Lớp Kinh Tạng Vietheravada, Paltalk

TƯƠNG ƯNG BỘ KINH

 

TK Giác Nguyên giảng

Nhị Tường ghi chép

 

Tập 4.

 

 

CHƯƠNG BẢY

 

 

7. Cittasaṃyuttaṃ

1. Saṃyojanasuttavaṇṇanā

343. Cittasaṃyuttassa paṭhame macchikāsaṇḍeti evaṃnāmake vanasaṇḍe. Ayamantarākathā udapādīti porāṇakattherā atiracchānakathā honti, nisinnanisinnaṭṭhāne pañhaṃ samuṭṭhāpetvā ajānantā pucchanti, jānantā vissajjenti, tena nesaṃ ayaṃ kathā udapādi. Migapathakanti evaṃnāmakaṃ attano bhogagāmaṃ. So kira ambāṭakārāmassa piṭṭhibhāge hoti. Tenupasaṅkamīti ‘‘therānaṃ pañhaṃ vissajjetvā phāsuvihāraṃ katvā dassāmī’’ti cintetvā upasaṅkami. Gambhīre buddhavacaneti atthagambhīre ceva dhammagambhīre ca buddhavacane. Paññācakkhu kamatīti ñāṇacakkhu vahati pavattati.

2. Paṭhamaisidattasuttavaṇṇanā

344. Dutiye āyasmantaṃ theranti tesu theresu jeṭṭhakaṃ mahātheraṃ. Tuṇhī ahosīti jānantopi avisāradattā na kiñci byāhari. Byākaromahaṃ bhanteti ‘‘ayaṃ thero neva attanā byākaroti, na aññe ajjhesati, upāsakopi bhikkhusaṅghaṃ viheseti, ahametaṃ byākaritvā phāsuvihāraṃ katvā dassāmī’’ti cintetvā āsanato vuṭṭhāya therassa santikaṃ gantvā evaṃ okāsamakāsi, katāvakāso pana attano āsane nisīditvā byākāsi.

Sahatthāti sahatthena. Santappesīti yāvadicchakaṃ dento suṭṭhu tappesi. Sampavāresīti ‘‘alaṃ ala’’nti hatthasaññāya ceva vācāya ca paṭikkhipāpesi. Onītapattapāṇinotipāṇito apanītapattā dhovitvā thavikāya osāpetvā aṃse laggitapattāti attho.

3. Dutiyaisidattasuttavaṇṇanā

345. Tatiye avantiyāti dakkhiṇāpathe avantiraṭṭhe. Kalyāṇaṃ vuccatīti ‘‘catūhi paccayehi paṭijaggissāmī’’ti vacanaṃ niddosaṃ anavajjaṃ vuccati tayā upāsakāti adhippāyena vadati.

4. Mahakapāṭihāriyasuttavaṇṇanā

346. Catutthe sesakaṃ vissajjethāti tassa kira therehi saddhiṃyeva kaṃsathālaṃ pamajjitvā pāyāsaṃ vaḍḍhetvā adaṃsu. So bhuttapāyāso therehiyeva saddhiṃ gantukāmo cintesi ‘‘ghare tāva upāsikā sesakaṃ vicāreti, idha panime dāsakammakārā mayā avuttā na vicāressanti, evāyaṃ paṇītapāyāso nassissatī’’ti tesaṃ anujānanto evamāha. Kuthitanti kudhitaṃ, heṭṭhā santattāya vālikāya upari ātapena ca atitikhiṇanti attho. Idaṃ pana tepiṭake buddhavacane asambhinnapadaṃ. Paveliyamānenāti paṭiliyamānena sādhu khvassa bhanteti ‘‘phāsuvihāraṃ karissāmi nesa’’nti cintetvā evamāha.

Iddhābhisaṅkhāraṃ abhisaṅkharīti adhiṭṭhāniddhiṃ akāsi. Ettha ca ‘‘mandamando sītakavāto vāyatu, abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū’’ti evaṃ nānāparikammaṃ – ‘‘savāto devo vassatū’’ti evaṃ adhiṭṭhānaṃ ekatopi hoti. ‘‘Savāto devo vassatūti ekatoparikammaṃ, mandamando sītakavāto vāyatu, abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū’’ti evaṃ nānāadhiṭṭhānaṃ hoti. Vuttanayeneva nānāparikammaṃ nānādhiṭṭhānaṃ, ekato parikammaṃ ekato adhiṭṭhānampi hotiyeva. Yathā tathā karontassa pana pādakajjhānato vuṭṭhāya kataparikammassa parikammānantarena mahaggataadhiṭṭhānacitteneva taṃ ijjhati. Okāsesīti vippakiri.

5. Paṭhamakāmabhūsuttavaṇṇanā

347. Pañcame nelaṅgoti niddoso. Setapacchādoti setapaṭicchādano. Anīghanti niddukkhaṃ. Muhuttaṃ tuṇhī hutvāti tassa atthapekkhanatthaṃ tīṇi piṭakāni kaṇṇe kuṇḍalaṃ viya sañcālento ‘‘ayaṃ imassa attho, ayaṃ imassa attho’’ti upaparikkhaṇatthaṃ muhuttaṃ tuṇhī hutvā. Vimuttiyāti arahattaphalavimuttiyā. Imaṃ pana pañhaṃ kathento upāsako dukkaraṃ akāsi. Sammāsambuddho hi ‘‘passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ odātakaṃ tanukaṃ tuṅganāsika’’nti (saṃ. ni. 2.245) attano diṭṭhena kathesi. Ayaṃ pana nayaggāhena ‘‘arahato etaṃ adhivacana’’nti āha.

6. Dutiyakāmabhūsuttavaṇṇanā

348. Chaṭṭhe kati nu kho bhante saṅkhārāti ayaṃ kira, gahapati, nirodhaṃ valañjeti, tasmā ‘‘nirodhapādake saṅkhāre pucchissāmī’’ti cintetvā evamāha. Theropissa adhippāyaṃ ñatvā puññābhisaṅkhārādīsu anekesu saṅkhāresu vijjamānesupi kāyasaṅkhārādayova ācikkhanto tayo kho gahapatītiādimāha. Tattha kāyappaṭibaddhattā kāyena saṅkharīyati nibbattīyatīti kāyasaṅkhāro. Vācāya saṅkharoti nibbattetīti vacīsaṅkhāro. Cittappaṭibaddhattā cittena saṅkharīyati nibbattīyatīti cittasaṅkhāro.

Katamopana bhanteti idha kiṃ pucchati? ‘‘Ime saṅkhārā aññamaññaṃ missā āluḷitā avibhūtā duddīpanā. Tathā hi kāyadvāre ādānaggahaṇamuñcanacopanāni pāpetvā uppannā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti evaṃ kusalākusalā vīsati cetanāpi, assāsapassāsāpi kāyasaṅkhārotveva vuccanti. Vacīdvāre hanusañcopanaṃ vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi vitakkavicārāpi vacīsaṅkhārotveva vuccanti. Kāyavacīdvāresu copanaṃ apatvā raho nisinnassa cintayato uppannā kusalākusalā ekūnatiṃsacetanāpi, saññā ca vedanā cāti ime dve dhammāpi cittasaṅkhārotveva vuccanti. Evaṃ ime saṅkhārā aññamaññaṃ missā āluḷitā avibhūtā duddīpanā, te pākaṭe vibhūte katvā kathāpessāmī’’ti pucchi.

Kasmā pana bhanteti idha kāyasaṅkhārādināmassa padatthaṃ pucchati. Tassa vissajjane kāyappaṭibaddhāti kāyanissitā. Kāye sati honti, asati na honti.Cittappaṭibaddhāti cittanissitā. Citte sati honti, asati na honti.

Idāni ‘‘kiṃ nu kho esa saññāvedayitanirodhaṃ valañjeti, no valañjeti, ciṇṇavasī vā tattha no ciṇṇavasī’’ti jānanatthaṃ pucchanto kathaṃ pana bhante saññāvedayitanirodhasamāpatti hotīti āha. Tassa vissajjane samāpajjissanti vā samāpajjāmīti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito.Samāpannoti padena antonirodho. Tathā purimehi dvīhi padehi sacittakakālo kathito, pacchimena acittakakālo.

Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva ‘‘ettakaṃ kālaṃ acittako bhavissāmī’’ti addhānaparicchedaṃ cittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ pana evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya acittakabhāvāya upaneti. Vacīsaṅkhāro paṭhamaṃ nirujjhatīti sesasaṅkhārehi paṭhamaṃ dutiyajjhāneyeva nirujjhati. Tato kāyasaṅkhāroti tato paraṃ kāyasaṅkhāro catutthajjhāne nirujjhati. Tato cittasaṅkhāroti tato paraṃ cittasaṅkhāro antonirodhe nirujjhati. Āyūti rūpajīvitindriyaṃ. Viparibhinnānīti upahatāni vinaṭṭhāni.

Tattha keci ‘‘nirodhasamāpannassa ‘cittasaṅkhāro ca niruddho’ti vacanato cittaṃ aniruddhaṃ hoti, tasmā sacittakāpi ayaṃ samāpattī’’ti vadanti. Te vattabbā – ‘‘vacīsaṅkhāropissa niruddho’’ti vacanato vācā aniruddhā hoti, tasmā nirodhasamāpannena dhammampi kathentena sajjhāyampi karontena nisīditabbaṃ siyā. Yo cāyaṃ mato kālaṅkato, tassāpi cittasaṅkhāro niruddhoti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā kālaṅkate mātāpitaro vā arahante vā jhāpentena ānantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ.

Indriyāni vippasannānīti kiriyamayapavattasmiñhi vattamāne bahiddhārammaṇesu pasāde ghaṭṭentesu indriyāni kilamanti, upahatāni makkhittāni viya honti vātādīhi uṭṭhitarajena catumahāpathe ṭhapitaādāso viya. Yathā pana thavikāya pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ nirodhasamāpannassa bhikkhuno antonirodhe pañca pasādā ativiya virocanti. Tena vuttaṃ ‘‘indriyāni vippasannānī’’ti.

Vuṭṭhahissanti  vuṭṭhahāmīti vā padadvayena antonirodhakālo kathito, vuṭṭhitoti padena phalasamāpattikālo. Tathā purimehi dvīhi padehi acittakakālo kathito, pacchimena sacittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva ‘‘ettakaṃ kālaṃ acittako hutvā tato paraṃ sacittako bhavissāmī’’ti addhānaparicchedaṃ cittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya upaneti. Iti heṭṭhā nirodhasamāpajjannakālo gahito, idha nirodhato vuṭṭhānakālo.

Idāni nirodhakathaṃ kathetuṃ kāloti nirodhakathā kathetabbā siyā. Sā panesā ‘‘dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭipassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyaṃ ñāṇa’’nti mātikaṃ ṭhapetvā sabbākārena visuddhimagge kathitā, tasmā tattha kathitanayeneva gahetabbā. Ko panāyaṃ nirodho nāma? Catunnaṃ khandhānaṃ paṭisaṅkhā appavatti. Atha kimatthametaṃ samāpajjantīti? Saṅkhārānaṃ pavatte ukkaṇṭhitā sattāhaṃ acittakā hutvā sukhaṃ viharissāma, diṭṭhadhammanibbānaṃ nāmetaṃ yadidaṃ nirodhoti etadatthaṃ samāpajjanti.

Cittasaṅkhāro paṭhamaṃ uppajjatīti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ paṭhamaṃ uppajjati. Taṃsampayuttaṃ saññañca vedanañca sandhāya ‘‘cittasaṅkhāro paṭhamaṃ uppajjatī’’ti āha. Tato kāyasaṅkhāroti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro uppajjati.

Kiṃ pana phalasamāpatti assāsapassāse na samuṭṭhāpetīti? Samuṭṭhāpeti. Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpeti. Kiṃ vā etena? Phalasamāpatti paṭhamajjhānikā vā hotu dutiyatatiyacatutthajjhānikā vā, santasamāpattito vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti, tesaṃ abbohārikabhāvo sañjīvattheravatthunāveditabbo. Sañjīvattherassa hi samāpattito vuṭṭhāya kiṃsukapupphasadise vītaccitaṅgāre maddamānassa gacchato cīvare aṃsumattampi na jhāyi, usmākāramattampi nāhosi. Samāpattibalaṃ nāmetanti vadanti. Evameva santāya phalasamāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ.

Tatovacīsaṅkhāroti tato paraṃ kiriyamayapavattavalañjanakāle vacīsaṅkhāro uppajjati. Kiṃ bhavaṅgaṃ vitakkavicāre na samuṭṭhāpetīti? Samuṭṭhāpeti. Taṃsamuṭṭhānā pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayapavattavalañjanakālenevetaṃ kathitaṃ.

Suññato phassotiādayo saguṇenāpi ārammaṇenāpi kathetabbā. Saguṇena tāva suññatā nāma phalasamāpatti, tāya sahajātaphassaṃ sandhāya ‘‘suññato phasso’’ti vuttaṃ. Animittappaṇihitesupi eseva nayo. Ārammaṇena pana nibbānaṃ rāgādīhi suññattā suññatā nāma, rāganimittādīnaṃ abhāvā animittaṃ, rāgadosamohappaṇidhīnaṃ abhāvā appaṇihitaṃ, suññataṃ nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattisamphasso suññato nāma. Animittappaṇihitesupi eseva nayo.

Aparā āgamaniyakathā nāma hoti. Suññataanimittaappaṇihitāti hi vipassanāpi vuccati. Tattha yo bhikkhu saṅkhāre aniccato pariggahetvā aniccato disvā aniccato vuṭṭhāti, tassa vuṭṭhānagāminivipassanā animittā nāma hoti. Yo dukkhato pariggahetvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā nāma. Yo anattato pariggahetvā anattato disvā anattato vuṭṭhāti, tassa suññatā nāma. Tattha animittavipassanāya maggo animitto nāma, animittamaggassa phalaṃ animittaṃ nāma, animittaphalasamāpattisahajāte phasse phusante ‘‘animitto phasso phusatī’’ti vuccati. Appaṇihitasuññatesupi eseva nayo. Āgamaniyena kathite pana suññato vā phasso animitto vā phasso appaṇihito vā phassoti vikappo āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbaṃ. Evañhi tayo phassā phusantīti sameti.

Vivekaninnantiādīsu nibbānaṃ viveko nāma. Tasmiṃ viveke ninnaṃ onatanti vivekaninnaṃ. Vivekapoṇanti aññato agantvā yena viveko, tena vaṅkaṃ viya hutvā ṭhitanti vivekapoṇaṃ. Yena viveko, tena patamānaṃ viya ṭhitanti vivekapabbhāraṃ.

7. Godattasuttavaṇṇanā

349. Sattame nānatthā ceva nānābyañjanā cāti byañjanampi nesaṃ nānaṃ, atthopi. Tattha byañjanassa nānatā pākaṭā. Attho pana appamāṇā cetovimutti bhūmantarato mahaggatā hoti rūpāvacarā, ārammaṇato sattapaṇṇattiārammaṇā. Ākiñcaññā bhūmantarato mahaggatā arūpāvacarā, ārammaṇato navattabbārammaṇā. Suññatā bhūmantarato kāmāvacarā, ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhūmantarato lokuttarā, ārammaṇato nibbānārammaṇā.

Rāgo kho bhante pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇakasaṭaudakaṃ nāma hoti kāḷavaṇṇaṃ, olokentānaṃ byāmasatagambhīraṃ viya khāyati, yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattampi na hoti; evameva yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā hoti, sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho mūḷhoti paññāyati. Iti te ‘‘ettako aya’’nti puggalassa pamāṇaṃ dassentāva uppajjantīti pamāṇakaraṇā nāma vuttā.

Yāvatā kho bhante appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā pana tā? Cattāro brahmavihārā, cattāro maggā, cattāri phalānīti dvādasa. Tatra brahmavihārā pharaṇaappamāṇatāya appamāṇā, sesā pamāṇakārakānaṃ kilesānaṃ abhāvena nibbānampi appamāṇameva, cetovimutti pana na hoti, tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti. Sā hi tāsaṃ sabbajeṭṭhikā, tasmā ‘‘aggamakkhāyatī’’ti vuttā. Rāgokho bhante kiñcananti rāgo uppajjitvā puggalaṃ kiñcati maddati palibundhati, tasmā kiñcananti vutto. Manussā kira goṇehi khalaṃ maddāpentā ‘‘kiñcehi kapila kiñcehi kāḷakā’’ti vadanti. Evaṃ maddanaṭṭho kiñcanaṭṭhoti veditabbo. Dosamohesupieseva nayo.

Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanaṃ maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ. Maggaphalāni kiñcanānaṃ maddanapalibundhanakilesānaṃ natthitāya ākiñcaññāni, nibbānampi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ.

Rāgo kho bhante nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva ‘‘ayaṃ asukakulassa vacchako, ayaṃ asukakulassā’’ti na sakkā hoti jānituṃ. Yadā pana tesaṃ tisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā hoti jānituṃ. Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ ‘‘ariyo vā puthujjano vā’’ti. Rāgo panassa uppajjamānova ‘‘sarāgo nāma ayaṃ puggalo’’ti sañjānananimittaṃ karonto viya uppajjati, tasmā nimittakaraṇoti vutto. Dosamohesupi eseva nayo.

Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro āruppā, cattāro maggā, cattāri phalāni. Tattha vipassanā niccanimittaṃ sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa abhāvā animittā nāma. Maggaphalāni nimittakarānaṃ kilesānaṃ abhāvena animittāni, nibbānampi animittameva, taṃ pana cetovimutti na hoti, tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti? Sā ‘‘suññā rāgenā’’tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitāti.

Ekatthāti ārammaṇavasena ekatthā ‘‘appamāṇaṃ ākiñcaññaṃ suññataṃ animitta’’nti hi sabbānetāni nibbānasseva nāmāni. Iti iminā pariyāyena ekatthā. Aññasmiṃ pana ṭhāne appamāṇāpi hoti, aññasmiṃ ākiñcaññā, aññasmiṃ suññatā, aññasmiṃ animittāti iminā pariyāyena nānābyañjanāti.

8. Nigaṇṭhanāṭaputtasuttavaṇṇanā

350. Aṭṭhame tenupasaṅkamīti sayaṃ āgatāgamo viññātasāsano anāgāmī ariyasāvako samāno kasmā naggabhoggaṃ nissirikaṃ nigaṇṭhaṃ upasaṅkamīti? Upavādamocanatthañceva vādāropanatthañca. Nigaṇṭhā kira ‘‘samaṇassa gotamassa sāvakā thaddhakhadirakhāṇukasadisā, kenaci saddhiṃ paṭisanthārampi na karontī’’ti upavadanti, tassa upavādassa mocanatthañca, ‘‘vādañcassa āropessāmī’’ti upasaṅkami. Na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmīti yassa ñāṇena asacchikataṃ hoti. So ‘‘evaṃ kireta’’nti aññassa saddhāya gaccheyya, mayā pana ñāṇenetaṃ sacchikataṃ, tasmā nāhaṃ ettha bhagavato saddhāya gacchāmīti dīpento evamāha.

Ulloketvāti kāyaṃ unnāmetvā kucchiṃ nīharitvā gīvaṃ paggayha sabbaṃ disaṃ pekkhamāno ulloketvā. Bādhetabbaṃ maññeyyāti yathā vinivijjhitvā na nikkhamati, evaṃ paṭibāhitabbaṃ maññeyya bandhitabbaṃ vā. Sahadhammikāti sakāraṇā. Atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭhaparisāyāti etesaṃ atthe ñāte atha me nigaṇṭhaparisāya saddhiṃ abhigaccheyyāsi, patīhārassa me santikaṃ āgantvā attano āgatabhāvaṃ jānāpeyyāsīti attho. Eko pañhoti eko pañhamaggo, ekaṃ pañhagavesananti attho. Eko uddesoti ekaṃ nāma kinti? Ayaṃ eko uddeso. Ekaṃ veyyākaraṇanti ‘‘sabbe sattā āhāraṭṭhitikā’’ti (khu. pā. 4.1; a. ni. 10.27) idaṃ ekaṃ veyyākaraṇaṃ. Evaṃ sabbattha attho veditabbo.

9. Acelakassapasuttavaṇṇanā

351. Navame kīvaciraṃ pabbajitassāti kīvaciro kālo pabbajitassāti attho. Uttari manussadhammāti manussadhammo nāma dasakusalakammapathā, tato manussadhammato uttari. Alamariyañāṇadassanavisesoti ariyabhāvaṃ kātuṃ samatthatāya alamariyoti saṅkhāto ñāṇadassanaviseso. Naggeyyāti naggabhāvato. Muṇḍeyyāti muṇḍabhāvato. Pavāḷanipphoṭanāyāti pāvaḷanipphoṭanato, bhūmiyaṃ nisīdantassa ānisadaṭṭhāne laggānaṃ paṃsurajavālikānaṃ phoṭanatthaṃ gahitamorapiñchamattatoti attho.

10. Gilānadassanasuttavaṇṇanā

352. Dasame ārāmadevatāti pupphārāmaphalārāmesu adhivatthā devatā. Vanadevatāti vanasaṇḍesu adhivatthā devatā. Rukkhadevatāti mattarājakāle vessavaṇo ca devatāti evaṃ tesu tesu rukkhesu adhivatthā devatā. Osadhitiṇavanappatīsūti harītakāmalakīādīsu muñjapabbajādīsu vanajeṭṭharukkhesu ca adhivatthā devatā. Saṃgammāti sannipatitvā. Samāgammāti tato tato samāgantvā. Paṇidhehīti patthanāvasena ṭhapehi. Ijjhissati sīlavato cetopaṇidhīti samijjhissati sīlavantassa cittapatthanā. Dhammikoti dasakusaladhammasamannāgato agatigamanarahito. Dhammarājāti tasseva vevacanaṃ, dhammena vā laddharajjattā dhammarājā. Tasmāti ‘‘yasmā tena hi, ayyaputta, amhepi ovadāhī’’ti vadatha, tasmā. Appaṭivibhattanti ‘‘idaṃ bhikkhūnaṃ dassāma, idaṃ attanā bhuñjissāmā’’ti evaṃ avibhattaṃ bhikkhūhi saddhiṃ sādhāraṇameva bhavissatīti.

Cittasaṃyuttavaṇṇanā niṭṭhitā.

 

-------

[ 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08 |  09 |  10 | 11

[II] [III]

[IV] 01 |  02 |  03 |  04 |  05 |  06 |  07 |  08

[V]

-------

 

Tập 1 || Tập 2 || Tập 3  || Tập 4 || Tập 5

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home