Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

TK Giác Nguyęn giảng

Nhị Tường ghi chép

 

Tập 4.

 

 

9. Asaṅkhatasaṃyuttaṃ

1. Paṭhamavaggo

1. Kāyagatāsatisuttaṃ

366. Sāvatthinidānaṃ . ‘‘Asaṅkhatańca vo, bhikkhave, desessāmi asaṅkhatagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Kāyagatāsati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo’’.

‘‘Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suńńāgārāni. Jhāyatha[nijjhāyatha (ka.)], bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. Paṭhamaṃ.

2. Samathavipassanāsuttaṃ

367. ‘‘Asaṅkhatańca vo, bhikkhave, desessāmi asaṅkhatagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Samatho ca vipassanā ca. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Dutiyaṃ.

3. Savitakkasavicārasuttaṃ

368. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi – ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Tatiyaṃ.

4. Suńńatasamādhisuttaṃ

369. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Suńńato samādhi, animitto samādhi, appaṇihito samādhi – ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Catutthaṃ.

5. Satipaṭṭhānasuttaṃ

370. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro satipaṭṭhānā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Pańcamaṃ.

6. Sammappadhānasuttaṃ

371. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro sammappadhānā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Chaṭṭhaṃ.

7. Iddhipādasuttaṃ

372. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro iddhipādā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Sattamaṃ.

8. Indriyasuttaṃ

373. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Pańcindriyāni. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Aṭṭhamaṃ.

9. Balasuttaṃ

374. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Pańca balāni. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Navamaṃ.

10. Bojjhaṅgasuttaṃ

375. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Satta bojjhaṅgā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Dasamaṃ.

11. Maggaṅgasuttaṃ

376. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Ariyo aṭṭhaṅgiko maggo. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave , desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suńńāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. Ekādasamaṃ.

Paṭhamo vaggo.

Tassuddānaṃ –

Kāyo samatho savitakko, suńńato satipaṭṭhānā;

Sammappadhānā iddhipādā, indriyabalabojjhaṅgā;

Maggena ekādasamaṃ, tassuddānaṃ pavuccati.

2. Dutiyavaggo

1. Asaṅkhatasuttaṃ

377. ‘‘Asaṅkhatańca vo, bhikkhave, desessāmi asaṅkhatagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Samatho. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suńńāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

‘‘Asaṅkhatańca vo, bhikkhave, desessāmi asaṅkhatagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Vipassanā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ…pe… ayaṃ vo amhākaṃ anusāsanīti.

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Savitakko savicāro samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Avitakko vicāramatto samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Avitakko avicāro samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Suńńato samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Animitto samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Appaṇihito samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu citte cittānupassī…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamoca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyindriyaṃ bhāveti vivekanissitaṃ…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satindriyaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu samādhindriyaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu pańńindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyabalaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satibalaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu samādhibalaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu pańńābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti…pe… vīriyasambojjhaṅgaṃ bhāveti…pe… pītisambojjhaṅgaṃ bhāveti…pe… passaddhisambojjhaṅgaṃ bhāveti…pe… samādhisambojjhaṅgaṃ bhāveti…pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammāsaṅkappaṃ bhāveti …pe… sammāvācaṃ bhāveti…pe… sammākammantaṃ bhāveti…pe… sammāājīvaṃ bhāveti…pe… sammāvāyāmaṃ bhāveti…pe… sammāsatiṃ bhāveti…pe… asaṅkhatańca vo bhikkhave, desessāmi asaṅkhatagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, asaṅkhataṃ…pe…? Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suńńāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. Paṭhamaṃ.

2. Anatasuttaṃ

378. ‘‘Anatańca vo, bhikkhave, desessāmi, anatagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, anataṃ…pe…’’. (Yathā asaṅkhataṃ tathā vitthāretabbaṃ). Dutiyaṃ.

3-32. Anāsavādisuttaṃ

379-408. ‘‘Anāsavańca vo, bhikkhave, desessāmi anāsavagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, anāsavaṃ…pe… saccańca vo, bhikkhave, desessāmi saccagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, saccaṃ…pe… pārańca vo, bhikkhave, desessāmi pāragāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, pāraṃ…pe… nipuṇańca vo, bhikkhave, desessāmi nipuṇagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, nipuṇaṃ…pe… sududdasańca vo, bhikkhave, desessāmi sududdasagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, sududdasaṃ…pe… ajajjarańca vo, bhikkhave, desessāmi ajajjaragāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, ajajjaraṃ…pe… dhuvańca vo, bhikkhave, desessāmi dhuvagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, dhuvaṃ…pe… apalokitańca vo, bhikkhave, desessāmi apalokitagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, apalokitaṃ…pe… anidassanańca vo, bhikkhave, desessāmi anidassanagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, anidassanaṃ…pe… nippapańcańca vo, bhikkhave, desessāmi nippapańcagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, nippapańcaṃ…pe…?

‘‘Santańca vo, bhikkhave, desessāmi santagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, santaṃ…pe… amatańca vo, bhikkhave, desessāmi amatagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, amataṃ…pe… paṇītańca vo, bhikkhave, desessāmi paṇītagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, paṇītaṃ…pe… sivańca vo, bhikkhave , desessāmi sivagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, sivaṃ…pe… khemańca vo, bhikkhave, desessāmi khemagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, khemaṃ…pe… taṇhākkhayańca vo, bhikkhave, desessāmi taṇhākkhayagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, taṇhākkhayaṃ…pe…?

‘‘Acchariyańca vo, bhikkhave, desessāmi acchariyagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, acchariyaṃ…pe… abbhutańca vo, bhikkhave, desessāmi abbhutagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, abbhutaṃ…pe… anītikańca vo, bhikkhave, desessāmi anītikagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, anītikaṃ…pe… anītikadhammańca vo, bhikkhave, desessāmi anītikadhammagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, anītikadhammaṃ…pe… nibbānańca vo, bhikkhave, desessāmi nibbānagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, nibbānaṃ…pe… abyāpajjhańca [abyāpajjhańca (sī. syā. kaṃ. pī.)] vo, bhikkhave, desessāmi abyāpajjhagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, abyāpajjhaṃ…pe… virāgańca vo, bhikkhave, desessāmi virāgagāmińca maggaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, virāgo…pe…?

‘‘Suddhińca vo, bhikkhave, desessāmi suddhigāmińca maggaṃ. Taṃ suṇātha. Katamā ca, bhikkhave, suddhi…pe… muttińca vo, bhikkhave, desessāmi muttigāmińca maggaṃ. Taṃ suṇātha. Katamā ca, bhikkhave, mutti…pe… anālayańca vo, bhikkhave, desessāmi anālayagāmińca maggaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, anālayo…pe… dīpańca vo, bhikkhave, desessāmi dīpagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, dīpaṃ…pe… leṇańca vo, bhikkhave, desessāmi leṇagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, leṇaṃ…pe… tāṇańca vo, bhikkhave, desessāmi tāṇagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, tāṇaṃ…pe… saraṇańca vo, bhikkhave, desessāmi saraṇagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, saraṇaṃ…pe…anusāsanī’’ti? Bāttiṃsatimaṃ.

33. Parāyanasuttaṃ

409. ‘‘Parāyanańca [parāyaṇańca (pī. sī. aṭṭha.)] vo, bhikkhave, desessāmi parāyanagāmińca maggaṃ. Taṃ suṇātha. Katamańca, bhikkhave, parāyanaṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, parāyanaṃ. Katamo ca, bhikkhave, parāyanagāmī maggo? Kāyagatāsati. Ayaṃ vuccati, bhikkhave, parāyanagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā parāyanaṃ, desito parāyanagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suńńāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. (Yathā asaṅkhataṃ tathā vitthāretabbaṃ). Tettiṃsatimaṃ.

Dutiyo vaggo.

Tassuddānaṃ –

Asaṅkhataṃ anataṃ anāsavaṃ, saccańca pāraṃ nipuṇaṃ sududdasaṃ;

Ajajjaraṃ dhuvaṃ apalokitaṃ, anidassanaṃ nippapańca santaṃ.

Amataṃ paṇītańca sivańca khemaṃ, taṇhākkhayo acchariyańca abbhutaṃ;

Anītikaṃ anītikadhammaṃ, nibbānametaṃ sugatena desitaṃ.

Abyāpajjho virāgo ca, suddhi mutti anālayo;

Dīpo leṇańca tāṇańca, saraṇańca parāyananti.

Asaṅkhatasaṃyuttaṃ samattaṃ.

 

✯◡✯

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home