TĂNG CHI BỘ KINH

Aṅguttaranikāya (aṭṭhakathā)

Aṭṭhakādinipāta-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Aṭṭhakanipāta-aṭṭhakathā

1. Paṭhamapaṇṇāsakaṃ

1. Mettāvaggo

1. Mettāsuttavaṇṇanā

1. Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti yuttayānasadisakatāya. Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyāti paccupaṭṭhitāya. Paricitāyāti samantato citāya upacitāya. Susamāraddhāyāti suṭṭhu samāraddhāya sukatāya. Ānisaṃsāti guṇā. Sukhaṃ supatītiādīsu yaṃ vattabbaṃ, taṃ ekādasakanipāte vakkhāma.

Appamāṇanti pharaṇavasena appamāṇaṃ. Tanū saṃyojanā honti, passato upadhikkhayanti mettāpadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ pattassa dasa saṃyojanā pahīyantīti attho. Atha vā tanū saṃyojanā hontīti paṭighañceva paṭighasampayuttasaṃyojanā ca tanukā honti. Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passantassa. Kusalī tena hotīti tena mettāyanena kusalo hoti. Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ, sattabharitanti attho. Vijetvāti adaṇḍena asatthena dhammeneva vijinitvā. Rājisayoti isisadisā dhammikarājāno. Yajamānāti dānāni dadamānā. Anupariyagāti vicariṃsu.

Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. ‘‘Tāta, mātulā’’tiādinā nayena pana saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, piyavācāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti, phītañca, bahuannapānaṃ, khemaṃ, nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā paveṇi.

Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattetvā uddhaṃmūlakaṃ katvā assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu. Tesu assamettha medhanti vadhentīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivaseyeva sattanavutipañcapasusataghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso. Divase divase yugacchiggaḷe pavesanadaṇḍakasaṅkhātaṃ sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatīnadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.

Kalampite nānubhavanti soḷasinti te sabbepi mahāyāgā ekassa mettācittassa vipākamahantatāya soḷasiṃ kalaṃ na agghanti, soḷasamaṃ bhāgaṃ na pāpuṇantīti attho. Na jinātīti na attanā parassa jāniṃ karoti. Na jāpayeti na parena parassa jāniṃ kāreti. Mettaṃsoti mettāyamānacittakoṭṭhāso hutvā. Sabbabhūtānanti sabbasattesu. Veraṃ tassa na kenacīti tassa kenaci saddhiṃ akusalaveraṃ vā puggalaveraṃ vā natthi.

2. Paññāsuttavaṇṇanā

2. Dutiye ādibrahmacariyikāyāti maggabrahmacariyassa ādibhūtāya. Paññāyāti vipassanāya. Garuṭṭhāniyanti gāravuppattipaccayabhūtaṃ garubhāvanīyaṃ. Tibbanti bahalaṃ. Paripucchatīti atthapāḷianusandhipubbāparaṃ pucchati. Paripañhatīti pañhaṃ karoti, idañcidañca paṭipucchissāmīti vitakketi. Dvayenāti duvidhena. Anānākathikoti anānattakathiko hoti. Atiracchānakathikoti nānāvidhaṃ tiracchānakathaṃ na katheti. Ariyaṃ vā tuṇhībhāvanti ariyatuṇhībhāvo nāma catutthajjhānaṃ, sesakammaṭṭhānamanasikāropi vaṭṭati. Jānaṃ jānātīti jānitabbakaṃ jānāti. Passaṃ passatīti passitabbakaṃ passati. Piyattāyāti piyabhāvatthāya. Garuttāyāti garubhāvatthāya. Bhāvanāyāti bhāvanatthāya guṇasambhāvanāya vā. Sāmaññāyāti samaṇadhammatthāya. Ekībhāvāyāti nirantarabhāvatthāya.

3-4. Appiyasuttadvayavaṇṇanā

3-4. Tatiye appiyapasaṃsīti appiyajanassa pasaṃsako vaṇṇabhāṇī. Piyagarahīti piyajanassa nindako garahako. Catutthe anavaññattikāmoti ‘‘aho vata maṃ aññena avajāneyyu’’nti anavajānanakāmo. Akālaññūti kathākālaṃ na jānāti, akāle katheti. Asucīti asucīhi kāyakammādīhi samannāgato.

5. Paṭhamalokadhammasuttavaṇṇanā

5. Pañcame lokassa dhammāti lokadhammā. Etehi muttā nāma natthi, buddhānampi honti. Tenevāha – lokaṃ anuparivattantīti anubandhanti nappajahanti , lokato na nivattantīti attho. Loko ca aṭṭha lokadhamme anuparivattatīti ayañca loko ete anubandhati na pajahati, tehi dhammehi na nivattatīti attho.

Lābho alābhoti lābhe āgate alābho āgatoyevāti veditabbo. Ayasādīsupi eseva nayo. Avekkhati vipariṇāmadhammeti ‘‘vipariṇāmadhammā ime’’ti evaṃ avekkhati. Vidhūpitāti vidhamitā viddhaṃsitā. Padañca ñatvāti nibbānapadaṃ jānitvā. Sammappajānāti bhavassa pāragūti bhavassa pāraṃ gato nipphattiṃ matthakaṃ patto, nibbānapadaṃ ñatvāva taṃ pāraṃ gatabhāvaṃ sammappajānātīti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

6. Dutiyalokadhammasuttavaṇṇanā

6. Chaṭṭhe ko visesoti kiṃ visesakāraṇaṃ. Ko adhippayāsoti ko adhikappayogo. Pariyādāyāti gahetvā pariniṭṭhapetvā. Idhāpi vaṭṭavivaṭṭameva kathitaṃ.

7. Devadattavipattisuttavaṇṇanā

7. Sattame acirapakkanteti saṅghaṃ bhinditvā na cirapakkante. Ārabbhāti āgamma paṭicca sandhāya. Attavipattinti attano vipattiṃ vipannākāraṃ. Sesapadesupi eseva nayo. Abhibhuyyāti abhibhavitvā madditvā.

8. Uttaravipattisuttavaṇṇanā

8. Aṭṭhame vaṭajālikāyanti evaṃnāmake vihāre. So kira vaṭavane niviṭṭhattā vaṭajālikāti saṅkhaṃ gato. Pāturahosīti imamatthaṃ devarañño ārocessāmīti gantvā pākaṭo ahosi. Ādibrahmacariyakoti sikkhattayasaṅgahassa sakalasāsanabrahmacariyassa ādibhūto.

9. Nandasuttavaṇṇanā

9. Navame kulaputtoti jātikulaputto. Balavāti thāmasampanno. Pāsādikoti rūpasampattiyā pasādajanako. Tibbarāgoti bahalarāgo. Kimaññatrātiādīsu ayamattho – kiṃ aññena kāraṇena kathitena, ayaṃ nando indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato, yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Sace imehi kāraṇehi samannāgato nābhavissa, na sakkuṇeyyāti. Itiha tatthāti evaṃ tattha. Imasmiṃ sutte vaṭṭameva kathitaṃ.

10. Kāraṇḍavasuttavaṇṇanā

10. Dasame aññenāññaṃ paṭicaratīti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti. Bahiddhā kathaṃ apanāmetīti bāhirato aññaṃ āgantukakathaṃ otāreti. Apaneyyesoti apaneyyo nīharitabbo esa. Samaṇadūsīti samaṇadūsako. Samaṇapalāpoti vīhīsu vīhipalāpo viya nissāratāya samaṇesu samaṇapalāpo. Samaṇakāraṇḍavoti samaṇakacavaro. Bahiddhā nāsentīti bahi nīharanti. Yavakaraṇeti yavakhette. Phuṇamānassāti ucce ṭhāne ṭhatvā mahāvāte opuniyamānassa. Apasammajjantīti sāradhaññānaṃ ekato dubbaladhaññānaṃ ekato karaṇatthaṃ punappunaṃ apasammajjanti, apasammajjanisaṅkhātena vātaggāhinā suppena vā vatthena vā nīharanti. Daddaranti daddarasaddaṃ.

Saṃvāsāyanti saṃvāsena ayaṃ. Vijānāthāti jāneyyātha. Santavācoti saṇhavāco. Janavatīti janamajjhe. Raho karoti karaṇanti karaṇaṃ vuccati pāpakammaṃ, taṃ raho paṭicchanno hutvā karoti. Saṃsappī ca musāvādīti saṃsappitvā musāvādī, musā bhaṇanto saṃsappati phandatīti attho. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitanti.

Mettāvaggo paṭhamo.

 

2. Mahāvaggo

1. Verañjasuttavaṇṇanā

11. Dutiyassa paṭhame abhivādetīti evamādīni na samaṇo gotamoti ettha vuttanakārena yojetvā evamettha attho veditabbo ‘‘na vandati nāsanā vuṭṭhāti, nāpi ‘idha bhonto nisīdantū’ti evaṃ āsanena vā nimantetī’’ti. Ettha hi vā-saddo vibhāvane nāma atthe ‘‘rūpaṃ niccaṃ vā aniccaṃ vā’’tiādīsu viya. Evaṃ vatvā atha attano abhivādanādīni akarontaṃ bhagavantaṃ disvā āha – tayidaṃ, bho gotama, tathevāti. Yaṃ taṃ mayā sutaṃ, taṃ tatheva, taṃ savanañca me dassanañca saṃsandati sameti, atthato ekībhāvaṃ gacchati. Na hi bhavaṃ gotamo…pe… āsanena vā nimantetīti. Evaṃ attanā sutaṃ diṭṭhena nigametvā nindanto āha – tayidaṃ, bho gotama, na sampannamevāti taṃ abhivādanādīnaṃ akaraṇaṃ ayuttamevāti.

Athassa bhagavā attukkaṃsanaparavambhanadosaṃ anupagamma karuṇāsītalena hadayena taṃ aññāṇaṃ vidhamitvā yuttabhāvaṃ dassetukāmo nāhaṃ taṃ brāhmaṇātiādimāha. Tatrāyaṃ saṅkhepattho – ahaṃ, brāhmaṇa, appaṭihatena sabbaññutaññāṇacakkhunā olokentopi taṃ puggalaṃ etasmiṃ sadevakādibhede loke na passāmi, yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Anacchariyaṃ vā etaṃ, svāhaṃ ajja sabbaññutaṃ patto evarūpaṃ nipaccākārārahaṃ puggalaṃ na passāmi. Apica kho yadāpāhaṃ sampatijātova uttarena mukho sattapadavītihārena gantvā sakalaṃ dasasahassilokadhātuṃ olokesiṃ, tadāpi etasmiṃ sadevakādibhede loke taṃ puggalaṃ na passāmi, yamahaṃ evarūpaṃ nipaccakāraṃ kareyyaṃ. Atha kho maṃ soḷasakappasahassāyuko khīṇāsavamahābrahmāpi añjaliṃ paggahetvā ‘‘tvaṃ loke mahāpuriso, tvaṃ sadevakassa lokassa aggo ca jeṭṭho ca seṭṭho ca, natthi tayā uttaritaro’’ti sañjātasomanasso patimānesi. Tadāpi cāhaṃ attanā uttaritaraṃ apassanto āsabhiṃ vācaṃ nicchāresiṃ – ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā’’ti. Evaṃ sampatijātassāpi mayhaṃ abhivādanādiraho puggalo natthi, svāhaṃ idāni sabbaññutaṃ patto kaṃ abhivādeyyaṃ. Tasmā tvaṃ, brāhmaṇa, mā tathāgatā evarūpaṃ paramanipaccakāraṃ patthayi. Yañhi, brāhmaṇa, tathāgato abhivādeyya vā…pe… āsanena vā nimanteyya, muddhāpi tassa puggalassa rattipariyosāne paripākasithilabandhanaṃ vaṇṭā muttatālaphalaṃ viya gīvato chijjitvā sahasāva bhūmiyaṃ nipateyya.

Evaṃ vuttepi brāhmaṇo duppaññatāya tathāgatassa lokajeṭṭhabhāvaṃ asallakkhento kevalaṃ taṃ vacanaṃ asahamāno āha – arasarūpo bhavaṃ gotamoti. Ayaṃ kirassa adhippāyo – yaṃ loke abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ ‘‘sāmaggiraso’’ti vuccati, taṃ bhoto gotamassa natthi. Tasmā arasarūpo bhavaṃ gotamo, arasajātiko arasasabhāvoti. Athassa bhagavā cittamudubhāvajananatthaṃ ujuvipaccanīkabhāvaṃ pariharanto aññathā tassa vacanassa atthaṃ attani sandassento atthi khvesa, brāhmaṇa, pariyāyotiādimāha.

Tattha atthi khvesāti atthi kho esa. Pariyāyoti kāraṇaṃ. Idaṃ vuttaṃ hoti – atthi kho, brāhmaṇa, etaṃ kāraṇaṃ, yena kāraṇena maṃ ‘‘arasarūpo bhavaṃ gotamo’’ti vadamāno puggalo sammā vadeyya, avitathavādīti saṅkhaṃ gaccheyya. Katamo pana soti? Ye te, brāhmaṇa, rūparasā…pe… phoṭṭhabbarasā, te tathāgatassa pahīnāti. Kiṃ vuttaṃ hoti? Ye te jātivasena vā upapattivasena vā seṭṭhasammatānampi puthujjanānaṃ rūpārammaṇādīni assādentānaṃ abhinandantānaṃ rajjantānaṃ uppajjanti kāmasukhassādasaṅkhātā rūparasā, saddarasā, gandharasā, rasarasā, phoṭṭhabbarasā, ye imaṃ lokaṃ gīvāya bandhitvā viya āviñchanti, vatthārammaṇādisāmaggiyañca uppannattā sāmaggirasāti vuccanti. Te sabbepi tathāgatassa pahīnā. ‘‘Mayhaṃ pahīnā’’ti vattabbepi mamākārena attānaṃ anukkhipanto dhammaṃ deseti, desanāvilāso vā esa tathāgatassa.

Tattha pahīnāti cittasantānato vigatā, pajahitā vā. Etasmiṃ panatthe karaṇe sāmivacanaṃ daṭṭhabbaṃ. Ariyamaggasatthena ucchinnaṃ taṇhāvijjāmayaṃ mūlaṃ etesanti ucchinnamūlā. Tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā. Yathā hi tālarukkhaṃ samūlaṃ uddharitvā tassa vatthumatte tasmiṃ padese kate na puna tassa tālassa uppatti paññāyati, evaṃ ariyamaggasatthena samūle rūpādirase uddharitvā tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate sabbepi te tālāvatthukatāti vuccanti. Aviruḷhidhammattā vā matthakacchinnatālo viya katāti tālāvatthukatā. Yasmā pana evaṃ tālāvatthukatā anabhāvaṃkatā honti , yathā nesaṃ pacchābhāvo na hoti, tathā katā honti. Tasmā āha – anabhāvaṃkatāti. Āyatiṃ anuppādadhammāti anāgate anuppajjanakasabhāvā.

No ca kho yaṃ tvaṃ sandhāya vadesīti yañca kho tvaṃ sandhāya vadesi, so pariyāyo na hoti. Nanu ca evaṃ vutte yo brāhmaṇena vutto sāmaggiraso, tassa attani vijjamānatā anuññātā hotīti? Na hoti. Yo hi naṃ sāmaggirasaṃ kātuṃ bhabbo hutvā na karoti, so tadabhāvena arasarūpoti vattabbataṃ arahati. Bhagavā pana abhabbova etaṃ kātuṃ, tenassa kāraṇe abhabbataṃ pakāsento āha – ‘‘no ca kho yaṃ tvaṃ sandhāya vadesī’’ti. Yaṃ pariyāyaṃ sandhāya tvaṃ maṃ ‘‘arasarūpo’’ti vadesi, so amhesu neva vattabboti.

Evaṃ brāhmaṇo attanā adhippetaṃ arasarūpataṃ āropetuṃ asakkonto athāparaṃ nibbhogo bhavantiādimāha. Sabbapariyāyesu cettha vuttanayeneva yojanākkamaṃ viditvā sandhāyabhāsitamatthaṃ evaṃ veditabbaṃ – brāhmaṇo tadeva vayovuddhānaṃ abhivādanādikammaṃ loke ‘‘sāmaggiparibhogo’’ti maññamāno tadabhāvena ca bhagavantaṃ ‘‘nibbhogo’’tiādimāha. Bhagavā ca yvāyaṃ rūpādīsu sattānaṃ chandarāgaparibhogo, tadabhāvaṃ attani sampassamāno aparaṃ pariyāyamanujāni.

Puna brāhmaṇo yaṃ loke vayovuddhānaṃ abhivādanādikulasamudācārakammaṃ lokiyā karonti, tassa akiriyaṃ sampassamāno bhagavantaṃ akiriyavādoti āha. Bhagavā pana yasmā kāyaduccaritādīnaṃ akiriyaṃ vadati, tasmā taṃ akiriyavāditaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tattha ṭhapetvā kāyaduccaritādīni avasesā akusalā dhammā anekavihitā pāpakā akusalā dhammāti veditabbā.

Puna brāhmaṇo tadeva abhivādanādikammaṃ bhagavati apassanto ‘‘imaṃ āgamma ayaṃ lokatanti lokapaveṇī ucchijjatī’’ti maññamāno bhagavantaṃ ucchedavādoti āha. Bhagavā pana yasmā pañcakāmaguṇikarāgassa ceva akusalacittadvayasampayuttassa ca dosassa anāgāmimaggena ucchedaṃ vadati, sabbākusalasambhavassa pana mohassa arahattamaggena ucchedaṃ vadati, ṭhapetvā te tayo avasesānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ yathānurūpaṃ catūhi maggehi ucchedaṃ vadati, tasmā taṃ ucchedavādaṃ attani sampassamāno aparaṃ pariyāyamanujāni.

Puna brāhmaṇo ‘‘jigucchati maññe samaṇo gotamo idaṃ vayovuddhānaṃ abhivādanādikulasamudācārakammaṃ, tena taṃ na karotī’’ti maññamāno bhagavantaṃ jegucchīti āha. Bhagavā pana yasmā jigucchati kāyaduccaritādīhi, yāni kāyavacīmanoduccaritāni ceva yāva ca akusalānaṃ lāmakadhammānaṃ samāpatti samāpajjanā samaṅgibhāvo, taṃ sabbampi gūthaṃ viya maṇḍanakajātiko puriso jigucchati hirīyati, tasmā taṃ jegucchitaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tattha kāyaduccaritenātiādi karaṇavacanaṃ upayogatthe daṭṭhabbaṃ.

Puna brāhmaṇo tadeva abhivādanādikammaṃ bhagavati apassanto ‘‘ayaṃ idaṃ lokajeṭṭhakakammaṃ vineti vināseti, atha vā yasmā etaṃ sāmīcikammaṃ na karoti, tasmā ayaṃ vinetabbo niggaṇhitabbo’’ti maññamāno bhagavantaṃ venayikoti āha. Tatrāyaṃ padattho – vinayatīti vinayo, vināsetīti vuttaṃ hoti. Vinayo eva venayiko. Vinayaṃ vā arahatīti venayiko, niggahaṃ arahatīti vuttaṃ hoti. Bhagavā pana yasmā rāgādīnaṃ vinayāya vūpasamāya dhammaṃ deseti, tasmā venayiko hoti. Ayameva cettha padattho – vinayāya dhammaṃ desetīti venayiko. Vicitrā hi taddhitavutti. Svāyaṃ taṃ venayikabhāvaṃ attani sampassamāno aparaṃ pariyāyamanujāni.

Puna brāhmaṇo yasmā abhivādanādīni sāmīcikammāni karontā vayovuddhe tosenti hāsenti , akarontā pana tāpenti vihesenti domanassaṃ nesaṃ uppādenti, bhagavā ca tāni na karoti, tasmā ‘‘ayaṃ vayovuddhe tapatī’’ti maññamāno sappurisācāravirahitattā vā ‘‘kapaṇapuriso aya’’nti maññamāno bhagavantaṃ tapassīti āha. Tatrāyaṃ padattho – tapatīti tapo, roseti vihesetīti attho. Sāmīcikammākaraṇassetaṃ adhivacanaṃ. Tapo assa atthīti tapassī. Dutiye atthavikappe byañjanāni avicāretvā loke kapaṇapuriso tapassīti vuccati. Bhagavā pana ye akusalā dhammā lokaṃ tapanato tapanīyāni vuccanti, tesaṃ pahīnattā yasmā tapassīti saṅkhaṃ gato. Tasmā taṃ tapassitaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tatrāyaṃ vacanattho – tapantīti tapā, akusaladhammānametaṃ adhivacanaṃ. Te tape assi nirassi pahāsi viddhaṃsīti tapassī.

Puna brāhmaṇo taṃ abhivādanādikammaṃ devalokagabbhasampattiyā devalokapaṭisandhipaṭilābhāya saṃvattatīti maññamāno bhagavati cassa abhāvaṃ disvā bhagavantaṃ apagabbhoti āha. Kodhavasena vā bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassentopi evamāha. Tatrāyaṃ vacanattho – gabbhato apagatoti apagabbho, abhabbo devalokūpapattiṃ pāpuṇitunti adhippāyo. Hīno vā gabbho assāti apagabbho. Devalokagabbhaparibāhirattā āyatiṃ hīnagabbhapaṭilābhabhāgīti. Hīno vāssa mātukucchismiṃ gabbhavāso ahosīti adhippāyo. Bhagavato pana yasmā āyatiṃ gabbhaseyyā apagatā, tasmā so taṃ apagabbhataṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tatra ca yassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnāti etesaṃ padānaṃ evamattho daṭṭhabbo – ‘‘brāhmaṇa, yassa puggalassa anāgate gabbhaseyyā punabbhave ca abhinibbatti anuttarena maggena vihatakāraṇattā pahīnā. Gabbhaseyyāgahaṇena cettha jalābujayoni gahitā, punabbhavābhinibbattiggahaṇena itarā tisso’’pi.

Apica gabbhassa seyyā gabbhaseyyā. Punabbhavo eva abhinibbatti punabbhavābhinibbattīti evamettha attho daṭṭhabbo. Yathā ca viññāṇaṭṭhitīti vuttepi na viññāṇato aññā ṭhiti atthi, evamidhāpi na gabbhato aññā seyyā veditabbā. Abhinibbatti ca nāma yasmā punabbhavabhūtāpi apunabbhavabhūtāpi atthi, idha ca punabbhavabhūtā adhippetā, tasmā vuttaṃ – ‘‘punabbhavo eva abhinibbatti punabbhavābhinibbattī’’ti.

Evaṃ āgatakālato paṭṭhāya arasarūpatādīhi aṭṭhahi akkosavatthūhi akkosantampi brāhmaṇaṃ bhagavā dhammissaro dhammarājā dhammasāmī tathāgato anukampāya sītaleneva cakkhunā brāhmaṇaṃ olekento yaṃ dhammadhātuṃ paṭivijjhitvā desanāvilāsappattā nāma hoti, tassā dhammadhātuyā suppaṭividdhattā vigatavalāhake nabhe puṇṇacando viya ca saradakāle sūriyo viya ca brāhmaṇassa hadayandhakāraṃ vidhamento tāniyeva akkosavatthūni tena tena pariyāyena aññathā dassetvā punapi attano karuṇāvipphāraṃ aṭṭhahi lokadhammehi akampiyabhāvena paṭiladdhatādiguṇalakkhaṇaṃ pathavisamacittataṃ akuppadhammatañca pakāsento ‘‘ayaṃ brāhmaṇo kevalaṃ palitasirakhaṇḍadantavalittacatādīhi attano vuddhabhāvaṃ sallakkheti, no ca kho jānāti attānaṃ jātiyā anugataṃ jarāya anusaṭaṃ byādhino adhibhūtaṃ maraṇena abbhāhataṃ ajja maritvā puna sveva uttānaseyyadārakabhāvagamanīyaṃ . Mahantena kho pana ussāhena mama santikaṃ āgato, tadassa āgamanaṃ sātthakaṃ hotū’’ti cintetvā imasmiṃ loke attano appaṭisamaṃ purejātabhāvaṃ dassento seyyathāpi, brāhmaṇātiādinā nayena brāhmaṇassa dhammadesanaṃ vaḍḍhesi.

Tattha seyyathāpītiādīnaṃ heṭṭhā vutanayeneva attho veditabbo. Ayaṃ pana viseso – heṭṭhā vuttanayeneva hi te kukkuṭapotakā pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamanti. Evaṃ nikkhamantānañca tesaṃ yo paṭhamataraṃ nikkhamati, so jeṭṭhoti vuccati. Tasmā bhagavā tāya upamāya attano jeṭṭhabhāvaṃ sādhetukāmo brāhmaṇaṃ pucchati – yo nu kho tesaṃ kukkuṭacchāpotakānaṃ…pe… kinti svāssa vacanīyoti. Tattha kukkuṭacchāpakānanti kukkuṭapotakānaṃ. Kinti svāssa vacanīyoti so kinti vacanīyo assa, kiṃ vattabbo bhaveyya jeṭṭho vā kaniṭṭho vāti.

‘‘Jeṭṭho’’tissa, bho gotama, vacanīyoti, bho gotama, so jeṭṭho iti assa vacanīyo. Kasmāti ce? So hi nesaṃ jeṭṭhoti, yasmā so nesaṃ vuddhataroti attho. Athassa bhagavā opammaṃ sampaṭipādento evameva khoti āha, yathā so kukkuṭapotako, evaṃ ahampi. Avijjāgatāyapajāyāti avijjā vuccati aññāṇaṃ, tattha gatāya. Pajāyāti sattadhivacanametaṃ, avijjākosassa anto paviṭṭhesu sattesūpi vuttaṃ hoti. Aṇḍabhūtāyāti aṇḍe bhūtāya pajātāya sañjātāya. Yathā hi aṇḍe nibbattā ekacce sattā aṇḍabhūtāti vuccanti, evamayaṃ sabbāpi pajā avijjaṇḍakose nibbattattā aṇḍabhūtāti vuccati. Pariyonaddhāyāti tena avijjaṇḍakosena samantato onaddhāya baddhāya veṭhitāya. Avijjaṇḍakosaṃ padāletvāti taṃ avijjāmayaṃ aṇḍakosaṃ bhinditvā. Ekova loketi sakalepi lokasannivāse ahameva eko adutiyo. Anuttaraṃ sammāsambodhiṃ abhisambuddhoti uttararahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ, atha vā pasatthaṃ sundarañca bodhiṃ. Arahattamaggañāṇassetaṃ nāmaṃ, sabbaññutaññāṇassāpi nāmameva. Ubhayampi vaṭṭati. Aññesaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramiñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti, buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissarabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti. Abhisambuddhoti abbhaññāsiṃ paṭivijjhiṃ, pattomhi adhigatomhīti vuttaṃ hoti.

Idāni yadetaṃ bhagavatā ‘‘evameva kho’’tiādinā nayena vuttaṃ opammasampaṭipādanaṃ, taṃ evaṃ atthena saṃsanditvā veditabbaṃ – yathā hi tassā kukkuṭiyā attano aṇḍesu adhisayanāditividhakiriyākaraṇaṃ, evaṃ bodhipallaṅke nisinnassa bodhisattabhūtassa bhagavato attano santāne aniccaṃ, dukkhaṃ, anattāti tividhānupassanākaraṇaṃ. Kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Kukkuṭiyā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ. Kukkuṭiyā tividhakiriyākaraṇena aṇḍakapālānaṃ tanubhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena avijjaṇḍakosassa tanubhāvo, kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pādanakhatuṇḍakānaṃ thaddhakharabhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa tikkhakharavippasannasūrabhāvo. Kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pariṇāmakālo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa pariṇāmakālo vaḍḍhikālo gabbhaggahaṇakālo. Kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya bhagavato tividhānupassanāsampādanena vipassanāñāṇagabbhaṃ gaṇhāpetvā anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā sakalabuddhaguṇasacchikatakālo veditabbo.

Ahañhi, brāhmaṇa, jeṭṭho seṭṭho lokassāti, brāhmaṇa, yathā tesaṃ kukkuṭapotakānaṃ paṭhamataraṃ aṇḍakosaṃ padāletvā abhinibbatto kukkuṭapotako jeṭṭho hoti, evaṃ avijjāgatāya pajāya taṃ avijjaṇḍakosaṃ padāletvā paṭhamataraṃ ariyāya jātiyā jātattā ahañhi jeṭṭho vuddhatamoti saṅkhaṃ gato, sabbaguṇehi pana appaṭisamattā seṭṭhoti.

Evaṃ bhagavā attano anuttaraṃ jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa pakāsetvā idāni yāya paṭipadāya taṃ adhigato, taṃ paṭipadaṃ pubbabhāgato pabhuti dassetuṃ āraddhaṃ kho pana me, brāhmaṇātiādimāha. Tattha āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosīti, brāhmaṇa, na mayā ayaṃ anuttaro jeṭṭhaseṭṭhabhāvo kusītena muṭṭhassatinā sāraddhakāyena vikkhittacitena adhigato, apica kho tadadhigamāya āraddhaṃ kho pana me vīriyaṃ ahosi. Bodhimaṇḍe nisinnena mayā catusammappadhānabhedaṃ vīriyaṃ āraddhaṃ ahosi, paggahitaṃ asithilappavattitaṃ. Āraddhattāyeva ca me taṃ asallīnaṃ ahosi . Na kevalañca vīriyameva, satipi me ārammaṇābhimukhabhāvena upaṭṭhitāahosi, upaṭṭhitattāyeva ca asammuṭṭhā. Passaddho kāyo asāraddhoti kāyacittappassaddhivasena kāyopi me passaddho ahosi. Tattha yasmā nāmakāye passaddhe rūpakāyopi passaddhoyeva hoti, tasmā ‘‘nāmakāyo rūpakāyo’’ti avisesetvāva ‘‘passaddho kāyo’’ti vuttaṃ. Asāraddhoti so ca kho passaddhattāyeva asāraddho, vigatadarathoti vuttaṃ hoti . Samāhitaṃ cittaṃ ekagganti cittampi me sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya ahosi, samāhitattā eva ca ekaggaṃ acalaṃ nipphandananti. Ettāvatā jhānassa pubbabhāgapaṭipadā kathitā hoti.

Idāni imāya paṭipadāya adhigataṃ paṭhamajjhānaṃ ādiṃ katvā vijjāttayapariyosānaṃ visesaṃ dassento so kho ahantiādimāha. Tattha yaṃ yāva vinicchayanayena vattabbaṃ siyā, taṃ visuddhimagge (visuddhi. 1.69) vuttameva.

Ayaṃ kho me, brāhmaṇātiādīsu pana vijjāti viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti ? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādakamoho. Tamoti sveva moho tappaṭicchādakaṭṭhena tamo nāma. Ālokoti sā eva vijjā obhāsakaraṇaṭṭhena ālokoti. Ettha ca vijjā adhigatāti attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha – ayaṃ kho me vijjā adhigatā, tassa me adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannā. Esa nayo itarasmimpi padadvaye. Yathā tanti ettha tanti nipātamattaṃ. Satiyā avippavāsena appamattassa vīriyātāpena ātāpino kāye ca jīvite ca anapekkhātāya pahitattassa pesitattassāti attho. Idaṃ vuttaṃ hoti – yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya tamo vihaññeyya, āloko uppajjeyya, evameva mama avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno. Etassa me padhānānuyogassa anurūpameva phalaṃ laddhanti.

Ayaṃ kho me, brāhmaṇa, paṭhamā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhāti ayaṃ kho mama, brāhmaṇa, pubbenivāsānussatiñāṇamukhatuṇḍakena pubbe nivutthakhandhappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā paṭhamā abhinibbhidā paṭhamā nikkhanti paṭhamā ariyājāti ahosi kukkuṭacchāpakasseva mukhatuṇḍakena vā ṃ pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye paccājātīti. Ayaṃ tāva pubbenivāsakathāyaṃ nayo.

Cutupapātakathāya pana vijjāti dibbacakkhuñāṇavijjā. Avijjāti cutupapātappaṭicchādikā avijjā. Yathā pana pubbenivāsakathāyaṃ ‘‘pubbenivāsānussatiñāṇamukhatuṇḍakena pubbe nivutthakkhandhappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā’’ti vuttaṃ, evamidha ‘‘cutupapātañāṇamukhatuṇḍakena cutupapātappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā’’ti vattabbaṃ.

Yaṃ panetaṃ paccavekkhaṇañāṇapariggahitaṃ āsavānaṃ khayañāṇādhigamaṃ brāhmaṇassa dassento ayaṃ kho me, brāhmaṇa, tatiyā vijjātiādimāha, tattha vijjāti arahattamaggavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Ayaṃ kho me, brāhmaṇa, tatiyā abhinibbhidā ahosīti ettha ayaṃ kho mama, brāhmaṇa, āsavānaṃ khayañāṇamukhatuṇḍakena catusaccapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyā abhinibbhidā tatiyā nikkhanti tatiyā ariyajāti ahosi kukkuṭacchāpakasseva mukhatuṇḍakena vā pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye paccājātīti.

Ettāvatā kiṃ dassesīti? So hi, brāhmaṇa, kukkuṭacchāpako aṇḍakosaṃ padāletvā tato nikkhamanto sakimeva jāyati, ahaṃ pana pubbenivutthakkhandhappaṭicchādakaṃ avijjaṇḍakosaṃ bhinditvā paṭhamaṃ tāva pubbenivāsānussatiñāṇavijjāya jāto. Tato sattānaṃ cutipaṭisandhippaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā dutiyaṃ dibbacakkhuñāṇavijjāya jāto, puna catusaccappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyaṃ āsavānaṃ khayañāṇavijjāya jāto. Evaṃ tīhi vijjāhi tikkhattuṃ jātomhi. Sā ca me jāti ariyā suparisuddhāti idaṃ dasseti. Evaṃdassento ca pubbenivāsañāṇena atītaṃsañāṇaṃ, dibbacakkhunā paccuppannānāgataṃsañāṇaṃ, āsavakkhayena sakalalokiyalokuttaraguṇanti evaṃ tīhi vijjāhi sabbepi sabbaññuguṇe pakāsetvā attano ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa dassesi.

Evaṃ vutte verañjo brāhmaṇoti evaṃ bhagavatā lokānukampakena brāhmaṇaṃ anukampamānena niguhitabbepi attano ariyāya jātiyā jeṭṭhaseṭṭhabhāve vijjāttayapakāsikāya dhammadesanāya vutte pītivipphāraparipuṇṇagattacitto verañjo brāhmaṇo taṃ bhagavato ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ viditvā ‘‘īdisaṃ nāmāhaṃ sabbalokajeṭṭhaṃ sabbaguṇasamannāgataṃ sabbaññuṃ ‘aññesaṃ abhivādanādikammaṃ na karotī’ti avacaṃ, dhiratthu vata, bho, aññāṇa’’nti attānaṃ garahitvā ‘‘ayaṃ dāni loke ariyāya jātiyā purejātaṭṭhena jeṭṭho, sabbaguṇehi appaṭisamaṭṭhena seṭṭho’’ti niṭṭhaṃ gantvā bhagavantaṃ etadavoca – jeṭṭho bhavaṃ gotamo seṭṭho bhavaṃ gotamoti. Evañca pana vatvā puna taṃ bhagavato dhammadesanaṃ abbhanumodamāno abhikkantaṃ bho gotamātiādimāha. Taṃ vuttatthamevāti.

2. Sīhasuttavaṇṇanā

12. Dutiye abhiññātāti ñātā paññātā pākaṭā. Santhāgāreti mahājanassa vissamanatthāya kate agāre. Sā kira santhāgārasālā nagaramajjhe ahosi, catūsu ṭhānesu ṭhitānaṃ paññāyati, catūhi disāhi āgatamanussā paṭhamaṃ tattha vissamitvā pacchā attano attano phāsukaṭṭhānaṃ gacchanti. Rājakulānaṃ rajjakiccasantharaṇatthāya kataṃ agārantipi vadantiyeva. Tattha hi nisīditvā licchavirājāno rajjakiccaṃ santharanti karonti vicārenti. Sannisinnāti tesaṃ nisīdanatthaññeva paññattesu mahārahavarapaccattharaṇesu samussitasetacchattesu āsanesu sannisinnā. Anekapariyāyena buddhassa vaṇṇaṃ bhāsantīti rājakule kiccañceva lokatthacariyañca vicāretvā anekehi kāraṇehi buddhassa vaṇṇaṃ bhāsanti kathenti dīpenti. Paṇḍitā hi te rājāno saddhā pasannā sotāpannāpi sakadāgāminopi anāgāminopi ariyasāvakā, te sabbepi lokiyajaṭaṃ chinditvā buddhādīnaṃ tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsanti. Tattha tividho buddhavaṇṇo nāma cariyavaṇṇo, sarīravaṇṇo, guṇavaṇṇoti. Tatrime rājāno cariyāya vaṇṇaṃ ārabhiṃsu – ‘‘dukkaraṃ vata kataṃ sammāsambuddhena kappasatasahassādhikāni cattāri asaṅkheyyāni dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samattiṃsa pāramiyo pūrentena, ñātatthacariyaṃ, lokatthacariyaṃ, buddhacariyaṃ matthakaṃ pāpetvā pañca mahāpariccāge pariccajantenā’’ti aḍḍhacchakkehi jātakasatehi buddhavaṇṇaṃ kathentā tusitabhavanaṃ pāpetvā ṭhapayiṃsu.

Dhammassavaṇṇaṃ bhāsantā pana ‘‘tena bhagavatā dhammo desito, nikāyato pañca nikāyā, piṭakato tīṇi piṭakāni, aṅgato nava aṅgāni, khandhato caturāsītidhammakkhandhasahassānī’’ti koṭṭhāsavasena dhammaguṇaṃ kathayiṃsu.

Saṅghassa vaṇṇaṃ bhāsantā satthu dhammadesanaṃ sutvā ‘‘paṭiladdhasaddhā kulaputtā bhogakkhandhañceva ñātiparivaṭṭañca pahāya setacchattaṃ oparajjaṃ senāpatiseṭṭhibhaṇḍāgārikaṭṭhānantarādīni agaṇetvā nikkhamma satthu varasāsane pabbajanti. Setacchattaṃ pahāya pabbajitānaṃ bhaddiyarājamahākappinapukkusātiādīnaṃ rājapabbajitānaṃyeva buddhakāle asītisahassāni ahesuṃ. Anekakoṭisataṃ dhanaṃ pahāya pabbajitānaṃ pana yasakulaputtasoṇaseṭṭhiputtaraṭṭhapālakulaputtādīnaṃ paricchedo natthi. Evarūpā ca evarūpā ca kulaputtā satthu sāsane pabbajantī’’ti pabbajjāsaṅkhepavasena saṅghaguṇe kathayiṃsu.

Sīhosenāpatīti evaṃnāmako senāya adhipati. Vesāliyañhi satta sahassāni satta satāni satta ca rājāno. Te sabbepi sannipatitvā sabbesaṃ manaṃ gahetvā ‘‘raṭṭhaṃ vicāretuṃ samatthaṃ ekaṃ vicinathā’’ti vicinantā sīhaṃ rājakumāraṃ disvā ‘‘ayaṃ sakkhissatī’’ti sanniṭṭhānaṃ katvā tassa rattamaṇivaṇṇaṃ kambalapariyonaddhaṃ senāpaticchattaṃ adaṃsu. Taṃ sandhāya vuttaṃ – ‘‘sīho senāpatī’’ti. Nigaṇṭhasāvakoti nigaṇṭhassa nāṭaputtassa paccayadāyako upaṭṭhāko. Jambudīpatalasmiñhi tayo janā nigaṇṭhānaṃ aggupaṭṭhākā – nāḷandāyaṃ, upāli gahapati, kapilapure vappo sakko, vesāliyaṃ ayaṃ sīho senāpatīti. Nisinnohotīti sesarājūnaṃ parisāya antarantare āsanāni paññāpayiṃsu, sīhassa pana majjhe ṭhāneti tasmiṃ paññatte mahārahe rājāsane nisinno hoti. Nissaṃsayanti nibbicikicchaṃ addhā ekaṃsena, na hete yassa vā tassa vā appesakkhassa evaṃ anekasatehi kāraṇehi vaṇṇaṃ bhāsanti.

Yena nigaṇṭho nāṭaputto tenupasaṅkamīti nigaṇṭho kira nāṭaputto ‘‘sacāyaṃ sīho kassacideva samaṇassa gotamassa vaṇṇaṃ kathentassa sutvā samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, mayhaṃ parihāni bhavissatī’’ti cintetvā paṭhamataraṃyeva sīhaṃ senāpatiṃ etadavoca – ‘‘senāpati imasmiṃ loke ‘ahaṃ buddho ahaṃ buddho’ti bahū vicaranti. Sace tvaṃ kassaci dassanāya upasaṅkamitukāmo ahosi, maṃ puccheyyāsi. Ahaṃ te yuttaṭṭhānaṃ pesessāmi, ayuttaṭṭhānato nivāressāmī’’ti. So taṃ kathaṃ anussaritvā ‘‘sace maṃ pesessati, gamissāmi. No ce, na gamissāmī’’ti cintetvā yena nigaṇṭho nāṭaputto, tenupasaṅkami.

Athassa vacanaṃ sutvā nigaṇṭho mahāpabbatena viya balavasokena otthaṭo ‘‘yattha dānissāhaṃ gamanaṃ na icchāmi, tattheva gantukāmo jāto, hatohamasmī’’ti anattamano hutvā ‘‘paṭibāhanupāyamassa karissāmī’’ti cintetvā kiṃ pana tvantiādimāha. Evaṃ vadanto vicarantaṃ goṇaṃ daṇḍena paharanto viya jalamānaṃ padīpaṃ nibbāpento viya bhattabharitaṃ pattaṃ nikkujjanto viya ca sīhassa uppannapītiṃ vināsesi. Gamiyābhisaṅkhāroti hatthiyānādīnaṃ yojāpanagandhamālādiggahaṇavasena pavatto payogo. So paṭippassambhīti so vūpasanto.

Dutiyampi khoti dutiyavārampi. Imasmiñca vāre buddhassa vaṇṇaṃ bhāsantā tusitabhavanato paṭṭhāya yāva mahābodhipallaṅkā dasabalassa heṭṭhā pādatalehi upari kesaggehi paricchinditvā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhānaṃ vasena sarīravaṇṇaṃ kathayiṃsu. Dhammassa vaṇṇaṃ bhāsantā ‘‘ekapadepi ekabyañjanepi avakhalitaṃ nāma natthī’’ti sukathitavaseneva dhammaguṇaṃ kathayiṃsu. Saṅghassa vaṇṇaṃ bhāsantā ‘‘evarūpaṃ yasasirivibhavaṃ pahāya satthu sāsane pabbajitā na kosajjapakatikā honti, terasasu pana dhutaṅgaguṇesu paripūrakārino hutvā sattasu anupassanāsu kammaṃ karonti, aṭṭhatiṃsārammaṇavibhattiyo vaḷañjentī’’ti paṭipadāvasena saṅghaguṇe kathayiṃsu.

Tatiyavāre pana buddhassa vaṇṇaṃ bhāsamānā ‘‘itipi so bhagavā’’ti suttantapariyāyeneva buddhaguṇe kathayiṃsu, ‘‘svākkhāto bhagavatā dhammo’’tiādinā suttantapariyāyeneva dhammaguṇe, ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’tiādinā suttantapariyāyeneva saṅghaguṇe ca kathayiṃsu. Tato sīho cintesi – ‘‘imesañca licchavirājakumārānaṃ tatiyadivasato paṭṭhāya buddhadhammasaṅghaguṇe kathentānaṃ mukhaṃ nappahoti, addhā anomaguṇena samannāgatā so bhagavā, imaṃ dāni uppannaṃ pītiṃ avijahitvāva ahaṃ ajja sammāsambuddhaṃ passissāmī’’ti. Athassa ‘‘kiṃ hi me karissanti nigaṇṭhā’’ti vitakko udapādi. Tattha kiṃ hi me karissantīti kiṃ nāma mayhaṃ nigaṇṭhā karissanti. Apalokitā vā anapalokitā vāti āpucchitā vā anāpucchitā vā. Na hi me te āpucchitā yānavāhanasampattiṃ, na ca issariyavisesaṃ dassanti, nāpi anāpucchitā harissanti, aphalaṃ etesaṃ āpucchananti adhippāyo.

Vesāliyā niyyāsīti yathā hi gimhakāle deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokameva gantvā tiṭṭhati nappavattati, evaṃ sīhassa paṭhamadivase ‘‘dasabalaṃ passissāmī’’ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo. Yathāpi dutiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokaṃ gantvā vālikāpuñjaṃ paharitvā appavattaṃ hoti, evaṃ sīhassa dutiyadivase ‘‘dasabalaṃ passissāmī’’ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo. Yathā tatiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā purāṇapaṇṇasukkhadaṇḍakaṭṭhakacavarādīni parikaḍḍhantaṃ vālikāpuñjaṃ bhinditvā samuddaninnameva hoti, evaṃ sīho tatiyadivase tiṇṇaṃ vatthūnaṃ guṇakathaṃ sutvā uppanne pītipāmojje ‘‘aphalā nigaṇṭhā nipphalā nigaṇṭhā, kiṃ me ime karissanti, gamissāmahaṃ satthusantika’’nti manaṃ abhinīharitvā vesāliyā niyyāsi. Niyyanto ca ‘‘cirassāhaṃ dasabalassa santikaṃ gantukāmo jāto, na kho pana me yuttaṃ aññātakavesena gantu’’nti ‘‘yekeci dasabalassa santikaṃ gantukāmā, sabbe nikkhamantū’’ti ghosanaṃ kāretvā pañcarathasatāni yojāpetvā uttamarathe ṭhito tehi ceva pañcahi rathasatehi mahatiyā ca parisāya parivuto gandhapupphacuṇṇavāsādīni gāhāpetvā niyyāsi. Divā divassāti divasassa ca divā, majjhanhike atikkantamatte.

Yena bhagavā tenupasaṅkamīti ārāmaṃ pavisanto dūratova asīti-anubyañjana-byāmappabhā-dvattiṃsa-mahāpurisalakkhaṇāni chabbaṇṇaghanabuddharasmiyo ca disvā ‘‘evarūpaṃ nāma purisaṃ evaṃ āsanne vasantaṃ ettakaṃ kālaṃ nāddasaṃ, vañcito vatamhi, alābhā vata me’’ti cintetvā mahānidhiṃ disvā daliddapuriso viya sañjātapītipāmojjo yena bhagavā tenupasaṅkami. Dhammassa cānudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti. Kāraṇavacano hettha dhammasaddo ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) viya. Kāraṇanti cettha tathāpavattassa saddassa attho adhippeto tassa pavattihetubhāvato. Atthappayutto hi saddappayogo. Anukāraṇanti eso eva parehi tathā vuccamāno. Sahadhammiko vādānuvādoti. Parehi vuttakāraṇehi sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi viññūhi garahitabbaṃ ṭhānaṃ kāraṇaṃ na āgacchati. Idaṃ vuttaṃ hoti – kiṃ sabbākārenapi tava vāde gārayhaṃ kāraṇaṃ natthīti. Anabbhakkhātukāmāti na abhūtena vattukāmā. Atthi sīhapariyāyotiādīnaṃ attho verañjakaṇḍe āgatanayeneva veditabbo. Paramenaassāsenāti catumaggacatuphalasaṅkhātena uttamena. Assāsāya dhammaṃ desemīti assāsanatthāya santhambhanatthāya dhammaṃ desemi. Iti bhagavā aṭṭhahaṅgehi sīhassa senāpatissa dhammaṃ desesi.

Anuviccakāranti anuviditvā cintetvā tulayitvā kattabbaṃ karohīti vuttaṃ hoti. Sādhu hotīti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante ‘‘kiṃ ayaṃ sīho diṭṭhadiṭṭhameva saraṇaṃ gacchatī’’ti garahā uppajjati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti. Paṭākaṃ parihareyyunti te kira evarūpaṃ sāvakaṃ labhitvā ‘‘asuko nāma rājā vā rājamahāmatto vā seṭṭhi vā amhākaṃ saraṇaṃ gato sāvako jāto’’ti paṭākaṃ ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? Evaṃ no mahantabhāvo āvibhavissatīti ca. Sace panassa ‘‘kimahaṃ etesaṃ saraṇaṃ gato’’ti vippaṭisāro uppajjeyya, tampi so ‘‘etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkhaṃ idāni paṭinivattitu’’nti vinodetvā na paṭikkamissatīti ca. Tenāha – ‘‘paṭākaṃ parihareyyu’’nti. Opānabhūtanti paṭiyattaudapāno viya ṭhitaṃ. Kulanti tava nivesanaṃ. Dātabbaṃ maññeyyāsīti pubbe dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti avatvā desi, idāni maṃ saraṇaṃ gatakāraṇamatteneva mā imesaṃ deyyadhammaṃ upacchindi. Sampattānañhi dātabbamevāti ovadi. Sutaṃ metaṃ, bhanteti kuto sutanti? Nigaṇṭhānaṃ santikā. Te kira kulagharesu evaṃ pakāsenti ‘‘mayaṃ yassa kassaci sampattassa dātabbanti vadāma, samaṇo pana gotamo ‘mayhameva dānaṃ dātabbaṃ nāññesaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ, mayhameva dinnaṃ dānaṃ mahapphalaṃ, nāññesaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesa’nti evaṃ vadatī’’ti. Taṃ sandhāya ayaṃ ‘‘sutaṃ meta’’nti āha.

Anupubbiṃ kathanti dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ. Tattha dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsiviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setavasabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ nāmetaṃ mayā gatamaggo, mayheso vaṃso, mayā dasa pāramiyo pūrentena velāmamahāyañño, mahāgovindamahāyañño, mahāsudassanamahāyañño, vessantaramahāyaññoti, anekamahāyaññā pavattitā, sasabhūtena jalitaaggikkhandhe attānaṃ niyyādentena sampattayācakānaṃ cittaṃ gahitaṃ. Dānañhi loke sakkasampattiṃ deti mārasampattiṃ brahmasampattiṃ, cakkavattisampattiṃ, sāvakapāramīñāṇaṃ, paccekabodhiñāṇaṃ, abhisambodhiñāṇaṃ detīti evamādidānaguṇappaṭisaṃyuttaṃ kathaṃ.

Yasmā pana dānaṃ dento sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ. Sīlaṃ nāmetaṃ mama vaṃso , ahaṃ saṅkhapālanāgarājakāle bhūridattanāgarājakāle campeyyanāgarājakāle sīlavarājakāle mātuposakahatthirājakāle chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatīti evamādisīlaguṇappaṭisaṃyuttaṃ kathaṃ.

‘‘Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatī’’ti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti ‘‘ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ anubhavanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānī’’ti evamādisaggaguṇappaṭisaṃyuttaṃ kathaṃ. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ – ‘‘anekapariyāyena khvāhaṃ, bhikkhave, saggakathaṃ katheyya’’ntiādi (ma. ni. 3.255).

Evaṃ saggakathāya palobhetvā pana hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya ‘‘ayampi saggo anicco addhuvo, na ettha chandarāgo kattabbo’’ti dassanatthaṃ ‘‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (ma. ni. 1.235-236; 2.42) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṃkilesoti tehi sattānaṃ saṃsāre saṃkilissanaṃ. Yathāha – ‘‘saṃkilissanti vata, bho, sattā’’ti (ma. ni. 2.351).

Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi. Kallacittanti arogacittaṃ. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāyeva uddharitvā gahitā, sayambhuñāṇena diṭṭhā asādhāraṇā aññesanti attho. Kā pana sāti? Ariyasaccadesanā. Tenevāha – dukkhaṃ samudayaṃ nirodhaṃ magganti. Virajaṃ vītamalanti rāgarajādīnaṃ abhāvā virajaṃ, rāgamalādīnaṃ vigatattā vītamalaṃ. Dhammacakkhunti idha sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ yaṃkiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati. Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Visārajjaṃ pattoti vesārajjappatto. Kattha? Satthusāsane. Nāssa paro paccayo, na paraṃ saddhāya ettha vattatīti aparappaccayo.

Pavattamaṃsanti pakatiyā pavattaṃ kappiyamaṃsaṃ mūlaṃ gahetvā antarāpaṇe pariyesāhīti adhippāyo. Sambahulā nigaṇṭhāti pañcasatamattā nigaṇṭhā. Thūlaṃ pasunti thūlaṃ mahāsarīraṃ gokaṇṇamahiṃsasūkarasaṅkhātaṃ pasuṃ. Uddissakatanti attānaṃ uddisitvā kataṃ, māritanti attho. Paṭiccakammanti svāyaṃ taṃ maṃsaṃ paṭicca taṃ pāṇavadhakammaṃ phusati. Tañhi akusalaṃ upaḍḍhaṃ dāyakassa, upaḍḍhaṃ paṭiggāhakassa hotīti nesaṃ laddhi. Aparo nayo – paṭiccakammanti attānaṃ paṭiccakataṃ. Atha vā paṭiccakammanti nimittakammassetaṃ adhivacanaṃ, taṃ paṭiccakammaṃ ettha atthīti maṃsampi paṭiccakammanti vuttaṃ. Upakaṇṇaketi kaṇṇamūle. Alanti paṭikkhepavacanaṃ, kiṃ imināti attho. Na ca paneteti ete āyasmanto dīgharattaṃ avaṇṇakāmā hutvā avaṇṇaṃ bhāsantāpi abbhācikkhantā na jiridanti, abbhakkhānassa antaṃ na gacchantīti attho. Atha vā lajjanatthe idaṃ jiridantīti padaṃ daṭṭhabbaṃ, na lajjantīti attho.

3. Assājānīyasuttavaṇṇanā

13. Tatiye aṅgehīti guṇaṅgehi. Tassaṃ disāyaṃ jāto hotīti tassaṃ sindhunadītīradisāyaṃ jāto hoti. Aññepi bhadrā assājānīyā tattheva jāyanti. Allaṃ vā sukkhaṃ vāti allatiṇaṃ vā sukkhatiṇaṃ vā. Nāññe asse ubbejetāti aññe asse na ubbejeti na paharati na ḍaṃsati na kalahaṃ karoti. Sāṭheyyānīti saṭhabhāvo. Kūṭeyyānīti kūṭabhāvo. Jimheyyānīti jimhabhāvo. Vaṅkeyyānīti vaṅkabhāvā. Iccassa catūhipi padehi asikkhitabhāvova kathito . Vāhīti vahanasabhāvo dinnovādapaṭikaro. Yāvajīvitamaraṇapariyādānāti yāva jīvitassa maraṇena pariyosānā. Sakkaccaṃ paribhuñjatīti amataṃ viya paccavekkhitvā paribhuñjati. Purisathāmenātiādīsu ñāṇathāmādayo kathitā. Saṇṭhānanti osakkanaṃ paṭippassaddhi.

4. Assakhaḷuṅkasuttavaṇṇanā

14. Catutthe ‘‘pehī’’ti vuttoti ‘‘gacchā’’ti vutto. Piṭṭhito rathaṃ pavattetīti khandhaṭṭhikena yugaṃ uppīḷitvā pacchimabhāgena rathaṃ pavaṭṭento osakkati. Pacchā laṅghati, kubbaraṃ hanatīti dve pacchimapāde ukkhipitvā tehi paharitvā rathakubbaraṃ bhindati. Tidaṇḍaṃ bhañjatīti rathassa purato tayo daṇḍakā honti, te bhañjati. Rathīsāya satthiṃ ussajjitvāti sīsaṃ nāmetvā yugaṃ bhūmiyaṃ pātetvā satthinā rathīsaṃ paharitvā. Ajjhomaddatīti dvīhi purimapādehi īsaṃ maddanto tiṭṭhati. Ubbaṭumaṃ rathaṃ karotīti thalaṃ vā kaṇḍakaṭṭhānaṃ vā rathaṃ āropeti. Anādiyitvāti amanasikatvā agaṇitvā. Mukhādhānanti mukhaṭhapanatthāya dinnaṃ ayasaṅkhalikaṃ. Khīlaṭṭhāyīti cattāro pāde thambhe viya niccalaṃ ṭhapetvā khīlaṭṭhānasadisena ṭhānena tiṭṭhati. Imasmiṃ sutte vaṭṭameva kathitaṃ.

5. Malasuttavaṇṇanā

15. Pañcame asajjhāyamalāti uggahitamantānaṃ asajjhāyakaraṇaṃ malaṃ nāma hoti. Anuṭṭhānamalā gharāti uṭṭhānavīriyābhāvo gharānaṃ malaṃ nāma. Vaṇṇassāti sarīravaṇṇassa. Rakkhatoti yaṃkiñci attano santakaṃ rakkhantassa. Avijjā paramaṃ malanti tato sesākusaladhammamalato aṭṭhasu ṭhānesu aññāṇabhūtā vaṭṭamūlasaṅkhātā bahalandhakāraavijjā paramaṃ malaṃ. Tato hi malataraṃ nāma natthi. Imasmimpi sutte vaṭṭameva kathitaṃ.

6. Dūteyyasuttavaṇṇanā

16. Chaṭṭhe dūteyyanti dūtakammaṃ. Gantumarahatīti taṃ dūteyyasaṅkhātaṃ sāsanaṃ dhāretvā harituṃ arahati. Sotāti yo taṃ assa sāsanaṃ deti , tassa sotā. Sāvetāti taṃ uggaṇhitvā ‘‘idaṃ nāma tumhehi vutta’’nti paṭisāvetā. Uggahetāti suggahitaṃ katvā uggahetā. Dhāretāti sudhāritaṃ katvā dhāretā. Viññāti atthānatthassa atthaṃ jānitā. Viññāpetāti paraṃ vijānāpetā. Sahitā sahitassāti idaṃ sahitaṃ, idaṃ asahitanti evaṃ sahitāsahitassa kusalo, upagatānupagatesu cheko sāsanaṃ ārocento sahitaṃ sallakkhetvā āroceti. Na byathatīti vedhati na chambhati. Asandiddhanti nissandehaṃ vigatasaṃsayaṃ. Pucchitoti pañhatthāya pucchito.

7-8. Bandhanasuttadvayavaṇṇanā

17-18. Sattame ruṇṇenāti ruditena. Ākappenāti nivāsanapārupanādinā vidhānena. Vanabhaṅgenāti vanato bhañjitvā āhaṭena pupphaphalādipaṇṇākārena. Aṭṭhamepi eseva nayo.

9. Pahārādasuttavaṇṇanā

19. Navame pahārādoti evaṃnāmako. Asurindoti asurajeṭṭhako. Asuresu hi vepacitti rāhu pahārādoti ime tayo jeṭṭhakā. Yena bhagavā tenupasaṅkamīti dasabalassa abhisambuddhadivasato paṭṭhāya ‘‘ajja gamissāmi sve gamissāmī’’ti ekādasa vassāni atikkamitvā dvādasame vasse satthu verañjāyaṃ vasanakāle ‘‘sammāsambuddhassa santikaṃ gamissāmī’’ti cittaṃ uppādetvā ‘‘mama ‘ajja sve’ti dvādasa vassāni jātāni, handāhaṃ idāneva gacchāmī’’ti taṅkhaṇaṃyeva asuragaṇaparivuto asurabhavanā nikkhamitvā divā divassa yena bhagavā tenupasaṅkami, ekamantaṃ aṭṭhāsīti so kira ‘‘tathāgataṃ pañhaṃ pucchitvā eva dhammaṃ suṇissāmī’’ti āgato, tathāgatassa pana diṭṭhakālato paṭṭhāya buddhagāravena pucchituṃ asakkonto api satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Tato satthā cintesi – ‘‘ayaṃ pahārādo mayi akathente paṭhamataraṃ kathetuṃ na sakkhissati, ciṇṇavasiṭṭhāneyeva naṃ kathāsamuṭṭhāpanatthaṃ ekaṃ pañhaṃ pucchissāmī’’ti .

Atha naṃ pucchanto api pana pahārādātiādimāha. Tattha abhiramantīti ratiṃ vindanti, anukkaṇṭhamānā vasantīti attho. So ‘‘pariciṇṇaṭṭhāneyeva maṃ bhagavā pucchatī’’ti attamano hutvā abhiramanti, bhanteti āha. Anupubbaninnotiādīni sabbāni anupaṭipāṭiyā ninnabhāvassa vevacanāni. Na āyatakeneva papātoti na chinnataṭamahāsobbho viya āditova papāto . So hi tīrato paṭṭhāya ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaaḍḍhayojanādivasena gambhīro hutvā gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti.

Ṭhitadhammoti ṭhitasabhāvo. Kuṇapenāti yena kenaci hatthiassādīnaṃ kaḷevarena. Thalaṃ ussāretīti hatthena gahetvā viya vīcipahāreneva thalaṃ khipati.

Gaṅgāyamunāti idha ṭhatvā imāsaṃ nadīnaṃ uppattikathaṃ kathetuṃ vaṭṭati. Ayaṃ tāva jambudīpo dasasahassayojanaparimāṇo, tattha catusahassayojanaparimāṇo padeso udakena ajjhotthaṭo mahāsamuddoti saṅkhaṃ gato, tisahassayojanappamāṇe manussā vasanti, tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmavitthārena ca gambhīrato ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojanasataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhappapātadahoti satta mahāsarā patiṭṭhahanti.

Tesu anotatto sudassanakūṭaṃ cittakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā tiṭṭhati, cittakūṭaṃ sabbaratanamayaṃ, kāḷakūṭaṃ añjanamayaṃ, gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikāgandho rasagandho pattagandho pupphagandho phalagandho gandhagandhoti imehi dasahi gandhehi ussannaṃ, nānappakāraosadhasañchannaṃ kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati, kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Tāni sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo cetesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti. Tenevassa anotatto tisaṅkhā udapādi.

Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmalodakāni nhānatitthāni supaṭiyattāni honti , yesu buddhā khīṇāsavā ca paccekabuddhā ca iddhimantā ca isayo nhāyanti, devayakkhādayo udakakīḷaṃ kīḷanti.

Tassa catūsu passesu sīhamukhaṃ, hatthimukhaṃ, assamukhaṃ, usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti, hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇamukhato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā uttarena ujukaṃ pāsāṇapiṭṭheneva saṭṭhi yojanāni gantvā pabbataṃ paharitvā uṭṭhāya parikkhepena tigāvutappamāṇā udakadhārā hutvā ākāsena saṭṭhi yojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma mahāpokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhi yojanāni gatā. Tato ghanapathaviṃ bhinditvā ummaṅgena saṭṭhi yojanāni gantvā giñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañca dhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvattagaṅgāti vuccati . Ujukaṃ pāsāṇapiṭṭhena saṭṭhi yojanāni gataṭṭhāne kaṇhagaṅgā, ākāsena saṭṭhi yojanāni gataṭṭhāne ākāsagaṅgā, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā tiyaggaḷapokkharaṇī, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhi yojanāni gataṭṭhāne bahalagaṅgāti, umaṅgena saṭṭhi yojanāni gataṭṭhāne umaṅgagaṅgāti vuccati. Viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañca dhārā hutvā pavattanaṭṭhāne pana gaṅgā, yamunā, aciravatī, sarabhū, mahīti pañca saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pavattantīti veditabbā.

Savantiyoti yā kāci savamānā gacchantī mahānadiyo vā kunnadiyo vā. Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhārā. Pūrattanti puṇṇabhāvo. Mahāsamuddassa hi ayaṃ dhammatā – ‘‘imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmā’’ti vā ‘‘imasmiṃ kāle mahantā vuṭṭhi, labhissāma nu kho piṭṭhipasāraṇaṭṭhāna’’nti vā vattuṃ na sakkā. Paṭhamakappikakālato paṭṭhāya hi yaṃ sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, tato ekaṅgulamattampi udakaṃ neva heṭṭhā osīdati, na uddhaṃ uttarati. Ekarasoti asambhinnaraso.

Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā . Maṇīti rattanīlādibhedo anekavidho. Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādibhedo anekavidho. Saṅkhoti dakkhiṇāvaṭṭatambakucchikadhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedo anekavidhā. Pavāḷanti khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Masāragallanti kabaramaṇi. Nāgāti ūmipiṭṭhavāsinopi vimānaṭṭhakā nāgāpi.

Aṭṭha pahārādāti satthā aṭṭhapi dhamme vattuṃ sakkoti, soḷasapi bāttiṃsapi catusaṭṭhipi sahassampi, pahārādena pana aṭṭha kathitā, ahampi teheva sarikkhake katvā kathessāmīti cintetvā evamāha. Anupubbasikkhātiādīsu anupubbasikkhāya tisso sikkhā gahitā, anupubbakiriyāya terasa dhutaṅgāni, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhapakkhiyadhammā . Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādiṃ akatvā arahattappaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva sakkā arahattaṃ pattunti attho.

Ārakāvāti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi kappe buddhesu anuppannesu ekasattopi parinibbātuṃ na sakkoti, tadāpi ‘‘tucchā nibbānadhātū’’ti na sakkā vattuṃ. Buddhakāle ca pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ – ‘‘pūrā nibbānadhātū’’ti.

10. Uposathasuttavaṇṇanā

20. Dasame nisinno hotīti uposathakaraṇatthāya upāsikāya ratanapāsāde nisinno. Nisajja pana bhikkhūnaṃ cittāni olokento ekaṃ dussīlapuggalaṃ disvā ‘‘sacāhaṃ imasmiṃ puggale nisinneyeva pātimokkhaṃ uddisissāmi, sattadhā tassa muddhā phalissatī’’ti tassa anukampāya tuṇhīyeva ahosi. Abhikkantāti atikkantā parikkhīṇā. Uddhaste aruṇeti uggate aruṇasīse. Nandimukhiyāti tuṭṭhamukhiyā. Aparisuddhā, ānanda, parisāti ‘‘asukapuggalo aparisuddho’’ti avatvā ‘‘aparisuddhā, ānanda, parisā’’ti āha. Sesaṃ sabbattha uttānamevāti.

Mahāvaggo dutiyo.

 

 

3. Gahapativaggo

1. Paṭhamauggasuttavaṇṇanā

21. Tatiyassa paṭhame paññatte āsane nisīdīti tassa kira ghare pañcannaṃ bhikkhusatānaṃ pañca āsanasatāni niccaṃ paññattāneva honti, tesu aññatarasmiṃ āsane nisīdi. Taṃ suṇāhīti te suṇāhi, taṃ vā aṭṭhavidhaṃ acchariyadhammaṃ suṇāhi. Cittaṃ pasīdīti ‘‘buddho nu kho na buddho nu kho’’ti vitakkamattampi na uppajji, ayameva buddhoti cittuppādo pasanno anāvilo ahosi. Sakāni vā ñātikulānīti attano yāpanamattaṃ dhanaṃ gahetvā ñātigharāni gacchatu. Kassa vo dammīti katarapurisassa tumhe dadāmi, ārocetha me attano adhippāyaṃ. Appaṭivibhattāti ‘‘ettakaṃ dassāmi ettakaṃ na dassāmi, idaṃ dassāmi idaṃ na dassāmī’’ti cittaṃ uppādentena hi paṭivibhattā nāma hoti, mayhaṃ pana na evaṃ. Atha kho saṅghikā viya gaṇasantakā viya ca sīlavantehi saddhiṃ sādhāraṇāyeva. Sakkaccaṃyeva payirupāsāmīti sahatthā upaṭṭhahāmi, cittīkārena upasaṅkamāmi.

Anacchariyaṃ kho pana maṃ, bhanteti, bhante, yaṃ maṃ devatā upasaṅkamitvā evaṃ ārocenti, idaṃ na acchariyaṃ. Yaṃ panāhaṃ tatonidānaṃ cittassa uṇṇatiṃ nābhijānāmi, taṃ eva acchariyanti vadati. Sādhu sādhu, bhikkhūti ettha kiñcāpi bhikkhuṃ āmanteti, upāsakasseva pana veyyākaraṇasampahaṃsane esa sādhukāroti veditabbo.

2. Dutiyauggasuttavaṇṇanā

22. Dutiye nāgavaneti tassa kira seṭṭhino nāgavanaṃ nāma uyyānaṃ, so tattha purebhattaṃ gandhamālādīni gāhāpetvā uyyānakīḷikaṃ kīḷitukāmo gantvā paricāriyamāno bhagavantaṃ addasa. Saha dassanenevassa purimanayeneva cittaṃ pasīdi, surāpānena ca uppannamando taṅkhaṇaṃyeva pahīyi. Taṃ sandhāyevamāha. Oṇojesinti udakaṃ hatthe pātetvā adāsiṃ. Asukoti amuko. Samacittova demīti ‘‘imassa thokaṃ, imassa bahuka’’nti evaṃ cittanānattaṃ na karomi, deyyadhammaṃ pana ekasadisaṃ karomīti dasseti. Ārocentīti ākāse ṭhatvā ārocenti. Natthi taṃ saṃyojananti iminā upāsako attano anāgāmiphalaṃ byākaroti.

3. Paṭhamahatthakasuttavaṇṇanā

23. Tatiye hatthako āḷavakoti bhagavatā āḷavakayakkhassa hatthato hatthehi sampaṭicchitattā hatthakoti laddhanāmo rājakumāro. Sīlavāti pañcasīladasasīlena sīlavā. Cāgavāti cāgasampanno. Kaccittha, bhanteti, bhante, kacci ettha bhagavato byākaraṇaṭṭhāne. Appicchoti adhigamappicchatāya appiccho.

4. Dutiyahatthakasuttavaṇṇanā

24. Catutthe pañcamattehi upāsakasatehīti sotāpannasakadāgāmīnaṃyeva ariyasāvakaupāsakānaṃ pañcahi satehi parivuto bhuttapātarāso gandhamālavilepenacuṇṇāni gahetvā yena bhagavā tenupasaṅkami. Saṅgahavatthūnīti saṅgaṇhanakāraṇāni. Tehāhanti tehi ahaṃ. Taṃ dānena saṅgaṇhāmīti naṅgalabalibaddabhattabījādīni ceva gandhamālamūlādīni ca datvā saṅgaṇhāmi. Peyyavajjenāti amma, tāta, bhātara, bhaginītiādikena kaṇṇasukhena mudukena piyavacanena saṅgaṇhāmi. Atthacariyāyāti ‘‘imassa dānena vā piyavacanena vā kiccaṃ natthi, atthacariyāya saṅgaṇhitabbayuttako aya’’nti ñatvā uppannakiccanittharaṇasaṅkhātāya atthacariyāya saṅgaṇhāmi. Samānattatāyāti ‘‘imassa dānādīhi kiccaṃ natthi, samānattatāya saṅgaṇhitabbo aya’’nti ekato khādanapivananisajjādīhi attanā samānaṃ katvā saṅgaṇhāmi. Daliddassa kho no tathā sotabbaṃ maññantīti daliddassa kiñci dātuṃ vā kātuṃ vā asakkontassa, yathā daliddassa no tathā sotabbaṃ maññanti, mama pana sotabbaṃ maññanti, dinnovāde tiṭṭhanti, na me anusāsaniṃ atikkamitabbaṃ maññanti. Yoni kho tyāyanti upāyo kho te ayaṃ. Imesu pana dvīsupi suttesu satthārā sīlacāgapaññā missakā kathitāti veditabbā.

5-6. Mahānāmasuttādivaṇṇanā

25-26. Pañcame atthūpaparikkhitā hotīti atthānatthaṃ kāraṇākāraṇaṃ upaparikkhitā hoti. Chaṭṭhe saddhāsīlacāgā missakā kathitā.

7. Paṭhamabalasuttavaṇṇanā

27. Sattame ujjhattibalāti ujjhānabalā. Bālānañhi ‘‘yaṃ asuko idañcidañca āha, maṃ so āha, na añña’’nti evaṃ ujjhānameva balaṃ. Nijjhattibalāti ‘‘na idaṃ evaṃ, evaṃ nāmeta’’nti atthānatthanijjhāpanaṃyeva balaṃ. Paṭisaṅkhānabalāti paccavekkhaṇabalā. Khantibalāti adhivāsanabalā.

8. Dutiyabalasuttavaṇṇanā

28. Aṭṭhame balānīti ñāṇabalāni. Āsavānaṃ khayaṃ paṭijānātīti arahattaṃ paṭijānāti. Aniccatoti hutvā abhāvākārena. Yathābhūtanti yathāsabhāvato. Sammappaññāyāti sahavipassanāya maggapaññāya. Aṅgārakāsūpamāti santāpanaṭṭhena aṅgārakāsuyā upamitā ime kāmāti. Vivekaninnanti phalasamāpattivasena nibbānaninnaṃ. Vivekaṭṭhanti kilesehi vajjitaṃ dūrībhūtaṃ vā. Nekkhammābhiratanti pabbajjābhirataṃ. Byantibhūtanti vigatantabhūtaṃ ekadesenāpi anallīnaṃ visaṃyuttaṃ visaṃsaṭṭhaṃ. Āsavaṭṭhāniyehīti sampayogavasena āsavānaṃ kāraṇabhūtehi, kilesadhammehīti attho. Atha vā byantibhūtanti vigatavāyanti attho. Kuto? Sabbaso āsavaṭṭhāniyehi dhammehi, sabbehi tebhūmakadhammehīti attho. Imasmiṃ sutte ariyamaggo lokiyalokuttaro kathito.

9. Akkhaṇasuttavaṇṇanā

29. Navame khaṇe kiccāni karotīti khaṇakicco, okāsaṃ labhitvāva kiccāni karotīti attho. Dhammoti catusaccadhammo. Opasamikoti kilesūpasamāvaho. Parinibbāyikoti kilesaparinibbānakaro. Catumaggañāṇasaṅkhātaṃ sambodhiṃ gacchati sampāpuṇātīti sambodhagāmī. Dīghāyukaṃ devanikāyanti idaṃ asaññaṃ devanikāyaṃ sandhāya vuttaṃ. Aviññātāresūti ativiya aviññūsu.

Suppavediteti sukathite. Antarāyikāti antarāyakarā. Khaṇo ve mā upaccagāti ayaṃ laddho khaṇo mā atikkami. Idhaceva naṃ virādhetīti sace koci pamattacārī idha imaṃ khaṇaṃ labhitvāpi saddhammassa niyāmataṃ ariyamaggaṃ virādheti na sampādeti. Atītatthoti hāpitattho. Cirattaṃ anutapissatīti cirarattaṃ socissati. Yathā hi ‘‘asukaṭṭhāne bhaṇḍaṃ samuppanna’’nti sutvā eko vāṇijo na gaccheyya, aññe gantvā gaṇheyyuṃ, tesaṃ taṃ aṭṭhaguṇampi dasaguṇampi bhaveyya. Atha itaro ‘‘mama attho atikkanto’’ti anutapeyya, evaṃ yo idha khaṇaṃ labhitvā appaṭipajjanto saddhammassa niyāmataṃ virādheti, so ayaṃ vāṇijova atītattho ciraṃ anutapissati socissati. Kiñca bhiyyo avijjānivutoti tathā. Paccavidunti paṭivijjhiṃsu. Saṃvarāti sīlasaṃvarā. Māradheyyaparānugeti māradheyyasaṅkhātaṃ saṃsāraṃ anugate. Pāraṅgatāti nibbānaṃ gatā. Ye pattā āsavakkhayanti ye arahattaṃ pattā. Evamidha gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.

10. Anuruddhamahāvitakkasuttavaṇṇanā

30. Dasame cetīsūti cetināmakānaṃ rājūnaṃ nivāsaṭṭhānattā evaṃladdhavohāre raṭṭhe. Pācīnavaṃsadāyeti dasabalassa vasanaṭṭhānato pācīnadisāya ṭhite vaṃsadāye nīlobhāsehi veḷūhi sañchanne araññe. Evaṃ cetaso parivitakko udapādīti thero kira pabbajitvā paṭhamaantovassamhiyeva samāpattilābhī hutvā sahassalokadhātudassanasamatthaṃ dibbacakkhuñāṇaṃ uppādesi. So sāriputtattherassa santikaṃ gantvā evamāha – ‘‘idhāhaṃ, āvuso sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassalokaṃ olokemi. Āraddhaṃ kho pana me vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Atha ca pana me anupādāya āsavehi cittaṃ na vimuccatī’’ti. Atha naṃ thero āha – ‘‘yaṃ kho te, āvuso anuruddha, evaṃ hoti ‘ahaṃ dibbena cakkhunā…pe… olokemī’ti, idaṃ te mānasmiṃ. Yampi te, āvuso, anuruddha evaṃ hoti ‘āraddhaṃ kho pana me vīriyaṃ…pe… ekagga’nti, idaṃ te uddhaccasmiṃ. Yampi te, āvuso anuruddha, evaṃ hoti ‘atha ca pana me anupādāya āsavehi cittaṃ na vimuccatī’ti, idaṃ te kukkuccasmiṃ. Sādhu vatāyasmā anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatū’’ti evamassa thero kammaṭṭhānaṃ kathesi. So kammaṭṭhānaṃ gahetvā satthāraṃ āpucchitvā cetiraṭṭhaṃ gantvā samaṇadhammaṃ karonto aṭṭhamāsaṃ caṅkamena vītināmesi. So padhānaveganimmathitattā kilantakāyo ekassa veḷugumbassa heṭṭhā nisīdi. Athassāyaṃ evaṃ cetaso parivitakko udapādi, esa mahāpurisavitakko uppajjīti attho.

Appicchassāti ettha paccayappiccho, adhigamappiccho, pariyattiappiccho, dhutaṅgappicchoti cattāro appicchā. Tattha paccayappiccho bahuṃ dente appaṃ gaṇhāti, appaṃ dente appataraṃ gaṇhāti, na anavasesaggāhī hoti. Adhigamappiccho majjhantikatthero viya attano adhigamaṃ aññesaṃ jānituṃ na deti. Pariyattiappiccho tepiṭakopi samāno na bahussutabhāvaṃ jānāpetukāmo hoti sāketatissatthero viya. Dhutaṅgappiccho dhutaṅgapariharaṇabhāvaṃ aññesaṃ jānituṃ na deti dvebhātikattheresu jeṭṭhatthero viya. Vatthu visuddhimagge kathitaṃ. Ayaṃ dhammoti evaṃ santaguṇaniguhanena ca paṭiggahaṇe mattaññutāya ca appicchassa puggalassa ayaṃ navalokuttaradhammo sampajjati, no mahicchassa. Evaṃ sabbattha yojetabbaṃ.

Santuṭṭhassāti catūsu paccayesu tīhi santosehi santuṭṭhassa. Pavivittassāti kāyacittaupadhivivekehi vivittassa. Tattha kāyaviveko nāma gaṇasaṅgaṇikaṃ vinodetvā ārambhavatthuvasena ekībhāvo. Ekībhāvamatteneva kammaṃ na nipphajjatīti kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbatteti, ayaṃ cittaviveko nāma. Samāpattimatteneva kammaṃ na nipphajjatīti jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti, ayaṃ sabbākārato upadhiviveko nāma. Tenāha bhagavā – ‘‘kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 7, 49).

Saṅgaṇikārāmassāti gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca ratassa. Āraddhavīriyassāti kāyikacetasikavīriyavasena āraddhavīriyassa. Upaṭṭhitassatissāti catusatipaṭṭhānavasena upaṭṭhitassatissa. Samāhitassāti ekaggacittassa. Paññavatoti kammassakatapaññāya paññavato.

Sādhu sādhūti therassa vitakkaṃ sampahaṃsento evamāha. Imaṃ aṭṭhamanti satta nidhī laddhapurisassa aṭṭhamaṃ dento viya, satta maṇiratanāni, satta hatthiratanāni, satta assaratanāni laddhapurisassa aṭṭhamaṃ dento viya satta mahāpurisavitakke vitakketvā ṭhitassa aṭṭhamaṃ ācikkhanto evamāha. Nippapañcārāmassāti taṇhāmānadiṭṭhipapañcarahitattā nippapañcasaṅkhāte nibbānapade abhiratassa. Itaraṃ tasseva vevacanaṃ. Papañcārāmassāti yathāvuttesu papañcesu abhiratassa. Itaraṃ tasseva vevacanaṃ.

Yatoti yadā. Tatoti tadā. Nānārattānanti nilapītalohitodātavaṇṇehi nānārajanehi rattānaṃ. Paṃsukūlanti tevīsatiyā khettesu ṭhitapaṃsukūlacīvaraṃ. Khāyissatīti yathā tassa pubbaṇhasamayādīsu yasmiṃ samaye yaṃ icchati, tasmiṃ samaye taṃ pārupantassa so dussakaraṇḍako manāpo hutvā khāyati, evaṃ tuyhampi cīvarasantosamahāariyavaṃsena tuṭṭhassa viharato paṃsukūlacīvaraṃ khāyissati upaṭṭhahissati. Ratiyāti ratiatthāya. Aparitassāyāti taṇhādiṭṭhiparitassanāhi aparitassanatthāya. Phāsuvihārāyāti sukhavihāratthāya. Okkamanāya nibbānassāti amataṃ nibbānaṃ otaraṇatthāya.

Piṇḍiyālopabhojananti gāmanigamarājadhānīsu jaṅghābalaṃ nissāya gharapaṭipāṭiyā carantena laddhapiṇḍiyālopabhojanaṃ. Khāyissatīti tassa gahapatino nānaggarasabhojanaṃ viya upaṭṭhahissati . Santuṭṭhassa viharatoti piṇḍapātasantosamahāariyavaṃsena santuṭṭhassa viharato. Rukkhamūlasenāsanaṃ khāyissatīti tassa gahapatino tebhūmakapāsāde gandhakusumavāsasugandhaṃ kūṭāgāraṃ viya rukkhamūlaṃ upaṭṭhahissati. Santuṭṭhassāti senāsanasantosamahāariyavaṃsena santuṭṭhassa. Tiṇasanthārakoti tiṇehi vā paṇṇehi vā bhūmiyaṃ vā phalakapāsāṇatalāni vā aññatarasmiṃ santhatasanthato. Pūtimuttanti yaṃkiñci muttaṃ. Taṅkhaṇe gahitampi pūtimuttameva vuccati duggandhattā. Santuṭṭhassa viharatoti gilānapaccayabhesajjaparikkhārasantosena santuṭṭhassa viharato.

Iti bhagavā catūsu ṭhānesu arahattaṃ pakkhipanto kammaṭṭhānaṃ kathetvā ‘‘katarasenāsane nu kho vasantassa kammaṭṭhānaṃ sappāyaṃ bhavissatī’’ti āvajjento ‘‘tasmiññeva vasantassā’’ti ñatvā tena hi tvaṃ, anuruddhātiādimāha. Pavivittassa viharatoti tīhi vivekehi vivittassa viharantassa. Uyyojanikapaṭisaṃyuttanti uyyojanikeheva vacanehi paṭisaṃyuttaṃ, tesaṃ upaṭṭhānagamanakaṃyevāti attho. Papañcanirodheti nibbānapade . Pakkhandatīti ārammaṇakaraṇavasena pakkhandati. Pasīdatītiādīsupi ārammaṇavaseneva pasīdanasantiṭṭhanamuccanā veditabbā. Iti bhagavā cetiraṭṭhe pācīnavaṃsadāye āyasmato anuruddhassa kathite aṭṭha mahāpurisavitakke puna bhesakaḷāvanamahāvihāre nisīditvā bhikkhusaṅghassa vitthārena kathesi.

Manomayenāti manena nibbattitakāyopi manomayoti vuccati manena gatakāyopi, idha manena gatakāyaṃ sandhāyevamāha. Yathā me ahu saṅkappoti yathā mayhaṃ vitakko ahosi, tato uttari aṭṭhamaṃ mahāpurisavitakkaṃ dassento tato uttariṃ desayi. Sesaṃ sabbattha uttānamevāti.

Gahapativaggo tatiyo.

 

 

4. Dānavaggo

1. Paṭhamadānasuttavaṇṇanā

31. Catutthassa paṭhame āsajja dānaṃ detīti patvā dānaṃ deti. Āgataṃ disvā taṃ muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti, dassāmīti na kilameti. Bhayāti ‘‘ayaṃ adāyako akārako’’ti garahabhayā, apāyabhayā vā. Adāsimeti mayhaṃ pubbe esa idaṃ nāma adāsīti deti. Dassati meti anāgate idaṃ nāma dassatīti deti. Sāhu dānanti dānaṃ nāma sādhu sundaraṃ buddhādīhi paṇḍitehi pasatthanti deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ detīti samathavipassanācittassa alaṅkāratthañceva parikkhāratthañca deti. Dānañhi cittaṃ muduṃ karoti. Yena laddho, so ‘‘laddhaṃ me’’ti muducitto hoti. Yena dinnaṃ, sopi ‘‘dinnaṃ mayā’’ti muducitto hoti. Iti ubhinnaṃ cittaṃ muduṃ karoti. Teneva ‘‘adantadamana’’nti vuccati. Yathāha –

‘‘Adantadamanaṃ dānaṃ, adānaṃ dantadūsakaṃ;

Dānena piyavācāya, unnamanti namanti cā’’ti.

Imesu pana aṭṭhasu dānesu cittālaṅkāradānameva uttamanti.

2. Dutiyadānasuttavaṇṇanā

32. Dutiye saddhāti yāya saddhāya dānaṃ deti, sā saddhā. Hiriyanti yāya hiriyā dānaṃ deti, sāva adhippetā. Kusalañca dānanti anavajjañca dānaṃ. Diviyanti divaṅgamaṃ.

3. Dānavatthusuttavaṇṇanā

33. Tatiye dānavatthūnīti dānakāraṇāni. Chandā dānaṃ detīti pemena dānaṃ deti. Dosāti dosena kuddho hutvā yaṃ atthi, taṃ vegena gaṇhitvā deti. Mohāti mohena mūḷho deti. Bhayāti garahabhayena vā apāyabhayena vā, tassa tasseva vā pana bhayena deti. Kulavaṃsanti kulapaveṇiṃ.

4. Khettasuttavaṇṇanā

34. Catutthe na mahapphalaṃ hotīti dhaññaphalena mahapphalaṃ na hoti. Na mahassādanti yampissa phalaṃ hoti, tassa assādo na mahā hoti mandassādaṃ na madhuraṃ. Na phātiseyyanti seyyāpissa na hoti vuḍḍhi, tassa mahantaṃ vīhithambhasannivesaṃ na hotīti attho. Unnāmaninnāmīti thalaninnavasena visamatalaṃ. Tattha thale udakaṃ na saṇṭhāti, ninne atibahu tiṭṭhati. Pāsāṇasakkharikanti pattharitvā ṭhitapiṭṭhipāsāṇehi ca khuddakapāsāṇehi ca sakkharāhi ca samannāgataṃ. Ūsaranti ubbhinnaloṇaṃ. Na ca gambhīrasitanti thaddhabhūmitāya gambhīrānugataṃ, naṅgalamaggaṃ katvā kasituṃ na sakkā hoti, uttānanaṅgalamaggameva hoti. Na āyasampannanti na udakāgamanasampannaṃ. Na apāyasampannanti pacchābhāge udakaniggamanamaggasampannaṃ na hoti. Na mātikāsampannanti na khuddakamahantīhi udakamātikāhi sampannaṃ hoti . Na mariyādasampannanti na kedāramariyādāhi sampannaṃ. Na mahapphalantiādīni sabbāni vipākaphalavaseneva veditabbāni.

Sampanneti paripuṇṇe sampattiyutte. Pavuttā bījasampadāti sampannaṃ bījaṃ ropitaṃ. Devesampādayantamhīti deve sammā vassante. Anītisampadā hotīti kīṭakimiādipāṇakaītiyā abhāvo ekā sampadā hoti. Virūḷhīti vaḍḍhi dutiyā sampadā hoti. Vepullanti vipulabhāvo tatiyā sampadā hoti. Phalanti paripuṇṇaphalaṃ catutthī sampadā hoti. Sampannasīlesūti paripuṇṇasīlesu. Bhojanasampadāti sampannaṃ vividhabhojanaṃ. Sampadānanti tividhaṃ kusalasampadaṃ. Upanetīti sā bhojanasampadā upanayati. Kasmā? Sampannañhissa taṃ kataṃ, yasmāssa taṃ katakammaṃ sampannaṃ paripuṇṇanti attho. Sampannatthūdhāti sampanno atthu idha. Vijjācaraṇasampannoti tīhi vijjāhi ca pañcadasahi caraṇadhammehi ca samannāgato. Laddhāti evarūpo puggalo cittassa sampadaṃ avekallaparipuṇṇabhāvaṃ labhitvā. Karoti kammasampadanti paripuṇṇakammaṃ karoti. Labhati catthasampadanti atthañca paripuṇṇaṃ labhati. Diṭṭhisampadanti vipassanādiṭṭhiṃ. Maggasampadanti sotāpattimaggaṃ. Yāti sampannamānasoti paripuṇṇacitto hutvā arahattaṃ yāti. Sā hoti sabbasampadāti sā sabbadukkhehi vimutti sabbasampadā nāma hotīti.

5. Dānūpapattisuttavaṇṇanā

35. Pañcame dānūpapattiyoti dānapaccayā upapattiyo. Dahatīti ṭhapeti. Adhiṭṭhātīti tasseva vevacanaṃ. Bhāvetīti vaḍḍheti. Hīne vimuttanti hīnesu pañcasu kāmaguṇesu vimuttaṃ. Uttari abhāvitanti tato uttarimaggaphalatthāya abhāvitaṃ. Tatrūpapattiyā saṃvattatīti yaṃ ṭhānaṃ patthetvā kusalaṃ kataṃ, tattha nibbattanatthāya saṃvattati. Vītarāgassāti maggena vā samucchinnarāgassa samāpattiyā vā vikkhambhitarāgassa. Dānamatteneva hi brahmaloke nibbattituṃ na sakkā, dānaṃ pana samādhivipassanācittassa alaṅkāraparivāraṃ hoti. Tato dānena muducitto brahmavihāre bhāvetvā brahmaloke nibbattati. Tena vuttaṃ – ‘‘vītarāgassa no sarāgassā’’ti.

6. Puññakiriyavatthusuttavaṇṇanā

36. Chaṭṭhe puññakiriyāni ca tāni tesaṃ tesaṃ ānisaṃsānaṃ vatthūni cāti puññakiriyavatthūni. Dānādīnañhi lakkhaṇe cittaṃ ṭhapetvā ‘‘evarūpaṃ nāma amhehi dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, bhāvanā bhāvetabbā’’ti sattā puññāni karonti. Dānameva dānamayaṃ, dānacetanāsu vā purimacetanāto nipphannā sanniṭṭhāpakacetanā dānamayaṃ sīlādīhi sīlamayādīni viya. Sesadvayesupi eseva nayo. Parittaṃ kataṃ hotīti thokaṃ mandaṃ kataṃ hoti. Nābhisambhotīti na nipphajjati. Akataṃ hotīti bhāvanāyayogoyeva anāraddho hotīti attho. Manussadobhagyanti manussesu sampattirahitaṃ pañcavidhaṃ nīcakulaṃ. Upapajjatīti paṭisandhivasena upagacchati, tattha nibbattatīti attho. Mattaso katanti pamāṇena kataṃ, thokaṃ na bahu. Manussasobhagyanti manussesu subhagabhāvaṃ tividhakulasampattiṃ. Adhimattanti adhikappamāṇaṃ balavaṃ vā. Adhigaṇhantīti abhibhavitvā gaṇhanti, visiṭṭhatarā jeṭṭhakā hontīti attho.

7. Sappurisadānasuttavaṇṇanā

37. Sattame sucinti parisuddhaṃ vaṇṇasampannaṃ deti. Paṇītanti rasūpapannaṃ. Kālenāti yuttapattakālena. Kappiyanti yaṃ kappiyaṃ, taṃ deti. Viceyya detīti ‘‘imassa dinnaṃ mahapphalaṃ bhavissati, imassa na mahapphala’’nti evaṃ paṭiggāhakapariyesanavasena dānaṃ vā paṇidhāyavasena dānaṃ vā vicinitvā deti.

8. Sappurisasuttavaṇṇanā

38. Aṭṭhame atthāyāti atthatthāya. Hitāya sukhāyāti hitatthāya sukhatthāya. Pubbapetānanti paralokagatānaṃ ñātīnaṃ. Imasmiṃ sutte anuppanne buddhe cakkavattirājāno bodhisattā paccekabuddhā labbhanti, buddhakāle buddhā ceva buddhasāvakā ca. Yathāvuttānañhi etesaṃ atthāya hitāya sukhāya saṃvattanti. Bahunnaṃvata atthāya, sappañño gharamāvasanti sappañño ghare vasanto bahūnaṃ vata atthāya hoti. Pubbeti paṭhameva. Pubbekatamanussaranti mātāpitūnaṃ pubbakāraguṇe anussaranto. Sahadhammenāti sakāraṇena paccayapūjanena pūjeti. Apace brahmacārayoti brahmacārino apacayati, nīcavuttitaṃ nesaṃ āpajjati. Pesaloti piyasīlo.

9. Abhisandasuttavaṇṇanā

39. Navame dānānīti cetanādānāni. Aggaññānītiādīnaṃ attho heṭṭhā vuttoyeva.

10. Duccaritavipākasuttavaṇṇanā

40. Dasame pāṇātipātoti pāṇātipātacetanā. Sabbalahusoti sabbalahuko. Appāyukasaṃvattanikoti tena parittakena kammavipākena appāyuko hoti, dinnamattāya vā paṭisandhiyā vilīyati mātukucchito nikkhantamatte vā. Evarūpo hi na aññassa kassaci nissando, pāṇātipātasseva gatamaggo esoti. Bhogabyasanasaṃvattanikoti yathā kākaṇikāmattampi hatthe na tiṭṭhati, evaṃ bhogabyasanaṃ saṃvatteti. Sapattaverasaṃvattaniko hotīti saha sapattehi veraṃ saṃvatteti. Tassa hi sapattā ca bahukā honti. Yo ca naṃ passati, tasmiṃ verameva uppādeti na nibbāyati. Evarūpo hi parassa rakkhitagopitabhaṇḍe aparādhassa nissando.

Abhūtabbhakkhānasaṃvattaniko hotīti abhūtena abbhakkhānaṃ saṃvatteti, yena kenaci kataṃ tasseva upari patati. Mittehibhedanasaṃvattanikoti mittehi bhedaṃ saṃvatteti. Yaṃ yaṃ mittaṃ karoti, so so bhijjatiyeva. Amanāpasaddasaṃvattanikoti amanāpasaddaṃ saṃvatteti. Yā sā vācā kaṇṭakā kakkasā kaṭukā abhisajjanī mammacchedikā, gatagataṭṭhāne tameva suṇāti, manāpasaddasavanaṃ nāma na labhati. Evarūpo pharusavācāya gatamaggo nāma. Anādeyyavācāsaṃvattanikoti aggahetabbavacanataṃ saṃvatteti, ‘‘tvaṃ kasmā kathesi, ko hi tava vacanaṃ gahessatī’’ti vattabbataṃ āpajjati. Ayaṃ samphappalāpassa gatamaggo. Ummattakasaṃvattaniko hotīti ummattakabhāvaṃ saṃvatteti. Tena hi manusso ummatto vā khittacitto vā eḷamūgo vā hoti. Ayaṃ surāpānassa nissando. Imasmiṃ sutte vaṭṭameva kathitanti.

Dānavaggo catuttho.

 

 

5. Uposathavaggo

4. Vāseṭṭhasuttavaṇṇanā

44. Pañcamassa catutthe ime cepi, vāseṭṭha, mahāsālāti purato ṭhite dve sālarukkhe dassento parikappopamaṃ āha. Idaṃ vuttaṃ hoti – ime tāva mahāsālā acetanā. Sace etepi sacetanā hutvā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, etesampi so uposathavāso dīgharattaṃ hitāya sukhāya assa. Bhūte pana vattabbameva natthīti.

6. Anuruddhasuttavaṇṇanā

46. Chaṭṭhe yenāyasmā anuruddhoti tā kira devatā attano sampattiṃ oloketvā ‘‘kiṃ nu kho nissāya ayaṃ sampatti amhehi laddhā’’ti āvajjamānā theraṃ disvā ‘‘mayaṃ amhākaṃ ayyassa pubbe cakkavattirajjaṃ karontassa pādaparicārikā hutvā tena dinnovāde ṭhatvā imaṃ sampattiṃ labhimha, gacchāma theraṃ ānetvā imaṃ sampattiṃ anubhavissāmā’’ti divā yenāyasmā anuruddho tenupasaṅkamiṃsu. Tīsu ṭhānesūti tīsu kāraṇesu. Ṭhānaso paṭilabhāmāti khaṇeneva labhāma. Saranti vacanasaddaṃ vā gītasaddaṃ vā ābharaṇasaddaṃ vā. Pītā assūtiādīni nīlā tāva jātā, pītā bhavituṃ na sakkhissantītiādinā nayena cintetvā vitakketi. Tāpi ‘‘idāni ayyo amhākaṃ pītabhāvaṃ icchati, idāni lohitabhāva’’nti tādisāva ahesuṃ.

Accharaṃ vādesīti pāṇitalaṃ vādesi. Pañcaṅgikassāti ātataṃ, vitataṃ, ātatavitataṃ, ghanaṃ, susiranti imehi pañcahi aṅgehi samannāgatassa. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalatūriyaṃ, vitataṃ nāma ubhayatalaṃ, ātatavitataṃ nāma sabbaso pariyonaddhaṃ, susiraṃ vaṃsādi, ghanaṃ sammādi. Suvinītassāti ākaḍḍhanasithilakaraṇādīhi samucchitassa. Suppaṭipatāḷitassāti pamāṇe ṭhitabhāvajānanatthaṃ suṭṭhu paṭipatāḷitassa. Kusalehi susamannāhatassāti ye vādetuṃ kusalā chekā, tehi vāditassa. Vaggūti cheko sundaro. Rajanīyoti rañjetuṃ samattho. Kamanīyoti kāmetabbayutto. Khamanīyoti vā pāṭho, divasampi suyyamāno khamateva, na nibbindatīti attho. Madanīyoti mānamadapurisamadajanano. Indriyāni okkhipīti ‘‘asāruppaṃ imā devatā karontī’’ti indriyāni heṭṭhā khipi, na akkhīni ummīletvā olokesi. Na khvayyo anuruddho sādiyatīti ‘‘mayaṃ naccāma gāyāma, ayyo pana anuruddho na kho sādiyati, akkhīni ummīletvā na oloketi, kiṃ mayaṃ naccitvā vā gāyitvā vā karissāmā’’ti tattheva antaradhāyiṃsu. Yena bhagavā tenupasaṅkamīti tāsaṃ devatānaṃ ānubhāvaṃ disvā ‘‘katihi nu kho dhammehi samannāgato mātugāmo manāpakāyike devaloke nibbattatī’’ti imamatthaṃ pucchituṃ upasaṅkami.

9-10. Idhalokikasuttadvayavaṇṇanā

49-50. Navame ayaṃ’sa loko āraddho hotīti ayamassa loko idhaloke karaṇamattāya āraddhattā paripuṇṇattā āraddho hoti paripuṇṇo. Soḷasākārasampannāti sutte vuttehi aṭṭhahi, gāthāsu aṭṭhahīti soḷasahi ākārehi samannāgatā, yāni vā aṭṭhaṅgāni parampi tesu samādapetīti evampi soḷasākārasampannāti eke. Saddhāsīlapaññā panettha missikā kathitā. Dasamaṃ bhikkhusaṅghassa kathitaṃ. Sabbasuttesu pana yaṃ na vuttaṃ, taṃ heṭṭhā āgatanayattā uttānatthamevāti.

Uposathavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

 

 

(6) 1. Gotamīvaggo

1. Gotamīsuttavaṇṇanā

51. Chaṭṭhassa paṭhame sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpatīti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. Yena bhagavā tenupasaṅkamīti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase rāhulakumāraṃ. Cumbaṭakakalahe(dī. ni. aṭṭha. 2.331; saṃ. ni. aṭṭha. 1.1.37) pana ubhayanagaravāsikesu yuddhatthāya nikkhantesu satthā gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo; mahāni. 170 ādayo) kathesi. Rājāno pasīditvā aḍḍhatiyasate aḍḍhatiyasate kumāre adaṃsu, tāni pañca kumārasatāni satthu santike pabbajiṃsu, atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Satthā tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya (jā. 2.21.kuṇālajātaka) tesaṃ anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā arahattaphaleti. Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Te ‘‘abhabbā mayaṃ gharāvāsassā’’ti paṭisāsanaṃ pahiṇiṃsu. Tā ‘‘na dāni amhākaṃ gharaṃ gantuṃ yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā’’ti pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā ‘‘ayye, amhākaṃ pabbajjaṃ anujānāpethā’’ti āhaṃsu. Mahāpajāpatī tā itthiyo gahetvā yena bhagavā tenupasaṅkami. Setacchattassa heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva.

Alaṃ gotami, mā te ruccīti kasmā paṭikkhipi, nanu sabbesampi buddhānaṃ catasso parisā hontīti? Kāmaṃ honti, kilametvā pana anekavāraṃ yācite anuññātaṃ pabbajjaṃ ‘‘dukkhena laddhā’’ti sammā paripālessantīti garuṃ katvā anuññātukāmo paṭikkhipi. Pakkāmīti puna kapilapurameva pāvisi. Yathābhirantaṃviharitvāti bodhaneyyasattānaṃ upanissayaṃ olokento yathājjhāsayane viharitvā. Cārikaṃ pakkāmīti mahājanasaṅgahaṃ karonto uttamāya buddhasiriyā anopamena buddhavilāsena aturitacārikaṃ pakkāmi.

Sambahulāhi sākiyānīhi saddhinti antonivesanamhiyeva dasabalaṃ uddissa pabbajjāvesaṃ gahetvā pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. Cārikaṃ pakkāmīti gamanaṃ abhinīhari. Gamanābhinīharaṇakāle pana tā sukhumālā rājitthiyo padasā gantuṃ na sakkhissantīti sākiyakoliyarājāno sovaṇṇasivikāyo upaṭṭhāpayiṃsu. Tā pana ‘‘yāne āruyha gacchantīti satthari agāravo kato hotī’’ti ekapaṇṇāsayojanikaṃ padasāva paṭipajjiṃsu. Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ sakaṭāni pūrāpetvā ‘‘gataṭṭhāne gataṭṭhāne āhāraṃ paṭiyādethā’’ti purise pesayiṃsu. Sūnehi pādehīti tāsañhi sukhumālattā pādesu eko phoṭo uṭṭheti, eko bhijjati. Ubho pādā katakaṭṭhisamparikiṇṇā viya hutvā uddhumātā jātā. Tena vuttaṃ – ‘‘sūnehi pādehī’’ti. Bahidvārakoṭṭhaketi dvārakoṭṭhakato bahi. Kasmā panevaṃ ṭhitāti? Evaṃ kirassā ahosi – ‘‘ahaṃ tathāgatena ananuññātā sayameva pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambudīpe pākaṭo jāto. Sace satthā pabbajjaṃ anujānāti, iccetaṃ kusalaṃ. Sace pana nānujānissati, mahatī garahā bhavissatī’’ti vihāraṃ pavisituṃ asakkontī rodamānāva aṭṭhāsi.

Kiṃ nu tvaṃ gotamīti kiṃ nu rājakulānaṃ vipatti uppannā, kena tvaṃ kāraṇena evaṃ vivaṇṇabhāvaṃ pattā, sūnehi pādehi…pe… ṭhitāti. Aññenapi pariyāyenāti aññenapi kāraṇena. Bahukārā, bhantetiādinā tassā guṇaṃ kathetvā puna pabbajjaṃ yācanto evamāha. Satthāpi ‘‘itthiyo nāma parittapaññā, ekayācitamattena pabbajjāya anuññātāya na mama sāsanaṃ garuṃ katvā gaṇhissantī’’ti tikkhattuṃ paṭikkhipitvā idāni garuṃ katvā gāhāpetukāmatāya sace, ānanda, mahāpajāpatī gotamīaṭṭha garudhamme paṭiggaṇhāti, sāva’ssā hotuupasampadātiādimāha. Tattha sāvassāti sā eva assā pabbajjāpi upasampadāpi hotu.

Tadahūpasampannassāti taṃdivasaṃ upasampannassa. Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbanti omānātimāne akatvā pañcapatiṭṭhitena abhivādanaṃ, āsanā paccuṭṭhāya paccuggamanavasena paccuṭṭhānaṃ, dasanakhe samodhānetvā añjalikammaṃ, āsanapaññāpanabījanādikaṃ anucchavikakammasaṅkhātaṃ sāmīcikammañca katabbaṃ. Abhikkhuke āvāseti yattha vasantiyā anantarāyena ovādatthāya upasaṅkamanaṭṭhāne ovādadāyako ācariyo natthi, ayaṃ abhikkhuko āvāso nāma. Evarūpe āvāse vassaṃ na upagantabbaṃ. Anvaḍḍhamāsanti anuposathikaṃ. Ovādūpasaṅkamananti ovādatthāya upasaṅkamanaṃ. Diṭṭhenāti cakkhunā diṭṭhena. Sutenāti sotena sutena. Parisaṅkāyāti diṭṭhasutavasena parisaṅkitena. Garudhammanti garukaṃ saṅghādisesāpattiṃ. Pakkhamānattanti anūnāni pannarasa divasāni mānattaṃ. Chasu dhammesūti vikālabhojanacchaṭṭhesu sikkhāpadesu. Sikkhitasikkhāyāti ekasikkhampi akhaṇḍaṃ katvā pūritasikkhāya. Akkositabbo paribhāsitabboti dasannaṃ akkosavatthūnaṃ aññatarena akkosavatthunā na akkositabbo, bhayūpadaṃsanāya yāya kāyaci paribhāsāya na paribhāsitabbo.

Ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapathoti ovādānusāsanadhammakathāsaṅkhāto vacanapatho bhikkhunīnaṃ bhikkhūsu ovarito pihito, na bhikkhuniyā koci bhikkhu ovaditabbo anusāsitabbo vā ‘‘bhante, porāṇakattherā idaṃ cīvaravattaṃ pūrayiṃsū’’ti evaṃ pana paveṇivasena kathetuṃ vaṭṭati. Anovaṭobhikkhūnaṃ bhikkhunīsu vacanapathoti bhikkhūnaṃ pana bhikkhunīsu vacanapatho anivārito, yathāruci ovadituṃ anusāsituṃ dhammakathaṃ kathetunti ayamettha saṅkhepo, vitthārato panesā garudhammakathā samantapāsādikāya vinayasaṃvaṇṇanāya (pāci. aṭṭha. 148) vuttanayeneva veditabbā.

Ime pana aṭṭha garudhamme satthu santike uggahetvā therena attano ārociyamāne sutvāva mahāpajāpatiyā tāva mahantaṃ domanassaṃ khaṇena paṭippassambhi, anotattadahato ābhatena sītudakassa ghaṭasatena matthake parisittā viya vigatapariḷāhā attamanā hutvā garudhammapaṭiggahaṇena uppannapītipāmojjaṃ āvikarontī seyyathāpi, bhantetiādikaṃ udānaṃ udānesi.

Kumbhatthenakehīti kumbhe dīpaṃ jāletvā tena ālokena paraghare bhaṇḍaṃ vicinitvā thenakacorehi. Setaṭṭhikā nāma rogajātīti eko pāṇako nāḷamajjhagataṃ kaṇḍaṃ vijjhati, yena viddhā kaṇḍā nikkhantampi sālisīsaṃ khīraṃ gahetuṃ na sakkoti. Mañjiṭṭhikā nāma rogajātīti ucchūnaṃ antorattabhāvo.

Mahato taḷākassa paṭikacceva āḷinti iminā pana etamatthaṃ dasseti – yathā mahato taḷākassa pāḷiyā abaddhāyapi kiñci udakaṃ tiṭṭhateva, paṭhamameva baddhāya pana yaṃ abaddhapaccayā na tiṭṭheyya, tampi tiṭṭheyya, evameva ye ime anuppanne vatthusmiṃ paṭikacceva anatikkamanatthāya garudhammā paññattā, tesu apaññattesu mātugāmassa pabbajitattā pañca vassasatāni saddhammo tiṭṭheyya. Paṭikacceva paññattattā pana aparānipi pañca vassasatāni ṭhassatīti evaṃ paṭhamaṃ vuttavassasahassameva ṭhassati. Vassasahassanti cetaṃ paṭisambhidāpabhedappattakhīṇāsavānaṃ vaseneva vuttaṃ, tato pana uttaripi sukkhavipassakakhīṇāsavavasena vassasahassaṃ, anāgāmivasena vassasahassaṃ, sakadāgāmivasena vassasahassaṃ, sotāpannavasena vassasahassanti evaṃ pañcavassasahassāni paṭivedhasaddhammo ṭhassati. Pariyattidhammopi tāniyeva. Na hi pariyattiyā asati paṭivedho atthi, nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṃ pana pariyattiyā antarahitāyapi ciraṃ pavattissatīti.

2. Ovādasuttavaṇṇanā

52. Dutiye bahussutoti idha sakalassapi buddhavacanassa vasena bahussutabhāvo veditabbo. Garudhammanti kāyasaṃsaggaṃ. Ayamettha saṅkhepo. Bhikkhunovādakavinicchayo pana samantapāsādikāya (pāci. aṭṭha. 144 ādayo) vuttanayeneva veditabbo.

3. Saṃkhittasuttavaṇṇanā

53. Tatiye sarāgāyāti sarāgatthāya. Virāgāyāti virajjanatthāya. Saṃyogāyāti vaṭṭe saṃyogatthāya. Visaṃyogāyāti vaṭṭe visaṃyogabhāvatthāya. Ācayāyāti vaṭṭassa vaḍḍhanatthāya. No apacayāyāti na vaṭṭaviddhaṃsanatthāya. Dubbharatāyāti dupposanatthāya. No subharatāyāti na sukhaposanatthāya. Imasmiṃ sutte paṭhamavārena vaṭṭaṃ kathitaṃ, dutiyavārena vivaṭṭaṃ kathitaṃ. Iminā ca pana ovādena gotamī arahattaṃ pattāti.

4. Dīghajāṇusuttavaṇṇanā

54. Catutthe byagghapajjāti idamassa paveṇi nāma vasena ālapanaṃ. Tassa hi pubbapurisā byagghapathe jātāti tasmiṃ kule manussā byagghapajjāti vuccanti. Issatthenāti issāsakammena. Tatrupāyāyāti ‘‘imasmiṃ kāle idaṃ nāma kātuṃ vaṭṭatī’’ti jānane upāyabhūtāya. Vuddhasīlinoti vaḍḍhitasīlā vuddhasamācārā. Āyanti āgamanaṃ. Nāccogāḷhanti nātimahantaṃ. Nātihīnanti nātikasiraṃ. Pariyādāyāti gahetvā khepetvā. Tattha yassa vayato diguṇo āyo, tassa vayo āyaṃ pariyādātuṃ na sakkoti.

‘‘Catudhā vibhaje bhoge, paṇḍito gharamāvasaṃ;

Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī’’ti. (dī. ni. 3.265) –

Evaṃ paṭipajjato pana vayo āyaṃ pariyādātuṃ na sakkotiyeva.

Udumbarakhādīvāti yathā udumbarāni khāditukāmena pakke udumbararukkhe cālite ekappahāreneva bahūni phalāni patanti, so khāditabbayuttakāni khāditvā itarāni bahutarāni pahāya gacchati, evamevaṃ yo āyato vayaṃ bahutaraṃ katvā vippakiranto bhoge paribhuñjati, so ‘‘udumbarakhādikaṃvāyaṃ kulaputto bhoge khādatī’’ti vuccati. Ajeṭṭhamaraṇanti anāyakamaraṇaṃ . Samaṃ jīvikaṃ kappetīti sammā jīvikaṃ kappeti. Samajīvitāti samajīvitāya jīvitā. Apāyamukhānīti vināsassa ṭhānāni.

Uṭṭhātā kammadheyyesūti kammakaraṇaṭṭhānesu uṭṭhānavīriyasampanno. Vidhānavāti vidahanasampanno. Sotthānaṃ samparāyikanti sotthibhūtaṃ samparāyikaṃ. Saccanāmenāti buddhattāyeva buddhoti evaṃ avitathanāmena. Cāgo puññaṃ pavaḍḍhatīti cāgo ca sesapuññañca pavaḍḍhati. Imasmiṃ sutte saddhādayo missakā kathitā. Pañcamaṃ uttānameva.

6. Bhayasuttavaṇṇanā

56. Chaṭṭhe gabbhoti gabbhavāso. Diṭṭhadhammikāpīti sandiṭṭhikā gabbhavāsasadisā punapi manussagabbhā. Samparāyikāpīti ṭhapetvā manussagabbhe sesagabbhā. Ubhayaṃ ete kāmā pavuccantīti bhayañca dukkhañca, bhayañca rogo ca, bhayañca gaṇḍo ca, bhayañca sallañca, bhayañca saṅgo ca, bhayañca paṅko ca, bhayañca gabbho cāti evaṃ ubhayaṃ ete kāmā pavuccanti. Sātarūpenāti kāmasukhena. Palipathanti vaṭṭapalipathaṃ. Atikkammāti imasmiṃ ṭhāne vipassanaṃ vaḍḍhetvā assa bhikkhuno arahattappattabhāvo gahito. Evarūpaṃ pajaṃ jātijarūpetaṃ tīsu bhavesu phandamānaṃ avekkhatīti sutte vaṭṭaṃ kathetvā gāthāsu vivaṭṭaṃ kathitanti. Sattamaṭṭhamāni uttānatthāneva.

9-10. Puggalasuttadvayavaṇṇanā

59-60. Navame ujubhūtoti kāyavaṅkādīnaṃ abhāvena ujuko. Paññāsīlasamāhitoti paññāya ca sīlena ca samannāgato. Yajamānānanti dānaṃ dadantānaṃ. Puññapekkhānanti puññaṃ olokentānaṃ gavesantānaṃ . Opadhikanti upadhivipākaṃ, opadhibhūtaṃ ṭhānaṃ appamāṇaṃ. Dasame samukkaṭṭhoti ukkaṭṭho uttamo. Sattānanti sabbasattānaṃ. Sesaṃ sabbattha uttānamevāti.

Gotamīvaggo chaṭṭho.

 

 

(7) 2. Bhūmicālavaggo

1. Icchāsuttavaṇṇanā

61. Sattamassa paṭhame pavivittassāti kāyavivekena vivittassa. Nirāyattavuttinoti katthaci anāyattavuttino vipassanākammikassa. Lābhāyāti catupaccayalābhāya. Socī ca paridevī cāti sokī ca paridevī ca. Socicca parideviccātipi pāṭho. Cuto ca saddhammāti taṃkhaṇaṃyeva vipassanāsaddhammā cuto. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

2. Alaṃsuttavaṇṇanā

62. Dutiye alaṃ attano alaṃ paresanti attano ca paresañca hitapaṭipattiyaṃ samattho pariyatto anucchaviko. Khippanisantīti khippaṃ upadhāreti, khandhadhātuāyatanādīsu kathiyamānesu te dhamme khippaṃ jānātīti attho. Imasmiṃ sutte samathavipassanā kathitā. Puggalajjhāsayena pana desanāvilāsena cetaṃ matthakato paṭṭhāya heṭṭhā otarantaṃ kathitanti.

3. Saṃkhittasuttavaṇṇanā

63. Tatiye evamevāti nikkāraṇeneva. Yathā vā ayaṃ yācati, evameva. Moghapurisāti mūḷhapurisā tucchapurisā. Ajjhesantīti yācanti. Anubandhitabbanti iriyāpathānugamanena anubandhitabbaṃ maṃ na vijahitabbaṃ maññanti. Ājānanatthaṃ apasādento evamāha. Esa kira bhikkhu ovāde dinnepi pamādameva anuyuñjati, dhammaṃ sutvā tattheva vasati, samaṇadhammaṃ kātuṃ na icchati. Tasmā bhagavā evaṃ apasādetvā puna yasmā so arahattassa upanissayasampanno , tasmā taṃ ovadanto tasmātiha te bhikkhu evaṃ sikkhitabbantiādimāha. Tattha ajjhattaṃ me cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantīti iminā tāvassa ovādena niyakajjhattavasena cittekaggatāmatto mūlasamādhi vutto.

Tato ‘‘ettakeneva santuṭṭhiṃ anāpajjitvā evaṃ so samādhi vaḍḍhetabbo’’ti dassetuṃ yato kho te bhikkhu ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te bhikkhu evaṃ sikkhitabbaṃ‘‘mettā me cetovimutti bhāvitā bhavissati…pe… susamāraddhā’’ti evamassa mettāvasena bhāvanaṃ vaḍḍhetvā puna yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkasavicārampi bhāveyyāsītiādi vuttaṃ. Tassattho – yadā te bhikkhu ayaṃ mūlasamādhi evaṃ mettāvasena bhāvito hoti, tadā tvaṃ tāvatakenapi tuṭṭhiṃ anāpajjitvāva imaṃ mūlasamādhiṃ aññesupi ārammaṇesu catukkapañcakajjhānāni pāpayamāno ‘‘savitakkasavicārampī’’tiādinā nayena bhāveyyāsīti.

Evaṃ vatvā ca pana avasesabrahmavihārapubbaṅgamampissa aññesu ārammaṇesu catukkapañcakajjhānabhāvanaṃ kareyyāsīti dassento yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ ‘‘karuṇā me cetovimuttī’’tiādimāha. Evaṃ mettāpubbaṅgamaṃ catukkapañcakajjhānabhāvanaṃ dassetvā puna kāyānupassanādipubbaṅgamaṃ dassetuṃ yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ ‘‘kāye kāyānupassī’’tiādiṃ vatvā yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato tvaṃ bhikkhu yena yeneva gagghasītiādimāha. Tattha gagghasīti gamissasi. Phāsuṃyevāti iminā arahattaṃ dasseti. Arahattappatto hi sabbiriyāpathesu phāsu viharati nāma.

4. Gayāsīsasuttavaṇṇanā

64. Catutthe etadavocāti attano padhānabhūmiyaṃ uppannaṃ vitakkaṃ bhikkhusaṅghassa ārocetuṃ – ‘‘pubbāhaṃ, bhikkhave’’tiādivacanaṃ avoca. Obhāsanti dibbacakkhuñāṇobhāsaṃ. Ñāṇadassananti dibbacakkhubhūtaṃ ñāṇasaṅkhātaṃ dassanaṃ. Sannivutthapubbanti ekato vasitapubbaṃ. Imasmiṃ pana sutte dibbacakkhuñāṇaṃ, iddhividhañāṇaṃ, cetopariyañāṇaṃ, yathākammupagañāṇaṃ, anāgataṃsañāṇaṃ, paccuppannaṃsañāṇaṃ, atītaṃsañāṇaṃ, pubbenivāsañāṇanti imāni tāva aṭṭha ñāṇāni pāḷiyaṃyeva āgatāni, tehi pana saddhiṃ vipassanāñāṇāni cattāri maggañāṇāni, cattāri phalañāṇāni, cattāri paccavekkhaṇañāṇāni, cattāri paṭisambhidāñāṇāni cha asādhāraṇañāṇānīti etāni ñāṇāni samodhānetvā kathentena evaṃ idaṃ suttaṃ kathitaṃ nāma hoti.

5. Abhibhāyatanasuttavaṇṇanā

65. Pañcame abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttariyatāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā hatthatalapādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlakaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, avisuddhameva hoti.

Eko bahiddhā rūpāni passatīti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā hontu dubbaṇṇāni vā, parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampannaggahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā ‘‘kiṃ ettha bhuñjitabbaṃ atthī’’ti saṃkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo ‘‘kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavanasaññā hissa antosamāpattiyampi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.

Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha ca pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā ‘‘aññāpi hotu, aññāpi hotu, kiṃ esā mayhaṃ karissatī’’ti na taṃ mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo ‘‘kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī’’ti abhibhavitvā samāpajjati, saha nimittuppādanevettha appanaṃ pāpetīti attho.

Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito.

Eko bahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhā uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena ‘‘ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Sesamettha catutthābhibhāyatane ca vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā visuddhimagge (visuddhi. 1.43) cariyaniddese vuttā.

Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni abhibhāyatanāni vuttāni. ‘‘Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā’’tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge (visuddhi. 1.55) vitthārato vuttamevāti.

6. Vimokkhasuttavaṇṇanā

66.Vimokkhāti kenaṭṭhena vimokkhā? Adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchime vimokkhe natthi, purimesu vimokkhesu atthi.

Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhavatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni.

Subhanteva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāya ‘‘subha’’nti ābhogo natthi, yo pana suvisuddhaṃ subhaṃ kasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā ‘‘subhanti adhimutto hotī’’ti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana –

‘‘Kathaṃ subhanteva adhimutto hotīti vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ …pe… viharati. Mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāsahagatena…pe… muditāsahagatena …pe… upekkhāsahagatena cetasā ekaṃ disaṃ…pe… viharati. Upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhanteva adhimutto hotīti vimokkho’’ti (paṭi. ma. 1.212) vuttaṃ.

Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ visuddhimagge (visuddhi. 1.276-277) vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.

7-8. Anariyavohārasuttavaṇṇanā

67-68. Sattame anariyavohārāti na ariyakathā sadosakathā. Yāhi cetanāhi te vohāre voharanti, tāsaṃ etaṃ nāmaṃ. Aṭṭhame vuttapaṭipakkhanayena attho veditabbo.

9. Parisāsuttavaṇṇanā

69. Navame khattiyaparisāti khattiyānaṃ parisānaṃ sannipāto samāgamo. Esa nayo sabbattha. Anekasataṃ khattiyaparisanti bimbisārasamāgama-ñātisamāgama-licchavisamāgamādisadisaṃ, aññesu cakkavāḷesupi labbhateva. Sallapitapubbanti ālāpasallāpo katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Yādisako tesaṃ vaṇṇoti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇo. Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānampi ca kevalaṃ tesaṃ paññāyatiyeva. Na pana bhagavā milakkhasadiso hoti, nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Tepi attano samānasaṇṭhānameva passanti. Yādisako tesaṃ saroti te chinnassarāpi honti gaggassarāpi kākassarāpi, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Sacepi hi satthā rājāsane nisinno katheti, ‘‘ajja rājā madhurena kathetī’’ti nesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ disvā ‘‘ko nu kho aya’’nti vīmaṃsā uppajjati. Tattha ko nu kho ayanti ‘‘imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurena ākārena kathento ko nu kho ayaṃ antarahito, kiṃ devo udāhu manusso’’ti evaṃ vīmaṃsantāpi na jānantīti attho. Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hotīti anāgataṃ paṭicca deseti. Anekasataṃ brāhmaṇaparisantiādinaṃ soṇadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.

10. Bhūmicālasuttavaṇṇanā

70. Dasame nisīdananti idha cammakhaṇḍaṃ adhippetaṃ. Udenaṃ cetiyanti udenayakkhassa vasanaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.

Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha kappanti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti ‘‘appaṃ vā bhiyyo’’ti vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha – ‘‘buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi, punappunaṃ samāpajjitvā maraṇantikavedanaṃ vikkhambhento bhaddakappameva tiṭṭheyya. Kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakeneva khāṇukena viya ṭhātabbaṃ hoti daharasāmaṇeraparivārena vā, tato ‘aho buddhānaṃ parisā’ti hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito’’ti. Evaṃ vuttepi yo pana vuccati ‘‘āyukappo’’ti, idameva aṭṭhakathāya niyāmitaṃ.

Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ, yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti. Tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññāva hutvā tiṭṭhanti. Therassa panesa mukhe hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dassesi. Taṃ disvā thero nimittobhāsaṃ nappaṭivijjhi. Bhagavā jānantoyeva kimatthaṃ yāva tatiyaṃ āmantesīti? Parato ‘‘tiṭṭhatu, bhante bhagavā’’ti yācite ‘‘tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha’’nti dosāropanena so katanukaraṇatthaṃ.

Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ . So hi pāpadhammasamannāgatattā ‘‘pāpimā’’ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā ‘‘bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicāraṇenā’’ti vatvā yathā ajja, evameva ‘‘parinibbātu dāni, bhante bhagavā’’ti yāci. Bhagavā cassa ‘‘na tāvāha’’ntiādīni vatvā paṭikkhipi. Taṃ sandhāya – ‘‘bhāsitā kho panesā, bhante’’tiādimāha.

Tattha viyattāti maggavasena byattā, tatheva vinītā, tathā visāradā. Bahussutāti tepiṭakavasena bahu sutaṃ etesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Atha vā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammaṃ caraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññavevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā dhammaṃ desessanti.

Brahmacariyanti sikkhāttayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuddhipattaṃ sabbapāliphullaṃ viya abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākārena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitanti, yattakā viññujātikā devā ceva manussā ca atthi, sabbehi suṭṭhu pakāsitanti attho. Appossukkoti nirālayo. Tvañhi pāpima aṭṭhamasattāhato paṭṭhāya ‘‘parinibbātu dāni, bhante bhagavā, parinibbātu sugato’’ti viravanto āhiṇḍittha. Ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.

Sato sampajāno āyusaṅkhāraṃ ossajjīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ ‘‘ossajī’’ti. Ussajītipi pāṭho. Mahābhūmicāloti mahanto pathavīkampo. Tadā kira dasasahassī lokadhātu kampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Udānaṃ udānesīti kasmā udānesi? Koci nāma vadeyya ‘‘bhagavā pacchato pacchato anubandhitvā ‘parinibbātu, bhante’ti upadduto bhayena āyusaṅkhāraṃ vissajjesī’’ti, tassokāso mā hotu, bhītassa hi udānaṃ nāma natthīti pītivegavissaṭṭhaṃ udānaṃ udānesi.

Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyaṃ kammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Atha vā kāmāvacaraṃ rūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, rāsikārakaṃ piṇḍakārakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ, bhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato hutvā samāhito hutvā abhindīti.

Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva sambhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti ‘‘pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca’’ntiādinā (paṭi. ma. 3.37-38) nayena tulayanto buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ kammaṃ ‘‘kammakkhayāya saṃvattatī’’ti (ma. ni. 2.81; a. ni. 4.232-233) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā ‘‘attasambhava’’nti laddhanāmaṃ sabbakilesajālaṃ abhindi. Kilesābhāvena ca kataṃ kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi. Pahīnakilesassa ca bhayaṃ nāma natthi, tasmā abhītova āyusaṅkhāraṃ ossajji, abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.

Yaṃ mahāvātāti yena samayena yasmiṃ vā samaye mahāvātā. Vāyantīti upakkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ udakasandhārakavātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante pathavī bhassati, puna vāto attano balena antodhammakaraṇe viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante pathavī uggacchati. Evaṃ udakaṃ kampitaṃ pathaviṃ kampeti. Etañca kampanaṃ yāvajjakālāpi hotiyeva, bahubhāvena pana ogacchanuggacchanaṃ na paññāyati.

Mahiddhikā mahānubhāvāti ijjhanassa mahantatāya mahiddhikā, anubhavitabbassa mahantatāya mahānubhāvā. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ pathaviṃ kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṅgharakkhitasāmaṇero viya pathaviṃ kampeti. Saṅkampetīti samantato kampeti. Sampakampetīti tasseva vevacanaṃ. Iti imesu aṭṭhasu pathavikampesu paṭhamo dhātukopena, dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññasabhāvena, aṭṭhamo ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena pathavī akampittha, abhisambodhiyaṃ ñāṇatejābhihatā hutvā akampittha, dhammacakkappavattane sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha, āyusaṅkhāraossajjane kāruññasabhāvasaṇṭhitā cittasaṅkhobhaṃ asahamānā akampittha, parinibbāne ārodanavegatunnā hutvā akampittha. Ayaṃ panattho pathavidevatāya vasena veditabbo. Mahābhūtapathaviyā panetaṃ natthi acetanattā. Sesaṃ sabbattha uttānatthamevāti.

Bhūmicālavaggo sattamo.

 

 

(8) 3. Yamakavaggo

1-2. Saddhāsuttadvayavaṇṇanā

71-72. Aṭṭhamassa paṭhame no ca sīlavāti na sīlesu paripūrakārī. Samantapāsādikoti samantato pasādajanako. Sabbākāraparipūroti sabbehi samaṇākārehi samaṇadhammakoṭṭhāsehi paripūro. Dutiye santāti paccanīkasantatāya santā. Vimokkhāti paccanīkadhammehi vimuttattā ca vimokkhā.

3-9. Maraṇassatisuttadvayādivaṇṇanā

73-79. Tatiye bhāvetha noti bhāvetha nu. Sāsananti anusiṭṭhi. Āsavānaṃ khayāyāti arahattaphalatthāya. Catutthe patihitāyāti paṭipannāya. So mamassa antarāyoti so mama jīvitantarāyopi, puthujjanakālakiriyaṃ karontassa saggantarāyopi maggantarāyopi assa. Satthakā vā me vātāti satthaṃ viya aṅgamaṅgāni kantantīti satthakā. Pañcamādīni vuttanayāneva. Navame saṃsaggārāmatāti pañcavidhe saṃsagge ārāmatā.

10. Kusītārambhavatthusuttavaṇṇanā

80. Dasame kusītavatthūnīti kusītassa alasassa vatthūni patiṭṭhā, kosajjakāraṇānīti attho. Kammaṃ kattabbaṃ hotīti cīvaravicāraṇādikammaṃ kattabbaṃ hoti. Na vīriyaṃ ārabhatīti duvidhampi vīriyaṃ nārabhati. Appattassāti jhānavipassanāmaggaphaladhammassa appattassa pattiyā. Anadhigatassāti tasseva anadhigatassa adhigamatthāya. Asacchikatassāti tadeva asacchikatassa sacchikaraṇatthāya. Idaṃ paṭhamanti idaṃ ‘‘handāhaṃ nipajjāmī’’ti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena sabbattha attho veditabbo. Māsācitakaṃ maññeti ettha pana māsācitaṃ nāma tintamāso. Yathā tintamāso garuko hoti, evaṃ garukoti adhippāyo . Gilānā vuṭṭhito hotīti gilāno hutvā pacchā vuṭṭhito hoti. Ārambhavatthūnīti vīriyakāraṇāni. Tesampi imināva nayena attho veditabbo. Sesaṃ sabbattha uttānamevāti.

Yamakavaggo aṭṭhamo.

 

 

(9) 4. Sativaggo

1-2. Satisampajaññasuttavaṇṇanā

81-82. Navamassa paṭhamaṃ heṭṭhā vuttanayameva. Dutiye saddhoti duvidhāya saddhāya samannāgato. No cupasaṅkamitāti na upaṭṭhahati. Noca paripucchitāti atthānatthaṃ kāraṇākāraṇaṃ paripucchitā na hoti. Samannāgatoti sāmiatthe paccattaṃ, samannāgatassāti vuttaṃ hoti. Ekantapaṭibhānā tathāgataṃ dhammadesanā hotīti tathāgatassa ekantapaṭibhānā dhammadesanā hoti, ekanteneva paṭibhāti upaṭṭhātīti attho.

3. Mūlakasuttavaṇṇanā

83. Tatiye sabbe dhammāti pañcakkhandhā. Chandamūlakāti ajjhāsayacchando kattukamyatāchando taṃ mūlaṃ etesanti chandamūlakā. Manasikārato sambhavantīti manasikārasambhavā. Phassato samudenti rāsī bhavantīti phassasamudayā. Vedanāya samosarantīti vedanāsamosaraṇā. Samādhi etesaṃ pamukhoti samādhippamukhā. Jeṭṭhakaṭṭhena sati adhipati etesanti satādhipateyyā, satijeṭṭhakāti attho. Paññā uttarā etesanti paññuttarā. Vimutti eva sāro etesanti vimuttisārā. Ettha ca chandamūlakādayo cattāropi lokiyā kathitā, sesā lokiyalokuttaramissakāti.

4. Corasuttavaṇṇanā

84. Catutthe mahācoroti rajjantare dubbhituṃ samattho mahācoro. Pariyāpajjatīti pariyādānaṃ gacchati. Na ciraṭṭhitiko hotīti addhānaṃ pālento ṭhātuṃ na sakkoti. Appaharantassa paharatīti attano averine appaharante guṇasampanne ca mahallake ca taruṇadārake ca appaharitabbayuttake paharati. Anavasesaṃ ādiyatīti nissesaṃ gaṇhāti. Byattacorānañhi idaṃ vattaṃ – parassa dvīsu sāṭakesu eko gahetabbo, ekasmiṃ sante dubbalaṃ datvā thiro gahetabbo. Puṭabhattataṇḍulādīsu ekaṃ koṭṭhāsaṃ datvā eko gahetabboti. Accāsanne kammaṃ karotīti gāmanigamarājadhānīnaṃ āsannaṭṭhāne corikakammaṃ karoti. Na ca nidhānakusalo hotīti yaṃ laddhaṃ, taṃ dakkhiṇeyye nidahituṃ cheko na hoti, paralokamaggaṃ na sodheti.

5. Samaṇasuttavaṇṇanā

85. Pañcame yaṃ samaṇenāti yaṃ guṇajātaṃ samaṇena pattabbaṃ. Vusīmatāti brahmacariyavāsaṃvutena. Mutto mocemi bandhanāti ahaṃ sabbabandhanehi mutto hutvā mahājanampi rāgādibandhanato mocemi. Paramadantoti aññena kenaci asikkhāpito acodito sayambhuñāṇena paṭivijjhitvā paramadamathena dantattā paramadanto nāma. Parinibbutoti kilesaparinibbānena parinibbuto.

6. Yasasuttavaṇṇanā

86. Chaṭṭhe mā ca mayā yasoti yaso ca mayā saddhiṃ mā gañchi. Akasiralābhīti vipulalābhī. Sīlapaññāṇanti sīlañceva ñāṇañca. Saṅgammāti sannipatitvā. Samāgammāti samāgantvā. Saṅgaṇikavihāranti gaṇasaṅgaṇikavihāraṃ. Na hi nūnameti na hi nūna ime. Tathā hi panameti tathā hi pana ime. Aṅgulipatodakehīti aṅgulipatodayaṭṭhiṃ katvā vijjhanena. Sañjagghanteti mahāhasitaṃ hasante. Saṃkīḷanteti keḷiṃ karonte.

7. Pattanikujjanasuttavaṇṇanā

87. Sattame nikkujjeyyāti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ pattanikkujjanakammavācāya nikujjeyya, na adhomukhaṭhapanena. Alābhāyāti catunnaṃ paccayānaṃ alābhatthāya. Anatthāyāti upaddavāya avaḍḍhiyā. Ukkujjeyyāti ukkujjanakammavācāya ukkujjeyya.

8. Appasādapavedanīyasuttavaṇṇanā

88. Aṭṭhame appasādaṃ pavedeyyunti appasannabhāvaṃ jānāpeyyuṃ. Appasādaṃ pavedentena pana kiṃ kātabbanti? Nisinnāsanato na uṭṭhātabbaṃ na vanditabbaṃ na paccuggamanaṃ kātabbaṃ, na deyyadhammo dātabbo. Agocareti pañcavidhe agocare.

9. Paṭisāraṇīyasuttavaṇṇanā

89. Navame dhammikañca gihipaṭissavanti ‘‘imaṃ temāsaṃ idheva vasitabba’’nti vutto ‘‘evaṃ hotū’’tiādinā nayena paṭissavaṃ. Na saccāpetīti vuttaṃ na saccaṃ karoti visaṃvādeti.

10. Sammāvattanasuttavaṇṇanā

90. Dasame paccekaṭṭhāneti adhipatiṭṭhāne jeṭṭhakaṭṭhāne. Tañhi jeṭṭhakaṃ katvā kiñci saṅghakammaṃ kātuṃ na labhati. Na ca tena mūlena vuṭṭhāpetabboti taṃ mūlaṃ katvā abbhānakammaṃ kātuṃ na labhati. Sesaṃ sabbattha uttānamevāti.

Sativaggo navamo.

 

 

(10) 5. Sāmaññavaggo

91. Ito paraṃ atha kho bojjhā upāsikātiādīsu bojjhā upāsikā, sirimā upāsikā, padumā upāsikā, sutanā upāsikā, manujā upāsikā, uttarā upāsikā, muttā upāsikā, khemā upāsikā, rucī upāsikā, cundī rājakumārī, bimbī upāsikā, sumanā rājakumārī, mallikā devī , tissā upāsikā, tissāmātā upāsikā, soṇā upāsikā, soṇāya mātā upāsikā, kāṇā upāsikā, kāṇamātā upāsikā, uttarā nandamātā, visākhā migāramātā, khujjuttarā upāsikā, sāmāvatī upāsikā, suppavāsā koliyadhītā, suppiyā upāsikā, nakulamātā gahapatānīti imāsaṃ ettakānaṃ aṭṭhaṅgasamannāgataṃ uposathakammameva kathitaṃ. Icchantena vitthāretvā kathetabbaṃ. Sesaṃ sabbattha uttānatthamevāti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Aṭṭhakanipātassa saṃvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Navakanipāta-aṭṭhakathā

1. Paṭhamapaṇṇāsakaṃ

 

 

1. Sambodhivaggo

1. Sambodhisuttavaṇṇanā

1. Navakanipātassa paṭhame sambodhipakkhikānanti catumaggasaṅkhātassa sambodhissa pakkhe bhavānaṃ, upakārakānanti attho. Pāḷiyaṃ āgate nava dhamme sandhāyevaṃ pucchati. Kā upanisāti ko upanissayapaccayo. Abhisallekhantīti abhisallekhikā. Samathavipassanācittassa vivaraṇe sappāyā upakārakāti cetovivaraṇasappāyā. Appicchataṃ ārabbha pavattā kathā appicchakathā. Sesesupi eseva nayo.

Asubhābhāvetabbā rāgassa pahānāyāti ayamattho sālilāyakopamāya vibhāvetabbo – eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikkhette sāliyo lāyati. Athassa vatiṃ bhinditvā gāvo pavisiṃsu. So asitaṃ ṭhapetvā yaṭṭhiṃ ādāya teneva maggena gāvo nīharitvā vatiṃ pākatikaṃ katvā punapi asitaṃ ādāya sāliyo lāyi. Ettha sālikkhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako viya yogāvacaro, asitaṃ viya paññā, lāyanakālo viya vipassanāya kammakaraṇakālo, yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro, vatiṃ bhinditvā gāvīnaṃ pavisanaṃ viya sahasā appaṭisaṅkhāya pamādaṃ ārabbha rāgassa uppajjanaṃ, asitaṃ ṭhapetvā yaṭṭhiṃ ādāya paviṭṭhamaggeneva gāvo nīharitvā vatiṃ paṭipākatikaṃ katvā puna koṭito paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhambhetvā puna vipassanāya kammaṃ ārabhanakālo. Imamatthaṃ sandhāya vuttaṃ – ‘‘asubhā bhāvetabbā rāgassa pahānāyā’’ti.

Tattha rāgassāti pañcakāmaguṇikarāgassa. Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva uppannassa kopassa pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkupacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyāti asmīti uppajjanakassa mānassa samugghātatthāya. Anattasaññā saṇṭhātīti aniccalakkhaṇe diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Etesu hi tīsu lakkhaṇesu ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ – ‘‘aniccasaññino, bhikkhave, anattasaññā saṇṭhātī’’ti. Diṭṭheva dhamme nibbānanti diṭṭheyeva dhamme apaccayaparinibbānañca pāpuṇātīti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

2. Nissayasuttavaṇṇanā

2. Dutiye nissayasampannoti patiṭṭhāsampanno. Saddhanti okappanasaddhaṃ. Vīriyanti kāyikacetasikavīriyaṃ. Yaṃsāti yaṃ assa. Ariyāyapaññāyāti sahavipassanāya maggapaññāya. Saṅkhāyāti jānitvā. Ekaṃ paṭisevatīti sevitabbayuttakaṃ sevati. Adhivāsetīti adhivāsetabbayuttakaṃ adhivāseti. Parivajjetīti parivajjetabbayuttakaṃ parivajjeti. Vinodetīti nīharitabbayuttakaṃ nīharati. Evaṃ kho bhikkhūti evaṃ kho bhikkhu uggahaparipucchāvasena ceva dhammavavatthānavasena ca paṭisevitabbādīni suppaṭividdhāni supaccakkhāni katvā paṭisevanto adhivāsento parivajjento vinodento ca bhikkhu nissayasampanno nāma hotīti.

3. Meghiyasuttavaṇṇanā

3. Tatiye cālikāyanti evaṃnāmake nagare. Taṃ kira calamaggaṃ nissāya katattā olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā cālikāti saṅkhaṃ gataṃ. Cāliyapabbateti sopi pabbato sabbasetattā kāḷapakkhuposathe olokentānaṃ calamāno viya upaṭṭhāti, tasmā cāliyapabbatoti vutto. Tattha mahantaṃ vihāraṃ kārayiṃsu. Iti bhagavā taṃ nagaraṃ nissāya cālikāpabbatamahāvihāre viharati. Jantugāmanti evaṃnāmakaṃ aparampi tasseva vihārassa gocaragāmaṃ. Jattugāmantipi paṭhanti. Padhānatthikassāti padhānakammikassa. Padhānāyāti samaṇadhammakaraṇatthāya. Āgamehi tāvāti satthā therassa vacanaṃ sutvā upadhārento ‘‘na tāvassa ñāṇaṃ paripakka’’nti ñatvā paṭibāhanto evamāha. Ekakamhi tāvāti idaṃ panassa ‘‘evamayaṃ gantvāpi kamme anipphajjamāne nirāsaṅko hutvā pemavasena puna āgacchissatī’’ti cittamaddavajananatthaṃ āha. Natthi kiñci uttari karaṇīyanti catūsu saccesu catunnaṃ kiccānaṃ katattā aññaṃ uttari karaṇīyaṃ nāma natthi. Katassa vā paṭicayoti adhigatassa vā puna paṭicayopi natthi. Na hi bhāvitamaggo puna bhāvīyati, na pahīnakilesānaṃ puna pahānaṃ atthi. Padhānanti kho, meghiya, vadamānaṃ kinti vadeyyāmāti ‘‘samaṇadhammaṃ karomī’’ti taṃ vadamānaṃ mayaṃ aññaṃ kiṃ nāma vadeyyāma.

Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi. Nisīdanto ca yasmiṃ maṅgalasilāpaṭṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷikaṃ kīḷanto tividhanāṭakaparivāro nisīdi, tasmiṃyeva nisīdi. Athassa nisinnakālato paṭṭhāya samaṇabhāvo jahito viya ahosi, rājavesaṃ gahetvā nāṭakavaraparivuto setacchattassa heṭṭhā mahārahe pallaṅke nisinno viya jāto. Athassa taṃ sampattiṃ assādayato kāmavitakko udapādi. So tasmiṃyeva khaṇe mahāyodhehi gahite dve core ānetvā purato ṭhapite viya addasa. Tesu ekassa vadhaṃ āṇāpanavasenassa byāpādavitakko uppajji, ekassa bandhanaṃ āṇāpanavasena vihiṃsāvitakko. Evaṃ so latājālena rukkho viya madhumakkhikāhi madhughātako viya akusalavitakkehi parikkhitto ahosi. Taṃ sandhāya – atha kho āyasmato meghiyassātiādi vuttaṃ. Anvāsattāti anubaddhā samparivāritā. Yena bhagavā tenupasaṅkamīti evaṃ pāpavitakkehi samparikiṇṇo kammaṭṭhānaṃ sappāyaṃ kātuṃ asakkonto ‘‘idaṃ vata disvā dīghadassī bhagavā paṭisedhesī’’ti sallakkhetvā ‘‘idaṃ kāraṇaṃ dasabalassa ārocessāmī’’ti nisinnāsanato vuṭṭhāya yena bhagavā tenupasaṅkami.

4. Nandakasuttavaṇṇanā

4. Catutthe upaṭṭhānasālāyanti bhojanasālāyaṃ. Yenupaṭṭhānasālāti satthā nandakattherena madhurassarena āraddhāya dhammadesanāya saddaṃ sutvā, ‘‘ānanda, ko eso upaṭṭhānasālāya madhurassarena dhammaṃ desetī’’ti pucchitvā ‘‘dhammakathikanandakattherassa ajja, bhante, vāro’’ti sutvā ‘‘atimadhuraṃ katvā, ānanda, eso bhikkhu dhammaṃ katheti, mayampi gantvā suṇissāmā’’ti vatvā yenupaṭṭhānasālā tenupasaṅkami. Bahidvārakoṭṭhake aṭṭhāsīti chabbaṇṇarasmiyo cīvaragabbhe paṭicchādetvā aññātakavesena aṭṭhāsi. Kathāpariyosānaṃ āgamayamānoti ‘‘idamavocā’’ti idaṃ kathāvasānaṃ udikkhamāno dhammakathaṃ suṇanto aṭṭhāsiyeva. Athāyasmā ānando nikkhante paṭhame yāme satthu saññaṃ adāsi – ‘‘paṭhamayāmo atikkanto, bhante, thokaṃ vissamathā’’ti. Satthā tattheva aṭṭhāsi. Athāyasmā ānando majjhimayāmepi nikkhante, ‘‘bhante, tumhe pakatiyā khattiyasukhumālā, puna buddhasukhumālāti paramasukhumālā, majjhimayāmopi atikkanto, muhuttaṃ vissamathā’’ti āha. Satthā tattheva aṭṭhāsi. Tattha ṭhitakassevassa aruṇaggaṃ paññāyittha. Aruṇuggamanañca therassa ‘‘idamavocā’’ti pāpetvā kathāpariyosānañca dasabalassa chabbaṇṇasarīrasmivissajjanañca ekappahāreneva ahosi. Aggaḷaṃ ākoṭesīti agganakhena dvārakavāṭaṃ ākoṭesi.

Sārajjamānarūpoti harāyamāno ottappamāno. Domanassasārajjaṃ panassa natthi. Ettakampi no nappaṭibhāseyyāti paṭisambhidāppattassa appaṭibhānaṃ nāma natthi. Ettakampi na katheyyanti dasseti. Sādhu sādhūti therassa dhammadesanaṃ sampahaṃsanto āha. Ayañhettha attho ‘‘sugahitā ca te dhammadesanā sukathitā cā’’ti. Kulaputtānanti ācārakulaputtānañceva jātikulaputtānañca. Ariyo ca tuṇhibhāvoti dutiyajjhānasamāpattiṃ sandhāyevamāha. Adhipaññādhammavipassanāyāti saṅkhārapariggahavipassanāñāṇassa . Catuppādakoti assagoṇagadrabhādiko. Idaṃ vatvāti imaṃ catūhaṅgehi samannāgataṃ dhammaṃ kathayitvā. Vihāraṃ pāvisīti gandhakuṭiṃ paviṭṭho.

Kālena dhammassavaneti kāle kāle dhammassavanasmiṃ. Dhammasākacchāyāti pañhakathāya. Gambhīraṃ atthapadanti gambhīraṃ guḷhaṃ rahassaṃ atthaṃ. Paññāyāti sahavipassanāya maggapaññāya. Sammasanapaṭivedhapaññāpi uggahaparipucchāpaññāpi vaṭṭatiyeva. Patto vā pajjati vāti arahattaṃ patto vā pāpuṇissati vāti evaṃ guṇasambhāvanāya sambhāveti. Appattamānasāti appattaarahattā, arahattaṃ vā appattaṃ mānasaṃ etesantipi appattamānasā. Diṭṭhadhammasukhavihāranti ettha diṭṭhadhammasukhavihāro lokiyopi vaṭṭati lokuttaropi.

5. Balasuttavaṇṇanā

5. Pañcame avijjākosajjasāvajjaassaddhiyesu akampanato paññābalādīni daṭṭhabbāni. Akusalasaṅkhātāti akusalāti ñātā. Esa nayo sabbattha. Nālamariyāti ariyabhāvaṃ kātuṃ asamatthā, ariyānaṃ vā ananucchavikā. Vodiṭṭhāti suṭṭhu diṭṭhā. Vocaritāti manodvāre samudācārappattā. Atthikassāti dhammadesanāya atthikassa. Ājīvikābhayanti jīvitavuttibhayaṃ. Asilokabhayanti garahābhayaṃ. Parisāsārajjabhayanti parisaṃ patvā sārajjaṃ okkamanabhayaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

6. Sevanāsuttavaṇṇanā

6. Chaṭṭhe jīvitaparikkhārāti jīvitasambhārā. Samudānetabbāti samāharitabbā. Kasirena samudāgacchantīti dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vāti ettha rattibhāge ñatvā rattibhāgeyeva pakkamitabbaṃ, rattiṃ caṇḍavāḷādiparipanthe sati aruṇuggamanaṃ āgametabbaṃ. Divasabhāge ñatvā divā pakkamitabbaṃ, divā paripanthe sati sūriyatthaṅgamanaṃ āgametabbaṃ. Saṅkhāpīti sāmaññatthassa bhāvanāpāripūriāgamanaṃ jānitvā. So puggaloti padassa pana ‘‘nānubandhitabbo’’ti iminā sambandho. Anāpucchāti idha pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho. Api panujjamānenāti api nikkaḍḍhiyamānena. Evarūpo hi puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ vā vālikāghaṭasataṃ vā daṇḍaṃ āropeti, mā idha vasīti nikkaḍḍhāpeti vā, taṃ khamāpetvāpi yāvajīvaṃ so anubandhitabbova, na vijahitabbo.

7. Sutavāsuttavaṇṇanā

7. Sattame pañca ṭhānāni ajjhācaritunti pañca kāraṇāni atikkamituṃ. Pāṇanti antamaso kunthakipillikaṃ. Adinnanti antamaso tiṇasalākampi parasantakaṃ. Theyyasaṅkhātanti theyyacittena. Sannidhikārakaṃ kāme paribhuñjitunti sannidhiṃ katvā ṭhapetvā vatthukāmakilesakāme paribhuñjituṃ abhabbo. Akappiyaṃ kāmaguṇaṃ sandhāyetaṃ vuttaṃ. Buddhaṃ paccakkhātunti ‘‘na buddho aya’’nti evaṃ paṭikkhipituṃ. Dhammādīsupi eseva nayo. Evaṃ tāva aṭṭhakathāya āgataṃ. Pāḷiyaṃ pana imasmiṃ sutte agatigamanāni kathitāni.

8-10. Sajjhasuttādivaṇṇanā

8-10. Aṭṭhame buddhādīnaṃ paccakkhānaṃ kathitaṃ. Navame puthujjanena saddhiṃ gahitattā ‘‘āhuneyyā’’ti vuttaṃ. Dasame gotrabhūti sotāpattimaggassa anantarapaccayena sikhāpattabalavavipassanācittena samannāgato. Sesaṃ sabbattha uttānatthamevāti.

Sambodhavaggo paṭhamo.


 

2. Sīhanādavaggo

1. Sīhanādasuttavaṇṇanā

11. Dutiyassa paṭhame yena bhagavā tenupasaṅkamīti ‘‘sace satthā cārikaṃ pakkamitukāmo assa , imasmiṃ kāle pakkameyya. Handāhaṃ cārikaṃ gamanatthāya satthāraṃ āpucchāmī’’ti cintetvā bhikkhusaṅghaparivuto upasaṅkami. Āyasmā maṃ, bhanteti so kira bhikkhu theraṃ mahatā bhikkhuparivārena gacchantaṃ disvā ‘‘ime bhikkhū tathāgataṃ pahāya sāriputtaṃ parivāretvā nikkhantā, gamanavicchedamassa karissāmī’’ti aṭṭhāne kopaṃ bandhitvā evamāha. Tattha āsajjāti ghaṭṭetvā. Appaṭinissajjāti akkhamāpetvā accayaṃ adesetvā. Kismiṃ pana so kāraṇe āghātaṃ bandhīti? Therassa kira dasabalaṃ vanditvā uṭṭhāya gacchato cīvarakaṇṇo tassa sarīraṃ phusi, vāto paharītipi vadanti. Ettakena āghātaṃ bandhitvā theraṃ mahatā parivārena gacchantaṃ disvā usūyamāno ‘‘gamanavicchedamassa karissāmī’’ti evamāha. Ehi tvaṃ bhikkhūti satthā tassa bhikkhuno vacanaṃ sutvā ‘‘na taṃ bhikkhu sāriputto paharīti vutte, ‘bhante, tumhe attano aggasāvakasseva pakkhaṃ vahatha, na mayha’nti mayi manopadosaṃ katvā apāye nibbatteyyā’’ti ñatvā ‘‘sāriputtaṃ pakkosāpetvā imamatthaṃ pucchissāmī’’ti ekaṃ bhikkhuṃ āmantetvā evamāha. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā. Sīhanādanti seṭṭhanādaṃ pamukhanādaṃ appaṭivattiyanādaṃ. Evaṃ dvīhi mahātherehi ārocito bhikkhusaṅgho rattiṭṭhānadivāṭṭhānāni pahāya satthu santikaṃ agamāsi. Khīyanadhammanti kathādhammaṃ.

Gūthagatanti gūthameva. Sesesupi eseva nayo. Pathavīsamenāti akujjhanaṭṭhena pathaviyā samānena. Na hi pathavī ‘‘mayi suciṃ nikkhipantī’’ti somanassaṃ karoti, na ‘‘asuciṃ nikkhipantī’’ti domanassaṃ. Mayhampi evarūpaṃ cittanti dasseti. Vipulenāti aparittena. Mahaggatenāti mahantabhāvaṃ gatena. Appamāṇenāti vaḍḍhitappamāṇena. Averenāti akusalaverapuggalaverarahitena. Abyāpajjhenāti niddukkhena vigatadomanassena. So idhāti so anupaṭṭhitakāyānupassanāsatipaṭṭhāno bhikkhu evaṃ kareyya, mādiso kathaṃ evarūpaṃ karissati, bhanteti paṭhamaṃ sīhanādaṃ nadi. Evaṃ sabbattha yojanā veditabbā.

Rajoharaṇanti rajasammajjanacoḷakaṃ, pādapuñchanti, tasseva nāmaṃ. Kaḷopihatthoti pacchihattho ukkhalihattho vā. Nantakavāsīti antacchinnapilotikavasano. Sūratoti sucisīlo soraccena samannāgato. Sudantoti suṭṭhu damathaṃ upagato. Suvinītoti suṭṭhu sikkhito. Na kañci hiṃsatīti visāṇādīsu gaṇhantampi piṭṭhiṃ parimajjantampi na kañci viheṭheti. Usabhachinnavisāṇasamenāti usabhassa chinnavisāṇassa cittasadisena.

Aṭṭīyeyyāti aṭṭo pīḷito bhaveyya. Harāyeyyāti lajjeyya. Jiguccheyyāti jigucchaṃ āpajjeyya.

Medakathālikanti medakathālikā vuccati sūnakārakehi yūsanikkhamanatthāya tattha tattha katachiddā thālikā. Parihareyyāti maṃsassa pūretvā ukkhipitvā gaccheyya. Chiddāvachiddanti parittamahantehi chiddehi samannāgataṃ. Uggharantanti uparimukhehi chiddehi nikkhamamānayūsaṃ. Paggharantanti adhomukhehi nikkhamamānayūsaṃ. Evamassa sakalasarīraṃ yūsamakkhitaṃ bhaveyya. Chiddāvachiddanti navahi vaṇamukhehi parittamahanta chiddaṃ. Evamettha aṭṭhamanavamehi dvīhi aṅgehi thero attano sarīre nicchandarāgataṃ kathesi.

Atha kho so bhikkhūti evaṃ therena navahi kāraṇehi sīhanāde nadite atha so bhikkhu. Accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Patiggaṇhatūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa akaraṇatthāya. Tagghāti ekaṃsena. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuddhihesā bhikkhu ariyassa vinayeti esā bhikkhu ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto yo accayaṃ accayatodisvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatīti āha. Phalatīti sace hi thero na khameyya, tassa bhikkhuno tattheva sattadhā muddhā phaleyya. Tasmā bhagavā evamāha. Sace maṃ soti sace maṃ ayaṃ bhikkhu khamāhīti evaṃ vadati. Khamatu ca me soti ayampi cāyasmā mayhaṃ khamatūti evaṃ thero tassa accayaṃ paṭiggaṇhitvā sayampi taṃ satthu sammukhe khamāpesīti.

2. Saupādisesasuttavaṇṇanā

12. Dutiye saupādisesanti saupādānasesaṃ. Anupādisesanti upādānasesarahitaṃ niggahaṇaṃ. Mattaso kārīti pamāṇakārī na paripūrakārī. Na tāvāyaṃ, sāriputta, dhammapariyāyo paṭibhāsīti appaṭibhānaṃ nāma bhagavato natthi, na tāvāhaṃ imaṃ dhammapariyāyaṃ kathesinti ayaṃ panettha attho. Māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti ‘‘mayaṃ kira catūhi apāyehi muttā’’ti upari arahattatthāya vīriyaṃ akarontā mā pamādaṃ āpajjiṃsu. Pañhādhippāyena bhāsitoti tayā pucchitapañhassa sabhāvena kathitoti dasseti. Imesaṃ pana navannaṃ puggalānaṃ bhavesu chandarāgavinodanatthaṃ etameva atthuppattiṃ katvā – ‘‘seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hoti, evameva kho khvāhaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghātamattampī’’ti imaṃ suttaṃ (a. ni. 1.321) abhāsi. Na kevalañca etesaṃyeva navannaṃ puggalānaṃ gati nibaddhā, yesaṃ pana kulānaṃ tīṇi saraṇāni pañca sīlāni ekaṃ salākabhattaṃ ekaṃ pakkhiyabhattaṃ ekaṃ vassāvāsikaṃ ekā pokkharaṇī eko āvāso, evarūpāni nibaddhapuññāni atthi. Tesampi gati nibaddhā, sotāpannasadisāneva tāni kulāni.

3. Koṭṭhikasuttavaṇṇanā

13. Tatiye diṭṭhadhammavedanīyanti imasmiṃ yevattabhāve vipaccanakakammaṃ. Samparāyavedanīyanti dutiye attabhāve vipaccanakakammaṃ. Sukhavedanīyanti sukhavedanājanakakammaṃ. Dukkhavedanīyanti dukkhavedanājanakakammaṃ. Paripakkavedanīyanti laddhavipākavāraṃ. Aparipakkavedanīyanti aladdhavipākavāraṃ. Bahuvedanīyanti bahuvipākadāyakaṃ. Appavedanīyanti na bahuvipākadāyakaṃ. Avedanīyanti vipākavedanāya adāyakaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

4. Samiddhisuttavaṇṇanā

14. Catutthe samiddhīti attabhāvasamiddhatāya evaṃladdhanāmo therassa saddhivihārikatthero. Kimārammaṇāti kiṃpaccayā. Saṅkappavitakkāti saṅkappabhūtā vitakkā. Nāmarūpārammaṇāti nāmarūpapaccayā. Iminā cattāro arūpakkhandhā bhūtupādāyarūpañca vitakkānaṃ paccayoti dasseti. Kva nānattaṃ gacchantīti kasmiṃ ṭhāne nānāsabhāvataṃ vemattaṃ gacchanti. Dhātusūti rūpadhātuādīsu. Aññoyeva hi rūpavitakko, aññe saddavitakkādayoti. Phassasamudayāti sampayuttaphassapaccayā. Vedanāsamosaraṇāti tisso vedanā samosaraṇā. Ettakena kusalākusalamissakā kathitā. Samādhippamukhātiādayo pana apacayapakkhikāti veditabbā. Tattha pubbaṅgamaṭṭhena jeṭṭhakaṭṭhena vā samādhi pamukhaṃ etesanti samādhippamukhā. Jeṭṭhakakāraṇaṭṭhena sati adhipateyyā etesanti satādhipateyyā. Maggapaññā uttarā etesanti paññuttarā. Phalavimuttiṃ patvā sārappattā hontīti vimuttisārā. Ārammaṇavasena amataṃ nibbānaṃ ogāhitvā tattha patiṭṭhitāti amatogadhā. Tena ca mā maññīti tena vissajjanena ‘‘ahaṃ aggasāvakena pucchite pañhe vissajjesi’’nti mā mānaṃ vā dappaṃ vā akāsi.

5-6. Gaṇḍasuttādivaṇṇanā

15-16. Pañcame tīṇi cattāri vassāni vassagaṇā, aneke vassagaṇā uppannā assāti anekavassagaṇiko. Tassassūti tassa bhaveyyuṃ. Abhedanamukhānīti na kenaci bhinditvā katāni, kevalaṃ kammasamuṭṭhitāneva vaṇamukhāni. Jegucchiyaṃyevāti jigucchitabbameva paṭikūlameva. Cātumahābhūtikassāti catumahābhūtamayassa. odanakummāsūpacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti hutvā abhāvaṭṭhena aniccadhammassa, duggandhavighātatthāya tanuvilepanena ucchādanadhammassa, aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammassa, daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgapaccaṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammassa, evaṃ pariharitassāpi ca bhedanaviddhaṃsanadhammassa, bhijjanavikiraṇasabhāvassevāti attho. Ettha ca aniccapadena ceva bhedanaviddhaṃsanapadehi cassa atthaṅgamo kathito, sesehi samudayo. Nibbindathāti ukkaṇṭhatha pajahatha imaṃ kāyanti dasseti. Evamimasmiṃ sutte balavavipassanā kathitā. Chaṭṭhaṃ vuttanayameva. Saññāsīsena panettha ñāṇameva kathitaṃ.

7-8. Kulasuttādivaṇṇanā

17-18. Sattame na manāpena paccuṭṭhentīti manavaḍḍhanena manaṃ allīyanākārena āsanā vuṭṭhāya paccuggamanaṃ na karonti. Na manāpena abhivādentīti na pañcapatiṭṭhitena vandanti. Asakkaccaṃ dentīti acittīkārena denti. No sakkaccanti sahatthā na denti. Na upanisīdanti dhammasavanāyāti ‘‘dhammaṃ suṇissāmā’’ti na samīpe nisīdanti. Na sussūsantīti ghaṭapiṭṭhe āsittaudakaṃ viya vivaṭṭetvā gacchati. Aṭṭhame veneyyajjhāsayavasena mettābhāvanaṃ pakkhipitvā navaṅgasamannāgatoti vuttaṃ.

9. Devatāsuttavaṇṇanā

19. Navame vippaṭisāriniyoti vippaṭisāritaṃ maṅkubhāvaṃ āpajjimha. Hīnaṃ kāyanti uparidevalokaṃ upādāya heṭṭhimo hīnoti vuccati. No ca kho yathāsatti yathābalaṃ saṃvibhajimhāti attano sattiyā ca balassa ca anurūpena sīlavantānaṃ saṃvibhāgaṃ katvā na bhuñjimhā.

10. Velāmasuttavaṇṇanā

20. Dasame api nu te, gahapati, kule dānaṃ dīyatīti nayidaṃ bhagavā bhikkhusaṅghassa dānaṃ sandhāya pucchati. Seṭṭhissa hi ghare bhikkhusaṅghassa niccaṃ paṇītadānaṃ dīyati, na taṃ satthā na jānāti. Lokiyamahājanassa pana diyyamānadānaṃ atthi, taṃ lūkhaṃ hoti, seṭṭhissa cittaṃ na pīṇeti. Taṃ pucchāmīti pucchati. Kaṇājakanti sakuṇḍakabhattaṃ, sakuṇḍakehipi kaṇikataṇḍuleheva pakkaṃ. Biḷaṅgadutiyanti kañjiyadutiyaṃ. Asakkaccaṃ detīti asakkaritvā deti. Acittīkatvāti acittīkārena dakkhiṇeyya agāravena deti. Asahatthā detīti sahatthena adatvā parahatthena deti, āṇattimattameva karotīti attho. Apaviddhaṃ detīti na nirantaraṃ deti, saṃvaccharikaṃ soṇḍabali viya hoti. Anāgamanadiṭṭhiko detīti na kammañca phalañca saddahitvā deti.

Yattha yatthāti tīsu kulasampadāsu yasmiṃ yasmiṃ kule. Na uḷārāya bhattabhogāyātiādīsu nānaggarasasugandhasālibhojane upanīte cittaṃ na namati, ‘‘harathetaṃ rogavaḍḍhana’’nti vatvā yena vā tena vā ḍākena saddhiṃ sakuṇḍakabhattaṃ amataṃ viya sampiyāyamāno bhuñjati. Kāsikādīsu varavatthesu upanītesu ‘‘harathetāni nivāsentassa paṭicchādetumpi na sakkonti, gattesupi na saṇṭhahantī’’ti vatvā nāḷikerasāṭakamūlatacasadisāni pana thūlavatthāni ‘‘imāni nivāsento nivatthabhāvampi jānāti, paṭicchādetabbampi paṭicchādentī’’ti sampiyāyamāno nivāseti. Hatthiyānaassayānarathayānasuvaṇṇasivikādīsu upanītesu ‘‘harathetāni calācalāni, na sakkā ettha nisīditu’’nti vatvā jajjararathake upanīte ‘‘ayaṃ niccalo, ettha sukhaṃ nisīditu’’nti taṃ sādiyati. Na uḷāresu pañcasu kāmaguṇesūti alaṅkatapaṭiyattā rūpavatiyo itthiyo disvā ‘‘yakkhiniyo maññe, etā khāditukāmā, kiṃ etāhī’’ti yathāphāsukeneva vītināmeti. Na sussūsantīti sotuṃ na icchanti, na saddahantīti attho. Na sotaṃ odahantīti kathitassa savanatthaṃ na sotapasādaṃ odahanti. Sakkaccantiādīni vuttavipariyāyena veditabbāni.

Velāmoti jātigottarūpabhogasaddhāpaññādīhi mariyādavelaṃ atikkantehi uḷārehi guṇehi samannāgatattā evaṃladdhanāmo. So evarūpaṃ dānaṃ adāsi mahādānanti ettha ayaṃ anupubbīkathā – so kira atīte bārāṇasiyaṃ purohitagehe paṭisandhiṃ gaṇhi, velāmakumārotissa nāmaṃ akaṃsu. So soḷasavassakāle bārāṇasirājakumārena saddhiṃ sippuggahaṇatthaṃ takkasilaṃ agamāsi. Te ubhopi disāpāmokkhassa ācariyassa santike sippaṃ paṭṭhapayiṃsu. Yathā ca te, evaṃ aññepi jambudīpe caturāsītisahassarājakumārā. Bodhisatto attanā gahitaṭṭhāne piṭṭhiācariyo hutvā caturāsīti rājakumārasahassāni sikkhāpeti, sayampi soḷasavassehi gahetabbasippaṃ tīhi vassehi uggaṇhi. Ācariyo ‘‘velāmakumārassa sippaṃ paguṇa’’nti ñatvā, ‘‘tātā, velāmo mayā ñātaṃ sabbaṃ jānāti, tumhe sabbepi samaggā gantvā etassa santike sippaṃ uggaṇhathā’’ti caturāsīti kumārasahassāni bodhisattassa niyyādesi.

Bodhisatto ācariyaṃ vanditvā caturāsīti kumārasahassaparivāro nikkhamitvā ekaṃ āsannanagaraṃ patvā nagarasāmikaṃ rājakumāraṃ uggaṇhāpetvā tassa sippe paguṇe jāte taṃ tattheva nivattesi. Etenupāyena caturāsīti nagarasahassāni gantvā caturāsītiyā rājakumārānaṃ sippaṃ paguṇaṃ kāretvā tasmiṃ tasmiṃ nagare taṃ taṃ nivattetvā bārāṇasirājakumāraṃ ādāya bārāṇasiṃ paccāgañchi. Manussā kumāraṃ pariyositasippaṃ rajje abhisiñciṃsu, velāmassa purohitaṭṭhānaṃ adaṃsu. Tepi caturāsītisahassarājakumārā sakesu sakesu rajjesu abhisekaṃ patvā anusaṃvaccharaṃ bārāṇasirañño upaṭṭhānaṃ āgacchanti. Te rājānaṃ disvā velāmassa santikaṃ gantvā, ‘‘ācariya, amhe rajjesu patiṭṭhitā, vadeyyātha yenattho’’ti vatvā gacchanti. Tesaṃ gamanāgamanakāle sakaṭasandamānikagāvigoṇakukkuṭasūkarādayo gaṇhantānaṃ janapado ativiya uupadduto hoti, mahājano sannipatitvā rājaṅgaṇe kandati.

Rājā velāmaṃ pakkositvā, ‘‘ācariya, upadduto janapado, rājāno gamanāgamanakāle mahāvilopaṃ karonti, manussā sandhāretuṃ na sakkonti, janapadapīḷāya upasamaṃ ekaṃ upāyaṃ karothā’’ti . Sādhu mahārāja, upāyaṃ karissāmi, tumhākaṃ yattakena janapadena attho, taṃ paricchinditvā gaṇhathāti. Rājā tathā akāsi. Velāmo caturāsītiyā rājasahassānaṃ janapade vicāretvā cakkanābhiyaṃ are viya rañño janapadasmiṃ oropesi. Tato paṭṭhāya te rājāno āgacchantāpi gacchantāpi attano attano janapadeneva sañcaranti, amhākaṃ janapadoti vilopaṃ na karonti. Rājagāravena rañño janapadampi na pīḷenti. Janapadā sannisinnā nissaddā niravā ahesuṃ. Sabbe rājāno haṭṭhatuṭṭhā ‘‘yena vo, ācariya, attho, taṃ amhākaṃ vadethā’’ti pavārayiṃsu.

Velāmo sīsaṃnhāto attano antonivesane sattaratanaparipūrānaṃ gabbhānaṃ dvārāni vivarāpetvā yāva sattamā kulaparivaṭṭā ṭhapitaṃ dhanaṃ oloketvā āyavayaṃ upadhāretvā ‘‘mayā sakalajambudīpaṃ khobhentena dānaṃ dātuṃ vaṭṭatī’’ti rañño ārocetvā gaṅgātīre dvādasayojanikā uddhanapantiyo kāretvā tasmiṃ tasmiṃ ṭhāne sappimadhuphāṇitatelatilataṇḍulādīnaṃ ṭhapanatthāya mahākoṭṭhāgārāni patiṭṭhāpetvā ‘‘ekekasmiṃ ṭhāne ettakā ettakā janā saṃvidahatha, yaṃkiñci manussānaṃ laddhabbaṃ nāma atthi, tato ekasmimpi asati mayhaṃ āroceyyāthā’’ti manusse saṃvidhāya ‘‘asukadivasato paṭṭhāya velāmabrāhmaṇassa dānaṃ bhuñjantū’’ti nagare bheriṃ carāpetvā ‘‘dānaggaṃ pariniṭṭhita’’nti dānayuttehi ārocite sahassagghanakaṃ vatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārabhūsito dānavīmaṃsanatthāya phalikavaṇṇassa udakassa suvaṇṇabhiṅgāraṃ pūretvā ‘‘imasmiṃ loke sace imaṃ dānaṃ paṭiggahetuṃ yuttarūpā dakkhiṇeyyapuggalā atthi, idaṃ udakaṃ nikkhamitvā pathaviṃ gaṇhātu. Sace natthi, evameva tiṭṭhatū’’ti saccakiriyaṃ katvā bhiṅgāraṃ adhomukhaṃ akāsi. Udakaṃ dhamakaraṇena gahitaṃ viya ahosi. Bodhisatto ‘‘suñño vata, bho, jambudīpo, ekapuggalopi dakkhiṇaṃ paṭiggahetuṃ yuttarūpo natthī’’ti vippaṭisāraṃ akatvā ‘‘sace dāyakassa vasenāyaṃ dakkhiṇā visujjhissati, udakaṃ nikkhamitvā pathaviṃ gaṇhātū’’ti cintesi. Phalikavaṇṇasadisaṃ udakaṃ nikkhamitvā pathaviṃ gaṇhi . ‘‘Idāni dānaṃ dassāmī’’ti dānaggaṃ patvā dānaṃ oloketvā yāguvelāya yāguṃ, khajjakavelāya khajjakaṃ, bhojanavelāya bhojanaṃ dāpesi. Eteneva nīhārena divase divase dānaṃ dīyati.

Tasmiṃ kho pana dānagge ‘‘idaṃ nāma atthi, idaṃ nāma natthī’’ti vattabbaṃ natthi. Idāni taṃ dānaṃ ettakamatteneva na niṭṭhaṃ gamissatīti rattasuvaṇṇaṃ nīharāpetvā suvaṇṇapātiyo kāretvā caturāsītisuvaṇṇapātisahassādīnaṃ atthāya caturāsītirājasahassānaṃ sāsanaṃ pahiṇi. Rājāno ‘‘cirassaṃ vata mayaṃ ācariyena anuggahitā’’ti sabbaṃ sampādetvā pesesuṃ. Dāne diyyamāneyeva satta vassāni satta māsā atikkantā. Atha brāhmaṇo ‘‘hiraññaṃ bhājetvā dānaṃ dassāmī’’ti mahante okāse dānaṃ sajjāpesi. Sajjāpetvā caturāsīti suvaṇṇapātisahassāni ādiṃ katvā koṭito paṭṭhāya adāsi.

Tattha rūpiyapūrānīti rajatataṭṭirajataphālarajatamāsakehi pūrāni. Pātiyo pana khuddikāti na sallakkhetabbā, ekakarīsappamāṇe bhūmibhāge catassova pātiyo ṭhapayiṃsu. Pātimakuḷaṃ navaratanaṃ hoti, mukhavaṭṭito paṭṭhāya aṭṭharatanaṃ, pātimukhavaṭṭiyā chayutto ājaññaratho anupariyāyati, dadamāno pātiyā bāhirantena vaggavagge paṭiggāhake ṭhapetvā paṭhamaṃ pātiyā pakkhittaṃ datvā pacchā sandhisandhito viyojetvā pātinti evaṃ caturāsīti pātisahassāni adāsi. Rūpiyapātiādīsupi eseva nayo. Etthapi ca suvaṇṇapūrānīti suvaṇṇataṭṭisuvaṇṇaphālasuvaṇṇamāsakehi pūrāni. Hiraññapūrānīti sattavidharatanapūrāni. Sovaṇṇālaṅkārānīti suvaṇṇālaṅkārāni. Kaṃsūpadhāraṇānīti rajatamayakhīrapaṭicchakāni. Tāsaṃ pana dhenūnaṃ siṅgāni suvaṇṇakosakapariyonaddhāni ahesuṃ, gīvāya sumanadāmaṃ piḷandhiṃsu, catūsu pādesu nupūrāni, piṭṭhiyaṃ varadukūlaṃ pārutaṃ, kaṇṭhe suvaṇṇaghaṇṭaṃ bandhiṃsu. Vatthakoṭisahassānīti lokavohārato vīsativatthayugāni ekā koṭi , idha pana dasa sāṭakāti vuttaṃ. Khomasukhumānantiādimhi khomādīsu yaṃ yaṃ sukhumaṃ, taṃ tadeva adāsi. Yāni panetāni itthidānaṃ usabhadānaṃ majjadānaṃ samajjādānanti adānasammatāni, tānipi esa ‘‘velāmassa dānamukhe idaṃ nāma natthī’’ti vacanapathaṃ pacchindituṃ parivāratthāya adāsi. Najjo maññe vissandantīti nadiyo viya vissandanti.

Iminā satthā velāmassa dānaṃ kathetvā, ‘‘gahapati, etaṃ mahādānaṃ nāñño adāsi, ahaṃ adāsiṃ. Evarūpaṃ pana dānaṃ dadantopi ahaṃ paṭiggahetuṃ yuttarūpaṃ puggalaṃ nālatthaṃ, tvaṃ mādise buddhe lokasmiṃ diṭṭhamāne dānaṃ dadamāno kasmā cintesī’’ti seṭṭhissa desanaṃ vaḍḍhento siyā kho pana tetiādimāha. Nanu ca yāni tadā ahesuṃ rūpavedanāsaññāsaṅkhāraviññāṇāni, tāni niruddhāni? Kasmā ‘‘ahaṃ tena samayena velāmo brāhmaṇo’’ti āhāti? Paveṇiyā avicchinnattā. Tāni hi rūpādīni nirujjhamānāni imesaṃ paccaye datvā niruddhāni aparāparaṃ avicchinnaṃ paveṇiṃ gahetvā evamāha. Na taṃ koci dakkhiṇaṃ sodhetīti koci samaṇo vā brāhmaṇo vā devo vā māro vā uṭṭhāya taṃ dakkhiṇaṃ sodhetīti vattabbo nāhosi. Tañhi dakkhiṇaṃ sodhento uttamakoṭiyā buddho, heṭṭhimakoṭiyā dhammasenāpatisāriputtattherasadiso sāvako sodheyya.

Diṭṭhisampannanti dassanasampannaṃ sotāpannaṃ. Idaṃ tato mahapphalataranti idaṃ sotāpannassa dinnadānaṃ lokiyamahājanassa sattamāsādhikāni satta saṃvaccharāni ettakaṃ hiraññasuvaṇṇaṃ pariccajantena dinnadānato mahapphalaṃ.

Yo ca sataṃ diṭṭhisampannānanti ettha ekassa sakadāgāmissa vasena ekuttarasataṃ sotāpanne katvā sotāpannagaṇanā veditabbā. Iminā upāyena sabbavāresu heṭṭhā heṭṭhā āgate anantarena sataguṇaṃ katvā puggalagaṇanā veditabbā.

Buddhappamukhanti ettha sammāsambuddhaṃ saṅghattheraṃ katvā nisinno saṅgho buddhappamukho saṅghoti veditabbo. Cātuddisaṃ saṅghaṃ uddissāti ettha cātuddisaṃ saṅghaṃ uddissa katavihāro nāma yattha cetiyaṃ patiṭṭhitaṃ hoti, dhammassavanaṃ karīyati, catūhi disāhi anudisāhi ca bhikkhū āgantvā appaṭipucchitvāyeva pāde dhovitvā kuñcikāya dvāraṃ vivaritvā senāsanaṃ paṭijaggitvā vasitvā yathāphāsukaṃ gacchanti. So antamaso caturataniyā paṇṇasālāpi hotu, cātuddisaṃ saṅghaṃ uddissa katavihārotveva vuccati.

Saraṇaṃ gaccheyyāti ettha maggenāgataṃ anivattanasaraṇaṃ adhippetaṃ. Apare panāhu – attānaṃ niyyādetvā dinnattā saraṇāgamanaṃ tato mahapphalataranti vuttaṃ. Sikkhāpadāni samādiyeyyāti pañca sīlāni gaṇheyya. Sīlampi maggena āgataṃ anivattanasīlameva kathitaṃ. Apare panāhu – sabbasattānaṃ abhayadānassa dinnattā sīlaṃ tato mahapphalataranti vuttaṃ. Gandhohanamattanti gandhaūhanamattaṃ, dvīhaṅgulīhi gaṇḍapiṇḍaṃ gahetvā upasiṅghanamattaṃ. Apare pana ‘‘gaddohanamatta’’nti pāḷiṃ vatvā gāviyā ekavāraṃ thanaañchanamattanti atthaṃ vadanti. Mettacittanti sabbasattānaṃ hitānupharaṇacittaṃ. Taṃ pana appanāvaseneva gahitaṃ. Aniccasaññanti maggassa anantarapaccayabhāvena sikhāpattabalavavipassanaṃ.

Upamāto pana imāni dānādīni puññāni evaṃ veditabbāni – sacepi hi jambudīpaṃ bheritalasadisaṃ samatalaṃ katvā koṭito paṭṭhāya pallaṅke attharitvā ariyapuggale nisīdāpeyya, tattha sotāpannānaṃ dasa pantiyo assu, sakadāgāmīnaṃ pañca, anāgāmīnaṃ aḍḍhateyyā, khiṇāsavānaṃ diyaḍḍhā, paccekabuddhānaṃ ekā panti bhaveyya, sammāsambuddho ekakova. Ettakassa janassa dinnadānato sammāsambuddhassa dinnameva mahapphalaṃ. Itaraṃ pana –

‘‘Vihāradānaṃ paṇipāto, sikkhā mettāya bhāvanā;

Khayato sammasantassa, kalaṃ nāgghati soḷasiṃ’’.

Teneva bhagavā parinibbānasamaye ‘‘dhammānudhammappaṭipatti anuttarā pūjā’’ti āha. Sesaṃ sabbattha uttānatthamevāti.

Sīhanādavaggo dutiyo.

 

 

3. Sattāvāsavaggo

1. Tiṭhānasuttavaṇṇanā

21. Tatiyassa paṭhame uttarakurukāti uttarakuruvāsino. Adhiggaṇhantīti adhibhavanti, adhikā visiṭṭhā jeṭṭhakā honti. Amamāti nittaṇhā. Aṭṭhakathāyaṃ pana niddukkhāti vuttaṃ. Apariggahāti ‘‘idaṃ mayha’’nti pariggaharahitā. Niyatāyukāti tesañhi nibaddhaṃ āyu vassasahassameva, gatipi nibaddhā, tato cavitvā saggeyeva nibbattanti. Satimantoti devatānañhi ekantasukhitāya sati thirā na hoti, nerayikānaṃ ekantadukkhitāya. Imesaṃ pana vokiṇṇasukhadukkhattā sati thirā hoti. Idha brahmacariyavāsoti jambudīpe buddhapaccekabuddhānaṃ uppajjanato aṭṭhaṅgikamaggabrahmacariyavāsopi idheva hoti.

2. Assakhaḷuṅkasuttavaṇṇanā

22. Dutiye javasampannoti padajavena sampanno. Na vaṇṇasampannoti na sarīravaṇṇena sampanno. Purisakhaḷuṅkesu javasampannoti ñāṇajavena sampanno. Na vaṇṇasampannoti na guṇavaṇṇena sampanno. Sesaṃ pāḷinayeneva veditabbaṃ. Yañhettha vattabbaṃ siyā, taṃ tikanipātavaṇṇanāyaṃ vuttameva.

3. Taṇhāmūlakasuttavaṇṇanā

23. Tatiye taṇhaṃ paṭiccāti dve taṇhā esanataṇhā esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Idha pana esanataṇhā daṭṭhabbā. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi esanataṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho. So hi pariyesanāya sati hoti.

Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha ‘‘sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’’ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo . ‘‘Vinicchayāti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo cā’’ti (mahāni. 102) evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. ‘‘Chando kho, devānaminda, vitakkanidāno’’ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundaraṃ vitakkeneva vinicchinanti ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddhārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ – lābhaṃ paṭicca vinicchayoti.

Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Idañhi idha chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti – ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjūsāgopanādivasena suṭṭhu rakkhanaṃ. Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhāhetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekato dhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo viggaho, pacchimo vivādo (dī. ni. aṭṭha. 2.103). Tuvaṃtuvanti agāravavasena tuvaṃtuvaṃvacanaṃ.

4. Sattāvāsasuttavaṇṇanā

24. Catutthe sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tattha suddhāvāsāpi sattāvāsova, asabbakālikattā pana na gahitā. Suddhāvāsā hi buddhānaṃ khandhāvāraṭṭhānasadisā, asaṅkheyyakappe buddhesu anibbattesu taṃ ṭhānaṃ suññaṃ hoti. Iti asabbakālikattā na gahitā. Sesamettha viññāṇaṭṭhitīsu vuttanayeneva veditabbaṃ.

5. Paññāsuttavaṇṇanā

25. Pañcame yatoti yasmiṃ kāle. Suparicitaṃ hotīti suṭṭhu upacitaṃ suvaḍḍhitaṃ hoti. Kallaṃ vacanāyāti yuttaṃ vattuṃ. Vītarāganti vigatarāgaṃ. Asarāgadhammanti na sarajjanasabhāvaṃ. Anāvattidhammanti anāvattanasabhāvaṃ anibbattārahaṃ, appaṭisandhikabhāveneva nirujjhanasabhāvanti attho. Imasmiṃ sutte khīṇāsavova kathito.

6. Silāyūpasuttavaṇṇanā

26. Chaṭṭhe candikāputtoti mātu nāmavasena paññāto candikāputtatthero. Cetasā cittaṃ hotīti cittavārapariyāyena cittavārapariyāyo cito vaḍḍhito hoti. Cetasā cittaṃ suparicitanti cittavārapariyāyena cittavārapariyāyo uparūpari sucito suvaḍḍhito hoti. Nevassa cittaṃ pariyādiyantīti tāni ārammaṇāni tassa khīṇāsavassa cittuppādaṃ gahetvā khepetvā ṭhātuṃ na sakkonti. Amissīkatanti tāni ārammaṇāni anallīnattā tehi amissīkataṃ. Āneñjappattanti aniñjanabhāvaṃ nipphandanabhāvaṃ pattaṃ.

Silāyūpoti silāthambho. Soḷasakukkukoti dīghato soḷasahattho. Heṭṭhānemaṅgamāti āvāṭassa heṭṭhāgatā. Upari nemassāti upari āvāṭassa. Sunikhātattāti ayamusalehi koṭṭetvā koṭṭetvā suṭṭhu nikhātattā. Evameva khoti ettha silāyūpo viya khīṇāsavo daṭṭhabbo, mahāvātā viya chasu dvāresu uppajjanakā kilesā, catūhi disāhi āgantvā vātānaṃ silāyūpaṃ cāletuṃ asamatthabhāvo viya chasu dvāresu uppajjanakakilesānaṃ khīṇāsavassa cittaṃ cāletuṃ asamatthabhāvo veditabbo. Imasmimpi sutte khīṇāsavova kathito.

7-8. Verasuttadvayavaṇṇanā

27-28. Sattame bhayaṃ veraṃ pasavatīti cittutrāsabhayañca puggalaverañca paṭilabhati. Cetasikanti cittanissitaṃ. Dukkhanti kāyavatthukaṃ. Domanassanti paṭighasampayuttadukkhaṃ. Imasmiṃ sutte sotāpattimaggo kathito. Aṭṭhamaṃ bhikkhusaṅghassa kathitaṃ, imasmiṃ pana sotāpannova kathitoti vuttaṃ.

9. Āghātavatthusuttavaṇṇanā

29. Navame āghātavatthūnīti āghātakāraṇāni. Āghātaṃ bandhatīti kopaṃ bandhati uppādeti.

10-11. Āghātapaṭivinayasuttādivaṇṇanā

30-31. Dasame āghātapaṭivinayāti āghātassa paṭivinayakāraṇāni. Taṃkutettha labbhāti ‘‘taṃ anatthacaraṇaṃ mā ahosī’’ti etasmiṃ puggale kuto labbhā, kena kāraṇena sakkā laddhuṃ, ‘‘paro nāma parassa attano cittaruciyā anatthaṃ karotī’’ti evaṃ cintetvā āghātaṃ paṭivineti. Atha vā sacāhaṃ kopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena kāraṇena laddhabbanti attho. Kuto lābhātipi pāṭho. Sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā lābhā, nāma ke siyunti attho. Imasmiñca atthe tanti nipātamattameva hoti. Ekādasame anupubbanirodhāti anupaṭipāṭinirodhā. Sesaṃ sabbattha uttānatthamevāti.

Sattāvāsavaggo tatiyo.

 

 

4. Mahāvaggo

1-2. Anupubbavihārasuttādivaṇṇanā

32-33. Catutthassa paṭhame anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihārā. Dutiye yattha kāmā nirujjhantīti yasmiṃ ṭhāne kāmā vūpasammanti. Nirodhetvāti appaṭivatte katvā. Nicchātāti taṇhādiṭṭhicchātānaṃ abhāvena nicchātā. Nibbutāti attaparitāpanakilesānaṃ abhāvena nibbutā. Tiṇṇāti kāmato tiṇṇā. Pāraṃgatāti kāme pāraṃ gatā. Tadaṅgenāti tena jhānaṅgena. Etthakāmā nirujjhantīti ettha paṭhamajjhāne kāmā nirujjhanti. Te cāti ye paṭhamajjhānaṃ samāpajjanti, te kāme nirodhetvā nirodhetvā viharanti nāma. Pañjalikoti paggahitaañjaliko hutvā. Payirupāseyyāti upaṭṭhāpeyya. Iminā upāyena sabbattha attho veditabbo.

3. Nibbānasukhasuttavaṇṇanā

34. Tatiye udāyīti lāḷudāyitthero. Etadeva khvetthāti etadeva kho ettha. Kāmasahagatāti kāmanissitā. Samudācarantīti manodvāre sañcaranti. Ābādhāyāti ābādhanāya pīḷanāya. Pariyāyenāti kāraṇena. Evaṃ sabbavāresu attho veditabbo. Imasmiṃ sutte avedayitasukhaṃ nāma kathitaṃ.

4. Gāvīupamāsuttavaṇṇanā

35. Catutthe pabbateyyāti pabbatacārinī. Na suppatiṭṭhitaṃ patiṭṭhāpetvāti yathā suppatiṭṭhitā hoti, evaṃ na patiṭṭhāpetvā. Taṃ nimittanti taṃ paṭhamajjhānasaṅkhātaṃ nimittaṃ. Na svādhiṭṭhitaṃ adhiṭṭhātīti yathā suṭṭhu adhiṭṭhitaṃ hoti, na evaṃ adhiṭṭhāti. Anabhihiṃsamānoti apothento aviheṭhento. Mudu cittaṃ hoti kammaññanti yathā vipassanācittaṃ lokuttaramaggakkhaṇe mudu kammakkhamaṃ kammayoggaṃ hoti, evamassa abhiññāpādakaṃ catutthajjhānacittaṃ mudu hoti kammaññaṃ . Appamāṇo samādhīti catubrahmavihārasamādhipi maggaphalasamādhipi appamāṇo samādhi nāma, idha pana ‘‘appamāṇaṃ appamāṇārammaṇa’’nti iminā pariyāyena suppaguṇasamādhi appamāṇasamādhīti daṭṭhabbo. So appamāṇena samādhinā subhāvitenāti imasmiṃ ṭhāne ayaṃ bhikkhu vipassanaṃ vaḍḍhetvā arahattaṃ patto. Idāni khīṇāsavassa abhiññāpaṭipāṭiṃ dassento yassa yassa cātiādimāha.

5. Jhānasuttavaṇṇanā

36. Pañcame āsavānaṃ khayanti arahattaṃ. Yadeva tattha hoti rūpagatanti tasmiṃ paṭhamajjhānakkhaṇe vatthuvasena vā cittasamuṭṭhānikādivasena vā yaṃ rūpaṃ nāma pavattati. Vedanāgatādīni sampayuttavedanādīnaṃ vasena veditabbāni . Te dhammeti te rūpādayo pañcakkhandhadhamme. Aniccatotiādīsu hutvā abhāvākārena aniccato, paṭipīḷanākārena dukkhato,rujjanākārena rogato, antodussanaṭṭhena gaṇḍato, anupaviṭṭhaṭṭhena anukantanaṭṭhena ca sallato,dukkhaṭṭhena aghato, ābādhanaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, assāmikaṭṭhena suññato, avasavattanaṭṭhena anattato. Samanupassatīti balavavipassanāpaññāya passati.

Tehi dhammehīti tehi pañcakkhandhadhammehi. Paṭivāpetīti nibbānavasena nivatteti. Amatāyadhātuyāti nibbānadhātuyā. Cittaṃ upasaṃharatīti ñāṇena ānisaṃsaṃ disvā otāreti. Santanti paccanīkasantatāya santaṃ. Paṇītanti atappakaṃ. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇātīti so tasmiṃ paṭhamajjhāne ṭhito taṃ balavavipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Aparo nayo – so tehi dhammehīti yasmā aniccatotiādīsu aniccato palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi dukkhalakkhaṇaṃ, parato, suññato, anattatoti tīhi anattalakkhaṇaṃ. Tasmā so tehi evaṃ tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ paṭivāpetīti cittaṃ paṭisaṃharati moceti apaneti. Upasaṃharatīti vipassanācittaṃ tāva savanavasena thutivasena pariyattivasena paññattivasena ca santaṃ nibbānanti evaṃ asaṅkhatāya amatāya dhātuyā upasaṃharati. Maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva ‘‘etaṃ santaṃ etaṃ paṇīta’’nti na evaṃ vadati. Iminā panākārena taṃ paṭivijjhanto tattha cittaṃ upasaṃharatīti attho.

So tattha ṭhitoti tassā tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā arahattaṃ pāpuṇāti. Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. Dhammanandiyāti tasseva vevacanaṃ. Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti.

Tiṇapurisarūpakevāti tiṇapotthakarūpe vā. Dūre kaṇḍe pātetīti dūrepātī. Avirādhitaṃ vijjhatīti akkhaṇavedhī. Yadeva tattha hoti vedanāgatanti idha rūpaṃ na gahitaṃ. Kasmā? Samatikkantattā. Ayañhi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenāpi anena rūpaṃ samatikkantaṃ, heṭṭhā rūpaṃ sammasitvā taṃ atikkamma idāni arūpaṃ sammasatīti vipassanāvasenāpi anena rūpaṃ atikkantaṃ. Āruppe pana sabbasopi rūpaṃ natthīti taṃ sandhāyapi rūpaṃ na gahitaṃ. Atha nevasaññānāsaññāyatanaṃ kasmā na gahitanti? Sukhumattā. Tasmiñhi cattāropi arūpakkhandhā sukhumā na sammasanūpagā. Tenevāha – ‘‘iti kho, bhikkhave, yāvatā saññāsamāpatti tāvatā aññāpaṭivedho’’ti. Idaṃ vuttaṃ hoti – yāvatā sacittakasamāpatti nāma atthi, tāvatā oḷārike dhamme sammasato aññāpaṭivedho hoti, arahattaṃ sampajjati. Nevasaññānāsaññāyatanaṃ pana sukhumattā saññāsamāpattīti na vuccati. Jhāyīheteti jhāyīhi jhānābhiratehi etāni. Vuṭṭhahitvāti tato samāpattito vuṭṭhāya. Samakkhātabbānīti sammā akkhātabbāni, ‘‘santāni paṇītānī’’ti evaṃ kevalaṃ ācikkhitabbāni thometabbāni vaṇṇetabbānīti.

6. Ānandasuttavaṇṇanā

37. Chaṭṭhe sambādheti pañcakāmaguṇasambādhe. Okāsādhigamoti okāsassa adhigamo. Sattānaṃ visuddhiyāti sattānaṃ visuddhiṃ pāpanatthāya. Samatikkamāyāti samatikkamanatthāya. Atthaṅgamāyāti atthaṃ gamanatthāya. Ñāyassa adhigamāyāti sahavipassanakassa maggassa adhigamanatthāya . Nibbānassa sacchikiriyāyāti apaccayanibbānassa paccakkhakaraṇatthāya. Tadeva nāma cakkhuṃ bhavissatīti taññeva pasādacakkhu asambhinnaṃ bhavissati. Te rūpāti tadeva rūpārammaṇaṃ āpāthaṃ āgamissati. Tañcāyatanaṃ no paṭisaṃvedissatīti tañca rūpāyatanaṃ na jānissati. Sesesupi eseva nayo.

Udāyīti kāḷudāyitthero. Saññīmeva nu khoti sacittakoyeva nu kho. Makāro padasandhimattaṃ. Kiṃsaññīti katarasaññāya saññī hutvā. Sabbasorūpasaññānanti idaṃ kasmā gaṇhi, kiṃ paṭhamajjhānādisamaṅgino rūpādipaṭisaṃvedanā hotīti? Na hoti, yāva pana kasiṇarūpaṃ ārammaṇaṃ hoti, tāva rūpaṃ samatikkantaṃ nāma na hoti. Asamatikkantattā paccayo bhavituṃ sakkhissati. Samatikkantattā pana taṃ natthi nāma hoti, natthitāya paccayo bhavituṃ na sakkotīti dassetuṃ idameva gaṇhi.

Jaṭilavāsikāti jaṭilanagaravāsinī. Na cābhinatotiādīsu rāgavasena na abhinato, dosavasena na apanato. Sasaṅkhārena sappayogena kilese niggaṇhitvā vāretvā ṭhito, kilesānaṃ pana chinnante uppannoti na sasaṅkhāraniggayhavāritagato. Vimuttattā ṭhitoti kilesehi vimuttattāyeva ṭhito. Ṭhitattā santusitoti ṭhitattāyeva santuṭṭho nāma jāto. Santusitattāno paritassatīti santuṭṭhattāyeva paritāsaṃ nāpajjati. Ayaṃ, bhante ānanda, samādhi kiṃ phaloti iminā ayaṃ therī tālaphalaññeva gahetvā ‘‘idaṃ phalaṃ kiṃ phalaṃ nāmā’’ti pucchamānā viya arahattaphalasamādhiṃ gahetvā ‘‘ayaṃ, bhante ānanda, samādhi kiṃ phalo vutto bhagavatā’’ti pucchati. Aññāphalo vuttoti aññā vuccati arahattaṃ, arahattaphalasamādhi nāmeso vutto bhagavatāti attho. Evaṃsaññīpīti imāya arahattaphalasaññāya saññīpi tadāyatanaṃ no paṭisaṃvedetīti evaṃ imasmiṃ sutte arahattaphalasamādhi kathitoti.

7. Lokāyatikasuttavaṇṇanā

38. Sattame lokāyatikāti lokāyatavādakā. Satatanti sadā. Samitanti nirantaraṃ. Tiṭṭhatetanti tiṭṭhatu etaṃ, mā etaṃ paṭṭhapetha, ko vo etena attho. Dhammaṃ vo brāhmaṇā desessāmīti ahaṃ vo catusaccadhammaṃ desessāmi.

Daḷhadhammoti daḷhadhanuṃ gahetvā ṭhito. Dhanuggahoti issāso. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhitoti dasa dvādasa vassāni ācariyakule uggahitasippo. Katahatthoti eko sippameva uggaṇhāti, katahattho na hoti ayaṃ pana katahattho ciṇṇavasibhāvo. Katūpāsanoti rājakulādīsu dassitasippo. Lahukena asanenāti anto susiraṃ katvā tūlādīhi pūretvā katalakkhaparikammena sallahukakaṇḍena. Evaṃ katañhi ekausabhagāmī dve usabhānipi gacchati…pe… aṭṭhusabhagāmī soḷasa usabhānipi gacchati. Appakasirenāti niddukkhena. Atipāteyyāti atikkameyya. Idaṃ vuttaṃ hoti – yathā so dhanuggaho taṃ vidatthicaturaṅgulaṃ chāyaṃ sīghameva atikkāmeti, evaṃ sakalacakkavāḷaṃ sīghaṃ sīghaṃ atikkamanasamatthena javena samannāgato. Sandhāvanikāyāti padasā dhāvanena. Evamāhaṃsūti evaṃ vadanti.

8. Devāsurasaṅgāmasuttavaṇṇanā

39. Aṭṭhame samupabyūḷho ahosīti paccupaṭṭhito ahosi. Saṅgāmeyyāmāti saṅgāmaṃ kareyyāma yujjheyyāma. Apayiṃsuyevāti palāyiṃsuyeva. Uttarenābhimukhāti uttarāmukhā hutvā. Abhiyante vāti anubandhantiyeva. Bhīruttānagatenāti bhīruttānaṃ bhayanivāraṇaṃ patiṭṭhānaṃ gatena. Akaraṇīyāti yuddhena kiñci akattabbā. Kasmā pana nesaṃ saṅgāmo hotīti? Asurā hi pubbe tāvatiṃsavāsino, te cittapāṭaliyā pupphanakāle dibbapāricchattakapupphaṃ anussaranti. Tato uppannakodhā ‘‘gaṇhatha deve’’ti sammukhasammukhaṭṭhāneneva sineruṃ abhiruhanti, devāpi nikkhamanti. Tesaṃ gopālakadārakānaṃ aññamaññaṃ daṇḍakehi paharaṇasadisaṃ yuddhaṃ hoti. Sakko devarājā heṭṭhā pañcasu ṭhānesu ārakkhaṃ ṭhapetvā upari devapuraṃ parivāretvā attasadisā vajirahatthā paṭimā ṭhapāpesi. Asurā heṭṭhā pañca ṭhānāni paṭibāhitvā abhiruḷhā indapaṭimāyo disvā nivattitvā asurapurameva gacchanti.

Dakkhiṇenābhimukhāti dakkhiṇāmukhā hutvā. Apadaṃ vadhitvāti nippadaṃ niravasesaṃ vadhitvā. Adassanaṃ gatoti māropi vaṭṭapādakaṃ katvā rūpāvacaracatutthajjhānaṃ samāpannassa cittaṃ jānāti, tadeva vipassanāpādakaṃ katvā samāpannassa cittaṃ jānāti. Arūpāvacarasamāpatti pana vaṭṭapādā vā hotu vipassanāpādā vā, taṃ samāpannassa māro cittaṃ na jānāti. Tena vuttaṃ – ‘‘adassanaṃ gato pāpimato’’ti.

9. Nāgasuttavaṇṇanā

40. Navame āraññakassāti araññavāsino. Gocarapasutassāti gocaraggahaṇatthāya gacchantassa. Hatthikalabhāti mahantā mahantā nāgā. Hatthicchāpāti taruṇapotakā. Obhaggobhagganti nāmetvā nāmetvā ṭhapitaṃ. Ogāhaṃ otiṇṇassāti ogāhitabbattā ogāhanti laddhanāmaṃ udakatitthaṃ otiṇṇassa. Ogāhā uttiṇṇassāti udakatitthato uttiṇṇassa. Vūpakaṭṭhoti vūpakaṭṭho hutvā. Idāni yasmā dasabalassa hatthināgena kiccaṃ natthi, sāsane pana taṃsarikkhakaṃ puggalaṃ dassetuṃ idamāhaṭaṃ, tasmā taṃ puggalaṃ dassento evameva khotiādimāha.

10. Tapussasuttavaṇṇanā

41. Dasame mallesūti mallaraṭṭhe. Idheva tāva tvaṃ, ānanda, hotīti idha bhagavā ‘‘tapussagahapatino idha ṭhitena ānandena saddhiṃ kathāsallāpo bhavissati, tatonidānaṃ ahaṃ mahantaṃ dhammapariyāyaṃ desessāmī’’ti ñatvā āha. Upasaṅkamīti so kira bhuttapātarāso ‘‘dasabalassa upaṭṭhānaṃ gamissāmī’’ti nikkhamanto dūratova theraṃ disvā yenāyasmā ānando tenupasaṅkami. Papāto viya khāyati, yadidaṃ nekkhammanti yamidaṃ pabbajjāsaṅkhātaṃ nekkhammaṃ, taṃ amhākaṃ mahāpapāto viya ogāhitvā upaṭṭhāti. Nekkhamme cittaṃ pakkhandatīti pabbajjāya cittaṃ ārammaṇavasena pakkhandati, tadeva ārammaṇaṃ katvā pasīdati, tadeva patiṭṭhāti, paccanīkadhammehi ca vimuccati. ‘Etaṃ santa’nti passatoti etaṃ nekkhammaṃ santaṃ vigatadarathapariḷāhanti evaṃ passantānaṃ bhikkhūnaṃ. Bahunā janena visabhāgoti tayidaṃ bahunā mahājanena saddhiṃ bhikkhūnaṃ visabhāgaṃ, asadisanti attho.

Kathāpābhatanti kathāmūlaṃ. Tassa mayhaṃ, ānanda, nekkhamme cittaṃ na pakkhandatīti tassa evaṃ vitakkentassāpi mayhaṃ pabbajjāya cittaṃ na otarati. ‘‘Etaṃsanta’’nti passatoti ‘‘sādhu nekkhamma’’nti parivitakkanavasena ‘‘etaṃ nekkhammaṃ santa’’nti passantassapi. Anāsevitoti na āsevito na phassito na sacchikato. Adhigammāti adhigantvā patvā sacchikatvā. Tamāseveyyanti taṃ ānisaṃsaṃ seveyyaṃ bhajeyyaṃ. Yaṃmeti yena kāraṇena mayhaṃ. Adhigammāti adhigantvā. Svāssa me hoti ābādhoti so mayhaṃ ābādhanaṭṭhena ābādho hoti. Avitakke cittaṃ na pakkhandatīti avitakkavicāre dutiyajjhāne ārammaṇavasena cittaṃ na pakkhandati. Vitakkesūti vitakkavicāresu. Sesaṃ sabbattha uttānatthamevāti.

Mahāvaggo catuttho.

 

 

5. Sāmaññavaggo

1. Sambādhasuttavaṇṇanā

42. Pañcamassa paṭhame udāyīti kāḷudāyitthero. Avidvāti aññāsi. Bhūrimedhasoti mahāpañño. Yo jhānamabujjhīti yo jhānaṃ abujjhi. Paṭilīnanisabhoti ekībhāvavasena paṭilīno ceva uttamaṭṭhena ca nisabho. Munīti buddhamuni. Pariyāyenāti ekena kāraṇena. Kāmasambādhassa hi abhāvamatteneva paṭhamajjhānaṃ okāsādhigamo nāma, na sabbathā sabbaṃ. Tatrāpatthi sambādhoti tasmimpi paṭhamajjhāne sambādho paṭipīḷanaṃ atthiyeva. Tatrāpitthītipi pāṭho. Kiñca tattha sambādhoti tasmiṃ pana jhāne kiṃ sambādho nāma. Ayamettha sambādhoti ayaṃ vitakkavicārānaṃ aniruddhabhāvo sambādho saṃpīḷā nāma. Iminā upāyena sabbavāresu attho veditabbo. Nippariyāyenāti na ekena kāraṇena, atha kho āsavakkhayo nāma sabbasambādhānaṃ pahīnattā sabbena sabbaṃ okāsādhigamo nāmāti.

2. Kāyasakkhisuttavaṇṇanā

43. Dutiye yathā yathā ca tadāyatananti yena yena kāraṇena yena yenākārena taṃ paṭhamajjhānasaṅkhātaṃ āyatanaṃ hoti. Tathā tathā naṃ kāyena phusitvā viharatīti tena tena kāraṇena tena tenākārena taṃ samāpattiṃ sahajātanāmakāyena phusitvā viharati, samāpajjatīti attho. Kāyasakkhi vutto bhagavatā pariyāyenāti yasmā tena nāmākāyena paṭhamajjhānaṃ sacchikataṃ, tasmā iminā pariyāyena kāyasakkhi vutto. Nippariyāyenāti yattakaṃ kāyena sacchikātabbaṃ, sabbassa katattā ayaṃ nippariyāyena kāyasakkhi nāma.

3. Paññāvimuttasuttavaṇṇanā

44. Tatiye paññāya ca naṃ pajānātīti taṃ paṭhamajjhānavipassanāpaññāya jānāti. Idhāpi pariyāyanippariyāyā purimanayeneva veditabbā. Yathā ca idha, evaṃ ito paresupi.

4. Ubhatobhāgavimuttasuttavaṇṇanā

45. Catutthaṃ ubhayena veditabbaṃ. Ettha ca ubhatobhāgavimuttoti ubhatobhāgehi samathavipassanānaṃ paccanīkakilesehi vimutto. Pariyosāne pana samāpattiyā rūpakāyato, ariyamaggena nāmakāyato vimuttoyeva ubhatobhāgavimuttoti veditabbo.

5-10. Sandiṭṭhikadhammasuttādivaṇṇanā

46-51. Pañcamādīsu sandiṭṭhikoti sayaṃ passitabbako. Nibbānanti kilesanibbānaṃ. Parinibbānanti tasseva vevacanaṃ. Tadaṅganibbānanti paṭhamajjhānādinā tena tena aṅgena nibbānaṃ. Diṭṭhadhammanibbānanti ismiṃyeva attabhāve nibbānaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sāmaññavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakavaṇṇanā

52. Ito paresu khemanti nirupaddavaṃ. Khemappattoti khemabhāvaṃ patto. Sikkhādubbalyānīti sikkhāya dubbalabhāvakaraṇāni. Sesaṃ sabbattha uttānatthamevāti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Navakanipātassa saṃvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Dasakanipāta-aṭṭhakathā

1. Paṭhamapaṇṇāsakaṃ

 

 

1. Ānisaṃsavaggo

1. Kimatthiyasuttavaṇṇanā

1. Dasakanipātassa paṭhame kusalāni sīlānīti anavajjasīlāni. Amaṅkubhāvassa avippaṭisārassa atthāya saṃvattantīti avippaṭisāratthāni. So nesaṃ ānisaṃsoti avippaṭisārānisaṃsāni. Yathābhūtañāṇadassanatthotiādīsu yathābhūtañāṇadassanaṃ nāma taruṇavipassanā, nibbidā nāma balavavipassanā, virāgo nāma maggo, vimutti nāma arahattaphalaṃ, ñāṇadassanaṃ nāma paccavekkhaṇañāṇaṃ. Aggāya parentīti arahattatthāya gacchanti.

2. Cetanākaraṇīyasuttavaṇṇanā

2. Dutiye na cetanāya karaṇīyanti na cetetvā kappetvā pakappetvā kātabbaṃ. Dhammatā esāti dhammasabhāvo eso kāraṇaniyamo ayaṃ. Abhisandentīti pavattenti. Paripūrentīti paripuṇṇaṃ karonti. Apārā pāraṃ gamanāyāti orimatīrabhūtā tebhūmakavaṭṭā nibbānapāraṃ gamanatthāya.

3-5. Upanisasuttattayavaṇṇanā

3-5. Tatiye hatūpanisoti hatakāraṇo. Catutthapañcamesu dvīhi therehi kathitabhāvova viseso.

6. Samādhisuttavaṇṇanā

6. Chaṭṭhe neva pathaviyaṃ pathavīsaññī assāti pathaviṃ ārammaṇaṃ katvā pathavīti evaṃ uppannāya saññāya saññī na bhaveyya. Āpādīsupi eseva nayo. Na idhaloketi idhaloke uppajjanakacatukkapañcakajjhānasaññāya na saññī bhaveyya. Na paraloketi paraloke uppajjanakacatukkapañcakajjhānasaññāya na saññī bhaveyya. Saññī ca pana assāti atha ca panassa samāpatti savitakkasamāpattiyeva assāti vuccati. Etaṃ santaṃ etaṃ paṇītanti santaṃ santanti appetvā nisinnassa divasampi cittuppādo ‘‘santaṃ santa’’nteva pavattati, paṇītaṃ paṇītanti appetvā nisinnassa divasampi cittuppādo ‘‘paṇītaṃ paṇīta’’nteva pavattati. Yadidaṃ sabbasaṅkhārasamathoti nibbānaṃ nibbānanti appetvā nisinnassa divasampi cittuppādo ‘‘nibbānaṃ nibbāna’’nteva pavattatīti sabbampetaṃ phalasamāpattisamādhiṃ sandhāya vuttaṃ.

7. Sāriputtasuttavaṇṇanā

7. Sattame saññī ca panāhaṃ, āvuso, tasmiṃ samaye ahosinti, āvuso, tasmiṃ samaye ahaṃ ‘‘bhavanirodho nibbāna’’nti imāya phalasamāpattisaññāya saññī ahosiṃ. Sacittakā me sā samāpatti ahosīti paccavekkhaṇā kathitā.

8. Jhānasuttavaṇṇanā

8. Aṭṭhame samantapāsādikoti pasādāvahānaṃyeva kāyakammādīnaṃ sabbhāvato samanto pāsādiko. Sabbākāraparipūroti sabbehi kāraṇehi paripuṇṇo.

9. Santavimokkhasuttavaṇṇanā

9. Navame santāti ārammaṇasantatāyapi aṅgasantatāyapi santā. Vimokkhāti paccanīkadhammehi vimuttattā ārammaṇe ca nirāsaṅkabhāvena suṭṭhu muttattā evaṃladdhanāmā. Atikkamma rūpeti rūpajjhānāni atikkamitvā pavattā. Sesaṃ sabbattha uttānatthamevāti.

Ānisaṃsavaggo paṭhamo.

 

 

2. Nāthavaggo

1. Senāsanasuttavaṇṇanā

11. Dutiyassa paṭhame pañcaṅgasamannāgatoti pañcahi guṇaṅgehi samannāgato. Nātidūraṃ hoti nāccāsannanti yañhi atidūre hoti, piṇḍāya caritvā tattha gacchantassa kāyacittadarathā hoti, tato anuppannaṃ vā samādhiṃ uppādetuṃ uppannaṃ vā thiraṃ kātuṃ na sakkoti. Accāsannaṃ bahujanākiṇṇaṃ hoti. Cattālīsausabhamatte pana padese vasataṃ dūrāsannadosavimuttañca gamanāgamanasampannaṃ nāma hoti. Divāappākiṇṇanti divasabhāge mahājanena anākiṇṇaṃ.

2. Pañcaṅgasuttavaṇṇanā

12. Dutiye kevalīti kevalehi sakalehi guṇehi samannāgato. Vusitavāti vutthabrahmacariyavāso. Asekhenāti asekhadhammapariyāpannena lokuttarena. Sīlakkhandhenāti sīlarāsinā. Vimuttikkhandhenāti ettha ṭhapetvā sīlādayo tayo sesā phaladhammā vimutti nāma, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva.

3-4. Saṃyojanasuttādivaṇṇanā

13-14. Tatiye orambhāgiyānīti heṭṭhābhāgiyāni. Uddhambhāgiyānīti uparibhāgiyāni. Imasmiṃ sutte vaṭṭameva kathitaṃ. Catutthe khilavinibandhā pañcakanipāte vitthāritāyeva. Ārohapariṇāhenāti dīghaputhulantena.

5. Appamādasuttavaṇṇanā

15. Pañcame evameva khoti yathā sabbasattānaṃ sammāsambuddho aggo, evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova, kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmakā. Kathamesa tesaṃ aggoti? Paṭilābhakattena. Appamādena hi te paṭilabhanti, tasmā so tesaṃ aggo. Teneva vuttaṃ – sabbe te appamādamūlakāti.

Jaṅgalānanti pathavitalacārīnaṃ. Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ pakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhamakkhāyati. Yadidaṃmahantattenāti mahantabhāvena aggamakkhāyati, na guṇaggenāti attho. Vassikanti sumanapupphaṃ. Idaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ katvā sugandhapupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Athassa muhuttaṃ bahi vītināmetvā dvāraṃ vivaritvā pavisantassa sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho nipajjitvā ‘‘vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā’’ti cetiyaṃ vandi. Khuddarājānoti khuddakarājāno. Kūṭarājānotipi pāṭho.

6. Āhuneyyasuttavaṇṇanā

16. Chaṭṭhe gotrabhūti sikhāpattavipassanābhūtena nibbānārammaṇena gotrabhuñāṇena samannāgato.

7. Paṭhamanāthasuttavaṇṇanā

17. Sattame sanāthāti sañātakā bahuñātivaggā hutvā viharatha. Nāthaṃ karontīti nāthakaraṇā, attano sanāthabhāvakarā patiṭṭhākarāti attho. Kalyāṇamittotiādīsu sīlādiguṇasampannā kalyāṇā mittā assāti kalyāṇamitto. Tevassa ṭhānanisajjādīsu saha ayanato sahāyāti kalyāṇasahāyo. Cittena ceva kāyena ca kalyāṇamittesuyeva sampavaṅko oṇatoti kalyāṇasampavaṅko. Suvacohotīti sukhena vattabbo hoti, sukhena anusāsitabbo. Khamoti gāḷhena pharusena kakkhaḷena vutto khamati na kuppati. Padakkhiṇaggāhī anusāsaninti yathā ekacco ovadiyamāno vāmato gaṇhāti, paṭippharati vā, assuṇanto vā gacchati, evaṃ akatvā ‘‘ovadatha , bhante, anusāsatha, tumhesu anovadantesu ko añño ovadissatī’’ti padakkhiṇaṃ gaṇhāti.

Uccāvacānīti uccanīcāni. Kiṃkaraṇīyānīti ‘‘kiṃ karomī’’ti evaṃ vatvā kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇaṃ rajanaṃ, cetiye sudhākammaṃ, uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ. Tatrūpāyāyāti tatrupagamaniyāya. Alaṃ kātunti kātuṃ samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho hoti.

Dhamme assa kāmo sinehoti dhammakāmo, tepiṭakaṃ buddhavacanaṃ piyāyatīti attho. Piyasamudāhāroti parasmiṃ kathente sakkaccaṃ suṇāti, sayañca paresaṃ desetukāmo hotīti attho . Abhidhamme abhivinayeti ettha dhammo abhidhammo, vinayo abhivinayoti catukkaṃ veditabbaṃ. Tattha dhammoti suttantapiṭakaṃ. Abhidhammoti satta pakaraṇāni. Vinayoti ubhatovibhaṅgo. Abhivinayoti khandhakaparivārā. Atha vā suttantapiṭakampi abhidhammapiṭakampi dhammo eva, maggaphalāni abhidhammo. Sakalavinayapiṭakaṃ vinayo, kilesavūpasamakaraṇaṃ abhivinayo. Iti sabbasmimpi ettha dhamme ca abhidhamme ca vinaye ca abhivinaye ca uḷārapāmojjo hotīti attho. Kusalesu dhammesūti kāraṇatthe bhummaṃ, cātubhūmakakusaladhammakāraṇā tesaṃ adhigamatthāya anikkhittadhuro hotīti attho.

8. Dutiyanāthasuttavaṇṇanā

18. Aṭṭhame therānukampitassāti therehi ovādānusāsanidānasamussāhitāya hitapharaṇāya anukampitassa.

9. Paṭhamaariyāvāsasuttavaṇṇanā

19. Navame ariyavāsāti ariyānaṃ āvāso, te āvasiṃsu āvasanti āvasissantīti ariyāvāsā. Yadariyāti ye vāse ariyā.

10. Dutiyaariyāvāsasuttavaṇṇanā

20. Dasamaṃ yasmā kururaṭṭhavāsino bhikkhū gambhīrapaññākārakā yuttappayuttā, tasmā yathā tesaṃ dīghanikāyādīsu mahānidānādīni kathitāni, evamidampi gambhīraṃ sukhumaṃ tilakkhaṇāhataṃ suttaṃ tattheva avoca. Tattha pañcaṅgavippahīnoti pañcahi aṅgehi vippayutto hutvā khīṇāsavo avasi vasati vasissati. Tasmā ayaṃ pañcaṅgavippahīnatā ariyāvāsoti vutto. Esa nayo sabbattha. Evaṃ kho, bhikkhave, bhikkhu chaḷaṅgasamannāgato hotīti chaḷaṅgupekkhāya samannāgato hoti. Chaḷaṅgupekkhā dhammā nāma keti? Ñāṇādayo. ‘‘Ñāṇa’’nti vutte kiriyato cattāri ñāṇasampayuttacittāni labbhanti, ‘‘satatavihāro’’ti vutte aṭṭha mahācittāni, ‘‘rajjanadussanaṃ natthī’’ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati. Satārakkhena cetasāti khīṇāsavassa hi tīsu dvāresu sabbakāle sati ārakkhakiccaṃ sādheti. Tenevassa carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotīti vuccati.

Puthusamaṇabrāhmaṇānanti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha samaṇāti pabbajjūpagatā, brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahūni pāṭekkasaccāni. ‘‘Idameva dassanaṃ saccaṃ, idameva sacca’’nti evaṃ pāṭiyekkaṃ gahitāni bahūni saccānīti attho. Nuṇṇānīti nīhaṭāni. Panuṇṇānīti suṭṭhu nīhaṭāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitāni. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.

Samavayasaṭṭhesanoti ettha avayāti anūnā, saṭṭhāti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, suṭṭhuvissaṭṭhasabbaesanoti attho. Rāgā cittaṃ vimuttantiādīhi maggassa kiccanipphatti kathitā. Rāgo me pahīnotiādīhi paccavekkhaṇaphalaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Nāthavaggo dutiyo.

 

 

3. Mahāvaggo

1. Sīhanādasuttavaṇṇanā

21. Tatiyassa paṭhame visamagateti visamaṭṭhānesu gocaresu gate. Saṅghātaṃ āpādesinti ghātaṃ vadhaṃ pāpesiṃ. Tassa hi ussannatejatāya khuddakesu pāṇesu anukampā hoti. Tasmā ye paṭisattubhāvena saṇṭhātuṃ sakkhissanti, ye dubbalā palāyitukāmā bhavissanti, te palāyissantīti sīhanādaṃ naditvāva gocarāya pakkamati. Tathāgatassetaṃ adhivacananti yadi hi sahanatāya hananatāya ca sīho, tathāgato hi sabbāni ca iṭṭhāniṭṭhāni sahati, sabbaparappavādino ca vādānaṃ nimmathanena hanati. Idamassa hoti sīhanādasminti ayamassa sīhanādo.

Tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññasampattiyā āgatāni, tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalaṃ ñāṇabalaṃ. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

‘‘Kālāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti.

Imāni dasa hatthikulāni. Tattha kālāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kālāvakassa hatthino. Yaṃ dasannaṃ kālāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemassa. Yaṃ dasannaṃ hemānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa. Nārāyanasaṅghātabalantipi idameva vuccati . Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

Ñāṇabalaṃ pana pāḷiyaṃ tāva āgatameva. Dasabalañāṇaṃ, majjhime āgataṃ catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedañāṇaṃ, pañcagatiparicchedañāṇaṃ, saṃyuttake (saṃ. ni. 2.33) āgatāni tesattati ñāṇāni sattasattati ñāṇānīti, evaṃ aññānipi anekāni ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ.

Āsabhaṃṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ – ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti.

Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ nadati, abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Tatrāyaṃ upamā – yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso ‘‘iti sakkāyo’’tiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ – ‘‘parisāsu sīhanādaṃ nadatī’’ti.

Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visiṭṭhaṃ. Cakkanti dhammacakkaṃ. Taṃ panetaṃ duvidhaṃ hoti paṭivedhañāṇañceva desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññāsikoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.

Idāni yehi dasahi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, tāni vitthārato dassetuṃ katamāni dasa? Idha, bhikkhave, tathāgato ṭhānañca ṭhānatotiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati, tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhāna’’nti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Abhidhamme panetaṃ ‘‘tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇa’’ntiādinā (vibha. 809) nayena vitthāritameva. Yampīti yena ñāṇena. Idampi, bhikkhave, tathāgatassāti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā.

Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Imassa pana ñāṇassa vitthārakathā ‘‘atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī’’tiādinā (vibha. 810) nayena abhidhamme āgatāyeva.

Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu ‘‘imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī’’ti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. Imassapi ca ñāṇassa vitthārakathā ‘‘tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāminīti pajānātī’’tiādinā (vibha. 811) nayena abhidhamme āgatāyeva.

Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇatāya nānappakāradhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. Idampi ñāṇaṃ ‘‘tattha katamaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato khandhanānattaṃ pajānātī’’tiādinā nayena abhidhamme vitthāritameva.

Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Idampi ñāṇaṃ ‘‘tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato pajānāti santi sattā hīnādhimuttikā’’tiādinā nayena abhidhamme vitthāritameva.

Parasattānanti padhānasattānaṃ. Parapuggalānanti tato aññesaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ, veneyyavasena dvidhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiñca hāniñcāti attho. Imassāpi ñāṇassa vitthārakathā ‘‘tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ ? Idha tathāgato sattānaṃ āsayaṃ pajānātī’’ti (vibha. 814) ādinā nayena abhidhamme āgatāyeva.

Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, ‘‘rūpī rūpāni passatī’’tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti ‘‘vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti (vibha. 828) evaṃ vuttaṃ paguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā ‘‘vodānampi vuṭṭhāna’’nti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti, phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya ca ‘‘tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti vuttaṃ. Idampi ñāṇaṃ ‘‘tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ? Jhāyīti cattāro jhāyī, atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti paccetī’’tiādinā (vibha. 828) nayena abhidhamme vitthāritameva. Sabbañāṇānaṃ vitthārakathāya vinicchayo sammohavinodaniyā vibhaṅgaṭṭhakathāya vutto, pubbenivāsānussatidibbacakkhuñāṇakathā visuddhimagge vitthāritā, āsavakkhayakathā heṭṭhā vuttāyevāti.

Tattha paravādīkathā hoti ‘‘dasabalañāṇaṃ nāma pāṭiyekkaṃ ñāṇaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedo’’ti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti, sabbaññutaññāṇaṃ tampi tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammavipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva, pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.

Apica paravādī evaṃ pucchitabbo ‘‘dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ, kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ, lokiyaṃ lokuttara’’nti. Jānanto ‘‘paṭipāṭiyā satta ñāṇāni savitakkasavicārānī’’ti vakkhati, ‘‘tato parāni dve avitakkaavicārānī’’ti vakkhati. ‘‘Āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ, siyā avitakkaavicāra’’nti vakkhati . Tathā ‘‘paṭipāṭiyā satta kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttara’’nti vakkhati. ‘‘Sabbaññutaññāṇaṃ pana savitakkasavicārameva lokiyamevā’’ti vakkhati.

Evamettha anupadavaṇṇanaṃ ñatvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati lokiyasammādiṭṭhiṭṭhānādidassanato niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati tihetukappaṭisandhidassanato, sabbatthagāminipaṭipadāñāṇena kammāvaraṇābhāvaṃ passati ānantariyakammābhāvadassanato. Evamanāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatañāṇena adhimuttiṃ passati payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattiñāṇena indriyaparopariyattaṃ passati saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattā pana te sace dūre honti, atha jhānādiñāṇena jhānādīsu vasībhūtattā iddhivisesena te khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhavaṃ, dibbacakkhānubhāvato pattabbena cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminānukkamena imāni balāni vuttānīti veditabbāni.

2. Adhivuttipadasuttavaṇṇanā

22. Dutiye ye te dhammāti ye te dasabalañāṇaṃ sabbaññutaññāṇadhammā. Adhivuttipadānanti adhivacanapadānaṃ, khandhāyatanadhātudhammānanti attho. Adhivuttiyoti hi adhivacanāni vuccanti, tesaṃ ye padabhūtā desanāya padaṭṭhānattā. Atītā buddhāpi hi ete dhamme kathayiṃsu, anāgatāpi eteva kathayissanti. Tasmā khandhādayo adhivuttipadāni nāma. Tesaṃ adhivuttipadānaṃ. Atha vā bhūtamatthaṃ abhibhavitvā yathāsabhāvato aggahetvā vattanato adhivuttiyoti diṭṭhiyo vuccanti, adhivuttīnaṃ padāni adhivuttipadāni, diṭṭhidīpakāni vacanānīti attho. Tesaṃ adhivuttipadānaṃ diṭṭhivohārānaṃ. Abhiññā sacchikiriyāyāti jānitvā paccakkhakaraṇatthāya. Visāradoti ñāṇasomanassappatto. Tatthāti tesu dhammesu tesaṃ tesaṃ tathā tathā dhammaṃ desetunti tesaṃ tesaṃ diṭṭhigatikānaṃ vā itaresaṃ vā āsayaṃ ñatvā tathā tathā dhammaṃ desetuṃ. Hīnaṃ vā hīnanti ñassatīti hīnaṃ vā dhammaṃ ‘‘hīno dhammo’’ti jānissati. Ñāteyyanti ñātabbaṃ. Daṭṭheyyanti daṭṭhabbaṃ. Sacchikareyyanti sacchikātabbaṃ. Tatthatattha yathābhūtañāṇanti tesu tesu dhammesu yathāsabhāvañāṇaṃ. Iminā sabbaññutaññāṇaṃ dasseti. Evaṃ sabbaññutaññāṇaṃ dassetvā puna dasabalañāṇaṃ dassento dasayimānītiādimāha. Dasabalañāṇampi hi tattha tattha yathābhūtañāṇamevāti.

3. Kāyasuttavaṇṇanā

23. Tatiye āpanno hoti kañcideva desanti kañci āpattikoṭṭhāsaṃ āpanno hoti. Anuviccāti anupavisitvā pariyogāhetvā. Kāyaduccaritanti tividhaṃ kāyaduccaritaṃ. Vacīduccaritanti catubbidhaṃ vacīduccaritaṃ. Pāpikā issāti lāmikā usūyā. Paññāya disvāti sahavipassanāya maggapaññāya passitvā passitvā pahātabbā. Ijjhatīti samijjhati. Upavāsassāti nissāya upasaṅkamitvā vasantassa. Abhibhuyyāti ajjhottharitvā madditvā. Irīyatīti vattati. Imasmiṃ sutte sahavipassanāya maggo kathito.

4. Mahācundasuttavaṇṇanā

24. Catutthe jānāmimaṃ dhammanti iminā ñāṇavādassa vadanākāro vutto. Bhāvitakāyomhītiādīhi bhāvanāvādassa. Tatiyavāre dvepi vādā ekato vuttā, tayopi cete arahattameva paṭijānanti. Aḍḍhavādaṃ vadeyyāti aḍḍhohamasmīti vādaṃ vadeyya. Upanīhātunti nīharitvā dātuṃ.

5. Kasiṇasuttavaṇṇanā

25. Pañcame sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanānīti kasiṇāyatanāni. Uddhanti upari gagaṇatalābhimukhaṃ. Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalaṃ viya samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ – ‘‘pathavīkasiṇameko sañjānāti uddhaṃ adho tiriya’’nti. Advayanti idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti na aññaṃ, evameva pathavīkasiṇaṃ pathavīkasiṇameva hoti. Natthi tassa aññakasiṇasambhedoti. Eseva nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, ‘‘ayamassa ādi, idaṃ majjha’’nti pamāṇaṃ na gaṇhāti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse pavattaviññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā. Ayamettha saṅkhepo, kammaṭṭhānabhāvanānayena panetāni pathavīkasiṇādīni vitthārato visuddhimagge (visuddhi. 1.51 ādayo) vuttāneva.

6. Kāḷīsuttavaṇṇanā

26. Chaṭṭhe kumāripañhesūti kumārīnaṃ māradhītānaṃ pucchāsu. Atthassapattiṃ hadayassa santinti dvīhipi padehi arahattameva kathitaṃ. Senanti rāgādikilesasenaṃ. Piyasātarūpanti piyajātikesu ca sātajātikesu ca vatthūsu uppajjanato evaṃladdhanāmaṃ. Ekohaṃ jhāyaṃ sukhamanubodhinti evaṃ kilesasenaṃ jinitvā ahaṃ ekakova jhāyanto sukhaṃ anubujjhiṃ sacchiakāsiṃ. Sakkhinti sakkhibhāvappattaṃ dhammasakkhiṃ. Na sampajjati kenaci meti mayhaṃ kenaci saddhiṃ mittadhammo nāma natthi. Pathavīkasiṇasamāpattiparamā kho, bhagini, eke samaṇabrāhmaṇā atthoti abhinibbattesunti pathavīkasiṇasamāpattiparamo uttamo atthoti gahetvā abhinibbattesuṃ. Yāvatā kho, bhagini, pathavīkasiṇasamāpattiparamatāti yattakā pathavīkasiṇasamāpattiyā uttamakoṭi. Tadabhiññāsi bhagavāti taṃ bhagavā abhiññāpaññāya abhiññāsi. Assādamaddasāti samudayasaccaṃ addasa. Ādīnavamaddasāti dukkhasaccaṃ addasa. Nissaraṇamaddasāti nirodhasaccaṃ addasa. Maggāmaggañāṇadassanamaddasāti maggasaccaṃ addasa. Atthassa pattīti etesaṃ catunnaṃ saccānaṃ diṭṭhattā arahattasaṅkhātassa atthassa patti, sabbadarathapariḷāhavūpasantatāya hadayassa santīti.

7. Paṭhamamahāpañhasuttavaṇṇanā

27. Sattame abhijānāthāti abhijānitvā paccakkhaṃ katvā viharatha. Abhiññāyāti abhijānitvā. Idhāti imāya. Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kiṃ nāmāti vadanti. Dutiyapadepi eseva nayo. Iti te majjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhiṃ vacanamattena samadhuraṃ ṭhapayiṃsu. Neva abhinandiṃsūti ‘‘evameta’’nti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti ‘‘na idaṃ eva’’nti nappaṭisedhesuṃ. Kasmā? Te kira ‘‘titthiyā nāma andhasadisā jānitvā vā ajānitvā vā katheyyu’’nti nābhinandiṃsu.

Nasampāyissantīti sampādetvā kathetuṃ na sakkhissanti. Uttari ca vighātanti asampādanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānañhi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasminti ettha ca tanti nipātamattaṃ. Yathāti kāraṇavacanaṃ, yasmā avisaye pañhaṃ pucchitā hontīti attho. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā. Itoti tathāgatatopi tathāgatasāvakatopi. Ārādheyyāti paritoseyya, aññathā ārādhanaṃ nāma natthīti dasseti.

Ekadhammeti ekasmiṃ dhamme. Iminā uddeso dassito. Parato katamasmiṃ ekadhammeti iminā pañho dassito. Sabbe sattā āhāraṭṭhitikāti idaṃ panettha veyyākaraṇaṃ. Sesesupi eseva nayo. Sammā nibbindamānotiādīsu pana sammā hetunā nayena nibbidānupassanāya nibbindanto ukkaṇṭhanto, virāgānupassanāya virajjanto, paṭisaṅkhānupassanāya muccanassa upāyaṃ katvā vimuccamāno, adhimokkhavasena vā vimuccamāno sanniṭṭhānaṃ kurumānoti attho. Udayabbayehi paricchinditvā pubbantāparantadassanena sammā pariyantadassāvī. Sammadatthaṃ abhisameccāti sammā sabhāgatthaṃ ñāṇena abhisamāgantvā. Dukkhassantakaro hotīti sakalavaṭṭadukkhassa pariyantaṃ parivaṭumaṃ karo hoti.

Sabbe sattāti kāmabhavādīsu ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikāti āhārato ṭhiti etesanti āhāraṭṭhitikā. Iti sabbasattānampi ṭhitihetu āhāro nāma eko dhammo, tasmiṃ ekadhamme. Nanu ca evaṃ sante yaṃ vuttaṃ – ‘‘asaññasattā devā ahetukā anāhārā aphassakā’’tiādi (vibha. 1017), taṃ virujjhatīti. Na virujjhati. Tesañhi jhānaṃ āhāro hoti. Evaṃ santepi ‘‘cattārome, bhikkhave, āhārā’’ti (saṃ. ni. 2.11) idaṃ virujjhatīti. Idampi na virujjhati. Etasmiñhi sutte nippariyāyena āhāralakkhaṇā dhammā āhārāti vuttā, idha pana pariyāyena paccayo āhāroti vutto. Sabbadhammānañhi paccayo laddhuṃ vaṭṭati. So ca yaṃ yaṃ phalaṃ janeti, taṃ taṃ āharati nāma. Tasmā āhāroti vuccati. Tenevāha – ‘‘avijjampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko ca, bhikkhave, avijjāya āhāro? Pañca nīvaraṇātissa vacanīya’’nti (a. ni. 10.61). Ayaṃ idha adhippeto. Etasmiñhi paccayāhāre gahite pariyāyāhāropi nippariyāyāhāropi sabbo gahitova hoti.

Tattha asaññībhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane pabbajitā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya ‘‘dhi cittaṃ, dhi vatetaṃ cittaṃ, cittassa nāma abhāvoyeva sādhu. Cittañhi nissāya vadhabandhādipaccayaṃ dukkhaṃ uppajjati. Citte asati nattheta’’nti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṃ katvā asaññībhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā cittarūpasadiso hutvā pañca kappasatāni tiṭṭhati. Ettakaṃ addhānaṃ sayito viya hoti. Evarūpānampi sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā, tadeva nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva gacchati. Evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego viya saro patanti. Cavanakāle ca tesaṃ so rūpakāyo antaradhāyati, kāmāvacarasaññā uppajjati, tena saññuppādena te devā tamhā kāyā cutāti paññāyanti.

Ye pana te nerayikā neva vuṭṭhānaphalūpajīvī, na puññaphalūpajīvīti vuttā, tesaṃ ko āhāroti? Tesaṃ kammameva āhāro . Kiṃ pañca āhārā atthīti? Pañca, na pañcāti idaṃ na vattabbaṃ, nanu ‘‘paccayo āhāro’’ti vuttametaṃ. Tasmā yena kammena niraye nibbattanti, tadeva tesaṃ ṭhitipaccayattā āhāro hoti. Yaṃ sandhāya idaṃ vuttaṃ – ‘‘na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantī hotī’’ti (ma. ni. 3.250, 268; a. ni. 3.36).

Kabaḷīkārāhāraṃ ārabbhāpi cettha vivādo na kātabbo. Mukhe uppajjanakheḷopi hi tesaṃ āhārakiccaṃ sādheti. Kheḷo hi niraye dukkhavedanīyo hutvā paccayo hoti, sagge sukhavedaniyo. Iti kāmabhave nippariyāyena cattāro āhārā, rūpārūpabhavesu ṭhapetvā asaññe sesānaṃ tayo, asaññānañceva avasesānañca paccayāhāroti iminā ākārena sabbe sattā āhāraṭṭhitikāti veditabbā. Tattha cattāro āhāro yo vā pana koci paccayāhāro dukkhasaccaṃ, āhārasamuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhappajānanā paññā maggasaccanti evaṃ catusaccavasena sabbavāresu yojanā kātabbā.

8. Dutiyamahāpañhasuttavaṇṇanā

28. Aṭṭhame kajaṅgalāyanti evaṃnāmake nagare. Kajaṅgalāti kajaṅgalāvāsino. Mahāpañhesūti mahantaatthapariggāhakesu pañhesu. Yathā mettha khāyatīti yathā me ettha upaṭṭhāti. Sammā subhāvitacittoti hetunā nayena suṭṭhu bhāvitacitto. Eso ceva tassa atthoti kiñcāpi bhagavatā ‘‘cattāro dhammā’’tiādayo pañhā ‘‘cattāro āhārā’’tiādinā nayena vissajjitā, yasmā pana catūsu āhāresu pariññātesu cattāro satipaṭṭhānā bhāvitā honti, tesu ca bhāvitesu cattāro āhārā pariññātāva honti. Tasmā desanāvilāsena byañjanamevettha nānaṃ, attho pana ekoyeva. Indriyādīsupi eseva nayo. Tena vuttaṃ – ‘‘eso ceva tassa attho’’ti. Atthato hi ubhayampetaṃ majjhe bhinnasuvaṇṇamiva hoti.

9. Paṭhamakosalasuttavaṇṇanā

29. Navame yāvatāti yattakā. Kāsikosalāti kāsikosalajanapadā. Attheva aññathattanti ṭhitassa aññathattaṃ atthiyeva. Atthi vipariṇāmoti maraṇampi atthiyeva. Tasmimpi nibbindatīti tasmimpi sampattijāte ukkaṇṭhati. Agge virajjatīti sampattiyā agge kosalarājabhāve virajjati. Pageva hīnasminti paṭhamataraṃyeva hīne ittaramanussānaṃ pañca kāmaguṇajāte.

Manomayāti jhānamanena nibbattā. Bārāṇaseyyakanti bārāṇasiyaṃ uppannaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ. Ubhatobhāgavimaṭṭhanti dvīsupi passesu maṭṭhaṃ mudu siniddhaṃ khāyati. Catasso paṭipadā lokiyalokuttaramissikā kathitā. Saññāsu paṭhamā kāmāvacarasaññā, dutiyā rūpāvacarasaññā, tatiyā lokuttarasaññā, catutthā ākiñcaññāyatanasaññā. Yasmā pana sā saññā aggāti āgatā, tato paraṃ saññāpaññatti nāma natthi, tasmā agganti vuttā.

Bāhirakānanti sāsanato bahiddhā pavattānaṃ. Nocassaṃ no ca me siyāti sace ahaṃ atīte na bhavissaṃ, etarahipi me ayaṃ attabhāvo na siyā. Na bhavissāmi na me bhavissatīti sacepi anāgate na bhavissāmi, na ca me kiñci palibodhajātaṃ bhavissati. Agge virajjatīti ucchedadiṭṭhiyaṃ virajjati. Ucchedadiṭṭhi hi idha nibbānassa santatāya agganti jātā.

Paramatthavisuddhinti uttamatthavisuddhiṃ. Nevasaññānāsaññāyatanasamāpattiyā etaṃ adhivacanaṃ. Ākiñcaññāyatanañhi vipassanāpadaṭṭhānattā aggaṃ nāma jātaṃ, nevasaññānāsaññāyatanaṃ dīghāyukattā. Paramadiṭṭhadhammanibbānanti imasmiññeva attabhāve paramanibbānaṃ. Anupādā vimokkhoti catūhi upādānehi aggahetvā cittassa vimokkho. Arahattassetaṃ nāmaṃ. Pariññanti samatikkamaṃ. Tattha bhagavā paṭhamajjhānena kāmānaṃ pariññaṃ paññāpeti, arūpāvacarehi rūpānaṃ pariññaṃ paññāpeti, anupādānibbānena vedanānaṃ pariññaṃ paññāpeti. Nibbānañhi sabbavedayitappahānattā vedanānaṃ pariññā nāma. Anupādāparinibbānanti apaccayaparinibbānaṃ. Idaṃ pana suttaṃ kathento bhagavā anabhiratipīḷitāni pañca bhikkhusatāni disvā tesaṃ anabhirativinodanatthaṃ kathesi. Tepi anabhiratiṃ vinodetvā desanānusārena ñāṇaṃ pesetvā sotāpannā hutvā aparabhāge vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇiṃsūti.

10. Dutiyakosalasuttavaṇṇanā

30. Dasame uyyodhikā nivatto hotīti yuddhato nivatto hoti. Laddhādhippāyoti mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ rajjānaṃ antare satasahassuṭṭhāno kāsigāmo nāma dhītu dinno . Ajātasattunā pitari mārite mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā pasenadikosalo ‘‘ajātasattunā mātāpitaro māritā, mama pitu santako gāmo’’ti tassatthāya aṭṭaṃ karoti, ajātasattupi ‘‘mama mātu santako’’ti tassa gāmassatthāya. Dvepi mātulabhāgineyyā caturaṅginiṃ senaṃ sannayhitvā yujjhiṃsu. Tattha pasenadikosalo dve vāre ajātasattunā parājito nagarameva pāvisi. Tatiyavāre ‘‘kathaṃ nu kho me jayo bhaveyyā’’ti upassutivasena yujjhitabbākāraṃ ñatvā byūhaṃ racayitvā ubhohi passehi parikkhipitvā ajātasattuṃ gaṇhi. Tāvadeva jayādhippāyassa laddhattā laddhādhippāyo nāma ahosi.

Yenaārāmo tena pāyāsīti bahinagare jayakhandhāvāraṃ nivesetvā ‘‘yāva nagaraṃ alaṅkaronti, tāva dasabalaṃ vandissāmi. Nagaraṃ paviṭṭhakālato paṭṭhāya hi papañco hotī’’ti amaccagaṇaparivuto yenārāmo tena pāyāsi, ārāmaṃ pāvisi. Kasmiṃ kāle pāvisīti? Piṇḍapātappaṭikkantānaṃ bhikkhūnaṃ ovādaṃ datvā sammāsambuddhe gandhakuṭiṃ paviṭṭhe bhikkhusaṅghe ca ovādaṃ sampaṭicchitvā attano attano rattiṭṭhānadivāṭṭhānāni gate. Caṅkamantīti kasmiṃ samaye caṅkamanti? Paṇītabhojanapaccayassa thinamiddhassa vinodanatthaṃ, divā padhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhatvā sarīraṃ utuṃ gāhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Ye te bhikkhūti so kira ‘‘kahaṃ satthā kahaṃ sugatoti pariveṇena pariveṇaṃ āgantvā pucchitvāva pavisissāmī’’ti vilokento araññahatthī viya mahācaṅkame caṅkamamāne paṃsukūlike bhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāyetaṃ vuttaṃ. Dassanakāmāti passitukāmā. Vihāroti gandhakuṭiṃ sandhāya āhaṃsu. Ataramānoti aturito, saṇikaṃ padapamāṇaṭṭhāne padaṃ nikkhipanto vattaṃ katvā susammaṭṭhaṃ muttajālasinduvārasadisaṃ vālukaṃ avināsentoti attho. Ālindanti pamukhaṃ. Aggaḷanti kavāṭaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Ākoṭehīti agganakhena īsakaṃ kuñcikāchiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā akoṭetvā majjhe chiddasamīpe koṭetabbanti idaṃ dvārakoṭanavattanti vadanti. Vivari bhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivarati, vivaratūti pana hatthaṃ pasāreti. Tato ‘‘bhagavā tumhehi anekakappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ kata’’nti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā ‘‘vivari bhagavā dvāra’’nti vattuṃ vaṭṭati.

Mettūpahāranti mettāsampayuttaṃ kāyikavācasikaupahāraṃ. Kataññutanti ayañhi rājā pubbe thūlasarīro ahosi, doṇapākaṃ bhuñjati. Athassa bhagavā divase divase thokaṃ thokaṃ hāpanatthāya –

‘‘Manujassa sadā satīmato,

Mattaṃ jānato laddhabhojane;

Tanukassa bhavanti vedanā,

Saṇikaṃ jīrati āyupālaya’’nti. (saṃ. ni. 1.124) –

Imaṃ ovādaṃ adāsi. So imasmiṃ ovāde ṭhatvā divase divase thokaṃ thokaṃ hāpetvā anukkamena nāḷikodanaparamatāya saṇṭhāsi, gattānipissa tanūni thirāni jātāni. Taṃ bhagavatā kataṃ upakāraṃ sandhāya ‘‘kataññutaṃ kho ahaṃ, bhante, kataveditaṃ sampassamāno’’ti āha. Ariye ñāyeti sahavipassanake magge. Vuddhasīloti vaḍḍhitasīlo. Ariyasīloti apothujjanikehi sīlehi samannāgato. Kusalasīloti anavajjehi sīlehi samannāgato. Āraññakoti jāyamānopi araññe jāto, abhisambujjhamānopi araññe abhisambuddho, devavimānakappāya gandhakuṭiyā vasantopi araññeyeva vasīti dassento evamāha. Sesaṃ sabbattha uttānatthamevāti.

Mahāvaggo tatiyo.

 

 

4. Upālivaggo

1. Upālisuttavaṇṇanā

31. Catutthassa paṭhame saṅghasuṭṭhutāyātiādīsu saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo, ‘‘suṭṭhu devā’’ti āgataṭṭhāne viya ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanabhāvo. Yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya saṃvattati. Tasmā saṅghassa ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanatthaṃ paññattaṃ, asampaṭicchane ādīnavaṃ, sampaṭicchane ānisaṃsaṃ dassetvā, na balakkārena abhibhavitvāti etamatthaṃ āvikaronto āha – saṅghasuṭṭhutāyāti. Saṅghaphāsutāyāti saṅghassa phāsubhāvāya, sahajīvitāya sukhavihāratthāyāti attho.

Dummaṅkūnaṃpuggalānaṃ niggahāyāti dummaṅkūnāma dussīlapuggalā, ye maṅkutaṃ āpādiyamānāpi dukkhena āpajjanti, vītikkamaṃ karontā vā katvā vā na lajjanti, tesaṃ niggahatthāya. Te hi sikkhāpade asati ‘‘kiṃ tumhehi diṭṭhaṃ, kiṃ sutaṃ, kiṃ amhehi kataṃ, katamasmiṃ vatthusmiṃ katamaṃ āpattiṃ ropetvā amhe niggaṇhathā’’ti saṅghaṃ viheṭheyyuṃ. Sikkhāpade pana sati te saṅgho sikkhāpadaṃ dassetvā saha dhammena niggahessati. Tena vuttaṃ – ‘‘dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti.

Pesalānanti piyasīlānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū kattabbākattabbaṃ sāvajjānavajjaṃ velaṃ mariyādañca ajānantā sikkhāttayapāripūriyā ghaṭamānā kilamanti, te pana sāvajjānavajjaṃ velaṃ mariyādañca ñatvā sikkhāpāripūriyā ghaṭamānā na kilamanti. Tena tesaṃ sikkhāpadapaññāpanaṃ phāsuvihārāya saṃvattatiyeva. Yo vā dummaṅkūnaṃ puggalānaṃ niggaho, sveva tesaṃ phāsuvihāro. Dussīlapuggale nissāya hi uposathappavāraṇā na tiṭṭhanti, saṅghakammāni nappavattanti, sāmaggī na hoti, bhikkhū anekaggā uddesādīsu anuyuñjituṃ na sakkonti. Dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsu viharanti. Evaṃ ‘‘pesalānaṃ bhikkhūnaṃ phāsuvihārāyā’’ti ettha dvidhā attho veditabbo.

Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti diṭṭhadhammikā āsavā nāma asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā pāṇippahāradaṇḍappahārasatthappahārahatthacchedapādacchedaakittiayasavippaṭisārādayo dukkhaviseso, tesaṃ saṃvarāya pidahanāya āgamanamaggathakanāyāti attho. Samparāyikānanti samparāyikā āsavā nāma asaṃvare ṭhitena katapāpakammamūlakā samparāye narakādīsu pattabbā dukkhavisesā, tesaṃ paṭighātatthāya vūpasamatthāya.

Appasannānanti sikkhāpadapaññattiyā hi sati sikkhāpadapaññattiṃ ñatvā vā, yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā, yepi appasannā paṇḍitamanussā, te ‘‘yāni vata loke mahājanassa rajjanadussanamuyhanaṭṭhānāni, tehi ime samaṇā ārakā viratā viharanti, dukkaraṃ vata karontī’’ti pasādaṃ āpajjanti vinayapiṭakapotthakaṃ disvā micchādiṭṭhikatavedibrāhmaṇā viya. Tena vuttaṃ – ‘‘appasannānaṃ pasādāyā’’ti.

Pasannānanti yepi sāsane pasannā kulaputtā, tepi sikkhāpadapaññattiṃ vā ñatvā, yathāpaññattaṃ paṭipajjamāne bhikkhū vā disvā ‘‘aho ayyā dukkaraṃ karonti, ye yāvajīvaṃ ekabhattā vinayasaṃvaraṃ pālentī’’ti bhiyyo bhiyyo pasīdanti. Tena vuttaṃ – ‘‘pasannānaṃ bhiyyobhāvāyā’’ti.

Saddhammaṭṭhitiyāti tividho saddhammo pariyattisaddhammo paṭipattisaddhammo adhigamasaddhammoti. Tattha sakalampi buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaguṇā cārittavārittasīlasamādhivipassanāti ayaṃ paṭipattisaddhammo nāma. Navalokuttaradhammo adhigamasaddhammo nāma. So sabbopi yasmā sikkhāpadapaññattiyā sati bhikkhū sikkhāpadañca tassa vibhaṅgañca tadatthajotanatthaṃ aññañca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ adhigacchanti, tasmā sikkhāpadapaññattiyā saddhammo ciraṭṭhitiko hoti. Tena vuttaṃ – ‘‘saddhammaṭṭhitiyā’’ti.

Vinayānuggahāyāti sikkhāpadapaññattiyā sati saṃvaravinayo, pahānavinayo, samathavinayo, paññattivinayoti catubbidho vinayo anuggahito hoti sūpatthambhito. Tena vuttaṃ – ‘‘vinayānuggahāyā’’ti.

2. Pātimokkhaṭṭhapanāsuttavaṇṇanā

32. Dutiye pārājikoti pārājikāpattiṃ āpanno. Pārājikakathāvippakatā hotīti ‘‘asukapuggalo pārājikaṃ āpanno nu kho no’’ti evaṃ kathā ārabhitvā aniṭṭhāpitā hoti. Esa nayo sabbattha.

3. Ubbāhikāsuttavaṇṇanā

33. Tatiye ubbāhikāyāti sampattaadhikaraṇaṃ vūpasametuṃ saṅghato ubbāhitvā uddharitvā gahaṇatthāya. Vinaye kho pana ṭhito hotīti vinayalakkhaṇe patiṭṭhito hoti. Asaṃhīroti na aññassa vacanamatteneva attano laddhiṃ vissajjeti. Paṭibaloti kāyabalenapi ñāṇabalenapi samannāgato. Saññāpetunti jānāpetuṃ. Paññāpetunti sampajānāpetuṃ. Nijjhāpetunti olokāpetuṃ. Pekkhatunti passāpetuṃ. Pasādetunti sañjātapasādaṃ kātuṃ. Adhikaraṇanti vivādādhikaraṇādicatubbidhaṃ. Adhikaraṇasamudayanti vivādamūlādikaṃ adhikaraṇakārakaṃ. Adhikaraṇanirodhanti adhikaraṇānaṃ vūpasamaṃ. Adhikaraṇanirodhagāminiṃ paṭipadanti sattavidhaadhikaraṇasamathaṃ.

4. Upasampadāsuttavaṇṇanā

34. Catutthe anabhiratinti ukkaṇṭhitabhāvaṃ. Vūpakāsetunti vinetuṃ. Adhisīleti uttamasīle. Cittapaññāsupi eseva nayo.

7. Saṅghabhedasuttavaṇṇanā

37. Sattame vatthūhīti kāraṇehi. Avakassantīti parisaṃ ākaḍḍhanti vijaṭenti ekamantaṃ ussārenti. Apakassantīti ativiya ākaḍḍhanti, yathā visaṃsaṭṭhā honti, evaṃ karonti. Āveni kammāni karontīti visuṃ saṅghakammāni karonti.

9-10. Ānandasuttadvayavaṇṇanā

39-40. Navame kappaṭṭhikanti āyukappaṃ nirayamhi ṭhitikāraṇaṃ. Kibbisaṃ pasavatīti pāpaṃ paṭilabhati. Āpāyikoti apāyagamanīyo. Nerayikoti niraye nibbattanako. Vaggaratoti bhedarato. Yogakkhemā padhaṃsatīti yogehi khemato arahattato dhaṃsati vigacchati. Dasame anuggahoti aññamaññassa saṅgahānuggaho. Sesaṃ sabbattha uttānatthamevāti.

Upālivaggo catuttho.

 

 

5. Akkosavaggo

4. Kusinārasuttavaṇṇanā

44. Pañcamassa catutthe kusinārāyanti evaṃnāmake nagare. Devatānaṃ atthāya baliṃ haranti etthāti baliharaṇo, tasmiṃ baliharaṇe. Acchiddena appaṭimaṃsenātiādīsu yena kenacideva pahaṭo vā hoti, vejjakammādīni vā katāni, tassa kāyasamācāro upacikādīhi khāyitatālapaṇṇaṃ viya chiddo ca, paṭimasituṃ yattha katthaci gahetvā ākaḍḍhituṃ sakkuṇeyyatāya paṭimaṃso ca hoti, viparīto acchiddo appaṭimaṃso nāma. Vacīsamācāro pana musāvādaomasavādapesuññaamūlakānuddhaṃsanādīhi chiddo sappaṭimaṃso ca hoti, viparīto acchiddo appaṭimaṃso. Mettaṃ nu kho me cittanti palibodhaṃ chinditvā kammaṭṭhānabhāvanānuyogena adhigataṃ me mettacittaṃ. Anāghātanti āghātavirahitaṃ, vikkhambhanena vihatāghātanti attho. Kattha vuttanti idaṃ sikkhāpadaṃ kismiṃ nagare vuttaṃ.

Kālena vakkhāmītiādīsu eko ekaṃ okāsaṃ kāretvā codento kālena vadati nāma. Saṅghamajjhe vā gaṇamajjhe vā salākaggayāgaggavitakkamāḷakabhikkhācāramaggaāsanasālādīsu vā upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vadanto bhūtena vadati nāma. ‘‘Daharamahallakaparisāvacarakapaṃsukūlikadhammakathikapatirūpaṃ tava ida’’nti vadanto pharusena vadati nāma. Kāraṇanissitaṃ pana katvā, ‘‘bhante mahallakattha, parisāvacarakattha, paṃsukūlikattha, dhammakathikatthapatirūpaṃ tumhākamida’’nti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto atthasaṃhitena vadati nāma. Mettacitto vakkhāmi no dosantaroti mettacittaṃ paccupaṭṭhapetvā vakkhāmi, na duṭṭhacitto hutvā.

5. Rājantepurappavesanasuttavaṇṇanā

45. Pañcame kataṃ vā karissanti vāti methunavītikkamaṃ kariṃsu vā karissanti vā. Ratananti maṇiratanādīsu yaṃkiñci. Patthetīti māretuṃ icchati. Hatthisambādhanti hatthīhi sambādhaṃ . Hatthisammaddanti vā pāṭho, tassattho – hatthīhi sammaddo etthāti hatthisammaddaṃ. Sesesupi eseva nayo. Rajanīyāni rūpasaddagandharasaphoṭṭhabbānīti etāni rāgajanakāni rūpādīni tattha paripūrāni honti.

6. Sakkasuttavaṇṇanā

46. Chaṭṭhe sokasabhayeti sokena sabhaye. Sokabhayeti vā pāṭho, ayamevattho. Dutiyapadepi eseva nayo. Yena kenaci kammaṭṭhānenāti kasivaṇijjādikammesu yena kenaci kammena. Anāpajja akusalanti kiñci akusalaṃ anāpajjitvā. Nibbiseyyāti uppādeyya ācineyya. Dakkhoti cheko. Uṭṭhānasampannoti uṭṭhānavīriyena samannāgato. Alaṃ vacanāyāti yutto vacanāya. Ekantasukhappaṭisaṃvedī vihareyyāti ekantameva kāyikacetasikasukhaṃ ñāṇena paṭisaṃvedento vihareyya. Aniccāti hutvā abhāvato. Tucchāti sārarahitā. Musāti niccasubhasukhā viya khāyamānāpi tathā na hontīti musā. Mosadhammāti nassanasabhāvā. Tasmā te paṭicca dukkhaṃ uppajjatīti sandasseti. Idhapana voti ettha vo ti nipātamattaṃ. Apaṇṇakaṃ vā sotāpannoti avirādhitaṃ ekaṃsena sotāpanno vā hoti. Sopi jhānaṃ nibbatteti, brahmalokaṃ vā gantvā chasu vā kāmasaggesu ekantasukhappaṭisaṃvedī hutvā vihareyya. Imasmiṃ sutte satthā aṭṭhaṅguposathassa guṇaṃ kathesi.

7. Mahālisuttavaṇṇanā

47. Sattame micchāpaṇihitanti micchā ṭhapitaṃ. Adhammacariyāvisamacariyāti akusalakammapathavasena adhammacariyasaṅkhātā visamacariyā. Kusalakammapathavasena itarā veditabbā. Evamidha vaṭṭameva kathitaṃ.

8. Pabbajitaabhiṇhasuttavaṇṇanā

48. Aṭṭhame pabbajitenāti gharāvāsaṃ pahāya sāsane pabbajjaṃ upagatena. Abhiṇhanti abhikkhaṇaṃ punappunaṃ, paccavekkhitabbā oloketabbā sallakkhetabbā. Vevaṇṇiyanti vivaṇṇabhāvaṃ. Taṃ panetaṃ vevaṇṇiyaṃ duvidhaṃ hoti sarīravevaṇṇiyaṃ parikkhāravevaṇṇiyañca. Tattha kesamassuoropanena sarīravevaṇṇiyaṃ veditabbaṃ. Pubbe pana nānāvirāgāni sukhumavatthāni nivāsetvāpi nānaggarasabhojanaṃ suvaṇṇarajatabhājanesu bhuñjitvāpi sirigabbhe varasayanāsanesu nipajjitvāpi nisīditvāpi sappinavanītādīhi bhesajjaṃ katvāpi pabbajitakālato paṭṭhāya chinnasaṅghaṭitakasāvarasapītāni vatthāni nivāsetabbāni, ayapatte vā mattikapatte vā missakodano bhuñjitabbo, rukkhamūlādisenāsane muñjatiṇasantharaṇādīsu nipajjitabbaṃ , cammakhaṇḍataṭṭikādīsu nisīditabbaṃ, pūtimuttādīhi bhesajjaṃ kattabbaṃ hoti. Evamettha parikkhāravevaṇṇiyaṃ veditabbaṃ. Evaṃ paccavekkhato kopo ca māno ca pahīyati.

Parapaṭibaddhā me jīvikāti mayhaṃ paresu paṭibaddhā parāyattā catupaccayajīvikāti. Evaṃ paccavekkhato hi ājīvo parisujjhati, piṇḍapāto ca apacito hoti, catūsu paccayesu apaccavekkhitaparibhogo nāma na hoti. Añño me ākappo karaṇīyoti yo gihīnaṃ uraṃ abhinīharitvā gīvaṃ paggahetvā lalitenākārena aniyatapadavītihārena gamanākappo hoti, tato aññova ākappo mayā karaṇīyo, santindriyena santamānasena yugamattadassinā visamaṭṭhāne udakasakaṭeneva mandamitapadavītihārena hutvā gantabbanti paccavekkhitabbaṃ. Evaṃ paccavekkhato hi iriyāpatho sāruppo hoti, tisso sikkhā paripūrenti. Kaccinukhoti salakkhaṇe nipātasamudāyo. Attāti cittaṃ. Sīlato na upavadatīti aparisuddhaṃ te sīlanti sīlapaccayo na upavadati. Evaṃ paccavekkhato hi ajjhattaṃ hirī samuṭṭhāti, sā tīsu dvāresu saṃvaraṃ sādheti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti, catupārisuddhisīle ṭhito vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāti. Anuvicca viññū sabrahmacārīti paṇḍitā sabrahmacārino anuvicāretvā. Evaṃ paccavekkhato hi bahiddhā ottappaṃ saṇṭhāti, taṃ tīsu dvāresu saṃvaraṃ sādhetīti anantaranayeneva veditabbaṃ.

Nānābhāvo vinābhāvoti jātiyā nānābhāvo, maraṇena vinābhāvo. Evaṃ paccavekkhato hi tīsu dvāresu asaṃvutākāro nāma na hoti, maraṇassati sūpaṭṭhitā hoti. Kammassakomhītiādīsu kammaṃ mayhaṃ sakaṃ attano santakanti kammassakā. Kammena dātabbaṃ phalaṃ dāyaṃ, kammassa dāyaṃ kammadāyaṃ, taṃ ādīyāmīti kammadāyādo. Kammaṃ mayhaṃ yoni kāraṇanti kammayoni. Kammaṃ mayhaṃ bandhu ñātakoti kammabandhu. Kammaṃ mayhaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇo. Tassa dāyādo bhavissāmīti tassa kammassa dāyādo tena dinnaphalaṃ paṭiggāhako bhavissāmi. Evaṃ kammassakataṃ pana paccavekkhato pāpakaraṇaṃ nāma na hoti. Kathaṃbhūtassa me rattindivā vītivattantīti kinnu kho me vattappaṭipattiṃ karontassa, udāhu akarontassa, buddhavacanaṃ sajjhāyantassa, udāhu asajjhāyantassa, yonisomanasikāre kammaṃ karontassa, udāhu akarontassāti kathaṃbhūtassa me rattindivā vītivattanti, parivattantīti attho. Evaṃ paccavekkhato hi appamādo paripūrati.

Suññāgāre abhiramāmīti vivittokāse sabbiriyāpathesu ekakova hutvā kacci nu kho abhiramāmīti attho. Evaṃ paccavekkhato kāyaviveko paripūrati. Uttarimanussadhammoti uttarimanussānaṃ ukkaṭṭhamanussabhūtānaṃ jhāyīnañceva ariyānañca jhānādidhammo, dasakusalakammapathasaṅkhātamanussadhammato vā uttaritaro visiṭṭhataro dhammo me mama santāne atthi nu kho, santi nu khoti attho. Alamariyañāṇadassanavisesoti mahaggatalokuttarapaññā pajānanaṭṭhena ñāṇaṃ, cakkhunā diṭṭhamiva dhammaṃ paccakkhakaraṇato dassanaṭṭhena dassananti ñāṇadassanaṃ, ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti ariyañāṇadassanaṃ, alaṃ pariyattakaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha, assa vāti alamariyañāṇadassano, jhānādibhedo uttarimanussadhammo alamariyañāṇadassano ca so viseso cāti alamariyañāṇadassanaviseso. Atha vā tameva kilesaviddhaṃsanasamatthaṃ visuddhaṃ ñāṇadassanameva visesoti alamariyañāṇadassanaviseso vā. Adhigatoti paṭiladdho me atthi nu kho. Sohanti paṭiladdhaviseso so ahaṃ. Pacchime kāleti maraṇamañce nipannakāle. Puṭṭhoti sabrahmacārīhi adhigataguṇavisesaṃ pucchito. Na maṅku bhavissāmīti patitakkhandho nittejo na hessāmīti. Evaṃ paccavekkhantassa hi moghakālakiriyā nāma na hoti.

9-10. Sarīraṭṭhadhammasuttādivaṇṇanā

49-50. Navame ponobbhavikoti punabbhavanibbattako. Bhavasaṅkhāroti bhavasaṅkharaṇakammaṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ. Dasame sīlabāhusaccavīriyasatipaññā lokiyalokuttarāmissikā kathitā. Sesaṃ sabbattha uttānatthamevāti.

Akkosavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

 

 

(6) 1. Sacittavaggo

1-4. Sacittasuttādivaṇṇanā

51-54. Dutiyassa paṭhame sacittapariyāyakusaloti attano cittavārakusalo. Rajanti āgantukaupakkilesaṃ. Aṅgaṇanti tatthajātakaaṅgakāḷatilakādiṃ. Āsavānaṃ khayāyāti arahattatthāya. Tatiye paṭibhānenāti vacanasaṇṭhānena. Catutthe adhipaññādhammavipassanāyāti saṅkhārapariggāhakavipassanāya.

8. Mūlakasuttavaṇṇanā

58. Aṭṭhame amatogadhāti ettha saupādisesā nibbānadhātu kathitā, nibbānapariyosānāti ettha anupādisesā. Anupādisesaṃ pattassa hi sabbe dhammā pariyosānappattā nāma honti. Sesapadāni heṭṭhā vuttatthāneva.

9. Pabbajjāsuttavaṇṇanā

59. Navame tasmāti yasmā evaṃ aparicitacittassa sāmaññattho na sampajjati, tasmā. Yathāpabbajjāparicitañca no cittaṃ bhavissatīti yathā pabbajjānurūpena paricitaṃ. Ye hi keci pabbajanti nāma, sabbe te arahattaṃ patthetvā. Tasmā yaṃ cittaṃ arahattādhigamatthāya paricitaṃ vaḍḍhitaṃ, taṃ yathāpabbajjāparicitaṃ nāmāti veditabbaṃ. Evarūpaṃ pana cittaṃ bhavissatīti sikkhitabbaṃ. Lokassa samañca visamañcāti sattalokassa sucaritaduccaritāni. Lokassa bhavañca vibhavañcāti tassa vaḍḍhiñca vināsañca, tathā sampattiñca vipattiñca. Lokassasamudayañca atthaṅgamañcāti pana saṅkhāralokaṃ sandhāya vuttaṃ, khandhānaṃ nibbattiñca bhedañcāti attho.

10. Girimānandasuttavaṇṇanā

60. Dasame anukampaṃ upādāyāti girimānandatthere anukampaṃ paṭicca. Cakkhurogotiādayo vatthuvasena veditabbā. Nibbattitappasādānañhi rogo nāma natthi. Kaṇṇarogoti bahikaṇṇe rogo. Pināsoti bahināsikāya rogo. Nakhasāti nakhehi vilekhitaṭṭhāne rogo. Pittasamuṭṭhānāti pittasamuṭṭhitā. Te kira dvattiṃsa honti. Semhasamuṭṭhānādīsupi eseva nayo. Utupariṇāmajāti utupariṇāmena accuṇhātisītena uppajjanakarogā. Visamaparihārajāti aticiraṭṭhānanisajjādinā visamaparihārena jātā. Opakkamikāti vadhabandhanādinā upakkamena jātā. Kammavipākajāti balavakammavipākasambhūtā. Santanti rāgādisantatāya santaṃ. Atappakaṭṭhena paṇītaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sacittavaggo paṭhamo.

 

 

(7) 2. Yamakavaggo

1. Avijjāsuttādivaṇṇanā

61-62. Dutiyassa paṭhame sāhāranti sapaccayaṃ. Vijjāvimuttinti phalañāṇañceva sesasampayuttadhamme ca. Bojjhaṅgāti maggabojjhaṅgā. Dutiye bhavataṇhāyāti bhavapatthanāya. Evaṃ dvīsupi suttesu vaṭṭameva kathitaṃ, vaṭṭañcettha paṭhame sutte avijjāmūlakaṃ vaṭṭaṃ kathitaṃ, dutiye taṇhāmūlakaṃ.

3-4. Niṭṭhaṅgatasuttādivaṇṇanā

63-64. Tatiye niṭṭhaṃ gatāti nibbematikā. Idha niṭṭhāti imasmiṃyeva loke parinibbānaṃ. Idha vihāyāti imaṃ lokaṃ vijahitvā suddhāvāsabrahmalokaṃ. Catutthe aveccappasannāti acalappasādena sampannā. Sotāpannāti ariyamaggasotaṃ āpannā.

5-7. Paṭhamasukhasuttādivaṇṇanā

65-67. Pañcame vaṭṭamūlakaṃ sukhadukkhaṃ pucchitaṃ, chaṭṭhe sāsanamūlakaṃ. Sattame naḷakapānanti atīte bodhisattassa ovāde ṭhatvā vānarayūthena naḷehi udakassa pītaṭṭhāne māpitattā evaṃladdhanāmo nigamo. Tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti tato tato viloketvā. Piṭṭhi me āgilāyatīti kasmā āgilāyati? Bhagavato hi cha vassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto uppajji. Upādinnakasarīrassa ṭhānanisajjādīhi appamattakena ābādhena na sakkā kenaci bhavituṃ. Taṃ gahetvāpi therassa okāsakaraṇatthaṃ evamāha. Saṅghāṭiṃ paññāpetvā ekamante patirūpaṭṭhāne paññattassa kappiyamañcassa upari attharitvā.

9-10. Kathāvatthusuttadvayavaṇṇanā

69-70. Navame tiracchānakathanti aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtaṃ kathaṃ. Tattha rājānaṃ ārabbha ‘‘mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo’’tiādinā nayena pavattakathā rājakathā. Esa nayo corakathādīsu. Tesu ‘‘asuko rājā abhirūpo dassanīyo’’tiādinā gehasitakathāva tiracchānakathā hoti, ‘‘sopi nāma evaṃmahānubhāvo khayaṃ gato’’ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi ‘‘mūladevo evaṃmahānubhāvo, meghadevo evaṃmahānubhāvo’’ti tesaṃ kammaṃ paṭicca ‘‘aho sūrā’’ti gehasitakathāva tiracchānakathā. Yuddhesupi bhāratayuddhādīsu ‘‘asukena asuko evaṃ mārito evaṃ viddho’’ti kammassādavaseneva kathā tiracchānakathā, ‘‘tepi nāma khayaṃ gatā’’ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Apica annādīsu ‘‘evaṃ vaṇṇavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā’’ti kāmarasassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiyaṃ pūjimhā’’ti kathetuṃ vaṭṭati.

Ñātikathādīsupi ‘‘amhākaṃ ñātakā sūrā samatthā’’ti vā ‘‘pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā’’ti vā assādavasena vattuṃ na vaṭṭati , sātthakaṃ pana katvā ‘‘tepi no ñātakā khayaṃ gatā’’ti vā ‘‘pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā’’ti vā kathetabbaṃ. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā ‘‘asukagāmavāsino sūrā samatthā’’ti vā evaṃ assādavaseneva na vaṭṭati, sātthakaṃ pana katvā ‘‘saddhā pasannā’’ti vā ‘‘khayavayaṃ gatā’’ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo.

Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, ‘‘saddhā pasannā khayaṃ gatā’’ti evameva vaṭṭati. Sūrakathāpi‘‘nandimitto nāma yodho sūro ahosī’’ti assādavaseneva na vaṭṭati, ‘‘saddho ahosi khayaṃ gato’’ti evameva vaṭṭati. Surākathanti pāḷiyaṃ pana anekavidhaṃ majjakathaṃ assādavasena kathetuṃ na vaṭṭati, ādīnavavaseneva vattuṃ vaṭṭati. Visikhākathāpi ‘‘asukavisikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā’’ti assādavaseneva na vaṭṭati, ‘‘saddhā pasannā khayaṃ gatā’’ti vaṭṭati. Kumbhaṭṭhānakathānāma kūṭaṭṭhānakathā udakatitthakathā vuccati (dī. ni. aṭṭha. 1.17; ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080). Kumbhadāsikathā vā. Sāpi ‘‘pāsādikā naccituṃ gāyituṃ chekā’’ti assādavasena na vaṭṭati, ‘‘saddhā pasannā’’tiādinā nayeneva vaṭṭati.

Pubbapetakathā nāma atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo. Nānattakathā nāma purimapacchimakathāvimuttā avasesā nānāsabhāvā tiracchānakathā. Lokakkhāyikā nāma ‘‘ayaṃ loko kena nimmito? Asukena nāma nimmito. Kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā’’tievamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikānāma kasmā samuddo sāgaroti. Sāgaradevena khatattā sāgaro, khato meti hatthamuddāya niveditattā samuddotievamādikā niratthakā samuddakkhāyanakathā. Bhavoti vuddhi, abhavoti hāni. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā nāma.

Tejasā tejanti attano tejasā tesaṃ tejaṃ. Pariyādiyeyyāthāti khepetvā gahetvā abhibhaveyyātha. Tatridaṃ vatthu – eko piṇḍapātiko mahātheraṃ pucchi – ‘‘bhante, tejasā tejaṃ pariyādiyamānā bhikkhū kiṃ karontī’’ti. Thero āha – āvuso, kiñcideva ātape ṭhapetvā yathā chāyā heṭṭhā na otarati, uddhaṃyeva gacchati tathā karonti. Dasame pāsaṃsāni ṭhānānīti pasaṃsāvahāni kāraṇāni. Sesaṃ sabbattha uttānatthamevāti.

Yamakavaggo dutiyo.

 

 

(8) 3. Ākaṅkhavaggo

1. Ākaṅkhasuttavaṇṇanā

71. Tatiyassa paṭhame sampannasīlāti paripuṇṇasīlā, sīlasamaṅgino vā hutvāti attho. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena, sīlasampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge (visuddhi. 1.9, 21) vitthāritaṃ. Tattha ‘‘sampannasīlā’’ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā ‘‘pātimokkhasaṃvarasaṃvutā’’ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī sumanatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha – ubhayatthapi pātimokkhasaṃvarova bhagavatā vutto. Pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ atthīti ananujānanto vatvā āha – indriyasaṃvaro nāma chadvārārakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ sīsacchinno viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni kātuṃ sakkoti. Tasmā ‘‘sampannasīlā’’ti iminā pātimokkhasaṃvaraṃ uddisitvā ‘‘sampannapātimokkhā’’ti tasseva vevacanaṃ vatvā taṃ vitthāretvā dassento pātimokkhasaṃvarasaṃvutātiādimāha. Tattha pātimokkhasaṃvarasaṃvuttātiādīni vuttatthāneva. Ākaṅkheyya ceti idaṃ kasmā āraddhanti? Sīlānisaṃsadassanatthaṃ . Sacepi acirapabbajitānaṃ vā duppaññānaṃ vā evamassa ‘‘bhagavā ‘sīlaṃ pūretha sīlaṃ pūrethā’ti vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso, kā vaḍḍhī’’ti tesaṃ dasa ānisaṃse dassetuṃ evamāha – ‘‘appeva nāma etaṃ sabrahmacārīnaṃ piyamanāpatādiāsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ paripūreyyu’’nti.

Tattha ākaṅkheyya ceti yadi iccheyya. Piyo cassanti piyacakkhūhi sampassitabbo, sinehuppattiyā padaṭṭhānabhūto bhaveyyaṃ. Manāpoti tesaṃ manavaḍḍhanako, tesaṃ vā manena pattabbo, mettacittena pharitabboti attho. Garūti tesaṃ garuṭṭhāniyo pāsāṇacchattasadiso. Bhāvanīyoti ‘‘addhāyamāyasmā jānaṃ jānāti passaṃ passatī’’ti evaṃ sambhāvanīyo. Sīlesvevassa paripūrakārīti catupārisuddhisīlesuyeva paripūrakārī assa, anūnena ākārena samannāgato bhaveyyāti vuttaṃ hoti. Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto. Anirākatajjhānoti bahi anīhaṭajjhāno, avināsitajjhāno vā. Vipassanāyāti sattavidhāya anupassanāya. Brūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ. Ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu ‘‘brūhetā suññāgārāna’’nti veditabbo. Ayamettha saṅkhepo , vitthāro pana icchantena majjhimanikāyaṭṭhakathāya (ma. ni. aṭṭha. 1.64 ādayo) ākaṅkheyyasuttavaṇṇanāya oloketabbo.

Lābhīti ettha na bhagavā lābhanimittaṃ sīlādiparipūraṇaṃ katheti. Bhagavā hi ‘‘ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇe’’ti (su. ni. 716) evaṃ sāvake ovadati. So kathaṃ lābhanimittaṃ sīlādiparipūraṇaṃ katheyya. Puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi evaṃ ajjhāsayo bhaveyya ‘‘sace mayaṃ catūhi paccayehi na kilameyyāma, sīlāni paripūretuṃ sakkuṇeyyāmā’’ti, tesaṃ ajjhāsayavasenevamāha. Apica sarasānisaṃso esa sīlassa yadidaṃ cattāro paccayā nāma. Tathā hi paṇḍitamanussā koṭṭhādīsu ṭhapitaṃ nīharitvā attanāpi aparibhuñjitvā sīlavantānaṃ dentīti sīlassa sarasānisaṃsadassanatthampetaṃ vuttaṃ.

Tatiyavāre yesāhanti yesaṃ ahaṃ. Tesaṃ te kārāti tesaṃ devānaṃ vā manussānaṃ vā te mayi katā paccayadānakārā. Mahapphalā hontu mahānisaṃsāti lokiyasukhena phalabhūtena mahapphalā, lokuttarena mahānisaṃsā. Ubhayaṃ vā etaṃ ekatthameva. Sīlādiguṇayuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya dhātuyā parinibbānassa paccayo hoti. ‘‘Khīrodanaṃ ahamadāsi’’ntiādīni (vi. va. 413) cettha vatthūni. Sakalameva vā petavatthu vimānavatthu ca sādhakaṃ.

Catutthavāre petāti peccabhavaṃ gatā. Ñātīti sassusasurapakkhikā. Sālohitāti ekalohitabaddhā pitipitāmahādayo. Kālaṅkatāti matā. Tesaṃ tanti tesaṃ taṃ mayi pasannacittaṃ, taṃ vā pasannena cittena anussaraṇaṃ. Yassa hi bhikkhuno kālakato pitā vā mātā vā ‘‘amhākaṃ ñātakatthero sīlavā kalyāṇadhammo’’ti pasannacitto hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattampi mahapphalaṃ mahānisaṃsameva hoti.

Aratiratisahoti nekkhammapaṭipattiyā aratiyā kāmaguṇesu ratiyā ca saho abhibhavitā ajjhottharitā. Bhayabheravasahoti ettha bhayaṃ cittutrāsopi ārammaṇampi, bheravaṃ ārammaṇameva.

2. Kaṇṭakasuttavaṇṇanā

72. Dutiye abhiññātehīti gaganamajjhe puṇṇacando viya sūriyo viya ñātehi pākaṭehi. Parapurāyāti paraṃ vuccati pacchimabhāgo, purāti purimabhāgo, purato dhāvantena pacchato anubandhantena ca mahāparivārenāti attho. Kaṇṭakoti vijjhanaṭṭhena kaṇṭako. Visūkadassananti visūkabhūtaṃ dassanaṃ. Mātugāmūpacāroti mātugāmassa samīpacāritā.

3-4. Iṭṭhadhammasuttādivaṇṇanā

73-74. Tatiye vaṇṇoti sarīravaṇṇo. Dhammāti nava lokuttaradhammā. Catutthe ariyāyāti apothujjanikāya, sīlādīhi missakattā evaṃ vuttaṃ. Sārādāyī ca hoti varadāyīti sārassa ca varassa ca ādāyako hoti. Yo kāyassa sāro, yañcassa varaṃ, taṃ gaṇhātīti attho.

5. Migasālāsuttavaṇṇanā

75. Pañcamassa ādimhi tāva yaṃ vattabbaṃ, taṃ chakkanipāte vuttameva. Dussīlo hotītiādīsu pana dussīloti nissīlo. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Nappajānātīti uggahaparipucchāvasena na jānāti. Dussīlyaṃ aparisesaṃ nirujjhatīti ettha pañca dussīlyāni tāva sotāpattimaggena pahīyanti, dasa arahattamaggena. Phalakkhaṇe tāni pahīnāni nāma honti. Phalakkhaṇaṃ sandhāya idha ‘‘nirujjhatī’’ti vuttaṃ. Puthujjanassa sīlaṃ pañcahi kāraṇehi bhijjati pārājikāpajjanena sikkhāpaccakkhānena titthiyapakkhandanena arahattena maraṇenāti. Tattha purimā tayo bhāvanāparihānāya saṃvattanti, catuttho vaḍḍhiyā, pañcamo neva hānāya na vaḍḍhiyā. Kathaṃ panetaṃ arahattena sīlaṃ bhijjatīti? Puthujjanassa hi sīlaṃ accantakusalameva hoti, arahattamaggo ca kusalākusalakammakkhayāya saṃvattatīti evaṃ tena taṃ bhijjati. Savanenapiakataṃ hotīti sotabbayuttakaṃ assutaṃ hoti. Bāhusaccenapi akataṃ hotīti ettha bāhusaccanti vīriyaṃ. Vīriyena kattabbayuttakaṃ akataṃ hoti, tassa akatattā saggatopi maggatopi parihāyati. Diṭṭhiyāpi appaṭividdhaṃ hotīti diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ hoti apaccakkhakataṃ. Sāmayikampi vimuttiṃ na labhatīti kālānukālaṃ dhammassavanaṃ nissāya pītipāmojjaṃ na labhati. Hānāya paretīti hānāya pavattati.

Yathābhūtaṃ pajānātīti ‘‘sotāpattiphalaṃ patvā pañcavidhaṃ dussīlyaṃ aparisesaṃ nirujjhatī’’ti uggahaparipucchāvasena jānāti. Tassa savanenapi kataṃ hotīti sotabbayuttakaṃ sutaṃ hoti. Bāhusaccenapi kataṃ hotīti vīriyena kattabbayuttakaṃ antamaso dubbalavipassanāmattakampi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ hotīti antamaso lokiyapaññāyapi paccayapaṭivedho kato hoti. Imassa hi puggalassa paññā sīlaṃ paridhovati, so paññāparidhotena visesaṃ pāpuṇāti.

Pamāṇikāti puggalesu pamāṇaggāhakā. Pamiṇantīti pametuṃ tuletuṃ arahanti. Eko hīnoti eko guṇehi hīno. Paṇītoti eko guṇehi paṇīto uttamo. Taṃ hīti taṃ pamāṇakaraṇaṃ. Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Dhammasoto nibbahatīti sūraṃ hutvā pavattamānaṃ vipassanāñāṇaṃ nibbahati, ariyabhūmiṃ pāpeti. Tadantaraṃko jāneyyāti taṃ evaṃ kāraṇaṃ ko jāneyya. Sīlavā hotīti lokiyasīlena sīlavā hoti. Yatthassa taṃ sīlanti arahattavimuttiṃ patvā sīlaṃ aparisesampi nirujjhati nāma, tattha yutti vuttāyeva. Ito paresu dvīsu aṅgesu anāgāmiphalaṃ vimutti nāma, pañcame arahattameva. Sesamettha vuttanayānusāreneva veditabbaṃ. Chaṭṭhaṃ uttānatthameva.

7. Kākasuttavaṇṇanā

77. Sattame dhaṃsīti guṇadhaṃsako. Kassaci guṇaṃ anādiyitvā hatthenapi gahito tassa sīsepi vaccaṃ karoti. Pagabbhoti pāgabbhiyena samannāgato. Tintiṇoti tintiṇaṃ vuccati taṇhā, tāya samannāgato, āsaṅkābahulo vā. Luddoti dāruṇo. Akāruṇikoti nikkāruṇiko. Dubbaloti abalo appathāmo. Oravitāti oravayutto oravanto carati. Necayikoti nicayakaro.

9. Āghātavatthusuttavaṇṇanā

79. Navame aṭṭhāneti akāraṇe. Sacittakapavattiyañhi ‘‘anatthaṃ me acarī’’tiādi kāraṇaṃ bhaveyya, khāṇupahaṭādīsu taṃ natthi. Tasmā tattha āghāto aṭṭhāne āghāto nāma. Sesaṃ sabbattha uttānatthamevāti.

Ākaṅkhavaggo tatiyo.

 

 

(9) 4. Theravaggo

1-3. Vāhanasuttādivaṇṇanā

81-83. Catutthassa paṭhame vimariyādīkatenāti kilesamariyādaṃ bhinditvā vimariyādaṃ katena. Dutiyaṃ uttānatthameva. Tatiye no ca payirupāsitāti na upaṭṭhāti.

4. Byākaraṇasuttavaṇṇanā

84. Catutthe jhāyī samāpattikusaloti jhānehi ca sampanno samāpattiyañca cheko. Irīṇanti tucchabhāvaṃ. Vicinanti guṇavicinataṃ nigguṇabhāvaṃ. Atha vā irīṇasaṅkhātaṃ araññaṃ vicinasaṅkhātaṃ mahāgahanañca āpanno viya hoti. Anayanti avaḍḍhiṃ. Byasananti vināsaṃ. Anayabyasananti avaḍḍhivināsaṃ. Kiṃ nu khoti kena kāraṇena.

5-6. Katthīsuttādivaṇṇanā

85-86. Pañcame katthī hoti vikatthīti katthanasīlo hoti vikatthanasīlo, vivaṭaṃ katvā katheti. Na santatakārīti na satatakārī. Chaṭṭhe adhimānikoti anadhigate adhigatamānena samannāgato. Adhimānasaccoti adhigatamānameva saccato vadati.

7. Nappiyasuttavaṇṇanā

87. Sattame adhikaraṇiko hotīti adhikaraṇakārako hoti. Na piyatāyāti na piyabhāvāya. Na garutāyāti na garubhāvāya. Nasāmaññāyāti na samaṇadhammabhāvāya. Na ekībhāvāyāti na nirantarabhāvāya. Dhammānaṃ na nisāmakajātikoti navannaṃ lokuttaradhammānaṃ na nisāmanasabhāvo na upadhāraṇasabhāvo. Na paṭisallānoti na paṭisallīno. Sāṭheyyānīti saṭhabhāvo. Kūṭeyyānīti kūṭabhāvo. Jimheyyānīti na ujubhāvā. Vaṅkeyyānīti vaṅkabhāvā.

8. Akkosakasuttavaṇṇanā

88. Aṭṭhame akkosakaparibhāsako ariyūpavādī sabrahmacārinanti ettha sabrahmacāripadaṃ akkosakaparibhāsakapadehi yojetabbaṃ ‘‘akkosako sabrahmacārīnaṃ, paribhāsako sabrahmacārīna’’nti. Ariyānaṃ pana guṇe chindissāmīti antimavatthunā upavadanto ariyūpavādī nāma hoti. Saddhammassa na vodāyantīti sikkhāttayasaṅkhātā sāsanasaddhammā assa vodānaṃ na gacchanti. Rogātaṅkanti ettha rogova kicchājīvitabhāvakaraṇena ātaṅkoti veditabbo.

9. Kokālikasuttavaṇṇanā

89. Navame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti koyaṃ kokāliko, kasmā ca upasaṅkami? Ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārite vihāre vasati cūḷakokālikoti nāmena, na pana devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā vihāraṃ agamiṃsu. Tattha nesaṃ kokāliko vattaṃ akāsi. Tepi tena saddhiṃ sammoditvā, ‘‘āvuso, mayaṃ idha temāsaṃ vasissāma, mā no kassaci ārocesī’’ti paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā ‘‘gacchāma mayaṃ, āvuso’’ti kokālikaṃ āpucchiṃsu. Kokāliko ‘‘ajja, āvuso, ekadivasaṃ vasitvā sve gamissathā’’ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi – ‘‘āvuso, tumhe dve aggasāvake idha āgantvā vasamānepi na jānātha, na te koci paccayenapi nimantetī’’ti. Nagaravāsino ‘‘kahaṃ, bhante, therā, kasmā no nārocayitthā’’ti? Kiṃ, āvuso, ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu.

Kokāliko cintesi – ‘‘paramappicchā aggasāvakā payuttavācāya uppannalābhaṃ na sādiyissanti, asādiyantā ‘āvāsikassa dethā’ti vakkhantī’’ti taṃ lābhaṃ gāhāpetvā therānaṃ santikaṃ agamāsi. Therā disvāva ‘‘ime paccayā neva amhākaṃ, na kokālikassa kappantī’’ti paṭikkhipitvā pakkamiṃsu. Kokāliko ‘‘kathañhi nāma sayaṃ aggaṇhantā mayhampi adāpetvā pakkamissantī’’ti āghātaṃ uppādesi . Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya janapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā bhikkhusaṅghassa niyyādayiṃsu. Taṃ disvā kokāliko cintesi – ‘‘ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisāva maññe’’ti there upasaṅkamitvā, ‘‘āvuso, tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātatthā’’ti vatvā ‘‘mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī’’ti taramānarūpo nikkhamitvā yena bhagavā tenupasaṅkami. Ayamesa kokāliko, iminā ca kāraṇena upasaṅkamīti veditabbo.

Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi ‘‘ayaṃ aggasāvake akkositukāmo āgato, sakkā nu kho paṭisedhetu’’nti. Tato ‘‘na sakkā paṭisedhetuṃ, theresu aparajjhitvā āgato, ekaṃsena pana padumaniraye nibbattissatī’’ti disvā ‘‘sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī’’ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjabhāvadassanatthaṃ mā hevanti tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā evaṃ abhaṇi. Saddhāyikoti saddhāya āgamakaro pasādāvaho, saddhātabbavacano vā. Paccayikoti pattiyāyitabbavacano.

Pakkāmīti kammānubhāvena codiyamāno pakkāmi. Okāsakatañhi kammaṃ na sakkā paṭibāhituṃ. Acirapakkantassāti pakkantassa sato nacireneva. Sabbo kāyo phuṭo ahosīti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ dātuṃ na sakkoti, dassanūpacāre vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Kalāyamattiyoti caṇakamattiyo. Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito maccho viya kadalipattesu nipajji. Atha dhammassavanatthaṃ āgatāgatā manussā ‘‘dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī’’ti āhaṃsu. Tesaṃ saddaṃ sutvā ārakkhadevatā dhikkāramakaṃsu, ārakkhadevatānaṃ ākāsadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi.

Turūti kokālikassa upajjhāyo turutthero nāma anāgāmiphalaṃ vatvā brahmaloke nibbatto. So bhummaṭṭhadevatā ādiṃ katvā ‘‘ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā’’ti paramparāya brahmalokasampattaṃ taṃ saddaṃ sutvā ‘‘mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittappasādatthāyā’’ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāyetaṃ vuttaṃ – ‘‘turū paccekabrahmā’’ti. Pesalāti piyasīlā. Kosi tvaṃ, āvusoti nisinnakova kabarakkhīni ummīletvā evamāha. Passa yāvañca te idaṃ aparaddhati yattakaṃ tayā aparaddhaṃ, attano nalāṭe mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ codetabbaṃ maññasīti āha.

Atha naṃ ‘‘adiṭṭhippatto ayaṃ kokāliko, gilitaviso viya na kassaci vacanaṃ na karissatī’’ti ñatvā purisassa hītiādimāha. Tattha kuṭhārīti kuṭhārisadisā pharusavācā. Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīlapuggalaṃ. Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo pasaṃsiyoti yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento ‘‘dussīlo aya’’nti vadati. Vicināti mukhena so kalinti so taṃ aparādhaṃ mukhena vicināti nāma. Kalinātenāti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko.

Sabbassāpi sahāpi attanāti sabbena sakena dhanenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yo sugatesūti yo pana sammaggatesu puggalesu cittaṃ dūseyya, ayaṃ cittapadosova tato kalito mahantataro kali.

Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassañca. Chattiṃsatīti aparāni chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya pañca abbudāni. Yamariyagarahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti attho.

Kālamakāsīti upajjhāye pakkante kālaṃ akāsi. Padumanirayanti pāṭiyekko padumanirayo nāma natthi, avīcimahānirayasmiṃyeva pana padumagaṇanāya paccitabbe ekasmiṃ ṭhāne nibbatti.

Vīsatikhārikoti māgadhakena patthena cattāro patthā, kosalaraṭṭhe eko pattho hoti. Tena patthena cattāro patthā āḷhakaṃ , cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti māgadhakānaṃ sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko nirayo natthi, avīcimhiyeva pana abbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudādīsupi eseva nayo.

Vassagaṇanāpi panettha evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭipakoṭi nāma, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ, esa nayo sabbatthāti. Dasamaṃ heṭṭhā vuttanayeneva veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.

Theravaggo catuttho.

 

 

(10) 5. Upālivaggo

1-2. Kāmabhogīsuttādivaṇṇanā

91-92. Pañcamassa paṭhame sāhasenāti sāhasiyakammena. Dutiye bhayānīti cittutrāsabhayāni. Verānīti akusalaverapuggalaverāni. Ariyo cassa ñāyoti saha vipassanāya maggo. Iti imasmiṃ sati idaṃ hotīti evaṃ imasmiṃ avijjādike kāraṇe sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti yo yassa sahajātapaccayo hoti, tassa uppādā itaraṃ uppajjati nāma. Imasmiṃ asatīti avijjādike kāraṇe asati saṅkhārādikaṃ phalaṃ na hoti. Imassanirodhāti kāraṇassa appavattiyā phalassa appavatti hoti.

3. Kiṃdiṭṭhikasuttavaṇṇanā

93. Tatiye saṇṭhāpesunti iriyāpathampi vacanapathampi saṇṭhāpesuṃ. Appasaddavinītāti appasaddena mattabhāṇinā satthārā vinītā. Paratoghosapaccayā vāti parassa vā vacanakāraṇā. Cetayitāti pakappitā. Maṅkubhūtāti domanassappattā nittejā. Pattakkhandhāti patitakkhandhā. Sahadhammenāti sahetukena kāraṇena vacanena.

4. Vajjiyamāhitasuttavaṇṇanā

94. Catutthe vajjiyamāhitoti evaṃnāmako. Sabbaṃ tapanti sabbameva dukkarakārikaṃ. Sabbaṃ tapassinti sabbaṃ tapanissitakaṃ. Lūkhājīvinti dukkarakārikajīvikānuyogaṃ anuyuttaṃ. Gārayhanti garahitabbayuttakaṃ. Pasaṃsiyanti pasaṃsitabbayuttakaṃ. Venayikoti sayaṃ avinīto aññehi vinetabbo. Apaññattikoti na kiñci paññāpetuṃ sakkoti. Atha vā venayikoti sattavināsako. Apaññattikoti apaccakkhaṃ nibbānaṃ paññāpeti, sayaṃkatādīsu kiñci paññāpetuṃ na sakkoti. Na so bhagavā venayikoti so bhagavā evaṃ yāthāvato ñatvā kusalākusalaṃ paññāpento na aññena vinetabbo na aññasikkhito. Ye ca dhamme upādāya satto paññāpiyati, tesaṃ paññāpanato na sattavināsako, suvinīto susikkhito sattavināyakoti attho. Tassa ca paññattiyo sapaññattiyoyevāti dasseti. Vimuttiṃ vimuccato akusalā dhammāti micchādiṭṭhisaṅkhātaṃ cittassa adhimuttiṃ adhimuccato akusalā dhammā vaḍḍhanti nāma, taṃ sandhāyetaṃ vuttaṃ. Sāsane pana cittassa vimuttisaṅkhāto vimutti kusalānaṃyeva paccayo hoti.

5. Uttiyasuttavaṇṇanā

95. Pañcame tuṇhī ahosīti sattūpaladdhiyaṃ ṭhatvā apucchaṃ pucchatīti tuṇhī ahosi. Sabbasāmukkaṃsikaṃ vata meti mayā sabbapucchānaṃ uttamapucchaṃ pucchito samaṇo gotamo saṃsādeti no vissajjeti, nūna na visahati na sakkoti vissajjetunti evaṃ pāpikaṃ diṭṭhiṃ mā paṭilabhīti. Tadassāti taṃ evaṃ uppannaṃ diṭṭhigataṃ bhaveyya. Paccantimanti yasmā majjhimadese nagarassa uddhāpādīni thirāni vā hontu dubbalāni vā, sabbaso vā pana mā hontu, corāsaṅkā na hoti. Tasmā taṃ aggahetvā ‘‘paccantimaṃ nagara’’nti āha. Daḷhuddhāpanti thirapākārapādaṃ. Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhisaṅghāṭañca. Ekadvāranti kasmā āha? Bahudvārasmiñhi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāre ekova vaṭṭati. Tathāgatassa ca paññāya añño sadiso natthi. Tasmā satthu paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ ‘‘ekadvāra’’nti āha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato. Medhāvīti ṭhānuppattiyapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ maggaṃ. Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ. Tadevetaṃ pañhanti taṃyeva ‘‘sassato loko’’tiādinā nayena puṭṭhaṃ ṭhapanīyapañhaṃ punapi pucchi. Sabbo ca tena lokoti sattūpaladdhiyaṃyeva ṭhatvā aññenākārena pucchatīti dasseti.

6. Kokanudasuttavaṇṇanā

96. Chaṭṭhe pubbāpayamānoti pubbasadisāni nirudakāni kurumāno. Kvettha, āvusoti ko ettha, āvuso. Yāvatā, āvuso, diṭṭhīti yattikā dvāsaṭṭhividhāpi diṭṭhi nāma atthi. Yāvatā diṭṭhiṭṭhānanti ‘‘khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi ayonisomanasikāropi, pāpamittopi , paratoghosopi diṭṭhiṭṭhāna’’nti evaṃ yattakaṃ aṭṭhavidhampi diṭṭhiṭṭhānaṃ diṭṭhikāraṇaṃ nāma atthi. Diṭṭhādhiṭṭhānanti diṭṭhīnaṃ adhiṭṭhānaṃ, adhiṭhatvā adhibhavitvā pavattāya diṭṭhiyā etaṃ nāmaṃ. Diṭṭhipariyuṭṭhānanti ‘‘katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāni? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhipalibodho diṭṭhibandhanaṃ diṭṭhipapāto diṭṭhānusayo diṭṭhisantāpo diṭṭhipariḷāho diṭṭhigantho diṭṭhupādānaṃ diṭṭhābhiniveso diṭṭhiparāmāso. Imāni aṭṭhārasa diṭṭhipariyuṭṭhānānī’’ti evaṃ vuttaṃ diṭṭhipariyuṭṭhānaṃ. Samuṭṭhānanti diṭṭhiṭṭhānasseva vevacanaṃ. Vuttañhetaṃ – ‘‘khandhā paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhenā’’ti (paṭi. ma. 1.124) sabbaṃ vitthāretabbaṃ. Sotāpattimaggo pana diṭṭhisamugghāto nāma sabbadiṭṭhīnaṃ samugghātakattā. Tamahanti taṃ sabbaṃ ahaṃ jānāmi. Kyāhaṃ vakkhāmīti kiṃkāraṇā ahaṃ vakkhāmi.

7-8. Āhuneyyasuttādivaṇṇanā

97-98. Sattame sammādiṭṭhikoti yāthāvadiṭṭhiko. Aṭṭhame adhikaraṇasamuppādavūpasamakusaloti catunnaṃ adhikaraṇānaṃ mūlaṃ gahetvā vūpasamena samuppādavūpasamakusalo hoti.

9. Upālisuttavaṇṇanā

99. Navame durabhisambhavānīti sambhavituṃ dukkhāni dussahāni, na sakkā appesakkhehi ajjhogāhitunti vuttaṃ hoti. Araññavanapatthānīti araññāni ca vanapatthāni ca. Āraññakaṅganipphādanena araññāni, gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānabhāvena vanapatthāni. Pantānīti pariyantāni atidūrāni. Dukkaraṃ pavivekanti kāyaviveko dukkaro. Durabhiramanti abhiramituṃ na sukaraṃ. Ekatteti ekībhāve. Kiṃ dasseti? Kāyaviveke katepi tattha cittaṃ abhiramāpetuṃ dukkaraṃ. Dvayaṃdvayārāmo hi ayaṃ lokoti. Haranti maññeti haranti viya ghasanti viya. Manoti cittaṃ. Samādhiṃ alabhamānassāti upacārasamādhiṃ vā appanāsamādhiṃ vā alabhantassa . Kiṃ dasseti? Īdisassa bhikkhuno tiṇapaṇṇamigādisaddehi vividhehi ca bhīsanakehi vanāni cittaṃ vikkhipanti maññeti. Saṃsīdissatīti kāmavitakkena saṃsīdissati. Uplavissatīti byāpādavihiṃsāvitakkehi uddhaṃ plavissati.

Kaṇṇasaṃdhovikanti kaṇṇe dhovantena kīḷitabbaṃ. Piṭṭhisaṃdhovikanti piṭṭhiṃ dhovantena kīḷitabbaṃ. Tattha udakaṃ soṇḍāya gahetvā dvīsu kaṇṇesu āsiñcanaṃ kaṇṇasaṃdhovikā nāma, piṭṭhiyaṃ āsiñcanaṃ piṭṭhisaṃdhovikā nāma. Gādhaṃ vindatīti patiṭṭhaṃ labhati. Ko cāhaṃ ko ca hatthināgoti ahaṃ ko, hatthināgo ko, ahampi tiracchānagato, ayampi, mayhampi cattāro pādā, imassapi, nanu ubhopi mayaṃ samasamāti.

Vaṅkakanti kumārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Ghaṭikanti dīghadaṇḍakena rassadaṇḍakaṃ paharaṇakīḷaṃ. Mokkhacikanti saṃparivattakakīḷaṃ, ākāse daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷanti vuttaṃ hoti. Ciṅgulakanti tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷi, tāya vālukādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukanti khuddakadhanumeva.

Idha kho pana voti ettha voti nipātamattaṃ, idha kho panāti attho. Iṅgha tvaṃ, upāli, saṅghe viharāhīti ettha iṅghāti codanatthe nipāto. Tena theraṃ saṅghamajjhe vihāratthāya codeti, nāssa araññavāsaṃ anujānāti. Kasmā? Araññasenāsane vasato kirassa vāsadhurameva pūrissati, na ganthadhuraṃ. Saṅghamajjhe vasanto pana dve dhurāni pūretvā arahattaṃ pāpuṇissati, vinayapiṭake ca pāmokkho bhavissati. Athassāhaṃ parisamajjhe pubbapatthanaṃ pubbābhinīhārañca kathetvā imaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapessāmīti imamatthaṃ passamāno satthā therassa araññavāsaṃ nānujānīti. Dasamaṃ uttānatthamevāti.

Upālivaggo pañcamo.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

 

 

(11) 1. Samaṇasaññāvaggo

1. Samaṇasaññāsuttavaṇṇanā

101. Tatiyassa paṭhame samaṇasaññāti samaṇānaṃ uppajjanakasaññā. Santatakārīti nirantarakārī. Abyāpajjhoti niddukkho. Idamatthaṃtissa hotīti idamatthaṃ ime paccayāti evamassa jīvitaparikkhāresu hoti, paccavekkhitaparibhogaṃ paribhuñjatīti attho. Dutiyaṃ uttānatthameva.

3. Micchattasuttavaṇṇanā

103. Tatiye virādhanā hotīti saggato maggato ca virajjhanaṃ hoti. No ārādhanāti na sampādanā na paripūrakāritā hoti. Pahotīti pavattati.

4-5. Bījasuttādivaṇṇanā

104-105. Catutthe yathādiṭṭhi samattaṃ samādinnanti diṭṭhānurūpena paripuṇṇaṃ samādinnaṃ sakalaṃ gahitaṃ. Cetanāti tīsu dvāresu nibbattitacetanāva gahitā. Patthanāti ‘‘evarūpo siya’’nti evaṃ patthanā. Paṇidhīti ‘‘devo vā bhavissāmi devaññataro vā’’ti cittaṭṭhapanā. Saṅkhārāti sampayuttakasaṅkhārā. Pañcame purecārikaṭṭhena pubbaṅgamā. Anvadevāti taṃ anubandhamānameva.

6. Nijjarasuttavaṇṇanā

106. Chaṭṭhe nijjaravatthūnīti nijjarakāraṇāni. Micchādiṭṭhi nijjiṇṇā hotīti ayaṃ heṭṭhā vipassanāyapi nijjiṇṇā eva pahīnā. Kasmā puna gahitāti? Asamucchinnattā. Vipassanāya hi kiñcāpi nijjiṇṇā, na pana samucchinnā. Maggo pana uppajjitvā taṃ samucchindati, na puna vuṭṭhātuṃ deti. Tasmā puna gahitā. Evaṃ sabbapadesu yojetabbo. Ettha ca sammāvimuttipaccayā catusaṭṭhi dhammā bhāvanāpāripūriṃ gacchanti. Katame catusaṭṭhi? Sotāpattimaggakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ paripūrati, paggahaṭṭhena vīriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ, dassanaṭṭhena paññindriyaṃ paripūreti, vijānanaṭṭhena manindriyaṃ, abhinandanaṭṭhena somanassindriyaṃ, pavattasantatiādhipateyyaṭṭhena jīvitindriyaṃ paripūrati…pe… arahattaphalakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ…pe… pavattasantatiādhipateyyaṭṭhena jīvitindriyaṃ paripūratīti evaṃ catūsu ca maggesu catūsu ca phalesu aṭṭhaṭṭha hutvā catusaṭṭhi dhammā pāripūriṃ gacchanti.

7. Dhovanāsuttavaṇṇanā

107. Sattame dhovananti aṭṭhidhovanaṃ. Tasmiñhi janapade manussā ñātake mate na jhāpenti, āvāṭaṃ pana khaṇitvā bhūmiyaṃ nidahanti. Atha nesaṃ pūtibhūtānaṃ aṭṭhīni nīharitvā dhovitvā paṭipāṭiyā ussāpetvā gandhamālehi pūjetvā ṭhapenti. Nakkhatte patte tāni aṭṭhīni gahetvā rodanti paridevanti, tato nakkhattaṃ kīḷanti.

8-10. Tikicchakasuttādivaṇṇanā

108-110. Aṭṭhame virecananti dosanīharaṇabhesajjaṃ. Virittā hotīti nīhaṭā hoti panuditā. Navame vamananti vamanakaraṇabhesajjaṃ. Dasame niddhamanīyāti niddhamitabbā. Niddhantāti niddhamitā.

11. Paṭhamaasekhasuttavaṇṇanā

111. Ekādasame aṅgaparipūraṇatthaṃ sammādiṭṭhiyeva sammāñāṇanti vuttā. Evamete sabbepi arahattaphaladhammā asekhā, asekhassa pavattattā paccavekkhaṇañāṇampi asekhanti vuttaṃ.

12. Dutiyaasekhasuttavaṇṇanā

112. Dvādasame asekhiyāti asekhāyeva, asekhasantakā vā. Iminā suttena khīṇāsavova kathitoti.

Samaṇasaññāvaggo paṭhamo.

 

 

(12) 2. Paccorohaṇivaggo

1-2. Adhammasuttadvayavaṇṇanā

113-114. Dutiyassa paṭhame pāṭiyekkaṃ pucchā ca vissajjanā ca katā. Dutiye ekatova.

3. Tatiyaadhammasuttavaṇṇanā

115. Tatiye uddesaṃ uddisitvāti mātikaṃ nikkhipitvā. Satthuceva saṃvaṇṇitoti pañcasu ṭhānesu etadagge ṭhapentena satthārā saṃvaṇṇito. Sambhāvitoti guṇasambhāvanāya sambhāvito. Pahotīti sakkoti. Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbakaṃ jānāti. Passaṃ passatīti passitabbakaṃ passati. Cakkhubhūtoti cakkhu viya bhūto jāto nibbatto. Ñāṇabhūtoti ñāṇasabhāvo. Dhammabhūtoti dhammasabhāvo. Brahmabhūtoti seṭṭhasabhāvo. Vattāti vattuṃ samattho. Pavattāti pavattetuṃ samattho. Atthassa ninnetāti atthaṃ nīharitvā dassetā. Yathā no bhagavāti yathā amhākaṃ bhagavā byākareyya.

4. Ajitasuttavaṇṇanā

116. Catutthe ajitoti evaṃnāmako. Cittaṭṭhānasatānīti cittuppādasatāni. Yehīti yehi cittaṭṭhānasatehi anuyuñjiyamānā. Upāraddhāva jānanti upāraddhasmāti viraddhā niggahitā evaṃ jānanti ‘‘viraddhā mayaṃ, niggahitā mayaṃ, āropito no doso’’ti. Paṇḍitavatthūnīti paṇḍitabhāvatthāya kāraṇāni.

5-6. Saṅgāravasuttādivaṇṇanā

117-118. Pañcame orimaṃ tīranti lokiyaṃ orimatīraṃ. Pārimaṃ tīranti lokuttaraṃ pārimatīraṃ. Pāragāminoti nibbānagāmino. Tīramevānudhāvatīti sakkāyadiṭṭhitīraṃyeva anudhāvati. Dhammedhammānuvattinoti sammā akkhāte navavidhe lokuttaradhamme anudhammavattino, tassa dhammassānucchavikāya sahasīlāya pubbabhāgapaṭipattiyā pavattamānā. Maccudheyyaṃsuduttaranti maccuno ṭhānabhūtaṃ tebhūmakavaṭṭaṃ suduttaraṃ taritvā. Pāramessantīti nibbānaṃ pāpuṇissanti.

Okā anokamāgammāti vaṭṭato vivaṭṭaṃ āgamma. Viveke yattha dūramanti yasmiṃ kāyacittaupadhiviveke durabhiramaṃ, tatrābhiratimiccheyya. Hitvā kāmeti duvidhepi kāme pahāya. Akiñcanoti nippalibodho. Ādānapaṭinissageti gahaṇapaṭinissaggasaṅkhāte nibbāne. Anupādāya ye ratāti catūhi upādānehi kiñcipi anupādiyitvā ye abhiratā. Parinibbutāti te apaccayaparinibbānena parinibbutā nāmāti veditabbā. Chaṭṭhaṃ bhikkhūnaṃ desitaṃ.

7-8. Paccorohaṇīsuttadvayavaṇṇanā

119-120. Sattame paccorohaṇīti pāpassa paccorohaṇaṃ. Pattharitvāti santharitvā. Antarā ca velaṃ antarā ca agyāgāranti vālikārāsissa ca aggiagārassa ca antare. Aṭṭhamaṃ bhikkhusaṅghassa desitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Paccorohaṇivaggo dutiyo.

 

 

(13) 3. Parisuddhavaggavaṇṇanā

123. Tatiyassa paṭhame parisuddhāti nimmalā. Pariyodātāti pabhassarā. Dutiyādīni uttānatthānevāti.

Parisuddhavaggo tatiyo.

 

 

(14) 4. Sādhuvaggavaṇṇanā

134. Catutthassa paṭhame sādhunti bhaddakaṃ siliṭṭhakaṃ. Dutiyādīni uttānatthānevāti. Ariyamaggavaggo uttānatthoyevāti.

Sādhuvaggo catuttho.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

4. Catutthapaṇṇāsakaṃ

155. Catutthassa paṭhamādīni uttānatthānevāti.

8. Kammanidānasuttavaṇṇanā

174. Aṭṭhame lobhahetukampīti pāṇātipātassa lobho upanissayakoṭiyā hetu hoti dosamohasampayuttopi. Iminā upāyena sabbattha attho veditabbo.

9. Parikkamanasuttavaṇṇanā

175. Navame parikkamanaṃ hotīti parivajjanaṃ hoti.

10. Cundasuttavaṇṇanā

176. Dasame kammāraputtassāti suvaṇṇakāraputtassa. Kassa no tvanti kassa nu tvaṃ. Pacchābhūmakāti pacchābhūmivāsikā. Kamaṇḍalukāti kamaṇḍaludhārino. Sevālamālikāti sevālamālā viya dhārenti. Sevālapaṭanivāsitātipi vuttameva. Udakorohakāti sāyatatiyakaṃ udakorohanānuyogamanuyuttā. Āmaseyyāsīti hatthena parimajjeyyāsi.

11. Jāṇussoṇisuttavaṇṇanā

177. Ekādasame upakappatūti pāpuṇātu. Ṭhāneti okāse. No aṭṭhāneti no anokāse. Nerayikānaṃāhāro nāma tattha nibbattanakammameva. Teneva hi te tattha yāpenti. Tiracchānayonikānaṃ pana tiṇapaṇṇādivasena āhāro veditabbo. Manussānaṃodanakummāsādivasena , devānaṃ sudhābhojanādivasena, pettivesayikānaṃ  kheḷasiṅghāṇikādivasena. Yaṃ vā panassa ito anuppavecchantīti yaṃ tassa mittādayo ito dadantā anupavesenti. Pettivesayikā eva hi paradattūpajīvino honti, na aññesaṃ parehi dinnaṃ upakappati. Dāyakopi anipphaloti yaṃ sandhāya taṃ dānaṃ dinnaṃ, tassa upakappatu vā mā vā, dāyakena pana na sakkā nipphalena bhavituṃ, dāyako tassa dānassa vipākaṃ labhatiyeva.

Aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatīti anokāse uppannepi tasmiṃ ñātake bhavaṃ gotamo dānassa phalaṃ parikappetiyeva paññāpetiyevāti pucchati. Brāhmaṇassa hi ‘‘evaṃ dinnassa dānassa phalaṃ dāyako na labhatī’’ti laddhi. Athassa bhagavā pañhaṃ paṭijānitvā ‘‘dāyako nāma yattha katthaci puññaphalūpajīviṭṭhāne nibbatto dānassa phalaṃ labhatiyevā’’ti dassetuṃ idha brāhmaṇātiādimāha. So tattha lābhī hotīti so tattha hatthiyoniyaṃ nibbattopi maṅgalahatthiṭṭhānaṃ patvā lābhī hoti. Assādīsupi eseva nayo. Sādhuvaggo uttānatthoyevāti.

Jāṇussoṇivaggo dutiyo.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

 

 

(21) 1. Karajakāyavaggo

211. Pañcamassa paṭhamādīni uttānatthāneva.

6. Saṃsappanīyasuttavaṇṇanā

216. Chaṭṭhe saṃsappanīyapariyāyaṃ vo, bhikkhave, dhammapariyāyanti saṃsappanassa kāraṇaṃ desanāsaṅkhātaṃ dhammadesanaṃ. Saṃsappatīti taṃ kammaṃ karonto āsappati parisappati vipphandati. Jimhāgatīti tena kammena yaṃ gatiṃ gamissati, sā jimhā hoti. Jimhupapattīti tassa yaṃ gatiṃ upapajjissati, sāpi jimhāva hoti. Saṃsappajātikāti saṃsappanasabhāvā. Bhūtā bhūtassa upapatti hotīti bhūtasmā sabhāvato vijjamānakammā sattassa nibbatti hoti. Phassā phusantīti vipākaphassā phusanti.

7-8. Sañcetanikasuttadvayavaṇṇanā

217-218. Sattame sañcetanikānanti cetetvā pakappetvā katānaṃ. Upacitānanti citānaṃ vaḍḍhitānaṃ. Appaṭisaṃveditvāti tesaṃ kammānaṃ vipākaṃ avediyitvā. Byantībhāvanti vigatantabhāvaṃ tesaṃ kammānaṃ paricchedaparivaṭumatākaraṇaṃ. Tañca kho diṭṭheva dhammeti tañca kho vipākaṃ diṭṭhadhammavedanīyaṃ diṭṭheva dhamme. Upapajjanti upapajjavedanīyaṃ anantare attabhāve. Apare vā pariyāyeti aparapariyāyavedanīyaṃ pana saṃsārappavatte sati sahassimepi attabhāveti. Iminā idaṃ dasseti ‘‘saṃsārappavatte paṭiladdhavipākārahakamme na vijjati so jagatippadeso, yattha ṭhito mucceyya pāpakammā’’ti. Tividhāti tippakārā. Kāyakammantasandosabyāpattīti kāyakammantasaṅkhātā vipatti. Iminā nayena sabbapadāni veditabbāni. Aṭṭhame apaṇṇako maṇīti samantato caturasso pāsako.

9. Karajakāyasuttavaṇṇanā

219. Navame dukkhassāti vipākadukkhassa, vaṭṭadukkhasseva vā. Imasmiṃ sutte maṇiopammaṃ natthi. Evaṃ vigatābhijjhoti evanti nipātamattaṃ. Yathā vā mettaṃ bhāventā vigatābhijjhā bhavanti, evaṃ vigatābhijjho. Evamassa vigatābhijjhatādīhi nīvaraṇavikkhambhanaṃ dassetvā idāni akusalanissaraṇāni kathento mettāsahagatenātiādimāha. Appamāṇanti appamāṇasattārammaṇatāya ciṇṇavasitāya vā appamāṇaṃ. Pamāṇakataṃ kammaṃ nāma kāmāvacarakammaṃ. Na taṃ tatrāvatiṭṭhatīti taṃ mahogho parittaṃ udakaṃ viya attano okāsaṃ gahetvā ṭhātuṃ na sakkoti, atha kho naṃ oghe parittaṃ udakaṃ viya idameva appamāṇaṃ kammaṃ ajjhottharitvā attano vipākaṃ nibbatteti. Daharataggeti daharakālato paṭṭhāya.

Nāyaṃ kāyo ādāyagamaniyoti imaṃ kāyaṃ gahetvā paralokaṃ gantuṃ nāma na sakkāti attho . Cittantaroti cittakāraṇo, atha vā citteneva antariko. Ekasseva hi cuticittassa anantarā dutiye paṭisandhicitte devo nāma hoti, nerayiko nāma hoti, tiracchānagato nāma hoti. Purimanayepi cittena kāraṇabhūtena devo nerayiko vā hotīti attho. Sabbaṃ taṃ idha vedanīyanti diṭṭhadhammavedanīyakoṭṭhāsavanetaṃ vuttaṃ. Na taṃ anugaṃ bhavissatīti mettāya upapajjavedanīyabhāvassa upacchinnattā upapajjavedanīyavasena na anugataṃ bhavissati. Idaṃ sotāpannasakadāgāmiariyapuggalānaṃ paccavekkhaṇaṃ veditabbaṃ. Anāgāmitāyāti jhānānāgāmitāya. Idhapaññassāti imasmiṃ sāsane paññā idhapaññā nāma, sāsanacaritāya ariyapaññāya ṭhitassa ariyasāvakassāti attho. Uttarivimuttinti arahattaṃ. Dasamaṃ uttānatthamevāti.

Karajakāyavaggo paṭhamo.

 

 

(22) 2. Sāmaññavaggavaṇṇanā

221. Dutiyassa paṭhamaṃ ādiṃ katvā sabbā peyyālatanti uttānatthāyevāti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Dasakanipātassa saṃvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Ekādasakanipāta-aṭṭhakathā

 

 

 

1. Nissayavaggo

1-6. Kimatthiyasuttādivaṇṇanā

1-6. Ekādasakanipātassa paṭhamādīni heṭṭhā vuttanayāneva. Kevalañcettha ādito pañcasu nibbidāvirāgaṃ dvidhā bhinditvā ekādasaṅgāni katāni. Chaṭṭhe sikkhāpaccakkhānaṃ adhikaṃ.

7-8. Paṭhamasaññāsuttādivaṇṇanā

7-8. Sattame atthena atthoti atthena saddhimattho. Byañjanena byañjananti byañjanena saddhiṃ byañjanaṃ. Saṃsandissatīti sampavattissati. Samessatīti samānaṃ bhavissati. Na viggayhissatīti na virajjhissati. Aggapadasminti nibbāne. Aṭṭhame paccavekkhaṇā kathitā.

9. Saddhasuttavaṇṇanā

9. Navame doṇiyā baddhoti yavasassadoṇiyā samīpe baddho. Antaraṃ karitvāti abbhantare katvā. Jhāyatīti cinteti. Pajjhāyatīti ito cito ca nānappakārakaṃ jhāyati. Nijjhāyatīti nirantaravasena nibaddhaṃ jhāyati. Pathavimpi nissāya jhāyatīti samāpattiyaṃ sanikantikavasenetaṃ vuttaṃ. Samāpattiyañhi sanikantikattā esa khaḷuṅko nāma kato. Āpādīsupi eseva nayo.

Kathañca saddha ājānīyajhāyitaṃ hotīti kathaṃ kāraṇākāraṇaṃ jānantassa sindhavassa jhāyitaṃ hoti. Yathā iṇantiādīsu iṇasadisaṃ bandhanasadisaṃ dhanajānisadisaṃ kalisaṅkhātamahāparādhasadisañca katvā attano abhimukhassa patodassa ajjhoharaṇasaṅkhātaṃ patanaṃ vipassatīti attho. Neva pathaviṃ nissāya jhāyatīti samāpattisukhanikantiyā abhāvena pathaviārammaṇāya catukkapañcakajjhānasaññāya na jhāyati, niyantiyā abhāveneva so ājānīyo nāma hotīti. Jhāyati ca panāti nibbānārammaṇāya phalasamāpattiyā jhāyati. Pathaviyaṃ pathavisaññā vibhūtā hotīti pathavārammaṇe uppannā catukkapañcakajjhānasaññā vibhūtā pākaṭā hoti. ‘‘Vibhūtā, bhante, rūpasaññā avibhūtā aṭṭhikasaññā’’ti imasmiñhi sutte samatikkamassa atthitāya vibhūtatā vuttā, idha pana vipassanāvasena aniccadukkhānattato diṭṭhattā vibhūtā nāma jātā. Āposaññādīsupi eseva nayo. Evamettha heṭṭhā viya samāpattivasena samatikkamaṃ avatvā vipassanācāravasena samatikkamo vutto. Evaṃ jhāyīti evaṃ vipassanāpaṭipāṭiyā āgantvā uppāditāya phalasamāpattiyā jhāyanto.

10. Moranivāpasuttavaṇṇanā

10. Dasame accantaniṭṭhoti antaṃ atītattā accantasaṅkhātaṃ avināsadhammaṃ nibbānaṃ niṭṭhā assāti accantaniṭṭho. Iminā nayena sesapadāni veditabbāni. Janetasminti janitasmiṃ , pajāyāti attho. Ye gottapaṭisārinoti ye janā tasmiṃ gotte paṭisaranti ‘‘ahaṃ gotamo, ahaṃ kassapo’’ti, tesu loke gottapaṭisārīsu khattiyo seṭṭho. Anumatā mayāti mama sabbaññutaññāṇena saddhiṃ saṃsandetvā desitā mayā anuññātā. Sesaṃ sabbattha uttānatthamevāti.

Nissayavaggo paṭhamo.

 

 

2. Anussativaggo

1-2. Mahānāmasuttadvayavaṇṇanā

11-12. Dutiyassa paṭhame nānāvihārehi viharatanti gihīnaṃ nibaddho eko vihāro nāma natthi, tasmā amhākaṃ anibaddhavihārena viharantānaṃ kena vihārena katarena nibaddhavihārena vihātabbanti pucchati. Ārādhakoti sampādako paripūrako. Dhammasotasamāpanno buddhānussatiṃbhāvetīti dhammasotasamāpanno hutvā buddhānussatiṃ bhāveti. Dutiye gilānā vuṭṭhitoti gilāno hutvā vuṭṭhito.

3. Nandiyasuttavaṇṇanā

13. Tatiye kalyāṇamitteti sumitte. Evamettha kalyāṇamittavasena saṅghānussati kathitā. Kabaḷīkārāhārabhakkhānanti kāmāvacaradevānaṃ. Asamayavimuttoti asamayavimuttiyā vimutto khīṇāsavo.

4. Subhūtisuttavaṇṇanā

14. Catutthe ko nāmāyaṃ subhūtī bhikkhūti jānantopi satthā kathāsamuṭṭhāpanatthaṃ pucchati. Sudattassa upāsakassa puttoti anāthapiṇḍikaṃ sandhāyāha. Anāthapiṇḍikassa hi putto attano cūḷapitu santike pabbajito, atha naṃ subhūtitthero ādāya satthu santikaṃ agamāsi. Saddhāpadānesūti saddhānaṃ puggalānaṃ apadānesu lakkhaṇesu.

5. Mettasuttavaṇṇanā

15. Pañcame sukhaṃ supatīti yathā sesajanā samparivattamānā kākacchamānā dukkhaṃ supanti, evaṃ asupitvā sukhaṃ supati. Niddaṃ okkamantopi samāpattiṃ samāpanno viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhamānā samparivattantā dukkhaṃ paṭibujjhanti, evaṃ appaṭibujjhitvā vikasamānaṃ viya padumaṃ sukhaṃ nibbikāro paṭibujjhati. Na pāpakaṃ supinaṃ passatīti supinaṃ passantopi bhaddakameva supinaṃ passati, cetiyaṃ vandanto viya pūjaṃ karonto viya ca dhammaṃ suṇanto viya ca hoti. Yathā panaññe attānaṃ corehi samparivāritaṃ viya vāḷehi upaddutaṃ viya papāte patantaṃ viya ca passanti, na evaṃ pāpakaṃ supinaṃ passati.

Manussānaṃ piyo hotīti ure āmukkamuttāhāro viya sīse piḷandhitamālā viya ca manussānaṃ piyo hoti manāpo. Amanussānaṃpiyo hotīti yatheva manussānaṃ, amanussānampi piyo hoti visākhatthero viya. Vatthu visuddhimagge (visuddhi. 1.258) mettākammaṭṭhānaniddese vitthāritameva. Devatā rakkhantīti puttamiva mātāpitaro devatā rakkhanti. Nāssa aggivā visaṃ vā satthaṃ vā kamatīti mettāvihārissa kāye uttarāya upāsikāya viya aggi vā, saṃyuttabhāṇakacūḷasīvattherasseva visaṃ vā, saṃkiccasāmaṇerasseva satthaṃ vā na kamati nappavisati, nāssa kāyaṃ vikopetīti vuttaṃ hoti. Dhenuvatthumpi cettha kathayanti. Ekā kira dhenu vacchakassa khīradhāraṃ muñcamānā aṭṭhāsi. Eko luddako ‘‘taṃ vijjhissāmī’’ti hatthena samparivattetvā dīghadaṇḍaṃ sattiṃ muñci. Sā tassā sarīraṃ āhacca tālapaṇṇaṃ viya vaṭṭamānā gatā , neva upacārabalena na appanābalena, kevalaṃ vacchake balavahitacittatāya. Evaṃ mahānubhāvā mettā.

Tuvaṭaṃ cittaṃ samādhiyatīti mettāvihārino khippameva cittaṃ samādhiyati, natthi tassa dandhāyitattaṃ. Mukhavaṇṇo vippasīdatīti bandhanā pavuttatālapakkaṃ viya cassa vippasannavaṇṇaṃ mukhaṃ hoti. Asammūḷho kālaṃ karotīti mettāvihārino sammohamaraṇaṃ nāma natthi, asammūḷho pana niddaṃ okkamanto viya kālaṃ karoti. Uttari appaṭivijjhantoti mettāsamāpattito uttari arahattaṃ adhigantuṃ asakkonto ito cavitvā suttappabuddho viya brahmalokaṃ upapajjatīti.

6. Aṭṭhakanāgarasuttavaṇṇanā

16. Chaṭṭhe dasamoti jātigottavasena ceva sārapattakulagaṇanāya ca dasame ṭhāne gaṇīyati, tenassa dasamotveva nāmaṃ jātaṃ. Aṭṭhakanāgaroti aṭṭhakanagaravāsī. Kukkuṭārāmeti kukkuṭaseṭṭhinā kārite ārāme.

Tena bhagavatā…pe… sammadakkhātoti ettha ayaṃ saṅkhepattho – yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbañeyyadhamme passatā, apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā, tīhi vā vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatāni cāpi rūpāni ativisuddhena maṃsacakkhunā vā passatā, attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā, antarāyikadhamme vā jānatā, niyyānikadhamme passatā, arīnaṃ hatattā arahatā, sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti evaṃ catuvesārajjavasena catūhi kāraṇehi thomitena atthi nu kho eko dhammo akkhātoti.

Abhisaṅkhatanti kataṃ uppāditaṃ. Abhisañcetayitanti cetayitaṃ kappayitaṃ. Sotattha ṭhitoti so tasmiṃ samathavipassanādhamme ṭhito. Dhammarāgena dhammanandiyāti padadvayenapi samathavipassanāsu chandarāgo vutto. Samathavipassanāsu hi sabbena sabbaṃ chandarāgaṃ pariyādiyituṃ sakkonto arahā hoti, asakkonto anāgāmī hoti. So samathavipassanāsu chandarāgassa appahīnattā catutthajjhānacetanāya suddhāvāse nibbattati. Ayaṃ ācariyānaṃ samānatthakathā.

Vitaṇḍavādī panāha – ‘‘teneva dhammarāgenāti vacanato akusalena suddhāvāse nibbattatī’’ti. So ‘‘suttaṃ āharāhī’’ti vattabbo. Addhā aññaṃ apassanto idameva āharissati. Tato vattabbo ‘‘kimpanidaṃ suttaṃ nītatthaṃ, udāhu neyyattha’’nti. Addhā ‘‘nītattha’’nti vakkhati. Tato vattabbo – evaṃ sante anāgāmiphalatthikena samathavipassanāsu chandarāgo kattabbo bhavissati, chandarāge uppādite anāgāmiphalaṃ paṭiladdhaṃ bhavissati, mā ‘‘suttaṃ me laddha’’nti yaṃ vā taṃ vā dīpehi. Pañhaṃ kathentena hi ācariyassa santike uggahetvā attharasaṃ paṭivijjhitvā kathetuṃ vaṭṭati. Akusalena hi sagge, kusalena ca apāye paṭisandhi nāma natthi. Vuttañcetaṃ bhagavatā –

‘‘Na, bhikkhave, lobhajena kammena, dosajena kammena, mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Atha kho, bhikkhave, lobhajena kammena, dosajena kammena, mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo’’ti (a. ni. 6.39) –

Evaṃ saññāpetabbo. Sace sañjānāti, sañjānātu. No ce sañjānāti, ‘‘gaccha pātova vihāraṃ pavisitvā yāguṃ pivā’’ti uyyojetabbo.

Ayaṃ kho, gahapati, ekadhammo akkhātoti ekaṃ dhammaṃ pucchitena ‘‘ayampi ekadhammo akkhāto, ayampi ekadhammo akkhāto’’ti evaṃ pucchāvasena kathitattā ekādasapi dhammā ekadhammo nāma kato. Amatuppattiatthena vā sabbepi ekadhammoti vattuṃ vaṭṭati.

Nidhimukhaṃgavesantoti nidhiṃ pariyesanto. Sakidevāti ekappayogeneva. Kathaṃ pana ekappayogeneva ekādasannaṃ nidhīnaṃ adhigamo hotīti? Idhekacco araññe jīvitavuttiṃ gavesamāno carati. Tamenaṃ aññataro atthacarako disvā ‘‘kiṃ, bho, carasī’’ti pucchati. So ‘‘jīvitavuttiṃ pariyesāmī’’ti āha. Itaro ‘‘tena hi samma āgaccha, etaṃ pāsāṇaṃ pavaṭṭehī’’ti āha. So taṃ pavaṭṭetvā uparūpariṭṭhitā vā kucchiyā kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passati. Evaṃ ekappayogena ekādasannaṃ adhigamo hoti.

Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antarantarā vā gehato nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti. Yesaṃ tampi natthi, te sabhāgato pariyesanti. Tathā alabhamānā bhikkhampi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ.

Kiṃ panāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati. Paccekaṃ dussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ. Pañcasataṃ vihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho.

7. Gopālasuttavaṇṇanā

17. Sattame tisso kathā ekanāḷikā caturassā nisinnavattikāti. Tattha pāḷiṃ vatvā ekekassa padassa atthakathanaṃ ekanāḷikā nāma . Apaṇḍitagopālakaṃ dassetvā, apaṇḍitabhikkhuṃ dassetvā, paṇḍitagopālakaṃ dassetvā, paṇḍitabhikkhuṃ dassetvāti catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitagopālakaṃ dassetvā pariyosānagamanaṃ, apaṇḍitabhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitagopālakaṃ dassetvā pariyosānagamanaṃ, paṇḍitabhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma. Ayaṃ idha sabbācariyānaṃ āciṇṇā.

Ekādasahi, bhikkhave, aṅgehīti ekādasahi aguṇakoṭṭhāsehi. Gogaṇanti gomaṇḍalaṃ. Pariharitunti pariggahetvā vicarituṃ. Phātiṃ kātunti vaḍḍhiṃ āpādetuṃ. Idhāti imasmiṃ loke. Na rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ na jānāti. Gaṇanato na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti, so gāvīsu haṭāsu vā palātāsu vā gogaṇaṃ gaṇetvā ‘‘ajja ettakā na dissantī’’ti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati. Aññesaṃ gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gaṇetvā ‘‘imā ettikā gāvo na amhāka’’nti yaṭṭhiyā pothetvā na nīharati. Tassa naṭṭhā gāviyo naṭṭhāva honti. Paragāviyo gahetvā carati. Gosāmikā disvā ‘‘ayaṃ ettakaṃ kālaṃ amhākaṃ dhenū duhī’’ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa gogaṇopi parihāyati, pañca gorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti nāma ‘‘ettikā gāvī setā, ettikā rattā, ettikā kāḷā, ettikā odātā, ettikā kabarā, ettikā nīlā’’ti na jānāti. So gāvīsu haṭāsu vā palātāsu vā…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na lakkhaṇakusaloti gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedaṃ lakkhaṇaṃ na jānāti. So gāvīsu haṭāsu vā palātāsu vā ‘‘ajja asukalakkhaṇā asukalakkhaṇā ca gāvo na dissantī’’ti…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na āsāṭikaṃ hāretāti gunnaṃ khāṇukaṇṭakādīhi pahaṭaṭṭhānesu vaṇo hoti. Tattha nīlamakkhikā aṇḍakāni ṭhapenti, tesaṃ āsāṭikāti nāmaṃ. Tāni daṇḍakena apanetvā bhesajjaṃ dātabbaṃ hoti, bālo gopālako tathā na karoti. Tena vuttaṃ – ‘‘na āsāṭikaṃ hāretā hotī’’ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā honti, pāṇakā kucchiṃ pavisanti, gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇaṃ khādituṃ na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati, ubhayesampi jīvitantarāyo hoti. Evamassa gogaṇopi parihāyati…pe… pañcagorasatopi paribāhiro hoti.

Na vaṇaṃ paṭicchādetā hotīti gunnaṃ vuttanayeneva sañjāto vaṇo bhesajjaṃ datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālagopālako taṃ na karoti. Athassa gunnaṃ vaṇehi yūsā paggharanti, tā aññamaññaṃ nighaṃsanti. Tena aññesampi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ…pe… paribāhiro hoti.

Na dhūmaṃ kattā hotīti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe vajaṃ paviṭṭhe tattha tattha dhūmo kātabbo hoti. Apaṇḍitagopālako taṃ na karoti, gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivase araññe tattha tattha rukkhamūlādīsu nipajjitvā niddāyati. Neva yāvadatthaṃ tiṇāni khādituṃ…pe… paribāhiro hoti.

Na titthaṃ jānātīti titthampi samanti vā visamanti vā sagāhanti vā niggāhanti vā na jānāti. So atitthena gāviyo otāreti. Tāsaṃ visamatitthe pāsāṇādīni akkamantīnaṃ pādā bhijjanti. Sagāhaṃ gambhīraṃ titthaṃ otiṇṇe kumbhīlādayo gāvo gaṇhanti, ‘‘ajja ettikā gāvo naṭṭhā, ajja ettikā’’ti vattabbataṃ āpajjanti. Evamassa go gaṇopi parihāyati…pe… pañcagorasatopi paribāhiro hoti.

Na pītaṃ jānātīti pītampi apītampi na jānāti. Gopālakena hi ‘‘imāya gāviyā pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na laddho’’ti evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāge araññe gogaṇaṃ rakkhitvā ‘‘pānīyaṃ pāyessāmī’’ti nadiṃ vā taḷākaṃ vā ogāhetvā gacchati. Tattha mahāusabhā ca anusabhā ca balavagāviyo ca dubbalāni ceva mahallakāni ca gorūpāni siṅgehi vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ udakaṃ pavisitvā yathākāmaṃ pivanti. Avasesā okāsaṃ alabhamānā tīre ṭhatvā kalalamissakaṃ udakaṃ pivanti vā apītā eva vā honti. Atha so gopālako piṭṭhiyaṃ paharitvā puna araññaṃ paveseti. Tattha apītā gāviyo pipāsāya sussamānā yāvadatthaṃ tiṇāni khādituṃ na sakkonti. Tattha gunnaṃ khīraṃ chijjati. Goṇānaṃ javo hāyati…pe… paribāhiro hoti.

Na vīthiṃ jānātīti ‘‘ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko sappaṭibhayo’’ti na jānāti. So samaṃ khemaṃ maggaṃ vajjetvā gogaṇaṃ itaramaggaṃ paṭipādeti. Tattha gāvo sīhabyagghādīnaṃ gandhena coraparissayena ca abhibhūtā bhantamigasappaṭibhāgā gīvaṃ ukkhipitvā tiṭṭhanti , neva yāvadatthaṃ tiṇāni khādanti, na pānīyaṃ pivanti. Tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.

Nagocarakusalo hotīti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikacāro vā sattāhikacāro vā jānitabbo. Ekadisāya gogaṇaṃ cāretvā punadivase tattha na cāretabbo. Mahatā hi gogaṇena ciṇṇaṭṭhānaṃ bheritalaṃ viya suddhaṃ hoti nittiṇaṃ, udakampi ālulīyati. Tasmā pañcame vā sattame vā divase puna tattha cāretuṃ vaṭṭati. Ettakena hi tiṇampi paṭiviruhati, udakampi pasīdati, ayaṃ pana imaṃ pañcāhikacāraṃ vā sattāhikacāraṃ vā na jānāti, divase divase rakkhitaṭṭhāneyeva rakkhati. Athassa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto kalalamissakaṃ udakaṃ pivati. Tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.

Anavasesadohī ca hotīti paṇḍitagopālakena hi yāva vacchakassa maṃsalohitaṃ saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa kiñci anavasesetvā duhati. Khīrapako vaccho khīrapipāsāya sussati, saṇṭhātuṃ asakkonto kampamāno mātu purato patitvā kālaṃ karonti. Mātā puttakaṃ disvā, ‘‘mayhaṃ puttako attano mātukhīraṃ pātuṃ na labhatī’’ti puttasokena neva yāvadatthaṃ tiṇāni khādituṃ na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati. Evamassa gogaṇopi parihāyati…pe… pañcagorasatopi paribāhiro hoti.

Gunnaṃ pitiṭṭhānaṃ karontīti gopitaro. Gāvo pariṇāyanti yathāruciṃ gahetvā gacchantīti gopariṇāyakā. Te naatirekapūjāyāti paṇḍito hi gopālako evarūpe usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi maṇḍeti, mālaṃ piḷandheti, siṅgesu suvaṇṇarajatakosake ca dhāreti, rattiṃ dīpaṃ jāletvā celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkārampi na karoti. Usabhā atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti. Evamassa gogaṇopi parihāyati…pe… pañcagorasatopi paribāhiro hoti.

Idhāti imasmiṃ sāsane. Na rūpaññū hotīti ‘‘cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa’’nti evaṃ vuttaṃ rūpaṃ dvīhākārehi na jānāti gaṇanato vā samuṭṭhānato vā. Gaṇanato na jānāti nāma – ‘‘cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhākāyarūpasaddagandharasaphoṭṭhabbāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ kāyaviññatti vacīviññatti ākāsadhātu āpodhātu rūpassa lahutā, mudutā, kammaññatā, upacayo, santati, jaratā, rūpassa aniccatā, kabaḷīkāro āhāro’’ti (dha. sa. 657-665) evaṃ pāḷiyā āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi so gopālako gaṇanato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So gaṇanato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ pariggahetvā paccayaṃ sallakkhetvā lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane sīlasamādhivipassanāmaggaphalanibbānehi na vaḍḍhati. Yathā ca so gopālako pañcahi gorasehi paribāhiro hoti , evamevāyaṃ asekhena sīlakkhandhena asekhena samādhipaññāvimutti vimuttiñāṇadassanakkhandhenāti pañcahi dhammakkhandhehi paribāhiro hoti.

Samuṭṭhānatona jānāti nāma – ‘‘ettakaṃ rūpaṃ ekasamuṭṭhānaṃ, ettakaṃ dvisamuṭṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ nakutoci samuṭṭhātī’’ti na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā…pe… paribāhiro hoti.

Na lakkhaṇakusalo hotīti ‘‘kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito’’ti evaṃ vuttaṃ kusalākusalakammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto bāle vajjetvā paṇḍite na sevati. Bāle vajjetvā paṇḍite asevanto kappiyākappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchātekicchaṃ kāraṇākāraṇaṃ na jānāti. Taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane yathāvuttehi sīlādīhi na vaḍḍhati. So gopālako viya ca pañcahi gorasehi, pañcahi dhammakkhandhehi paribāhiro hoti.

Na āsāṭikaṃ hāretā hotīti ‘‘uppannaṃ kāmavitakka’’nti evaṃ vutte kāmavitakkādayo na vinodeti. So imaṃ akusalavitakkaṃ āsāṭikaṃ ahāretvā vitakkavasiko hutvā vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa…pe… paribāhiro hoti.

Na vaṇaṃ paṭicchādetā hotīti ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hotī’’tiādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti. So vivaṭadvāro vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na dhūmaṃ kattā hotīti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti, dhammakathaṃ vā sarabhaññaṃ vā upanisinnakakathaṃ vā anumodanaṃ vā na karoti, tato naṃ manussā ‘‘bahussuto guṇavā’’ti na jānanti. Te guṇāguṇaṃ ajānanto catūhi paccayehi saṅgahaṃ na karonti. So paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ vattapaṭivattaṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Natitthaṃ jānātīti titthabhūte bahussutabhikkhū na upasaṅkamati. Anupasaṅkamanto ‘‘idaṃ, bhante, byañjanaṃ kathaṃ ropetabbaṃ? Imassa bhāsitassa ko attho? Imasmiṃ ṭhāne pāḷi kiṃ vadati? Imasmiṃ ṭhāne attho kiṃ dīpetī’’ti evaṃ na paripucchati na paripañhati, na jānāpetīti attho. Tassa te evaṃ aparipucchitā avivaṭañceva na vivaranti, bhājetvā na dassenti, anuttānīkatañca na uttāniṃ karonti, apākaṭaṃ na pākaṭaṃ karonti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesūti anekavidhāsu kaṅkhāsu ekakaṅkhampi na paṭivinodenti. Kaṅkhāyeva hi kaṅkhāṭhāniyā dhammā nāma. Tattha ekaṃ kaṅkhampi na nīharantīti attho. So evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. Yathā vā so gopālako titthaṃ na jānāti, evaṃ ayampi bhikkhu dhammatitthaṃ na jānāti. Ajānanto avisaye pañhaṃ pucchati, ābhidhammikaṃ upasaṅkamitvā kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā rūpārūpaparicchedaṃ pucchati. Te avisaye puṭṭhā kathetuṃ na sakkonti. So attanā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Napītaṃ jānātīti yathā so gopālako pītāpītaṃ na jānāti, evaṃ dhammūpasañhitaṃ pāmojjaṃ na jānāti na labhati. Savanamayaṃ puññakiriyavatthuṃ nissāya ānisaṃsaṃ na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno niddāyati, kathaṃ katheti, aññavihitako hoti. So sakkaccaṃ dhammaṃ assuṇanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na vīthiṃ jānātīti so gopālako maggāmaggaṃ viya ‘‘ayaṃ lokiyo, ayaṃ lokuttaro’’ti ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Ajānanto lokiyamagge abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.

Na gocarakusalo hotīti so gopālako pañcāhikasattāhikacāre viya cattāro satipaṭṭhāne ‘‘ime lokiyā, ime lokuttarā’’ti yathābhūtaṃ nappajānāti. Ajānanto sukhumaṭṭhānesu attano ñāṇaṃ carāpetvā lokiyasatipaṭṭhāne abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.

Anavasesadohīhotīti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati. Niddesavāre panassa abhihaṭṭhuṃ pavārentīti abhiharitvā pavārenti. Ettha dve abhihārā vācābhihāro ca, paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa santikaṃ gantvā ‘‘vadeyyātha, bhante, yenattho’’ti pavārenti. Paccayābhihāro nāma vatthādīni vā sappinavanītaphāṇitādīni vā gahetvā bhikkhussa santikaṃ gantvā ‘‘gaṇhatha, bhante, yāvatakena attho’’ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu tesu paccayesu pamāṇaṃ na jānāti. ‘‘Dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo’’ti iminā nayena pamāṇayuttakaṃ aggahetvā yaṃ āharanti, taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti. So paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Te na atirekapūjāya pūjetā hotīti so gopālako mahāusabhe viya there bhikkhū imāya āvi ceva raho ca mettākāyakammādikāya atirekapūjāya na pūjeti. Tato therā ‘‘ime amhesu garucittīkāraṃ na karontī’’ti navake bhikkhū dvīhi saṅgahehi na saṅgaṇhanti, neva dhammasaṅgahena saṅgaṇhanti, na āmisasaṅgahena, cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā kilamantepi nappaṭijagganti, pāḷiṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guḷhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ sīlādīhi na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi, evaṃ pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsavasena yojetvā veditabbo.

Anussativaggo dutiyo.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Ekādasakanipātassa saṃvaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Āyācito sumatinā therena bhadantajotipālena;

Kañcipurādīsu mayā pubbe saddhiṃ vasantena.

Varatambapaṇṇidīpe mahāvihāramhi vasanakālepi;

Pākaṃ gate viya dume valañjamānamhi saddhamme.

Pāraṃ piṭakattayasāgarassa gantvā ṭhitena sumatinā;

Parisuddhājīvenābhiyācito jīvakenāpi.

Dhammakathāya nipuṇaparamanikāyassaṭṭhakathaṃ āraddho;

Yamahaṃ cirakālaṭṭhitimicchanto sāsanavarassa.

Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā;

Catunavutiparimāṇāya pāḷiyā bhāṇavārehi.

Sabbāgamasaṃvaṇṇanamanoratho pūrito ca me yasmā;

Etāya manorathapūraṇīti nāmaṃ tato assā.

Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi;

Atthappakāsanatthāya āgamānaṃ kato yasmā.

Tasmā tena sahāyaṃ gāthāgaṇanānayena aṭṭhakathā;

Tīhādhikadiyaḍḍhasataṃ viññeyyā bhāṇavārānaṃ.

Tīhādhikadiyaḍḍhasatappamāṇamiti bhāṇavārato esā;

Samayaṃ pakāsayantī mahāvihārādhivāsīnaṃ.

Mūlaṭṭhakathāsāraṃ ādāya mayā imaṃ karontena;

Yaṃ puññamupacitaṃ tena hotu loko sadā sukhitoti.

Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ therānaṃ theravaṃsappadīpānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ manorathapūraṇī nāma aṅguttaranikāyaṭṭhakathā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ cittavisuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Manorathapūraṇī nāma

Aṅguttaranikāya-aṭṭhakathā sabbākārena niṭṭhitā.

 

 

 

----o0o----

Ekakanipāta || Duka-tika-catukkanipāta || Pañcaka-chakka-sattakanipāta || Aṭṭhakādinipāta

----o0o----

 

Tăng Chi Bộ Kinh - giảng giải

 

Aṅguttaranikāya

 

----o0o----

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home