TRƯỜNG BỘ KINH

Dīgha nikāya (aṭṭhakathā)

4. Soṇadaṇḍasuttavaṇṇanā

300. Evaṃ me sutaṃ…pe… aṅgesūti soṇadaṇḍasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Aṅgesūti aṅgā nāma aṅgapāsādikatāya evaṃ laddhavohārā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhisaddena aṅgāti vuccati, tasmiṃ aṅgesu janapade. Cārikanti idhāpi aturitacārikā ceva nibaddhacārikā ca adhippetā. Tadā kira bhagavato dasasahassilokadhātuṃ olokentassa soṇadaṇḍo brāhmaṇo ñāṇajālassa anto paññāyittha. Atha bhagavā ayaṃ brāhmaṇo mayhaṃ ñāṇajāle paññāyati. ‘Atthi nu khvassupanissayo’ti vīmaṃsanto addasa. ‘Mayi tattha gate etassa antevāsino dvādasahākārehi brāhmaṇassa vaṇṇaṃ bhāsitvā mama santike āgantuṃ na dassanti. So pana tesaṃ vādaṃ bhinditvā ekūnatiṃsa ākārehi mama vaṇṇaṃ bhāsitvā maṃ upasaṅkamitvā pañhaṃ pucchissati. So pañhavissajjanapariyosāne saraṇaṃ gamissatī’ti, disvā pañcasatabhikkhuparivāro taṃ janapadaṃ paṭipanno. Tena vuttaṃ – aṅgesu cārikaṃ caramāno…pe… yena campā tadavasarīti.

Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya nāma rājaggamahesiyā khaṇitattā gaggarāti laddhavohārā pokkharaṇī atthi. Tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campakavanaṃ. Tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ sandhāya gaggarāya pokkharaṇiyā tīreti vuttaṃ. Māgadhena seniyena bimbisārenāti ettha so rājā magadhānaṃ issarattā māgadho.Mahatiyā senāya samannāgatattā seniyo. Bimbīti suvaṇṇaṃ. Tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāroti vuccati.

301-302. Bahū bahū hutvā saṃhatāti saṅghā. Ekekissāya disāya saṅgho etesaṃ atthīti saṅghī. Pubbe nagarassa anto agaṇā bahi nikkhamitvā gaṇataṃ pattāti gaṇībhūtā. Khattaṃ āmantesīti. Khattā vuccati pucchitapañhe byākaraṇasamattho mahāmatto, taṃ āmantesi āgamentūti muhuttaṃ paṭimānentu, mā gacchantūti vuttaṃ hoti.

Soṇadaṇḍaguṇakathā

303.Nānāverajjakānanti nānāvidhesu rajjesu, aññesu aññesu kāsikosalādīsu rajjesu jātā, tāni vā tesaṃ nivāsā, tato vā āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ. Kenacideva karaṇīyenāti tasmiṃ kira nagare dvīhi karaṇīyehi brāhmaṇā sannipatanti – yaññānubhavanatthaṃ vā mantasajjhāyanatthaṃ vā. Tadā ca tasmiṃ nagare yamaññā natthi. Soṇadaṇḍassa pana santike mantasajjhāyanatthaṃ ete sannipatitā. Taṃ sandhāya vuttaṃ – ‘‘kenacideva karaṇīyenā’’ti. Te tassa gamanaṃ sutvā cintesuṃ – ‘‘ayaṃ soṇadaṇḍo uggatabrāhmaṇo yebhuyyena ca aññe brāhmaṇā samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato. Svāyaṃ sace tattha gamissati, addhā samaṇassa gotamassa āvaṭṭaniyā māyāya āvaṭṭito, taṃ saraṇaṃ gamissati. Tato etassāpi gehadvāre brāhmaṇānaṃ sannipāto na bhavissatī’’ti. ‘‘Handassa gamanantarāyaṃ karomā’’ti sammantayitvā tattha agamaṃsu. Taṃ sandhāya – atha kho te brāhmaṇātiādi vuttaṃ.

Tattha imināpaṅgenāti imināpi kāraṇena. Evaṃ etaṃ kāraṇaṃ vatvā puna – ‘‘attano vaṇṇe bhaññamāne atussanakasatto nāma natthi. Handassa vaṇṇaṃ bhaṇanena gamanaṃ nivāressāmā’’ti cintetvā bhavañhi soṇadaṇḍo ubhato sujātotiādīni kāraṇāni āhaṃsu.

Ubhatoti dvīhi pakkhehi. Mātito ca pitito cāti bhoto mātā brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī; pitā brāhmaṇo, pitupitā brāhmaṇo, tassāpi pitā brāhmaṇoti, evaṃ bhavaṃ ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhā te mātugahaṇī kucchīti attho. Samavepākiniyā gahaṇiyāti ettha pana kammajatejodhātu ‘‘gahaṇī’’ti vuccati.

Yāva sattamā pitāmahayugāti ettha pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ. Atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso , tāva saṃsuddhagahaṇiko. Atha vā akkhitto anupakuṭṭho jātivādenāti dassenti. Akkhittoti – ‘‘apanetha etaṃ, kiṃ iminā’’ti evaṃ akkhitto anavakkhitto.Anupakuṭṭhoti na upakuṭṭho, na akkosaṃ vā nindaṃ vā laddhapubbo. Kena kāraṇenāti? Jātivādena. Itipi – ‘‘hīnajātiko eso’’ti evarūpena vacanenāti attho.

Aḍḍhoti issaro. Mahaddhanoti mahatā dhanena samannāgato. Bhavato hi gehe pathaviyaṃ paṃsuvālikā viya bahudhanaṃ, samaṇo pana gotamo adhano bhikkhāya udaraṃ pūretvā yāpetīti dassenti. Mahābhogoti pañcakāmaguṇavasena mahāupabhogo. Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva dassemāti maññamānā vadanti.

Abhirūpoti aññehi manussehi abhirūpo adhikarūpo. Dassanīyoti divasampi passantānaṃ atittikaraṇato dassanayoggo. Dassaneneva cittapasādajananato pāsādiko. Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇasampattiyā yuttoti attho. Porāṇā panāhu – ‘‘pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇamevā’’ti. Tesaṃ matena vaṇṇañca pokkharañca vaṇṇapokkharāni. Tesaṃ bhāvo vaṇṇapokkharatā. Itiparamāya vaṇṇapokkharatāyāti uttamena parisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho.Brahmavaṇṇīti seṭṭhavaṇṇī. Parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇena samannāgatoti attho.Brahmavacchasīti mahābrahmuno sarīrasadiseneva sarīrena samannāgato. Akhuddāvakāso dassanāyāti ‘‘bhoto sarīre dassanassa okāso na khuddako mahā, sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevā’’ti dīpenti.

Sīlamassa atthīti sīlavā. Vuddhaṃ vaddhitaṃ sīlamassāti vuddhasīlī. Vuddhasīlenāti vuddhena vaddhitena sīlena. Samannāgatoti yutto. Idaṃ vuddhasīlīpadasseva vevacanaṃ. Sabbametaṃ pañcasīlamattameva sandhāya vadanti.

Kalyāṇavācotiādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Vākkaraṇanti udāharaṇaghoso. Guṇaparipuṇṇabhāvena pure bhavāti porī. Pure vā bhavattā porī. Poriyā nāgarikitthiyā sukhumālattanena sadisāti porī, tāya poriyā. Vissaṭṭhāyāti apalibuddhāya sandiṭṭhavilambitādidosarahitāya. Anelagalāyāti elagaḷenavirahitāya. Yassa kassaci hi kathentassa elā gaḷanti, lālā vā paggharanti, kheḷaphusitāni vā nikkhamanti, tassa vācā elagaḷaṃ nāma hoti, tabbiparitāyāti attho.Atthassa viññāpaniyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthāya.

Jiṇṇoti jarājiṇṇatāya jiṇṇo. Vuddhoti aṅgapaccaṅgānaṃ vuddhibhāvamariyādappatto. Mahallakoti jātimahallakatāya samannāgato. Cirakālappasutoti vuttaṃ hoti. Addhagatoti addhānaṃ gato, dve tayo rājaparivaṭṭe atītoti adhippāyo. Vayoanuppattoti pacchimavayaṃ sampatto, pacchimavayo nāma vassasatassa pacchimo tatiyabhāgo.

Api ca jiṇṇoti porāṇo, cirakālappavattakulanvayoti vuttaṃ hoti. Vuddhoti sīlācārādiguṇavuddhiyā yutto.Mahallakoti vibhavamahantāya samannāgato. Addhagatoti maggappaṭipanno brāhmaṇānaṃ vatacariyādimariyādaṃ avītikkamma caraṇasīlo. Vayoanuppattoti jātivuddhabhāvampi antimavayaṃ anuppatto.

Buddhaguṇakathā

304.Evaṃ vutteti evaṃ tehi brāhmaṇehi vutte. Soṇadaṇḍo – ‘‘ime brāhmaṇā jātiādīhi mama vaṇṇaṃ vadanti, na kho pana metaṃ yuttaṃ attano vaṇṇe rajjituṃ. Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa gotamassa mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī’’ti cintetvā tena hi – bho mamapi suṇāthātiādimāha. Tattha yepi ubhato sujātoti ādayo attano guṇehi sadisā guṇā tepi ; ‘‘ko cāhaṃ ke ca samaṇassa gotamassa jātisampattiādayo guṇā’’ti attano guṇehi uttaritareyeva maññamāno, itare pana ekanteneva bhagavato mahantabhāvadīpanatthaṃ pakāseti.

Mayameva arahāmāti evaṃ niyāmentovettha idaṃ dīpeti – ‘‘yadi guṇamahantatāya upasaṅkamitabbo nāma hoti. Yathā hi sineruṃ upanidhāya sāsapo, mahāsamuddaṃ upanidhāya gopadakaṃ, sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto lāmako. Evameva samaṇassa gotamassa jātisampattiādayopi guṇe upanidhāya amhākaṃ guṇā parittā lāmakā; tasmā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamitu’’nti.

Mahantaṃñātisaṃghaṃ ohāyāti mātipakkhe asītikulasahassāni , pitipakkhe asītikulasahassānīti evaṃ saṭṭhikulasatasahassaṃ ohāya pabbajito.

Bhūmigatañca vehāsaṭṭhañcāti ettha rājaṅgaṇe ceva uyyāne ca sudhāmaṭṭhapokkharaṇiyo sattaratanānaṃ pūretvā bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma. Pāsādaniyūhādayo paripūretvā ṭhapitaṃ vehāsaṭṭhaṃ nāma. Etaṃ tāva kulapariyāyena āgataṃ. Tathāgatassa pana jātadivaseyeva saṅkho, elo, uppalo, puṇḍarīkoti cattāro nidhayo uggatā. Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko, puṇḍarīko yojaniko. Tesupi gahitaṃ gahitaṃ pūratiyeva, iti bhagavā pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajitoti veditabbo.

Daharova samānoti taruṇova samāno. Susukāḷakesoti suṭṭhu kāḷakeso, añjanavaṇṇasadisakeso hutvā vāti attho. Bhadrenāti bhaddakena. Paṭhamena vayasāti tiṇṇaṃ vayānaṃ paṭhamavayena. Akāmakānanti anicchamānānaṃ. Anādaratthe sāmivacanaṃ. Assūni mukhe etesanti assumukhā, tesaṃ assumukhānaṃ, assūhi kilinnamukhānanti attho. Rudantānanti kanditvā rodamānānaṃ. Akhuddāvakāsoti ettha bhagavato aparimāṇoyeva dassanāya okāsoti veditabbo.

Tatridaṃ vatthu – rājagahe kira aññataro brāhmaṇo samaṇassa gotamassa pamāṇaṃ gahetuṃ na sakkotīti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi. Veḷu bhagavato jāṇukamattaṃ pāpuṇi. Puna divase dve veḷū ghaṭetvā samīpe aṭṭhāsi. Bhagavāpi dvinnaṃ veḷūnaṃ upari kaṭimattameva paññāyamāno – ‘‘brāhmaṇa, kiṃ karosī’’ti āha. Tumhākaṃ pamāṇaṃ gaṇhāmīti. ‘‘Brāhmaṇa, sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhite veḷū ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi. Na hi mayā cattāri asaṅkhyeyāni kappasatasahassañca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya, atulo, brāhmaṇa, tathāgato appameyyo’’ti vatvā dhammapade gāthamāha –

‘‘Te tādise pūjayato, nibbute akutobhaye;

Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī’’ti. (dha. pa. 36);

Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu.

Aparampi vatthu – rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco. Bāhantaramassa dvādasayojanasatāni. Bahalantarena cha yojanasatāni. Hatthatalapādatalānaṃ puthulato tīṇi yojanasatāni. Aṅgulipabbāni paṇṇāsayojanāni. Bhamukantaraṃ paṇṇāsayojanaṃ. Mukhaṃ dviyojanasataṃ tiyojanasatagambhīraṃ tiyojanasataparimaṇḍalaṃ. Gīvā tiyojanasataṃ. Nalāṭaṃ tiyojanasataṃ. Sīsaṃ navayojanasataṃ. ‘‘So ahaṃ uccosmi, satthāraṃ onamitvā oloketuṃ na sakkhissāmī’’ti cintetvā nāgacchi. So ekadivasaṃ bhagavato vaṇṇaṃ sutvā – ‘‘yathākathañca olokessāmī’’ti āgato.

Atha bhagavā tassajjhāsayaṃ viditvā – ‘‘catūsu iriyāpathesu katarena dassessāmī’’ti cintetvā ‘‘ṭhitako nāma nīcopi ucco viya paññāyati. Nipannovassa attānaṃ dassessāmī’’ti ‘‘ānanda, gandhakuṭipariveṇe mañcakaṃ paññāpehī’’ti vatvā tattha sīhaseyyaṃ kappesi. Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ullokesi. Kimidaṃ asurindāti ca vutte – ‘‘bhagavā onamitvā oloketuṃ na sakkhissāmī’’ti nāgacchinti. Na mayā, asurinda, adhomukhena pāramiyo pūritā. Uddhaggameva katvā dānaṃ dinnanti. Taṃ divasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akhuddāvakāso dassanāya.

Catupārisuddhisīlena sīlavā, taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ. Tenāha – ‘‘ariyasīlī’’ti. Tadetaṃ anavajjaṭṭhena kusalaṃ. Tenāha – ‘‘kusalasīlī’’ti. Kusalasīlenāti idamassa vevacanaṃ.

Bahūnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya caturāsītipāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti, tasmā bahūnaṃ ācariyo. Sāvakaveneyyānaṃ pana pācariyoti.

Khīṇakāmarāgoti ettha kāmaṃ bhagavato sabbepi kilesā khīṇā. Brāhmaṇo pana te na jānāti. Attano jānanaṭṭhāneyeva guṇaṃ katheti. Vigatacāpalloti – ‘‘pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa…pe… kelanā paṭikelanā’’ti (vibha. 854) evaṃ vuttacāpallā virahito.

Apāpapurekkhāroti apāpe nava lokuttaradhamme purato katvā vicarati. Brahmaññāya pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya, etissāya ca pajāya purekkhāro. Ayañhi pajā samaṇaṃ gotamaṃ purakkhatvā caratīti attho. Api ca apāpapurekkhāroti na pāpaṃ purekkhāro na pāpaṃ purato katvā carati, na pāpaṃ icchatīti attho. Kassa? Brahmaññāya pajāya. Attanā saddhiṃ paṭiviruddhāyapi brāhmaṇapajāya aviruddho hitasukhatthiko yevāti vuttaṃ hoti.

Tiroraṭṭhāti pararaṭṭhato. Tirojanapadāti parajanapadato. Pañhaṃ pucchituṃ āgacchantīti khattiyapaṇḍitādayo ceva devabrahmanāgagandhabbādayo ca – ‘‘pañhe abhisaṅkharitvā pucchissāmā’’ti āgacchanti. Tattha keci pucchāya vā dosaṃ vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti. Keci pucchanti. Kesañci bhagavā pucchāya ussāhaṃ janetvā vissajjeti. Evaṃ sabbesampi tesaṃ vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvā bhijjanti.

Ehisvāgatavādīti devamanussapabbajitagahaṭṭhesu taṃ taṃ attano santikaṃ āgataṃ – ‘‘ehi svāgata’’nti evaṃ vadatīti attho. Sakhiloti tattha katamaṃ sākhalyaṃ? ‘‘Yā sā vācā nelā kaṇṇasukhā’’tiādinā nayena vuttasākhalyena samannāgato, muduvacanoti attho. Sammodakoti paṭisanthārakusalo, āgatāgatānaṃ catunnaṃ parisānaṃ – ‘‘kacci, bhikkhave, khamanīyaṃ, kacci yāpanīya’’ntiādinā nayena sabbaṃ addhānadarathaṃ vūpasamento viya paṭhamataraṃ sammodanīyaṃ kathaṃ kattāti attho. Abbhākuṭikoti yathā ekacce parisaṃ patvā thaddhamukhā saṅkuṭitamukhā honti, na ediso, parisadassanena panassa bālātapasamphassena viya padumaṃ mukhapadumaṃ vikasati puṇṇacandasassirikaṃ hoti. Uttānamukhoti yathā ekacce nikujjitamukhā viya sampattāya parisāya na kiñci kathenti, atidullabhakathā honti, na evarūpo. Samaṇo pana gotamo sulabhakatho. Na tassa santikaṃ āgatāgatānaṃ – ‘‘kasmā mayaṃ idhāgatā’’ti vippaṭisāro uppajjati dhammaṃ pana sutvā attamanāva hontīti dasseti. Pubbabhāsīti bhāsanto ca paṭhamataraṃ bhāsati, tañca kho kālayuttaṃ pamāṇayuttaṃ atthanissitameva bhāsati, na niratthakakathaṃ.

Natasmiṃ gāme vāti yattha kira bhagavā paṭivasati, tattha mahesakkhā devatā ārakkhaṃ gaṇhanti, taṃ nissāya manussānaṃ upaddavo na hoti, paṃsupisācakādayoyeva hi manusse viheṭhenti, te tāsaṃ ānubhāvena dūraṃ apakkamanti. Api ca bhagavato mettābalenapi na amanussā manusse viheṭhenti.

Saṅghītiādīsu anusāsitabbo sayaṃ vā uppādito saṅgho assa atthīti saṅghī. Tādiso cassa gaṇo atthīti gaṇī.Purimapadasseva vā vevacanametaṃ. Ācārasikkhāpanavasena gaṇassa ācariyoti gaṇācariyo. Puthutitthakarānanti bahūnaṃ titthakarānaṃ. Yathāvā tathā vāti yena vā tena vā acelakādimattakenāpi kāraṇena. Samudāgacchatīti samantato upagacchati abhivaḍḍhati.

Atithi no te hontīti te amhākaṃ āgantukā, navakā pāhunakā hontīti attho. Pariyāpuṇāmīti jānāmi.Aparimāṇavaṇṇoti tathārūpeneva sabbaññunāpi appameyyavaṇṇo – ‘‘pageva mādisenā’’ti dasseti. Vuttampi cettaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti.

305. Imaṃ pana satthu guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu – yathā soṇadaṇḍo brāhmaṇo samaṇassa gotamassa vaṇṇe bhaṇati, anomaguṇo so bhavaṃ gotamo; evaṃ tassa guṇe jānamānena kho pana ācariyena aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmāti anuvattiṃsu. Tasmā evaṃ vutte ‘‘te brāhmaṇā’’tiādi vuttaṃ. Tatthaalamevāti yuttameva. Api puṭosenāti puṭosaṃ vuccati pātheyyaṃ, taṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho, tassattho, puṭo aṃse assāti puṭaṃso, tena puṭaṃsena. Aṃsena hi pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.

Soṇadaṇḍaparivitakkavaṇṇanā

306-308.Tirovanasaṇḍagatassāti antovanasaṇḍe gatassa, vihārabbhantaraṃ paviṭṭhassāti attho. Añjaliṃ paṇāmetvāti ete ubhatopakkhikā, te evaṃ cintayiṃsu – ‘‘sace no micchādiṭṭhikā codessanti – ‘kasmā tumhe samaṇaṃ gotamaṃ vanditthā’ti? Tesaṃ – ‘kiṃ añjalimattakaraṇenāpi vandanaṃ nāma hotī’ti vakkhāma. Sace no sammādiṭṭhikā codessanti – ‘kasmā tumhe bhagavantaṃ na vanditthā’ti. ‘Kiṃ sīsena bhūmiyaṃ paharanteneva vandanaṃ nāma hoti, nanu añjalikammampi vandanaṃ evā’ti vakkhāmā’’ti. Nāmagottanti ‘‘bho, gotama, ahaṃ asukassa putto datto nāma, mitto nāma, idhāgato’’ti vadantā nāmaṃ sāventi nāma. ‘‘Bho, gotama, ahaṃ vāseṭṭho nāma, kaccāno nāma, idhāgato’’ti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇā kulaputtā ‘‘parisamajjhe nāmagottavasena pākaṭā bhavissāmā’’ti evamakaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā – ‘‘ekaṃ dve kathāsallāpepi karonto vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yutta’’nti tato attānaṃ mocetvā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti.

Brāhmaṇapaññattivaṇṇanā

309-310.Cetasā cetoparivitakkanti bhagavā – ‘‘ayaṃ brāhmaṇo āgatakālato paṭṭhāya adhomukho thaddhagatto kiṃ cintayamāno nisinno, kiṃ nu kho cintetī’’ti āvajjanto attano cetasā tassa cittaṃ aññāsi. Tena vuttaṃ – ‘‘cetasā cetoparivitakkamaññāyā’’ti. Vihaññatīti vighātaṃ āpajjati. Anuviloketvā parisanti bhagavato sakasamaye pañhapucchanena udake miyamāno ukkhipitvā thale ṭhapito viya samapassaddhakāyacitto hutvā parisaṃ saṅgaṇhanatthaṃ diṭṭhisañjāneneva ‘‘upadhārentu me bhonto vacana’’nti vadanto viya anuviloketvā parisaṃ bhagavantaṃ etadavoca.

311-313.Sujaṃ paggaṇhantānanti yaññayajanatthāya sujaṃ gaṇhantesu brāhmaṇesu paṭhamo vā dutiyo vāti attho. Sujāya diyyamānaṃ mahāyāgaṃ paṭiggaṇhantānanti porāṇā. Iti brāhmaṇo sakasamayavasena sammadeva pañhaṃ vissajjesi. Bhagavā pana visesato uttamabrāhmaṇassa dassanatthaṃ – ‘‘imesaṃ panā’’tiādimāha.Etadavocunti sace jātivaṇṇamantasampanno brāhmaṇo na hoti, atha ko carahi loke brāhmaṇo bhavissati? Nāseti no ayaṃ soṇadaṇḍo, handassa vādaṃ paṭikkhipissāmāti cintetvā etadavocuṃ. Apavadatīti paṭikkhipati.Anupakkhandatīti anupavisati. Idaṃ – ‘‘sace tvaṃ pasādavasena samaṇaṃ gotamaṃ saraṇaṃ gantukāmo, gaccha; mā brāhmaṇassa samayaṃ bhindī’’ti adhippāyena āhaṃsu.

314.Etadavocāti imesu brāhmaṇesu evaṃ ekappahāreneva viravantesu ‘‘ayaṃ kathā pariyosānaṃ na gamissati, handa ne nissadde katvā soṇadaṇḍeneva saddhiṃ kathemī’’ti cintetvā – ‘‘etaṃ sace kho tumhāka’’ntiādikaṃ vacanaṃ avoca.

315-316.Sahadhammenāti sakāraṇena. Samasamoti ṭhapetvā ekadesasamattaṃ samabhāvena samo, sabbākārena samoti attho. Ahamassa mātāpitaro jānāmīti bhaginiyā puttassa mātāpitaro kiṃ na jānissati, kulakoṭiparidīpanaṃ sandhāyeva vadati. Musāvādampi bhaṇeyyāti atthabhañjanakaṃ musāvādaṃ katheyya. Kiṃ vaṇṇo karissatīti abbhantare guṇe asati kiṃ karissati? Kimassa brāhmaṇabhāvaṃ rakkhituṃ sakkhissatīti attho. Athāpi siyā puna – ‘‘pakatisīle ṭhitassa brāhmaṇabhāvaṃ sādhentī’’ti evampi sīlameva sādhessati, tasmiṃ hissa asati brāhmaṇabhāvo nāhosīti sammohamattaṃ vaṇṇādayo. Idaṃ pana sutvā te brāhmaṇā – ‘‘sabhāvaṃ ācariyo āha, akāraṇāva mayaṃ ujjhāyimhā’’ti tuṇhī ahesuṃ.

Sīlapaññākathāvaṇṇanā

317. Tato bhagavā ‘kathito brāhmaṇena pañho, kiṃ panettha patiṭṭhātuṃ sakkhissati, na sakkhissatī’ti? Tassa vīmaṃsanatthaṃ – ‘‘imesaṃ pana brāhmaṇā’’tiādimāha. Sīlaparidhotāti sīlaparisuddhā. Yattha sīlaṃ tattha paññāti yasmiṃ puggale sīlaṃ, tattheva paññā, kuto dussīle paññā? Paññārahite vā jaḷe eḷamūge kuto sīlanti?Sīlapaññāṇanti sīlañca paññāṇañca sīlapaññāṇaṃ. Paññāṇanti paññāyeva. Evametaṃ brāhmaṇāti bhagavā brāhmaṇassa vacanaṃ anujānanto āha. Tattha sīlaparidhotā paññāti catupārisuddhisīlena dhotā. Kathaṃ pana sīlena paññaṃ dhovatīti? Yassa puthujjanassa sīlaṃ saṭṭhiasītivassāni akhaṇḍaṃ hoti, so maraṇakālepi sabbakilese ghātetvā sīlena paññaṃ dhovitvā arahattaṃ gaṇhāti. Kandarasālapariveṇe mahāsaṭṭhivassatthero viya. There kira maraṇamañce nipajjitvā balavavedanāya nitthunante , tissamahārājā ‘‘theraṃ passissāmī’’ti gantvā pariveṇadvāre ṭhito taṃ saddaṃ sutvā pucchi – ‘‘kassa saddo aya’’nti? Therassa nitthunanasaddoti. ‘‘Pabbajjāya saṭṭhivassena vedanāpariggahamattampi na kataṃ, na dāni naṃ vandissāmī’’ti nivattitvā mahābodhiṃ vandituṃ gato. Tato upaṭṭhākadaharo theraṃ āha – ‘‘kiṃ no, bhante, lajjāpetha, saddhopi rājā vippaṭisārī hutvā na vandissāmī’’ti gatoti. Kasmā āvusoti? Tumhākaṃ nitthunanasaddaṃ sutvāti. ‘‘Tena hi me okāsaṃ karothā’’ti vatvā vedanaṃ vikkhambhitvā arahattaṃ patvā daharassa saññaṃ adāsi – ‘‘gacchāvuso, idāni rājānaṃ amhe vandāpehī’’ti. Daharo gantvā – ‘‘idāni kira theraṃ, vandathā’’ti āha. Rājā saṃsumārapatitena theraṃ vandanto – ‘‘nāhaṃ ayyassa arahattaṃ vandāmi, puthujjanabhūmiyaṃ pana ṭhatvā rakkhitasīlameva vandāmī’’ti āha, evaṃ sīlena paññaṃ dhovati nāma. Yassa pana abbhantare sīlasaṃvaro natthi, ugghāṭitaññutāya pana catuppadikagāthāpariyosāne paññāya sīlaṃ dhovitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti. Ayaṃ paññāya sīlaṃ dhovati nāma. Seyyathāpi santatimahāmatto.

318.Katamaṃ pana taṃ brāhmaṇāti kasmā āha? Bhagavā kira cintesi – ‘‘brāhmaṇā brāhmaṇasamaye pañcasīlāni ‘sīla’nti paññāpenti, vedattayauggahaṇapaññā paññāti. Uparivisesaṃ na jānanti. Yaṃnūnāhaṃ brāhmaṇassa uttarivisesabhūtaṃ maggasīlaṃ, phalasīlaṃ, maggapaññaṃ, phalapaññañca dassetvā arahattanikūṭena desanaṃ niṭṭhapeyya’’nti. Atha naṃ kathetukamyatāya pucchanto – ‘‘katamaṃ pana taṃ, brāhmaṇa, sīlaṃ katamā sā paññā’’ti āha. Atha brāhmaṇo – ‘‘mayā sakasamayavasena pañho vissajjito. Samaṇo pana maṃ gotamo puna nivattitvā pucchati, idānissāhaṃ cittaṃ paritosetvā vissajjituṃ sakkuṇeyyaṃ vā na vā? Sace na sakkhissaṃ paṭhamaṃ uppannāpi me lajjā bhijjissati. Asakkontassa pana na sakkomīti vacane doso natthī’’ti puna nivattitvā bhagavatoyeva bhāraṃ karonto ‘‘ettakaparamāva maya’’ntiādimāha. Tattha ettakaparamāti ettakaṃ sīlapaññāṇanti vacanameva paramaṃ amhākaṃ, te mayaṃ ettakaparamā, ito paraṃ etassa bhāsitassa atthaṃ na jānāmāti attho.

Athassa bhagavā sīlapaññāya mūlabhūtassa tathāgatassa uppādato pabhuti sīlapaññāṇaṃ dassetuṃ – ‘‘idha brāhmaṇa, tathāgato’’tiādimāha. Tassattho sāmaññaphale vuttanayeneva veditabbo, ayaṃ pana viseso, idha tividhampi sīlaṃ – ‘‘idampissa hoti sīlasmi’’nti evaṃ sīlamicceva niyyātitaṃ paṭhamajjhānādīni cattāri jhānāni atthato paññāsampadā. Evaṃ paññāvasena pana aniyyātetvā vipassanāpaññāya padaṭṭhānabhāvamattena dassetvā vipassanāpaññāto paṭṭhāya paññā niyyātitāti.

Soṇadaṇḍaupāsakattapaṭivedanākathā

319-322.Svātanāyāti padassa attho ajjatanāyāti ettha vuttanayeneva veditabbo. Tena maṃ sā parisā paribhaveyyāti tena tumhe dūratova disvā āsanā vuṭṭhitakāraṇena maṃ sā parisā – ‘‘ayaṃ soṇadaṇḍo pacchimavaye ṭhito mahallako, gotamo pana daharo yuvā nattāpissa nappahoti, so nāma attano nattumattabhāvampi appattassa āsanā vuṭṭhātī’’ti paribhaveyya. Āsanā me taṃ bhavaṃ gotamo paccuṭṭhānanti mama agāravena avuṭṭhānaṃ nāma natthi, bhoganāsanabhayena pana na vuṭṭhahissāmi, taṃ tumhe hi ceva mayā ca ñātuṃ vaṭṭati. Tasmā āsanā me etaṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretūti, iminā kira sadiso kuhako dullabho, bhagavati panassa agāravaṃ nāma natthi, tasmā bhoganāsanabhayā kuhanavasena evaṃ vadati. Parapadesupi eseva nayo.Dhammiyā kathāyātiādīsu taṅkhaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā kusale dhamme samādapetvā gaṇhāpetvā. Tattha naṃ samuttejetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi. Brāhmaṇo pana attano kuhakatāya evampi bhagavati dhammavassaṃ vassite visesaṃ nibbattetuṃ nāsakkhi. Kevalamassa āyatiṃ nibbānatthāya vāsanābhāgiyāya ca sabbā purimapacchimakathā ahosīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Soṇadaṇḍasuttavaṇṇanā niṭṭhitā.

 

✯◡✯

 

01 || 02 || 03 || 04 || 05 || 06 || 07 || 08 || 09 || 10 || 11 || 12 || 13 || 14 || 15  || 16  || 17

18 || 19 || 20 || 21 || 22 || 23 || 24 || 25 || 26 || 27 || 28 || 29 || 30 || 31 || 32 || 33  || 34

 

✯◡✯

 

 

Trường Bộ Kinh

 

Trường Bộ Kinh - giảng giải

 

Dīgha nikāya

 

 

 

✯◡✯

 

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home