TRƯỜNG BỘ KINH
Dīgha
nikāya (aṭṭhakathā)
17. Mahāsudassanasuttavaṇṇanā
Kusāvatīrājadhānīvaṇṇanā
241.Evaṃme
sutanti mahāsudassanasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – sabbaratanamayoti
ettha ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā
phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā,
ayaṃ pākāro sabbapākārānaṃ anto ubbedhena saṭṭhihattho ahosi. Eke pana
therā – ‘‘nagaraṃ nāma anto ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā
sabbabāhiro saṭṭhihattho, sesā anupubbanīcā’’ti vadanti. Eke – ‘‘bahi
ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā sabbaabbhantarimo
saṭṭhihattho, sesā anupubbanīcā’’ti. Eke – ‘‘anto ca bahi ca ṭhatvā
olokentānaṃ dassanīyaṃ vaṭṭati, tasmā majjhe pākāro saṭṭhihattho, anto
ca bahi ca tayo tayo anupubbanīcā’’ti.
Esikāti
esikatthambho. Tiporisaṅgāti
ekaṃ porisaṃ majjhimapurisassa attano hatthena pañcahatthaṃ, tena
tiporisaparikkhepā pannarasahatthaparimāṇāti attho. Te pana kathaṃ
ṭhitāti? Nagarassa bāhirapasse ekekaṃ mahādvārabāhaṃ nissāya ekeko,
ekekaṃ khuddakadvārabāhaṃ nissāya ekeko, mahādvārakhuddakadvārānaṃ
antarā tayo tayoti. Tālapantīsu sabbaratanamayānaṃ tālānaṃ ekaṃ
sovaṇṇamayanti pākāre vuttalakkhaṇameva veditabbaṃ, paṇṇaphalesupi eseva
nayo. Tā pana tālapantiyo asītihatthā ubbedhena, vippakiṇṇavāluke
samatale bhūmibhāge pākārantare ekekā hutvā ṭhitā.
Vaggūti cheko
sundaro. Rajanīyoti
rañjetuṃ samattho. Khamanīyoti
divasampi suyyamāno khamateva, na bībhaccheti.Madanīyoti mānamadapurisamadajanano. Pañcaṅgikassāti
ātataṃ vitataṃ ātatavitataṃ susiraṃ
ghananti imehi pañcahaṅgehi samannāgatassa. Tattha ātataṃ nāma
cammapariyonaddhesu bherīādīsu ekatalaṃ tūriyaṃ. Vitataṃ nāma
ubhayatalaṃ.Ātatavitataṃ nāma
sabbato pariyonaddhaṃ. Susiraṃ nāma
vaṃsādi. Ghanaṃ nāma
sammādi. Suvinītassāti
ākaḍḍhanasithilakaraṇādīhi sumucchitassa. Suppaṭitāḷitassāti
pamāṇe ṭhitabhāvajānanatthaṃ suṭṭhu paṭitāḷitassa. Sukusalehi
samannāhatassāti ye vādituṃ chekā kusalā, tehi vāditassa. Dhuttāti
akkhadhuttā,. Soṇḍāti
surāsoṇḍā. Teyeva punappunaṃ pātukāmatāvasena pipāsā.
Paricāresunti (dī. ni. 2.132) hatthaṃ vā pādaṃ vā cāletvā
naccantā kīḷiṃsu.
Cakkaratanavaṇṇanā
243.Sīsaṃ
nhātassāti sīsena saddhiṃ gandhodakena nahātassa. Uposathikassāti
samādinnauposathaṅgassa.Uparipāsādavaragatassāti
pāsādavarassa upari gatassa, subhojanaṃ bhuñjitvā pāsādavarassa
uparimahātale sirigabbhaṃ pavisitvā sīlāni āvajjantassa. Tadā kira rājā
pātova satasahassaṃ vissajjetvā mahādānaṃ datvā soḷasahi
gandhodakaghaṭehi sīsaṃ nahāyitvā katapātarāso suddhaṃ uttarāsaṅgaṃ
ekaṃsaṃ karitvā uparipāsādassa sirisayane pallaṅkaṃ ābhujitvā nisinno
attano dānādimayaṃ puññasamudāyaṃ āvajjanto nisīdi. Ayaṃ
sabbacakkavattīnaṃ dhammatā.
Tesaṃ taṃ āvajjantānaṃyeva vuttappakārapuññakammapaccayautusamuṭṭhānaṃ
nīlamaṇisaṅghātasadisaṃ pācīnasamuddajalatalaṃ bhindamānaṃ viya, ākāsaṃ
alaṅkurumānaṃ viya dibbaṃ cakkaratanaṃ pātubhavati. Taṃ
mahāsudassanassāpi tatheva pāturahosi. Tayidaṃ dibbānubhāvayuttattā
dibbanti vuttaṃ. Sahassaṃ assa arānanti sahassāraṃ. Saha
nemiyā, saha nābhiyā cāti sanemikaṃ
sanābhikaṃ. Sabbehi
ākārehi paripuṇṇanti sabbākāraparipūraṃ.
Tattha cakkañca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Yāya
pana taṃ nābhiyā ‘‘sanābhika’’nti vuttaṃ, sā indanīlamayā hoti, majjhe
panassā sārarajatamayā panāḷi, yāya suddhasiniddhadantapantiyā
hasamānā viya virocati, majjhe chiddena viya candamaṇḍalena, ubhosupi
bāhirantesu rajatapaṭṭena kataparikkhepā hoti. Tesu panassa
nābhipanāḷiparikkhepapaṭṭesuyuttayuttaṭṭhānesu paricchedalekhā
suvibhattāva hutvā paññāyanti. Ayaṃ tāva assa nābhiyā
sabbākāraparipūratā.
Yehi pana taṃ – ‘‘arehi
sahassāra’’nti vuttaṃ, te sattaratanamayā sūriyarasmiyo viya
pabhāsampannā honti, tesampi ghaṭakamaṇikaparicchedalekhādīni
suvibhattāneva hutvā paññāyanti. Ayamassa arānaṃ sabbākāraparipūratā.
Yāya pana taṃ nemiyā – ‘‘sanemika’’nti vuttaṃ, sā
bālasūriyarasmikalāpasiriṃ avahasamānā viya
surattasuddhasiniddhapavāḷamayā hoti. Sandhīsu panassā
sañjhārāgasassirikā rattajambunadapaṭṭā vaṭṭaparicchedalekhā suvibhattā
hutvā paññāyanti. Ayamassa nemiyā sabbākāraparipūratā.
Nemimaṇḍalapiṭṭhiyaṃ panassa dasannaṃ dasannaṃ arānaṃ antare
dhamanavaṃso viya anto susiro chiddamaṇḍalakhacito vātagāhī pavāḷadaṇḍo
hoti, yassa vāteritassa sukusalasamannāhatassa pañcaṅgikatūriyassa viya
saddo vaggu ca rajanīyo ca kamanīyo ca madanīyo ca hoti. Tassa kho pana
pavāḷadaṇḍassa upari setacchattaṃ ubhosu passesu samosaritakusumadāmānaṃ
dve pantiyoti evaṃ
samosaritakusumadāmapantisatadvayaparivārasetacchattasatadhārinā
pavāḷadaṇḍasatena samupasobhitanemiparikkhepassa dvinnampi
nābhipanāḷīnaṃ anto dve sīhamukhāni honti, yehi tālakkhandhappamāṇā
puṇṇacandakiraṇakalāpasassirīkā
taruṇaravisamānarattakambalageṇḍukapariyantā ākāsagaṅgāgatisobhaṃ
avahasamānā viya dve muttakalāpā olambanti. Yehi cakkaratanena saddhiṃ
ākāse samparivattamānehi tīṇi cakkāni ekato parivattantāni viya
khāyanti. Ayamassa sabbaso sabbākāraparipūratā.
Taṃ panetaṃ evaṃ sabbākāraparipūraṃ pakatiyā sāyamāsabhattaṃ bhuñjitvā
attano attano gharadvāre paññattāsanesu nisīditvā pavattakathāsallāpesu
manussesu vīthicatukkādīsu kīḷamāne
dārakajane nātiuccena nātinīcena vanasaṇḍamatthakāsannena ākāsappadesena
upasobhayamānaṃ viya, rukkhasākhaggāni dvādasayojanato paṭṭhāya
suyyamānena madhurassarena sattānaṃ
sotāni odhāpayamānaṃ yojanato paṭṭhāya nānappabhāsamudayasamujjalena
vaṇṇena nayanāni samākaḍḍhantaṃ viya, rañño cakkavattissa puññānubhāvaṃ
ugghosayantaṃ viya, rājadhāniyā abhimukhaṃ āgacchati.
Athassa cakkaratanassa saddasavaneneva – ‘‘kuto nu kho, kassa nu kho
ayaṃ saddo’’ti āvajjitahadayānaṃ puratthimadisaṃ ālokayamānānaṃ tesaṃ
manussānaṃ aññataro aññataraṃ evamāha –
‘‘passatha, bho, acchariyaṃ, ayaṃ puṇṇacando pubbe eko uggacchati,
ajjeva pana attadutiyo uggato, etañhi rājahaṃsamithunamiva
puṇṇacandamithunaṃ pubbāpariyena gaganatalaṃ abhilaṅghatī’’ti. Tamañño
āha – ‘‘kiṃ kathesi, samma, kuhiṃ nāma tayā dve puṇṇacandā ekato
uggacchantā diṭṭhapubbā, nanu esa tapanīyaraṃsidhāro piñcharakiraṇo
divākaro uggato’’ti, tamañño hasitaṃ katvā evamāha – ‘‘kiṃ ummattosi,
nanu idāneva divākaro atthaṅgato, so kathaṃ imaṃ puṇṇacandaṃ
anubandhamāno uggacchissati? Addhā panetaṃ
anekaratanappabhāsamudayujjalaṃ ekassāpi puññavato vimānaṃ
bhavissatī’’ti. Te sabbepi apasārayantā aññe evamāhaṃsu – ‘‘bho, kiṃ
bahuṃ vilapatha, nevāyaṃ puṇṇacando, na sūriyo na devavimānaṃ. Na
hetesaṃ evarūpā sirisampatti atthi, cakkaratanena pana etena
bhavitabba’’nti.
Evaṃ pavattasallāpasseva tassa janassa candamaṇḍalaṃ ohāya taṃ
cakkaratanaṃ abhimukhaṃ hoti. Tato tehi – ‘‘kassa nu kho idaṃ
nibbatta’’nti vutte bhavanti vattāro – ‘‘na kassaci aññassa, nanu
amhākaṃ mahārājā pūritacakkavattivatto, tassetaṃ nibbatta’’nti. Atha so
ca mahājano, yo ca añño passati, sabbo cakkaratanameva anugacchati. Taṃ
cāpi cakkaratanaṃ raññoyeva atthāya attano āgatabhāvaṃ ñāpetukāmaṃ viya
sattakkhattuṃ pākāramatthakeneva nagaraṃ
anusaṃyāyitvā, atha rañño antepuraṃ padakkhiṇaṃ katvā, antepurassa ca
uttarasīhapañjarasadise ṭhāne yathā gandhapupphādīhi sukhena sakkā hoti
pūjetuṃ, evaṃ akkhāhataṃ viya tiṭṭhati.
Evaṃ ṭhitassa panassa vātapānachiddādīhi pavisitvā
nānāvirāgaratanappabhāsamujjalaṃ antopāsādaṃ alaṅkurumānaṃ pabhāsamūhaṃ
disvā dassanatthāya sañjātābhilāso rājā
hoti. Parijanopissa piyavacanapābhatena āgantvā tamatthaṃ nivedeti. Atha
rājā balavapītipāmojjaphuṭasarīro pallaṅkaṃ mocetvā uṭṭhāyāsanā
sīhapañjarasamīpaṃ gantvā taṃ cakkaratanaṃ disvā ‘‘sutaṃ kho pana
meta’’ntiādikaṃ cintanaṃ cintayati. Mahāsudassanassāpi sabbaṃ taṃ
tatheva ahosi. Tena vuttaṃ – ‘‘disvā rañño mahāsudassanassa…pe… assaṃ nu
kho ahaṃ rājā cakkavattī’’ti. Tattha so
hoti rājā cakkavattīti kittāvatā cakkavattī hotīti?
Ekaṅguladvaṅgulamattampi cakkaratane ākāsaṃ abbhuggantvā pavatte idāni
tassa pavattāpanatthaṃ yaṃ kātabbaṃ, taṃ dassento atha
kho ānandātiādimāha.
244. Tattha uṭṭhāyāsanāti
nisinnāsanato uṭṭhahitvā cakkaratanasamīpaṃ āgantvā. Suvaṇṇabhiṅkāraṃ
gahetvāti hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅkāraṃ ukkhipitvā. Anvadeva
rājā mahāsudassano saddhiṃ caturaṅginiyā senāyāti
sabbacakkavattīnañhi udakena abbhukkiritvā – ‘‘abhivijinātu bhavaṃ
cakkaratana’’nti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ
pavattati. Yassa pavatti samakālameva so rājā cakkavattī nāma hoti.
Pavatte pana cakkaratane taṃ anubandhamānova rājā cakkavattiyānavaraṃ
āruyha vehāsaṃ abbhuggacchati. Athassa chattacāmarādihattho parijano
ceva antepurajano ca tato nānākārakañcukakavacādisannāhavibhūsitena
vividhābharaṇappabhāsamujjalena samussitaddhajapaṭākapaṭimaṇḍitena
attano attano balakāyena saddhiṃ uparājasenāpatipabhutayopi vehāsaṃ
abbhuggantvā rājānameva parivārenti.
Rājayuttā pana janasaṅgahatthaṃ nagaravīthīsu bheriyo carāpenti –
‘‘tātā, amhākaṃ rañño cakkaratanaṃ nibbattaṃ, attano vibhavānurūpena
maṇḍitapasādhikā sannipatathā’’ti. Mahājano pana
pakatiyā cakkaratanasaddeneva sabbakiccāni pahāya gandhapupphādīni ādāya
sannipatitova sopi sabbo vehāsaṃ abbhuggantvā rājānameva parivāreti.
Yassa yassa hi raññā saddhiṃ gantukāmatācittaṃ uppajjati, so so
ākāsagatova hoti. Evaṃ dvādasayojanāyāmavitthārā parisā hoti. Tattha
ekapurisopi chinnabhinnasarīro vā kiliṭṭhavattho vā natthi.
Suciparivāro hi rājā cakkavattī. Cakkavattiparisā nāma vijjādharapurisā
viya ākāse gacchamānā indanīlamaṇitale vippakiṇṇaratanasadisā hoti.
Mahāsudassanassāpi tatheva ahosi. Tena vuttaṃ – ‘‘anvadeva rājā
mahāsudassano saddhiṃ caturaṅginiyā senāyā’’ti.
Taṃ pana cakkaratanaṃ rukkhaggānaṃ uparūpari nātiuccena nātinīcena
gaganappadesena pavattati. Yathā rukkhānaṃ pupphaphalapallavehi atthikā,
tāni sukhena gahetuṃ sakkonti. Yathā ca bhūmiyaṃ ṭhitā ‘‘esa rājā, esa
uparājā, esa senāpatī’’ti sallakkhetuṃ sakkonti. Ṭhānādīsu ca
iriyāpathesu yo yena icchati, so teneva gacchati.
Cittakammādisippapasutā cettha attano attano kiccaṃ karontāyeva
gacchanti. Yatheva hi bhūmiyaṃ, tathā tesaṃ sabbakiccāni ākāseva
ijjhanti. Evaṃ cakkavattiparisaṃ gahetvā taṃ cakkaratanaṃ vāmapassena
sineruṃ pahāya mahāsamuddassa uparibhāgena sattasahassayojanappamāṇaṃ
pubbavidehaṃ gacchati.
Tattha yo vinibbedhena dvādasayojanāya, parikkhepato chattiṃsayojanāya
parisāya sannivesakkhamo sulabhāhārūpakaraṇo
chāyudakasampanno sucisamatalo ramaṇīyo bhūmibhāgo, tassa uparibhāge taṃ
cakkaratanaṃ akkhāhataṃ viya tiṭṭhati. Atha tena saññāṇena so mahājano
otaritvā yathāruci nahānabhojanādīni sabbakiccāni karonto vāsaṃ kappeti.
Mahāsudassanassāpi sabbaṃ tatheva ahosi. Tena vuttaṃ – ‘‘yasmiṃ kho
panānanda, padese cakkaratanaṃ patiṭṭhāti, tattha so rājā mahāsudassano
vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāyā’’ti.
Evaṃ vāsaṃ upagate cakkavattimhi ye tattha rājāno, te ‘‘paracakkaṃ
āgata’’nti sutvāpi na balakāyaṃ sannipātetvā yuddhasajjā honti.
Cakkaratanassa hi uppattisamanantarameva natthi so satto nāma, yo
paccatthikasaññāya taṃ rājānaṃ ārabbha āvudhaṃ
ukkhipituṃ visaheyya. Ayamānubhāvo cakkaratanassa.
Cakkānubhāvena hi tassa
rañño,
Arī asesā damathaṃ upenti;
Arindamaṃ nāma
narādhipassa,
Teneva taṃ vuccati tassa cakkanti.
Tasmā sabbepi te rājāno attano attano rajjasirivibhavānurūpaṃ pābhataṃ
gahetvā taṃ rājānaṃ upagamma onatasirā attano moḷimaṇippabhābhisekena
tassa pādapūjaṃ karontā – ‘‘ehi kho, mahārājā’’tiādīhi vacanehi tassa
kiṃkārapaṭisāvitaṃ āpajjanti. Mahāsudassanassāpi tatheva akaṃsu. Tena
vuttaṃ – ‘‘ye kho, panānanda, puratthimāya disāya…pe… anusāsa,
mahārājā’’ti.
Tattha svāgatanti
su āgataṃ. Ekasmiñhi āgate socanti, gate nandanti. Ekasmiṃ āgate
nandanti, gate socanti, tādiso tvaṃ āgamananandano, gamanasocano. Tasmā
tava āgamanaṃ suāgamananti vuttaṃ hoti. Evaṃ vutte pana rājā cakkavattī
nāpi – ‘‘ettakaṃ nāma me anuvassaṃ baliṃ upakappethā’’ti vadati, nāpi
aññassa bhogaṃ acchinditvā aññassa deti. Attano pana dhammarājabhāvassa
anurūpāya paññāya pāṇātipātādīni upaparikkhitvā pemanīyena mañjunā
sarena – ‘‘passatha tātā, pāṇātipāto nāmesa āsevito bhāvito bahulīkato
nirayasaṃvattaniko hotī’’tiādinā nayena dhammaṃ desetvā ‘‘pāṇo na
hantabbo’’tiādikaṃ ovādaṃ
deti. Mahāsudassanopi tatheva akāsi, tena vuttaṃ – ‘‘rājā mahāsudassano
evamāha – ‘pāṇo na hantabbo…pe… yathābhuttañca bhuñjathā’ti’’. Kiṃ pana
sabbepi rañño imaṃ ovādaṃ gaṇhantīti? Buddhassāpi tāva sabbe na
gaṇhanti, rañño kiṃ gaṇhissantīti. Tasmā ye paṇḍitā vibhāvino, te
gaṇhanti. Sabbe pana anuyantā bhavanti. Tasmā ye
kho panānandātiādimāha.
Atha taṃ cakkaratanaṃ evaṃ pubbavidehavāsīnaṃ ovāde dinne katapātarāse
cakkavattibalena vehāsaṃ abbhuggantvā puratthimasamuddaṃ ajjhogāhati.
Yathā yathā ca taṃ ajjhogāhati, tathā tathā agadagandhaṃ ghāyitvā
saṅkhittaphaṇo nāgarājā viya, saṅkhittaūmivipphāraṃ hutvā ogacchamānaṃ
mahāsamuddasalilaṃ yojanamattaṃ ogantvā antosamudde veḷuriyabhitti viya
tiṭṭhati. Taṅkhaṇaññeva ca tassa rañño puññasiriṃ daṭṭhukāmāni viya
mahāsamuddatale vippakiṇṇāni nānāratanāni
tato tato āgantvā taṃ padesaṃ pūrayanti. Atha sā rājaparisā taṃ
nānāratanaparipūraṃ mahāsamuddatalaṃ disvā yathāruci ucchaṅgādīhi
ādiyati, yathāruci ādinnaratanāya pana parisāya taṃ cakkaratanaṃ
paṭinivattati. Paṭinivattamāne ca tasmiṃ parisā aggato hoti, majjhe
rājā, ante cakkaratanaṃ. Tampi jalanidhijalaṃ palobhiyamānamiva
cakkaratanasiriyā, asahamānamiva ca tena viyogaṃ nemimaṇḍalapariyantaṃ
abhihanantaṃ nirantarameva upagacchati. Evaṃ rājā cakkavattī
puratthimamahāsamuddapariyantaṃ pubbavidehaṃ abhivijinitvā
dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena
maggena dakkhiṇasamuddābhimukho gacchati. Mahāsudassanopi tatheva
agamāsi. Tena vuttaṃ – ‘‘atha kho, ānanda, cakkaratanaṃ puratthimaṃ
samuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattī’’ti.
Evaṃ pavattamānassa pana tassa pavattanavidhānaṃ, senāsanniveso,
paṭirājāgamanaṃ, tesaṃ anusāsanippadānaṃ dakkhiṇasamuddaajjhogāhanaṃ
samuddasalilassa ogacchamānaṃ ratanānaṃ ādānanti sabbaṃ purimanayeneva
veditabbaṃ.
Vijinitvā pana taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ
dakkhiṇasamuddatopi paccuttaritvā sattayojanasahassappamāṇaṃ
aparagoyānaṃ vijetuṃ pubbe vuttanayeneva gantvā tampi samuddapariyantaṃ
tatheva abhivijinitvā pacchimasamuddatopi uttaritvā
aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā tampi
samuddapariyantaṃ tatheva abhivijiya uttarasamuddato paccuttarati.
Ettāvatā raññā cakkavattinā
cāturantāya pathaviyā ādhipaccaṃ adhigataṃ hoti. So evaṃ vijitavijayo
attano rajjasirisampattidassanatthaṃ sapariso uddhaṃ gaganatalaṃ
abhilaṅghitvā suvikasitapadumakumudapuṇḍarīkavanavicitte cattāro
jātassare viya pañcasatapañcasataparittadīpaparivāre cattāro mahādīpe
oloketvā cakkaratanadesiteneva maggena yathānukkamaṃ
attano rājadhāniṃ paccāgacchati. Atha taṃ cakkaratanaṃ antepuradvāraṃ
sobhayamānaṃ viya hutvā tiṭṭhati.
Evaṃ patiṭṭhite pana tasmiṃ cakkaratane rājantepure ukkāhi vā dīpikāhi
vā kiñci karaṇīyaṃ na hoti,
cakkaratanobhāsoyeva rattiṃ andhakāraṃ vidhamatiyeva. Ye pana
andhakāratthikā honti, tesaṃ andhakārameva hoti. Mahāsudassanassāpi
sabbametaṃ tatheva ahosi. Tena vuttaṃ – ‘‘dakkhiṇaṃ samuddaṃ
ajjhogāhetvā…pe… evarūpaṃ cakkaratanaṃ pāturahosī’’ti.
Hatthiratanavaṇṇanā
246. Evaṃ
pātubhūtacakkaratanasseva cakkavattino amaccā pakatimaṅgalahatthiṭṭhānaṃ
samaṃ sucibhūmibhāgaṃ kāretvā haricandanādīhi surabhigandhehi
upalimpāpetvā heṭṭhā vicittavaṇṇasurabhikusumasamokiṇṇaṃ upari
suvaṇṇatārakānaṃ antarantarā
samosaritamanuññakusumadāmapaṭimaṇḍitavitānaṃ devavimānaṃ viya
abhisaṅkharitvā – ‘‘evarūpassa nāma deva hatthiratanassa āgamanaṃ
cintethā’’ti vadanti. So pubbe vuttanayeneva mahādānaṃ datvā sīlāni ca
samādāya taṃ puññasampattiṃ āvajjanto nisīdi. Athassa puññānubhāvacodito
chaddantakulā vā uposathakulā vā taṃ sakkāravisesaṃ anubhavitukāmo
taruṇaravimaṇḍalābhirattacaraṇagīvāmukhapaṭimaṇḍitavisuddhasetasarīro
sattapatiṭṭho susaṇṭhitaaṅgapaccaṅgasanniveso
vikasitarattapadumacārupokkharo iddhimā yogī viya vehāsagamanasamattho
manosilācuṇṇarañjitapariyanto viya rajatapabbato hatthiseṭṭho āgantvā
tasmiṃ padese tiṭṭhati. So chaddantakulā āgacchanto sabbakaniṭṭho
āgacchati. Uposathakulā āgacchanto sabbajeṭṭho. Pāḷiyaṃ pana uposatho
nāgarājā icceva āgataṃ. Nāgarājā nāma kassaci aparibhogo, sabbakaniṭṭho
āgacchatīti aṭṭhakathāsu vuttaṃ. Svāyaṃ pūritacakkavattivattānaṃ
cakkavattīnaṃ vuttanayeneva cintayantānaṃ āgacchati. Mahāsudassanassa
pana sayameva pakatimaṅgalahatthiṭṭhānaṃ āgantvā taṃ hatthiṃ apanetvā
tattha aṭṭhāsi. Tena vuttaṃ – ‘‘puna caparaṃ ānanda…pe… nāgarājā’’ti.
Evaṃ pātubhūtaṃ pana taṃ
hatthiratanaṃ disvā hatthigopakādayo haṭṭhatuṭṭhā vegena gantvā rañño
ārocenti. Rājā turitaturito āgantvā taṃ disvā pasannacitto – ‘‘bhaddakaṃ
vata bho hatthiyānaṃ, sace damathaṃ upeyyā’’ti cintayanto hatthaṃ pasāreti.
Atha so gharadhenuvacchako viya kaṇṇe olambitvā sūratabhāvaṃ dassento
rājānaṃ upasaṅkamati. Rājā taṃ ārohitukāmo hoti. Athassa parijanā
adhippāyaṃ ñatvā taṃ hatthiratanaṃ suvaṇṇaddhajaṃ suvaṇṇālaṅkāraṃ
hemajālapaṭicchannaṃ katvā upanenti. Rājā taṃ anisīdāpetvāva
sattaratanamayāya nisseṇiyā āruyha ākāsagamananinnacitto hoti. Tassa
saha cittuppādeneva so nāgarājā rājahaṃso viya indanīlamaṇippabhājālaṃ
nīlagaganatalaṃ abhilaṅghati. Tato cakkacārikāya vuttanayeneva
sakalarājaparisā. Iti sapariso rājā antopātarāseyeva sakalapathaviṃ
anusaṃyāyitvā rājadhāniṃ paccāgacchati. Evaṃ mahiddhikaṃ cakkavattino
hatthiratanaṃ hoti. Mahāsudassanassāpi tādisameva ahosi. Tena vuttaṃ –
‘‘disvā rañño…pe… pāturahosī’’ti.
Assaratanavaṇṇanā
247. Evaṃ
pātubhūtahatthiratanassa pana cakkavattino amaccā
pakatimaṅgalaassaṭṭhānaṃ sucisamatalaṃ kāretvā alaṅkaritvā ca
purimanayeneva rañño tassa āgamanacintanatthaṃ ussāhaṃ janenti. So
purimanayeneva katadānamānanasakkāro samādinnasīlabbato pāsādatale
sukhanisinno puññasampattiṃ samanussarati. Athassa puññānubhāvacodito
sindhavakulato vijjulatāvinaddhasaradakālasetavalāhakarāsisassirīko
rattapādo rattatuṇḍo
candappabhāpuñjasadisasuddhasiniddhaghanasaṃhatasarīro kākagīvā viya
indanīlamaṇi viya ca kāḷavaṇṇena sīsena samannāgatattā kāḷasīsoti
suṭṭhu kappetvā ṭhapitehi viya muñjasadisehi saṇhavaṭṭaujugatehi kesehi
samannāgatattā muñjakeso vehāsaṅgamo valāhako
nāma assarājā āgantvā
tasmiṃ ṭhāne patiṭṭhāti. Mahāsudassanassa panesa hatthiratanaṃ viya
āgato. Sesaṃ sabbaṃ hatthiratane vuttanayeneva
veditabbaṃ. Evarūpaṃ assaratanaṃ sandhāya bhagavā – ‘‘puna ca
para’’ntiādimāha.
Maṇiratanavaṇṇanā
248. Evaṃ
pātubhūtaassaratanassa pana rañño cakkavattino catuhatthāyāmaṃ
sakaṭanābhisamapariṇāhaṃ ubhosu antesu kaṇṇikapariyantato viniggatehi
suparisuddhamuttākalāpehi dvīhi kañcanapadumehi alaṅkataṃ
caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa puṇṇacandasassiriṃ
pharamānaṃ viya
vepullapabbatato maṇiratanaṃ āgacchati. Tassevaṃ āgatassa muttājālake
ṭhapetvā veḷuparamparāya saṭṭhihatthappamāṇaṃ ākāsaṃ āropitassa
rattibhāge samantā yojanappamāṇaṃ okāsaṃ ābhā pharati, yāya sabbo so
okāso aruṇuggamanavelā viya sañjātāloko hoti. Tato kassakā kasikammaṃ
vāṇijā āpaṇugghāṭanaṃ te te sippino taṃ taṃ kammantaṃ payojenti
‘‘divā’’ti maññamānā. Mahāsudassanassāpi sabbaṃ taṃ tatheva ahosi. Tena
vuttaṃ – ‘‘puna ca paraṃ ānanda,…pe… maṇiratanaṃ pāturahosī’’ti.
Itthiratanavaṇṇanā
249. Evaṃ
pātubhūtamaṇiratanassa pana cakkavattino visayasukhavisesassa
visesakāraṇaṃ itthiratanaṃ pātubhavati. Maddarājakulato vā hissa
aggamahesiṃ ānenti, uttarakuruto vā puññānubhāvena sayaṃ āgacchati.
Avasesā panassā sampatti – ‘‘puna ca paraṃ, ānanda, rañño
mahāsudassanassa itthiratanaṃ pāturahosi, abhirūpā dassanīyā’’tiādinā
nayena pāḷiyaṃyeva āgatā.
Tattha saṇṭhānapāripūriyā adhikaṃ rūpaṃ assāti abhirūpā. Dissamānāva
cakkhūni piṇayati, tasmā aññaṃ kiccavikkhepaṃ hitvāpi daṭṭhabbāti dassanīyā. Dissamānāva
somanassavasena cittaṃ pasādetīti pāsādikā.
Paramāyāti evaṃ pasādāvahattā uttamāya.Vaṇṇapokkharatāyāti
vaṇṇasundaratāya. Samannāgatāti
upetā. Abhirūpā vā
yasmā nātidīghā nātirassā. Dassanīyā yasmā
nātikisā nātithūlā. Pāsādikā yasmā
nātikāḷikā nāccodātā. Paramāya
vaṇṇapokkharatāya samannāgatā yasmā
abhikkantā mānusivaṇṇaṃ appattā dibbavaṇṇaṃ. Manussānañhi vaṇṇābhā bahi
na niccharati. Devānaṃ pana atidūrampi niccharati.
Tassā pana dvādasahatthappamāṇaṃ padesaṃ sarīrābhā obhāseti.
Nātidīghādīsu cassā paṭhamayugaḷena ārohasampatti, dutiyayugaḷena
pariṇāhasampatti, tatiyayugaḷena vaṇṇasampatti vuttā. Chahi vāpi etehi
kāyavipattiyā abhāvo, atikkantā
mānusivaṇṇanti iminā kāyasampatti vuttā. Tūlapicuno
vā kappāsapicuno vāti
sappimaṇḍe pakkhipitvā ṭhapitassa satavāravihatassa tūlapicuno vā
kappāsapicuno vā. Sīteti
rañño sītakāle. Uṇheti
rañño uṇhakāle. Candanagandhoti
niccakālameva supisitassaabhinavassa catujjātisamāyojitassa haricandanassa
gandho kāyato vāyati. Uppalagandho
vāyatīti hasitakathitakālesu mukhato taṅkhaṇaṃ vikasitasseva
nīluppalassa atisurabhigandho vāyati.
Evaṃ rūpasamphassagandhasampattiyuttāya panassā sarīrasampattiyā
anurūpaṃ ācāraṃ dassetuṃ taṃ
kho panātiādi vuttaṃ. Tattha rājānaṃ disvā nisinnāsanato
aggidaḍḍhā viya paṭhamameva uṭṭhātīti pubbuṭṭhāyinī. Tasmiṃ
nisinne tassa tālavaṇṭena bījanādikiccaṃ katvā pacchā nipatati
nisīdatīti pacchānipātinī. Kiṃ
karomi, te devāti vācāya kiṃ-kāraṃ paṭisāvetīti kiṃ
kārapaṭissāvinī. Rañño
manāpameva carati karotīti manāpacārinī. Yaṃ
rañño piyaṃ tadeva vadatīti piyavādinī.
Idāni – ‘‘svāssā ācāro bhāvavisuddhiyāva, na sāṭheyyanā’’ti dassetuṃ taṃ
kho panātiādimāha. Tattha no
aticarīti na atikkamitvā cari, ṭhapetvā rājānaṃ aññaṃ purisaṃ
cittenapi na patthesīti vuttaṃ hoti.
Tattha ye tassā ādimhi ‘‘abhirūpā’’tiādayo, ante
‘‘pubbuṭṭhāyinī’’tiādayo guṇā vuttā, te pakatiguṇā eva. ‘‘Atikkantā
mānusivaṇṇa’’ntiādayo pana cakkavattino puññaṃ upanissāya
cakkaratanapātubhāvato paṭṭhāya purimakammānubhāvena nibbattāti
veditabbā.
Abhirūpatādikāpi vā
cakkaratanapātubhāvato paṭṭhāya sabbākāraparipūrā jātā. Tenāha –
‘‘evarūpaṃ itthiratanaṃ pāturahosī’’ti.
Gahapatiratanavaṇṇanā
250. Evaṃ
pātubhūtaitthiratanassa pana rañño cakkavattino dhanakaraṇīyānaṃ
kiccānaṃ yathāsukhaṃ pavattanatthaṃ gahapatiratanaṃ pātubhavati. So
pakatiyāva mahābhogo, mahābhogakule jāto. Rañño dhanarāsivaḍḍhako
seṭṭhigahapati hoti. Cakkaratanānubhāvasahitaṃ panassa kammavipākajaṃ
dibbacakkhu pātubhavati, yena antopathaviyampi yojanabbhantare nidhiṃ
passati, so taṃ sampattiṃ disvā tuṭṭhamānaso gantvā rājānaṃ dhanena
pavāretvā sabbāni dhanakaraṇīyāni sampādeti .
Mahāsudassanassāpi tatheva sampādesi. Tena vuttaṃ – ‘‘puna caparaṃ
ānanda…pe… evarūpaṃ gahapatiratanaṃ pāturahosī’’ti.
Pariṇāyakaratanavaṇṇanā
251. Evaṃ pātubhūtagahapatiratanassa
pana rañño cakkavattissa sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ
pātubhavati. So rañño jeṭṭhaputtova hoti. Pakatiyā eva so paṇḍito byatto
medhāvī vibhāvī. Rañño puññānubhāvaṃ nissāya panassa attano
kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya
rājaparisāya cittācāraṃ ñatvā rañño hite ca ahite ca vavatthapetuṃ
samattho hoti, sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ
sabbakiccānusāsanena pavāreti. Mahāsudassanampi tatheva pavāresi. Tena
vuttaṃ – ‘‘puna caparaṃ…pe… pariṇāyakaratanaṃ pāturahosī’’ti.
Tattha ṭhapetabbaṃ
ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ.
Catuiddhisamannāgatavaṇṇanā
252.Samavepākiniyāti
samavipācaniyā. Gahaṇiyāti
kammajatejodhātuyā. Tattha yassa bhuttamattova āhāro jīrati, yassa vā pana
puṭabhattaṃ viya tattheva tiṭṭhati, ubhopete na samavepākiniyā
samannāgatā. Yassa pana puna bhattakāle bhattachando uppajjateva, ayaṃ
samavepākiniyā samannāgatoti.
Dhammapāsādapokkharaṇivaṇṇanā
253.Māpesi
khoti nagare bheriṃ carāpetvā janarāsiṃ kāretvā na māpesi, rañño
pana saha cittuppādeneva bhūmiṃ bhinditvā caturāsīti pokkharaṇīsahassāni
nibbattiṃsu. Tāni sandhāyetaṃ vuttaṃ. Dvīhi
vedikāhīti ekāya iṭṭhakānaṃ pariyanteyeva parikkhittā ekāya
pariveṇaparicchedapariyante. Etadahosīti
kasmā ahosi? Ekadivasaṃ kira nahatvā ca pivitvā ca gacchantaṃ mahājanaṃ
mahāpuriso oloketvā ime ummattakaveseneva gacchanti. Sace etesaṃ ettha
piḷandhanapupphāni bhaveyyuṃ, bhaddakaṃ siyāti. Athassa etadahosi.
Tattha sabbotukanti pupphaṃ
nāma ekasmiṃyeva utumhi pupphati. Ahaṃ pana tathā karissāmi – ‘‘yathā
sabbesu utūsu pupphissatī’’ti cintesiṃ. Ropāpesīti
nānāvaṇṇauppalabījādīni tato tato āharāpetvā na ropāpesi, saha
cittuppādeneva panassa sabbaṃ ijjhati. Taṃ loko raññā ropitanti maññi.
Tena vuttaṃ – ‘‘ropāpesī’’ti. Tato paṭṭhāya mahājano nānappakāraṃ
jalajathalajamālaṃ piḷandhitvā nakkhattaṃ kīḷamāno viya
gacchati.
254. Atha rājā
tato uttaripi janaṃ sukhasamappitaṃ kātukāmo – ‘‘yaṃnūnāhaṃ imāsaṃ
pokkharaṇīnaṃ tīre’’tiādinā janassa sukhavidhānaṃ cintetvā sabbaṃ akāsi.
Tattha nhāpesunti
añño sarīraṃ ubbaṭṭesi, añño cuṇṇāni yojesi, añño tīre nahāyantassa
udakaṃ āhari, añño vatthāni paṭiggahesi ceva adāsi ca.
Paṭṭhapesi khoti
kathaṃ paṭṭhapesi? Itthīnañca purisānañca anucchavike alaṅkāre kāretvā
itthimattameva tattha paricāravasena sesaṃ sabbaṃ pariccāgavasena
ṭhapetvā rājā mahāsudassano dānaṃ deti, taṃ paribhuñjathāti bheriṃ
carāpesi. Mahājano pokkharaṇītīraṃ āgantvā nahatvā vatthāni parivattetvā
nānāgandhehi vilitto piḷandhanavicittamālo dānaggaṃ gantvā
anekappakāresu yāgubhattakhajjakesu aṭṭhavidhapānesu ca yo yaṃ icchati,
so taṃ khāditvā ca pivitvā ca nānāvaṇṇāni khomasukhumāni vatthāni
nivāsetvā sampattiṃ anubhavitvā yesaṃ tādisāni atthi, te ohāya
gacchanti. Yesaṃ pana natthi, te gahetvā gacchanti. Hatthiassayānādīsupi
nisīditvā thokaṃ vicaritvā anatthikā ohāya, atthikā gahetvā gacchanti.
Varasayanesu nipajjitvā sampattiṃ anubhavitvā anatthikā ohāya, atthikā
gahetvā gacchanti. Itthīhipi saddhiṃ sampattiṃ anubhavitvā anatthikā
ohāya, atthikā gahetvā gacchanti. Sattavidharatanapasādhanāni ca
pasādhetvāpi sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvā
gacchanti. Tampi dānaṃ uṭṭhāya samuṭṭhāya dīyateva. Jambudīpavāsikānaṃ
aññaṃ kammaṃ natthi, rañño dānaṃ paribhuñjantāva vicaranti.
255. Atha
brāhmaṇagahapatikā cintesuṃ – ‘‘ayaṃ rājā evarūpaṃ dānaṃ dadantopi
‘mayhaṃ taṇḍulādīni vā khīrādīni vā dethā’ti na kiñci āharāpeti, na kho
pana amhākaṃ – ‘rājā āharāpetī’ti tuṇhīmāsituṃ patirūpa’’nti te bahuṃ
sāpateyyaṃ saṃharitvā rañño upanāmesuṃ. Tasmā – ‘‘atha kho, ānanda,
brāhmaṇagahapatikā’’tiādimāha. Evaṃ
samacintesunti kasmā evaṃ cintesuṃ? Kassaci gharato appaṃ
ābhataṃ, kassaci bahu. Tasmiṃ paṭisaṃhariyamāne –
‘‘kiṃ taveva gharato sundaraṃ ābhataṃ, na mayhaṃ gharato, kiṃ taveva
gharato bahu , na mayha’’nti
evaṃ kalahasaddopi uppajjeyya, so mā uppajjitthāti evaṃ samacintesuṃ.
256.Ehi
tvaṃ sammāti ehi tvaṃ vayassa. Dhammaṃ
nāma pāsādanti pāsādassa nāmaṃ āropetvāva āṇāpesi. Vissakammo
pana kīva mahanto deva pāsādo hotūti paṭipucchitvā dīghato yojanaṃ
vitthārato aḍḍhayojanaṃ sabbaratanamayova hotūti vuttepi ‘evaṃ hotu,
bhaddaṃ tava vacana’nti tassa paṭissuṇitvā dhammarājānaṃ
sampaṭicchāpetvā māpesi. Tattha evaṃ
bhaddaṃ tavāti kho ānandāti evaṃ bhaddaṃ tava iti kho ānanda. Paṭissutvāti
sampaṭicchitvā, vatvāti attho. Tuṇhībhāvenāti
samaṇadhammapaṭipattikaraṇokāso me
bhavissatīti icchanto tuṇhībhāvena adhivāsesi. Sāramayoti
candanasāramayo.
257.Dvīhi
vedikāhīti ettha ekā vedikā panassa uṇhīsamatthake ahosi, ekā
heṭṭhā paricchedamatthake.
258.Duddikkho
ahosīti duuddikkho, pabhāsampattiyā duddasoti attho. Musatīti
harati phandāpeti niccalabhāvena patiṭṭhātuṃ na deti. Viddheti
ubbiddhe, meghavigamena dūrībhūteti attho. Deveti
ākāse.
259.Māpesi
khoti ahaṃ imasmiṃ ṭhāne pokkharaṇiṃ māpemi, tumhākaṃ gharāni
bhindathāti na evaṃ kāretvā māpesi. Cittuppādavaseneva panassa bhūmiṃ
bhinditvā tathārūpā pokkharaṇī ahosi. Te
sabbakāmehīti sabbehi icchiticchitavatthūhi, samaṇe
samaṇaparikkhārehi, brāhmaṇe brāhmaṇaparikkhārehi santappesīti.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Jhānasampattivaṇṇanā
260.Mahiddhikoti
cittuppādavaseneva caturāsītipokkharaṇīsahassānaṃ nibbattisaṅkhātāya
mahatiyā iddhiyā samannāgato.Mahānubhāvoti
tesaṃyeva anubhavitabbānaṃ mahantatāya mahānubhāvena samannāgato. Seyyathidanti
nipāto, tassa – ‘‘katamesaṃ tiṇṇa’’nti attho. Dānassāti
sampattipariccāgassa. Damassāti
āḷavakasutte paññā damoti āgato. Idha attānaṃ damentena
kataṃ uposathakammaṃ. Saṃyamassāti
sīlassa.
Bodhisattapubbayogavaṇṇanā
Idha ṭhatvā panassa pubbayogo veditabbo – rājā kira pubbe gahapatikule
nibbatti. Tena ca samayena dharamānakasseva kassapabuddhassa sāsane eko
thero araññe vāsaṃ vasati, bodhisatto attano kammena
araññaṃ paviṭṭho theraṃ disvā upasaṅkamitvā vanditvā therassa
nisajjanaṭṭhānacaṅkamanaṭṭhānāni oloketvā pucchi – ‘‘idheva, bhante,
ayyo vasatī’’ti? Āma, upāsakāti sutvā – ‘‘idheva ayyassa paṇṇasālaṃ
kātuṃ vaṭṭatī’’ti cintetvā attano kammaṃ pahāya dabbasambhāraṃ koṭṭetvā
paṇṇasālaṃ katvā chādetvā bhittiyo mattikāya limpitvā dvāraṃ yojetvā
kaṭṭhattharaṇaṃ katvā – ‘‘karissati nu kho paribhogaṃ, na karissatī’’ti
ekamantaṃ nisīdi. Thero antogāmato āgantvā paṇṇasālaṃ pavisitvā
kaṭṭhattharaṇe nisīdi. Upāsakopi āgantvā vanditvā samīpe nisinno
‘‘phāsukā, bhante, paṇṇasālā’’ti pucchi. Phāsukā, bhaddamukha,
pabbajitasāruppāti. Vasissatha, bhante, idhāti? Āma, upāsakāti, so
adhivāsanākārena vasissatīti ñatvā nibaddhaṃ mayhaṃ gharadvāraṃ
āgantabbanti paṭijānāpetvā – ‘‘ekaṃ me, bhante, varaṃ dethā’’ti āha.
Atikkantavarā, upāsaka, pabbajitāti. Bhante, yañca kappati, yañca
anavajjanti. Vadehi upāsakāti. Bhante, nibaddhavasanaṭṭhāne nāma manussā
maṅgale vā amaṅgale vā āgamanaṃ icchanti, anāgacchantassa kujjhanti.
Tasmā aññaṃ nimantitaṭṭhānaṃ gantvāpi mayhaṃ gharaṃ pavisitvāva
bhattakiccaṃ niṭṭhāpetabbanti. Thero adhivāsesi.
So paṇṇasālāya kaṭasāṭakaṃ pattharitvā mañcapīṭhaṃ paññapesi, apassenaṃ
nikkhipi, pādakathalikaṃ ṭhapesi, pokkharaṇiṃ khaṇi, caṅkamaṃ katvā
vālikaṃ okiri, mige āgantvā bhittiṃ ghaṃsitvā mattikaṃ pātente disvā
kaṇṭakavatiṃ parikkhipi. Pokkharaṇiṃ otaritvā udakaṃ āḷulikaṃ karonte
disvā anto pāsāṇehi cinitvā bahi kaṇṭakavatiṃ parikkhipitvā
antovatipariyante tālapantiyo ropeti, mahācaṅkame sammaṭṭhaṭṭhānaṃ
āḷulente disvā caṅkamampi vatiyā parikkhipitvā antovatipariyante
tālapantiṃ ropesi. Evaṃ āvāsaṃ
niṭṭhapetvātherassa ticīvaraṃ, piṇḍapātaṃ, osadhaṃ, paribhogabhājanaṃ,
ārakaṇṭakaṃ, pipphalikaṃ, nakhacchedanaṃ, sūciṃ, kattarayaṭṭhiṃ,
upāhanaṃ, udakatumbaṃ, chattaṃ, dīpakapallakaṃ, malaharaṇiṃ.
Parissāvanaṃ, dhamakaraṇaṃ, pattaṃ, thālakaṃ, yaṃ vā panaññampi
pabbajitānaṃ paribhogajātaṃ, sabbaṃ adāsi. Therassa bodhisattena
adinnaparikkhāro nāma nāhosi. So sīlāni rakkhanto uposathaṃ karonto
yāvajīvaṃ theraṃ upaṭṭhahi.
Thero tattheva vasanto arahattaṃ patvā parinibbāyi.
Bodhisattopi yāvatāyukaṃ puññaṃ katvā devaloke nibbattitvā tato cuto
manussalokaṃ āgacchanto kusāvatiyā rājadhāniyā nibbattitvā mahāsudassano
rājā ahosi.
‘‘Evaṃ nātimahantampi, puññaṃ āyatane kataṃ;
Mahāvipākaṃ hotīti, kattabbaṃ taṃ vibhāvinā’’.
Mahāviyūhanti
rajatamayaṃ mahākūṭāgāraṃ. Tattha vasitukāmo hutvā agamāsi, ettāvatā
kāmavitakkāti kāmavitakka tayā ettāvatā nivattitabbaṃ, ito paraṃ
tuyhaṃ abhūmi, idaṃ jhānāgāraṃ nāma,
nayidaṃ tayā saddhiṃ vasanaṭṭhānanti evaṃ tayo vitakke kūṭāgāradvāreyeva
nivattesi.
261.Paṭhamajjhānantiādīsu
visuṃ kasiṇaparikammakiccaṃ nāma
natthi. Nīlakasiṇena atthe sati nīlamaṇiṃ, pītakasiṇena atthe sati
suvaṇṇaṃ, lohitakasiṇena atthe sati rattamaṇiṃ, odātakasiṇena atthe sati
rajatanti olokitaolokitaṭṭhāne kasiṇameva paññāyati.
262.Mettāsahagatenātiādīsu
yaṃ vattabbaṃ, taṃ sabbampi visuddhimagge vuttameva. Iti pāḷiyaṃ cattāri
jhānāni, cattāri appamaññāneva vuttāni. Mahāpuriso pana sabbāpi aṭṭha
samāpattiyo, pañca abhiññāyo ca nibbattetvā anulomapaṭilomādivasena
cuddasahākārehi samāpattiyo pavisanto madhupaṭalaṃ paviṭṭhabhamaro
madhurasena viya samāpattisukheneva yāpeti.
Caturāsītinagarasahassādivaṇṇanā
263.Kusāvatīrājadhānippamukhānīti kusāvatī
rājadhānī tesaṃ nagarānaṃ pamukhā sabbaseṭṭhāti attho. Bhattābhihārotiabhiharitabbabhattaṃ.
264.Vassasatassavassasatassāti
kasmā evaṃ cintesi? Tesaṃ saddena ukkaṇṭhitvā, ‘‘samāpannassa saddo
kaṇṭako’’ti (a. ni. 10.72) hi vuttaṃ. Tasmā saddena ukkaṇṭhito
mahāpuriso. Atha kasmā mā āgacchantūti na vadati? Idāni rājā na
passatīti nibaddhavattaṃ na labhissanti, taṃ tesaṃ mā uppajjitthāti na
vadati.
Subhaddādeviupasaṅkamanavaṇṇanā
265.Etadahosīti
kadā etaṃ ahosi. Rañño kālaṅkiriyadivase. Tadā kira devatā cintesuṃ –
‘‘rājā anāthakālaṅkiriyaṃ mā karotu, orodhehi bahūhi dhītūhi puttehi
parivāritova karotū’’ti. Atha deviṃ āvaṭṭetvā tassā evaṃ cittaṃ
uppādesuṃ. Pītāni
vatthānīti tāni kira pakatiyā rañño manāpāni, tasmā tāni
pārupathāti āha. Ettheva
devi tiṭṭhāti devi imaṃ jhānāgāraṃ nāma tumhehi saddhiṃ
vasanaṭṭhānaṃ na hoti, jhānarativindanaṭṭhānaṃ mama, mā idha pāvisīti.
266.Etadahosīti
loke sattā nāma maraṇāsannakāle ativiya virocanti, tenassa rañño
vippasannaindriyabhāvaṃ disvā evaṃ ahosi, tato mā rañño kālaṅkiriyā
ahosīti tassa kālaṅkiriyaṃ anicchamānā sampati guṇamassa kathayitvā
tiṭṭhamānākāraṃ karissāmīti cintetvāimāni
te devātiādimāha. Tattha chandaṃ
janehīti pemaṃ uppādehi, ratiṃ karohi. Jīvite
apekkhanti jīvite sāpekkhaṃ, ālayaṃ, taṇhaṃ karohīti attho.
Evaṃ kho maṃ tvaṃ devīti
‘‘mayaṃ kho, deva, itthiyo nāma pabbajitānaṃ upacārakathaṃ na jānāma,
kathaṃ vadāma mahārājā’’ti rājānaṃ ‘‘pabbajito aya’’nti maññamānāya
deviyā vutte – ‘‘evaṃ kho maṃ, tvaṃ devi, samudācarāhī’’tiādimāha. Garahitāti
buddhehi paccekabuddhehi sāvakehi aññehi ca paṇḍitehi bahussutehi
garahitā. Kiṃ kāraṇā? Sāpekkhakālakiriyā hi
attanoyeva gehe
yakkhakukkuraajagoṇamahiṃsamūsikakukkuṭaūkāmaṅgulādibhāvena
nibbattanakāraṇaṃ hoti.
268.Athakho,
ānanda, subhaddā devī assūni puñchitvāti devī ekamantaṃ gantvā
roditvā kanditvā assūni puñchitvā etadavoca.
Brahmalokūpagamavaṇṇanā
269.Gahapatissa
vāti kasmā āha? Tesaṃ
kira soṇaseṭṭhiputtādīnaṃ viya mahatī sampatti hoti, soṇassa kira
seṭṭhiputtassa ekā bhattapāti dve satasahassāni agghati. Iti tesaṃ
tādisaṃ bhattaṃ bhuttānaṃ muhuttaṃ bhattasammado bhattamucchā
bhattakilamatho hoti.
271.Yaṃ
tena samayena ajjhāvasāmīti yattha vasāmi, taṃ ekaṃyeva nagaraṃ
hoti, avasesesu puttadhītādayo ceva dāsamanussā ca vasiṃsu.
Pāsādakūṭāgāresupi eseva nayo. Pallaṅkādīsupi ekaṃyeva pallaṅkaṃ
paribhuñjati, sesā puttādīnaṃ paribhogā honti. Itthīsupi ekāva
paccupaṭṭhāti, sesā parivāramattā honti, paridahāmīti
ekameva dussayugaṃ nivāsemi, sesāni parivāretvā vicarantānaṃ
asītisahassādhikānaṃ soḷasannaṃ purisasatasahassānaṃ honti. Bhuñjāmīti
paramappamāṇena nāḷikodanamattaṃ bhuñjāmi, sesaṃ parivāretvā
vicarantānaṃ cattālīsasahassādhikānaṃ aṭṭhannaṃ purisasatasahassānaṃ
hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti.
Etāni pana caturāsīti nagarasahassāni ceva pāsādasahassāni ca
kūṭāgārasahassāni ca ekissāyeva paṇṇasālāya nissandena nibbattāni.
Caturāsīti pallaṅkasahassāni nipajjanatthāya dinnamañcakassa nissandena
nibbattāni. Caturāsīti hatthisahassāni assasahassāni rathasahassāni
nisīdanatthāya dinnapīṭhassa nissandena nibbattāni. Caturāsīti
maṇisahassāni ekadīpassa nissandena nibbattāni. Caturāsīti
pokkharaṇīsahassāni ekapokkharaṇiyā nissandena nibbattāni. Caturāsīti
itthisahassāni puttasahassāni gahapatisahassāni
paribhogabhājanapattathālaka dhamakaraṇa parissāvana ārakaṇṭaka
pipphalaka nakhacchedana kuñcikakaṇṇamalaharaṇī pādakathalika upāhana
chatta kattarayaṭṭhidānassa nissandena nibbattāni. Caturāsīti
dhenusahassāni gorasadānassa nissandena nibbattāni. Caturāsīti
vatthakoṭisahassāni nivāsanapārupanadānassa
nissandena nibbattāni .
Caturāsīti thālipākasahassāni bhojanadānassa nissandena nibbattānīti
veditabbāni.
272. Evaṃ
bhagavā mahāsudassanassa sampattiṃ ādito paṭṭhāya vitthārena kathetvā
sabbaṃ taṃ dārakānaṃ paṃsvāgārakīḷanaṃviya dassento parinibbānamañcake
nipannova passānandātiādimāha.
Tattha vipariṇatāti
pakativijahanena nibbutapadīpo viya apaññattikabhāvaṃ gatā. Evaṃ
aniccā kho, ānanda, saṅkhārāti evaṃ hutvā abhāvaṭṭhena aniccā.
Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe
nisseṇiṃ bandhitvā abhiruhitvā campakapupphaṃ ādāya nisseṇiṃ muñcanto
otareyya, evameva nisseṇiṃ bandhanto viya
anekavassakoṭisatasahassubbedhaṃ mahāsudassanasampattiṃ āruyha
sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya
otiṇṇo. Teneva pubbe vasabharājā dīghabhāṇakattherānaṃ lohapāsādassa
pācīnapasse ambalaṭṭhikāyaṃ imaṃ suttaṃ sajjhāyantānaṃ sutvā – ‘‘kiṃ,
bho, mayhaṃ ayyakena ettha vuttaṃ, attano khāditapītaṭṭhāne sampattimeva
kathetī’’ti cintento – ‘‘evaṃ aniccā kho, ānanda, saṅkhārā’’ti vuttakāle
‘‘imaṃ, bho, disvā pañcahi cakkhūhi cakkhumatā evaṃ vutta’’nti
vāmahatthaṃ samiñjitvā dakkhiṇahatthena apphoṭetvā – ‘‘sādhu sādhū’’ti
tuṭṭhahadayo sādhukāraṃ adāsi.
Evaṃ addhuvāti evaṃ
udakapupphuḷādayo viya dhuvabhāvavirahitā. Evaṃ
anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya
ca assāsavirahitā.
Sarīraṃ nikkhipeyyāti
sarīraṃ chaḍḍeyya. Idāni aññassa sarīrassa nikkhepo vā paṭijagganaṃ vā
natthi kilesapahīnattā, ānanda, tathāgatassāti vadati. Idaṃ pana vatvā
puna theraṃ āmantesi, cakkavattino ānubhāvo nāma rañño pabbajitassa
sattame divase antaradhāyati. Mahāsudassanassa pana kālaṅkiriyato
sattameva divase sattaratanapākārā sattaratanatālā caturāsīti
pokkharaṇīsahassāni dhammapāsādo dhammapokkharaṇī cakkaratananti
sabbametaṃ antaradhāyīti. Hatthiādīsu pana ayaṃ dhammatā khīṇāyukā
saheva kālaṅkaronti. Āyusese sati
hatthiratanaṃ uposathakulaṃ gacchati, assaratanaṃ valāhakakulaṃ,
maṇiratanaṃ vepullapabbatamevagacchati. Itthiratanassa ānubhāvo
antaradhāyati. Gahapatiratanassa cakkhu pākatikameva hoti.
Pariṇāyakaratanassa veyyattiyaṃ nassati.
Idamavoca bhagavāti
idaṃ pāḷiyaṃ āruḷhañca anāruḷhañca sabbaṃ bhagavā avoca. Sesaṃ
uttānatthamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Mahāsudassanasuttavaṇṇanā niṭṭhitā.
≧✯◡✯≦
01
|| 02
||
03
|| 04
|| 05
|| 06
|| 07
|| 08
|| 09 || 10
|| 11
|| 12
|| 13
|| 14 || 15
|| 16
|| 17
18
|| 19
|| 20
|| 21
|| 22
|| 23
|| 24
|| 25
|| 26
|| 27
|| 28
|| 29
|| 30
|| 31
|| 32
|| 33
|| 34
≧✯◡✯≦
Trường Bộ Kinh
Trường Bộ Kinh - giảng giải
Dīgha nikāya
≧✯◡✯≦
NGHIÊN CỨU PHẬT PHÁP