Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

TK Giác Nguyên giảng

Nhị Tường ghi chép

 

Tập 4.

 

 

7. Cittasaṃyuttaṃ

1. Saṃyojanasuttaṃ

343. Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nāna’’nti? Tatrekaccehi therehi bhikkhūhi evaṃ byākataṃ hoti – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā ceva nānābyañjanā cā’’ti. Ekaccehi therehi bhikkhūhi evaṃ byākataṃ hoti – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā ekatthā byañjanameva nāna’’nti.

Tena kho pana samayena citto gahapati migapathakaṃ anuppatto hoti kenacideva karaṇīyena. Assosi kho citto gahapati sambahulānaṃ kira therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nāna’’nti? Tatrekaccehi therehi bhikkhūhi evaṃ byākataṃ – ‘‘‘saṃyojana’nti vā, āvuso , ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā ceva nānābyañjanā cā’’ti. Ekaccehi therehi bhikkhūhi evaṃ byākataṃ ‘saṃyojana’nti vā, āvuso ‘saṃyojaniyā dhammā’ti vā ime dhammā ekatthā byañjanameva nānanti. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca – ‘‘sutaṃ metaṃ, bhante, sambahulānaṃ kira therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nāna’’nti? Ekaccehi therehi bhikkhūhi evaṃ byākataṃ – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā ceva nānābyañjanā cā’’ti. Ekaccehi therehi bhikkhūhi evaṃ byākataṃ ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā ekatthā byañjanameva nāna’’nti. ‘‘Evaṃ, gahapatī’’ti.

‘‘‘Saṃyojana’nti vā, bhante, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā ceva nānābyañjanā ca. Tena hi, bhante, upamaṃ vo karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi, bhante, kāḷo ca balībaddo odāto ca balībaddo ekena dāmena vā yottena vā saṃyuttā assu. Yo nu kho evaṃ vadeyya – ‘kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ , odāto balībaddo kāḷassa balībaddassa saṃyojana’nti, sammā nu kho so vadamāno vadeyyā’’ti? ‘‘No hetaṃ, gahapati! Na kho, gahapati, kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ, napi odāto balībaddo kāḷassa baḷībaddassa saṃyojanaṃ; yena kho te ekena dāmena vā yottena vā saṃyuttā taṃ tattha saṃyojana’’nti. ‘‘Evameva kho, bhante, na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ. Na sotaṃ saddānaṃ… na ghānaṃ gandhānaṃ… na jivhā rasānaṃ… na kāyo phoṭṭhabbānaṃ saṃyojanaṃ, na phoṭṭhabbā kāyassa saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ. Na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojana’’nti. ‘‘Lābhā te, gahapati, suladdhaṃ te, gahapati, yassa te gambhīre buddhavacane paññācakkhu kamatī’’ti. Paṭhamaṃ.

2. Paṭhamaisidattasuttaṃ

344. Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca – ‘‘adhivāsentu me, bhante, therā svātanāya bhatta’’nti. Adhivāsesuṃ kho therā bhikkhū tuṇhībhāvena . Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatissa nivesanaṃ tenupasaṅkamiṃsu; upasaṅkamitvā paññatte āsane nisīdiṃsu.

Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ theraṃ etadavoca – ‘‘‘dhātunānattaṃ, dhātunānatta’nti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ vuttaṃ bhagavatā’’ti? Evaṃ vutte āyasmā thero tuṇhī ahosi. Dutiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca – ‘‘‘dhātunānattaṃ, dhātunānatta’nti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ vuttaṃ bhagavatā’’ti? Dutiyampi kho āyasmā thero tuṇhī ahosi. Tatiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca – ‘‘‘dhātunānattaṃ, dhātunānatta’nti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ vuttaṃ bhagavatā’’ti? Tatiyampi kho āyasmā thero tuṇhī ahosi.

Tena kho pana samayena āyasmā isidatto tasmiṃ bhikkhusaṅghe sabbanavako hoti. Atha kho āyasmā isidatto āyasmantaṃ theraṃ etadavoca – ‘‘byākaromahaṃ, bhante thera, cittassa gahapatino etaṃ pañha’’nti? ‘‘Byākarohi tvaṃ, āvuso isidatta, cittassa gahapatino etaṃ pañha’’nti. ‘‘Evañhi tvaṃ, gahapati, pucchasi – ‘dhātunānattaṃ, dhātunānattanti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ, vuttaṃ bhagavatā’’’ti? ‘‘Evaṃ , bhante’’. ‘‘Idaṃ kho, gahapati, dhātunānattaṃ vuttaṃ bhagavatā – cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu…pe… manodhātu, dhammadhātu, manoviññāṇadhātu. Ettāvatā kho, gahapati, dhātunānattaṃ vuttaṃ bhagavatā’’ti.

Atha kho citto gahapati āyasmato isidattassa bhāsitaṃ abhinanditvā anumoditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu. Atha kho āyasmā thero āyasmantaṃ isidattaṃ etadavoca – ‘‘sādhu kho taṃ, āvuso isidatta , eso pañho paṭibhāsi, neso pañho maṃ paṭibhāsi. Tenahāvuso isidatta, yadā aññathāpi [yadā aññadāpi (sī. pī.) aññadāpi (?)] evarūpo pañho āgaccheyya, taññevettha paṭibhāseyyā’’ti. Dutiyaṃ.

3. Dutiyaisidattasuttaṃ

345. Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca – ‘‘adhivāsentu me, bhante therā, svātanāya bhatta’’nti. Adhivāsesuṃ kho therā bhikkhū tuṇhībhāvena. Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatissa nivesanaṃ tenupasaṅkamiṃsu; upasaṅkamitvā paññatte āsane nisīdiṃsu.

Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ theraṃ etadavoca – ‘‘yā imā, bhante thera, anekavihitā diṭṭhiyo loke uppajjanti – ‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. Yāni cimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle bhaṇitāni; imā nu kho, bhante, diṭṭhiyo kismiṃ sati honti, kismiṃ asati na hontī’’ti?

Evaṃ vutte, āyasmā thero tuṇhī ahosi. Dutiyampi kho citto gahapati…pe… tatiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca – ‘‘yā imā, bhante thera, anekavihitā diṭṭhiyo loke uppajjanti – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā. Yāni cimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle bhaṇitāni; imā nu kho, bhante, diṭṭhiyo kismiṃ sati honti, kismiṃ asati na hontī’’ti? Tatiyampi kho āyasmā thero tuṇhī ahosi.

Tena kho pana samayena āyasmā isidatto tasmiṃ bhikkhusaṅghe sabbanavako hoti. Atha kho āyasmā isidatto āyasmantaṃ theraṃ etadavoca – ‘‘byākaromahaṃ, bhante thera, cittassa gahapatino etaṃ pañha’’nti? ‘‘Byākarohi tvaṃ, āvuso isidatta, cittassa gahapatino etaṃ pañha’’nti. ‘‘Evañhi tvaṃ, gahapati, pucchasi – ‘yā imā, bhante thera, anekavihitā diṭṭhiyo loke uppajjanti – sassato lokoti vā…pe…; imā nu kho, bhante, diṭṭhiyo kismiṃ sati honti, kismiṃ asati na hontī’’’ti? ‘‘Evaṃ, bhante’’. ‘‘Yā imā, gahapati, anekavihitā diṭṭhiyo loke uppajjanti – ‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā. Yāni cimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle bhaṇitāni; imā kho, gahapati, diṭṭhiyo sakkāyadiṭṭhiyā sati honti, sakkāyadiṭṭhiyā asati na hontī’’’ti.

‘‘Kathaṃ pana, bhante, sakkāyadiṭṭhi hotī’’ti? ‘‘Idha, gahapati, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho, gahapati, sakkāyadiṭṭhi hotī’’ti.

‘‘Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotī’’ti? ‘‘Idha, gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho, gahapati, sakkāyadiṭṭhi na hotī’’ti.

‘‘Kuto , bhante, ayyo isidatto āgacchatī’’ti? ‘‘Avantiyā kho, gahapati, āgacchāmī’’ti. ‘‘Atthi, bhante, avantiyā isidatto nāma kulaputto amhākaṃ adiṭṭhasahāyo pabbajito? Diṭṭho so āyasmatā’’ti? ‘‘Evaṃ, gahapatī’’ti. ‘‘Kahaṃ nu kho so, bhante, āyasmā etarahi viharatī’’ti? Evaṃ vutte, āyasmā isidatto tuṇhī ahosi. ‘‘Ayyo no, bhante, isidatto’’ti? ‘‘Evaṃ, gahapatī’’ti. ‘‘Abhiramatu, bhante, ayyo isidatto macchikāsaṇḍe. Ramaṇīyaṃ ambāṭakavanaṃ. Ahaṃ ayyassa isidattassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’’nti. ‘‘Kalyāṇaṃ vuccati, gahapatī’’ti.

Atha kho citto gahapati āyasmato isidattassa bhāsitaṃ abhinanditvā anumoditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu. Atha kho āyasmā thero āyasmantaṃ isidattaṃ etadavoca – ‘‘sādhu kho taṃ, āvuso isidatta, eso pañho paṭibhāsi. Neso pañho maṃ paṭibhāsi. Tenahāvuso isidatta, yadā aññathāpi evarūpo pañho āgaccheyya, taññevettha paṭibhāseyyā’’ti. Atha kho āyasmā isidatto senāsanaṃ saṃsāmetvā pattacīvaramādāya macchikāsaṇḍamhā pakkāmi. Yaṃ macchikāsaṇḍamhā pakkāmi, tathā pakkantova ahosi, na puna paccāgacchīti. Tatiyaṃ.

4. Mahakapāṭihāriyasuttaṃ

346. Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca – ‘‘adhivāsentu me, bhante therā, svātanāya gokule bhatta’’nti. Adhivāsesuṃ kho therā bhikkhū tuṇhībhāvena. Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino gokulaṃ tenupasaṅkamiṃsu; upasaṅkamitvā paññatte āsane nisīdiṃsu.

Atha kho citto gahapati there bhikkhū paṇītena sappipāyāsena sahatthā santappesi sampavāresi. Atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu. Cittopi kho gahapati ‘sesakaṃ vissajjethā’ti vatvā there bhikkhū piṭṭhito piṭṭhito anubandhi. Tena kho pana samayena uṇhaṃ hoti kuthitaṃ [kuṭṭhitaṃ (sī. syā. kaṃ. pī.)]; te ca therā bhikkhū paveliyamānena maññe kāyena gacchanti, yathā taṃ bhojanaṃ bhuttāvino.

Tena kho pana samayena āyasmā mahako tasmiṃ bhikkhusaṅghe sabbanavako hoti. Atha kho āyasmā mahako āyasmantaṃ theraṃ etadavoca – ‘‘sādhu khvassa, bhante thera, sītako ca vāto vāyeyya, abbhasampilāpo [abbhasaṃbilāpo (sī.), abbhasaṃvilāpo (pī.)] ca assa, devo ca ekamekaṃ phusāyeyyā’’ti.

‘‘Sādhu khvassa, āvuso mahaka, yaṃ sītako ca vāto vāyeyya, abbhasampilāpo ca assa, devo ca ekamekaṃ phusāyeyyā’’ti. Atha kho āyasmā mahako tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhari [abhisaṅkhāsi (sī.)] yathā sītako ca vāto vāyi, abbhasampilāpo ca assa [āsi (?)], devo ca ekamekaṃ phusi. Atha kho cittassa gahapatino etadahosi – ‘‘yo kho imasmiṃ bhikkhusaṅghe sabbanavako bhikkhu tassāyaṃ evarūpo iddhānubhāvo’’ti . Atha kho āyasmā mahako ārāmaṃ sampāpuṇitvā āyasmantaṃ theraṃ etadavoca – ‘‘alamettāvatā, bhante therā’’ti? ‘‘Alamettāvatā, āvuso mahaka! Katamettāvatā, āvuso mahaka! Pūjitamettāvatā, āvuso mahako’’ti . Atha kho therā bhikkhū yathāvihāraṃ agamaṃsu. Āyasmāpi mahako sakaṃ vihāraṃ agamāsi.

Atha kho citto gahapati yenāyasmā mahako tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahakaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ mahakaṃ etadavoca – ‘‘sādhu me, bhante, ayyo mahako uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetū’’ti. ‘‘Tena hi tvaṃ, gahapati, ālinde uttarāsaṅgaṃ paññapetvā tiṇakalāpaṃ okāsehī’’ti. ‘‘Evaṃ, bhante’’ti kho citto gahapati āyasmato mahakassa paṭissutvā ālinde uttarāsaṅgaṃ paññapetvā tiṇakalāpaṃ okāsesi. Atha kho āyasmā mahako vihāraṃ pavisitvā sūcighaṭikaṃ datvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhari yathā tālacchiggaḷena ca aggaḷantarikāya ca acci nikkhamitvā tiṇāni jhāpesi, uttarāsaṅgaṃ na jhāpesi. Atha kho citto gahapati uttarāsaṅgaṃ papphoṭetvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Atha kho āyasmā mahako vihārā nikkhamitvā cittaṃ gahapatiṃ etadavoca – ‘‘alamettāvatā, gahapatī’’ti?

‘‘Alamettāvatā , bhante mahaka! Katamettāvatā, bhante, mahaka! Pūjitamettāvatā, bhante mahaka! Abhiramatu, bhante, ayyo mahako macchikāsaṇḍe. Ramaṇīyaṃ ambāṭakavanaṃ. Ahaṃ ayyassa mahakassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’’nti. ‘‘Kalyāṇaṃ vuccati, gahapatī’’ti. Atha kho āyasmā mahako senāsanaṃ saṃsāmetvā pattacīvaramādāya macchikāsaṇḍamhā pakkāmi. Yaṃ macchikāsaṇḍamhā pakkāmi, tathā pakkantova ahosi; na puna paccāgacchīti. Catutthaṃ.

5. Paṭhamakāmabhūsuttaṃ

347. Ekaṃ samayaṃ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami; upasaṅkamitvā āyasmantaṃ kāmabhuṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā kāmabhū etadavoca –

‘‘Vuttamidaṃ , gahapati –

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ [appattaṃ (syā. kaṃ. ka.)], chinnasotaṃ abandhana’’nti.

‘‘Imassa nu kho, gahapati, saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo’’ti? ‘‘Kiṃ nu kho etaṃ, bhante, bhagavatā bhāsita’’nti? ‘‘Evaṃ, gahapatī’’ti. ‘‘Tena hi, bhante, muhuttaṃ āgamehi yāvassa atthaṃ pekkhāmī’’ti. Atha kho citto gahapati muhuttaṃ tuṇhī hutvā āyasmantaṃ kāmabhuṃ etadavoca –

‘‘‘Nelaṅga’nti kho, bhante, sīlānametaṃ adhivacanaṃ. ‘Setapacchādo’ti kho, bhante, vimuttiyā etaṃ adhivacanaṃ. ‘Ekāro’ti kho, bhante, satiyā etaṃ adhivacanaṃ. ‘Vattatī’ti kho, bhante, abhikkamapaṭikkamassetaṃ adhivacanaṃ. ‘Ratho’ti kho, bhante, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. Rāgo kho, bhante, nīgho, doso nīgho, moho nīgho. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘anīgho’ti vuccati. ‘Āyanta’nti kho, bhante, arahato etaṃ adhivacanaṃ. ‘Soto’ti kho, bhante, taṇhāyetaṃ adhivacanaṃ. Sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘chinnasoto’ti vuccati. Rāgo kho, bhante, bandhanaṃ, doso bandhanaṃ, moho bandhanaṃ. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘abandhano’ti vuccati. Iti kho, bhante, yaṃ taṃ bhagavatā vuttaṃ –

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti.

‘‘Imassa kho, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti . ‘‘Lābhā te, gahapati, suladdhaṃ te, gahapati! Yassa te gambhīre buddhavacane paññācakkhu kamatī’’ti. Pañcamaṃ.

6. Dutiyakāmabhūsuttaṃ

348. Ekaṃ samayaṃ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ kāmabhuṃ etadavoca – ‘‘kati nu kho, bhante, saṅkhārā’’ti? ‘‘Tayo kho, gahapati, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro’’ti. ‘‘Sādhu, bhante’’ti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ apucchi – ‘‘katamo pana, bhante, kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro’’ti? ‘‘Assāsapassāsā kho, gahapati, kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro’’ti.

‘‘Sādhu, bhante’’ti kho citto gahapati…pe… uttariṃ pañhaṃ apucchi – ‘‘kasmā pana, bhante, assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro’’ti? ‘‘Assāsapassāsā kho, gahapati, kāyikā. Ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho, gahapati, vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā. Ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro’’ti.

Sādhu…pe… uttariṃ pañhaṃ apucchi – ‘‘kathaṃ pana, bhante, saññāvedayitanirodhasamāpatti hotī’’ti? ‘‘Na kho, gahapati, saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti – ‘ahaṃ saññāvedayitanirodhaṃ samāpajjissa’nti vā ‘ahaṃ saññāvedayitanirodhaṃ samāpajjāmī’ti vā ‘ahaṃ saññāvedayitanirodhaṃ samāpanno’ti vā . Atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti yaṃ taṃ tathattāya upanetī’’ti.

Sādhu …pe… uttariṃ pañhaṃ apucchi – ‘‘saññāvedayitanirodhaṃ samāpajjantassa pana, bhante , bhikkhuno katame dhammā paṭhamaṃ nirujjhanti, yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro’’ti? ‘‘Saññāvedayitanirodhaṃ samāpajjantassa kho, gahapati, bhikkhuno vacīsaṅkhāro paṭhamaṃ nirujjhati, tato kāyasaṅkhāro, tato cittasaṅkhāro’’ti.

Sādhu…pe… uttariṃ pañhaṃ apucchi – ‘‘yvāyaṃ, bhante, mato kālaṅkato, yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, imesaṃ kiṃ nānākaraṇa’’nti? ‘‘Yvāyaṃ gahapati, mato kālaṅkato tassa kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu parikkhīṇo, usmā vūpasantā, indriyāni viparibhinnāni. Yo ca khvāyaṃ, gahapati, bhikkhu saññāvedayitanirodhaṃ samāpanno, tassapi kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. Yvāyaṃ, gahapati, mato kālaṅkato, yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, idaṃ nesaṃ nānākaraṇa’’nti.

Sādhu…pe… uttariṃ pañhaṃ apucchi – ‘‘kathaṃ pana, bhante, saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotī’’ti? ‘‘Na kho, gahapati, saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti – ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissa’nti vā ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmī’ti vā ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhito’ti vā. Atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti, yaṃ taṃ tathattāya upanetī’’ti.

Sādhu , bhante…pe… uttariṃ pañhaṃ apucchi – ‘‘saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pana, bhante, bhikkhuno katame dhammā paṭhamaṃ uppajjanti, yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro’’ti? ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa, gahapati, bhikkhuno cittasaṅkhāro paṭhamaṃ uppajjati, tato kāyasaṅkhāro, tato vacīsaṅkhāro’’ti.

Sādhu…pe… uttariṃ pañhaṃ apucchi – ‘‘saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ pana, bhante , bhikkhuṃ kati phassā phusanti’’? ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho, gahapati, bhikkhuṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phasso’’ti.

Sādhu…pe… uttariṃ pañhaṃ apucchi – ‘‘saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pana, bhante, bhikkhuno kiṃninnaṃ cittaṃ hoti, kiṃpoṇaṃ, kiṃpabbhāra’’nti? ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho, gahapati, bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāra’’nti.

‘‘Sādhu, bhante’’ti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ apucchi – ‘‘saññāvedayitanirodhasamāpattiyā pana, bhante, kati dhammā bahūpakārā’’ti? ‘‘Addhā kho tvaṃ, gahapati, yaṃ paṭhamaṃ pucchitabbaṃ taṃ pucchasi. Api ca tyāhaṃ byākarissāmi. Saññāvedayitanirodhasamāpattiyā kho, gahapati, dve dhammā bahūpakārā – samatho ca vipassanā cā’’ti. Chaṭṭhaṃ.

7. Godattasuttaṃ

349. Ekaṃ samayaṃ āyasmā godatto macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā godatto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ godattaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā godatto etadavoca – ‘‘yā cāyaṃ, gahapati, appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā cetovimutti, yā ca animittā cetovimutti, ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nāna’’nti? ‘‘Atthi, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca. Atthi pana, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nāna’’nti.

‘‘Katamo ca, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca? Idha, bhante, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ [catutthiṃ (?)]. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena [abyāpajjhena (sī. syā. kaṃ. pī.), abyābajjhena (?)] pharitvā viharati. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Ayaṃ vuccati, bhante, appamāṇā cetovimutti.

‘‘Katamā ca, bhante, ākiñcaññā cetovimutti? Idha, bhante, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma, ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhante, ākiñcaññā cetovimutti.

‘‘Katamā ca, bhante, suññatā cetovimutti? Idha, bhante, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – ‘suññamidaṃ attena vā attaniyena vā’ti. Ayaṃ vuccati, bhante, suññatā cetovimutti.

‘‘Katamā ca, bhante, animittā cetovimutti? Idha, bhante, bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Ayaṃ vuccati, bhante, animittā cetovimutti. Ayaṃ kho, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca.

‘‘Katamo ca, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānaṃ? Rāgo, bhante, pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho, bhante, appamāṇā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Rāgo kho, bhante, kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho , bhante, ākiñcaññā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Rāgo kho, bhante, nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho, bhante, animittā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Ayaṃ kho, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nāna’’nti. ‘‘Lābhā te, gahapati, suladdhaṃ te, gahapati! Yassa te gambhīre buddhavacane paññācakkhu kamatī’’ti. Sattamaṃ.

8. Nigaṇṭhanāṭaputtasuttaṃ

350. Tena kho pana samayena nigaṇṭho nāṭaputto [nātaputto (sī.)] macchikāsaṇḍaṃ anuppatto hoti mahatiyā nigaṇṭhaparisāya saddhiṃ. Assosi kho citto gahapati – ‘‘nigaṇṭho kira nāṭaputto macchikāsaṇḍaṃ anuppatto mahatiyā nigaṇṭhaparisāya saddhi’’nti. Atha kho citto gahapati sambahulehi upāsakehi saddhiṃ yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhena nāṭaputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ nigaṇṭho nāṭaputto etadavoca – ‘‘saddahasi tvaṃ, gahapati, samaṇassa gotamassa – atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho’’ti?

‘‘Na khvāhaṃ ettha, bhante, bhagavato saddhāya gacchāmi. Atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho’’ti. Evaṃ vutte, nigaṇṭho nāṭaputto ulloketvā [sakaṃ parisaṃ apaloketvā (sī. syā. kaṃ.), oloketvā (sī. aṭṭha. syā. aṭṭha.)] etadavoca – ‘‘idaṃ bhavanto passantu, yāva ujuko cāyaṃ citto gahapati, yāva asaṭho cāyaṃ citto gahapati, yāva amāyāvī cāyaṃ citto gahapati, vātaṃ vā so jālena bādhetabbaṃ maññeyya, yo vitakkavicāre nirodhetabbaṃ maññeyya , sakamuṭṭhinā vā so gaṅgāya sotaṃ āvāretabbaṃ maññeyya, yo vitakkavicāre nirodhetabbaṃ maññeyyā’’ti.

‘‘Taṃ kiṃ maññasi, bhante, katamaṃ nu kho paṇītataraṃ – ñāṇaṃ vā saddhā vā’’ti? ‘‘Saddhāya kho, gahapati, ñāṇaṃyeva paṇītatara’’nti. ‘‘Ahaṃ kho, bhante, yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi . Ahaṃ kho, bhante, yāvadeva ākaṅkhāmi, vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharāmi. Ahaṃ kho, bhante, yāvadeva ākaṅkhāmi, pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharāmi. Ahaṃ kho, bhante, yāvadeva ākaṅkhāmi, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharāmi. Na so khvāhaṃ, bhante, evaṃ jānanto evaṃ passanto kassa aññassa samaṇassa vā brāhmaṇassa vā saddhāya gamissāmi? Atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho’’ti.

Evaṃ vutte, nigaṇṭho nāṭaputto sakaṃ parisaṃ apaloketvā etadavoca – ‘‘idaṃ bhavanto passantu, yāva anujuko cāyaṃ citto gahapati, yāva saṭho cāyaṃ citto gahapati, yāva māyāvī cāyaṃ citto gahapatī’’ti.

‘‘Idāneva kho te [idāneva ca pana (syā. kaṃ. ka.)] mayaṃ, bhante, bhāsitaṃ – ‘evaṃ ājānāma idaṃ bhavanto passantu, yāva ujuko cāyaṃ citto gahapati, yāva asaṭho cāyaṃ citto gahapati, yāva amāyāvī cāyaṃ citto gahapatī’ti. Idāneva ca pana mayaṃ, bhante, bhāsitaṃ – ‘evaṃ ājānāma idaṃ bhavanto passantu, yāva anujuko cāyaṃ citto gahapati, yāva saṭho cāyaṃ citto gahapati, yāva māyāvī cāyaṃ citto gahapatī’ti. Sace te, bhante, purimaṃ saccaṃ, pacchimaṃ te micchā. Sace pana te, bhante, purimaṃ micchā, pacchimaṃ te saccaṃ. Ime kho pana, bhante, dasa sahadhammikā pañhā āgacchanti. Yadā nesaṃ atthaṃ ājāneyyāsi, atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭhaparisāya. Eko pañho, eko uddeso, ekaṃ veyyākaraṇaṃ. Dve pañhā, dve uddesā, dve veyyākaraṇāni. Tayo pañhā, tayo uddesā, tīṇi veyyākaraṇāni. Cattāro pañhā, cattāro uddesā, cattāri veyyākaraṇāni. Pañca pañhā, pañca uddesā, pañca veyyākaraṇāni. Cha pañhā, cha uddesā, cha veyyākaraṇāni. Satta pañhā, satta uddesā, satta veyyākaraṇāni . Aṭṭha pañhā, aṭṭha uddesā, aṭṭha veyyākaraṇāni. Nava pañhā, nava uddesā, nava veyyākaraṇāni. Dasa pañhā, dasa uddesā, dasa veyyākaraṇānī’’ti. Atha kho citto gahapati nigaṇṭhaṃ nāṭaputtaṃ ime dasa sahadhammike pañhe āpucchitvā uṭṭhāyāsanā pakkāmīti. Aṭṭhamaṃ.

9. Acelakassapasuttaṃ

351. Tena kho pana samayena acelo kassapo macchikāsaṇḍaṃ anuppatto hoti cittassa gahapatino purāṇagihisahāyo. Assosi kho citto gahapati – ‘‘acelo kira kassapo macchikāsaṇḍaṃ anuppatto amhākaṃ purāṇagihisahāyo’’ti. Atha kho citto gahapati yena acelo kassapo tenupasaṅkami; upasaṅkamitvā acelena kassapena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati acelaṃ kassapaṃ etadavoca – ‘‘kīvaciraṃ pabbajitassa, bhante, kassapā’’ti? ‘‘Tiṃsamattāni kho me, gahapati, vassāni pabbajitassā’’ti. ‘‘Imehi pana te, bhante, tiṃsamattehi vassehi atthi koci uttarimanussadhammā [uttarimanussadhammo (syā. kaṃ.)]alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Imehi kho me, gahapati, tiṃsamattehi vassehi pabbajitassa natthi koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro, aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya cā’’ti. Evaṃ vutte, citto gahapati acelaṃ kassapaṃ etadavoca – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Dhammassa svākkhātatā [sabbatthapi evameva dissati] yatra hi nāma tiṃsamattehi vassehi na koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato abhavissa phāsuvihāro, aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya cā’’ti!

‘‘Tuyhaṃ pana, gahapati, kīvaciraṃ upāsakattaṃ upagatassā’’ti? ‘‘Mayhampi kho pana, bhante, tiṃsamattāni vassāni upāsakattaṃ upagatassā’’ti. ‘‘Imehi pana te, gahapati, tiṃsamattehi vassehi atthi koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Gihinopi siyā, bhante. Ahañhi, bhante, yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Ahañhi, bhante, yāvadeva ākaṅkhāmi, vitakkavicārānaṃ vūpasamā …pe… dutiyaṃ jhānaṃ upasampajja viharāmi. Ahañhi, bhante, yāvadeva ākaṅkhāmi, pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharāmi. Ahañhi, bhante, yāvadeva ākaṅkhāmi, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharāmi. Sace kho panāhaṃ, bhante, bhagavato [bhagavatā (syā. kaṃ.)] paṭhamataraṃ kālaṃ kareyyaṃ, anacchariyaṃ kho panetaṃ yaṃ maṃ bhagavā evaṃ byākareyya – ‘natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto citto gahapati puna imaṃ lokaṃ āgaccheyyā’’’ti. Evaṃ vutte, acelo kassapo cittaṃ gahapatiṃ etadavoca – ‘‘acchariyaṃ vata bho, abbhutaṃ vata bho! Dhammassa svākkhātatā, yatra hi nāma gihī odātavasano [gihī odātavasanā (sī. pī.)] evarūpaṃ uttarimanussadhammā alamariyañāṇadassanavisesaṃ adhigamissati [adhigamissanti (sī. pī.)] phāsuvihāraṃ. Labheyyāhaṃ, gahapati , imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampada’’nti.

Atha kho citto gahapati acelaṃ kassapaṃ ādāya yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū etadavoca – ‘‘ayaṃ, bhante, acelo kassapo amhākaṃ purāṇagihisahāyo. Imaṃ therā pabbājentu upasampādentu. Ahamassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’’nti. Alattha kho acelo kassapo imasmiṃ dhammavinaye pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca panāyasmā kassapo arahataṃ ahosīti. Navamaṃ.

10. Gilānadassanasuttaṃ

352. Tena kho pana samayena citto gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho sambahulā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā saṅgamma samāgamma cittaṃ gahapatiṃ etadavocuṃ – ‘‘paṇidhehi, gahapati, anāgatamaddhānaṃ rājā assaṃ cakkavattī’’ti.

Evaṃ vutte, citto gahapati tā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā etadavoca – ‘‘tampi aniccaṃ, tampi addhuvaṃ, tampi pahāya gamanīya’’nti. Evaṃ vutte, cittassa gahapatino mittāmaccā ñātisālohitā cittaṃ gahapatiṃ etadavocuṃ – ‘‘satiṃ, ayyaputta, upaṭṭhapehi, mā vippalapī’’ti. ‘‘Kiṃ tāhaṃ vadāmi yaṃ maṃ tumhe evaṃ vadetha – ‘satiṃ, ayyaputta, upaṭṭhapehi, mā vippalapī’’’ti? ‘‘Evaṃ kho tvaṃ, ayyaputta, vadesi – ‘tampi aniccaṃ, tampi addhuvaṃ, tampi pahāya gamanīya’’’nti. ‘‘Tathā hi pana maṃ ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā evamāhaṃsu – ‘paṇidhehi, gahapati, anāgatamaddhānaṃ rājā assaṃ cakkavattī’ti. Tāhaṃ evaṃ vadāmi – ‘tampi aniccaṃ…pe… tampi pahāya gamanīya’’’nti. ‘‘Kiṃ pana tā, ayyaputta, ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā atthavasaṃ sampassamānā evamāhaṃsu – ‘paṇidhehi, gahapati, anāgatamaddhānaṃ rājā assaṃ cakkavattī’’’ti? ‘‘Tāsaṃ kho ārāmadevatānaṃ vanadevatānaṃ rukkhadevatānaṃ osadhitiṇavanappatīsu adhivatthānaṃ devatānaṃ evaṃ hoti – ‘ayaṃ kho citto gahapati, sīlavā [sīlavanto (ka.)] kalyāṇadhammo. Sace paṇidahissati – anāgatamaddhānaṃ rājā assaṃ cakkavattī’ti, ‘tassa kho ayaṃ ijjhissati, sīlavato cetopaṇidhi visuddhattā dhammiko dhammikaṃ phalaṃ anupassatī’ti. Imaṃ kho tā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā atthavasaṃ sampassamānā evamāhaṃsu – ‘paṇidhehi, gahapati, anāgatamaddhānaṃ rājā assaṃ cakkavattī’ti. Tāhaṃ evaṃ vadāmi – ‘tampi aniccaṃ, tampi addhuvaṃ, tampi pahāya gamanīya’’’nti.

‘‘Tena hi, ayyaputta, amhepi ovadāhī’’ti. ‘‘Tasmā hi vo evaṃ sikkhitabbaṃ – buddhe aveccappasādena samannāgatā bhavissāma – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Dhamme aveccappasādena samannāgatā bhavissāma – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Saṅghe aveccappasādena samannāgatā bhavissāma – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Yaṃ kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ bhavissati sīlavantehi kalyāṇadhammehīti evañhi vo sikkhitabba’’nti. Atha kho citto gahapati mittāmacce ñātisālohite buddhe ca dhamme ca saṅghe ca cāge ca samādapetvā kālamakāsīti. Dasamaṃ.

Cittasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Saṃyojanaṃ dve isidattā, mahako kāmabhūpi ca;

Godatto ca nigaṇṭho ca, acelena gilānadassananti.

 

✯◡✯

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home