Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

TK Giác Nguyęn giảng

Nhị Tường ghi chép

 

Tập 4.

 

 

6. Moggallānasaṃyuttaṃ

1. Paṭhamajhānapańhāsuttaṃ

332. Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘āvuso, bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca –

‘‘Idha mayhaṃ, āvuso, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘paṭhamaṃ jhānaṃ, paṭhamaṃ jhāna’nti vuccati. Katamaṃ nu kho paṭhamaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati paṭhamaṃ jhāna’nti. So khvāhaṃ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato kāmasahagatā sańńāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, paṭhamaṃ jhānaṃ pamādo, paṭhame jhāne cittaṃ saṇṭhapehi, paṭhame jhāne cittaṃ ekodiṃ karohi [ekodikarohi (pī.)], paṭhame jhāne cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Yańhi taṃ, āvuso, sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhińńataṃ patto’ti, mamaṃ taṃ sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhińńataṃ patto’’’ti. Paṭhamaṃ.

2. Dutiyajhānapańhāsuttaṃ

333. ‘‘‘Dutiyaṃ jhānaṃ, dutiyaṃ jhāna’nti vuccati. Katamaṃ nu kho dutiyaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati dutiyaṃ jhāna’nti. So khvāhaṃ, āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato vitakkasahagatā sańńāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, dutiyaṃ jhānaṃ pamādo, dutiye jhāne cittaṃ saṇṭhapehi, dutiye jhāne cittaṃ ekodiṃ karohi, dutiye jhāne cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Yańhi taṃ, āvuso, sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhińńataṃ patto’ti, mamaṃ taṃ sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhińńataṃ patto’’’ti. Dutiyaṃ.

3. Tatiyajhānapańhāsuttaṃ

334. ‘‘‘Tatiyaṃ jhānaṃ, tatiyaṃ jhāna’nti vuccati. Katamaṃ nu kho tatiyaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – idha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhańca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati tatiyaṃ jhānanti. So khvāhaṃ, āvuso, pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhańca kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato pītisahagatā sańńāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, tatiyaṃ jhānaṃ pamādo, tatiye jhāne cittaṃ saṇṭhapehi, tatiye jhāne cittaṃ ekodiṃ karohi, tatiye jhāne cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhańca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Yańhi taṃ āvuso sammā vadamāno vadeyya…pe… mahābhińńataṃ patto’’ti. Tatiyaṃ.

4. Catutthajhānapańhāsuttaṃ

335. ‘‘‘Catutthaṃ jhānaṃ , catutthaṃ jhāna’nti vuccati. Katamaṃ nu kho catutthaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati catutthaṃ jhāna’nti. So khvāhaṃ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato sukhasahagatā sańńāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, catutthaṃ jhānaṃ pamādo, catutthe jhāne cittaṃ saṇṭhapehi, catutthe jhāne cittaṃ ekodiṃ karohi, catutthe jhāne cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. Yańhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhińńataṃ patto’’ti. Catutthaṃ.

5. Ākāsānańcāyatanapańhāsuttaṃ

336. ‘‘‘Ākāsānańcāyatanaṃ, ākāsānańcāyatana’nti vuccati. Katamaṃ nu kho ākāsānańcāyatananti ? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sabbaso rūpasańńānaṃ samatikkamā paṭighasańńānaṃ atthaṅgamā nānattasańńānaṃ amanasikārā ananto ākāsoti ākāsānańcāyatanaṃ upasampajja viharati. Idaṃ vuccati ākāsānańcāyatana’nti. So khvāhaṃ, āvuso, sabbaso rūpasańńānaṃ samatikkamā paṭighasańńānaṃ atthaṅgamā nānattasańńānaṃ amanasikārā ananto ākāsoti ākāsānańcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato rūpasahagatā sańńāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, ākāsānańcāyatanaṃ pamādo, ākāsānańcāyatane cittaṃ saṇṭhapehi, ākāsānańcāyatane cittaṃ ekodiṃ karohi, ākāsānańcāyatane cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sabbaso rūpasańńānaṃ samatikkamā paṭighasańńānaṃ atthaṅgamā nānattasańńānaṃ amanasikārā ananto ākāsoti ākāsānańcāyatanaṃ upasampajja vihāsiṃ. Yańhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhińńataṃ patto’’ti. Pańcamaṃ.

6. Vińńāṇańcāyatanapańhāsuttaṃ

337. ‘‘‘Vińńāṇańcāyatanaṃ, vińńāṇańcāyatana’nti vuccati. Katamaṃ nu kho vińńāṇańcāyatananti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sabbaso ākāsānańcāyatanaṃ samatikkamma anantaṃ vińńāṇanti vińńāṇańcāyatanaṃ upasampajja viharati. Idaṃ vuccati vińńāṇańcāyatana’nti. So khvāhaṃ, āvuso, sabbaso ākāsānańcāyatanaṃ samatikkamma anantaṃ vińńāṇanti vińńāṇańcāyatanaṃ upasampajja viharāmi . Tassa mayhaṃ, āvuso, iminā vihārena viharato ākāsānańcāyatanasahagatā sańńāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, vińńāṇańcāyatanaṃ pamādo, vińńāṇańcāyatane cittaṃ saṇṭhapehi, vińńāṇańcāyatane cittaṃ ekodiṃ karohi, vińńāṇańcāyatane cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sabbaso ākāsānańcāyatanaṃ samatikkamma anantaṃ vińńāṇanti vińńāṇańcāyatanaṃ upasampajja vihāsiṃ. Yańhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhińńataṃ patto’’ti. Chaṭṭhaṃ.

7. Ākińcańńāyatanapańhāsuttaṃ

338. ‘‘‘Ākińcańńāyatanaṃ, ākińcańńāyatana’nti vuccati. Katamaṃ nu kho ākińcańńāyatananti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sabbaso vińńāṇańcāyatanaṃ samatikkamma natthi kińcīti ākińcańńāyatanaṃ upasampajja viharati. Idaṃ vuccati ākińcańńāyatana’nti. So khvāhaṃ, āvuso, sabbaso vińńāṇańcāyatanaṃ samatikkamma natthi kińcīti ākińcańńāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato vińńāṇańcāyatanasahagatā sańńāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, ākińcańńāyatanaṃ pamādo, ākińcańńāyatane cittaṃ saṇṭhapehi, ākińcańńāyatane cittaṃ ekodiṃ karohi, ākińcańńāyatane cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sabbaso vińńāṇańcāyatanaṃ samatikkamma natthi kińcīti ākińcańńāyatanaṃ upasampajja vihāsiṃ. Yańhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhińńataṃ patto’’ti. Sattamaṃ.

8. Nevasańńānāsańńāyatanapańhāsuttaṃ

339. ‘‘‘Nevasańńānāsańńāyatanaṃ, nevasańńānāsańńāyatana’nti vuccati. Katamaṃ nu kho nevasańńānāsańńāyatananti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sabbaso ākińcańńāyatanaṃ samatikkamma nevasańńānāsańńāyatanaṃ upasampajja viharati. Idaṃ vuccati nevasańńānāsańńāyatana’nti. So khvāhaṃ, āvuso, sabbaso ākińcańńāyatanaṃ samatikkamma nevasańńānāsańńāyatanaṃupasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato ākińcańńāyatanasahagatā sańńāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, nevasańńānāsańńāyatanaṃ pamādo, nevasańńānāsańńāyatane cittaṃ saṇṭhapehi, nevasańńānāsańńāyatane cittaṃ ekodiṃ karohi, nevasańńānāsańńāyatane cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sabbaso ākińcańńāyatanaṃ samatikkamma nevasańńānāsańńāyatanaṃ upasampajja vihāsiṃ. Yańhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhińńataṃ patto’’ti. Aṭṭhamaṃ.

9. Animittapańhāsuttaṃ

340. ‘‘‘Animitto cetosamādhi, animitto cetosamādhī’ti vuccati. Katamo nu kho animitto cetosamādhīti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Ayaṃ vuccati animitto cetosamādhī’ti. So khvāhaṃ, āvuso, sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato nimittānusāri vińńāṇaṃ hoti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, animittaṃ cetosamādhiṃ pamādo, animitte cetosamādhismiṃ cittaṃ saṇṭhapehi, animitte cetosamādhismiṃ cittaṃ ekodiṃ karohi, animitte cetosamādhismiṃ cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsiṃ. Yańhi taṃ, āvuso, sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhińńataṃ patto’ti, mamaṃ taṃ sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhińńataṃ patto’’’ti. Navamaṃ.

10. Sakkasuttaṃ

341. Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samińjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samińjeyya; evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi . Atha kho sakko devānamindo pańcahi devatāsatehi saddhiṃyenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ [buddhaṃ saraṇagamanaṃ (sī.)] hoti. Buddhasaraṇagamanahetu [buddhaṃ saraṇagamanahetu (sī.)] kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, saṅgha…pe… sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe… sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

Atha kho sakko devānamindo pańcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo vińńūhī’ti . Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho , ńāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo ańjalikaraṇīyo anuttaraṃ puńńakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi vińńuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo vińńūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puńńakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe…. Atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe…. Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe…. Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃveditabbo vińńūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puńńakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti .

‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo vińńūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puńńakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

Atha kho sakko devānamindo pańcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami …pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe….

‘‘Sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.

Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti…pe….

‘‘Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi , dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti…pe… sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe… sādhu kho mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.

Atha kho sakko devānamindo pańcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda , dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo vińńūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….

‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….

‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo vińńūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna , evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….

‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehī’’ti.

Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca 

‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo vińńūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ńāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo ańjalikaraṇīyo anuttaraṃ puńńakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi vińńuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo vińńūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puńńakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te ańńe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena , dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti. Dasamaṃ.

11. Candanasuttaṃ

342. Atha kho candano [nandano (sī.)] devaputto…pe….

Atha kho suyāmo devaputto…pe… .

Atha kho santusito devaputto…pe….

Atha kho sunimmito devaputto…pe….

Atha kho vasavatti devaputto…pe….

(Yathā sakkasuttaṃ tathā ime pańca peyyālā vitthāretabbā). Ekādasamaṃ.

Moggallānasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Savitakkāvitakkańca, sukhena ca upekkhako;

Ākāsańceva vińńāṇaṃ, ākińcaṃ nevasańńinā;

Animitto ca sakko ca, candanekādasena cāti.

 

✯◡✯

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home