Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

TK Giác Nguyęn giảng

Nhị Tường ghi chép

 

Tập 4.

 

 

2. Vedanāsaṃyuttaṃ

1. Sagāthāvaggo

1. Samādhisuttaṃ

249. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanāti.

‘‘Samāhito sampajāno, sato buddhassa sāvako;

Vedanā ca pajānāti, vedanānańca sambhavaṃ.

‘‘Yattha cetā nirujjhanti, maggańca khayagāminaṃ;

Vedanānaṃ khayā bhikkhu, nicchāto parinibbuto’’ti. paṭhamaṃ;

2. Sukhasuttaṃ

250. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanāti.

‘‘Sukhaṃ vā yadi vā dukkhaṃ, adukkhamasukhaṃ saha;

Ajjhattańca bahiddhā ca, yaṃ kińci atthi veditaṃ.

‘‘Etaṃ dukkhanti ńatvāna, mosadhammaṃ palokinaṃ;

Phussa phussa vayaṃ passaṃ, evaṃ tattha virajjatī’’ti. dutiyaṃ;

3. Pahānasuttaṃ

251. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhāya, bhikkhave, vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo. Yato kho, bhikkhave, bhikkhuno sukhāya vedanāya rāgānusayo pahīno hoti, dukkhāya vedanāya paṭighānusayo pahīno hoti, adukkhamasukhāya vedanāya avijjānusayo pahīno hoti, ayaṃ vuccati, bhikkhave, ‘bhikkhu niranusayo sammaddaso acchecchi [acchejji (bahūsu)] taṇhaṃ, vivattayi [vāvattayi (sī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’’ti.

‘‘Sukhaṃ vedayamānassa [vediyamānassa (sī. pī.)], vedanaṃ appajānato;

So rāgānusayo hoti, anissaraṇadassino.

‘‘Dukkhaṃ vedayamānassa, vedanaṃ appajānato;

Paṭighānusayo hoti, anissaraṇadassino.

‘‘Adukkhamasukhaṃ santaṃ, bhūripańńena desitaṃ;

Tańcāpi abhinandati, neva dukkhā pamuccati.

‘‘Yato ca bhikkhu ātāpī, sampajańńaṃ na rińcati;

Tato so vedanā sabbā, parijānāti paṇḍito.

‘‘So vedanā parińńāya, diṭṭhe dhamme anāsavo;

Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū’’ti. tatiyaṃ;

4. Pātālasuttaṃ

252. ‘‘Assutavā , bhikkhave, puthujjano yaṃ vācaṃ bhāsati – ‘atthi mahāsamudde pātālo’ti. Taṃ kho panetaṃ, bhikkhave, assutavā puthujjano asantaṃ avijjamānaṃ evaṃ vācaṃ bhāsati – ‘atthi mahāsamudde pātālo’ti. Sārīrikānaṃ kho etaṃ, bhikkhave, dukkhānaṃ vedanānaṃ adhivacanaṃ yadidaṃ ‘pātālo’ti. Assutavā, bhikkhave, puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave, ‘assutavā puthujjano pātāle na paccuṭṭhāsi, gādhańca nājjhagā’. Sutavā ca kho, bhikkhave, ariyasāvako sārīrikāya dukkhāya vedanāya phuṭṭho samāno neva socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave, ‘sutavā ariyasāvako pātāle paccuṭṭhāsi, gādhańca ajjhagā’’’ti.

‘‘Yo etā nādhivāseti, uppannā vedanā dukhā;

Sārīrikā pāṇaharā, yāhi phuṭṭho pavedhati.

‘‘Akkandati parodati, dubbalo appathāmako;

Na so pātāle paccuṭṭhāsi, atho gādhampi nājjhagā.

‘‘Yo cetā adhivāseti, uppannā vedanā dukhā;

Sārīrikā pāṇaharā, yāhi phuṭṭho na vedhati;

Sa ve pātāle paccuṭṭhāsi, atho gādhampi ajjhagā’’ti. catutthaṃ;

5. Daṭṭhabbasuttaṃ

253. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā, adukkhamasukhā vedanā aniccato daṭṭhabbā. Yato kho, bhikkhave, bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti – ayaṃ vuccati, bhikkhave, ‘bhikkhu sammaddaso acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’’ti.

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato.

‘‘Sa ve sammaddaso bhikkhu, parijānāti vedanā;

So vedanā parińńāya, diṭṭhe dhamme anāsavo;

Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū’’ti. pańcamaṃ;

6. Sallasuttaṃ

254. ‘‘Assutavā, bhikkhave, puthujjano sukhampi vedanaṃ vedayati [vediyati (sī. pī.)], dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Sutavā, bhikkhave, ariyasāvako sukhampi vedanaṃ vedayati , dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Tatra, bhikkhave, ko viseso ko adhippayāso [adhippāyo (sī. ka.), adhippāyaso (syā. kaṃ.), adhippāyoso (pī.)] kiṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… assutavā. Bhikkhave, puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. So dve vedanā vedayati – kāyikańca, cetasikańca. Seyyathāpi, bhikkhave, purisaṃ sallena vijjheyya [sallena anuvijjheyyuṃ (sī. syā. kaṃ. pī.)]. Tamenaṃ dutiyena sallena anuvedhaṃ vijjheyya [sallena anuvijjheyyuṃ (sī.), sallena anuvedhaṃ vijjheyyuṃ (syā. kaṃ.), sallena vijjheyyuṃ (pī.)]. Evańhi so, bhikkhave, puriso dvisallena vedanaṃ vedayati. Evameva kho, bhikkhave, assutavā puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. So dve vedanā vedayati – kāyikańca, cetasikańca. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā hoti. Tamenaṃ dukkhāya vedanāya paṭighavantaṃ, yo dukkhāya vedanāya paṭighānusayo, so anuseti. So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ abhinandati. Taṃ kissa hetu? Na hi so, bhikkhave, pajānāti assutavā puthujjano ańńatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ, tassa kāmasukhańca abhinandato, yo sukhāya vedanāya rāgānusayo, so anuseti. So tāsaṃ vedanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ nappajānāti. Tassa tāsaṃ vedanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ appajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so anuseti. So sukhańce vedanaṃ vedayati, sańńutto naṃ vedayati. Dukkhańce vedanaṃ vedayati, sańńutto naṃ vedayati. Adukkhamasukhańce vedanaṃ vedayati, sańńutto naṃ vedayati. Ayaṃ vuccati, bhikkhave, ‘assutavā puthujjano sańńutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, sańńutto dukkhasmā’ti vadāmi.

‘‘Sutavā ca kho, bhikkhave, ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. So ekaṃ vedanaṃ vedayati – kāyikaṃ, na cetasikaṃ.

‘‘Seyyathāpi , bhikkhave, purisaṃ sallena vijjheyya. Tamenaṃ dutiyena sallena anuvedhaṃ na vijjheyya. Evańhi so, bhikkhave, puriso ekasallena vedanaṃ vedayati. Evameva kho, bhikkhave, sutavā ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. So ekaṃ vedanaṃ vedayati – kāyikaṃ, na cetasikaṃ. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā na hoti. Tamenaṃ dukkhāya vedanāya appaṭighavantaṃ, yo dukkhāya vedanāya paṭighānusayo, so nānuseti. So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ nābhinandati. Taṃ kissa hetu? Pajānāti hi so, bhikkhave, sutavā ariyasāvako ańńatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ. Tassa kāmasukhaṃ nābhinandato yo sukhāya vedanāya rāgānusayo, so nānuseti. So tāsaṃ vedanānaṃ samudayańca atthaṅgamańca assādańca ādīnavaṃ ca nissaraṇańca yathābhūtaṃ pajānāti. Tassa tāsaṃ vedanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ pajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so nānuseti. So sukhańce vedanaṃ vedayati, visańńutto naṃ vedayati. Dukkhańce vedanaṃ vedayati , visańńutto naṃ vedayati. Adukkhamasukhańce vedanaṃ vedayati, visańńutto naṃ vedayati. Ayaṃ vuccati, bhikkhave, ‘sutavā ariyasāvako visańńutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi , visańńutto dukkhasmā’ti vadāmi. Ayaṃ kho, bhikkhave, viseso, ayaṃ adhippayāso, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā’’ti.

‘‘Na vedanaṃ vedayati sapańńo,

Sukhampi dukkhampi bahussutopi;

Ayańca dhīrassa puthujjanena,

Mahā [ayaṃ (syā. kaṃ. ka.)] viseso kusalassa hoti.

‘‘Saṅkhātadhammassa bahussutassa,

Vipassato [sampassato (sī. pī.)] lokamimaṃ parańca;

Iṭṭhassa dhammā na mathenti cittaṃ,

Aniṭṭhato no paṭighātameti.

‘‘Tassānurodhā athavā virodhā,

Vidhūpitā atthagatā na santi;

Padańca ńatvā virajaṃ asokaṃ,

Sammā pajānāti bhavassa pāragū’’ti. chaṭṭhaṃ;

7. Paṭhamagelańńasuttaṃ

255. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi 

‘‘Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

‘‘Kathańca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati…pe… citte cittānupassī viharati…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ . Evaṃ kho, bhikkhave, bhikkhu sato hoti.

‘‘Kathańca, bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samińjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, bhikkhave, bhikkhu sampajānakārī hoti. Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā, so evaṃ pajānāti – ‘uppannā kho myāyaṃ sukhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī’ti! So kāye ca sukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca sukhāya ca vedanāya aniccānupassino viharato, vayānupassino viharato, virāgānupassino viharato, nirodhānupassino viharato, paṭinissaggānupassino viharato, yo kāye ca sukhāya ca vedanāya rāgānusayo, so pahīyati.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā. So evaṃ pajānāti – ‘uppannā kho myāyaṃ dukkhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī’ti! So kāye ca dukkhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca dukkhāya ca vedanāya aniccānupassino viharato…pe… paṭinissaggānupassino viharato, yo kāye ca dukkhāya ca vedanāya paṭighānusayo, so pahīyati.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā, so evaṃ pajānāti – ‘uppannā kho myāyaṃ adukkhamasukhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī’ti! So kāye ca adukkhamasukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato…pe… paṭinissaggānupassino viharato, yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo, so pahīyati.

‘‘So sukhańce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhańce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti; adukkhamasukhańce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhańce vedanaṃ vedayati, visańńutto naṃ vedayati; dukkhańce vedanaṃ vedayati, visańńutto naṃ vedayati; adukkhamasukhańce vedanaṃ vedayati, visańńutto naṃ vedayati. So kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti [sītibhavissantīti (sī. pī. ka.)]pajānāti.

‘‘Seyyathāpi, bhikkhave, telańca paṭicca vaṭṭińca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānātī’’ti. Sattamaṃ.

8. Dutiyagelańńasuttaṃ

256. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –

‘‘Sato , bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

‘‘Kathańca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati… citte cittānupassī viharati… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu sato hoti.

‘‘Kathańca , bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti…pe… bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, bhikkhave, bhikkhu sampajāno hoti. Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā. So evaṃ pajānāti – ‘uppannā kho myāyaṃ sukhā vedanā; sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva phassaṃ paṭicca. Ayaṃ kho pana phasso anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ phassaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī’ti! So phasse ca sukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa phasse ca sukhāya ca vedanāya aniccānupassino viharato, vayānupassino viharato, virāgānupassino viharato, nirodhānupassino viharato, paṭinissaggānupassino viharato yo phasse ca sukhāya ca vedanāya rāgānusayo, so pahīyati.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ satassa…pe… viharato uppajjati dukkhā vedanā…pe… uppajjati adukkhamasukhā vedanā. So evaṃ pajānāti – ‘uppannā kho myāyaṃ adukkhamasukhā vedanā; sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva phassaṃ paṭicca…pe… kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti’’.

‘‘Seyyathāpi, bhikkhave, telańca paṭicca vaṭṭińca paṭicca telappadīpo jhāyeyya , tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānātī’’ti. Aṭṭhamaṃ.

9. Aniccasuttaṃ

257. ‘‘Tisso imā, bhikkhave, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’’ti. Navamaṃ.

10. Phassamūlakasuttaṃ

258. ‘‘Tisso imā, bhikkhave, vedanā phassajā phassamūlakā phassanidānā phassapaccayā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā. Tasseva sukhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā, sā nirujjhati, sā vūpasammati. Dukkhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati dukkhā vedanā. Tasseva dukkhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati, sā vūpasammati. Adukkhamasukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati, sā vūpasammati. Seyyathāpi , bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasamodhānā [saṅkhattā tassa samodhānā (syā. kaṃ.) saṅghattā tassa samodhānā (ka.) saṃ. ni. 2.62 passitabbaṃ] usmā jāyati, tejo abhinibbattati. Tesaṃyeva kaṭṭhānaṃ nānābhāvā vinikkhepā, yā tajjā usmā, sā nirujjhati, sā vūpasammati. Evameva kho, bhikkhave, imā tisso vedanā phassajā phassamūlakā phassanidānā phassapaccayā. Tajjaṃ phassaṃ paṭicca tajjā vedanā uppajjanti. Tajjassa phassassa nirodhā tajjā vedanā nirujjhantī’’ti. Dasamaṃ.

Sagāthāvaggo paṭhamo .

Tassuddānaṃ –

Samādhi sukhaṃ pahānena, pātālaṃ daṭṭhabbena ca;

Sallena ceva gelańńā, anicca phassamūlakāti.

2. Rahogatavaggo

1. Rahogatasuttaṃ

259. Atha kho ańńataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā bhagavatā. Vuttaṃ kho panetaṃ bhagavatā – ‘yaṃ kińci vedayitaṃ taṃ dukkhasmi’nti. Kiṃ nu kho etaṃ bhagavatā sandhāya bhāsitaṃ – ‘yaṃ kińci vedayitaṃ taṃ dukkhasmi’’’nti?

‘‘Sādhu sādhu, bhikkhu! Tisso imā, bhikkhu, vedanā vuttā mayā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā mayā. Vuttaṃ kho panetaṃ, bhikkhu, mayā – ‘yaṃ kińci vedayitaṃ, taṃ dukkhasmi’nti. Taṃ kho panetaṃ, bhikkhu, mayā saṅkhārānaṃyeva aniccataṃ sandhāya bhāsitaṃ – ‘yaṃ kińci vedayitaṃ taṃ dukkhasmi’nti . Taṃ kho panetaṃ, bhikkhu, mayā saṅkhārānaṃyeva khayadhammataṃ…pe… vayadhammataṃ…pe… virāgadhammataṃ …pe… nirodhadhammataṃ…pe… vipariṇāmadhammataṃ sandhāya bhāsitaṃ – ‘yaṃ kińci vedayitaṃ taṃ dukkhasmi’nti. Atha kho pana, bhikkhu, mayā anupubbasaṅkhārānaṃ nirodho akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti. Ākāsānańcāyatanaṃ samāpannassa rūpasańńā niruddhā hoti. Vińńāṇańcāyatanaṃ samāpannassa ākāsānańcāyatanasańńā niruddhā hoti. Ākińcańńāyatanaṃ samāpannassa vińńāṇańcāyatanasańńā niruddhā hoti. Nevasańńānāsańńāyatanaṃ samāpannassa ākińcańńāyatanasańńā niruddhā hoti. Sańńāvedayitanirodhaṃ samāpannassa sańńā ca vedanā ca niruddhā honti. Khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti. Atha kho, bhikkhu, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vūpasantā honti…pe… sańńāvedayitanirodhaṃ samāpannassa sańńā ca vedanā ca vūpasantā honti. Khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. Chayimā, bhikkhu, passaddhiyo. Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā paṭippassaddhā honti . Sańńāvedayitanirodhaṃ samāpannassa sańńā ca vedanā ca paṭippassaddhā honti. Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī’’ti. Paṭhamaṃ.

2. Paṭhamaākāsasuttaṃ

260. ‘‘Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti. Puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī’’ti.

‘‘Yathāpi vātā ākāse, vāyanti vividhā puthū;

Puratthimā pacchimā cāpi, uttarā atha dakkhiṇā.

‘‘Sarajā arajā capi, sītā uṇhā ca ekadā;

Adhimattā parittā ca, puthū vāyanti mālutā.

‘‘Tathevimasmiṃ kāyasmiṃ, samuppajjanti vedanā;

Sukhadukkhasamuppatti, adukkhamasukhā ca yā.

‘‘Yato ca bhikkhu ātāpī, sampajańńaṃ na rińcati [sampajāno nirūpadhi (ka.)];

Tato so vedanā sabbā, parijānāti paṇḍito.

‘‘So vedanā parińńāya, diṭṭhe dhamme anāsavo;

Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū’’ti. dutiyaṃ;

3. Dutiyaākāsasuttaṃ

261. ‘‘Seyyathāpi , bhikkhave, ākāse vividhā vātā vāyanti. Puratthimāpi vātā vāyanti…pe… adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī’’ti. Tatiyaṃ.

4. Agārasuttaṃ

262. ‘‘Seyyathāpi, bhikkhave, āgantukāgāraṃ. Tattha puratthimāyapi disāya āgantvā vāsaṃ kappenti, pacchimāyapi disāya āgantvā vāsaṃ kappenti, uttarāyapi disāya āgantvā vāsaṃ kappenti, dakkhiṇāyapi disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti, brāhmaṇāpi āgantvā vāsaṃ kappenti, vessāpi āgantvā vāsaṃ kappenti, suddāpi āgantvā vāsaṃ kappenti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti. Sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjati. Sāmisāpi sukhā vedanā uppajjati, sāmisāpi dukkhā vedanā uppajjati, sāmisāpi adukkhamasukhā vedanā uppajjati. Nirāmisāpi sukhā vedanā uppajjati, nirāmisāpi dukkhā vedanā uppajjati, nirāmisāpi adukkhamasukhā vedanā uppajjatī’’ti. Catutthaṃ.

5. Paṭhamaānandasuttaṃ

263. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi , ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇanti? Tisso imā, ānanda, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, ānanda, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ nirodho akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti…pe… sańńāvedayitanirodhaṃ samāpannassa sańńā ca vedanā ca niruddhā honti. Khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti…pe… sańńāvedayitanirodhaṃ samāpannassa sańńā ca vedanā ca vūpasantā honti. Khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ paṭippassaddhi akkhātā. Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti…pe… ākāsānańcāyatanaṃ samāpannassa rūpasańńā paṭippassaddhā hoti. Vińńāṇańcāyatanaṃ samāpannassa ākāsānańcāyatanasańńā paṭippassaddhā hoti. Ākińcańńāyatanaṃ samāpannassa vińńāṇańcāyatanasańńā paṭippassaddhā hoti. Nevasańńānāsańńāyatanaṃ samāpannassa ākińcańńāyatanasańńā paṭippassaddhā hoti. Sańńāvedayitanirodhaṃ samāpannassa sańńā ca vedanā ca paṭippassaddhā honti. Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī’’ti. Pańcamaṃ.

6. Dutiyaānandasuttaṃ

264. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – ‘‘katamā nu kho, ānanda, vedanā, katamo vedanāsamudayo, katamo vedanānirodho , katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu, bhante, bhagavantańńeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, ānanda, suṇohi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca – ‘‘tisso imā, ānanda, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, ānanda, vedanā…pe… phassasamudayā…pe… khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī’’ti. Chaṭṭhaṃ.

7. Paṭhamasambahulasuttaṃ

265. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti? ‘‘Tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, bhikkhave, vedanā. Phassasamudayāvedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.

‘‘Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṃ nirodho akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti…pe… khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti. Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti…pe… khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. Chayimā, bhikkhave, passaddhiyo. Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā paṭippassaddhā honti. Sańńāvedayitanirodhaṃ samāpannassa sańńā ca vedanā ca paṭippassaddhā honti. Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī’’ti. Sattamaṃ.

8. Dutiyasambahulasuttaṃ

266. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu…pe… ekamantaṃ nisinnā kho te bhikkhū bhagavā etadavoca – ‘‘katamā nu kho, bhikkhave, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā…pe…’’ ‘‘tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, bhikkhave, vedanā…pe… phassasamudayā…pe…. (Yathā purimasuttante, tathā vitthāretabbo.) Aṭṭhamaṃ.

9. Pańcakaṅgasuttaṃ

267. Atha kho pańcakaṅgo thapati yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pańcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘kati nu kho, bhante udāyi, vedanā vuttā bhagavatā’’ti? ‘‘Tisso kho, thapati, vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, thapati, tisso vedanā vuttā bhagavatā’’ti. Evaṃ vutte, pańcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā. Dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Dutiyampi kho āyasmā udāyī pańcakaṅgaṃ thapatiṃ etadavoca – ‘‘na kho, thapati, dve vedanā vuttā bhagavatā. Tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā bhagavatā’’ti. Dutiyampi kho pańcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā. Dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Tatiyampi kho āyasmā udāyī pańcakaṅgaṃ thapatiṃ etadavoca – ‘‘na kho, thapati, dve vedanā vuttā bhagavatā. Tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā bhagavatā’’ti. Tatiyampi kho pańcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā. Dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Neva sakkhi āyasmā udāyī pańcakaṅgaṃ thapatiṃ sańńāpetuṃ, na panāsakkhi pańcakaṅgo thapati āyasmantaṃ udāyiṃ sańńāpetuṃ. Assosi kho āyasmā ānando āyasmato udāyissa pańcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato udāyissa pańcakaṅgena thapatinā saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

‘‘Santameva, ānanda, pariyāyaṃ pańcakaṅgo thapati udāyissa bhikkhuno nābbhanumodi; santańca panānanda, pariyāyaṃ udāyī bhikkhu pańcakaṅgassa thapatino nābbhanumodi. Dvepi mayā, ānanda, vedanā vuttā pariyāyena. Tissopi mayā vedanā vuttā pariyāyena. Pańcapi mayā vedanā vuttā pariyāyena. Chapi mayā vedanā vuttā pariyāyena. Aṭṭhārasāpi mayā vedanā vuttā pariyāyena. Chattiṃsāpi mayā vedanā vuttā pariyāyena. Aṭṭhasatampmppi mayā vedanā vuttā pariyāyena. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye ańńamańńassa subhāsitaṃ sulapitaṃ, na samanumańńissanti, na samanujānissanti, na samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – bhaṇḍanajātā kalahajātā vivādāpannā ańńamańńaṃ mukhasattīhi vitudantā viharissantīti [viharissanti (sī. pī. ka.)]. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye ańńamańńassa subhāsitaṃ sulapitaṃ samanumańńissanti samanujānissanti samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – samaggā sammodamānā avivadamānā khīrodakībhūtā ańńamańńaṃ piyacakkhūhi sampassantā viharissantī’’ti.

‘‘Pańcime, ānanda, kāmaguṇā. Katame pańca? Cakkhuvińńeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyavińńeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, ānanda, pańca kāmaguṇā . Yaṃ kho, ānanda, ime pańca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ – idaṃ vuccati kāmasukhaṃ. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca.

‘‘Katamańcānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca? Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca.

‘‘Katamańcānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca? Idhānanda, bhikkhu, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca.

‘‘Katamańcānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca? Idhānanda, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhańca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca.

‘‘Katamańcānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca? Idhānanda , bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi . Taṃ kissa hetu? Atthānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca.

‘‘Katamańcānanda , etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca? Idhānanda, bhikkhu sabbaso rūpasańńānaṃ samatikkamā, paṭighasańńānaṃ atthaṅgamā, nānattasańńānaṃ amanasikārā, ‘ananto ākāso’ti ākāsānańcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca.

‘‘Katamańcānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca? Idhānanda, bhikkhu sabbaso ākāsānańcāyatanaṃ samatikkamma, ‘anantaṃ vińńāṇa’nti vińńāṇańcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca.

‘‘Katamańcānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca? Idhānanda, bhikkhu sabbaso vińńāṇańcāyatanaṃ samatikkamma, ‘natthi kińcī’ti ākińcańńāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca . Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca.

‘‘Katamańcānanda , etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca? Idhānanda, bhikkhu sabbaso ākińcańńāyatanaṃ samatikkamma nevasańńānāsańńāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda , etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca.

‘‘Katamańcānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca? Idhānanda, bhikkhu sabbaso nevasańńānāsańńāyatanaṃ samatikkamma sańńāvedayitanirodhaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā ańńaṃ sukhaṃ abhikkantatarańca paṇītatarańca.

‘‘Ṭhānaṃ kho panetaṃ, ānanda, vijjati yaṃ ańńatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘sańńāvedayitanirodhaṃ samaṇo gotamo āha, tańca sukhasmiṃ pańńapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū’ti? Evaṃvādino, ānanda, ańńatitthiyā paribbājakā evamassu vacanīyā – ‘na kho, āvuso , bhagavā sukhańńeva vedanaṃ sandhāya sukhasmiṃ pańńapeti. Yattha yattha, āvuso, sukhaṃ upalabbhati, yahiṃ yahiṃ [yaṃ hiyaṃ hi sukhaṃ (sī. pī.), yahiṃ yahiṃ sukhaṃ (syā. kaṃ. ka.) ma. ni. 2.91], taṃ taṃ tathāgato sukhasmiṃ pańńapetī’’’ti. Navamaṃ.

10. Bhikkhusuttaṃ

268. ‘‘Dvepi mayā, bhikkhave, vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pańcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiṃsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena. Evaṃ pariyāyadesito, bhikkhave, mayā dhammo. Evaṃ pariyāyadesite kho, bhikkhave, mayā dhamme ye ańńamańńassa subhāsitaṃ sulapitaṃ na samanumańńissanti, na samanujānissanti, na samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – bhaṇḍanajātā kalahajātā vivādāpannā ańńamańńaṃ mukhasattīhi vitudantā viharissantīti. Evaṃ pariyāyadesito, bhikkhave, mayā dhammo. Evaṃ pariyāyadesite kho, bhikkhave, mayā dhamme ye ańńamańńassa subhāsitaṃ sulapitaṃ samanumańńissanti samanujānissanti samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – samaggā sammodamānā avivadamānā khīrodakībhūtā ańńamańńaṃ piyacakkhūhi sampassantā viharissantīti.

‘‘Pańcime, bhikkhave, kāmaguṇā…pe… ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ ańńatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘sańńāvedayitanirodhaṃ samaṇo gotamo āha, tańca sukhasmiṃ pańńapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū’ti? Evaṃvādino, bhikkhave, ańńatitthiyā paribbājakā evamassu vacanīyā – ‘na kho, āvuso, bhagavā sukhańńeva vedanaṃ sandhāya sukhasmiṃ pańńapeti. Yattha yattha, āvuso, sukhaṃ upalabbhati yahiṃ yahiṃ [yaṃ hi yaṃ hi (sī. pī.)], taṃ taṃ tathāgato sukhasmiṃ pańńapetī’’ti. Dasamaṃ.

Rahogatavaggo dutiyo.

Tassuddānaṃ –

Rahogataṃ dve ākāsaṃ, agāraṃ dve ca ānandā;

Sambahulā duve vuttā, pańcakaṅgo ca bhikkhunāti.

3. Aṭṭhasatapariyāyavaggo

1. Sīvakasuttaṃ

269. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho moḷiyasīvako paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho moḷiyasīvako paribbājako bhagavantaṃ etadavoca – ‘‘santi, bho gotama, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kińcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū’ti. Idha [idha pana (syā. kaṃ. pī. ka.)] bhavaṃ gotamo kimāhā’’ti?

‘‘Pittasamuṭṭhānānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ, sīvaka, veditabbaṃ [evaṃ veditabbaṃ (syā. kaṃ. ka.)] yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti; lokassapi kho etaṃ, sīvaka, saccasammataṃ yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti. Tatra, sīvaka, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kińcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū’ti. Yańca sāmaṃ ńātaṃ tańca atidhāvanti, yańca loke saccasammataṃ tańca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

‘‘Semhasamuṭṭhānānipi kho, sīvaka…pe… vātasamuṭṭhānānipi kho, sīvaka…pe… sannipātikānipi kho, sīvaka…pe… utupariṇāmajānipi kho, sīvaka…pe… visamaparihārajānipi kho, sīvaka…pe… opakkamikānipi kho, sīvaka…pe… kammavipākajānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ, sīvaka, veditabbaṃ. Yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti; lokassapi kho etaṃ, sīvaka, saccasammataṃ. Yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti; tatra, sīvaka, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kińcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū’ti. Yańca sāmaṃ ńātaṃ tańca atidhāvanti yańca loke saccasammataṃ tańca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmīti. Evaṃ vutte, moḷiyasīvako paribbājako bhagavantaṃ etadavoca – ‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’’nti.

‘‘Pittaṃ semhańca vāto ca, sannipātā utūni ca;

Visamaṃ opakkamikaṃ, kammavipākena aṭṭhamī’’ti. paṭhamaṃ;

2. Aṭṭhasatasuttaṃ

270. ‘‘Aṭṭhasatapariyāyaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, aṭṭhasatapariyāyo, dhammapariyāyo? Dvepi mayā, bhikkhave, vedanā vuttā pariyāyena; tissopi mayā vedanā vuttā pariyāyena; pańcapi mayā vedanā vuttā pariyāyena; chapi mayā vedanā vuttā pariyāyena; aṭṭhārasāpi mayā vedanā vuttā pariyāyena; chattiṃsāpi mayā vedanā vuttā pariyāyena; aṭṭhasatampi mayā vedanā vuttā pariyāyena. ‘‘Katamā ca, bhikkhave, dve vedanā? Kāyikā ca cetasikā ca – imā vuccanti, bhikkhave, dve vedanā. Katamā ca, bhikkhave, tisso vedanā? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, bhikkhave, tisso vedanā. Katamā ca, bhikkhave, pańca vedanā? Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ – imā vuccanti, bhikkhave, pańca vedanā. Katamā ca, bhikkhave, cha vedanā? Cakkhusamphassajā vedanā…pe… manosamphassajā vedanā – imā vuccanti, bhikkhave, cha vedanā. Katamā ca, bhikkhave, aṭṭhārasa vedanā? Cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā – imā vuccanti, bhikkhave, aṭṭhārasa vedanā. Katamā ca, bhikkhave, chattiṃsa vedanā? Cha gehasitāni [gehassitāni (aṭṭha.)] somanassāni, cha nekkhammasitāni [nekkhammassitāni (aṭṭha.)] somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā , cha nekkhammasitā upekkhā – imā vuccanti, bhikkhave, chattiṃsa vedanā. Katamańca, bhikkhave, aṭṭhasataṃ vedanā? Atītā chattiṃsa vedanā, anāgatā chattiṃsa vedanā, paccuppannā chattiṃsa vedanā – imā vuccanti, bhikkhave, aṭṭhasataṃ vedanā. Ayaṃ, bhikkhave, aṭṭhasatapariyāyo dhammapariyāyo’’ti. Dutiyaṃ.

3. Ańńatarabhikkhusuttaṃ

271. Atha kho ańńataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti?

‘‘Tisso imā, bhikkhu, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti, bhikkhu, vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo; yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇa’’nti. Tatiyaṃ.

4. Pubbasuttaṃ

272. ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘katamā nu kho vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’nti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘tisso imā vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā…pe… yo vedanāya chandarāgavinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇa’’’nti. Catutthaṃ.

5. Ńāṇasuttaṃ

273. ‘‘‘Imā vedanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ńāṇaṃ udapādi, pańńā udapādi, vijjā udapādi, āloko udapādi. ‘Ayaṃ vedanāsamudayo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Ayaṃ vedanāsamudayagāminī paṭipadā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… ‘ayaṃ vedanānirodho’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi …pe… ‘ayaṃ vedanānirodhagāminī paṭipadā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… ‘ayaṃ vedanāya assādo’ti me, bhikkhave, pubbe ananussutesu dhammesu…pe… ‘ayaṃ vedanāya ādīnavo’ti me, bhikkhave, pubbe ananussutesu dhammesu…pe… ‘idaṃ kho nissaraṇa’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ńāṇaṃ udapādi, pańńā udapādi, vijjā udapādi, āloko udapādī’’ti. Pańcamaṃ.

6. Sambahulabhikkhusuttaṃ

274. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā…pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti? ‘‘Tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā…pe… yo vedanāya chandarāgavinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇa’’nti. Chaṭṭhaṃ.

7. Paṭhamasamaṇabrāhmaṇasuttaṃ

275. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ nappajānanti. Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmańńatthaṃ vā brahmańńatthaṃ vā diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharanti. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayańca atthaṅgamańca assādańca ādīnavaṃ ca nissaraṇańca yathābhūtaṃ pajānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmańńatthańca brahmańńatthańca, diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja viharantī’’ti. Sattamaṃ.

8. Dutiyasamaṇabrāhmaṇasuttaṃ

276. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayańca atthaṅgamańca assādańca ādīnavańca nissaraṇańca yathābhūtaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhińńā sacchikatvā upasampajja viharantī’’ti. Aṭṭhamaṃ.

9. Tatiyasamaṇabrāhmaṇasuttaṃ

277. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhińńā sacchikatvā upasampajja viharantī’’ti. Navamaṃ.

10. Suddhikasuttaṃ

278. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanā’’ti. Dasamaṃ.

11. Nirāmisasuttaṃ

279. ‘‘Atthi , bhikkhave, sāmisā pīti, atthi nirāmisā pīti, atthi nirāmisā nirāmisatarā pīti; atthi sāmisaṃ sukhaṃ, atthi nirāmisaṃ sukhaṃ, atthi nirāmisā nirāmisataraṃ sukhaṃ; atthi sāmisā upekkhā, atthi nirāmisā upekkhā, atthi nirāmisā nirāmisatarā upekkhā; atthi sāmiso vimokkho, atthi nirāmiso vimokkho, atthi nirāmisā nirāmisataro vimokkho. Katamā ca, bhikkhave, sāmisā pīti? Pańcime, bhikkhave, kāmaguṇā. Katame pańca? Cakkhuvińńeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyavińńeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pańca kāmaguṇā. Yā kho, bhikkhave, ime pańca kāmaguṇe paṭicca uppajjati pīti, ayaṃ vuccati, bhikkhave, sāmisā pīti.

‘‘Katamā ca, bhikkhave, nirāmisā pīti? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, nirāmisā pīti.

‘‘Katamā ca, bhikkhave, nirāmisā nirāmisatarā pīti? Yā kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati pīti, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisatarā pīti.

‘‘Katamańca , bhikkhave, sāmisaṃ sukhaṃ? Pańcime, bhikkhave, kāmaguṇā. Katame pańca? Cakkhuvińńeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyavińńeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pańca kāmaguṇā. Yaṃ kho, bhikkhave, ime pańca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati, bhikkhave, sāmisaṃ sukhaṃ.

‘‘Katamańca , bhikkhave, nirāmisaṃ sukhaṃ? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhańca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati, bhikkhave, nirāmisaṃ sukhaṃ.

‘‘Katamańca, bhikkhave, nirāmisā nirāmisataraṃ sukhaṃ? Yaṃ kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato , mohā cittaṃ vimuttaṃ paccavekkhato uppajjati sukhaṃ somanassaṃ, idaṃ vuccati, bhikkhave, nirāmisā nirāmisataraṃ sukhaṃ.

‘‘Katamā ca, bhikkhave, sāmisā upekkhā? Pańcime, bhikkhave, kāmaguṇā. Katame pańca? Cakkhuvińńeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyavińńeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pańca kāmaguṇā. Yā kho, bhikkhave, ime pańca kāmaguṇe paṭicca uppajjati upekkhā, ayaṃ vuccati, bhikkhave, sāmisā upekkhā.

‘‘Katamā ca, bhikkhave, nirāmisā upekkhā? Idha, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, nirāmisā upekkhā.

‘‘Katamā ca, bhikkhave, nirāmisā nirāmisatarā upekkhā? Yā kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati upekkhā, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisatarā upekkhā.

‘‘Katamo ca, bhikkhave, sāmiso vimokkho? Rūpappaṭisaṃyutto vimokkho sāmiso vimokkho.

‘‘Katamo ca, bhikkhave, nirāmiso vimokkho? Arūpappaṭisaṃyutto vimokkho nirāmiso vimokkho.

‘‘Katamo ca, bhikkhave, nirāmisā nirāmisataro vimokkho? Yo kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati vimokkho, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisataro vimokkho’’ti. Ekādasamaṃ.

Aṭṭhasatapariyāyavaggo tatiyo.

Tassuddānaṃ –

Sīvakaaṭṭhasataṃ bhikkhu, pubbe ńāṇańca bhikkhunā;

Samaṇabrāhmaṇā tīṇi, suddhikańca nirāmisanti.

Vedanāsaṃyuttaṃ samattaṃ.

 

✯◡✯

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home