TRƯỜNG BỘ KINH

Dīgha nikāya (aṭṭhakathā)

22. Mahāsatipaṭṭhānasuttavaṇṇanā

Uddesavārakathāvaṇṇanā

373.Evaṃme sutanti mahāsatipaṭṭhānasuttaṃ. Tatrāyamapubbapadavaṇṇanā – ekāyano ayaṃ, bhikkhave, maggoti kasmā bhagavā idaṃ suttamabhāsi? Kururaṭṭhavāsīnaṃ gambhīradesanāpaṭiggahaṇasamatthatāya. Kururaṭṭhavāsino kira bhikkhū bhikkhuniyo upāsakā upāsikāyo utupaccayādisampannattā tassa raṭṭhassa sappāyautupaccayasevanena niccaṃ kallasarīrā kallacittā ca honti. Te cittasarīrakallatāya anuggahitapaññābalā gambhīrakathaṃ paṭiggahetuṃ samatthā honti. Tena nesaṃ bhagavā imaṃ gambhīradesanāpaṭiggahaṇasamatthataṃ sampassanto ekavīsatiyā ṭhānesu kammaṭṭhānaṃ arahatte pakkhipitvā idaṃ gambhīratthaṃ mahāsatipaṭṭhānasuttaṃ abhāsi. Yathā hi puriso suvaṇṇacaṅkoṭakaṃ labhitvā tattha nānāpupphāni pakkhipeyya, suvaṇṇamañjūsaṃ vā pana labhitvā sattaratanāni pakkhipeyya, evaṃ bhagavā kururaṭṭhavāsiparisaṃ labhitvā gambhīradesanaṃ desesi. Tenevettha aññānipi gambhīratthāni imasmiṃ dīghanikāye mahānidānaṃ majjhimanikāye satipaṭṭhānaṃ, sāropamaṃ, rukkhopamaṃ, raṭṭhapālaṃ, māgaṇḍiyaṃ, āneñjasappāyanti aññānipi suttāni desesi.

Apica tasmiṃ janapade catasso parisā pakatiyāva satipaṭṭhānabhāvanānuyogamanuyuttā viharanti, antamaso dāsakammakaraparijānāpi satipaṭṭhānapaṭisaṃyuttameva kathaṃ kathenti. Udakatitthasuttakantanaṭṭhānādīsupi niratthakakathā nāma nappavattati. Sace kāci itthī ‘‘amma, tvaṃ kataraṃ satipaṭṭhānabhāvanaṃ manasikarosī’’ti pucchitā ‘‘na kiñcī’’ti vadati, taṃ garahanti ‘‘dhiratthu tava jīvitaṃ, jīvamānāpi tvaṃ matasadisā’’ti. Atha naṃ ‘‘mā dāni puna evamakāsī’’ti ovaditvā aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti. Yā pana ‘‘ahaṃ asukasatipaṭṭhānaṃ nāma manasikaromī’’ti vadati, tassā ‘‘sādhu sādhū’’ti sādhukāraṃ katvā ‘‘tava jīvitaṃ sujīvitaṃ, tvaṃ nāma manussattaṃ pattā, tavatthāya sammāsambuddho uppanno’’tiādīhi pasaṃsanti. Na kevalañcettha manussajātikāva satipaṭṭhānamanasikārayuttā, te nissāya viharantā tiracchānagatāpi.

Tatridaṃ vatthu – eko kira naṭako suvapotakaṃ gahetvā sikkhāpento vicarati. So bhikkhunupassayaṃ upanissāya vasitvā gamanakāle suvapotakaṃ pamussitvā gato. Taṃ sāmaṇeriyo gahetvā paṭijaggiṃsu. Buddharakkhito tissa nāmaṃ akaṃsu. Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha – ‘‘buddharakkhitā’’ti. Kiṃ, ayyeti? Atthi te koci bhāvanāmanasikāroti? Natthi, ayyeti. Āvuso, pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati, kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi, ‘‘aṭṭhi aṭṭhī’’ti sajjhāyaṃ karohīti. So theriyā ovāde ṭhatvā ‘‘aṭṭhi aṭṭhī’’ti sajjhāyanto carati.

Taṃ ekadivasaṃ pātova toraṇagge nisīditvā bālātapaṃ tapamānaṃ eko sakuṇo nakhapañjarena aggahesi. So ‘‘kiri kirī’’ti saddamakāsi. Sāmaṇeriyo sutvā ‘‘ayye buddharakkhito sakuṇena gahito, mocema na’’nti leḍḍuādīni gahetvā anubandhitvā mocesuṃ . Taṃ ānetvā purato ṭhapitaṃ therī āha – ‘‘buddharakkhita, sakuṇena gahitakāle kiṃ cintesī’’ti? Na, ayye, aññaṃ kiñci cintesiṃ, aṭṭhipuñjova aṭṭhipuñjaṃ gahetvā gacchati, katarasmiṃ ṭhāne vippakirissatīti, evaṃ ayye aṭṭhipuñjameva cintesinti. Sādhu, sādhu, buddharakkhita, anāgate bhavakkhayassa te paccayo bhavissatīti. Evaṃ tattha tiracchānagatāpi satipaṭṭhānamanasikārayuttā. Tasmā nesaṃ bhagavā satipaṭṭhānabuddhimeva janento idaṃ suttamabhāsi.

Tattha ekāyanoti ekamaggo. Maggassa hi –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetū ca, kullo ca bhisisaṅkamo’’ti.

Bahūni nāmāni. Svāyamidha ayananāmena vutto, tasmā ekāyano ayaṃ, bhikkhave, maggoti ettha ekamaggo ayaṃ, bhikkhave, maggo na dvidhā pathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vūpakaṭṭhena pavivittacittena. Ayitabbo paṭipajjitabbo, ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho. Ekassa ayano ekāyano.Ekassāti seṭṭhassa. Sabbasattaseṭṭho ca bhagavā, tasmā bhagavatoti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha ‘‘so hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā’’tiādi (ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayanoti ekāyano, imasmiññeva dhammavinaye pavattati, na aññatthāti vuttaṃ hoti. Yathāha – ‘‘imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī’’ti (dī. ni. 2.214). Desanābhedoyeva heso, atthato pana ekova. Apica ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānamevagacchatīti vuttaṃ hoti. Yathāha brahmā sahampati –

Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti oghanti. (saṃ. ni. 5.409);

Keci pana ‘‘na pāraṃ diguṇaṃ yantī’’ti gāthānayena yasmā ekavāraṃ nibbānaṃ gacchati, tasmā ‘‘ekāyano’’ti vadanti, taṃ na yujjati. Imassa hi atthassa sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Yadi pana ekaṃ ayanamassa ekā gati pavattīti evaṃ atthaṃ yojetvā vucceyya, byañjanaṃ yujjeyya, attho pana ubhayathāpi na yujjati. Kasmā? Idha pubbabhāgamaggassa adhippetattā. Kāyādicatuārammaṇappavatto hi pubbabhāgasatipaṭṭhānamaggo idhādhippeto, na lokuttaro, so ca anekavārampi ayati, anekañcassa ayanaṃ hoti.

Pubbepi ca imasmiṃ pade mahātherānaṃ sākacchā ahosiyeva. Tipiṭakacūḷanāgatthero pubbabhāgasatipaṭṭhānamaggoti āha. Ācariyo panassa tipiṭakacūḷasumatthero missakamaggoti āha. Pubbabhāgo bhanteti? Missako, āvusoti. Ācariye pana punappunaṃ bhaṇante appaṭibāhitvā tuṇhī ahosi. Pañhaṃ avinicchinitvāva uṭṭhahiṃsu. Athācariyatthero nahānakoṭṭhakaṃ gacchanto ‘‘mayā missakamaggo kathito, cūḷanāgo pubbabhāgamaggoti ādāya voharati, ko nu kho ettha nicchayo’’ti suttantaṃ ādito paṭṭhāya parivattento ‘‘yo hi koci , bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassānī’’ti imasmiṃ ṭhāne sallakkhesi. Lokuttaramaggo uppajjitvā satta vassāni tiṭṭhamāno nāma natthi, mayā vutto missakamaggo na labbhati. Cūḷanāgena diṭṭho pubbabhāgamaggova labbhatīti ñatvā aṭṭhamiyaṃ dhammasavane saṅghuṭṭhe agamāsi.

Porāṇakattherā kira piyadhammasavanā honti, saddaṃ sutvāva ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti ekappahāreneva osaranti. Tasmiñca divase cūḷanāgattherassa vāro, tena dhammāsane nisīditvā bījaniṃ gahetvā pubbagāthāsu vuttāsu therassa āsanapiṭṭhiyaṃ ṭhitassa etadahosi – ‘‘raho nisīditvā na vakkhāmī’’ti. Porāṇakattherā hi anusūyakā honti. Na attano rucimeva ucchubhāraṃ viya evaṃ ukkhipitvā vicaranti, kāraṇameva gaṇhanti, akāraṇaṃ vissajjenti. Tasmā thero ‘‘āvuso, cūḷanāgā’’ti āha. So ācariyassa viya saddoti dhammaṃ ṭhapetvā ‘‘kiṃ bhante’’ti āha. Āvuso, cūḷanāga, mayā vutto missakamaggo na labbhati, tayā vutto pubbabhāgasatipaṭṭhānamaggova labbhatīti. Thero cintesi – ‘‘amhākaṃ ācariyo sabbapariyattiko tepiṭako sutabuddho, evarūpassāpi nāma bhikkhuno ayaṃ pañho āluḷeti, anāgate mama bhātikā imaṃ pañhaṃ āluḷessantīti suttaṃ gahetvā imaṃ pañhaṃ niccalaṃ karissāmī’’ti paṭisambhidāmaggato ‘‘ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo’’.

Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.

Eseva maggo natthañño, dassanassa visuddhiyā;

Etañhi tumhe paṭipajjatha, mārasenappamaddanaṃ;

Etañhi tumhe paṭipannā, dukkhassantaṃ karissathāti. –

Suttaṃ āharitvā ṭhapesi.

Maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena nibbānatthikehi magganīyaṭṭhena ca. Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi kiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Tathā hi imināva maggena ito satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ upari ekasmiṃyeva kappe nibbatte taṇhaṅkaramedhaṅkarasaraṇaṅkaradīpaṅkaranāmake buddhe ādiṃ katvā sakyamunipariyosānā aneke sammāsambuddhā anekasatā paccekabuddhā gaṇanapathaṃ vītivattā ariyasāvakā cāti ime sattā sabbe cittamalaṃ pavāhetvā paramavisuddhiṃ pattā. Rūpamalavasena pana saṃkilesavodānapaññattiyeva natthi. Tathā hi –

‘‘Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā’’.

Yathāha – ‘‘cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī’’ti. Tañca cittavodānaṃ iminā satipaṭṭhānamaggena hoti. Tenāha ‘‘sattānaṃ visuddhiyā’’ti.

Sokaparidevānaṃ samatikkamāyāti sokassa ca paridevassa ca samatikkamāya pahānāyāti attho, ayañhi maggo bhāvitosantatimahāmattādīnaṃ viya sokasamatikkamāya, paṭācārādīnaṃ viya paridevasamatikkamāya saṃvattati. Tenāha ‘‘sokaparidevānaṃ samatikkamāyā’’ti. Kiñcāpi hi santatimahāmatto –

‘‘Yaṃ pubbe taṃ visodhehi, pacchā te mātu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasī’’ti. (su. ni. 945);

Imaṃ gāthaṃ sutvāva saha paṭisambhidāhi arahattaṃ patto. Paṭācārā –

‘‘Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā’’ti. (dha. pa. 288);

Imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā. Yasmā pana kāyavedanācittadhammesu kañci dhammaṃ anāmasitvā bhāvanā nāma natthi, tasmā tepi imināva maggena sokaparideve samatikkantāti veditabbā.

Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ayañhi maggo bhāvito tissattherādīnaṃ viya dukkhassa, sakkādīnaṃ viya ca domanassassa atthaṅgamāya saṃvattati.

Tatrāyaṃ atthadīpanā – sāvatthiyaṃ kira tisso nāma kuṭumbikaputto cattālīsa hiraññakoṭiyo pahāya pabbajitvā agāmake araññe viharati. Tassa kaniṭṭhabhātu bhariyā ‘‘gacchatha, naṃ jīvitā voropethā’’ti pañcasate core pesesi. Te gantvā theraṃ parivāretvā nisīdiṃsu. Thero āha – ‘‘kasmā āgatattha upāsakā’’ti? Taṃ jīvitā voropessāmāti. Pāṭibhogaṃ me upāsakā, gahetvā ajjekarattiṃ jīvitaṃ dethāti. Ko te, samaṇa, imasmiṃ ṭhāne pāṭibhogo bhavissatīti? Thero mahantaṃ pāsāṇaṃ gahetvā dve ūruṭṭhīni bhinditvā ‘‘vaṭṭati upāsakā pāṭibhogo’’ti āha. Te apakkamitvā caṅkamanasīse aggiṃ katvā nipajjiṃsu. Therassa vedanaṃ vikkhambhetvā sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya pītipāmojjaṃ uppajji. Tato anukkamena vipassanaṃ vaḍḍhento tiyāmarattiṃ samaṇadhammaṃ katvā aruṇuggamane arahattaṃ patto imaṃ udānaṃ udānesi –

‘‘Ubho pādāni bhinditvā, saññapessāmi vo ahaṃ;

Aṭṭiyāmi harāyāmi, sarāgamaraṇaṃ ahaṃ.

Evāhaṃ cintayitvāna, yathābhūtaṃ vipassisaṃ;

Sampatte aruṇuggamhi, arahattamapāpuṇi’’nti.

Aparepi tiṃsa bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā araññavihāre vassaṃ upagantvā ‘‘āvuso, tiyāmarattiṃsamaṇadhammova kātabbo, na aññamaññassa santikaṃ āgantabba’’nti vatvā vihariṃsu. Tesaṃ samaṇadhammaṃ katvā paccūsasamaye pacalāyantānaṃ eko byaggho āgantvā ekekaṃ bhikkhuṃ gahetvā gacchati. Na koci ‘‘maṃ byaggho gaṇhī’’ti vācampi nicchāresi. Evaṃ pañcasu dasasu bhikkhūsu khāditesu uposathadivase ‘‘itare, āvuso , kuhi’’nti pucchitvā ñatvā ca ‘‘idāni gahitena gahitomhīti vattabba’’nti vatvā vihariṃsu . Atha aññataraṃ daharabhikkhuṃ purimanayeneva byaggho gaṇhi. So ‘‘byaggho bhante’’ti āha. Bhikkhū kattaradaṇḍe ca ukkāyo ca gahetvā mocessāmāti anubandhiṃsu. Byaggho bhikkhūnaṃ agatiṃ chinnataṭaṭṭhānamāruyha taṃ bhikkhuṃ pādaṅguṭṭhakato paṭṭhāya khādituṃ ārabhi. Itarepi ‘‘idāni sappurisa, amhehi kattabbaṃ natthi, bhikkhūnaṃ viseso nāma evarūpe ṭhāne paññāyatī’’ti āhaṃsu. So byagghamukhe nipannova taṃ vedanaṃ vikkhambhetvā vipassanaṃ vaḍḍhento yāva gopphakā khāditasamaye sotāpanno hutvā, yāva jaṇṇukā khāditasamaye sakadāgāmī, yāva nābhiyā khāditasamaye anāgāmī hutvā, hadayarūpe akhāditeyeva saha paṭisambhidāhi arahattaṃ patvā imaṃ udānaṃ udānesi –

‘‘Sīlavā vatasampanno, paññavā susamāhito;

Muhuttaṃ pamādamanvāya, byagghenoruddhamānaso.

Pañjarasmiṃ gahetvāna, silāya uparī kato;

Kāmaṃ khādatu maṃ byaggho, aṭṭhiyā ca nhārussa ca;

Kilese khepayissāmi, phusissāmi vimuttiya’’nti.

Aparopi pītamallatthero nāma gihikāle tīsu rajjesu paṭākaṃ gahetvā tambapaṇṇidīpaṃ āgamma rājānaṃ passitvā raññā katānuggaho ekadivasaṃ kilañjakāpaṇasāladvārena gacchanto ‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti na tumhākavākyaṃ sutvā cintesi ‘‘neva kira rūpaṃ attano, na vedanā’’ti. So taṃyeva aṅkusaṃ katvā nikkhamitvā mahāvihāraṃ gantvā pabbajjaṃ yācitvā pabbajito upasampanno dvemātikā paguṇā katvā tiṃsa bhikkhū gahetvā gabalavāliyaaṅgaṇaṃ gantvā samaṇadhammaṃ akāsi. Pādesu avahantesu jaṇṇukehi caṅkamati. Tamenaṃ rattiṃ eko migaluddako migoti maññamāno pahari. Satti vinivijjhitvā gatā, so taṃ sattiṃ harāpetvā paharaṇamukhāni tiṇavaṭṭiyā pūrāpetvā pāsāṇapiṭṭhiyaṃ attānaṃ nisīdāpetvā okāsaṃ kāretvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā ukkāsitasaddena āgatānaṃ bhikkhūnaṃ byākaritvā imaṃ udānaṃ udānesi –

‘‘Bhāsitaṃ buddhaseṭṭhassa, sabbalokaggavādino;

Na tumhākamidaṃ rūpaṃ, taṃ jaheyyātha bhikkhavo.

Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti.

Evaṃ tāva ayaṃ maggo tissattherādīnaṃ viya dukkhassa atthaṅgamāya saṃvattati.

Sakko pana devānamindo attano pañcavidhapubbanimittaṃ disvā maraṇabhayasantajjito domanassajāto bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi. So upekkhāpañhavissajjanāvasāne asītisahassāhi devatāhi saddhiṃ sotāpattiphale patiṭṭhāsi. Sā cassa upapatti puna pākatikāva ahosi.

Subrahmāpi devaputto accharāsahassaparivuto saggasampattiṃ anubhoti. Tattha pañcasatā accharāyo rukkhato pupphāni ocinantiyo cavitvā niraye uppannā. So ‘‘kiṃ imā cirāyantī’’ti upadhārento tāsaṃ niraye nibbattanabhāvaṃ ñatvā ‘‘kittakaṃ nu kho mama āyū’’ti upaparikkhanto attano āyuparikkhayaṃ viditvā cavitvā tattheva niraye nibbattanabhāvaṃ disvā bhīto ativiya domanassajāto hutvā ‘‘imaṃ me domanassaṃ satthā vinayissati, na añño’’ti avasesā pañcasatā accharāyo gahetvā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi –

‘‘Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrastaṃ, taṃ me akkhāhi pucchitoti. (saṃ. ni. 1.98);

Tato naṃ bhagavā āha –

‘‘Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina’’nti. (saṃ. ni. 1.98);

So desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsīti. Evaṃ ayaṃ maggo bhāvito sakkādīnaṃ viya domanassassa atthaṅgamāya saṃvattatīti veditabbo.

Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko maggo, tassa adhigamāya, pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo satipaṭṭhānamaggo bhāvito lokuttaramaggassa adhigamāya saṃvattati. Tenāha ‘‘ñāyassa adhigamāyā’’ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhatāyāti vuttaṃ hoti. Ayañhi maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha ‘‘nibbānassa sacchikiriyāyā’’ti.

Tattha kiñcāpi ‘‘sattānaṃ visuddhiyā’’ti vutte sokasamatikkamādīni atthato siddhāneva honti, ṭhapetvā pana sāsanayuttikovide aññesaṃ na pākaṭāni, na ca bhagavā paṭhamaṃ sāsanayuttikovidaṃ janaṃ katvā pacchā dhammaṃ deseti. Tena teneva pana suttena taṃ taṃ atthaṃ ñāpeti. Tasmā idha yaṃ yaṃ atthaṃ ekāyanamaggo sādheti, taṃ taṃ pākaṭaṃ katvā dassento ‘‘sokaparidevānaṃ samatikkamāyā’’tiādimāha. Yasmā vā yā sattānaṃ visuddhi ekāyanamaggena saṃvattati, sā sokaparidevānaṃ samatikkamena hoti. Sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamena, dukkhadomanassānaṃ atthaṅgamo ñāyassādhigamena, ñāyassādhigamo nibbānassa sacchikiriyāya. Tasmā imampi kamaṃ dassento ‘‘sattānaṃ visuddhiyā’’ti vatvā ‘‘sokaparidevānaṃ samatikkamāyā’’tiādimāha.

Apica vaṇṇabhaṇanametaṃ ekāyanamaggassa. Yatheva hi bhagavā – ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi yadidaṃ chachakkānī’’ti (ma. ni. 3.420) chachakkadesanāya aṭṭhahi padehi vaṇṇaṃ abhāsi. Yathā ca ariyavaṃsadesanāya ‘‘cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī’’ti (a. ni. 4.28) navahi padehi vaṇṇaṃ abhāsi; evaṃ imassāpi ekāyanamaggassa sattānaṃ visuddhiyātiādīhi sattahi padehi vaṇṇaṃ abhāsi. Kasmāti ce, tesaṃ bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū ‘‘ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ dukkhaṃ, cetasikaasātabhūtaṃ domanassanticattāro upaddave hanati, visuddhiṃ ñāyaṃ nibbānanti tayo visese āvahatī’’ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ, vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi. Kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ viya.

Yathā hi satasahassagghanikapaṇḍukambalavāṇijena ‘kambalaṃ gaṇhathā’ti ugghositepi asukakambaloti na tāva manussā jānanti. Kesakambalavāḷakambalādayopi hi duggandhā kharasamphassā kambalātveva vuccanti. Yadā pana tena gandhārako rattakambalo sukhumo ujjalo sukhasamphassoti ugghositaṃ hoti, tadā ye pahonti, te gaṇhanti. Ye nappahonti, tepi dassanakāmā honti; evameva ‘ekāyano, bhikkhave, ayaṃ maggo’ti vuttepi asukamaggoti na tāva pākaṭo hoti. Nānappakārakā hi aniyyānikamaggāpi maggātveva vuccanti. ‘‘Sattānaṃ visuddhiyā’’tiādimhi pana vutte ‘‘ayaṃ kira maggo cattāro upaddave hanati, tayo visese āvahatī’’ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissantīti vaṇṇaṃ bhāsanto ‘‘sattānaṃ visuddhiyā’’tiādimāha. Yathā ca satasahassagghanikapaṇḍukambalavāṇijūpamā; evaṃ rattajambunadasuvaṇṇaudakappasādakamaṇiratanasuvisuddhamuttaratanapavāḷādivāṇijūpamādayopettha āharitabbā.

Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā, na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. ‘‘Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi, taṃ suṇātha…pe… ko ca, bhikkhave, kāyassa samudayo. Āhārasamudayā kāyassa samudayo’’tiādīsu (saṃ. ni. 5.408) hi satigocaro satipaṭṭhānanti vuccati. Tathā ‘‘kāyo upaṭṭhānaṃ no sati, sati pana upaṭṭhānañceva sati cā’’tiādīsupi (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃsatipaṭṭhānaṃ, padhānaṃ ṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ hatthiṭṭhānaassaṭṭhānādīni viya.

‘‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsituṃ arahatī’’ti (ma. ni. 3.311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. ‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta sambojjhaṅge paripūrentī’’tiādīsu (ma. ni. 3.147) pana satiyeva ‘‘satipaṭṭhānaṃ’’ti vuccati. Tassattho – paṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pattharitvā pavattatīti attho. Satiyeva satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānaṃ cātipi satipaṭṭhānaṃ. Idamidhādhippetaṃ.

Yadi evaṃ kasmā ‘‘satipaṭṭhānā’’ti bahuvacanaṃ? Satibahuttā. Ārammaṇabhedena hi bahukā etā satiyo. Atha maggoti kasmā ekavacanaṃ? Maggaṭṭhena ekattā. Catassopi hi etā satiyo maggaṭṭhena ekattaṃ gacchanti. Vuttañhetaṃ – ‘‘maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena. Nibbānatthikehi magganīyaṭṭhena cā’’ti. Catassopi cetā aparabhāge kāyādīsu ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti, ādito paṭṭhāya ca nibbānatthikehi maggiyanti, tasmā catassopi eko maggoti vuccanti. Evañca sati vacanānusandhinā sānusandhikāva desanā hoti, ‘‘mārasenappamaddanaṃ, vo bhikkhave, maggaṃ desessāmi, taṃ suṇātha…pe… katamo ca, bhikkhave, mārasenappamaddano maggo? Yadidaṃ satta bojjhaṅgā’’tiādīsu (saṃ. ni. 5.224) viya. Yathā mārasenappamaddanoti ca, satta bojjhaṅgāti ca atthato ekaṃ, byañjanamevettha nānaṃ . Evaṃ ‘‘ekāyanamaggo’’ti ca ‘‘cattāro satipaṭṭhānā’’ti ca atthato ekaṃ, byañjanamevettha nānaṃ, tasmā maggaṭṭhena ekattā ekavacanaṃ. Ārammaṇabhedena satibahuttā bahuvacanaṃ veditabbaṃ.

Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā anūnā anadhikāti? Veneyyahitattā. Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvedhā dvedhā pavattesu veneyyesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanāsatipaṭṭhānaṃ. Diṭṭhicaritassapi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ visuddhimaggo. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassapi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā anūnā anadhikāti.

Subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā. Kāyo hi asubho, tattha ca subhavipallāsavipallatthā sattā. Tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ niccaṃ attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsavipallatthā sattā. Tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti evaṃ subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā cattārova vuttā anūnā anadhikāti veditabbā. Na kevalañca vipallāsappahānatthameva, atha kho caturoghayogāsavaganthaupādānaagatipahānatthampi catubbidhāhārapariññatthañca cattārova vuttāti veditabbā. Ayaṃ tāva pakaraṇanayo.

Aṭṭhakathāyaṃ pana saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti etadeva vuttaṃ. Yathā hi catudvāre nagare pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, dakkhiṇato. Pacchimato. Uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti; evaṃ – sampadamidaṃ veditabbaṃ. Nagaraṃ viya hi nibbānamahānagaraṃ, dvāraṃ viya aṭṭhaṅgiko lokuttaramaggo, pācīnadisādayo viya kāyādayo.

Yathā pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, evaṃ kāyānupassanāmukhena āgacchantā cuddasavidhena kāyānupassanaṃ bhāvetvā kāyānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā dakkhiṇato āgacchantā dakkhiṇāya disāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā dakkhiṇadvārena nagarameva pavisanti, evaṃ vedanānupassanāmukhena āgacchantā navavidhena vedanānupassanaṃ bhāvetvā vedanānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā pacchimato āgacchantā pacchimadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pacchimadvārena nagarameva pavisanti, evaṃ cittānupassanāmukhena āgacchantā soḷasavidhena cittānupassanaṃ bhāvetvā cittānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ dhammānupassanāmukhena āgacchantā pañcavidhena dhammānupassanaṃ bhāvetvā dhammānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Evaṃ saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattārova vuttāti veditabbā.

Katamecattāroti kathetukamyatā pucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti dhammapaṭiggāhakapuggalālapanametaṃ.Bhikkhūti paṭipattisampādakapuggalanidassanametaṃ. Aññepi ca devamanussā paṭipattiṃ sampādentiyeva, seṭṭhattā pana paṭipattiyā bhikkhubhāvadassanato ca ‘‘bhikkhū’’ti āha. Bhagavato hi anusāsaniṃ sampaṭicchantesu bhikkhu seṭṭho, sabbappakārāya anusāsaniyā bhājanabhāvato. Tasmā seṭṭhattā ‘‘bhikkhū’’ti āha. Tasmiṃ gahite pana sesā gahitāva honti, rājagamanādīsu rājaggahaṇena sesaparisā viya. Yo ca imaṃ paṭipattiṃ paṭipajjati, so bhikkhu nāma hotīti paṭipattiyā bhikkhubhāvadassanatopi ‘‘bhikkhū’’ti āha. Paṭipannako hi devo vā hotu manusso vā, bhikkhūti saṅkhyaṃ gacchatiyeva yathāha –

‘‘Alaṅkato cepi samaṃ careyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū’’ti. (dha. pa. 142);

Kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatthāyaṃ vacanattho. Āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyoti kāyo.

Kāyānupassīti kāye anupassanasīlo kāyaṃ vā anupassamāno. Kāyeti ca vatvāpi puna kāyānupassīti dutiyakāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī vā, cittadhammānupassī vā, atha kho kāyānupassīyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī, yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthapi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti.

Ghanavinibbhogādidassanatthanti vuttaṃ, ādisaddena cettha ayampi attho veditabbo. Ayañhi etasmiṃ kāye kāyānupassīyeva, na añña dhammānupassīti vuttaṃ hoti. Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūteyeva imasmiṃ kāye niccasukhaattasubhabhāvānupassī, atha kho kāyānupassī aniccadukkhānattaasubhākārasamūhānupassīyevāti vuttaṃ hoti. Atha vā yvāyaṃ parato ‘‘idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī’’tiādinā nayena assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca ‘‘idhekacco pathavīkāyaṃ aniccato anupassati, āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ rudhirakāyaṃ nhārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāya’’nti (paṭi. ma. 3.35) paṭisambhidāyaṃ kāyo vutto, tassa sabbassa imasmiññeva kāye anupassanato kāye kāyānupassīti evampi attho veditabbo.

Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa yassa kassaci ananupassanato, tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhātakāyānupassīti evamattho daṭṭhabbo.

Apica ‘‘imasmiṃ kāye aniccato anupassati, no niccato’’tiādinā anukkamena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassīti evampi attho daṭṭhabbo. Tathā hi ayaṃ kāye kāyānupassanāpaṭipadaṃ paṭipanno bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati, virajjati, no rajjati, nirodheti. No samudeti, paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati , dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati , virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.

Viharatīti iriyati. Ātāpīti tīsu bhavesu kilese ātāpetīti ātāpo, vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitassa anupassanā nāma atthi, tenevāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234). Tasmā ettha ‘‘kāye kāyānupassī viharatī’’ti ettāvatā kāyānupassanāsatipaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati. Tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, tesaṃ dassanatthaṃ ‘‘ātāpī sampajāno satimā’’ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañcassa dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiññeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyatiyeva. Tasmā pañcapi upādānakkhandhā lokoti vibhaṅge vuttaṃ. Lokasaṅkhātattā vā tesaṃ dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha – ‘‘tattha katamo loko? Sveva kāyo loko’’ti, ayamevettha attho. Tasmiṃ loke abhijjhādomanassaṃ vineyyāti evaṃ sambandho daṭṭhabbo. Yasmā panettha abhijjhāggahaṇena kāmacchando, domanassaggahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.

Visesena cettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa ca pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa, yadidaṃ anurodhavirodhavippamutto aratiratisaho abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanayanto yogasamattho hotīti.

Aparo nayo ‘‘kāye kāyānupassī’’ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. ‘‘Viharatī’’ti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ, ‘‘ātāpī’’tiādīsu pana ātāpena sammappadhānaṃ, satisampajaññena sabbatthakakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā. Satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā abhijjhādomanassavinayena bhāvanābalaṃ vuttanti veditabbaṃ.

Vibhaṅge pana anupassīti tattha ‘‘katamā anupassanā? Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrīmedhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upagato samupagato upapanno samannāgato, tena vuccati anupassīti. Viharatīti iriyati pavattati pāleti yapeti yāpeti carati viharati, tena vuccati viharatīti. Ātāpīti tattha katamaṃ ātāpaṃ? Yo cetasiko vīriyārambho nikammo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittaddandatā anikkhittadhuratā dhurasampaggāhī vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo, idaṃ vuccati ātāpaṃ. Iminā ātāpena upeto hoti…pe… samannāgato , tena vuccati ātāpīti. Sampajānoti tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrīmedhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti …pe… samannāgato, tena vuccati sampajānoti. Satimāti tattha katamā sati? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati , ayaṃ vuccati sati. Imāya satiyā upeto hoti…pe… samannāgato, tena vuccati satimāti.

Vineyya loke abhijjhādomanassanti tattha katamo loko? Sveva kāyo loko. Pañcapi upādānakkhandhā loko, ayaṃ vuccati loko. Tattha katamā abhijjhā? Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo, ayaṃ vuccati abhijjhā. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ. Iti ayañca abhijjhā, idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasamitā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati vineyya loke abhijjhādomanassa’’nti (vibha. 357-362).

Evametesaṃ padānaṃ attho vutto. Tena saha ayaṃ aṭṭhakathānayo yathā saṃsandati, evaṃ veditabbo. Ayaṃ tāva kāyānupassanāsatipaṭṭhānuddesassa atthavaṇṇanā.

Idāni vedanāsu. Citte. Dhammesu dhammānupassī viharati…pe… vineyya loke abhijjhādomanassanti ettha vedanāsu vedanānupassīti evamādīsu vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva veditabbaṃ. Vedanāsu vedanānupassī. Citte cittānupassī. Dhammesu dhammānupassīti ettha pana vedanāti tisso vedanā, tā ca lokiyā eva. Cittampi lokiyaṃ, tathā dhammā. Tesaṃ vibhāgo niddesavāre pākaṭo bhavissati. Kevalaṃ panidha yathā vedanā anupassitabbā, tathā tā anupassanto ‘‘vedanāsu vedanānupassī’’ti veditabbo. Esa nayo cittadhammesupi. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, upasanto carissatī’’ti. (saṃ. ni. 4.253);

Sabbā eva cetā ‘‘dukkhā’’tipi anupassitabbā. Vuttañhetaṃ – ‘‘yaṃ kiñci vedayitaṃ, taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha ‘‘sukhā vedanā ṭhitisukhā vipariṇāmadukkhā’’ti (ma. ni. 1.465) sabbaṃ vitthāretabbaṃ. Apica aniccādisattaanupassanāvasenapi anupassitabbā. Sesaṃ niddesavāreyeva pākaṭaṃ bhavissati.

Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādianupassanānaṃ niddesavāre āgatasarāgādibhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattānupassanānaṃ niddesavāre āgatasantādibhedānañca vasena anupassitabbā. Sesaṃ vuttanayameva. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādīsupi taṃ pahīnameva. Nānāpuggalavasena pana nānācittakkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ sesesupi pahīnaṃ hoti, tenevassa tattha pahānadassanatthampi etaṃ vuttanti veditabbanti.

Uddesavārakathā niṭṭhitā.

Kāyānupassanā ānāpānapabbavaṇṇanā

374. Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveṇuṃ labhitvā catudhā bhinditvā tato ekekaṃ veṇukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāraṃ visesādhigamaṃ kattukāmo ekameva sammāsatiṃ ‘‘cattāro satipaṭṭhānā. Katamecattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharatī’’tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā kāyaṃ vibhajanto ‘‘kathañca bhikkhave’’tiādinā nayena niddesavāraṃ vattumāraddho.

Tattha kathañcātiādi vitthāretukamyatāpucchā. Ayaṃ panettha saṅkhepattho – bhikkhave, kena ca pakārena bhikkhu kāye kāyānupassī viharatīti? Esa nayo sabbapucchāvāresu. Idha bhikkhave bhikkhūti bhikkhave imasmiṃ sāsane bhikkhu. Ayañhettha idhasaddo sabbappakārakāyānupassanānibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ ‘‘idheva bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139). Tena vuttaṃ ‘‘imasmiṃ sāsane bhikkhū’’ti.

Araññagato vā rukkhamūlagato vā suññāgāragato vāti idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ kammaṭṭhānavīthiṃ otarituṃ na icchati, kūṭagoṇayuttaratho viya uppathameva dhāvati. Tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. Athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā, evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā rukkhamūlaṃ vā suññāgāraṃ vā pavisitvā tattha satipaṭṭhānārammaṇatthambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –

‘‘Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha’’nti.

Evamassetaṃ senāsanaṃ bhāvanānurūpaṃ hoti. Tena vuttaṃ ‘‘idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpana’’nti.

Apica yasmā idaṃ kāyānupassanāya muddhabhūtaṃ sabbabuddhapaccekabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ sampādetuṃ, saddakaṇḍakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ pāpuṇituṃ, tasmāssa anurūpasenāsanaṃ dassento bhagavā, ‘‘araññagato vā’’tiādimāha.

Vatthuvijjācariyo viya hi bhagavā. So yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā ‘‘ettha nagaraṃ māpethā’’ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati, evameva yogāvacarassa anurūpasenāsanaṃ upaparikkhitvā ‘‘ettha kammaṭṭhānamanuyuñjitabba’’nti upadisati, tato tattha kammaṭṭhānamanuyuñjantena yoginā anukkamena arahatte patte ‘‘sammāsambuddho vata so bhagavā’’ti mahantaṃ sakkāraṃ labhati.

Ayaṃ pana bhikkhu dīpisadisoti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evameva ayaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena cattāro magge ceva cattāri ariyaphalāni ca gaṇhāti. Tenāhu porāṇā –

‘‘Yathāpi dīpiko nāma, nilīyitvā gaṇhatī mige;

Tathevāyaṃ buddhaputto, yuttayogo vipassako;

Araññaṃ pavisitvāna, gaṇhāti phalamuttama’’nti.

Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha. Ito paraṃ imasmiṃ ānāpānapabbe yaṃ vattavbaṃ siyā, taṃ visuddhimagge vuttameva. Seyyathāpi, bhikkhave, dakkho bhamakāro vāti idañhi upamāmattameva iti ajjhattaṃ vā kāyeti idaṃ appanāmattameva ca tattha anāgataṃ, sesaṃ āgatameva.

Yaṃ pana anāgataṃ, tattha dakkhoti cheko. Dīghaṃ vā añchantoti mahantānaṃ bherīpokkharādīnaṃ likhanakāle hatthe ca pāde ca pasāretvā dīghaṃ kaḍḍhanto. Rassaṃ vā añchantoti khuddakānaṃ dantasūcivedhakādīnaṃ likhanakāle mandamandaṃ rassaṃ kaḍḍhanto. Evameva khoti evaṃ ayampi bhikkhu addhānavasena ittaravasena ca pavattānaṃ assāsapassāsānaṃ vasena dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti…pe… passasissāmīti sikkhatīti. Tassevaṃ sikkhato assāsapassāsanimitte cattāri jhānāni uppajjanti, so jhānā vuṭṭhahitvā assāsapassāse vā pariggaṇhāti jhānaṅgāni vā.

Tattha assāsapassāsakammiko ‘‘ime assāsapassāsā kiṃ nissitā? Vatthunissitā. Vatthu nāma karajakāyo, karajakāyo nāma cattāri mahābhūtāni upādārūpañce’’ti evaṃ rūpaṃ pariggaṇhāti. Tato tadārammaṇe phassapañcamake nāmanti. Evaṃ nāmarūpaṃ pariggahetvā tassa paccayaṃ pariyesanto avijjādipaṭiccasamuppādaṃ disvā ‘‘paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī’’ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti. Idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

Jhānakammikopi ‘‘imāni jhānaṅgāni kiṃ nissitāni, vatthunissitāni, vatthu nāma karajakāyo jhānaṅgāni nāmaṃ, karajakāyo rūpa’’nti nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesanto avijjādipaccayākāraṃ disvā ‘‘paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī’’ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti. Idamekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

Iti ajjhattaṃ vāti evaṃ attano vā assāsapassāsakāye kāyānupassī viharati. Bahiddhā vāti parassa vā assāsapassāsakāye.Ajjhattabahiddhā vāti kālena attano, kālena parassa assāsapassāsakāye. Etenassa paguṇakammaṭṭhānaṃ aṭṭhapetvā aparāparaṃ sañcaraṇakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhati.

Samudayadhammānupassīvāti yathā nāma kammārassa bhastañca gaggaranāḷiñca tajjañca vāyāmaṃ paṭicca vāto aparāparaṃ sañcarati, evaṃ bhikkhuno karajakāyañca nāsapuṭañca cittañca paṭicca assāsapassāsakāyo aparāparaṃ sañcarati. Kāyādayo dhammā samudayadhammā, te passanto ‘‘samudayadhammānupassī vā kāyasmiṃ viharatī’’ti vuccati. Vayadhammānupassī vāti yathā bhastāya apanītāya gaggaranāḷiyā bhinnāya tajje ca vāyāme asati so vāto nappavattati, evameva kāye bhinne nāsapuṭe viddhaste citte ca niruddhe assāsapassāsakāyo nāma nappavattatīti kāyādinirodhā assāsapassāsanirodhoti evaṃ passanto ‘‘vayadhammānupassī vā kāyasmiṃ viharatī’’ti vuccati. Samudayavayadhammānupassī vāti kālena samudayaṃ kālena vayaṃ anupassanto. Atthi kāyoti vā panassāti kāyova atthi, na satto, na puggalo, na itthī, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na koci, na kassacīti evamassa sati paccupaṭṭhitā hoti.

Yāvadevāti payojanaparicchedavavatthāpanametaṃ. Idaṃ vuttaṃ hoti – yā sā sati paccupaṭṭhitā hoti, sā na aññadatthāya. Atha kho yāvadeva ñāṇamattāya aparāparaṃ uttaruttari ñāṇapamāṇatthāya ceva satipamāṇatthāya ca, satisampajaññānaṃ vuḍḍhatthāyāti attho. Anissito ca viharatīti taṇhānissayadiṭṭhinissayānaṃ vasena anissitova viharati. Na ca kiñci loke upādiyatīti lokasmiṃ kiñci rūpaṃ vā…pe… viññāṇaṃ vā ‘‘ayaṃ me attā vā attaniyaṃ vā’’ti na gaṇhāti. Evampīti upari atthaṃ upādāya sampiṇḍanattho pi-kāro. Iminā pana padena bhagavā ānāpānapabbadesanaṃ niyyātetvā dasseti.

Tattha assāsapassāsapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa assāsapassāsavasena abhiniviṭṭhassa bhikkhuno yāva arahattā niyyānamukhanti.

Ānāpānapabbaṃ niṭṭhitaṃ.

Iriyāpathapabbavaṇṇanā

375. Evaṃ assāsapassāsavasena kāyānupassanaṃ vibhajitvā idāni iriyāpathavasena vibhajituṃ puna caparantiādimāha. Tattha kāmaṃ soṇasiṅgālādayopi gacchantā ‘‘gacchāmā’’ti jānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ na pajahati, attasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ pajahati, attasaññaṃ ugghāṭeti kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi ‘‘ko gacchati, kassa gamanaṃ, kiṃ kāraṇā gacchatī’’ti evaṃ sampajānanaṃ sandhāya vuttaṃ. Ṭhānādīsupi eseva nayo.

Tattha ko gacchatīti? Na koci satto vā puggalo vā gacchati. Kassa gamananti? Na kassaci sattassa vā puggalassa vā gamanaṃ. Kiṃ kāraṇā gacchatīti ? Cittakiriyavāyodhātuvipphārena gacchati. Tasmā esa evaṃ pajānāti – ‘‘gacchāmī’’ti cittaṃ uppajjati , taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa purato abhinīhāro gamananti vuccati. Ṭhānādīsupi eseva nayo.

Tatrāpi hi ‘‘tiṭṭhāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa koṭito paṭṭhāya ussitabhāvo ṭhānanti vuccati. ‘‘Nisīdāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena heṭṭhimakāyassa samiñjanaṃ uparimakāyassa ussitabhāvo nisajjāti vuccati. ‘‘Sayāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalasarīrassa tiriyato pasāraṇaṃ sayananti vuccatīti.

Tassa evaṃ pajānato evaṃ hoti ‘‘satto gacchati, satto tiṭṭhatī’’ti vuccati, atthato pana koci satto gacchanto vā ṭhito vā natthi. Yathā pana ‘‘sakaṭaṃ gacchati, sakaṭaṃ tiṭṭhatī’’ti vuccati, na ca kiñci sakaṭaṃ nāma gacchantaṃ vā ṭhitaṃ vā atthi, cattāro pana goṇe yojetvā chekamhi sārathimhi pājente ‘‘sakaṭaṃ gacchati, sakaṭaṃ tiṭṭhatī’’ti vohāramattameva hoti, evameva ajānanaṭṭhena sakaṭaṃ viya kāyo, goṇā viya cittajavātā, sārathi viya cittaṃ. ‘‘Gacchāmi tiṭṭhāmī’’ti citte uppanne vāyodhātu viññattiṃ janayamānā uppajjati, cittakiriyavāyodhātuvipphārena gamanādīni pavattanti, tato ‘‘satto gacchati, satto tiṭṭhati, ahaṃ gacchāmi, ahaṃ tiṭṭhāmī’’ti vohāramattaṃ hoti. Tenāha –

‘‘Nāvā mālutavegena, jiyāvegena tejanaṃ;

Yathā yāti tathā kāyo, yāti vātāhato ayaṃ.

Yantaṃ suttavaseneva, cittasuttavasenidaṃ;

Payuttaṃ kāyayantampi, yāti ṭhāti nisīdati.

Ko nāma ettha so satto, yo vinā hetupaccaye;

Attano ānubhāvena, tiṭṭhe vā yadi vā vaje’’ti.

Tasmā evaṃ hetupaccayavaseneva pavattāni gamanādīni sallakkhento esa ‘‘gacchanto vā gacchāmīti pajānāti, ṭhito vā, nisinno vā, sayāno vā sayānomhīti pajānātī’’ti veditabbo.

Yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānātīti sabbasaṅgāhikavacanametaṃ. Idaṃ vuttaṃ hoti – yena yena vā ākārenassa kāyo ṭhito hoti, tena tena naṃ pajānāti. Gamanākārena ṭhitaṃ gacchatīti pajānāti. Ṭhānanisajjasayanākārena ṭhitaṃ sayānoti pajānātīti.

Iti ajjhattaṃ vāti evaṃ attano vā catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Bahiddhā vāti parassa vā catuiriyāpathapariggaṇhanena. Ajjhattabahiddhā vāti kālena attano, kālena parassa catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Samudayadhammānupassī vātiādīsu pana avijjāsamudayā rūpasamudayotiādinā nayena pañcahākārehi rūpakkhandhassa samudayo ca vayo ca nīharitabbo. Tañhi sandhāya idha ‘‘samudayadhammānupassī vā’’tiādi vuttaṃ. Atthi kāyoti vā panassātiādi vuttasadisameva.

Idhāpi catuiriyāpathapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catuiriyāpathapariggāhakassa bhikkhuno yāva arahattā niyyānamukhanti.

Iriyāpathapabbaṃ niṭṭhitaṃ.

Catusampajaññapabbavaṇṇanā

376. Evaṃ iriyāpathavasena kāyānupassanaṃ vibhajitvā idāni catusampajaññavasena vibhajituṃ puna caparantiādimāha . Tatthaabhikkantetiādīni sāmaññaphale vaṇṇitāni. Iti ajjhattaṃ vāti evaṃ catusampajaññapariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Idhāpi samudayavayadhammānupassītiādīsurūpakkhandhasseva samudayo ca vayo ca nīharitabbo. Sesaṃ vuttasadisameva.

Idha catusampajaññapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, vuttappakāro ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catusampajaññapariggāhakassa bhikkhuno vasena yāva arahattā niyyānamukhanti.

Catusampajaññapabbaṃ niṭṭhitaṃ.

Paṭikūlamanasikārapabbavaṇṇanā

377. Evaṃ catusampajaññavasena kāyānupassanaṃ vibhajitvā idāni paṭikūlamanasikāravasena vibhajituṃ puna caparantiādimāha. Tattha imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Ubhatomukhāti heṭṭhā ca upari cāti dvīhi mukhehi yuttā. Nānāvihitassāti nānāvidhassa.

Idaṃ panettha opammasaṃsandanaṃ – ubhatomukhā putoḷi viya hi cātumahābhūtiko kāyo, tattha missetvā pakkhittanānāvidhadhaññaṃ viya kesādayo dvattiṃsākārā, cakkhumā puriso viya yogāvacaro, tassa taṃ putoḷiṃ muñcitvā paccavekkhato nānāvidhadhaññassa pākaṭakālo viya yogino dvattiṃsākārassa vibhūtakālo veditabbo. Iti ajjhattaṃ vāti evaṃ kesādipariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Ito paraṃ vuttanayameva. Kevalañhi idha dvattiṃsākārapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.

Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ.

Dhātumanasikārapabbavaṇṇanā

378. Evaṃ paṭikūlamanasikāravasena kāyānupassanaṃ vibhajitvā idāni dhātumanasikāravasena vibhajituṃ puna caparantiādimāha. Tatthāyaṃ opammasaṃsandanena saddhiṃ atthavaṇṇanā – yathā koci goghātako vā tasseva vā bhattavetanabhato antevāsiko gāviṃ vadhitvā vinivijjhitvā catasso disā gatānaṃ mahāpathānaṃ vemajjhaṭṭhānasaṅkhāte catumahāpathe koṭṭhāsaṃ koṭṭhāsaṃ katvā nisinno assa, evameva bhikkhu catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathāṭhitaṃ, yathāṭhitattā ca yathāpaṇihitaṃ kāyaṃ ‘‘atthi imasmiṃ kāye pathavīdhātu…pe… vāyodhātū’’ti evaṃ paccavekkhati.

Kiṃ vuttaṃ hoti – yathā goghātakassa gāviṃ posentassāpi āghātanaṃ āharantassāpi āharitvā tattha bandhitvā ṭhapentassapi vadhentassāpi vadhitaṃ mataṃ passantassāpi tāvadeva gāvīti saññā na antaradhāyati, yāva naṃ padāletvā bilaso na vibhajati. Vibhajitvā nisinnassa panassa gāvīti saññā antaradhāyati, maṃsasaññā pavattati. Nāssa evaṃ hoti – ‘‘ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī’’ti. Atha khvassa ‘‘ahaṃ maṃsaṃ vikkiṇāmi, ime maṃsaṃ haranti’’ cceva hoti; evameva imassāpi bhikkhuno pubbe bālaputhujjanakāle gihibhūtassāpi pabbajitassāpi tāvadeva sattoti vā puggaloti vā saññā na antaradhāyati, yāva imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati. Dhātuso paccavekkhato panassa sattasaññā antaradhāyati, dhātuvaseneva cittaṃ santiṭṭhati. Tenāha bhagavā – ‘‘‘imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. Seyyathāpi, bhikkhave, dakkho goghātako vā…pe… vāyodhātū’’ti. Goghātako viya hi yogī, gāvīti saññā viya sattasaññā, catumahāpatho viya catuiriyāpatho, bilaso vibhajitvā nisinnabhāvo viya dhātuso paccavekkhaṇanti ayamettha pāḷivaṇṇanā. Kammaṭṭhānakathā pana visuddhimagge vitthāritā.

Iti ajjhattaṃ vāti evaṃ catudhātupariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Ito paraṃ vuttanayameva. Kevalañhi idha catudhātupariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ, sesaṃ purimasadisamevāti.

Dhātumanasikārapabbaṃ niṭṭhitaṃ.

Navasivathikapabbavaṇṇanā

379. Evaṃ dhātumanasikāravasena kāyānupassanaṃ vibhajitvā idāni navahi sivathikapabbehi vibhajituṃ puna caparantiādimāha. Tattha seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sivathikāya chaḍḍitanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Kammārabhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ.Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhānesu nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi vissandamānapubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatantivipubbakajātaṃ.

So imameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti – āyu, usmā, viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti, imesaṃ pana vigamā ayampi kho kāyo evaṃdhammo evaṃ pūtikasabhāvoyeva, evaṃbhāvīevaṃ uddhumātādibhedo bhavissati, evaṃanatīto evaṃ uddhumātādibhāvaṃ anatikkantoti. Iti ajjhattaṃ vāti evaṃ uddhumātādipariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikūṭādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitanti sāvasesamaṃsalohitayuttaṃ. Nimaṃsalohitamakkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ ‘‘nimaṃsalohitamakkhita’’nti. Aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo.

Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti, antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇaṃ cuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā. Iti ajjhattaṃ vāti evaṃ khajjamānādipariggaṇhanena yāva cuṇṇakabhāvā attano vā kāye, parassa vā kāye kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

Idha pana ṭhatvā navasivathikā samodhānetabbā. Ekāhamataṃ vāti hi ādinā nayena vuttā sabbāpi ekā, kākehi vā khajjamānantiādikā ekā, aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhanti ekā, nimaṃsalohitamakkhitaṃ nhārusambandhanti ekā, apagatamaṃsalohitaṃ nhārusambandhanti ekā, aṭṭhikāni apagatasambandhānītiādikā ekā aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgānīti ekā, puñjakitāni terovassikānīti ekā, pūtīni cuṇṇakajātānīti ekāti.

Evaṃ kho, bhikkhaveti idaṃ navasivathikā dassetvā kāyānupassanaṃ niṭṭhapento āha. Tattha navasivathikapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idaṃ navasivathikapariggāhakānaṃ bhikkhūnaṃ yāva arahattā niyyānamukhanti.

Navasivathikapabbaṃ niṭṭhitaṃ.

Ettāvatā ca ānāpānapabbaṃ, iriyāpathapabbaṃ, catusampajaññapabbaṃ, paṭikūlamanasikārapabbaṃ, dhātumanasikārapabbaṃ, navasivathikapabbānīti cuddasapabbā kāyānupassanā niṭṭhitā hoti. Tattha ānāpānapabbaṃ, paṭikūlamanasikārapabbanti imāneva dve appanākammaṭṭhānāni, sivathikānaṃ pana ādīnavānupassanāvasena vuttattā sesāni dvādasāpi upacārakammaṭṭhānānevāti.

Kāyānupassanā niṭṭhitā.

Vedanānupassanāvaṇṇanā

380. Evaṃ bhagavā cuddasavidhena kāyānupassanāsatipaṭṭhānaṃ kathetvā idāni navavidhena vedanānupassanaṃ kathetuṃkathañca, bhikkhavetiādimāha. Tattha sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ vedayamāno ‘‘ahaṃ sukhaṃ vedanaṃ vedayāmī’’ti pajānātīti attho. Tattha kāmaṃ uttānaseyyakāpi dārakā thaññapivanādikāle sukhaṃ vedayamānā ‘‘sukhaṃ vedanaṃ vedayāmā’’ti pajānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ na jahati, attasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ jahati, attasaññaṃ ugghāṭeti, kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi ‘‘ko vedayati, kassa vedanā, kiṃ kāraṇā vedanā’’ti evaṃ sampajānavediyanaṃ sandhāya vuttaṃ.

Tattha ko vedayatīti na koci satto vā puggalo vā vedayati. Kassa vedanāti na kassaci sattassa vā puggalassa vā vedanā. Kiṃ kāraṇā vedanāti vatthuārammaṇāva panassa vedanā, tasmā esa evaṃ pajānāti ‘‘taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati taṃ pana vedanāya pavattiṃ upādāya’ahaṃ vedayāmī’ti vohāramattaṃ hotī’’ti. Evaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti sallakkhento esa ‘‘sukhaṃ vedanaṃ vedayāmīti pajānātī’’ti veditabbo cittalapabbate aññataratthero viya.

Thero kira aphāsukakāle balavavedanāya nitthunanto aparāparaṃ parivattati, tameko daharo āha – ‘‘kataraṃ vo, bhante, ṭhānaṃ rujjatī’’ti. Āvuso, pāṭiyekkaṃ rujjanaṭṭhānaṃ nāma natthi, vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti. Evaṃ jānanakālato paṭṭhāya adhivāsetuṃ vaṭṭati no, bhante,ti. Adhivāsemi, āvusoti. Adhivāsanā, bhante, seyyoti. Thero adhivāsesi. Vāto yāva hadayā phālesi, mañcake antāni rāsikatāni ahesuṃ. Thero daharassa dassesi ‘‘vaṭṭatāvuso, ettakā adhivāsanā’’ti. Daharo tuṇhī ahosi. Thero vīriyasamataṃ yojetvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā samasīsī hutvā parinibbāyi.

Yathā ca sukhaṃ, evaṃ dukkhaṃ…pe… nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayamāno ‘‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’’ti pajānāti. Iti bhagavā rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ kathento yasmā phassavasena cittavasena vā kathiyamānaṃ pākaṭaṃ na hoti , andhakāraṃ viya khāyati, vedanānaṃ pana uppattipākaṭatāya vedanāvasena pākaṭaṃ hoti, tasmā sakkapañhe viya idhāpi vedanāvasena arūpakammaṭṭhānaṃ kathesi. Tattha ‘‘duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānaṃ arūpakammaṭṭhānañcā’’tiādi kathāmaggo sakkapañhe vuttanayeneva veditabbo.

Tattha sukhaṃ vedanantiādīsu ayaṃ aparopi pajānanapariyāyo, sukhaṃ vedanaṃ vedayāmīti pajānātīti sukhavedanākkhaṇe dukkhavedanāya abhāvato sukhaṃ vedanaṃ vedayamāno ‘‘sukhaṃ vedanaṃyeva vedayāmī’’ti pajānāti. Tena yā pubbe bhūtapubbā dukkhavedanā, tassa idāni abhāvato imissā ca sukhāya vedanāya ito paṭhamaṃ abhāvato vedanā nāma aniccā adhuvā vipariṇāmadhammā, itiha tattha sampajāno hoti. Vuttampi cetaṃ bhagavatā –

‘‘Yasmiṃ, aggivessana, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, aggivessana, samaye dukkhaṃ…pe… adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Sukhāpi, kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi, kho…pe… adukkhamasukhāpi kho, aggivessana, vedanā aniccā…pe… nirodhadhammā. Evaṃ passaṃ, aggivessana, sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ ‘vimuttamī’ti ñāṇaṃ hoti, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti (ma. ni. 2.205).

Sāmisaṃ vā sukhantiādīsu sāmisā sukhā nāma pañcakāmaguṇāmisasannissitā cha gehasitasomanassavedanā. Nirāmisā sukhānāma cha nekkhammasitasomanassavedanā. Sāmisā dukkhā nāma cha gehasitadomanassavedanā. Nirāmisā dukkhā nāma cha nekkhammasitadomanassavedanā. Sāmisā adukkhamasukhā nāma cha gehasitaupekkhāvedanā. Nirāmisā adukkhamasukhā nāma cha nekkhammasitaupekkhāvedanā. Tāsaṃ vibhāgo sakkapañhe vuttoyeva.

Itiajjhattaṃ vāti evaṃ sukhavedanādipariggaṇhanena attano vā vedanāsu, parassa vā vedanāsu, kālena vā attano, kālena vā parassa vedanāsu vedanānupassī viharati. Samudayavayadhammānupassī vāti ettha pana avijjāsamudayā vedanāsamudayotiādīhi pañcahi pañcahi ākārehi vedanānaṃ samudayañca vayañca passanto ‘‘samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, kālena samudayadhammānupassī vā vedanāsu, kālena vayadhammānupassī vā vedanāsu viharatī’’ti veditabbo. Ito paraṃ kāyānupassanāyaṃ vuttanayameva. Kevalañhi idha vedanāpariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā vedanāpariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ, sesaṃ tādisamevāti.

Vedanānupassanā niṭṭhitā.

Cittānupassanāvaṇṇanā

381. Evaṃ navavidhena vedanānupassanāsatipaṭṭhānaṃ kathetvā idāni soḷasavidhena cittānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sarāganti aṭṭhavidhalobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ tasmā idha ekapadepi lokuttaraṃ na labbhati. Sesāni cattāri akusalacittāni neva purimapadaṃ na pacchimapadaṃ bhajanti. Sadosanti duvidhadomanassasahagataṃ. Vītadosanti lokiyakusalābyākataṃ. Sesāni dasa akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Samohanti vicikicchāsahagatañceva, uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā sesānipi idha vaṭṭantiyeva. Imasmiññeva hi duke dvādasākusalacittāni pariyādinnānīti. Vītamohanti lokiyakusalābyākataṃ. Saṅkhittanti thinamiddhānupatitaṃ. Etañhi saṅkuṭitacittaṃ nāma. Vikkhittanti uddhaccasahagataṃ, etañhi pasaṭacittaṃ nāma.

Mahaggatanti rūpārūpāvacaraṃ. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacaraṃ arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ . Vimuttanti tadaṅgavikkhambhanavimuttīhi vimuttaṃ. Avimuttanti ubhayavimuttivirahitaṃ. Samucchedapaṭippassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi.

Itiajjhattaṃ vāti evaṃ sarāgādipariggaṇhanena yasmiṃ yasmiṃ khaṇe yaṃ yaṃ cittaṃ pavattati, taṃ taṃ sallakkhento attano vā citte, parassa vā citte, kālena vā attano, kālena vā parassa citte cittānupassī viharati. Samudayavayadhammānupassīti ettha pana avijjāsamudayā viññāṇasamudayoti evaṃ pañcahi pañcahi ākārehi viññāṇassa samudayo ca vayo ca nīharitabbo. Ito paraṃ vuttanayameva. Kevalañhi idha cittapariggāhikā sati dukkhasaccanti evaṃ padayojanaṃ katvā cittapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Cittānupassanā niṭṭhitā.

Dhammānupassanā nīvaraṇapabbavaṇṇanā

382. Evaṃ soḷasavidhena cittānupassanāsatipaṭṭhānaṃ kathetvā idāni pañcavidhena dhammānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Apica bhagavatā kāyānupassanāya suddharūpapariggaho kathito, vedanācittānupassanāhi suddhaarūpapariggaho. Idāni rūpārūpamissakapariggahaṃ kathetuṃ ‘‘kathañca, bhikkhave’’tiādimāha. Kāyānupassanāya vā rūpakkhandhapariggahova kathito, vedanānupassanāya vedanākkhandhapariggahova, cittānupassanāya viññāṇakkhandhapariggahova idāni saññāsaṅkhārakkhandhapariggahampi kathetuṃ ‘‘kathañca, bhikkhave’’tiādimāha.

Tattha santanti abhiṇhasamudācāravasena saṃvijjamānaṃ. Asantanti asamudācāravasena vā pahīnattā vā asaṃvijjamānaṃ.Yathā cāti yena kāraṇena kāmacchandassa uppādo hoti. Tañca pajānātīti tañca kāraṇaṃ pajānāti. Iti iminā nayena sabbapadesu attho veditabbo.

Tattha subhanimitte ayonisomanasikārena kāmacchandassa uppādo hoti. Subhanimittaṃ nāma subhampi subhanimittaṃ, subhārammaṇampi subhanimittaṃ. Ayonisomanasikāro nāma anupāyamanasikāro uppathamanasikāro anicce niccanti vā, dukkhe sukhanti vā, anattani attāti vā, asubhe subhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando uppajjati. Tenāha bhagavā – ‘‘atthi, bhikkhave, subhanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhampi asubhārammaṇampi.Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā, dukkhe dukkhanti vā, anattani anattāti vā, asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā – ‘‘atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā kāmacchandassa pahānāya saṃvattanti asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi indriyesu pihitadvārassāpi catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojanamattaññunopi. Teneva vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassapi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāya pahīyati, tena vuttaṃ – ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnakāmacchandassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Paṭighanimitte ayonisomanasikārena pana byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ , paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇova. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā – ‘‘atthi, bhikkhave, paṭighanimittaṃ , tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha mettāti vutte appanāpi upacāropi vaṭṭati. Cetovimuttīti appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā – ‘‘atthi, bhikkhave, mettā cetovimutti, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā byāpādassa pahānāya saṃvattanti mettānimittassa uggaho mettābhāvanānuyogo kammassakatāpaccavekkhaṇā paṭisaṅkhānabahulatā kalyāṇamittatā sappāyakathāti. Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhisoanodhisopharaṇavasena mettaṃ bhāventassāpi. ‘‘Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni vināsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccitaṅgāra tattaaya salākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati, esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’’ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati. Ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehipahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Tandī nāma kāyālasiyatā. Vijambhitā nāma kāyavinamanā.Bhattasammado nāma bhattamucchā bhattapariḷāho. Cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha – ‘‘atthi, bhikkhave, arati tandī vijambhitā bhattasammado cetaso līnattaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Ārambhadhātuādīsu pana yonisomanasikārenassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātunāma kosajjato nikkhantatāya tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha – ‘‘atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa anuppādāya, uppannassa vā thinamiddhassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti. Āharahatthaka tatravaṭṭaka alaṃsāṭaka kākamāsaka bhuttavamitakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati. Ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro, uddhaccakukkuccamevetaṃ atthato. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha – ‘‘atthi, bhikkhave, cetaso avūpasamo, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā’’ti.

Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha – ‘‘atthi, bhikkhave, cetaso vūpasamo, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya, uppannassa vā uddhaccakukkuccassa pahānāyā’’ti.

Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā vuddhasevitā kalyāṇamittatā sappāyakathāti. Bāhussaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati. Kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasibhāvatāya pakataññunopi, vuḍḍhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena , kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Vicikicchāṭhānīyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭhānīyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha – ‘‘atthi, bhikkhave, vicikicchāṭhānīyā dhammā, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Kusalādidhammesu yonisomanasikārena panassā pahānaṃ hoti, tenāha – ‘‘atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā sevitabbāsevitabbā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro, anuppannāya vā vicikicchāya anuppādāya; uppannāya vā vicikicchāya pahānāyā’’ti.

Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti. Bāhussaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hotīti pajānāti.

Iti ajjhattaṃ vāti evaṃ pañcanīvaraṇapariggaṇhanena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha subhanimittaasubhanimittādīsu ayonisomanasikārayonisomanasikāravasena pañcasu nīvaraṇesu vuttāyeva nīharitabbā. Ito paraṃ vuttanayameva. Kevalañhi idha nīvaraṇapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā nīvaraṇapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Nīvaraṇapabbaṃ niṭṭhitaṃ.

Khandhapabbavaṇṇanā

383. Evaṃ pañcanīvaraṇavasena dhammānupassanaṃ vibhajitvā idāni pañcakkhandhavasena vibhajituṃ puna caparantiādimāha. Tattha pañcasu upādānakkhandhesūti upādānassa khandhā upādānakkhandhā, upādānassa paccayabhūtā dhammapuñjā dhammarāsayoti attho. Ayamettha saṅkhepo. Vitthārato pana khandhakathā visuddhimagge vuttā.

Iti rūpanti idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthīti sabhāvato rūpaṃ pajānāti. Vedanādīsupi eseva nayo. Ayamettha saṅkhepo, vitthārena pana rūpādīni visuddhimagge khandhakathāyameva vuttāni. Iti rūpassa samudayoti evaṃ avijjāsamudayādivasena pañcahākārehi rūpassa samudayo. Iti rūpassa atthaṅgamoti evaṃ avijjānirodhādivasena pañcahākārehi rūpassa atthaṅgamo. Vedanādīsupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana visuddhimagge udayabbayañāṇakathāya vutto.

Iti ajjhattaṃ vāti evaṃ pañcakkhandhapariggaṇhanena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha ‘‘avijjāsamudayā rūpasamudayo’’tiādīnaṃ pañcasu khandhesu vuttānaṃ paññāsāya lakkhaṇānaṃ vasena nīharitabbā. Ito paraṃ vuttanayameva. Kevalañhi idha khandhapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā khandhapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Khandhapabbaṃ niṭṭhitaṃ.

Āyatanapabbavaṇṇanā

384. Evaṃ pañcakkhandhavasena dhammānupassanaṃ vibhajitvā idāni āyatanavasena vibhajituṃ puna caparantiādimāha. Tatthachasu ajjhattikabāhiresu āyatanesūti cakkhu sotaṃ ghānaṃ jivhā kāyo manoti imesu chasu ajjhattikesu, rūpaṃ saddo gandho raso phoṭṭhabbo dhammoti imesu chasu bāhiresu. Cakkhuñca pajānātīti cakkhupasādaṃ yāthāvasarasalakkhaṇavasena pajānāti. Rūpe ca pajānātīti bahiddhā catusamuṭṭhānikarūpañca yāthāvasarasalakkhaṇavasena pajānāti. Yañca tadubhayaṃ paṭicca uppajjati saṃyojananti yañca taṃ cakkhuṃ ceva rūpe cāti ubhayaṃ paṭicca. Kāmarāgasaṃyojanaṃ paṭigha, māna, diṭṭhi, vicikicchā, sīlabbataparāmāsa, bhavarāga, issā, macchariya, avijjāsaṃyojananti dasavidhaṃ saṃyojanaṃ uppajjati, tañca yāthāvasarasalakkhaṇavasena pajānāti.

Kathaṃ panetaṃ uppajjatīti? Cakkhudvāre tāva āpāthagataṃ iṭṭhārammaṇaṃ kāmassādavasena assādayato abhinandato kāmarāgasaṃyojanaṃ uppajjati. Aniṭṭhārammaṇe kujjhato paṭighasaṃyojanaṃ uppajjati. ‘‘Ṭhapetvā maṃ ko añño etaṃ ārammaṇaṃ vibhāvetuṃ samattho atthī’’ti maññato mānasaṃyojanaṃ uppajjati. Etaṃ rūpārammaṇaṃ niccaṃ dhuvanti gaṇhato diṭṭhisaṃyojanaṃ uppajjati. ‘‘Etaṃ rūpārammaṇaṃ satto nu kho, sattassa nu kho’’ti vicikicchato vicikicchāsaṃyojanaṃ uppajjati. ‘‘Sampattibhave vata no idaṃ sulabhaṃ jāta’’nti bhavaṃ patthentassa bhavarāgasaṃyojanaṃ uppajjati. ‘‘Āyatimpi evarūpaṃ sīlabbataṃ samādiyitvā sakkā laddhu’’nti sīlabbataṃ samādiyantassa sīlabbataparāmāsasaṃyojanaṃ uppajjati. ‘‘Aho vata taṃ rūpārammaṇaṃ aññe na labheyyu’’nti usūyato issāsaṃyojanaṃ uppajjati. Attanā laddhaṃ rūpārammaṇaṃ aññassa maccharāyato macchariyasaṃyojanaṃ uppajjati. Sabbeheva sahajātaaññāṇavasena avijjāsaṃyojanaṃ uppajjati.

Yathā ca anuppannassāti yena kāraṇena asamudācāravasena anuppannassa tassa dasavidhassāpi saṃyojanassa uppādo hoti, tañca kāraṇaṃ pajānāti. Yathā ca uppannassāti appahīnaṭṭhena pana samudācāravasena vā uppannassa tassa dasavidhassāpi saṃyojanassa yena kāraṇena pahānaṃ hoti, tañca kāraṇaṃ pajānāti. Yathā ca pahīnassāti tadaṅgavikkhambhanappahānavasena pahīnassāpi tassa dasavidhassa saṃyojanassa yena kāraṇena āyatiṃ anuppādo hoti, tañca pajānāti. Kena kāraṇena panassa āyatiṃ anuppādo hoti? Diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyabhedassa tāva pañcavidhassa saṃyojanassa sotāpattimaggena āyatiṃ anuppādo hoti. Kāmarāgapaṭighasaṃyojanadvayassa oḷārikassa sakadāgāmimaggena, aṇusahagatassa anāgāmimaggena, mānabhavarāgāvijjāsaṃyojanattayassa arahattamaggena āyatiṃ anuppādo hoti. Sotañca pajānāti sadde cātiādīsupi eseva nayo. Apicettha āyatanakathā vitthārato visuddhimagge āyatananiddese vuttanayeneva veditabbā.

Iti ajjhattaṃ vāti evaṃ ajjhattikāyatanapariggaṇhanena attano vā dhammesu bāhirāyatanapariggaṇhanena parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha ‘‘avijjāsamudayā cakkhusamudayo’’ti rūpāyatanassa rūpakkhandhe, arūpāyatanesu manāyatanassa viññāṇakkhandhe, dhammāyatanassa sesakkhandhesu vuttanayena nīharitabbā. Lokuttaradhammā na gahetabbā. Ito paraṃ vuttanayameva. Kevalañhi idha āyatanapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā āyatanapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Āyatanapabbaṃ niṭṭhitaṃ.

Bojjhaṅgapabbavaṇṇanā

385. Evaṃ cha ajjhattikabāhirāyatanavasena dhammānupassanaṃ vibhajitvā idāni bojjhaṅgavasena vibhajituṃ puna caparantiādimāha. Tattha bojjhaṅgesūti bujjhanakasattassa aṅgesu. Santanti paṭilābhavasena saṃvijjamānaṃ.Satisambojjhaṅganti satisaṅkhātaṃ sambojjhaṅgaṃ. Ettha hi sambujjhati āraddhavipassakato paṭṭhāya yogāvacaroti sambodhi. Yāya vā so satiādikāya sattadhammasāmaggiyā sambujjhati kilesaniddāto uṭṭhāti, saccāni vā paṭivijjhati, sā dhammasāmaggī sambodhi. Tassa sambodhissa, tassā vā sambodhiyā aṅganti sambojjhaṅgaṃ. Tena vuttaṃ – ‘‘satisaṅkhātaṃ sambojjhaṅga’’nti. Sesasambojjhaṅgesupi imināva nayena vacanattho veditabbo.

Asantanti appaṭilābhavasena avijjamānaṃ. Yathā ca anupannassātiādīsu pana satisambojjhaṅgassa tāva ‘‘atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha satiyeva satisambojjhaṅgaṭṭhānīyā dhammā. Yonisomanasikāro vuttalakkhaṇoyeva. Taṃ tattha bahulaṃ pavattayato satisambojjhaṅgo uppajjati.

Apica cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherasadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Dhammavicayasambojjhaṅgassa pana ‘‘atthi, bhikkhave, kusalākusalā dhammā…pe… kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti.

Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā vatthuvisadakiriyāindriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā. Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedāpanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananahāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ hoti aparisuddhaṃ aparisuddhāni dīpakapallavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ ‘‘vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī’’ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha saddhindriyaṃ adhimokkhakiccaṃ kātuṃ na sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.

Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca, sabbarājakiccesu sabbattha icchitabbā. Tenāha – ‘‘sati ca pana sabbatthikā vuttā bhagavatā, kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī’’ ti. Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa pannassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Vīriyasambojjhaṅgassa ‘‘atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti.

Apica ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti apāyabhayapaccavekkhaṇatā ānisaṃsadassāvitā gamanavīthipaccavekkhaṇatā piṇḍapātāpacāyanatā dāyajjamahattapaccavekkhaṇatā satthumahattapaccavekkhaṇatā jātimahattapaccavekkhaṇatā sabrahmacārimahattapaccavekkhaṇatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā tadadhimuttatāti.

Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhānubhavanakālepi, tiracchānayoniyaṃ jālakhipanakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañcikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ, ayameva te bhikkhu kālo vīriyakaraṇāyāti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassāti evaṃ ānisaṃsadassāvinopi uppajjati. Sabbabuddhapaccekabuddhamahāsāvakehi te gatamaggo gantabbo, so ca na sakkā kusītena gantunti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi taṃ nissāya jīvissāmāti te paṇītāni cīvarādīni denti. Atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti. Satthārāpi ‘‘ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī’’ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā. Atha kho ‘‘ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’’ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissati. Āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotīti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati ayyamittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – ‘‘amma, asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ sappi, asukasmiṃ khīraṃ, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsi. Ahaṃ pana hiyyo pakkapārivāsikabhattaṃ kañjiyena bhuttāmhī’’ti. Divā kiṃ bhuñjissasi ammā,ti? Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi ammā,ti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi ‘‘mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji, divāpi kaṇapaṇṇambilayāguṃ bhuñjissati , tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitu’’nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce cīvaraṃ cīvaravaṃse ṭhapetvā ‘‘arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nisīdi. Leṇadvāre rukkhamhi adhivatthā devatā –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā’’ti. –

Udānaṃ udānetvā ‘‘bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī’’ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento ‘‘pātoyevā’’ti ñatvā pattacīvaramādāya gāmaṃ pāvisi.

Dārikāpi bhattaṃ sampādetvā ‘‘idāni me bhātā āgamissati, idāni āgamissatī’’ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero ‘‘sukhaṃ hotū’’ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānā aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā pavuttatālapakkaṃ viya ativiya virocittha.

Mahāupāsikā araññā āgantvā ‘‘kiṃ, amma, bhātiko te āgato’’ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā ‘‘ajja mama puttassa pabbajitakiccaṃ matthakaṃ patta’’nti ñatvā ‘‘abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī’’ti āha.

Mahantaṃ kho panetaṃ satthudāyajjaṃ yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘‘ayaṃ amhākaṃ aputto’’ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatīti dāyajjamahattaṃ paccavekkhatopi uppajjati.

Mahā kho pana te satthā, satthuno hi te mātukucchismiṃ paṭisandhigaṇhanakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattanayamakapāṭihāriyadevorohanaāyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu akampittha, yuttaṃ nu te evarūpassa satthu sāsane pabbajitvā kusītena bhavitunti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

Jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgataukkākarājavaṃse jātosi, suddhodanamahārājassa ca mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitunti evaṃjātimahattaṃ paccavekkhatopi uppajjati.

Sāriputtamahāmoggallānā ceva asīti ca mahāsāvakā vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasīti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.

Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjantassāpi āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Pītisambojjhaṅgassa ‘‘atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti . Tattha pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā nāma. Tassā uppādakamanasikāro yonisomanasikāro nāma.

Apica ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti buddhānussati, dhamma, saṅgha , sīla, cāga, devatānussatiupasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti. Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihinopi dasasīlaṃ pañcasīlaṃ pañcavekkhantassāpi, dubbhikkhabhayādīsu paṇītabhojanaṃ sabrahmacārīnaṃ datvā ‘‘evaṃ nāma adamhā’’ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devatā devattaṃ pattā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhitā kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjantassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīyasuttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Passaddhisambojjhaṅgassa ‘‘atthi, bhikkhave, kāyapassaddhi cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti.

Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti paṇītabhojanasevanatā utusukhasevanatā iriyāpathasukhasevanatā majjhattapayogatā sāraddhakāyapuggalaparivajjanatā passaddhakāyapuggalasevanatā tadadhimuttatāti. Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu ca utūsu ṭhānādīsu ca iriyāpathesu sappāyautuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamo hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatāpaccavekkhaṇā. Iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamāno vicarati, evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjantassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Samādhisambojjhaṅgassa ‘‘atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro, anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti. Tattha samathova samathanimittaṃ avikkhepaṭṭhena ca abyagganimittanti.

Apica ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti vatthuvisadakiriyatā indriyasamattapaṭipādanatā nimittakusalatā samaye cittassa paggaṇhanatā samaye cittassa niggaṇhanatā samaye sampahaṃsanatā samaye ajjhupekkhanatā asamāhitapuggalaparivajjanatā samāhitapuggalasevanatā jhānavimokkhapaccavekkhaṇatā tadadhimuttatāti. Tatthavatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggaṇhanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ.Samaye cittassa paggaṇhanatāti yasmiṃ samaye āraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti . Aṭṭha saṃvegavatthūni nāma jāti jarā byādhi maraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti, ayaṃ vuccati ‘‘samaye sampahaṃsanatā’’ti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati, sārathi viya samappavattesu assesu. Ayaṃ vuccati – ‘‘samaye ajjhupekkhanatā’’ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃvā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Upekkhāsambojjhaṅgassa ‘‘atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti. Tattha upekkhāva upekkhāsambojjhaṅgaṭṭhānīyā dhammā nāma.

Apica pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti sattamajjhattatā saṅkhāramajjhattatā sattasaṅkhārakelāyanapuggalaparivajjanatā sattasaṅkhāramajjhattapuggalasevanatā tadadhimuttatāti. Tattha dvīhākārehisattamajjhattataṃ samuṭṭhāpeti ‘‘tvaṃ attano kammena āgantvā attanova kammena gamissasi, esopi attanova kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī’’ti evaṃ kammassakatāpaccavekkhaṇena, ‘‘paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī’’ti evaṃ nissattapaccavekkhaṇena cāti. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – ‘‘idaṃ cīvaraṃ anupubbena vaṇṇavikāratañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmikobhaveyya, nāssa evaṃ vinassituṃ dadeyyā’’ti evaṃ assāmikabhāvapaccavekkhaṇena ca, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikabhāvapaccavekkhaṇena cāti. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto ‘‘asuko sāmaṇero kuhiṃ asuko daharo kuhi’’nti bhantamigo viya ito cito ca oloketi, aññena kesacchedanādīnaṃ atthāya ‘‘muhuttaṃ asukaṃ pesethā’’ti yāciyamānopi ‘‘amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā’’ti na deti, ayaṃ sattakelāyano nāma.

Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācito ‘‘mayampi idaṃ mamāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā’’ti vadati, ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjantassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpiuppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Iti ajjhattaṃ vāti evaṃ attano vā satta sambojjhaṅge pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa sambojjhaṅge pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha sambojjhaṅgānaṃ nibbattinirodhavasena veditabbā. Ito paraṃ vuttanayameva. Kevalañhi idha bojjhaṅgapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā bojjhaṅgapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Bojjhaṅgapabbaṃ niṭṭhitaṃ.

Catusaccapabbavaṇṇanā

386. Evaṃ sattabojjhaṅgavasena dhammānupassanaṃ vibhajitvā idāni catusaccavasena vibhajituṃ puna caparantiādimāha. Tatthaidaṃ dukkhanti yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ tebhūmakadhamme ‘‘idaṃ dukkha’’nti yathāsabhāvato pajānāti, tasseva kho pana dukkhassa janikaṃ samuṭṭhāpikaṃ purimataṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti, ubhinnaṃ appavattinibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti, dukkhaparijānanaṃ samudayapajahanaṃ nirodhasacchikaraṇaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminipaṭipadā’’ti yathāsabhāvato pajānātīti attho. Avasesā ariyasaccakathā ṭhapetvā jātiādīnaṃ padabhājanakathaṃ visuddhimagge vitthāritāyeva.

Dukkhasaccaniddesavaṇṇanā

388. Padabhājane pana katamā ca, bhikkhave, jātīti bhikkhave, yā jātipi dukkhāti evaṃ vuttā jāti, sā katamāti evaṃ sabbapucchāsu attho veditabbo. Yā tesaṃ tesaṃ sattānanti idaṃ ‘‘imesaṃ nāmā’’ti niyamābhāvato sabbasattānaṃ pariyādānavacanaṃ. Tamhi tamhi sattanikāyeti idampi sabbasattanikāyapariyādānavacanaṃ jananaṃ jāti savikārānaṃ paṭhamābhinibbattakkhandhānametaṃ adhivacanaṃ. Sañjātīti idaṃ tassā eva upasaggamaṇḍitavevacanaṃ. Sā eva anupaviṭṭhākārena okkamanaṭṭhena okkanti. Nibbattisaṅkhātena abhinibbattanaṭṭhena abhinibbatti. Iti ayaṃ catubbidhāpi sammutikathā nāma .Khandhānaṃ pātubhāvoti ayaṃ pana paramatthakathā. Ekavokārabhavādīsu ekacatupañcabhedānaṃ khandhānaṃyeva pātubhāvo, na puggalassa, tasmiṃ pana sati puggalo pātubhūtoti vohāramattaṃ hoti. Āyatanānaṃ paṭilābhoti āyatanāni pātubhavantāneva paṭiladdhāni nāma honti, so tesaṃ pātubhāvasaṅkhāto paṭilābhoti attho.

389.Jarāti sabhāvaniddeso. Jīraṇatāti ākārabhāvaniddeso. Khaṇḍiccantiādi vikāraniddeso. Daharakālasmiñhi dantā samasetā honti. Teyeva paripaccante anukkamena vaṇṇavikāraṃ āpajjitvā tattha tattha pattanti. Atha patitañca ṭhitañca upādāya khaṇḍitadantā khaṇḍitā nāma. Khaṇḍitānaṃ bhāvo khaṇḍiccanti vuccati. Anukkamena paṇḍarabhūtāni kesalomāni palitāni nāma. Palitāni sañjātāni assāti palito, palitassa bhāvo pāliccaṃ. Jarāvātappahārena sositamaṃsalohitatāya valiyo tacasmiṃ assāti valittaco, tassa bhāvovalittacatā. Ettāvatā dantakesalomatacesu vikāradassanavasena pākaṭībhūtā pākaṭajarā dassitā.

Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīnaṃ khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummiletvāpi gayhati, na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti. Yasmā pana jaraṃ pattassa āyu hāyati, tasmā jarā ‘‘āyuno saṃhānī’’ti phalūpacārena vuttā. Yasmā daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva ca gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni ālulitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā ‘‘indriyānaṃ paripāko’’tipi phalūpacāreneva vuttā.

390. Maraṇaniddese yanti maraṇaṃ sandhāya napuṃsakaniddeso, yaṃ maraṇaṃ cutīti vuccati, cavanatāti vuccatīti ayamettha yojanā. Tattha cutīti sabhāvaniddeso. Cavanatāti ākārabhāvaniddeso. Maraṇaṃ pattassa khandhā bhijjanti ceva antaradhāyanti ca adassanaṃ gacchanti, tasmā taṃ bhedo antaradhānanti vuccati. Maccumaraṇanti maccumaraṇaṃ, na khaṇikamaraṇaṃ.Kālakiriyāti maraṇakālakiriyā. Ayaṃ sabbāpi sammutikathāva. Khandhānaṃ bhedoti ayaṃ pana paramatthakathā. Ekavokārabhavādīsu ekacatupañcabhedānaṃ khandhānaṃyeva bhedo, na puggalassa, tasmiṃ pana sati puggalo matoti vohāramattaṃ hoti.

Kaḷevarassa nikkhepoti attabhāvassa nikkhepo. Maraṇaṃ pattassa hi niratthaṃva kaliṅgaraṃ attabhāvo patati, tasmā taṃ kaḷevarassa nikkhepoti vuttaṃ. Jīvitindriyassa upacchedo pana sabbākārato paramatthato maraṇaṃ. Etadeva sammutimaraṇanti pi vuccati. Jīvitindriyupacchedameva hi gahetvā lokiyā ‘‘tisso mato, phusso mato’’ti vadanti.

391.Byasanenāti ñātibyasanādīsu yena kenaci byasanena. Dukkhadhammenāti vadhabandhādinā dukkhakāraṇena.Phuṭṭhassāti ajjhotthaṭassa abhibhūtassa. Sokoti yo ñātibyasanādīsu vā vadhabandhanādīsu vā aññatarasmiṃ sati tena abhibhūtassa uppajjati socanalakkhaṇo soko. Socitattanti socitabhāvo. Yasmā panesa abbhantare sosento parisosento uppajjati, tasmā antosoko antoparisokoti vuccati.

392. ‘‘Mayhaṃ dhītā, mayhaṃ putto’’ti evaṃ ādissa ādissa devanti paridevanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā devanti etenāti paridevo. Tato parā dve tasseva bhāvaniddesā.

393.Kāyikanti kāyapasādavatthukaṃ. Dukkhamanaṭṭhena dukkhaṃ. Asātanti amadhuraṃ. Kāyasamphassajaṃ dukkhanti kāyasamphassato jātaṃ dukkhaṃ. Asātaṃ vedayitanti amadhuraṃ vedayitaṃ.

394.Cetasikanti cittasampayuttaṃ. Sesaṃ dukkhe vuttanayameva.

395.Āyāsoti saṃsīdanavisīdanākārappatto cittakilamatho. Balavataraṃ āyāso upāyāso. Tato parā dve attattaniyābhāvadīpakā bhāvaniddesā.

398.Jātidhammānanti jātisabhāvānaṃ. Icchā uppajjatīti taṇhā uppajjati. Aho vatāti patthanā. Na kho panetaṃ icchāyāti evaṃ jātiyā anāgamanaṃ vinā maggabhāvanaṃ na icchāya pattabbaṃ. Idampīti etampi upari sesāni upādāya pikāro. Yampicchanti yenapi dhammena alabbhaneyyavatthuṃ icchanto na labhati, taṃ alabbhaneyya vatthumhi icchanaṃ dukkhaṃ. Esa nayo sabbattha.

399. Khandhaniddese rūpañca taṃ upādānakkhandho cāti rūpupādānakkhandho evaṃ sabbattha.

Samudayasaccaniddesavaṇṇanā

400.Yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobbhavikāti punabbhavakaraṇaṃ punobbhavo, punobbhavo sīlaṃ assāti ponobbhavikā.Nandīrāgena saha gatāti nandīrāgasahagatā. Nandīrāgena saddhiṃ atthato ekattameva gatāti vuttaṃ hoti. Tatratatrābhinandinītiyatra yatra attabhāvo, tatra tatra abhinandinī. Rūpādīsu vā ārammaṇesu tatra tatra abhinandinī, rūpābhinandinī sadda, gandha, rasa, phoṭṭhabba, dhammābhinandinīti attho. Seyyathidanti nipāto. Tassa sā katamā ceti attho. Kāme taṇhā kāmataṇhā,pañcakāmaguṇikarāgassetaṃ nāmaṃ. Bhave taṇhā bhavataṇhā, bhavapatthanāvasena uppannassa sassatadiṭṭhisahagatassa rūpārūpabhavarāgassa ca jhānanikantiyā cetaṃ adhivacanaṃ. Vibhave taṇhā vibhavataṇhā, ucchedadiṭṭhisahagatarāgassetaṃ adhivacanaṃ.

Idāni tassā taṇhāya vatthuṃ vitthārato dassetuṃ sā kho panesātiādimāha. Tattha uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhahati. Yaṃ loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhu loketiādīsu lokasmiñhi cakkhādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsatalādīsu nimittaggahaṇānusārena vippasannaṃ pañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya, pāmaṅgasuttaṃ viya ca maññanti, ‘‘tuṅganāsā’’ti laddhavohāraṃ ghānaṃ vaṭṭitvā ṭhapitaharitālavaṭṭaṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya, suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti. Rūpaṃ suvaṇṇakaṇikārapupphādivaṇṇaṃ viya, saddaṃ mattakaravīka kokilamandadhamitamaṇivaṃsanigghosaṃ viya, attanā paṭiladdhāni catusamuṭṭhānikagandhārammaṇādīni ‘‘kassaññassa evarūpāni atthī’’ti maññanti. Tesaṃ evaṃ maññamānānaṃ tāni cakkhādīni piyarūpāni ceva sātarūpāni ca honti. Atha nesaṃ tattha anuppannā ceva taṇhā uppajjati , uppannā ca taṇhā punappunaṃ pavattivasena nivisati. Tasmā bhagavā ‘‘cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī’’tiādimāha. Tattha uppajjamānāti yadā uppajjamānā hoti, tadā ettha uppajjatīti attho. Esa nayo sabbattha.

Nirodhasaccaniddesavaṇṇanā

401.Asesavirāganirodhotiādīni sabbāni nibbānavevacanāneva. Nibbānañhi āgamma taṇhā asesā virajjati nirujjhati, tasmā taṃ ‘‘tassāyeva taṇhāya asesavirāganirodho’’ti vuccati. Nibbānañca āgamma taṇhā cajiyati paṭinissajjiyati vimuccati na allīyati, tasmā nibbānaṃ ‘‘cāgo paṭinissaggo mutti anālayo’’ti vuccati. Ekameva hi nibbānaṃ, nāmāni panassa sabbasaṅkhatānaṃ nāmapaṭipakkhavasena anekāni honti. Seyyathidaṃ, asesavirāgo asesanirodho cāgo paṭinissaggo mutti anālayo rāgakkhayo dosakkhayo mohakkhayo taṇhakkhayo anuppādo appavattaṃ animittaṃ appaṇihitaṃ anāyūhanaṃ appaṭisandhi anupapatti agati ajātaṃ ajaraṃ abyādhi amataṃ asokaṃ aparidevaṃ anupāyāsaṃ asaṃkiliṭṭhanti.

Idāni maggena chinnāya nibbānaṃ āgamma appavattipattāyapi ca taṇhāya yesu vatthūsu tassā uppatti dassitā, tattheva abhāvaṃ dassetuṃ sā kho panesātiādimāha. Tattha yathā puriso khette jātaṃ tittaalābuvalliṃ disvā aggato paṭṭhāya mūlaṃ pariyesitvā chindeyya, sā anupubbena milāyitvā apaññattiṃ gaccheyya. Tato tasmiṃ khette tittaalābu niruddhā pahīnāti vucceyya, evameva khette tittaalābu viya cakkhādīsu taṇhā. Sā ariyamaggena mūlacchinnā nibbānaṃ āgamma appavattiṃ gacchati. Evaṃ gatā pana tesu vatthūsu khette tittaalābu viya na paññāyati.

Yathā ca aṭavito core ānetvā nagarassa dakkhiṇadvāre ghāteyyuṃ, tato aṭaviyaṃ corā matāti vā māritāti vā vucceyyuṃ, evaṃ aṭaviyaṃ corā viya cakkhādīsu taṇhā. Sā dakkhiṇadvāre corā viya nibbānaṃ āgamma niruddhattā nibbāne niruddhā. Evaṃ niruddhā panetesu vatthūsu aṭaviyaṃ corā viya na paññāyati, tenassā tattheva nirodhaṃ dassento ‘‘cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’tiādimāha.

Maggasaccaniddesavaṇṇanā

402.Ayamevāti aññamaggapaṭikkhepanatthaṃ niyamanaṃ. Ariyoti taṃ taṃ maggavajjhehi kilesehi ārakattā ariyabhāvakarattā ca ariyo. Dukkhe ñāṇantiādinā catusaccakammaṭṭhānaṃ dassitaṃ. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni ‘‘pañcakkhandhā dukkhaṃ, taṇhā samudayo’’ti evaṃ saṅkhepena ca ‘‘katame pañcakkhandhā, rūpakkhandho’’tiādinā nayena vitthārena ca ācariyassa santike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpanti evaṃ savanena kammaṃ karoti. So evaṃ karonto cattāri saccāni ekapaṭivedheneva paṭivijjhati ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti. Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu pana savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho. Paccavekkhaṇā pana pattasaccassa hoti. Ayañca ādikammiko, tasmā sā idha na vuttā.

Imassa ca bhikkhuno pubbe pariggahato ‘‘dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī’’ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva…pe… maggo bhāvitova hoti. Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ, khāṇukaṇṭakapahārādīsu ‘‘aho dukkha’’nti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ pana dvinnaṃ dassanatthāya payogo bhavaggagahaṇatthaṃ hatthappasāraṇaṃ viya avīciphusanatthaṃ pādappasāraṇaṃ viya satadhā bhinnassa vālassa koṭiyākoṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena pubbabhāgañāṇuppattiṃ sandhāya idaṃ dukkhe ñāṇantiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.

Nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Musāvādāveramaṇiādayopi musāvādādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma .

Pāṇātipātāveramaṇiādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya akusaladussīlyacetanāya akiriyato padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati, ayaṃ sammākammanto nāma.

Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ. Pahāyāti vajjetvā. Sammāājīvenāti buddhapasatthena ājīvena. Jīvitaṃ kappetīti jīvitappavattiṃ pavatteti. Sammāājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya micchājīvadussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati, ayaṃ sammāājīvo nāma.

Anuppannānanti ekasmiṃ vā bhave tathārūpe vā ārammaṇe attano na uppannānaṃ. Parassa pana uppajjamāne disvā ‘‘aho vata me evarūpā pāpakā akusaladhammā na uppajjeyyu’’nti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya.Chandaṃ janetīti tesaṃ anuppādakapaṭipattisādhakaṃ vīriyachandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti vīriyena cittaṃ paggahitaṃ karoti. Padahatīti kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatūti padahanaṃ pavatteti.

Uppannānanti samudācāravasena attano uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti.Anuppannānaṃ kusalānanti appaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyāti punappunaṃ uppattipabandhavasena ṭhitatthaṃ. Asammosāyāti avināsanatthaṃ. Bhiyyobhāvāyāti uparibhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāya pāripūriyāti bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma.

Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekāva sati uppajjati. Ayaṃ sammāsati nāma.

Jhānāni pubbabhāgepi maggakkhaṇepi nānā, pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyajjhānādīsu aññatarajhānikā vā. Ekassapi paṭhamamaggo dutiyādīnaṃ aññatarajhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti. Ayaṃ panassa viseso pādakajjhānaniyamena hoti.

Pādakajjhānaniyamena tāva paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppanno maggo paṭhamajjhāniko hoti. Maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti. Maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko. Maggaṅgāni panettha satta , bojjhaṅgāni cha honti. Esa nayo catutthajjhānato vuṭṭhāya yāva nevasaññānāsaññāyatanaṃ.

Āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttaraṃ, no lokiyanti vuttaṃ, ettha kathanti? Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃ jhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti.

Keci pana therā ‘‘vipassanāya ārammaṇabhūtā khandhā niyamentī’’ti vadanti. Keci ‘‘puggalajjhāsayo niyametī’’ti vadanti. Keci ‘‘vuṭṭhānagāminivipassanā niyametī’’ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminivipassanādhikāre vuttanayeneva veditabbo.

Ayaṃ vuccati, bhikkhave, sammāsamādhīti ayaṃ pubbabhāge lokiyo aparabhāge lokuttaro sammāsamādhīti vuccati.

Iti ajjhattaṃ vāti evaṃ attano vā cattāri saccāni pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa cattāri saccāni pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha catunnaṃ saccānaṃ yathāsambhāvato uppattinivattivasena veditabbā. Ito paraṃ vuttanayameva. Kevalañhi idha catusaccapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā saccapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ, sesaṃ tādisamevāti.

Catusaccapabbaṃ niṭṭhitaṃ.

404. Ettāvatā ānāpānapabbaṃ catuiriyāpathapabbaṃ catusampajaññapabbaṃ dvattiṃsākāraṃ catudhātuvavatthānaṃ navasivathikā vedanānupassanā cittānupassanā nīvaraṇapariggaho khandhapariggaho āyatanapariggaho bojjhaṅgapariggaho saccapariggahoti ekavīsati kammaṭṭhānāni. Tesu ānāpānaṃ dvattiṃsākāraṃ navasivathikāti ekādasa appanākammaṭṭhānāni honti. Dīghabhāṇakamahāsīvatthero pana ‘‘navasivathikā ādīnavānupassanāvasena vuttā’’ti āha. Tasmā tassa matena dveyeva appanākammaṭṭhānāni, sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu abhiniveso jāyatīti? Na jāyati. Iriyāpathasampajaññanīvaraṇabojjhaṅgesu hi abhiniveso na jāyati, sesesu jāyatīti. Mahāsīvatthero panāha ‘‘etesupi abhiniveso jāyati. Ayañhi ‘atthi nu kho me cattāro iriyāpathā udāhu natthi, atthi nu kho me catusampajaññaṃ udāhu natthi, atthi nu kho me pañcanīvaraṇā udāhu natthi, atthi nu kho me sattabojjhaṅgā udāhu natthī’ti evaṃ pariggaṇhāti. Tasmā sabbattha abhiniveso jāyatī’’ti.

Yo hi koci, bhikkhaveti yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā. Evaṃ bhāveyyātiādito paṭṭhāya vuttena bhāvanānukkamena bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ icchitabbaṃ avassaṃbhāvīti attho. Aññāti arahattaṃ. Sati vā upādiseseti upādānasese vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo.

Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā puna tato appatarepi kāle dassento tiṭṭhantu, bhikkhavetiādimāha. Sabbampi cetaṃ majjhimassa veneyyapuggalassa vasena vuttaṃ, tikkhapaññaṃ pana sandhāya ‘‘pātova anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ adhigamissatī’’ti vuttaṃ. Iti bhagavā ‘‘evaṃ niyyānikaṃ, bhikkhave, mama sāsana’’nti dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento ‘‘ekāyano ayaṃ, bhikkhave, maggo…pe… iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti āha. Sesaṃ uttānatthamevāti. Desanāpariyosāne pana tiṃsa bhikkhusahassāni arahatte patiṭṭhahiṃsūti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāsatipaṭṭhānasuttavaṇṇanā niṭṭhitā.

 

✯◡✯

 

01 || 02 || 03 || 04 || 05 || 06 || 07 || 08 || 09 || 10 || 11 || 12 || 13 || 14 || 15  || 16  || 17

18 || 19 || 20 || 21 || 22 || 23 || 24 || 25 || 26 || 27 || 28 || 29 || 30 || 31 || 32 || 33  || 34

 

✯◡✯

 

 

Trường Bộ Kinh

 

Trường Bộ Kinh - giảng giải

 

Dīgha nikāya

 

 

 

✯◡✯

 

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home