Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

TK Giác Nguyên giảng

Nhị Tường ghi chép

 

Tập 4.

 

 

CHƯƠNG SÁU

 

6. Moggallānasaṃyuttaṃ

1-8. Paṭhamajhānapañhāsuttādivaṇṇanā

332-339. Moggallānasaṃyutte kāmasahagatāti pañcanīvaraṇasahagatā. Tassa hi paṭhamajjhānavuṭṭhitassa pañca nīvaraṇāni santato upaṭṭhahiṃsu. Tenassa taṃ paṭhamajjhānaṃ hānabhāgiyaṃ nāma ahosi. Taṃ pamādaṃ ñatvā satthā ‘‘mā pamādo’’ti ovādaṃ adāsi. Dutiyajjhānādīsupi imināva nayena attho veditabbo. Ārammaṇasahagatameva hettha ‘‘sahagata’’nti vuttaṃ.

9. Animittapañhāsuttavaṇṇanā

340.Animittaṃ cetosamādhinti niccanimittādīni pahāya pavattaṃ vipassanāsamādhiṃyeva sandhāyetaṃ vuttanti. Nimittānusāri viññāṇaṃ hotīti evaṃ iminā vipassanāsamādhivihārena viharato vipassanāñāṇe tikkhe sūre vahamāne. Yathā nāma purisassa tikhiṇena pharasunā rukkhaṃ chindantassa ‘‘suṭṭhu vata me pharasu vahatī’’ti khaṇe khaṇe pharasudhāraṃ olokentassa chejjakiccaṃ na nipphajjati, evaṃ therassāpi ‘‘sūraṃ vata me hutvā ñāṇaṃ vahatī’’ti vipassanaṃ ārabbha nikanti uppajjati. Atha vipassanākiccaṃ sādhetuṃ nāsakkhi. Taṃ sandhāya vuttaṃ ‘‘nimittānusāri viññāṇaṃ hotī’’ti.Sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsinti sabbesaṃ niccasukhaattanimittānaṃ amanasikārena animittaṃ vuṭṭhānagāminivipassanāsampayuttaṃ cetosamādhiṃ nibbānārammaṇaṃ uparimaggaphalasamādhiṃ upasampajja vihāsiṃ.

10-11. Sakkasuttādivaṇṇanā

341-342.Aveccappasādenāti acalappasādena. Dasahi ṭhānehīti dasahi kāraṇehi. Adhigaṇhantīti abhibhavanti, atikkamitvā tiṭṭhanti. Sesaṃ sabbattha uttānatthamevāti.

Moggallānasaṃyuttavaṇṇanā niṭṭhitā.

 

-------

[ 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08 |  09 |  10 | 11

[II] [III]

[IV] 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08

[V]

-------

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home