Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

Tập 1.

 

Suttapiṭaka

 

Saṃyuttanikāya

 

Sagāthāvaggapāḷi

 

8. Vaṅgīsasaṃyuttaṃ

1. Nikkhantasuttaṃ

209. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā vaṅgīso navako hoti acirapabbajito ohiyyako vihārapālo. Atha kho sambahulā itthiyo samalaṅkaritvā yena aggāḷavako ārāmo tenupasaṅkamiṃsu vihārapekkhikāyo. Atha kho āyasmato vaṅgīsassa tā itthiyo disvā anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti. Atha kho āyasmato vaṅgīsassa etadahosi – ‘‘alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti, taṃ kutettha labbhā, yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. Yaṃnūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyya’’nti. Atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –

‘‘Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;

Vitakkā upadhāvanti, pagabbhā kaṇhato ime.

‘‘Uggaputtā mahissāsā, sikkhitā daḷhadhammino;

Samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.

‘‘Sacepi etato [ettato (sī. pī. ka.), ettakā (syā. kaṃ.)] bhiyyo, āgamissanti itthiyo;

Neva maṃ byādhayissanti [byāthayissanti (?)], dhamme samhi patiṭṭhitaṃ.

‘‘Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno;

Nibbānagamanaṃ maggaṃ, tattha me nirato mano.

‘‘Evańce maṃ viharantaṃ, pāpima upagacchasi;

Tathā maccu karissāmi, na me maggampi dakkhasī’’ti.

2. Aratisuttaṃ

210. Ekaṃ samayaṃ…pe… āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā nigrodhakappo pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisati, sāyaṃ vā nikkhamati aparajju vā kāle. Tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. Atha kho āyasmato vaṅgīsassa etadahosi – ‘‘alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti; taṃ kutettha labbhā, yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. Yaṃnūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyya’’nti. Atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –

‘‘Aratińca ratińca pahāya, sabbaso gehasitańca vitakkaṃ;

Vanathaṃ na kareyya kuhińci, nibbanatho arato sa hi bhikkhu [sa bhikkhu (ka.)].

‘‘Yamidha pathavińca vehāsaṃ, rūpagatańca jagatogadhaṃ;

Kińci parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.

‘‘Upadhīsu janā gadhitāse [gathitāse (sī.)], diṭṭhasute paṭighe ca mute ca;

Ettha vinodaya chandamanejo, yo ettha na limpati taṃ munimāhu.

‘‘Atha saṭṭhinissitā savitakkā, puthū janatāya adhammā niviṭṭhā;

Na ca vaggagatassa kuhińci, no pana duṭṭhullabhāṇī sa bhikkhu.

‘‘Dabbo cirarattasamāhito, akuhako nipako apihālu;

Santaṃ padaṃ ajjhagamā muni paṭicca, parinibbuto kaṅkhati kāla’’ntntti.

3. Pesalasuttaṃ

211. Ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā vaṅgīso attano paṭibhānena ańńe pesale bhikkhū atimańńati. Atha kho āyasmato vaṅgīsassa etadahosi – ‘‘alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yvāhaṃ attano paṭibhānena ańńe pesale bhikkhū atimańńāmī’’ti. Atha kho āyasmā vaṅgīso attanāva attano vippaṭisāraṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –

‘‘Mānaṃ pajahassu gotama, mānapathańca pajahassu;

Asesaṃ mānapathasmiṃ, samucchito vippaṭisārīhuvā cirarattaṃ.

‘‘Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti;

Socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.

‘‘Na hi socati bhikkhu kadāci, maggajino sammāpaṭipanno;

Kittińca sukhańca anubhoti, dhammadasoti tamāhu pahitattaṃ.

‘‘Tasmā akhilodha padhānavā, nīvaraṇāni pahāya visuddho;

Mānańca pahāya asesaṃ, vijjāyantakaro samitāvī’’ti.

4. Ānandasuttaṃ

212. Ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi āyasmatā vaṅgīsena pacchāsamaṇena. Tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. Atha kho āyasmā vaṅgīso āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi –

‘‘Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;

Sādhu nibbāpanaṃ brūhi, anukampāya gotamā’’ti.

‘‘Sańńāya vipariyesā, cittaṃ te pariḍayhati;

Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ.

‘‘Saṅkhāre parato passa, dukkhato mā ca attato;

Nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ.

‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidābahulo bha.

‘‘Animittańca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasī’’ti.

5. Subhāsitasuttaṃ

213. Sāvatthinidānaṃ. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā; anavajjā ca ananuvajjā ca vińńūnaṃ. Katamehi catūhi? Idha, bhikkhave, bhikkhu subhāsitaṃyeva bhāsati no dubbhāsitaṃ, dhammaṃyeva bhāsati no adhammaṃ, piyaṃyeva bhāsati no appiyaṃ, saccaṃyeva bhāsati no alikaṃ. Imehi kho, bhikkhave, catūhi aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca vińńūna’’nti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Subhāsitaṃ uttamamāhu santo,

Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;

Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ,

Saccaṃ bhaṇe nālikaṃ taṃ catuttha’’nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenańjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā’’ti. ‘‘Paṭibhātu taṃ vaṅgīsā’’ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

‘‘Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;

Pare ca na vihiṃseyya, sā ve vācā subhāsitā.

‘‘Piyavācaṃva bhāseyya, yā vācā paṭinanditā;

Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.

‘‘Saccaṃ ve amatā vācā, esa dhammo sanantano;

Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.

‘‘Yaṃ buddho bhāsate vācaṃ, khemaṃ nibbānapattiyā;

Dukkhassantakiriyāya, sā ve vācānamuttamā’’ti.

6. Sāriputtasuttaṃ

214. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya [aneḷagalāya (sī. ka.), anelagaḷāya (syā. kaṃ. pī.)] atthassa vińńāpaniyā. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho āyasmato vaṅgīsassa etadahosi – ‘‘ayaṃ kho āyasmāsāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa vińńāpaniyā. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya’’nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāyasmā sāriputto tenańjaliṃ paṇāmetvā āyasmantaṃ sāriputtaṃ etadavoca – ‘‘paṭibhāti maṃ, āvuso sāriputta, paṭibhāti maṃ, āvuso sāriputtā’’ti. ‘‘Paṭibhātu taṃ, āvuso vaṅgīsā’’ti. Atha kho āyasmā vaṅgīso āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

‘‘Gambhīrapańńo medhāvī, maggāmaggassa kovido;

Sāriputto mahāpańńo, dhammaṃ deseti bhikkhunaṃ.

‘‘Saṃkhittenapi deseti, vitthārenapi bhāsati;

Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayi [udīriyi (syā. kaṃ.) udīriyati (sāmańńaphalasuttaṭīkānurūpaṃ)].

‘‘Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ;

Sarena rajanīyena, savanīyena vaggunā;

Udaggacittā muditā, sotaṃ odhenti bhikkhavo’’ti.

7. Pavāraṇāsuttaṃ

215. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi sabbeheva arahantehi. Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – ‘‘handa dāni, bhikkhave, pavāremi vo. Na ca me kińci garahatha kāyikaṃ vā vācasikaṃ vā’’ti.

Evaṃ vutte, āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenańjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘na kho mayaṃ, bhante, bhagavato kińci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā hi , bhante, anuppannassa maggassa uppādetā, asańjātassa maggassa sańjanetā, anakkhātassa maggassa akkhātā, maggańńū maggavidū maggakovido. Maggānugā ca, bhante, etarahi sāvakā viharanti pacchā samannāgatā; ahańca kho, bhante, bhagavantaṃ pavāremi. Na ca me bhagavā kińci garahati kāyikaṃ vā vācasikaṃ vā’’ti.

‘‘Na khvāhaṃ te, sāriputta, kińci garahāmi kāyikaṃ vā vācasikaṃ vā. Paṇḍito tvaṃ, sāriputta, mahāpańńo tvaṃ, sāriputta , puthupańńo tvaṃ, sāriputta, hāsapańńo tvaṃ, sāriputta, javanapańńo tvaṃ, sāriputta, tikkhapańńo tvaṃ, sāriputta, nibbedhikapańńo tvaṃ, sāriputta. Seyyathāpi, sāriputta, rańńo cakkavattissa jeṭṭhaputto pitarā pavattitaṃ cakkaṃ sammadeva anuppavatteti; evameva kho tvaṃ, sāriputta, mayā anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattesī’’ti.

‘‘No ce kira me, bhante, bhagavā kińci garahati kāyikaṃ vā vācasikaṃ vā. Imesaṃ pana, bhante, bhagavā pańcannaṃ bhikkhusatānaṃ na kińci garahati kāyikaṃ vā vācasikaṃ vā’’ti. ‘‘Imesampi khvāhaṃ, sāriputta, pańcannaṃ bhikkhusatānaṃ nakińci garahāmi kāyikaṃ vā vācasikaṃ vā. Imesańhi, sāriputta, pańcannaṃ bhikkhusatānaṃ saṭṭhi bhikkhū tevijjā, saṭṭhi bhikkhū chaḷabhińńā, saṭṭhi bhikkhū ubhatobhāgavimuttā, atha itare pańńāvimuttā’’ti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenańjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā’’ti. ‘‘Paṭibhātu taṃ, vaṅgīsā’’ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

‘‘Ajja pannarase visuddhiyā, bhikkhū pańcasatā samāgatā;

Saṃyojanabandhanacchidā , anīghā khīṇapunabbhavā isī.

‘‘Cakkavattī yathā rājā, amaccaparivārito;

Samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.

‘‘Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyino.

‘‘Sabbe bhagavato puttā, palāpettha na vijjati;

Taṇhāsallassa hantāraṃ, vande ādiccabandhuna’’nti.

8. Parosahassasuttaṃ

216. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho āyasmato vaṅgīsassa etadahosi – ‘‘ayaṃ kho bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya’’nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenańjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā’’ti. ‘‘Paṭibhātu taṃ, vaṅgīsā’’ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

‘‘Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;

Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.

‘‘Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ;

Sobhati vata sambuddho, bhikkhusaṅghapurakkhato.

‘‘Nāganāmosi bhagavā, isīnaṃ isisattamo;

Mahāmeghova hutvāna, sāvake abhivassati.

‘‘Divāvihārā nikkhamma, satthudassanakamyatā [satthudassanakāmatā (sī. syā. kaṃ.)];

Sāvako te mahāvīra, pāde vandati vaṅgīso’’ti.

‘‘Kiṃ nu te, vaṅgīsa, imā gāthāyo pubbe parivitakkitā, udāhu ṭhānasova taṃ paṭibhantī’’ti? ‘Na kho me, bhante, imā gāthāyo pubbe parivitakkitā, atha kho ṭhānasova maṃ paṭibhantī’ti. ‘Tena hi taṃ, vaṅgīsa, bhiyyosomattāya pubbe aparivitakkitā gāthāyo paṭibhantū’ti. ‘Evaṃ, bhante’ti kho āyasmā vaṅgīso bhagavato paṭissutvā bhiyyosomattāya bhagavantaṃ pubbe aparivitakkitāhi gāthāhi abhitthavi –

‘‘Ummaggapathaṃ [ummaggasataṃ (syā. kaṃ. ka.)] mārassa abhibhuyya, carati pabhijja khilāni;

Taṃ passatha bandhapamuńcakaraṃ, asitaṃ bhāgaso pavibhajaṃ.

‘‘Oghassa nittharaṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi;

Tasmińce amate akkhāte, dhammaddasā ṭhitā asaṃhīrā.

‘‘Pajjotakaro ativijjha [ativijjha dhammaṃ (sī. syā. kaṃ.)], sabbaṭṭhitīnaṃ atikkamamaddasa;

Ńatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.

‘‘Evaṃ sudesite dhamme,

Ko pamādo vijānataṃ dhammaṃ [ko pamādo vijānataṃ (sī. syā. kaṃ.)];

Tasmā hi tassa bhagavato sāsane;

Appamatto sadā namassamanusikkhe’’ti.

9. Koṇḍańńasuttaṃ

217. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā ańńāsikoṇḍańńo[ańńākoṇḍańńo (sī. syā. kaṃ.)] sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvābhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmańca sāveti – ‘‘koṇḍańńohaṃ, bhagavā, koṇḍańńohaṃ, sugatā’’ti. Atha kho āyasmato vaṅgīsassa etadahosi – ‘‘ayaṃ kho āyasmā ańńāsikoṇḍańńo sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmańca sāveti – ‘koṇḍańńohaṃ, bhagavā, koṇḍańńohaṃ, sugatā’ti. Yaṃnūnāhaṃ āyasmantaṃ ańńāsikoṇḍańńaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyya’’nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenańjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā’’ti. ‘‘Paṭibhātu taṃ, vaṅgīsā’’ti bhagavā avoca. Atha kho āyasmā vaṅgīso āyasmantaṃ ańńāsikoṇḍańńaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi –

‘‘Buddhānubuddho so thero, koṇḍańńo tibbanikkamo;

Lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.

‘‘Yaṃ sāvakena pattabbaṃ, satthusāsanakārinā;

Sabbassa taṃ anuppattaṃ, appamattassa sikkhato.

‘‘Mahānubhāvo tevijjo, cetopariyāyakovido;

Koṇḍańńo buddhadāyādo [buddhasāvako (pī.)], pāde vandati satthuno’’ti.

10. Moggallānasuttaṃ

218. Ekaṃ samayaṃ bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi sabbeheva arahantehi. Tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati [samanvesati (syā. aṭṭha.)] vippamuttaṃ nirupadhiṃ. Atha kho āyasmato vaṅgīsassa etadahosi – ‘‘ayaṃ kho bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi sabbeheva arahantehi. Tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ. Yaṃnūnāhaṃ āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyya’’nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenańjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā’’ti. ‘‘Paṭibhātu taṃ, vaṅgīsā’’ti bhagavā avoca. Atha kho āyasmā vaṅgīso āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi –

‘‘Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyino.

‘‘Te cetasā anupariyeti [anupariyesati (sī. syā. kaṃ.)], moggallāno mahiddhiko;

Cittaṃ nesaṃ samannesaṃ [samanvesaṃ (syā. aṭṭha.)], vippamuttaṃ nirūpadhiṃ.

‘‘Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ;

Anekākārasampannaṃ, payirupāsanti gotama’’nti.

11. Gaggarāsuttaṃ

219. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi. Tyāssudaṃ bhagavā atirocati [ativirocati (ka.)] vaṇṇena ceva yasasā ca. Atha kho āyasmato vaṅgīsassa etadahosi – ‘‘ayaṃ kho bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi. Tyāssudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca. Yaṃnūnāhaṃ bhagavantaṃ sammukhā sāruppāya gāthāya abhitthaveyya’’nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenańjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā’’ti. ‘‘Paṭibhātu taṃ, vaṅgīsā’’ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāya gāthāya abhitthavi –

‘‘Cando yathā vigatavalāhake nabhe,

Virocati vigatamalova bhāṇumā;

Evampi aṅgīrasa tvaṃ mahāmuni,

Atirocasi yasasā sabbaloka’’nti.

12. Vaṅgīsasuttaṃ

220. Ekaṃ samayaṃ āyasmā vaṅgīso sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . Tena kho pana samayena āyasmā vaṅgīso aciraarahattappatto hutvā [hoti (sī. syā. kaṃ.)] vimuttisukhaṃ paṭisaṃvedī [vimuttisukhapaṭisaṃvedī (sī. pī.)]tāyaṃ velāyaṃ imā gāthāyo abhāsi –

‘‘Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ;

Athaddasāma sambuddhaṃ, saddhā no upapajjatha.

‘‘So me dhammamadesesi, khandhāyatanadhātuyo [khandhe āyatanāni dhātuyo (syā. kaṃ. pī. ka.)];

Tassāhaṃ dhammaṃ sutvāna, pabbajiṃ anagāriyaṃ.

‘‘Bahunnaṃ vata atthāya, bodhiṃ ajjhagamā muni;

Bhikkhūnaṃ bhikkhunīnańca, ye niyāmagataddasā.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;

Tevijjo iddhipattomhi, cetopariyāyakovido’’ti.

Vaṅgīsasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Nikkhantaṃ arati ceva, pesalā atimańńanā;

Ānandena subhāsitā, sāriputtapavāraṇā;

Parosahassaṃ koṇḍańńo, moggallānena gaggarā;

Vaṅgīsena dvādasāti.

 

✯◡✯

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home