Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

Aṭṭhakathā

 

Tập 1.

 

 

6. Brahmasaṃyuttaṃ

1. Paṭhamavaggo

1. Brahmāyācanasuttavaṇṇanā

172. Brahmasaṃyuttassa paṭhame parivitakko udapādīti sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso vitakko udapādi. Kadā udapādīti? Buddhabhūtassa aṭṭhame sattāhe rājāyatanamūle sakkena devānamindena ābhataṃ dantakaṭṭhañca osadhaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe selamayapatte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnamattassa.

Adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānapaṭikkhepavacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcasu kāmaguṇesu allīyanti, tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāvicaritāni vā allīyanti, tasmāpi ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati, evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti. Tena tesaṃ bhagavā duvidhaṃ ālayaṃ uyyānabhūmiṃ viya dassento ‘‘ālayarāmā’’tiādimāha.

Tattha yadidanti nipāto, tassa ṭhānaṃ sandhāya ‘‘yaṃ ida’’nti, paṭiccasamuppādaṃ sandhāya ‘‘yo aya’’nti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānaṃ etaṃ adhivacanaṃ.Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti, vūpasammanti, tasmā sabbasaṅkhārasamathoti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodhoti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana ubhayampetaṃ buddhānaṃ natthi.Apissūti anubrūhanatthe nipāto. So ‘‘na kevalaṃ ayaṃ parivitakko udapādi, imāpi gāthā paṭibhaṃsū’’ti dīpeti. Anacchariyāti anuacchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbataṃ pāpuṇiṃsu.

Kicchenāti dukkhena, na dukkhāya paṭipadāya. Buddhānaṃ hi cattāropi maggā sukhapaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halanti ettha ha-kāro nipātamatto, alanti attho. Pakāsitunti desituṃ, evaṃ kicchena adhigatassa alaṃ desituṃ pariyattaṃ desituṃ. Ko attho desitenāti vuttaṃ hoti? Rāgadosaparetehīti rāgadosaphuṭṭhehi rāgadosānugatehi vā.

Paṭisotagāminti niccādīnaṃ paṭisotaṃ, ‘‘aniccaṃ dukkhamanattā asubha’’nti evaṃ gataṃ catusaccadhammaṃ.Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti , te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokhandhena āvuṭāti avijjārāsinā ajjhotthaṭā.

Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami? Nanu esa mutto mocessāmi, tiṇṇo tāressāmi –

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka’’nti. (bu. vaṃ. 2.56) –

Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti? Saccametaṃ, tadevaṃ paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ, dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa – ‘‘ime sattā kañjiyapuṇṇā lābu viya, takkabharitā cāṭi viya, vasātelapītapilotikā viya, añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī’’ti? Cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.

‘‘Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya duranubodho. Nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ visodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho. Taṃ lokiyamahājanā kathaṃ paṭivijjhissantī’’ti? Dhammagambhīrapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ.

Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā – ‘‘mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā. Te ‘satthā kira dhammaṃ na desetukāmo ahosi. Atha naṃ mahābrahmā yācitvā desāpesi. Santo vata bho dhammo, paṇīto vata bho dhammo’ti maññamānā sussūsissantī’’ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.

Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto. Tatra naṃ ‘‘sahampatibrahmā’’ti paṭisañjānanti. Taṃ sandhāyāha ‘‘brahmuno sahampatissā’’ti. Nassati vata bhoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvātiapparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatā padumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.

Pāturahosīti pātubhavi. Samalehi cintitoti samalehi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya, visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Apāpuretanti vivaraṃ etaṃ.Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.

Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathāṭhitova. Na hi tassa ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya , tathā tvampi sumedha sundarapañña sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃjātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkha. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā, tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ, caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ na kedārapāḷiyo na kuṭiyo na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālāmattakameva paññāyeyya, evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

‘‘Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā’’ti. (dha. pa. 304);

Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ ‘‘buddhacakkhū’’ti nāmaṃ, sabbaññutaññāṇassa ‘‘samantacakkhū’’ti, tiṇṇaṃ maggañāṇānaṃ ‘‘dhammacakkhū’’ti.Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, temahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Ayaṃ panettha pāḷi – ‘‘saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo, kusīto. Upaṭṭhitassati, muṭṭhassati. Samāhito , asamāhito. Paññavā, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko. Eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhārā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā, iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa indriyaparopariyatte ñāṇa’’nti (paṭi. ma. 1.112).

Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma ṭhitānī ti udakaṃ atikkamitvā ṭhitāni. Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni pana samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nāruḷhāni. Āharitvā pana dīpetabbānīti dīpitāni. Yatheva hi tāni catubbidhāni pupphāni, evamevaṃ ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā.

Tattha ‘‘yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalovipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo (pu. pa. 148-151). Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento – ‘‘ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo’’ti addassa. Passanto ca ‘‘ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū’’ti evaṃ sabbākāratova addasa.

Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgatatthāya vāsanā hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ – ‘‘katame sattā abhabbā? Ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā’’ti (vibha. 827; paṭi. ma. 1.115). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā, ‘‘ettakā rāgacaritā ettakā dosa-mohacaritā vitakka-saddhā-buddhicaritā’’ti cha koṭṭhāse akāsi. Evaṃ katvā dhammaṃ desessāmīti cintesi.

Paccabhāsīti patiabhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu. Pacchimapadadvaye ayamattho – ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi tesaṃ saṅkappanti.

Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva gatoti attho. Gate ca pana tasmiṃ bhagavā ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti? Āḷārudakānaṃ kālaṅkatabhāvaṃ, pañcavaggiyānañca bahūpakārabhāvaṃ ñatvā tesaṃ dhammaṃ desetukāmo bārāṇasiyaṃ isipatanaṃ gantvā dhammacakkaṃ pavattesīti. Paṭhamaṃ.

2. Gāravasuttavaṇṇanā

173. Dutiye udapādīti ayaṃ vitakko pañcame sattāhe udapādi. Agāravoti aññasmiṃ gāravarahito, kañci garuṭṭhāne aṭṭhapetvāti attho. Appatissoti patissayarahito, kañci jeṭṭhakaṭṭhāne aṭṭhapetvāti attho.

Sadevaketiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha mārabrahmesu gahitesupi māro nāma vasavattī sabbesaṃ upari vasaṃ vatteti, brahmā nāma mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati. Dvīhi dvīsu…pe… dasahi aṅgulīhi dasasupi cakkavāḷasahassesu ālokaṃ pharati, so iminā sīlasampannataroti vattuṃ mā labhatūti samārake sabrahmaketi visuṃ vuttaṃ. Tathā samaṇā nāma ekanikāyādivasena bahussutā sīlavanto paṇḍitā, brāhmaṇāpi vatthuvijjādivasena bahussutā paṇḍitā, te iminā sīlasampannatarāti vattuṃ mā labhantūti sassamaṇabrāhmaṇiyā pajāyāti vuttaṃ. Sadevamanussāyāti idaṃ pana nippadesato dassanatthaṃ gahitameva gahetvā vuttaṃ. Apicettha purimāni tīṇi padāni lokavasena vuttāni, pacchimāni dve pajāvasena. Sīlasampannataranti sīlena sampannataraṃ, adhikataranti attho. Sesesupi eseva nayo. Ettha ca sīlādayo cattāro dhammā lokiyalokuttarā kathitā, vimuttiñāṇadassanaṃ lokiyameva. Paccavekkhaṇañāṇaṃ hetaṃ.

Pāturahosīti – ‘‘ayaṃ satthā avīcito yāva bhavaggā sīlādīhi attanā adhikataraṃ apassanto ‘mayā paṭividdhaṃ navalokuttaradhammameva sakkatvā garuṃ katvā upanissāya viharissāmī’ti cinteti, kāraṇaṃ bhagavā cinteti, atthaṃ vuḍḍhivisesaṃ cinteti, gacchāmissa ussāhaṃ janessāmī’’ti cintetvā purato pākaṭo ahosi, abhimukhe aṭṭhāsīti attho.

Viharanti cāti ettha yo vadeyya ‘‘viharantīti vacanato paccuppannepi bahū buddhā’’ti, so ‘‘bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho’’ti iminā vacanena paṭibāhitabbo.

‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’’ti. (mahāva. 11; ma. ni. 1.285) –

Ādīhi cassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmāti yasmā sabbepi buddhā saddhammagaruno, tasmā.Mahattamabhikaṅkhatāti mahantabhāvaṃ patthayamānena. Saraṃ buddhāna-sāsananti buddhānaṃ sāsanaṃ sarantena. Dutiyaṃ.

3. Brahmadevasuttavaṇṇanā

174. Tatiye ekoti ṭhānādīsu iriyāpathesu ekako, ekavihārīti attho. Vūpakaṭṭhoti kāyena vūpakaṭṭho nissaṭo. Appamattoti satiyā avippavāse ṭhito. Ātāpīti vīriyātāpena samannāgato. Pahitattoti pesitatto. Kulaputtāti ācārakulaputtā. Sammadevāti na iṇaṭṭā na bhayaṭṭā na jīvitapakatā hutvā, yathā vā tathā vā pabbajitāpi ye anulomapaṭipadaṃ pūrenti, te sammadeva agārasmā anagāriyaṃ pabbajanti nāma. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ ariyaphalaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti sāmaṃ jānitvā paccakkhaṃ katvā. Upasampajjāti paṭilabhitvā sampādetvā vihāsi. Evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsīti. Etenassa paccavekkhaṇabhūmi dassitā.

Katamā panassa jāti khīṇā, kathañca naṃ abbhaññāsīti? Vuccate, na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā tattha vāyāmābhāvato, na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti. Sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā – ‘‘kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī’’ti jānanto jānāti.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ . Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho.Nāparaṃ itthattāyāti idāni puna itthabhāvāya, evaṃ soḷasakiccabhāvāya, kilesakkhayāya vā katamaggabhāvanā natthīti. Atha vā itthattāyāti itthattabhāvato, imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosi.

Sapadānanti sapadānacāraṃ, sampattagharaṃ anukkamma paṭipāṭiyā caranto. Upasaṅkamīti upasaṅkamanto. Mātā panassa puttaṃ disvāva gharā nikkhamma pattaṃ gahetvā antonivesanaṃ pavesetvā paññattāsane nisīdāpesi.

Āhutiṃ niccaṃ paggaṇhātīti niccakāle āhutipiṇḍaṃ paggaṇhāti. Taṃ divasaṃ pana tasmiṃ ghare bhūtabalikammaṃ hoti. Sabbagehaṃ haritupalittaṃ vippakiṇṇalājaṃ vanamālaparikkhittaṃ ussitaddhajapaṭākaṃ tattha tattha puṇṇaghare ṭhapetvā daṇḍadīpikā jāletvā gandhacuṇṇamālādīhi alaṅkataṃ, samantato sañchādiyamānā dhūmakaṭacchu ahosi. Sāpi brāhmaṇī kālasseva vuṭṭhāya soḷasahi gandhodakaghaṭehi nhāyitvā sabbālaṅkārena attabhāvaṃ alaṅkari. Sā tasmiṃ samaye mahākhīṇāsavaṃ nisīdāpetvā, yāguuḷuṅkamattampi adatvā, ‘‘mahābrahmaṃ bhojessāmī’’ti suvaṇṇapātiyaṃ pāyāsaṃ pūretvā sappimadhusakkharādīhi yojetvā nivesanassa pacchābhāge haritupalittabhāvādīhi alaṅkatā bhūtapīṭhikā atthi. Sā taṃ pātiṃ ādāya, tattha gantvā, catūsu koṇesu majjhe ca ekekaṃ pāyāsapiṇḍaṃ ṭhapetvā, ekaṃ piṇḍaṃ hatthena gahetvā, yāva kapparā sappinā paggharantena pathaviyaṃ jāṇumaṇḍalaṃ patiṭṭhāpetvā ‘‘bhuñjatu bhavaṃ mahābrahmā, sāyatu bhavaṃ mahābrahmā, tappetu bhavaṃ mahābrahmā’’ti vadamānā brahmānaṃ bhojeti.

Etadahosīti mahākhīṇāsavassa sīlagandhaṃ chadevaloke ajjhottharitvā brahmalokaṃ upagataṃ ghāyamānassa etaṃ ahosi.Saṃvejeyyanti codeyyaṃ, sammāpaṭipattiyaṃ yojeyyaṃ. ‘Ayaṃ hi evarūpaṃ aggadakkhiṇeyyaṃ mahākhīṇāsavaṃ nisīdāpetvā yāguuḷuṅkamattampi adatvā, ‘‘mahābrahmaṃ bhojessāmī’’ti tulaṃ pahāya hatthena tulayantī viya, bheriṃ pahāya kucchiṃ vādentī viya, aggiṃ pahāya khajjopanakaṃ dhamamānā viya bhūtabaliṃ kurumānā āhiṇḍati. Gacchāmissā micchādassanaṃ bhinditvā apāyamaggato uddharitvā yathā asītikoṭidhanaṃ buddhasāsane vippakiritvā saggamaggaṃ ārohati, tathā karomīti vuttaṃ hoti.

Dūre itoti imamhā ṭhānā dūre brahmaloko. Tato hi kūṭāgāramattā silā pātitā ekena ahorattena aṭṭhacattālīsayojanasahassāni khepayamānā catūhi māsehi pathaviyaṃ patiṭṭhaheyya, sabbaheṭṭhimopi brahmaloko evaṃ dūre. Yassāhutinti yassa brahmuno āhutiṃ paggaṇhāsi, tassa brahmaloko dūreti attho. Brahmapathanti ettha brahmapatho nāma cattāri kusalajjhānāni, vipākajjhānāni pana nesaṃ jīvitapatho nāma, taṃ brahmapathaṃ ajānantī tvaṃ kiṃ jappasi vippalapasi? Brahmāno hi sappītikajjhānena yāpenti, na etaṃ tiṇabījāni pakkhipitvā randhaṃ goyūsaṃ khādanti, mā akāraṇā kilamasīti.

Evaṃ vatvā puna so mahābrahmā añjaliṃ paggayha avakujjo hutvā theraṃ upadisanto eso hi te brāhmaṇi brahmadevotiādimāha. Tattha nirūpadhikoti kilesābhisaṅkhārakāmaguṇopadhīhi virahito. Atidevapattoti devānaṃ atidevabhāvaṃ brahmānaṃ atibrahmabhāvaṃ patto. Anaññaposīti ṭhapetvā imaṃ attabhāvaṃ aññassa attabhāvassa vā puttadārassa vā aposanatāya anaññaposī.

Āhuneyyoti āhunapiṇḍaṃ paṭiggahetuṃ yutto. Vedagūti catumaggasaṅkhātehi vedehi dukkhassantaṃ gato. Bhāvitattoti attānaṃ bhāvetvā vaḍḍhetvā ṭhito. Anūpalittoti taṇhādīhi lepehi ālitto. Ghāsesanaṃ iriyatīti āhārapariyesanaṃ carati.

Na tassa pacchā na puratthamatthīti pacchā vuccati atītaṃ, puratthaṃ vuccati anāgataṃ, atītānāgatesu khandhesu chandarāgavirahitassa pacchā vā puratthaṃ vā natthīti vadati. Santotiādīsu rāgādisantatāya santo. Kodhadhūmavigamāvidhūmo, dukkhābhāvā anīgho, kattaradaṇḍādīni gahetvā vicarantopi vadhakacetanāya abhāvā nikkhittadaṇḍo. Tasathāvaresūti ettha pana puthujjanā tasā nāma, khīṇāsavā thāvarā nāma. Satta pana sekhā tasāti vattuṃ na sakkā, thāvarā na honti, bhajamānā pana thāvarapakkhameva bhajanti. So tyāhutinti so te āhutiṃ.

Visenibhūtoti kilesasenāya viseno jāto. Anejoti nittaṇho. Susīloti khīṇāsavasīlena susīlo. Suvimuttacittoti phalavimuttiyā suṭṭhu vimuttacitto. Oghatiṇṇanti cattāro oghe tiṇṇaṃ. Ettakena kathāmaggena brahmā therassa vaṇṇaṃ kathento āyatane brāhmaṇiṃ niyojesi. Avasānagāthā pana saṅgītikārehi ṭhapitā. Patiṭṭhapesi dakkhiṇanti catupaccayadakkhiṇaṃ patiṭṭhapesi.Sukhamāyatikanti sukhāyatikaṃ āyatiṃ sukhavipākaṃ, sukhāvahanti attho. Tatiyaṃ.

4. Bakabrahmasuttavaṇṇanā

175. Catutthe pāpakaṃ diṭṭhigatanti lāmikā sassatadiṭṭhi. Idaṃ niccanti idaṃ saha kāyena brahmaṭṭhānaṃ aniccaṃ ‘‘nicca’’nti vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi na jāyatītiādīsu imasmiṃ ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako vā natthi, taṃ sandhāya vadati. Ito ca panaññanti ito sahakāyā brahmaṭṭhānā uttari aññaṃ nissaraṇaṃ nāma natthīti. Evamassa thāmagatā sassatadiṭṭhi uppannā hoti. Evaṃvādī ca pana so upari tisso jhānabhūmiyo cattāro magge cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Kadā panassa sā diṭṭhi uppannāti? Paṭhamajjhānabhūmiyaṃ nibbattakāle. Dutiyajjhānabhūmiyanti eke.

Tatrāyaṃ anupubbikathā – heṭṭhupapattiko kiresa brahmā anuppanne buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphalabrahmaloke pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭhupapattikaṃ katvā tatiyajjhānaṃ paṇītaṃ bhāvetvā subhakiṇhabrahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassare aṭṭha kappe āyuṃ gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā, paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti . So paṭhamakāle attanā katakammañca nibbattaṭṭhānañca aññāsi, kāle pana gacchante gacchante ubhayaṃ pamussitvā sassatadiṭṭhiṃ uppādesi.

Avijjāgatoti avijjāya gato samannāgato aññāṇī andhībhūto. Yatra hi nāmāti yo nāma. Vakkhatīti bhaṇati. ‘‘Yatrā’’ti nipātayogena pana anāgatavacanaṃ kataṃ.

Evaṃ vutte so brahmā yathā nāma maggacoro dve tayo pahāre adhivāsento sahāye anācikkhitvāpi uttariṃ pahāraṃ pahariyamāno ‘‘asuko ca asuko ca mayhaṃ sahāyo’’ti ācikkhati, evameva bhagavatā santajjiyamāno satiṃ labhitvā, ‘‘bhagavā mayhaṃ padānupadaṃ pekkhanto maṃ nippīḷitukāmo’’ti bhīto attano sahāye ācikkhanto dvāsattatītiādimāha. Tassattho – bho gotama, mayaṃ dvāsattati janā puññakammā tena puññakammena idha nibbattā. Vasavattino sayaṃ aññesaṃ vase avattitvā pare attano vase vattema, jātiñca jarañca atītā, ayaṃ no vedehi gatattā ‘‘vedagū’’ti saṅkhaṃ gatā bhagavā antimā brahmupapatti. Asmābhijappanti janā anekāti anekajanā amhe abhijappanti. ‘‘Ayaṃ kho bhavaṃ brahmā, mahābrahmā, abhibhū, anabhibhūto, aññadatthudaso, vasavattī, issaro, kattā, nimmātā, seṭṭho, sajitā, vasī, pitā bhūtabhabyāna’’nti evaṃ patthenti pihentīti.

Atha naṃ bhagavā appaṃ hi etantiādimāha. Tattha etanti yaṃ tvaṃ idha tava āyuṃ ‘‘dīgha’’nti maññasi, etaṃ appaṃ parittakaṃ. Sataṃ sahassānaṃ nirabbudānanti nirabbudagaṇanāya satasahassanirabbudānaṃ. Āyuṃ pajānāmīti, ‘‘idāni tava avasiṭṭhaṃ ettakaṃ āyū’’ti ahaṃ jānāmi. Anantadassī bhagavā hamasmīti, bhagavā, tumhe ‘‘ahaṃ anantadassī jātiādīni upātivatto’’ti vadatha. Kiṃ me purāṇanti, yadi tvaṃ anantadassī, evaṃ sante idaṃ me ācikkha, kiṃ mayhaṃ purāṇaṃ?Vatasīlavattanti sīlameva vuccati. Yamahaṃ vijaññāti yaṃ ahaṃ tayā kathitaṃ jāneyyaṃ, taṃ me ācikkhāti vadati.

Idānissa ācikkhanto bhagavā yaṃ tvaṃ apāyesītiādimāha. Tatrāyaṃ adhippāyo – pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā – ‘‘jātijarāmaraṇassa antaṃ karissāmī’’ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā abhiññāpādakajjhānassa lābhī hutvā gaṅgātīre paṇṇasālaṃ kāretvā jhānaratiyā vītināmeti. Tadā ca kālenakālaṃ satthavāhā pañcahi sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā gacchantā nivattitvā āgatamaggābhimukhā ahesuṃ, sabbasakaṭāni tatheva nivattitvā aruṇe uggate nivattitabhāvaṃ jāniṃsu. Tesañca tadā kantāraṃ atikkamanadivaso ahosi. Sabbaṃ dārudakaṃ parikkhīṇaṃ – tasmā ‘‘natthi dāni amhākaṃ jīvita’’nti cintetvā, goṇe cakkesu bandhitvā, manussā sakaṭacchāyaṃ pavisitvā nipajjiṃsu.

Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinno gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena pūriyamānaṃ pavattitamaṇikkhandhaṃ viya āgacchantaṃ, disvā cintesi – ‘‘atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena kilissamānā sattā’’ti? So evaṃ āvajjento marukantāre taṃ satthaṃ disvā ‘ime sattā mā nassantū’ti ‘‘ito cito ca mahāudakakkhandho chijjitvā marukantāre satthābhimukho gacchatū’’ti abhiññācittena adhiṭṭhāsi. Saha cittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā haṭṭhatuṭṭhā nhāyitvā pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento paṭhamaṃ gāthamāha. Tatthaapāyesīti pāyesi. A-kāro nipātamattaṃ. Gammanīti gimhe. Sampareteti gimhātapena phuṭṭhe anugate.

Aparasmimpi samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā araññagāmakaṃ nissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ viravanti. Tāpaso taṃ saddaṃ sutvā ‘‘kinnu kho eta’’nti? Āvajjento ‘‘manussānaṃ bhayaṃ uppanna’’nti ñatvā ‘‘mayi passante ime sattā mā nassantū’’ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe caturaṅginiṃ senaṃ māpesi. Kammasajjā āgacchantā corā disvā, ‘‘rājā maññe āgato’’ti vilopaṃ chaḍḍetvā pakkamiṃsu. Tāpaso ‘‘yaṃ yassa santakaṃ, taṃ tasseva hotū’’ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento dutiyaṃ gāthamāha. Tattha eṇikūlasminti gaṅgātīre. Gayhakaṃ nīyamānanti gahetvā nīyamānaṃ, karamaraṃ nīyamānantipi attho.

Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ ekaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā, nāvāsaṅghāṭaṃ bandhitvā, bahuṃ khādanīyañceva bhojanīyañca gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā ahesuṃ. Gaṅgeyyako nāgo disvā kupito ‘‘ime mayi saññampi na karonti. Idāni ne samuddameva pāpessāmī’’ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā, susukāraṃ karonto aṭṭhāsi. Mahājano disvā bhīto vissaramakāsi. Tāpaso paṇṇasālāyaṃ nisinno sutvā, ‘‘ime gāyantā naccantā somanassajātā āgacchanti. Idāni pana bhayaravaṃ raviṃsu, kinnu kho’’ti? Āvajjento nāgarājaṃ disvā, ‘‘mayi passante sattā mā nassantū’’ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ pajahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho, mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento tatiyaṃ gāthamāha. Tattha luddenāti dāruṇena. Manussakamyāti manussakāmatāya, manusse viheṭhetukāmatāyāti attho.

Aparasmimpi samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthacaro ahosi. Kesavo tena vinā vasituṃ na sakkoti, taṃ nissāyeva jīvikaṃ kappesi. Satthā idampi tassa pubbakammaṃ dassento catutthaṃ gāthamāha.

Tattha baddhacaroti antevāsiko, so pana jeṭṭhantevāsiko ahosi. Sambuddhimantaṃ vatinaṃ amaññīti, ‘‘sammā buddhimā vatasampanno aya’’nti evaṃ maññamāno kappo tava antevāsiko ahosiṃ ahaṃ so tena samayenāti dasseti. Aññepi jānāsīti na kevalaṃ mayhaṃ āyumeva, aññepi tvaṃ jānāsiyeva. Tathā hi buddhoti tathā hi tvaṃ buddho, yasmā buddho, tasmā jānāsīti attho. Tathā hi tyāyaṃ jalitānubhāvoti yasmā ca tvaṃ buddho, tasmā te ayaṃ jalito ānubhāvo. Obhāsayaṃ tiṭṭhatīti sabbaṃ brahmalokaṃ obhāsayanto tiṭṭhati. Catutthaṃ.

5. Aññatarabrahmasuttavaṇṇanā

176. Pañcame tejodhātuṃ samāpajjitvāti tejokasiṇaparikammaṃ katvā pādakajjhānato vuṭṭhāya, ‘‘sarīrato jālā nikkhamantū’’ti adhiṭṭhahanto adhiṭṭhānacittānubhāvena sakalasarīrato jālā nikkhamanti, evaṃ tejodhātuṃ samāpanno nāma hoti, tathā samāpajjitvā. Tasmiṃ brahmaloketi kasmā thero tattha agamāsi? Therassa kira tejodhātuṃ samāpajjitvā tassa brahmuno upari nisinnaṃ tathāgataṃ disvā ‘‘aṭṭhivedhī ayaṃ puggalo, mayāpettha gantabba’’nti ahosi, tasmā agamāsi. Sesānaṃ gamanepi eseva nayo. So hi brahmā tathāgatassa ceva tathāgatasāvakānañca ānubhāvaṃ adisvā abhabbo vinayaṃ upagantuṃ, tena so sannipāto ahosi. Tattha tathāgatassa sarīrato uggatajālā sakalabrahmalokaṃ atikkamitvā ajaṭākāse pakkhandā, tā ca pana chabbaṇṇā ahesuṃ, tathāgatassa sāvakānaṃ ābhā pakativaṇṇāva.

Passasi vītivattantanti imasmiṃ brahmaloke aññabrahmasarīravimānālaṅkārādīnaṃ pabhā atikkamamānaṃ buddhassa bhagavato pabhassaraṃ pabhaṃ passasīti pucchati. Na me, mārisa, sā diṭṭhīti yā mesā, ‘‘idhāgantuṃ samattho añño samaṇo vā brāhmaṇo vā natthī’’ti pure diṭṭhi, natthi me sā. Kathaṃ vajjanti kena kāraṇena vadeyyaṃ. Niccomhi sassatoti imassa kira brahmuno laddhidiṭṭhi sassatadiṭṭhi cāti dve diṭṭhiyo. Tatrāssa tathāgatañceva tathāgatasāvake ca passato laddhidiṭṭhi pahīnā. Bhagavā panettha mahantaṃ dhammadesanaṃ desesi. Brahmā desanāpariyosāne sotāpattiphale patiṭṭhahi. Itissa maggena sassatadiṭṭhi pahīnā, tasmā evamāha.

Brahmapārisajjanti brahmapāricārikaṃ. Therānañhi bhaṇḍagāhakadaharā viya brahmānampi pārisajjā brahmāno nāma honti. Tenupasaṅkamāti kasmā therasseva santikaṃ pesesi? There kirassa tattakeneva kathāsallāpena vissāso udapādi, tasmā tasseva santikaṃ pesesi aññepīti yathā tumhe cattāro janā, kinnu kho evarūpā aññepi atthi, udāhu tumhe cattāro eva mahiddhikāti? Tevijjāti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā. Iddhipattāti iddhividhañāṇaṃ pattā. Cetopariyāyakovidāti paresaṃ cittācāre kusalā. Evamettha pañca abhiññāpi sarūpena vuttā. Dibbasotaṃ pana tāsaṃ vasena āgatameva hoti. Bahūti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ atikkantā, sakalaṃ jambudīpaṃ kāsāvapajjotaṃ katvā vicarantīti. Pañcamaṃ.

6. Brahmalokasuttavaṇṇanā

177. Chaṭṭhe paccekaṃ dvārabāhanti ekeko ekekaṃ dvārabāhaṃ nissāya dvārapālā viya aṭṭhaṃsu. Iddhoti jhānasukhena samiddho. Phītoti abhiññāpupphehi supupphito. Anadhivāsentoti asahanto. Etadavocāti etesaṃ nimmitabrahmānaṃ majjhe nisinno etaṃ ‘‘passasi me’’tiādivacanaṃ avoca.

Tayo supaṇṇāti gāthāya pañcasatāti satapadaṃ rūpavasena vā pantivasena vā yojetabbaṃ. Rūpavasena tāva tayo supaṇṇāti tīṇi supaṇṇarūpasatāni. Caturo ca haṃsāti cattārihaṃsarūpasatāni. Bugghīnisā pañcasatāti byagghasadisā ekacce migā byagghīnisā nāma, tesaṃ byagghīnisārūpakānaṃ pañcasatāni, pantivasena tayo supaṇṇāti tīṇi supaṇṇapantisatāni,caturo haṃsāti cattāri haṃsapantisatāni. Byagghīnisā pañcasatāti pañca byagghīnisā pantisatāni. Jhāyinoti jhāyissa mayhaṃ vimāne ayaṃ vibhūtīti dasseti. Obhāsayanti obhāsayamānaṃ. Uttarassaṃ disāyanti taṃ kira kanakavimānaṃ tesaṃ mahābrahmānaṃ ṭhitaṭṭhānato uttaradisāyaṃ hoti. Tasmā evamāha. Ayaṃ panassa adhippāyo – evarūpe kanakavimāne vasanto ahaṃ kassa aññassa upaṭṭhānaṃ gamissāmīti. Rūpe raṇaṃ disvāti rūpamhi jātijarābhaṅgasaṅkhātaṃ dosaṃ disvā. Sadā pavedhitanti sītādīhi ca niccaṃ pavedhitaṃ calitaṃ ghaṭṭitaṃ rūpaṃ disvā. Tasmā na rūpe ramati sumedhoti yasmā rūpe raṇaṃ passati, sadā pavedhitañca rūpaṃ passati, tasmā sumedho sundarapañño so satthā rūpe na ramatīti. Chaṭṭhaṃ.

7. Kokālikasuttavaṇṇanā

178. Sattame appameyyaṃ paminantoti appameyyaṃ khīṇāsavapuggalaṃ ‘‘ettakaṃ sīlaṃ, ettako samādhi, ettakā paññā’’ti evaṃ minanto. Kodhavidvā vikappayeti ko idha vidvā medhāvī vikappeyya, khīṇāsavova khīṇāsavaṃ minanto kappeyyāti dīpeti. Nivutaṃ taṃ maññeti yo pana puthujjano taṃ pametuṃ ārabhati, taṃ nivutaṃ avakujjapaññaṃ maññāmīti. Sattamaṃ.

8. Katamodakatissasuttavaṇṇanā

179. Aṭṭhame akissavanti kissavā vuccati paññā, nippaññoti attho. Aṭṭhamaṃ.

9. Turūbrahmasuttavaṇṇanā

180. Navame ābādhikoti ‘‘sāsapamattīhi pīḷakāhī’’tiādinā nayena anantarasutte āgatena ābādhena ābādhiko. Bāḷhagilānoti adhimattagilāno. Turūti kokālikassa upajjhāyo turutthero nāma anāgāmiphalaṃ patvā brahmaloke nibbatto. So bhūmaṭṭhakadevatā ādiṃ katvā, ‘‘ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā’’ti paramparāya brahmalokasampattaṃ kokālikassa pāpakammaṃ sutvā – ‘‘mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittapasādatthāyā’’ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāya vuttaṃ ‘‘turū paccekabrahmā’’ti. Pesalāti piyasīlā. Kosi tvaṃ, āvusoti nipannakova kabarakkhīni ummīletvā evamāha. Passa yāvañca teti passa yattakaṃ tayā aparaddhaṃ, attano nalāṭe mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ codetabbaṃ maññasīti āha.

Atha naṃ ‘‘adiṭṭhippatto ayaṃ varāko, gilaviso viya kassaci vacanaṃ na karissatī’’ti ñatvā purisassa hītiādimāha. Tatthakuṭhārīti kuṭhārisadisā pharusā vācā. Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīlapuggalaṃ. Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo pasaṃsiyoti , yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento ‘‘dussīlo aya’’nti vadati. Vacināti mukhena so kalinti, so taṃ aparādhaṃ mukhena vicināti nāma. Kalinā tenāti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko.

Sabbassāpisahāpi attanāti sabbena sakenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yosugatesūti yo pana sammaggatesu puggalesu cittaṃ padusseyya, ayaṃ cittapadosova tato kalito mahantataro kali.

Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya pañca abbudāni. Yamariyagarahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti. Navamaṃ.

10. Kokālikasuttavaṇṇanā

181. Dasame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti, ko ayaṃ kokāliko, kasmā ca upasaṅkami? Ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāre paṭivasati cūḷakokālikoti nāmena, na devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekāvāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha nesaṃ kokāliko vattaṃ dassesi. Te tena saddhiṃ sammoditvā, ‘‘āvuso, mayaṃ idha temāsaṃ vasissāma, mā kassaci ārocehī’’ti paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā, ‘‘gacchāma mayaṃ, āvuso’’ti kokālikaṃ āpucchiṃsu. Kokāliko ‘‘ajjekadivasaṃ, āvuso, vasitvā sve gamissathā’’ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi – ‘‘āvuso, tumhe aggasāvake idhāgantvā vasamānepi na jānātha, na ne koci paccayenāpi nimantetī’’ti. Nagaravāsino, ‘‘kahaṃ, bhante, therā, kasmā no na ārocayitthā’’ti? Kiṃ āvuso ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu.

Kokāliko cintesi – ‘‘paramappicchā aggasāvakā payuttavācāya uppannaṃ lābhaṃ na sādiyissanti , asādiyantā ‘āvāsikassa dethā’ti vakkhantī’’ti. Taṃ taṃ lābhaṃ gāhāpetvā therānaṃ santikaṃ agamāsi. Therā disvāva ‘‘ime paccayā neva amhākaṃ, na kokālikassa kappantī’’ti paṭikkhipitvā pakkamiṃsu. Kokāliko ‘‘kathaṃ hi nāma attanā agaṇhantā mayhampi adāpetvā pakkamissantī’’ti? Āghātaṃ uppādesi. Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya janapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjitvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā bhikkhusaṅghassa niyyādayiṃsu. Taṃ disvā kokāliko cintesi – ‘‘ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe’’ti there upasaṅkamitvā, ‘‘āvuso, tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātā’’ti vatvā ‘‘mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī’’ti taramānarūpo nikkhamitvā sāvatthiṃ gantvā yena bhagavā tenupasaṅkami. Ayameva kokāliko iminā ca kāraṇena upasaṅkamīti veditabbo.

Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi – ‘‘ayaṃ aggasāvake akkositukāmo āgato’’ti. ‘‘Sakkā nu kho paṭisedhetu’’nti ca āvajjento, ‘‘na sakkā paṭisedhetuṃ, theresu aparajjhitvā kālaṅkato ekaṃsena padumaniraye nibbattissatī’’ti disvā, ‘‘sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī’’ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjabhāvadassanatthaṃ mā hevanti tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā evaṃ abhaṇi. Saddhāyikoti saddhāya ākaro pasādāvaho saddhātabbavacano vā. Paccayikoti pattiyāyitabbavacano.

Pakkāmīti kammānubhāvena codiyamāno pakkāmi. Okāsakataṃ hi kammaṃ na sakkā paṭibāhituṃ, taṃ tassa tattha ṭhātuṃ na adāsi. Acirapakkantassāti pakkantassa sato na cireneva. Sabbo kāyo phuṭoahosīti kesaggamattampi okāsaṃ āvajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu.Kalāyamattiyoti caṇakamattiyo. Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. (Billamattiyoti mahābeluvamattiyo.)Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito maccho viya kadalipattesu sayi. Atha dhammasavanatthaṃ āgatāgatā manussā – ‘‘dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ patto’’ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhi-kāraṃ akaṃsu. Ārakkhakadevatānaṃ ākāsadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikāro udapādi. Athassa upajjhāyo āgantvā ovādaṃ agaṇhantaṃ ñatvā garahitvā pakkāmi.

Kālamakāsīti upajjhāye pakkante kālamakāsi. Padumaṃ nirayanti pāṭiyekko padumanirayo nāma natthi, avīcimahānirayamhiyeva pana padumagaṇanāya paccitabbe ekasmiṃ ṭhāne nibbatti.

Vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe ekapattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti māgadhakānaṃ sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko nirayo natthi. Avīcimhiyeva pana abbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudādīsupi eseva nayo.

Vassagaṇanāpi panettha evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭipakoṭi nāma, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Eseva nayo sabbatthāti. Dasamaṃ.

Paṭhamo vaggo.

2. Dutiyavaggo

1. Sanaṅkumārasuttavaṇṇanā

182. Dutiyavaggassa paṭhame sappinītīreti sappinīnāmikāya nadiyā tīre. Sanaṅkumāroti so kira pañcasikhakumārakakāle jhānaṃ bhāvetvā brahmaloke nibbatto kumārakavaṇṇeneva vicarati. Tena naṃ ‘‘kumāro’’ti sañjānanti, porāṇakattā pana ‘‘sanaṅkumāro’’ti vuccati. Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti tesu loke gottapaṭisārīsu khattiyo seṭṭho. Vijjācaraṇasampannoti bhayabheravasuttapariyāyena (ma. ni. 1.34 ādayo) pubbenivāsādīhi vā tīhi, ambaṭṭhasuttapariyāyena (dī. ni. 1.278 ādayo) vipassanāñāṇaṃ manomayiddhi cha abhiññāyoti imāhi vā aṭṭhahi vijjāhi, sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā cattāri rūpāvacarajjhānānīti evaṃ pannarasadhammabhedena caraṇena ca samannāgato. So seṭṭho devamānuseti so khīṇāsavabrāhmaṇo devesu ca manussesu ca seṭṭho uttamoti. Paṭhamaṃ.

2. Devadattasuttavaṇṇanā

183. Dutiye acirapakkanteti saṅghaṃ bhinditvā nacirasseva veḷuvanato gayāsīsaṃ gate. Assatarinti gadrabhassa vaḷavāya jātaṃ. Dutiyaṃ.

3. Andhakavindasuttavaṇṇanā

184. Tatiye andhakavindanti evaṃnāmakaṃ gāmaṃ. Upasaṅkamīti ‘‘satthā idānipi vīriyaṃ karoti padhānamanuyuñjati, gacchāmissa santike ṭhatvā sāsanānucchavikaṃ vīriyapaṭisaṃyuttaṃ gāthaṃ vakkhāmī’’ti upasaṅkami.

Pantānīti janataṃ atikkamitvā manussānaṃ anupacāre ṭhitāni. Saṃyojanavippamokkhāti tāni ca senāsanāni sevamāno na cīvarādīnaṃ atthāya seveyya, atha kho dasasaṃyojanavippamokkhatthāya careyya. Saṅghe vaseti tesu senāsanesu ratiṃ alabhanto upaṭṭhākādīnaṃ cittānurakkhaṇatthaṃ gadrabhapiṭṭhe rajaṃ viya uppatanto araññe acaritvā saṅghamajjhe vaseyya.Rakkhitatto satīmāti tattha ca vasanto sagavacaṇḍo goṇo viya sabrahmacārino avijjhanto aghaṭṭento rakkhitatto satipaṭṭhānaparāyaṇo hutvā vaseyya.

Idāni saṅghe vasamānassa bhikkhuno bhikkhācāravattaṃ ācikkhanto kulākulantiādimāha. Tattha piṇḍikāya carantoti piṇḍatthāya caramāno. Sevetha pantāni senāsanānīti saṅghamajjhaṃ otaritvā vasamānopi dhurapariveṇe tālanāḷikeraādīni ropetvā upaṭṭhākādisaṃsaṭṭho na vaseyya, cittakallataṃ pana janetvā cittaṃ hāsetvā tosetvā puna pantasenāsane vaseyyāti araññasseva vaṇṇaṃ katheti. Bhayāti vaṭṭabhayato. Abhayeti nibbāne. Vimuttoti adhimutto hutvā vaseyya.

Yattha bheravāti yasmiṃ ṭhāne bhayajanakā saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvalliādayo bahū atthi. Sarīsapāti dīghajātikādisarīsapā. Nisīdi tattha bhikkhūti tādise ṭhāne bhikkhu nisinno. Iminā idaṃ dīpeti – bhagavā yathā tumhe etarahi tatraṭṭhakabheravārammaṇāni ceva sarīsape ca vijjunicchāraṇādīni ca amanasikatvā nisinnā, evamevaṃ padhānamanuyuttā bhikkhū nisīdantīti.

Jātu me diṭṭhanti ekaṃsena mayā diṭṭhaṃ. Na yidaṃ itihītihanti idaṃ itiha itihāti na takkahetu vā nayahetu vā piṭakasampadānena vā ahaṃ vadāmi. Ekasmiṃ brahmacariyasminti ekāya dhammadesanāya. Dhammadesanā hi idha brahmacariyanti adhippetā. Maccuhāyinanti maraṇapariccāginaṃ khīṇāsavānaṃ.

Dasā ca dasadhā dasāti ettha dasāti daseva, dasadhā dasāti sataṃ, aññe ca dasuttaraṃ sekhasataṃ passāmīti vadati.Sotasamāpannāti maggasotaṃ samāpannā. Atiracchānagāminoti desanāmattametaṃ, avinipātadhammāti attho.Saṅkhātuṃ nopi sakkomīti musāvādabhayena ettakā nāma puññabhāgino sattāti gaṇetuṃ na sakkomīti bahuṃ brahmadhammadesanaṃ sandhāya evamāha. Tatiyaṃ.

4. Aruṇavatīsuttavaṇṇanā

185. Catutthe abhibhūsambhavanti abhibhū ca sambhavo ca. Tesu abhibhūthero sāriputtatthero viya paññāya aggo, sambhavatthero mahāmoggallāno viya samādhinā aggo. Ujjhāyantīti avajjhāyanti, lāmakato vā cintenti. Khiyyantīti, kinnāmetaṃ kinnāmetanti? Aññamaññaṃ kathenti. Vipācentīti vitthārayantā punappunaṃ kathenti. Heṭṭhimena upaḍḍhakāyenāti nābhito paṭṭhāya heṭṭhimakāyena. Pāḷiyaṃ ettakameva āgataṃ. Thero pana ‘‘pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ gahetvā dasseti, supaṇṇavaṇṇaṃ gahetvā vā dassetī’’tiādinā (paṭi. ma. 3.13) nayena āgataṃ anekappakāraṃ iddhivikubbanaṃ dassesi. Imā gāthāyo abhāsīti thero kira cintesi – ‘‘kathaṃ desitā nu kho dhammadesanā sabbesaṃ piyā assa manāpā’’ti. Tato āvajjento – ‘‘sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye purisakāraṃ vaṇṇayanti, vīriyassa avaṇṇavādī nāma natthi, vīriyapaṭisaṃyuttaṃ katvā desessāmi, evaṃ ayaṃ dhammadesanā sabbesaṃ piyā bhavissati manāpā’’ti ñatvā tīsu piṭakesu vicinitvā imā gāthā abhāsi.

Tattha ārambhathāti ārambhavīriyaṃ karotha. Nikkamathāti nikkamavīriyaṃ karotha. Yuñjathāti payogaṃ karotha parakkamatha. Maccuno senanti maccuno senā nāma kilesasenā, taṃ dhunātha. Jātisaṃsāranti jātiñca saṃsārañca, jātisaṅkhātaṃ vā saṃsāraṃ. Dukkhassantaṃ karissatīti vaṭṭadukkhassa paricchedaṃ karissati. Kiṃ pana katvā thero sahassilokadhātuṃ viññāpesīti? Nīlakasiṇaṃ tāva samāpajjitvā sabbattha ālokaṭṭhāne andhakāraṃ phari, odātakasiṇaṃ samāpajjitvā andhakāraṭṭhāne obhāsaṃ. Tato ‘‘kimidaṃ andhakāra’’nti? Sattānaṃ ābhoge uppanne ālokaṃ dassesi. Ālokaṭṭhāne ālokakiccaṃ natthi, ‘‘kiṃ āloko aya’’nti? Vicinantānaṃ attānaṃ dassesi. Atha tesaṃ theroti vadantānaṃ imā gāthāyo abhāsi, sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ suṇiṃsu. Atthopi nesaṃ pākaṭo ahosi. Catutthaṃ.

5. Parinibbānasuttavaṇṇanā

186. Pañcame upavattane mallānaṃ sālavaneti yatheva hi kadambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya nāma nadiyā pārimatīrato sālavanaṃ uyyānaṃ. Yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā. Tasmā taṃ ‘‘upavattana’’nti vuccati. Tasmiṃ upavattane mallānaṃ sālavane. Antarenayamakasālānanti mūlakkhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālānaṃ antarikāya.Appamādena sampādethāti satiavippavāsena kattabbakiccāni sampādayatha. Iti bhagavā yathā nāma maraṇamañce nipanno mahaddhano kuṭumbiko puttānaṃ dhanasāraṃ ācikkheyya, evamevaṃ parinibbānamañce nipanno pañcacattālīsa vassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā abhāsi. Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārānaṃ vacanaṃ.

Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ, atha kho bhagavā paṭhamaṃ jhānantiādi vuttaṃ. Tattha saññāvedayitanirodhaṃ samāpanne bhagavati assāsapassāsānaṃ appavattiṃ disvā, ‘‘parinibbuto satthā’’ti saññāya devamanussā ekappahārena viraviṃsu, ānandattheropi – ‘‘parinibbuto nu kho, bhante, anuruddha bhagavā’’ti theraṃ pucchi. Thero ‘‘na kho, āvuso ānanda, tathāgato parinibbuto, apica saññāvedayitanirodhaṃ samāpanno’’ti āha. Kathaṃ pana so aññāsi? Thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanavuṭṭhānaṃ, tāva gantvā, ‘‘idāni bhagavā nirodhaṃ samāpanno, antonirodhe ca kālaṃkiriyā nāma natthī’’ti aññāsi.

Atha kho bhagavā saññāvedayitanirodhasamāpattito vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji…pe… tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajjīti ettha pana bhagavā catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji, terasasu ṭhānesu dutiyaṃ jhānaṃ… tathā tatiyaṃ… pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Kathaṃ? Dasasu asubhesu dvattiṃsākāre aṭṭhasu kasiṇesu mettākaruṇāmuditesu ānāpāne paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa ca asubhāni sesesu terasasu dutiyaṃ jhānaṃ… tesuyeva tatiyaṃ jhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu upekkhābrahmavihāre ānāpāne paricchedākāse catūsu arūpesūti imesu pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Ayampi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmi sabbāpi catuvīsatikoṭisatasahassasaṅkhā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgetvā viya sabbasamāpattisukhaṃ anubhavitvā paviṭṭho.

Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha ca jhānasamanantaraṃ paccavekkhaṇasamanantaranti, dve samanantarāni. Catutthajjhānā vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃjhānasamanantaraṃ nāma, catutthajjhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇasamanantaraṃ nāma. Imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti.

Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhaṃ ñāṇabalaṃ patto.Uppādavayadhamminoti uppādavayasabhāvā. Tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo. Sukhoti asaṅkhataṃ nibbānameva sukhanti attho. Tadāsīti ‘‘saha parinibbānā mahābhūmicālo ahosī’’ti evaṃ mahāparinibbāne (dī. ni. 2.220) vuttaṃ bhūmicālaṃ sandhāyāha. So hi lomahaṃsanako ca bhiṃsanako ca āsi. Sabbākāravarūpeteti sabbākāravaraguṇūpete. Nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti khandhaparinibbānena parinibbuto. Asallīnenāti anallīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. Pañcamaṃ.

Dutiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Brahmasaṃyuttavaṇṇanā niṭṭhitā.

 

-------

[ 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08 |  09 |  10 | 11

[II] [III]

[IV] 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08

[V]

-------

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home