Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

TK Giác Nguyęn giảng

Nhị Tường ghi chép

 

Tập 4.

 

 

3. Mātugāmasaṃyuttaṃ

1. Paṭhamapeyyālavaggo

1. Mātugāmasuttaṃ

280. ‘‘Pańcahi , bhikkhave, aṅgehi samannāgato mātugāmo ekantaamanāpo hoti purisassa. Katamehi pańcahi? Na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajańcassa na labhati – imehi kho, bhikkhave, pańcahi aṅgehi samannāgato mātugāmo ekantaamanāpo hoti purisassa. Pańcahi, bhikkhave, aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassa. Katamehi pańcahi? Rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso, pajańcassa labhati – imehi kho, bhikkhave, pańcahi aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassā’’ti. Paṭhamaṃ.

2. Purisasuttaṃ

281. ‘‘Pańcahi, bhikkhave, aṅgehi samannāgato puriso ekantaamanāpo hoti mātugāmassa. Katamehi pańcahi? Na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajańcassa na labhati – imehi kho, bhikkhave, pańcahi aṅgehi samannāgato puriso ekantaamanāpo hoti mātugāmassa. Pańcahi, bhikkhave, aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassa. Katamehi pańcahi? Rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso, pajańcassa labhati – imehi kho, bhikkhave, pańcahi aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassā’’ti. Dutiyaṃ.

3. Āveṇikadukkhasuttaṃ

282. ‘‘Pańcimāni, bhikkhave, mātugāmassa āveṇikāni dukkhāni, yāni mātugāmo paccanubhoti, ańńatreva purisehi. Katamāni pańca? Idha, bhikkhave , mātugāmo daharova samāno patikulaṃ gacchati, ńātakehi vinā hoti. Idaṃ, bhikkhave, mātugāmassa paṭhamaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, ańńatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo utunī hoti. Idaṃ, bhikkhave, mātugāmassa dutiyaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, ańńatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo gabbhinī hoti. Idaṃ, bhikkhave, mātugāmassa tatiyaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, ańńatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo vijāyati. Idaṃ, bhikkhave, mātugāmassa catutthaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, ańńatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo purisassa pāricariyaṃ upeti. Idaṃ kho, bhikkhave, mātugāmassa pańcamaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, ańńatreva purisehi. Imāni kho, bhikkhave, pańca mātugāmassa āveṇikāni dukkhāni, yāni mātugāmo paccanubhoti, ańńatreva purisehī’’ti. Tatiyaṃ.

4. Tīhidhammehisuttaṃ

283. ‘‘Tīhi , bhikkhave, dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi tīhi? Idha, bhikkhave, mātugāmo pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Majjhanhikasamayaṃ issāpariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Imehi kho, bhikkhave, tīhi dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Catutthaṃ.

5. Kodhanasuttaṃ

284. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantaṃ. Katīhi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti?

‘‘Pańcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pańcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, kodhano ca hoti, duppańńo ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Pańcamaṃ.

6. Upanāhīsuttaṃ

285. ‘‘Pańcahi , anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pańcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, upanāhī ca hoti, duppańńo ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Chaṭṭhaṃ.

7. Issukīsuttaṃ

286. ‘‘Pańcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pańcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, issukī ca hoti, duppańńo ca hoti – imehi kho , anuruddha, pańcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Sattamaṃ.

8. Maccharīsuttaṃ

287. ‘‘Pańcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pańcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, maccharī ca hoti, duppańńo ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Aṭṭhamaṃ.

9. Aticārīsuttaṃ

288. ‘‘Pańcahi , anuruddha, dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pańcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, aticārī ca hoti, duppańńo ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo…pe… upapajjatī’’ti. Navamaṃ.

10. Dussīlasuttaṃ

289. ‘‘Pańcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pańcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, dussīlo ca hoti, duppańńo ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī’’ti. Dasamaṃ.

11. Appassutasuttaṃ

290. ‘‘Pańcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati . Katamehi pańcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, appassuto ca hoti, duppańńo ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī’’ti. Ekādasamaṃ.

12. Kusītasuttaṃ

291. ‘‘Pańcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pańcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, kusīto ca hoti, duppańńo ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Dvādasamaṃ.

13. Muṭṭhassatisuttaṃ

292. ‘‘Pańcahi , anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pańcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, muṭṭhassati ca hoti, duppańńo ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī’’ti. Terasamaṃ.

14. Pańcaverasuttaṃ

293. ‘‘Pańcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pańcahi? Pāṇātipātī ca hoti, adinnādāyī ca hoti, kāmesumicchācārī ca hoti, musāvādī ca hoti, surāmerayamajjappamādaṭṭhāyī ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Cuddasamaṃ.

Paṭhamapeyyālavaggo.

Tassuddānaṃ –

Mātugāmo puriso ca, āveṇikā tidhammo ca [dve manāpāmanāpāca, āveṇikā tīhi anuruddho (sabbattha)];

Kodhano upanāhī ca, issukī maccharena ca;

Aticārī ca dussīlo, appassuto ca kusīto;

Muṭṭhassati pańcaveraṃ, kaṇhapakkhe pakāsito.

2. Dutiyapeyyālavaggo

1. Akkodhanasuttaṃ

294. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantaṃ. Katīhi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti?

‘‘Pańcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pańcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, akkodhano ca hoti, pańńavā ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Paṭhamaṃ.

2. Anupanāhīsuttaṃ

295. ‘‘Pańcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pańcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, anupanāhī ca hoti, pańńavā ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Dutiyaṃ.

3. Anissukīsuttaṃ

296. ‘‘Pańcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pańcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, anissukī ca hoti, pańńavā ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Tatiyaṃ.

4. Amaccharīsuttaṃ

297. Amaccharī ca hoti, pańńavā ca hoti…pe…. Catutthaṃ.

5. Anaticārīsuttaṃ

298. Anaticārī ca hoti, pańńavā ca hoti…pe…. Pańcamaṃ.

6. Susīlasuttaṃ

299. Sīlavā ca hoti, pańńavā ca hoti…pe…. Chaṭṭhaṃ.

7. Bahussutasuttaṃ

300. Bahussuto ca hoti, pańńavā ca hoti…pe…. Sattamaṃ.

8. Āraddhavīriyasuttaṃ

301. Āraddhavīriyo ca hoti, pańńavā ca hoti…pe…. Aṭṭhamaṃ.

9. Upaṭṭhitassatisuttaṃ

302. ‘‘Upaṭṭhitassati ca hoti, pańńavā ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Navamaṃ.

Ime aṭṭha suttantasaṅkhepā.

10. Pańcasīlasuttaṃ

303. ‘‘Pańcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pańcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti – imehi kho, anuruddha, pańcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Dasamaṃ.

Dutiyapeyyālavaggo.

Tassuddānaṃ –

Dutiye ca [anuruddho (sabbattha)] akkodhano, anupanāhī anissukī;

Amaccharī anaticārī, sīlavā ca bahussuto;

Vīriyaṃ sati sīlańca, sukkapakkhe pakāsito.

3. Balavaggo

1. Visāradasuttaṃ

304. ‘‘Pańcimāni , bhikkhave, mātugāmassa balāni. Katamāni pańca? Rūpabalaṃ, bhogabalaṃ, ńātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pańca mātugāmassa balāni. Imehi kho, bhikkhave, pańcahi balehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatī’’ti. Paṭhamaṃ.

2. Pasayhasuttaṃ

305. ‘‘Pańcimāni, bhikkhave, mātugāmassa balāni. Katamāni pańca? Rūpabalaṃ, bhogabalaṃ, ńātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pańca mātugāmassa balāni. Imehi kho, bhikkhave, pańcahi balehi samannāgato mātugāmo sāmikaṃ pasayha agāraṃ ajjhāvasatī’’ti. Dutiyaṃ.

3. Abhibhuyyasuttaṃ

306. ‘‘Pańcimāni, bhikkhave, mātugāmassa balāni. Katamāni pańca? Rūpabalaṃ, bhogabalaṃ, ńātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pańca mātugāmassa balāni. Imehi kho, bhikkhave, pańcahi balehi samannāgato mātugāmo sāmikaṃ abhibhuyya vattatī’’ti. Tatiyaṃ.

4. Ekasuttaṃ

307. ‘‘Ekena ca kho, bhikkhave, balena samannāgato puriso mātugāmaṃ abhibhuyya vattati. Katamena ekena balena? Issariyabalena abhibhūtaṃ mātugāmaṃ neva rūpabalaṃ tāyati, na bhogabalaṃ tāyati, na ńātibalaṃ tāyati, na puttabalaṃ tāyati, na sīlabalaṃ tāyatī’’ti. Catutthaṃ.

5. Aṅgasuttaṃ

308. ‘‘Pańcimāni , bhikkhave, mātugāmassa balāni. Katamāni pańca? Rūpabalaṃ, bhogabalaṃ, ńātibalaṃ, puttabalaṃ, sīlabalaṃ. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca ńātibalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ńātibalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ńātibalena ca, na ca puttabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ńātibalena ca, puttabalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ńātibalena ca, puttabalena ca, na ca sīlabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ńātibalena ca, puttabalena ca, sīlabalena ca – evaṃ so tenaṅgena paripūro hoti. Imāni kho , bhikkhave, pańca mātugāmassa balānī’’ti. Pańcamaṃ.

6. Nāsentisuttaṃ

309. ‘‘Pańcimāni, bhikkhave, mātugāmassa balāni. Katamāni pańca? Rūpabalaṃ, bhogabalaṃ, ńātibalaṃ, puttabalaṃ, sīlabalaṃ. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ńātibalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ńātibalena ca , puttabalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca rūpabalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca ńātibalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca puttabalena, vāsenteva naṃ, kule na nāsenti. Imāni kho, bhikkhave, pańca mātugāmassa balānī’’ti. Chaṭṭhaṃ.

7. Hetusuttaṃ

310. ‘‘Pańcimāni , bhikkhave, mātugāmassa balāni. Katamāni pańca? Rūpabalaṃ, bhogabalaṃ, ńātibalaṃ, puttabalaṃ, sīlabalaṃ. Na, bhikkhave, mātugāmo rūpabalahetu vā bhogabalahetu vā ńātibalahetu vā puttabalahetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Sīlabalahetu kho, bhikkhave, mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Imāni kho, bhikkhave, pańca mātugāmassa balānī’’ti. Sattamaṃ.

8. Ṭhānasuttaṃ

311. ‘‘Pańcimāni , bhikkhave, ṭhānāni dullabhāni akatapuńńena mātugāmena. Katamāni pańca? Patirūpe kule jāyeyyanti – idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ dullabhaṃ akatapuńńena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gaccheyyanti – idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ dullabhaṃ akatapuńńena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvaseyyanti – idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ dullabhaṃ akatapuńńena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvasantī puttavatī assanti – idaṃ, bhikkhave, catutthaṃ ṭhānaṃ dullabhaṃ akatapuńńena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti – idaṃ, bhikkhave, pańcamaṃ ṭhānaṃ dullabhaṃ akatapuńńena mātugāmena . Imāni kho, bhikkhave, pańca ṭhānāni dullabhāni akatapuńńena mātugāmenāti.

‘‘Pańcimāni, bhikkhave, ṭhānāni sulabhāni katapuńńena mātugāmena. Katamāni pańca? Patirūpe kule jāyeyyanti – idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ sulabhaṃ katapuńńena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gaccheyyanti – idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ sulabhaṃ katapuńńena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvaseyyanti – idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ sulabhaṃ katapuńńena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī assanti – idaṃ, bhikkhave, catutthaṃ ṭhānaṃ sulabhaṃ katapuńńena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti – idaṃ, bhikkhave, pańcamaṃ ṭhānaṃ sulabhaṃ katapuńńena mātugāmena. Imāni kho, bhikkhave, pańca ṭhānāni sulabhāni katapuńńena mātugāmenā’’ti. Aṭṭhamaṃ.

9. Pańcasīlavisāradasuttaṃ

312. ‘‘Pańcahi, bhikkhave, dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasati. Katamehi pańcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti , surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti – imehi kho, bhikkhave, pańcahi dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatī’’ti. Navamaṃ.

10. Vaḍḍhīsuttaṃ

313. ‘‘Pańcahi, bhikkhave, vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati sārādāyinī ca hoti varādāyinī ca kāyassa. Katamehi pańcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, pańńāya vaḍḍhati – imehi kho, bhikkhave, pańcahi vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti, varādāyinī ca kāyassā’’ti.

‘‘Saddhāya sīlena ca yādha vaḍḍhati,

Pańńāya cāgena sutena cūbhayaṃ;

Sā tādisī sīlavatī upāsikā,

Ādīyati sāramidheva attano’’ti. dasamaṃ;

Balavaggo tatiyo.

Tassuddānaṃ 

Visāradā pasayha abhibhuyya, ekaṃ aṅgena pańcamaṃ;

Nāsenti hetu ṭhānańca, visārado vaḍḍhinā dasāti.

Mātugāmasaṃyuttaṃ samattaṃ.

 

✯◡✯

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home