurūpadhammaṃ pubbabhāgapaṭipadaṃ paṭipanno. Evaṃ kho, bhikkhave, bhikkhu puggalaparoparańńū hotīti evaṃ bhikkhu puggalānaṃ paroparaṃ tikkhamudubhāvaṃ jānanasamattho nāma hoti.

5. Pāricchattakasuttavaṇṇanā

69. Pańcame pannapalāsoti patitapalāso. Jālakajātoti sańjātapattapupphajālo. Tassa hi pattajālańca pupphajālańca saheva nikkhamati. Khārakajātoti pāṭiyekkaṃ sańjātena suvibhattena pattajālakena ca pupphajālakena ca samannāgato. Kuṭumalakajātoti sańjātamakuḷo. Korakajātoti avikasitehi mahākucchīhi sambhinnamukhehi pupphehi samannāgato. Sabbapāliphulloti sabbākārena supupphito. Dibbe cattāro māseti dibbena āyunā cattāro māse. Manussagaṇanāya pana tāni dvādasa vassasahassāni honti. Paricārentīti ito cito ca indriyāni cārenti, kīḷanti ramantīti attho.

Ābhāya phuṭaṃ hotīti tattakaṃ ṭhānaṃ obhāsena phuṭaṃ hoti. Tesańhi pupphānaṃ bālasūriyassa viya ābhā hoti, pattāni paṇṇacchattappamāṇāni, anto mahātumbamattā reṇu hoti. Pupphite pana pāricchattake ārohanakiccaṃ vā aṅkusakaṃ gahetvā namanakiccaṃ vā pupphāharaṇatthaṃ caṅgoṭakakiccaṃ vā natthi, kantanakavāto uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammaṃ devasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto pattakaṇṇikakesarāni rańjento santharati. Majjhaṭṭhāne dhammāsanaṃ hoti yojanappamāṇo ratanapallaṅko upari tiyojanena setacchattena dhāriyamānena, tadanantaraṃ sakkassa devarańńo āsanaṃ atthariyati, tato tettiṃsāya devaputtānaṃ, tato ańńesaṃ mahesakkhānaṃ devānaṃ, ańńataradevatānaṃ pupphakaṇṇikāva āsanaṃ hoti. Devā devasabhaṃ pavisitvā nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā uparikaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhārasaparikammasajjitaṃ viya suvaṇṇacuṇṇapińjaraṃ viya karoti. Ekacce devā ekekaṃ pupphaṃ gahetvā ańńamańńaṃ paharantāpi kīḷantiyeva. Paharaṇakālepi mahātumbappamāṇā reṇu nikkhamitvā sarīraṃ pabhāsampannehi gandhacuṇṇehi sańjatamanosilārāgaṃ viya karoti. Evaṃ sā kīḷā catūhi māsehi pariyosānaṃ gacchati. Ayamānubhāvoti ayaṃ anupharituṃ ānubhāvo.

Idāni yasmā na satthā pāricchattakena atthiko, tena pana saddhiṃ upametvā satta ariyasāvake dassetukāmo, tasmā te dassetuṃ evameva khotiādimāha. Tattha pabbajjāya cetetīti pabbajissāmīti cinteti. Devānaṃvāti devānaṃ viya. Yāva brahmalokā saddo abbhuggacchatīti pathavitalato yāva brahmalokā sādhukārasaddena sabbaṃ ekasaddameva hoti. Ayamānubhāvoti ayaṃ khīṇāsavassa bhikkhuno anupharaṇānubhāvo. Imasmiṃ sutte catupārisuddhisīlaṃ pabbajjānissitaṃ hoti, kasiṇaparikammaṃ paṭhamajjhānasannissitaṃ, vipassanāya saddhiṃ tayo maggā tīṇi ca phalāni arahattamaggasannissitāni honti. Desanāya heṭṭhato vā uparito vā ubhayato vā paricchedo hoti, idha pana ubhayato paricchedo. Tenetaṃ vuttaṃ. Saṅkhepato panettha vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

6. Sakkaccasuttavaṇṇanā

70. Chaṭṭhe parisuddhā ca bhavissantīti bhiyyosomattāya parisuddhā bhavissanti nimmalā. Sakammāragatoti ettha sa-kāro nipātamattaṃ, kammāragato kammāruddhanagatoti attho.

7. Bhāvanāsuttavaṇṇanā

71. Sattame ananuyuttassāti na yuttappayuttassa hutvā viharato. Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍānīti imā kaṇhapakkhasukkapakkhavasena dve upamā vuttā. Tāsu kaṇhapakkhūpamā atthassa asādhikā, itarā sādhikāti sukkapakkhūpamāya eva attho veditabbo. Seyyathāti opammatthe nipāto. Apīti sambhāvanatthe. Ubhayenāpi seyyathāpi nāma, bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vāti ettha pana kińcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya panetaṃ vuttaṃ. Evańhi loke siliṭṭhaṃ vacanaṃ hoti. Tānassūti tāni assu, bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānīti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni, usmīkatānīti vuttaṃ hoti. Sammāparibhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho.

Kińcāpi tassā kukkuṭiyāti tassā kukkuṭiyā imaṃ tividhakiriyākaraṇena appamādaṃ katvā kińcāpi na evaṃ icchā uppajjeyya. Atha kho bhabbāva teti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na pūtīni honti. Yopi nesaṃ allasineho, so pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakańca kharaṃ hoti, sayampi pariṇāmaṃ gacchati. Kapālassa tanuttā bahiddhā āloko anto pańńāyati, tasmā ‘‘ciraṃ vata mayaṃ saṃkuṭitahatthapādā sambādhe sayimha, ayańca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī’’ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva. Nikkhamantā ca gāmakkhettaṃ upasobhayamānā vicaranti.

Evamevakhoti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsandetvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu adhisayanāditividhakiriyākaraṇaṃ viya hi imassa bhikkhuno bhāvanaṃ anuyuttakālo , kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bhāvanaṃ anuyuttassa bhikkhuno tividhānupassanāsampādanena vipassanāńāṇassa aparihāni. Tassā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ, aṇḍakapālānaṃ tanubhāvo viya bhikkhuno avijjaṇḍakosassa tanubhāvo, kukkuṭapotakānaṃ nakhatuṇḍakānaṃ thaddhabhāvo viya bhikkhuno vipassanāńāṇassa tikkhakharavippasannasūrabhāvo, kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāńāṇassa pariṇāmakālo vaḍḍhikālo gabbhaggahaṇakālo, kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya tassa bhikkhuno vipassanāńāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhińńāpakkhe papphoṭetvā sotthinā arahattappattakālo veditabbo.

Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ńatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ńāṇaparipākaṃ ńatvā satthāpi –

‘‘Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;

Santimaggameva brūhaya, nibbānaṃ sugatena desita’’nti. (dha. pa. 285) –

Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati. So gāthāpariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.

Phalagaṇḍassāti vaḍḍhakissa. So hi olambakasaṅkhātaṃ phalaṃ cāretvā dārūnaṃ gaṇḍaṃ haratīti phalagaṇḍoti vuccati. Vāsijaṭeti vāsidaṇḍakassa gahaṇaṭṭhāne. Ettakaṃ me ajja āsavānaṃ khīṇanti pabbajitassa hi pabbajjāsaṅkhepena uddesena paripucchāya yonisomanasikārena vattapaṭipattiyā ca niccakālaṃ āsavā khīyanti. Evaṃ khīyamānānaṃ pana nesaṃ ‘‘ettakaṃ ajja khīṇaṃ ettakaṃ hiyyo’’ti evamassa ńāṇaṃ na hotīti attho. Imāya upamāya vipassanānisaṃso dīpito.

Hemantikenāti hemantasamayena. Paṭippassambhantīti thirabhāvena parihāyanti. Evameva khoti ettha mahāsamuddo viya sāsanaṃ daṭṭhabbaṃ, nāvā viya yogāvacaro, nāvāya mahāsamudde pariyāyanaṃ viya imassa bhikkhuno ūnapańcavassakāle ācariyupajjhāyānaṃ santike vicaraṇaṃ, nāvāya mahāsamuddaudakena khajjamānānaṃ bandhanānaṃ tanubhāvo viya bhikkhuno pabbajjāsaṅkhepena uddesaparipucchādīhiyeva saṃyojanānaṃ tanubhāvo, nāvāya thale ukkhittakālo viya bhikkhuno nissayamuttakassa kammaṭṭhānaṃ gahetvā arańńe vasanakālo, divā vātātapena saṃsussanaṃ viya vipassanāńāṇena taṇhāsinehassa saṃsussanaṃ, rattiṃ himodakena temanaṃ viya kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapehi ceva himodakena ca parisukkhaparitintānaṃ bandhanānaṃ dubbalabhāvo viya vipassanāńāṇapītipāmojjehi saṃyojanānaṃ bhiyyosomattāya dubbalabhāvo, pāvussakamegho viya arahattamaggańāṇaṃ, meghavuṭṭhiudakena nāvāya antopūtibhāvo viya āraddhavipassakassa rūpasattakādivasena vipassanaṃ vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne ekadivasaṃ utusappāyādīni laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo. Pūtibandhanāya nāvāya kińci kālaṃ ṭhānaṃ viya khīṇasaṃyojanassa arahato mahājanaṃ anuggaṇhantassa yāvatāyukaṃ ṭhānaṃ, pūtibandhanāya nāvāya anupubbena bhijjitvā apaṇṇattikabhāvūpagamo viya khīṇāsavassa upādinnakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagamoti imāya upamāya saṃyojanānaṃ dubbalatā dīpitā.

8. Aggikkhandhopamasuttavaṇṇanā

72. Aṭṭhamaṃ atthuppattiyaṃ kathitaṃ. Atthuppatti panassa heṭṭhā cūḷaccharāsaṅghātasuttavaṇṇanāya (a. ni. aṭṭha. 1.1.51 ādayo) vitthāritā eva. Passatha noti passatha nu. Āliṅgitvāti upagūhitvā. Upanisīdeyyāti samīpe nissāya nisīdeyya. Upanipajjeyyāti upagantvā nipajjeyya. Ārocayāmīti ācikkhāmi. Paṭivedayāmīti paṭivedetvā jānāpetvā kathemi. Vālarajjuyāti assavālagovālehi vaṭṭitarajjuyā. Paccorasminti uramajjhe. Pheṇuddehakanti pheṇaṃ uddehitvā, ussādetvāti attho. Attatthanti attano diṭṭhadhammikasamparāyikalokiyalokuttaraṃ atthaṃ. Paratthobhayatthesupi eseva nayo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ cūḷaccharāsaṅghātasuttassa (a. ni. 1.51 ādayo) atthuppattiyaṃ kathitameva. Idańca pana suttaṃ kathetvā satthā cūḷaccharāsaṅghātasuttaṃ kathesi. Navamaṃ uttānatthameva.

10. Arakasuttavaṇṇanā

74. Dasame parittanti appaṃ thokaṃ. Tańhi sarasaparittatāyapi khaṇaparittatāyapi ṭhitiparittatāyapi parittameva. Lahuṃ uppajjitvā nirujjhanato lahukaṃ. Mantāyaṃboddhabbanti mantāya boddhabbaṃ, pańńāya jānitabbanti attho. Pabbateyyāti pabbatasambhavā. Hārahārinīti rukkhanaḷaveḷuādīni haritabbāni harituṃ samatthā. Sesaṃ sabbattha uttānatthamevāti.

Mahāvaggo sattamo.

 

 

 

8. Vinayavaggo

1. Paṭhamavinayadharasuttavaṇṇanā

75. Aṭṭhamassa paṭhame āpattiṃ jānātīti āpattiṃyeva āpattīti jānāti. Sesapadesupi eseva nayo.

2. Dutiyavinayadharasuttavaṇṇanā

76. Dutiye svāgatānīti suāgatāni suppaguṇāni. Suvibhattānīti koṭṭhāsato suṭṭhu vibhattāni . Suppavattīnīti āvajjitāvajjitaṭṭhāne suṭṭhu pavattāni daḷhappaguṇāni. Suvinicchitānīti suṭṭhu vinicchitāni. Suttasoti vibhaṅgato. Anubyańjanasoti khandhakaparivārato.

3. Tatiyavinayadharasuttavaṇṇanā

77. Tatiye vinaye kho pana ṭhito hotīti vinayalakkhaṇe patiṭṭhito hoti. Asaṃhīroti na sakkā hoti gahitaggahaṇaṃ vissajjāpetuṃ.

9. Satthusāsanasuttavaṇṇanā

83. Navame ekoti adutiyo. Vūpakaṭṭhoti kāyena gaṇato, cittena kilesehi vūpakaṭṭho vivekaṭṭho dūrībhūto. Appamattoti satiavippavāse ṭhito. Pahitattoti pesitatto. Nibbidāyāti vaṭṭe ukkaṇṭhanatthāya. Virāgāyāti rāgādīnaṃ virajjanatthāya. Nirodhāyāti appavattikaraṇatthāya. Vūpasamāyāti kilesavūpasamāya appavattiyā. Abhińńāyāti tilakkhaṇaṃ āropetvā abhijānanatthāya. Sambodhāyāti maggasaṅkhātassa sambodhassa atthāya. Nibbānāyāti nibbānassa sacchikaraṇatthāya.

10. Adhikaraṇasamathasuttavaṇṇanā

84. Dasame adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyāti samathatthańceva vūpasamanatthańca. Sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā. Tesaṃ vinicchayo vinayasaṃvaṇṇanato (cūḷava. aṭṭha. 186-187 ādayo) gahetabbo. Apica dīghanikāye saṅgītisuttavaṇṇanāyampi (dī. ni. aṭṭha. 3.331 adhikaraṇasamathasattakavaṇṇanā) vitthāritoyeva, tathā majjhimanikāye sāmagāmasuttavaṇṇanāyāti (ma. ni. aṭṭha. 3.46).

Vinayavaggo aṭṭhamo.

Ito parāni satta suttāni uttānatthāneva. Na hettha kińci heṭṭhā avuttanayaṃ nāma atthīti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Sattakanipātassa saṃvaṇṇanā niṭṭhitā.

 

 

----o0o----

Ekakanipāta || Duka-tika-catukkanipāta || Pańcaka-chakka-sattakanipāta || Aṭṭhakādinipāta

----o0o----

 

Tăng Chi Bộ Kinh - giảng giải

 

Aṅguttaranikāya

 

----o0o----

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home