Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

Tập 1.

 

Suttapiṭaka

 

Saṃyuttanikāya

 

Sagāthāvaggapāḷi

 

11. Sakkasaṃyuttaṃ

1. Paṭhamavaggo

1. Suvīrasuttaṃ

247. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Bhūtapubbaṃ, bhikkhave, asurā deve abhiyaṃsu. Atha kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi – ‘ete, tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhī’ti. ‘Evaṃ bhaddantavā’ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi [āharesi (katthaci) navaṅguttare sīhanādasuttepi]. Dutiyampi kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi – ‘ete, tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhī’ti. ‘Evaṃ bhaddantavā’ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā dutiyampi pamādaṃ āpādesi. Tatiyampi kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi – ‘ete, tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhī’ti . ‘Evaṃ bhaddantavā’ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi. Atha kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ gāthāya ajjhabhāsi –

‘‘Anuṭṭhahaṃ avāyāmaṃ, sukhaṃ yatrādhigacchati;

Suvīra tattha gacchāhi, mañca tattheva pāpayā’’ti.

‘‘Alasvassa [alasa’ssa (sī. pī.), alasvāyaṃ (syā. kaṃ.)] anuṭṭhātā, na ca kiccāni kāraye;

Sabbakāmasamiddhassa, taṃ me sakka varaṃ disā’’ti.

‘‘Yatthālaso anuṭṭhātā, accantaṃ sukhamedhati;

Suvīra tattha gacchāhi, mañca tattheva pāpayā’’ti.

‘‘Akammunā [akammanā (sī. pī.)] devaseṭṭha, sakka vindemu yaṃ sukhaṃ;

Asokaṃ anupāyāsaṃ, taṃ me sakka varaṃ disā’’ti.

‘‘Sace atthi akammena, koci kvaci na jīvati;

Nibbānassa hi so maggo, suvīra tattha gacchāhi;

Mañca tattheva pāpayā’’ti.

‘‘So hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānavīriyassa vaṇṇavādī bhavissati. Idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā’’ti.

2. Susīmasuttaṃ

248. Sāvatthiyaṃ. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Bhūtapubbaṃ, bhikkhave, asurā deve abhiyaṃsu. Atha kho, bhikkhave, sakko devānamindo susīmaṃ [susimaṃ (syā. kaṃ. ka.)] devaputtaṃ āmantesi – ‘ete, tāta susīma, asurā deve abhiyanti. Gaccha, tāta susīma, asure paccuyyāhī’ti. ‘Evaṃ bhaddantavā’ti kho, bhikkhave, susīmo devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi. Dutiyampi kho, bhikkhave, sakko devānamindo susīmaṃ devaputtaṃ āmantesi…pe… dutiyampi pamādaṃ āpādesi. Tatiyampi kho, bhikkhave, sakko devānamindo susīmaṃ devaputtaṃ āmantesi…pe… tatiyampi pamādaṃ āpādesi. Atha kho, bhikkhave, sakko devānamindo susīmaṃ devaputtaṃ gāthāya ajjhabhāsi –

‘‘Anuṭṭhahaṃ avāyāmaṃ, sukhaṃ yatrādhigacchati;

Susīma tattha gacchāhi, mañca tattheva pāpayā’’ti.

‘‘Alasvassa anuṭṭhātā, na ca kiccāni kāraye;

Sabbakāmasamiddhassa, taṃ me sakka varaṃ disā’’ti.

‘‘Yatthālaso anuṭṭhātā, accantaṃ sukhamedhati;

Susīma tattha gacchāhi, mañca tattheva pāpayā’’ti.

‘‘Akammunā devaseṭṭha, sakka vindemu yaṃ sukhaṃ;

Asokaṃ anupāyāsaṃ, taṃ me sakka varaṃ disā’’ti.

‘‘Sace atthi akammena, koci kvaci na jīvati;

Nibbānassa hi so maggo, susīma tattha gacchāhi;

Mañca tattheva pāpayā’’ti.

‘‘So hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānavīriyassa vaṇṇavādī bhavissati. Idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā’’ti.

3. Dhajaggasuttaṃ

249. Sāvatthiyaṃ . Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti . ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi –

‘Sace, mārisā, devānaṃ saṅgāmagatānaṃ uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha. Mamañhi vo dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.

‘No ce me dhajaggaṃ ullokeyyātha, atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha. Pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.

‘No ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha, atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha. Varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.

‘No ce varuṇassa devarājassa dhajaggaṃ ullokeyyātha, atha īsānassa devarājassa dhajaggaṃ ullokeyyātha. Īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissatī’’’ti.

‘‘Taṃ kho pana, bhikkhave, sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ, varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ, īsānassa vā devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyethāpi nopi pahīyetha [no pahīyetha (ka.)].

‘‘Taṃ kissa hetu? Sakko hi, bhikkhave, devānamindo avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti.

‘‘Ahañca kho, bhikkhave, evaṃ vadāmi – ‘sace tumhākaṃ, bhikkhave, araññagatānaṃ vā rukkhamūlagatānaṃ vā suññāgāragatānaṃ vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye anussareyyātha – itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Mamañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

‘‘No ce maṃ anussareyyātha, atha dhammaṃ anussareyyātha – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Dhammañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

‘‘No ce dhammaṃ anussareyyātha, atha saṅghaṃ anussareyyātha – ‘suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

‘‘Taṃ kissa hetu? Tathāgato hi, bhikkhave, arahaṃ sammāsambuddho vītarāgo vītadoso vītamoho abhīru acchambhī anutrāsī apalāyī’’ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Araññe rukkhamūle vā, suññāgāreva bhikkhavo;

Anussaretha [anussareyyātha (ka.) padasiddhi pana cintetabbā] sambuddhaṃ, bhayaṃ tumhāka no siyā.

‘‘No ce buddhaṃ sareyyātha, lokajeṭṭhaṃ narāsabhaṃ;

Atha dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ.

‘‘No ce dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ;

Atha saṅghaṃ sareyyātha, puññakkhettaṃ anuttaraṃ.

‘‘Evaṃ buddhaṃ sarantānaṃ, dhammaṃ saṅghañca bhikkhavo;

Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī’’ti.

4. Vepacittisuttaṃ

250. Sāvatthinidānaṃ. ‘‘Bhūtapubbaṃ , bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, vepacitti asurindo asure āmantesi – ‘sace, mārisā, devānaṃ asurasaṅgāme samupabyūḷhe asurā jineyyuṃ devā parājineyyuṃ[parājeyyuṃ (sī. pī.)], yena naṃ sakkaṃ devānamindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapura’nti. Sakkopi kho, bhikkhave, devānamindo deve tāvatiṃse āmantesi – ‘sace, mārisā, devānaṃ asurasaṅgāme samupabyūḷhe devā jineyyuṃ asurā parājineyyuṃ, yena naṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammasabha’’’nti. Tasmiṃ kho pana, bhikkhave, saṅgāme devā jiniṃsu , asurā parājiniṃsu[parājiṃsu (sī. pī.)]. Atha kho, bhikkhave, devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammasabhaṃ. Tatra sudaṃ, bhikkhave, vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho sakkaṃ devānamindaṃ sudhammasabhaṃ pavisantañca nikkhamantañca asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāhi ajjhabhāsi –

‘‘Bhayā nu maghavā sakka, dubbalyā no titikkhasi;

Suṇanto pharusaṃ vācaṃ, sammukhā vepacittino’’ti.

‘‘Nāhaṃ bhayā na dubbalyā, khamāmi vepacittino;

Kathañhi mādiso viññū, bālena paṭisaṃyuje’’ti.

‘‘Bhiyyo bālā pabhijjeyyuṃ, no cassa paṭisedhako;

Tasmā bhusena daṇḍena, dhīro bālaṃ nisedhaye’’ti.

‘‘Etadeva ahaṃ maññe, bālassa paṭisedhanaṃ;

Paraṃ saṅkupitaṃ ñatvā, yo sato upasammatī’’ti.

‘‘Etadeva titikkhāya, vajjaṃ passāmi vāsava;

Yadā naṃ maññati bālo, bhayā myāyaṃ titikkhati;

Ajjhāruhati dummedho, gova bhiyyo palāyina’’nti.

‘‘Kāmaṃ maññatu vā mā vā, bhayā myāyaṃ titikkhati;

Sadatthaparamā atthā, khantyā bhiyyo na vijjati.

‘‘Yo have balavā santo, dubbalassa titikkhati;

Tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo.

‘‘Abalaṃ taṃ balaṃ āhu, yassa bālabalaṃ balaṃ;

Balassa dhammaguttassa, paṭivattā na vijjati.

‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

‘‘Ubhinnamatthaṃ carati, attano ca parassa ca;

Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.

‘‘Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;

Janā maññanti bāloti, ye dhammassa akovidā’’ti.

‘‘So hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento khantisoraccassa vaṇṇavādī bhavissati. Idha kho taṃ, bhikkhave, sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā’’ti.

5. Subhāsitajayasuttaṃ

251. Sāvatthinidānaṃ. ‘‘Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca – ‘hotu, devānaminda, subhāsitena jayo’ti. ‘Hotu, vepacitti, subhāsitena jayo’ti. Atha kho, bhikkhave, devā ca asurā ca pārisajje ṭhapesuṃ – ‘ime no subhāsitadubbhāsitaṃ ājānissantī’ti. Atha kho, bhikkhave, vepacittiṃ asurindo sakkaṃ devānamindaṃ etadavoca – ‘bhaṇa, devānaminda, gātha’nti. Evaṃ vutte, bhikkhave, sakko devānamindo vepacitti asurindaṃ etadavoca – ‘tumhe khvettha, vepacitti, pubbadevā. Bhaṇa, vepacitti, gātha’nti. Evaṃ vutte, bhikkhave, vepacitti asurindo imaṃ gāthaṃ abhāsi –

‘‘Bhiyyo bālā pabhijjeyyuṃ, no cassa paṭisedhako;

Tasmā bhusena daṇḍena, dhīro bālaṃ nisedhaye’’ti.

‘‘Bhāsitāya kho pana, bhikkhave, vepacittinā asurindena gāthāya asurā anumodiṃsu, devā tuṇhī ahesuṃ. Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca – ‘bhaṇa, devānaminda, gātha’nti. Evaṃ vutte, bhikkhave, sakko devānamindo imaṃ gāthaṃ abhāsi –

‘‘Etadeva ahaṃ maññe, bālassa paṭisedhanaṃ;

Paraṃ saṅkupitaṃ ñatvā, yo sato upasammatī’’ti.

‘‘Bhāsitāya kho pana, bhikkhave, sakkena devānamindena gāthāya, devā anumodiṃsu, asurā tuṇhī ahesuṃ. Atha kho, bhikkhave, sakko devānamindo vepacittiṃ asurindaṃ etadavoca – ‘bhaṇa, vepacitti, gātha’nti. Evaṃ vutte, bhikkhave, vepacitti asurindo imaṃ gāthaṃ abhāsi –

‘‘Etadeva titikkhāya, vajjaṃ passāmi vāsava;

Yadā naṃ maññati bālo, bhayā myāyaṃ titikkhati;

Ajjhāruhati dummedho, gova bhiyyo palāyina’’nti.

‘‘Bhāsitāya kho pana, bhikkhave, vepacittinā asurindena gāthāya asurā anumodiṃsu, devā tuṇhī ahesuṃ. Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca – ‘bhaṇa, devānaminda, gātha’nti. Evaṃ vutte, bhikkhave, sakko devānamindo imā gāthāyo abhāsi –

‘‘Kāmaṃ maññatu vā mā vā, bhayā myāyaṃ titikkhati;

Sadatthaparamā atthā, khantyā bhiyyo na vijjati.

‘‘Yo have balavā santo, dubbalassa titikkhati;

Tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo.

‘‘Abalaṃ taṃ balaṃ āhu, yassa bālabalaṃ balaṃ;

Balassa dhammaguttassa, paṭivattā na vijjati.

‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

‘‘Ubhinnamatthaṃ carati, attano ca parassa ca;

Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.

‘‘Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;

Janā maññanti bāloti, ye dhammassa akovidā’’ti.

‘‘Bhāsitāsu kho pana, bhikkhave, sakkena devānamindena gāthāsu, devā anumodiṃsu, asurā tuṇhī ahesuṃ. Atha kho, bhikkhave, devānañca asurānañca pārisajjā etadavocuṃ – ‘bhāsitā kho vepacittinā asurindena gāthāyo. Tā ca kho sadaṇḍāvacarā sasatthāvacarā, iti bhaṇḍanaṃ iti viggaho iti kalaho. Bhāsitā kho [bhāsitā kho pana (sī.)] sakkena devānamindena gāthāyo. Tā ca kho adaṇḍāvacarā asatthāvacarā, iti abhaṇḍanaṃ iti aviggaho iti akalaho. Sakkassa devānamindassa subhāsitena jayo’ti. Iti kho, bhikkhave sakkassa devānamindassa subhāsitena jayo ahosī’’ti.

6. Kulāvakasuttaṃ

252. Sāvatthiyaṃ. ‘‘Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Tasmiṃ kho pana, bhikkhave, saṅgāme asurā jiniṃsu , devā parājiniṃsu. Parājitā ca kho, bhikkhave, devā apāyaṃsveva uttarenamukhā, abhiyaṃsveva ne asurā. Atha kho, bhikkhave, sakko devānamindo mātali saṅgāhakaṃ gāthāya ajjhabhāsi –

‘‘Kulāvakā mātali simbalismiṃ,

Īsāmukhena parivajjayassu;

Kāmaṃ cajāma asuresu pāṇaṃ,

Māyime dijā vikulāvakā [vikulāvā (syā. kaṃ. ka.)] ahesu’’nti.

‘‘‘Evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ paccudāvattesi. Atha kho, bhikkhave, asurānaṃ etadahosi – ‘paccudāvatto kho dāni sakkassa devānamindassa sahassayutto ājaññaratho . Dutiyampi kho devā asurehi saṅgāmessantīti bhītā asurapurameva pāvisiṃsu. Iti kho, bhikkhave, sakkassa devānamindassa dhammena jayo ahosī’’’ti.

7. Nadubbhiyasuttaṃ

253. Sāvatthiyaṃ. ‘‘Bhūtapubbaṃ, bhikkhave, sakkassa devānamindassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘yopi me assa supaccatthiko tassapāhaṃ na dubbheyya’nti. Atha kho, bhikkhave, vepacitti asurindo sakkassa devānamindassa cetasā cetoparivitakkamaññāya yena sakko devānamindo tenupasaṅkami. Addasā kho, bhikkhave, sakko devānamindo vepacittiṃ asurindaṃ dūratova āgacchantaṃ. Disvāna vepacittiṃ asurindaṃ etadavoca – ‘tiṭṭha, vepacitti, gahitosī’’’ti.

‘‘Yadeva te, mārisa, pubbe cittaṃ, tadeva tvaṃ mā pajahāsī’’ti [tadeva tvaṃ mārisa pahāsīti (sī. syā. kaṃ.)].

‘‘Sapassu ca me, vepacitti, adubbhāyā’’ti [adrubbhāya (ka.)].

‘‘Yaṃ musā bhaṇato pāpaṃ, yaṃ pāpaṃ ariyūpavādino;

Mittadduno ca yaṃ pāpaṃ, yaṃ pāpaṃ akataññuno;

Tameva pāpaṃ phusatu [phusati (sī. pī.)], yo te dubbhe sujampatī’’ti.

8. Verocanaasurindasuttaṃ

254. Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo verocano ca asurindo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho verocano asurindo bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Vāyametheva puriso, yāva atthassa nipphadā;

Nipphannasobhano [sobhino (sī.), sobhaṇo (pī. ka.)] attho [atthā (sī.)], verocanavaco ida’’nti.

‘‘Vāyametheva puriso, yāva atthassa nipphadā;

Nipphannasobhano attho [nipphannasobhino atthā (sī. syā. kaṃ.)], khantyā bhiyyo na vijjatī’’ti.

‘‘Sabbe sattā atthajātā, tattha tattha yathārahaṃ;

Saṃyogaparamā tveva, sambhogā sabbapāṇinaṃ;

Nipphannasobhano attho, verocanavaco ida’’nti.

‘‘Sabbe sattā atthajātā, tattha tattha yathārahaṃ;

Saṃyogaparamā tveva, sambhogā sabbapāṇinaṃ;

Nipphannasobhano attho, khantyā bhiyyo na vijjatī’’ti.

9. Araññāyatanaisisuttaṃ

255. Sāvatthiyaṃ . ‘‘Bhūtapubbaṃ, bhikkhave, sambahulā isayo sīlavanto kalyāṇadhammā araññāyatane paṇṇakuṭīsu sammanti. Atha kho, bhikkhave, sakko ca devānamindo vepacitti ca asurindo yena te isayo sīlavanto kalyāṇadhammā tenupasaṅkamiṃsu. Atha kho, bhikkhave, vepacitti asurindo paṭaliyo [aṭaliyo (sī. syā. kaṃ. pī.), āṭaliyo (ka.) ma. ni. 2.410]upāhanā ārohitvā khaggaṃ olaggetvā chattena dhāriyamānena aggadvārena assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme apabyāmato karitvā atikkami. Atha kho, bhikkhave, sakko devānamindo paṭaliyo upāhanā orohitvā khaggaṃ aññesaṃ datvā chattaṃ apanāmetvā dvāreneva assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme anuvātaṃ pañjaliko namassamāno aṭṭhāsi’’. Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sakkaṃ devānamindaṃ gāthāya ajjhabhāsiṃsu –

‘‘Gandho isīnaṃ ciradikkhitānaṃ,

Kāyā cuto gacchati mālutena;

Ito paṭikkamma sahassanetta,

Gandho isīnaṃ asuci devarājā’’ti.

‘‘Gandho isīnaṃ ciradikkhitānaṃ,

Kāyā cuto gacchatu [gacchati (sī. syā. kaṃ.)] mālutena,

Sucitrapupphaṃ sirasmiṃva mālaṃ;

Gandhaṃ etaṃ paṭikaṅkhāma bhante,

Na hettha devā paṭikūlasaññino’’ti.

10. Samuddakasuttaṃ

256. Sāvatthiyaṃ. ‘‘Bhūtapubbaṃ, bhikkhave, sambahulā isayo sīlavanto kalyāṇadhammā samuddatīre paṇṇakuṭīsu sammanti. Tena kho pana samayena devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, tesaṃ isīnaṃ sīlavantānaṃ kalyāṇadhammānaṃ etadahosi – ‘dhammikā kho devā, adhammikā asurā. Siyāpi no asurato bhayaṃ. Yaṃnūna mayaṃ sambaraṃ asurindaṃ upasaṅkamitvā abhayadakkhiṇaṃ yāceyyāmā’’’ti. ‘‘Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – samuddatīre paṇṇakuṭīsu antarahitā sambarassa asurindassa sammukhe pāturahesuṃ. Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ gāthāya ajjhabhāsiṃsu –

‘‘Isayo sambaraṃ pattā, yācanti abhayadakkhiṇaṃ;

Kāmaṃkaro hi te dātuṃ, bhayassa abhayassa vā’’ti.

‘‘Isīnaṃ abhayaṃ natthi, duṭṭhānaṃ sakkasevinaṃ;

Abhayaṃ yācamānānaṃ, bhayameva dadāmi vo’’ti.

‘‘Abhayaṃ yācamānānaṃ, bhayameva dadāsi no;

Paṭiggaṇhāma te etaṃ, akkhayaṃ hotu te bhayaṃ.

‘‘Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Pavuttaṃ tāta te bījaṃ, phalaṃ paccanubhossasī’’ti.

‘‘Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ abhisapitvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – sambarassa asurindassa sammukhe antarahitā samuddatīre paṇṇakuṭīsu pāturahesuṃ. Atha kho, bhikkhave, sambaro asurindo tehi isīhi sīlavantehi kalyāṇadhammehi abhisapito rattiyā sudaṃ tikkhattuṃ ubbijjī’’ti.

Paṭhamo vaggo.

Tassuddānaṃ –

Suvīraṃ susīmañceva, dhajaggaṃ vepacittino;

Subhāsitaṃ jayañceva, kulāvakaṃ nadubbhiyaṃ;

Verocana asurindo, isayo araññakañceva;

Isayo ca samuddakāti.

2. Dutiyavaggo

1. Vatapadasuttaṃ

257. Sāvatthiyaṃ . ‘‘Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa satta vatapadāni [vattapadāni (ka.)]samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ – sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyya’’nti. ‘‘Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā’’ti.

‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

‘‘Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu sappuriso itī’’ti.

2. Sakkanāmasuttaṃ

258. Sāvatthiyaṃ jetavane. Tatra kho bhagavā bhikkhū etadavoca – ‘‘sakko, bhikkhave, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.

‘‘Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno pure [pure pure (sī. pī.)] dānaṃ adāsi, tasmā purindadoti vuccati.

‘‘Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.

‘‘Sakko , bhikkhave, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.

‘‘Sakko, bhikkhave, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.

‘‘Sakkassa, bhikkhave, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.

‘‘Sakko, bhikkhave, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā devānamindoti vuccati.

‘‘Sakkassa , bhikkhave devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ – sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyya’’nti. ‘‘Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā’’ti.

‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

‘‘Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu sappuriso itī’’ti.

3. Mahālisuttaṃ

259. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāli licchavī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahāli licchavī bhagavantaṃ etadavoca –

‘‘Diṭṭho kho , bhante, bhagavatā sakko devānamindo’’ti?

‘‘Diṭṭho kho me, mahāli, sakko devānamindo’’ti.

‘‘So hi nūna, bhante, sakkapatirūpako bhavissati. Duddaso hi, bhante, sakko devānamindo’’ti.

‘‘Sakkañca khvāhaṃ, mahāli, pajānāmi sakkakaraṇe ca dhamme, yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi.

‘‘Sakko, mahāli, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.

‘‘Sakko, mahāli, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.

‘‘Sakko, mahāli, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā purindadoti vuccati.

‘‘Sakko, mahāli, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.

‘‘Sakko, mahāli, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.

‘‘Sakkassa , mahāli, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.

‘‘Sakko, mahāli, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā devānamindoti vuccati.

‘‘Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ – sacepi me kodho uppajeyya, khippameva naṃ paṭivineyya’’nti. ‘‘Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā’’ti.

‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

‘‘Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu sappuriso itī’’ti.

4. Daliddasuttaṃ

260. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Bhūtapubbaṃ, bhikkhave, aññataro puriso imasmiṃyeva rājagahe manussadaliddo [manussadaḷiddo (sī. syā. kaṃ.)] ahosi manussakapaṇo manussavarāko. So tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā ca. Tatra sudaṃ, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti – ‘acchariyaṃ vata bho, abbhutaṃ vata bho! Ayañhi devaputto pubbe manussabhūto samāno manussadaliddo ahosi manussakapaṇo manussavarāko; so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā cā’’’ti.

‘‘Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi – ‘mā kho tumhe, mārisā, etassa devaputtassa ujjhāyittha. Eso kho, mārisā, devaputto pubbe manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ . So aññe deve atirocati vaṇṇena ceva yasasā cā’’’ti. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi –

‘‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

‘‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana’’nti.

5. Rāmaṇeyyakasuttaṃ

261. Sāvatthiyaṃ jetavane. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bhante, bhūmirāmaṇeyyaka’’nti?

‘‘Ārāmacetyā vanacetyā, pokkharañño sunimmitā;

Manussarāmaṇeyyassa, kalaṃ nāgghanti soḷasiṃ.

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti.

6. Yajamānasuttaṃ

262. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, kattha dinnaṃ mahapphala’’nti.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphala’’nti.

7. Buddhavandanāsuttaṃ

263. Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo brahmā ca sahampati yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho sakko devānamindo bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Uṭṭhehi vīra vijitasaṅgāma,

Pannabhāra anaṇa vicara loke;

Cittañca te suvimuttaṃ,

Cando yathā pannarasāya ratti’’nti.

‘‘Na kho, devānaminda, tathāgatā evaṃ vanditabbā. Evañca kho, devānaminda, tathāgatā vanditabbā –

‘‘Uṭṭhehi vīra vijitasaṅgāma,

Satthavāha anaṇa vicara loke;

Desassu bhagavā dhammaṃ,

Aññātāro bhavissantī’’ti.

8. Gahaṭṭhavandanāsuttaṃ

264. Sāvatthiyaṃ. Tatra…pe… etadavoca – ‘‘bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ. Uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi – ‘yutto kho te, mārisa, sahassayutto ājaññaratho. Yassa dāni kālaṃ maññasī’’’ti. Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā [pañjaliko (pī.), pañjaliṃ katvā (ka.)] sudaṃ puthuddisā namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –

‘‘Taṃ namassanti tevijjā, sabbe bhummā ca khattiyā;

Cattāro ca mahārājā, tidasā ca yasassino;

Atha ko nāma so yakkho, yaṃ tvaṃ sakka namassasī’’ti.

‘‘Maṃ namassanti tevijjā, sabbe bhummā ca khattiyā;

Cattāro ca mahārājā, tidasā ca yasassino.

‘‘Ahañca sīlasampanne, cirarattasamāhite;

Sammāpabbajite vande, brahmacariyaparāyane.

‘‘Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;

Dhammena dāraṃ posenti, te namassāmi mātalī’’ti.

‘‘Seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi;

Ahampi te namassāmi, ye namassasi vāsavā’’ti.

‘‘Idaṃ vatvāna maghavā, devarājā sujampati;

Puthuddisā namassitvā, pamukho rathamāruhī’’ti.

9. Satthāravandanāsuttaṃ

265. Sāvatthiyaṃ jetavane. ‘‘Bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi – ‘yutto kho te, mārisa, sahassayutto ājaññaratho. Yassa dāni kālaṃ maññasī’’’ti. Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhagavantaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –

‘‘Yañhi devā manussā ca, taṃ namassanti vāsava;

Atha ko nāma so yakkho, yaṃ tvaṃ sakka namassasī’’ti.

‘‘Yo idha sammāsambuddho, asmiṃ loke sadevake;

Anomanāmaṃ satthāraṃ, taṃ namassāmi mātali.

‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, te namassāmi mātali.

‘‘Ye rāgadosavinayā, avijjāsamatikkamā;

Sekkhā apacayārāmā, appamattānusikkhare;

Te namassāmi mātalī’’ti.

‘‘Seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi;

Ahampi te namassāmi, ye namassasi vāsavā’’ti.

‘‘Idaṃ vatvāna maghavā, devarājā sujampati;

Bhagavantaṃ namassitvā, pamukho rathamāruhī’’ti.

10. Saṅghavandanāsuttaṃ

266. Sāvatthiyaṃ jetavane. Tatra kho…pe… etadavoca – ‘‘bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ , uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā, sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi – ‘yutto kho te, mārisa, sahassayutto ājaññaratho, yassa dāni kālaṃ maññasī’’’ti. Atha kho, bhikkhave , sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhikkhusaṅghaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –

‘‘Tañhi ete namasseyyuṃ, pūtidehasayā narā;

Nimuggā kuṇapamhete, khuppipāsasamappitā.

‘‘Kiṃ nu tesaṃ pihayasi, anāgārāna vāsava;

Ācāraṃ isinaṃ brūhi, taṃ suṇoma vaco tavā’’ti.

‘‘Etaṃ tesaṃ pihayāmi, anāgārāna mātali;

Yamhā gāmā pakkamanti, anapekkhā vajanti te.

‘‘Na tesaṃ koṭṭhe openti, na kumbhi [na kumbhā (syā. kaṃ. pī. ka.)] na kaḷopiyaṃ [khaḷopiyaṃ (sī.)];

Paraniṭṭhitamesānā [paraniṭṭhitamesanā (syā. kaṃ. ka.)], tena yāpenti subbatā.

‘‘Sumantamantino dhīrā, tuṇhībhūtā samañcarā;

Devā viruddhā asurehi, puthu maccā ca mātali.

‘‘Aviruddhā viruddhesu, attadaṇḍesu nibbutā;

Sādānesu anādānā, te namassāmi mātalī’’ti.

‘‘Seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi;

Ahampi te namassāmi, ye namassasi vāsavā’’ti.

‘‘Idaṃ vatvāna maghavā, devarājā sujampati;

Bhikkhusaṅghaṃ namassitvā, pamukho rathamāruhī’’ti.

Dutiyo vaggo.

Tassuddānaṃ –

Devā pana [va tapadena (sī. syā. kaṃ.)] tayo vuttā, daliddañca rāmaṇeyyakaṃ;

Yajamānañca vandanā, tayo sakkanamassanāti.

3. Tatiyavaggo

1. Chetvāsuttaṃ

267. Sāvatthiyaṃ jetavane. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;

Kissassu ekadhammassa, vadhaṃ rocesi gotamā’’ti.

‘‘Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;

Kodhassa visamūlassa, madhuraggassa vāsava;

Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī’’ti.

2. Dubbaṇṇiyasuttaṃ

268. Sāvatthiyaṃ jetavane. Tatra kho…pe… etadavoca – ‘‘bhūtapubbaṃ, bhikkhave, aññataro yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno ahosi. Tatra sudaṃ, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti – ‘acchariyaṃ vata bho, abbhutaṃ vata, bho! Ayaṃ yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno’’’ti! Yathā yathā kho, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti, tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.

‘‘Atha kho, bhikkhave, devā tāvatiṃsā yena sakko devānamindo tenupasaṅkamiṃsu; upasaṅkamitvā sakkaṃ devānamindaṃ etadavocuṃ – ‘idha te, mārisa, aññataro yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno. Tatra sudaṃ, mārisa, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti – acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ayaṃ yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinnoti. Yathā yathā kho, mārisa, devā ujjhāyanti khiyyanti vipācenti, tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cāti. So hi nūna, mārisa, kodhabhakkho yakkho bhavissatī’’’ti.

‘‘Atha kho, bhikkhave, sakko devānamindo yena so kodhabhakkho yakkho tenupasaṅkami; upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena so kodhabhakkho yakkho tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāveti – ‘sakkohaṃ mārisa, devānamindo, sakkohaṃ, mārisa, devānamindo’ti. Yathā yathā kho, bhikkhave, sakko devānamindo nāmaṃ sāvesi, tathā tathā so yakkho dubbaṇṇataro ceva ahosi okoṭimakataro ca. Dubbaṇṇataro ceva hutvā okoṭimakataro ca tatthevantaradhāyī’’ti. Atha kho, bhikkhave, sakko devānamindo sake āsane nisīditvā deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi –

‘‘Na sūpahatacittomhi, nāvattena suvānayo;

Na vo cirāhaṃ kujjhāmi, kodho mayi nāvatiṭṭhati.

‘‘Kuddhāhaṃ na pharusaṃ brūmi, na ca dhammāni kittaye;

Sanniggaṇhāmi attānaṃ, sampassaṃ atthamattano’’ti.

3. Sambarimāyāsuttaṃ

269. Sāvatthiyaṃ…pe… bhagavā etadavoca – ‘‘bhūtapubbaṃ, bhikkhave, vepacitti asurindo ābādhiko ahosi dukkhito bāḷhagilāno. Atha kho bhikkhave, sakko devānamindo yena vepacitti asurindo tenupasaṅkami gilānapucchako. Addasā kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ dūratova āgacchantaṃ. Disvāna sakkaṃ devānamindaṃ etadavoca – ‘tikiccha maṃ devānamindā’ti. ‘Vācehi maṃ, vepacitti, sambarimāya’nti. ‘Na tāvāhaṃ vācemi, yāvāhaṃ, mārisa, asure paṭipucchāmī’’’ti. ‘‘Atha kho, bhikkhave, vepacitti asurindo asure paṭipucchi – ‘vācemahaṃ, mārisā, sakkaṃ devānamindaṃ sambarimāya’nti? ‘Mā kho tvaṃ, mārisa, vācesi sakkaṃ devānamindaṃ sambarimāya’’’nti. Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –

‘‘Māyāvī maghavā sakka, devarāja sujampati;

Upeti nirayaṃ ghoraṃ, sambarova sataṃ sama’’nti.

4. Accayasuttaṃ

270. Sāvatthiyaṃ…pe… ārāme. Tena kho pana samayena dve bhikkhū sampayojesuṃ. Tatreko bhikkhu accasarā. Atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti; so bhikkhu nappaṭiggaṇhāti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, dve bhikkhū sampayojesuṃ, tatreko bhikkhu accasarā . Atha kho so, bhante, bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti, so bhikkhu nappaṭiggaṇhātī’’ti.

‘‘Dveme, bhikkhave, bālā. Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhā’’ti – ime kho, bhikkhave, dve bālā. ‘‘Dveme, bhikkhave, paṇḍitā. Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhā’’ti – ime kho, bhikkhave, dve paṇḍitā.

‘‘Bhūtapubbaṃ , bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –

‘‘Kodho vo vasamāyātu, mā ca mittehi vo jarā;

Agarahiyaṃ mā garahittha, mā ca bhāsittha pesuṇaṃ;

Atha pāpajanaṃ kodho, pabbatovābhimaddatī’’ti.

5. Akkodhasuttaṃ

271. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū…pe… bhagavā etadavoca – ‘‘bhūtapubbaṃ, bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –

‘‘Mā vo kodho ajjhabhavi, mā ca kujjhittha kujjhataṃ;

Akkodho avihiṃsā ca, ariyesu ca paṭipadā [vasatī sadā (sī. syā. kaṃ. pī.)];

Atha pāpajanaṃ kodho, pabbatovābhimaddatī’’ti.

Tatiyo vaggo.

Tassuddānaṃ 

Chetvā dubbaṇṇiyamāyā, accayena akodhano;

Desitaṃ buddhaseṭṭhena, idañhi sakkapañcakanti.

Sakkasaṃyuttaṃ samattaṃ.

Sagāthāvaggo paṭhamo.

Tassuddānaṃ –

Devatā devaputto ca, rājā māro ca bhikkhunī;

Brahmā brāhmaṇa vaṅgīso, vanayakkhena vāsavoti.

Sagāthāvaggasaṃyuttapāḷi niṭṭhitā.

 

✯◡✯

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home