Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

TK Giác Nguyęn giảng

Nhị Tường ghi chép

 

Tập 4.

 

 

4. Jambukhādakasaṃyuttaṃ

1. Nibbānapańhāsuttaṃ

314. Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho jambukhādako paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jambukhādako paribbājako āyasmantaṃ sāriputtaṃ etadavoca –

‘‘‘Nibbānaṃ, nibbāna’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, nibbāna’’nti? ‘‘Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati nibbāna’’nti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa nibbānassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Paṭhamaṃ.

2. Arahattapańhāsuttaṃ

315. ‘‘‘Arahattaṃ, arahatta’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso , arahatta’’nti? ‘‘Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati arahatta’’nti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etassa arahattassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etassa arahattassa sacchikiriyāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā etassa arahattassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa arahattassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso, maggo, ayaṃ paṭipadā etassa arahattassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā etassa arahattassa sacchikiriyāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Dutiyaṃ.

3. Dhammavādīpańhāsuttaṃ

316. ‘‘Ke nu kho, āvuso sāriputta, loke dhammavādino, ke loke suppaṭipannā, ke loke sugatā’’ti? ‘‘Ye kho, āvuso, rāgappahānāya dhammaṃ desenti, dosappahānāya dhammaṃ desenti, mohappahānāya dhammaṃ desenti, te loke dhammavādino. Ye kho, āvuso, rāgassa pahānāya paṭipannā, dosassa pahānāya paṭipannā, mohassa pahānāya paṭipannā, te loke suppaṭipannā. Yesaṃ kho, āvuso, rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, doso pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, moho pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, te loke sugatā’’ti.

‘‘Atthi panāvuso, maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti. ‘‘Katamo, panāvuso, maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa rāgassa dosassa mohassa pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa rāgassa dosassa mohassa pahānāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Tatiyaṃ.

4. Kimatthiyasuttaṃ

317. ‘‘Kimatthiyaṃ , āvuso sāriputta, samaṇe gotame brahmacariyaṃ vussatī’’ti? ‘‘Dukkhassa kho, āvuso, parińńatthaṃ bhagavati brahmacariyaṃ vussatī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etassa dukkhassa parińńāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa dukkhassa parińńāyā’’ti? ‘‘Katamo panāvuso, maggo katamā paṭipadā, etassa dukkhassa parińńāyā’’ti?

‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa dukkhassa parińńāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa dukkhassa parińńāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa dukkhassa parińńāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Catutthaṃ.

5. Assāsappattasuttaṃ

318. ‘‘‘Assāsappatto, assāsappatto’ti, āvuso sāriputta, vuccati. Kittāvatā nu kho, āvuso, assāsappatto hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu channaṃ phassāyatanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, assāsappatto hotī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa assāsassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa assāsassa sacchikiriyāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etassa assāsassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa assāsassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso , maggo ayaṃ paṭipadā, etassa assāsassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa assāsassa sacchikiriyāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Pańcamaṃ.

6. Paramassāsappattasuttaṃ

319. ‘‘‘Paramassāsappatto, paramassāsappatto’ti, āvuso sāriputta, vuccati. Kittāvatā nu kho, āvuso, paramassāsappatto hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu channaṃ phassāyatanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ viditvā anupādāvimutto hoti, ettāvatā kho, āvuso, paramassāsappatto hotī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti. ‘‘Katamo pana, āvuso, maggo katamā paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa paramassāsassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa paramassāsassa sacchikiriyāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Chaṭṭhaṃ.

7. Vedanāpańhāsuttaṃ

320. ‘‘‘Vedanā, vedanā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vedanā’’ti? ‘‘Tisso imāvuso, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, āvuso, tisso vedanā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etāsaṃ tissannaṃ vedanānaṃ parińńāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṃ tissannaṃ vedanānaṃ parińńāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etāsaṃ tissannaṃ vedanānaṃ parińńāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṃ tissannaṃ vedanānaṃ parińńāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etāsaṃ tissannaṃ vedanānaṃ parińńāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etāsaṃ tissannaṃ vedanānaṃ parińńāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Sattamaṃ.

8. Āsavapańhāsuttaṃ

321. ‘‘‘Āsavo , āsavo’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, āsavo’’ti? ‘‘Tayo me, āvuso, āsavā . Kāmāsavo, bhavāsavo, avijjāsavo – ime kho, āvuso, tayo āsavā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etesaṃ āsavānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etesaṃ āsavānaṃ pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā etesaṃ āsavānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etesaṃ āsavānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ āsavānaṃ pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṃ āsavānaṃ pahānāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Aṭṭhamaṃ.

9. Avijjāpańhāsuttaṃ

322. ‘‘‘Avijjā, avijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā’’ti? ‘‘Yaṃ kho, āvuso, dukkhe ańńāṇaṃ, dukkhasamudaye ańńāṇaṃ, dukkhanirodhe ańńāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ańńāṇaṃ – ayaṃ vuccatāvuso, avijjā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etissā avijjāya pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etissā avijjāya pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etissā avijjāya pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etissā avijjāya pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etissā avijjāya pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etissā avijjāya pahānāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Navamaṃ.

10. Taṇhāpańhāsuttaṃ

323. ‘‘‘Taṇhā, taṇhā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, taṇhā’’ti? ‘‘Tisso imā, āvuso, taṇhā. Kāmataṇhā, bhavataṇhā, vibhavataṇhā – imā kho, āvuso, tisso taṇhā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṃ taṇhānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā , etāsaṃ taṇhānaṃ pahānāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Dasamaṃ.

11. Oghapańhāsuttaṃ

324. ‘‘‘Ogho, ogho’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, ogho’’ti? ‘‘Cattārome, āvuso, oghā. Kāmogho, bhavogho, diṭṭhogho, avijjogho – ime kho, āvuso, cattāro oghā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṃ oghānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti. ‘‘Bhaddako , āvuso, maggo bhaddikā paṭipadā, etesaṃ oghānaṃ pahānāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Ekādasamaṃ.

12. Upādānapańhāsuttaṃ

325. ‘‘‘Upādānaṃ, upādāna’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, upādāna’’nti? ‘‘Cattārimāni, āvuso, upādānāni. Kāmupādānaṃ, diṭṭhupādānaṃ sīlabbatupādānaṃ, attavādupādānaṃ – imāni kho, āvuso, cattāri upādānānī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti . ‘‘Katamo panāvuso, maggo katamā paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṃ upādānānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṃ upādānānaṃ pahānāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Dvādasamaṃ.

13. Bhavapańhāsuttaṃ

326. ‘‘‘Bhavo, bhavo’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, bhavo’’ti? ‘‘Tayo me, āvuso, bhavā. Kāmabhavo, rūpabhavo, arūpabhavo – ime kho, āvuso, tayo bhavā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etesaṃ bhavānaṃ parińńāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etesaṃ bhavānaṃ parińńāyā’’ti. ‘‘Katamo, panāvuso, maggo katamā paṭipadā, etesaṃ bhavānaṃ parińńāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṃ bhavānaṃ parińńāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ bhavānaṃ parińńāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṃ bhavānaṃ parińńāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Terasamaṃ.

14. Dukkhapańhāsuttaṃ

327. ‘‘‘Dukkhaṃ , dukkha’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, dukkha’’nti? ‘‘Tisso imā, āvuso, dukkhatā. Dukkhadukkhatā, saṅkhāradukkhatā , vipariṇāmadukkhatā – imā kho, āvuso, tisso dukkhatā’’ti. ‘‘Atthi panāvuso maggo atthi paṭipadā, etāsaṃ dukkhatānaṃ parińńāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṃ dukkhatānaṃ parińńāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etāsaṃ dukkhatānaṃ parińńāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṃ dukkhatānaṃ parińńāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etāsaṃ dukkhatānaṃ parińńāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etāsaṃ dukkhatānaṃ parińńāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Cuddasamaṃ.

15. Sakkāyapańhāsuttaṃ

328. ‘‘‘Sakkāyo , sakkāyo’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, sakkāyo’’ti? ‘‘Pańcime, āvuso, upādānakkhandhā sakkāyo vutto bhagavatā, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, sańńupādānakkhandho, saṅkhārupādānakkhandho, vińńāṇupādānakkhandho . Ime kho, āvuso, pańcupādānakkhandhā sakkāyo vutto bhagavatā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa sakkāyassa parińńāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa sakkāyassa parińńāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etassa sakkāyassa parińńāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa sakkāyassa parińńāya , seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa sakkāyassa parińńāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa sakkāyassa parińńāya. Alańca panāvuso sāriputta, appamādāyā’’ti. Pannarasamaṃ.

16. Dukkarapańhāsuttaṃ

329. ‘‘Kiṃ nu kho, āvuso sāriputta, imasmiṃ dhammavinaye dukkara’’nti? ‘‘Pabbajjā kho, āvuso, imasmiṃ dhammavinaye dukkarā’’ti. ‘‘Pabbajitena panāvuso, kiṃ dukkara’’nti? ‘‘Pabbajitena kho, āvuso, abhirati dukkarā’’ti. ‘‘Abhiratena panāvuso, kiṃ dukkara’’nti? ‘‘Abhiratena kho, āvuso, dhammānudhammappaṭipatti dukkarā’’ti. ‘‘Kīvaciraṃ panāvuso, dhammānudhammappaṭipanno bhikkhu arahaṃ assā’’ti? ‘‘Naciraṃ, āvuso’’ti. Soḷasamaṃ.

Jambukhādakasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Nibbānaṃ arahattańca, dhammavādī kimatthiyaṃ;

Assāso paramassāso, vedanā āsavāvijjā;

Taṇhā oghā upādānaṃ, bhavo dukkhańca sakkāyo.

Imasmiṃ dhammavinaye dukkaranti.

 

✯◡✯

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home