TRƯỜNG BỘ KINH

Dīgha nikāya (aṭṭhakathā)

16. Mahāparinibbānasuttavaṇṇanā

131.Evaṃme sutanti mahāparinibbānasuttaṃ. Tatrāyamanupubbapadavaṇṇanā – gijjhakūṭeti gijjhā tassa kūṭesu vasiṃsu, gijjhasadisaṃ vā tassa kūṭaṃ atthīti gijjhakūṭo, tasmiṃ gijjhakūṭe. Abhiyātukāmoti abhibhavanatthāya yātukāmo. Vajjīti vajjirājāno. Evaṃmahiddhiketi evaṃ mahatiyā rājiddhiyā samannāgate, etena nesaṃ samaggabhāvaṃ kathesi. Evaṃmahānubhāveti evaṃ mahantena ānubhāvena samannāgate, etena nesaṃ hatthisippādīsu katasikkhataṃ kathesi, yaṃ sandhāya vuttaṃ – ‘‘sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā, yatra hi nāma sukhumena tāḷacchiggalena asanaṃ atipātayissanti poṅkhānupoṅkhaṃ avirādhita’’nti (saṃ. ni. 5.1115). Ucchecchāmīti ucchindissāmi. Vināsessāmīti nāsessāmi, adassanaṃ pāpessāmi.Anayabyasananti ettha na ayoti anayo, avaḍḍhiyā etaṃ nāmaṃ. Hitañca sukhañca viyassati vikkhipatīti byasanaṃ, ñātipārijuññādīnaṃ etaṃ nāmaṃ. Āpādessāmīti pāpayissāmi.

Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathameva katheti, gamanasajjā hothāti evaṃ balakāyaṃ āṇāpeti. Kasmā? Gaṅgāyaṃ kira ekaṃ paṭṭanagāmaṃ nissāya aḍḍhayojanaṃ ajātasattuno āṇā, aḍḍhayojanaṃ licchavīnaṃ. Ettha pana āṇāpavattiṭṭhānaṃ hotīti attho. Tatrāpi ca pabbatapādato mahagghabhaṇḍaṃ otarati. Taṃ sutvā – ‘‘ajja yāmi, sve yāmī’’ti ajātasattuno saṃvidahantasseva licchavirājāno samaggā sammodamānā puretaraṃ gantvā sabbaṃ gaṇhanti. Ajātasattu pacchā āgantvā taṃ pavattiṃ ñatvā kujjhitvā gacchati. Te punasaṃvaccharepi tatheva karonti. Atha so balavāghātajāto tadā evamakāsi.

Tato cintesi – ‘‘gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro nāma natthi, ekena kho pana paṇḍitena saddhiṃ mantetvā karonto nipparādho hoti, paṇḍito ca satthārā sadiso natthi, satthā ca avidūre dhuravihāre vasati, handāhaṃ pesetvā pucchāmi . Sace me gatena koci attho bhavissati, satthā tuṇhī bhavissati, anatthe pana sati kiṃ rañño tattha gamanenāti vakkhatī’’ti. So vassakārabrāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato etamatthaṃ ārocesi. Tena vuttaṃ – ‘‘atha kho rājā…pe… āpādessāmī’’ti.

Rājaaparihāniyadhammavaṇṇanā

134.Bhagavantaṃ bījayamānoti thero vattasīse ṭhatvā bhagavantaṃ bījati, bhagavato pana sītaṃ vā uṇhaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ amantetvā therena saddhiṃ mantetukāmo kinti te, ānanda, sutantiādimāha. Abhiṇhaṃ sannipātāti divasassa tikkhattuṃ sannipatantāpi antarantarā sannipatantāpi abhiṇhaṃ sannipātāva. Sannipātabahulāti hiyyopi sannipatimhā, purimadivasampi sannipatimhā, puna ajja kimatthaṃ sannipatitā homāti vosānaṃ anāpajjantā sannipātabahulā nāma honti. Yāvakīvañcāti yattakaṃ kālaṃ.Vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānīti – abhiṇhaṃ asannipatantā hi disāvidisāsu āgataṃ sāsanaṃ na suṇanti, tato – ‘‘asukagāmasīmā vā nigamasīmā vā ākulā, asukaṭṭhāne corā vā pariyuṭṭhitā’’ti na jānanti, corāpi ‘‘pamattā rājāno’’ti ñatvā gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ rājūnaṃ parihāni hoti. Abhiṇhaṃ sannipatantā pana taṃ taṃ pavattiṃ suṇanti, tato balaṃ pesetvā amittamaddanaṃ karonti, corāpi – ‘‘appamattā rājāno, na sakkā amhehi vaggabandhehi vicaritu’’nti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – ‘‘vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā no parihānī’’ti. Tattha pāṭikaṅkhāti icchitabbā, avassaṃ bhavissatīti evaṃ daṭṭhabbāti attho.

Samaggātiādīsu sannipātabheriyā niggatāya – ‘‘ajja me kiccaṃ atthi, maṅgalaṃ atthī’’ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana sutvāva bhuñjantāpi alaṅkariyamānāpi vatthāni nivāsentāpi aḍḍhabhuttā vā aḍḍhālaṅkatā vā vatthaṃ nivāsayamānā vā sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – ‘‘amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī’’ti. Ekato vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica – ‘‘asukaṭṭhānesu gāmasīmā vā nigamasīmā vā ākulā, corā pariyuṭṭhitā’’ti sutvā – ‘‘ko gantvā imaṃ amittamaddanaṃ karissatī’’ti vutte – ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā rājāno puttabhātaro pesetvā tassa kammantaṃ upatthambhayamānāpi, āgantukarājānaṃ – ‘‘asukassa gehaṃ gacchatu, asukassa gehaṃ gacchatū’’ti avatvā sabbe ekato saṅgaṇhantāpi, ekassa maṅgale vā roge vā aññasmiṃ vā pana tādise sukhadukkhe uppanne sabbe tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma.

Apaññattantiādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā āharāpentā apaññattaṃ paññapenti nāma. Porāṇapaveṇiyā āgatameva pana anāharāpentā paññattaṃ samucchindanti nāma. Coroti gahetvā dassite avicinitvāva chejjabhejjaṃ anusāsentā porāṇaṃ vajjidhammaṃ samādāya na vattanti nāma. Tesaṃ apaññattaṃ paññapentānaṃ abhinavasuṅkādīhi pīḷitā manussā – ‘‘atiupaddutamha, ko imesaṃ vijite vasissatī’’ti paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti. Paññattaṃ samucchindantānaṃ paveṇīāgatāni suṅkādīni agaṇhantānaṃ koso parihāyati. Tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ alabhamānā thāmena balena parihāyanti. Te neva yuddhakkhamā honti, na pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā – ‘‘amhākaṃ puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū’’ti kujjhitvā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti, evaṃ rājūnaṃ parihāni hoti, paññattaṃ paññapentānaṃ pana ‘‘paveṇīāgatameva rājāno karontī’’ti manussā haṭṭhatuṭṭhā kasivāṇijjādike kammante sampādenti. Paññattaṃ asamucchindantānaṃ paveṇīāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ labhamānā thāmabalasampannā yuddhakkhamā ceva pāricariyakkhamā ca honti.

Porāṇaṃ vajjidhammanti ettha pubbe kira vajjirājāno ‘‘ayaṃ coro’’ti ānetvā dassite ‘‘gaṇhatha naṃ cora’’nti avatvā vinicchayamahāmattānaṃ denti. Te vinicchinitvā sace acoro hoti, vissajjenti. Sace coro, attanā kiñci avatvā vohārikānaṃ denti. Tepi acoro ce, vissajjenti. Coro ce, suttadharānaṃ denti. Tepi vinicchinitvā acoro ce, vissajjenti. Coro ce, aṭṭhakulikānaṃ denti. Tepi tatheva katvā senāpatissa, senāpati uparājassa, uparājā rañño, rājā vinicchinitvā acoro ce, vissajjeti. Sace pana coro hoti, paveṇīpotthakaṃ vācāpeti. Tattha – ‘‘yena idaṃ nāma kataṃ, tassa ayaṃ nāma daṇḍo’’ti likhitaṃ. Rājā tassa kiriyaṃ tena samānetvā tadanucchavikaṃ daṇḍaṃ karoti. Iti etaṃ porāṇaṃ vajjidhammaṃ samādāya vattantānaṃ manussā na ujjhāyanti, ‘‘rājāno porāṇapaveṇiyā kammaṃ karonti, etesaṃ doso natthi, amhākaṃyeva doso’’ti appamattā kammante karonti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – ‘‘vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī’’ti.

Sakkarontīti yaṃkiñci tesaṃ sakkāraṃ karontā sundarameva karonti. Garuṃ karontīti garubhāvaṃ paccupaṭṭhapetvāva karonti. Mānentīti manena piyāyanti. Pūjentīti nipaccakāraṃ dassenti. Sotabbaṃ maññantīti divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ maññanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya ca nesaṃ upaṭṭhānaṃ na gacchanti, te tehi vissaṭṭhā anovadiyamānā kīḷāpasutā rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakarājāno – ‘‘idaṃ kātabbaṃ, idaṃ na kātabba’’nti porāṇaṃ paveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi – ‘‘evaṃ pavisitabbaṃ, evaṃ nikkhamitabba’’nti upāyaṃ dassenti. Te tehi ovadiyamānā yathāovādaṃ paṭipajjantā sakkonti rājappaveṇiṃ sandhāretuṃ. Tena vuttaṃ – ‘‘vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī’’ti.

Kulitthiyoti kulagharaṇiyo. Kulakumāriyoti anividdhā tāsaṃ dhītaro. Okkassa pasayhāti ettha ‘‘okkassā’’ti vā ‘‘pasayhā’’ti vā pasayhākārassevetaṃ nāmaṃ. ‘‘Ukkassā’’tipi paṭhanti. Tattha okkassāti avakassitvā ākaḍḍhitvā.Pasayhāti abhibhavitvā ajjhottharitvāti ayaṃ vacanattho. Evañhi karontānaṃ vijite manussā – ‘‘amhākaṃ gehe puttamātaropi, kheḷasiṅghāṇikādīni mukhena apanetvā saṃvaḍḍhitadhītaropi ime rājāno balakkārena gahetvā attano ghare vāsentī’’ti kupitā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni karontā rājakosaṃ vaḍḍhenti. Evamettha vuddhihāniyo veditabbā.

Vajjīnaṃ vajjicetiyānīti vajjirājūnaṃ vajjiraṭṭhe cittīkataṭṭhena cetiyānīti laddhanāmāni yakkhaṭṭhānāni.Abbhantarānīti antonagare ṭhitāni. Bāhirānīti bahinagare ṭhitāni . Dinnapubbanti pubbe dinnaṃ. Katapubbanti pubbe kataṃ. No parihāpessantīti aparihāpetvā yathāpavattameva karissanti dhammikaṃ baliṃ parihāpentānañhi devatā ārakkhaṃ susaṃvihitaṃ na karonti, anuppannaṃ dukkhaṃ janetuṃ asakkontāpi uppannaṃ kāsasīsarogādiṃ vaḍḍhenti, saṅgāme patte sahāyā na honti. Aparihāpentānaṃ pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontāpi uppannaṃ kāsasīsarogādiṃ hananti, saṅgāmasīse sahāyā hontīti evamettha vuddhihāniyo veditabbā.

Dhammikā rakkhāvaraṇaguttīti ettha rakkhā eva yathā anicchitaṃ na gacchati, evaṃ āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na vinassati, evaṃ gopāyanato gutti. Tattha balakāyena parivāretvā rakkhaṇaṃ pabbajitānaṃ dhammikā rakkhāvaraṇagutti nāma na hoti. Yathā pana vihārassa upavane rukkhe na chindanti, vājikā vajjhaṃ na karonti, pokkharaṇīsu macche na gaṇhanti, evaṃ karaṇaṃ dhammikā rakkhāvaraṇagutti nāma. Kinti anāgatā cāti iminā pana nesaṃ evaṃ paccupaṭṭhitacittasantānoti cittappavattiṃ pucchati.

Tattha ye anāgatānaṃ arahantānaṃ āgamanaṃ na icchanti, te assaddhā honti appasannā. Pabbajite ca sampatte paccuggamanaṃ na karonti, gantvā na passanti, paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti, anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo abbhuggacchati – ‘‘asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na karoti…pe… nivāsanaṭṭhānaṃ na saṃvidahatī’’ti. Taṃ sutvā pabbajitā tassa nagaradvārena na gacchanti, gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti. Āgatānampi phāsuvihāre asati yepi ajānitvā āgatā, te – ‘‘vasissāmāti tāva cintetvā āgatamhā, imesaṃ pana rājūnaṃ iminā nīhārena ko vasissatī’’ti nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu, āgatesu dukkhaṃ viharantesu so deso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati amanussā okāsaṃ labhanti. Amanussā ussannā anuppannaṃ byādhiṃ uppādenti, sīlavantānaṃ dassanapañhāpucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena pana yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuddhihāniyo veditabbā.

135.Ekamidāhanti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa desitabhāvappakāsanatthamāha . Tattha sārandade cetiyeti evaṃnāmake vihāre. Anuppanne kira buddhe tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi. Athettha bhagavato vihāraṃ kārāpesuṃ, so sārandade cetiye katattā sārandadacetiyantveva saṅkhyaṃ gato.

Akaraṇīyāti akātabbā, aggahetabbāti attho. Yadidanti nipātamattaṃ. Yuddhassāti karaṇatthe sāmivacanaṃ, abhimukhayuddhena gahetuṃ na sakkāti attho. Aññatra upalāpanāyāti ṭhapetvā upalāpanaṃ. Upalāpanā nāma – ‘‘alaṃ vivādena, idāni samaggā homā’’ti hatthiassarathahiraññasuvaṇṇādīni pesetvā saṅgahakaraṇaṃ. Evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho. Aññatra mithubhedāyāti ṭhapetvā mithubhedaṃ. Iminā aññamaññabhedaṃ katvāpi sakkā ete gahetunti dasseti. Idaṃ brāhmaṇo bhagavato kathāya nayaṃ labhitvā āha.

Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ na jānātīti? Āma, jānāti. Jānanto kasmā kathesīti? Anukampāya. Evaṃ kirassa ahosi – ‘‘mayā akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto tīhi saṃvaccharehi gaṇhissati, ettakampi jīvitameva varaṃ, ettakañhi jīvantā attano patiṭṭhānabhūtaṃ puññaṃ karissantī’’ti.

Abhinanditvāti cittena abhinanditvā. Anumoditvāti ‘‘yāva subhāsitañcidaṃ bhotā gotamenā’’ti vācāya anumoditvā. Pakkāmīti rañño santikaṃ gato. Tato naṃ rājā – ‘‘kiṃ ācariya, bhagavā avacā’’ti pucchi. So – ‘‘yathā bho samaṇassa gotamassa vacanaṃ na sakkā vajjī kenaci gahetuṃ, api ca upalāpanāya vā mithubhedena vā sakkā’’ti āha. Tato naṃ rājā – ‘‘upalāpanāya amhākaṃ hatthiassādayo nassissanti, bhedeneva te gahessāmi, kiṃ karomā’’ti pucchi. Tena hi, mahārāja, tumhe vajjiṃ ārabbha parisati kathaṃ samuṭṭhāpetha. Tato ahaṃ – ‘‘kiṃ te mahārāja tehi, attano santakehi kasivāṇijjādīni katvā jīvantu ete rājāno’’ti vatvā pakkamissāmi. Tato tumhe – ‘‘kinnu kho bho esa brāhmaṇo vajjiṃ ārabbha pavattaṃ kathaṃ paṭibāhatī’’ti vadeyyātha, divasabhāge cāhaṃ tesaṃ paṇṇākāraṃ pesessāmi, tampi gāhāpetvā tumhepi mama dosaṃ āropetvā bandhanatālanādīni akatvāva kevalaṃ khuramuṇḍaṃ maṃ katvā nagarā nīharāpetha. Athāhaṃ – ‘‘mayā te nagare pākāro parikhā ca kāritā, ahaṃ kira dubbalaṭṭhānañca uttānagambhīraṭṭhānañca jānāmi, na cirasseva dāni ujuṃ karissāmī’’ti vakkhāmi. Taṃ sutvā tumhe – ‘‘gacchatū’’ti vadeyyāthāti. Rājā sabbaṃ akāsi.

Licchavī tassa nikkhamanaṃ sutvā – ‘‘saṭho brāhmaṇo, mā tassa gaṅgaṃ uttarituṃ adatthā’’ti āhaṃsu. Tatra ekaccehi – ‘‘amhe ārabbha kathitattā kira so evaṃ kato’’ti vutte ‘‘tena hi, bhaṇe, etū’’ti bhaṇiṃsu. So gantvā licchavī disvā ‘‘kiṃ āgatatthā’’ti pucchito taṃ pavattiṃ ārocesi, licchavino – ‘‘appamattakena nāma evaṃ garuṃ daṇḍaṃ kātuṃ na yutta’’nti vatvā – ‘‘kiṃ te tatra ṭhānantara’’nti pucchiṃsu. ‘‘Vinicchayāmaccohamasmī’’ti. Tadeva te ṭhānantaraṃ hotūti. So suṭṭhutaraṃ vinicchayaṃ karoti, rājakumārā tassa santike sippaṃ uggaṇhanti.

So patiṭṭhitaguṇo hutvā ekadivasaṃ ekaṃ licchaviṃ gahetvā ekamantaṃ gantvā – dārakā kasantīti pucchi. Āma, kasanti. Dve goṇe yojetvāti? Āma, dve goṇe yojetvāti. Ettakaṃ vatvā nivatto. Tato taṃ añño – ‘‘kiṃ ācariyo āhā’’ti pucchitvā tena vuttaṃ asaddahanto ‘‘na me esa yathābhūtaṃ kathetī’’ti tena saddhiṃ bhijji. Brāhmaṇo aññasmiṃ divase ekaṃ licchaviṃ ekamantaṃ netvā – ‘‘kena byañjanena bhuttosī’’ti pucchitvā nivatto. Tampi añño pucchitvā asaddahanto tatheva bhijji. Brāhmaṇo aparampi divasaṃ ekaṃ licchaviṃ ekamantaṃ netvā – ‘‘atiduggatosi kirā’’ti pucchi. Ko evamāhāti pucchito asuko nāma licchavīti. Aparampi ekamantaṃ netvā – ‘‘tvaṃ kira bhīrukajātiko’’ti pucchi. Ko evamāhāti? Asuko nāma licchavīti. Evaṃ aññena akathitameva aññassa kathento tīhi saṃvaccharehi te rājāno aññamaññaṃ bhinditvā yathā dve ekamaggena na gacchanti, tathā katvā sannipātabheriṃ carāpesi. Licchavino – ‘‘issarā sannipatantu, sūrā sannipatantū’’ti vatvā na sannipatiṃsu.

Brāhmaṇo – ‘‘ayaṃ dāni kālo, sīghaṃ āgacchatū’’ti rañño sāsanaṃ pesesi. Rājā sutvāva balabheriṃ carāpetvā nikkhami. Vesālikā sutvā – ‘‘rañño gaṅgaṃ uttarituṃ na dassāmā’’ti bheriṃ carāpesuṃ. Tampi sutvā – ‘‘gacchantu sūrarājāno’’tiādīni vatvā na sannipatiṃsu. ‘‘Nagarappavesanaṃ na dassāma, dvārāni pidahitvā ṭhassāmā’’ti bheriṃ carāpesuṃ. Ekopi na sannipati. Yathāvivaṭeheva dvārehi pavisitvā sabbe anayabyasanaṃ pāpetvā gato.

Bhikkhuaparihāniyadhammavaṇṇanā

136.Athakho bhagavā acirapakkantetiādimhi sannipātetvāti dūravihāresu iddhimante pesetvā santikavihāresu sayaṃ gantvā – ‘‘sannipatatha, āyasmanto; bhagavā vo sannipātaṃ icchatī’’ti sannipātetvā.Aparihāniyeti aparihānikare, vuddhihetubhūteti attho. Dhamme desessāmīti candasahassaṃ sūriyasahassaṃ uṭṭhapento viya catukuṭṭake gehe anto teladīpasahassaṃ ujjālento viya pākaṭe katvā kathayissāmīti.

Tattha abhiṇhaṃ sannipātāti idaṃ vajjisattake vuttasadisameva. Idhāpi ca abhiṇhaṃ asannipatitā disāsu āgatasāsanaṃ na suṇanti. Tato – ‘‘asukavihārasīmā ākulā, uposathapavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni karonti, viññattibahulā pupphadānādīhi jīvikaṃ kappentī’’tiādīni na jānanti, pāpabhikkhūpi ‘‘pamatto bhikkhusaṅgho’’ti ñatvā rāsibhūtā sāsanaṃ osakkāpenti. Abhiṇhaṃ sannipatitā pana taṃ taṃ pavattiṃ suṇanti, tato bhikkhusaṅghaṃ pesetvā sīmaṃ ujuṃ karonti, uposathapavāraṇādayo pavattāpenti, micchājīvānaṃ ussannaṭṭhāne ariyavaṃsake pesetvā ariyavaṃsaṃ kathāpenti, pāpabhikkhūnaṃ vinayadharehi niggahaṃ kārāpenti, pāpabhikkhūpi ‘‘appamatto bhikkhusaṅgho, na sakkā amhehi vaggabandhena vicaritu’’nti bhijjitvā palāyanti. Evamettha hānivuddhiyo veditabbā.

Samaggātiādīsu cetiyapaṭijagganatthaṃ vā bodhigehauposathāgāracchādanatthaṃ vā katikavattaṃ vā ṭhapetukāmatāya ovādaṃ vā dātukāmatāya – ‘‘saṅgho sannipatatū’’ti bheriyā vā ghaṇṭiyā vā ākoṭitāya – ‘‘mayhaṃ cīvarakammaṃ atthi, mayhaṃ patto pacitabbo, mayhaṃ navakammaṃ atthī’’ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Sabbaṃ pana taṃ kammaṃ ṭhapetvā – ‘‘ahaṃ purimataraṃ, ahaṃ purimatara’’nti ekappahāreneva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekato avuṭṭhahantā samaggā na vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – ‘‘amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī’’ti. Ekappahāreneva vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica ‘‘asukaṭṭhāne vihārasīmā ākulā, uposathapavāraṇā ṭhitā, asukaṭṭhāne vejjakammādikārakā pāpabhikkhū ussannā’’ti sutvā – ‘‘ko gantvā tesaṃ niggahaṃ karissatī’’ti vutte – ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma.

Āgantukaṃ pana disvā – ‘‘imaṃ pariveṇaṃ yāhi, etaṃ pariveṇaṃ yāhi, ayaṃ ko’’ti avatvā sabbe vattaṃ karontāpi, jiṇṇapattacīvarakaṃ disvā tassa bhikkhācāravattena pattacīvaraṃ pariyesamānāpi, gilānassa gilānabhesajjaṃ pariyesamānāpi, gilānameva anāthaṃ – ‘‘asukapariveṇaṃ yāhi, asukapariveṇaṃ yāhī’’ti avatvā attano attano pariveṇe paṭijaggantāpi, eko oliyamānako gantho hoti, paññavantaṃ bhikkhuṃ saṅgaṇhitvā tena taṃ ganthaṃ ukkhipāpentāpi samaggā saṅghaṃ karaṇīyāni karonti nāma.

Apaññattantiādīsu navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā bandhantā apaññattaṃ paññapenti nāma, purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma, vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma, assajipunabbasukā viya. Navaṃ pana katikavattaṃ vā sikkhāpadaṃ vā abandhantā, dhammavinayato sāsanaṃ dīpentā, khuddānukhuddakāni sikkhāpadāni asamūhanantā apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññattesu sikkhāpadesu samādāya vattanti nāma, āyasmā upaseno viya, āyasmā yaso kākaṇḍakaputto viya ca.

‘‘Suṇātu, me āvuso saṅgho, santamhākaṃ sikkhāpadāni gihigatāni, gihinopi jānanti, ‘idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī’ti. Sace hi mayaṃ khuddānukhuddakāni sikkhāpadānisamūhanissāma, bhavissanti vattāro – ‘dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī’ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyyā’’ti (cuḷava. 442) –

Imaṃ tantiṃ ṭhapayanto āyasmā mahākassapo viya ca. Vuddhiyevāti sīlādīhi guṇehi vuḍḍhiyeva, no parihāni.

Therāti thirabhāvappattā therakārakehi guṇehi samannāgatā. Bahū rattiyo jānantīti rattaññū. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Saṅghassa pituṭṭhāne ṭhitāti saṅghapitaro. Pituṭṭhāne ṭhitattā saṅghaṃ parinenti pubbaṅgamā hutvā tīsu sikkhāsu pavattentīti saṅghapariṇāyakā.

Ye tesaṃ sakkārādīni na karonti, ovādatthāya dve tayo vāre upaṭṭhānaṃ na gacchanti, tepi tesaṃ ovādaṃ na denti, paveṇīkathaṃ na kathenti, sārabhūtaṃ dhammapariyāyaṃ na sikkhāpenti. Te tehi vissaṭṭhā sīlādīhi dhammakkhandhehi sattahi ca ariyadhanehīti evamādīhi guṇehi parihāyanti. Ye pana tesaṃ sakkārādīni karonti, upaṭṭhānaṃ gacchanti, tepi tesaṃ ovādaṃ denti. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbaṃ, evaṃ te ālokitabbaṃ, evaṃ te vilokitabbaṃ, evaṃ te samiñjitabbaṃ, evaṃ te pasāritabbaṃ, evaṃ te saṅghāṭipattacīvaraṃ dhāretabba’’nti paveṇīkathaṃ kathenti, sārabhūtaṃ dhammapariyāyaṃ sikkhāpenti, terasahi dhutaṅgehi dasahi kathāvatthūhi anusāsanti. Te tesaṃ ovāde ṭhatvā sīlādīhi guṇehi vaḍḍhamānā sāmaññatthaṃ anupāpuṇanti. Evamettha hānivuddhiyo veditabbā.

Punabbhavadānaṃ punabbhavo, punabbhavo sīlamassāti ponobbhavikā, punabbhavadāyikāti attho, tasmāponobbhavikāya. Na vasaṃ gacchantīti ettha ye catunnaṃ paccayānaṃ kāraṇā upaṭṭhākānaṃ padānupadikā hutvā gāmato gāmaṃ vicaranti, te tassā taṇhāya vasaṃ gacchanti nāma, itare na gacchanti nāma. Tattha hānivuddhiyo pākaṭāyeva.

Āraññakesūti pañcadhanusatikapacchimesu. Sāpekkhāti sataṇhā sālayā. Gāmantasenāsanesu hi jhānaṃ appetvāpi tato vuṭṭhitamattova itthipurisadārikādisaddaṃ suṇāti, yenassa adhigatavisesopi hāyatiyeva. Araññe pana niddāyitvā paṭibuddhamatto sīhabyagghamorādīnaṃ saddaṃ suṇāti, yena āraññakaṃ pītiṃ labhitvā tameva sammasanto aggaphale patiṭṭhāti. Iti bhagavā gāmantasenāsane jhānaṃ appetvā nisinnabhikkhuno araññe niddāyantameva pasaṃsati. Tasmā tameva atthavasaṃ paṭicca – ‘‘āraññakesu senāsanesu sāpekkhā bhavissantī’’ti āha.

Paccattaññeva satiṃ upaṭṭhapessantīti attanāva attano abbhantare satiṃ upaṭṭhapessanti. Pesalāti piyasīlā. Idhāpi sabrahmacārīnaṃ āgamanaṃ anicchantā nevāsikā assaddhā honti appasannā . Sampattabhikkhūnaṃ paccuggamanapattacīvarappaṭiggahaṇaāsanapaññāpanatālavaṇṭaggahaṇādīni na karonti, atha nesaṃ avaṇṇo uggacchati – ‘‘asukavihāravāsino bhikkhū assaddhā appasannā vihāraṃ paviṭṭhānaṃ vattapaṭivattaṃ na karontī’’ti. Taṃ sutvā pabbajitā vihāradvārena gacchantāpi vihāraṃ na pavisanti. Evaṃ anāgatānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te – ‘‘vasissāmāti tāva cintetvā āgatāmha, imesaṃ pana nevāsikānaṃ iminā nīhārena ko vasissatī’’ti nikkhamitvā gacchanti. Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodanaṃ vā ācārasikkhāpakaṃ vā madhuradhammassavanaṃ vā na labhanti, tesaṃ neva aggahitadhammaggahaṇaṃ, na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti, na vuddhi.

Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ paññapetvā denti, te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati – ‘‘asukavihārabhikkhū evaṃ saddhā pasannā vattasampannā saṅgāhakā’’ti. Taṃ sutvā bhikkhū dūratopi enti, tesaṃ nevāsikā vattaṃ karonti , samīpaṃ āgantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ gahetvā nisīdanti. Nisīditvā – ‘‘imasmiṃ vihāre vasissatha gamissathā’’ti pucchanti. ‘Gamissāmī’ti vutte – ‘‘sappāyaṃ senāsanaṃ, sulabhā bhikkhā’’tiādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Āgantukānaṃ therānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā ‘‘ekaṃ dve divasāni vasissāmāti āgatāmha, imesaṃ pana sukhasaṃvāsatāya dasadvādasavassāni vasissāmā’’ti vattāro honti. Evamettha hānivuddhiyo veditabbā.

137. Dutiyasattake kammaṃ ārāmo etesanti kammārāmāti. Kamme ratāti kammaratā. Kammārāmatamanuyuttāti yuttā payuttā anuyuttā. Tattha kammanti itikātabbakammaṃ vuccati. Seyyathidaṃ – cīvaravicāraṇaṃ, cīvarakaraṇaṃ, upatthambhanaṃ, sūcigharaṃ, pattatthavikaṃ, asaṃbaddhakaṃ, kāyabandhanaṃ, dhamakaraṇaṃ, ādhārakaṃ, pādakathalikaṃ, sammajjanīādīnaṃ karaṇanti. Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti. Taṃ sandhāyesa paṭikkhepo. Yo pana etesaṃ karaṇavelāyameva etāni karoti, uddesavelāyaṃ uddesaṃ gaṇhāti, sajjhāyavelāyaṃ sajjhāyati, cetiyaṅgaṇavattavelāyaṃ cetiyaṅgaṇavattaṃ karoti, manasikāravelāyaṃ manasikāraṃ karoti, na so kammārāmo nāma.

Na bhassārāmāti ettha yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva divasañca rattiñca vītināmeti, evarūpe bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattindivaṃ dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhassova bhasse pariyantakārīyeva. Kasmā? ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā, ariyo vā tuṇhībhāvo’’ti (ma. ni. 1.273) vuttattā.

Na niddārāmāti ettha yo gacchantopi nisinnopi nipannopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅge otarati , nāyaṃ niddārāmo. Tenevāha – ‘‘abhijānāmahaṃ aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā’’ti (ma. ni. 1.387).

Na saṅgaṇikārāmāti ettha yo ekassa dutiyo dvinnaṃ tatiyo tiṇṇaṃ catutthoti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekako assādaṃ labhati, nāyaṃ saṅgaṇikārāmoti veditabbo.

Napāpicchāti ettha asantasambhāvanāya icchāya samannāgatā dussīlā pāpicchā nāma.

Na pāpamittādīsu pāpā mittā etesanti pāpamittā. Catūsu iriyāpathesu saha ayanato pāpā sahāyā etesantipāpasahāyā. Tanninnatappoṇatappabbhāratāya pāpesu sampavaṅkāti pāpasampavaṅkā.

Oramattakenāti avaramattakena appamattakena. Antarāti arahattaṃ apatvāva etthantare. Vosānanti pariniṭṭhitabhāvaṃ – ‘‘alamettāvatā’’ti osakkanaṃ ṭhitakiccataṃ. Idaṃ vuttaṃ hoti – ‘‘yāva sīlapārisuddhimattena vā vipassanāmattena vā jhānamattena vā sotāpannabhāvamattena vā sakadāgāmibhāvamattena vā anāgāmibhāvamattena vā vosānaṃ na āpajjissanti, tāva vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānī’’ti.

138. Tatiyasattake saddhāti saddhāsampannā. Tattha āgamanīyasaddhā, adhigamasaddhā, pasādasaddhā, okappanasaddhāti catubbidhā saddhā. Tattha āgamanīyasaddhā sabbaññubodhisattānaṃ hoti. Adhigamasaddhāariyapuggalānaṃ. Buddho dhammo saṅghoti vutte pana pasādo pasādasaddhā. Okappetvā pakappetvā pana saddahanaṃ okappanasaddhā. Sā duvidhāpi idhādhippetā. Tāya hi saddhāya samannāgato saddhāvimutto, vakkalittherasadiso hoti. Tassa hi cetiyaṅgaṇavattaṃ vā, bodhiyaṅgaṇavattaṃ vā katameva hoti. Upajjhāyavattaācariyavattādīni sabbavattāni pūreti. Hirimanāti pāpajigucchanalakkhaṇāya hiriyā yuttacittā. Ottappīti pāpato bhāyanalakkhaṇena ottappena samannāgatā.

Bahussutāti ettha pana pariyattibahussuto, paṭivedhabahussutoti dve bahussutā. Pariyattīti tīṇi piṭakāni.Paṭivedhoti saccappaṭivedho. Imasmiṃ pana ṭhāne pariyatti adhippetā. Sā yena bahu sutā, so bahussuto. So panesa nissayamuccanako, parisupaṭṭhāko, bhikkhunovādako, sabbatthakabahussutoti catubbidho hoti. Tattha tayo bahussutā samantapāsādikāya vinayaṭṭhakathāya ovādavagge vuttanayena gahetabbā. Sabbatthakabahussutā pana ānandattherasadisā honti. Te idha adhippetā.

Āraddhavīriyāti yesaṃ kāyikañca cetasikañca vīriyaṃ āraddhaṃ hoti. Tattha ye kāyasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārabbhavatthuvasena ekakā honti, tesaṃ kāyikavīriyaṃ āraddhaṃ nāma hoti. Ye cittasaṅgāṇikaṃ vinodetvā aṭṭhasamāpattivasena ekakā honti, gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na denti, ṭhāne uppannakilesassa nisajjaṃ, nisajjāya uppannakilesassa sayanaṃ pāpuṇituṃ na denti, uppannuppannaṭṭhāneyeva kilese niggaṇhanti, tesaṃ cetasikavīriyaṃ āraddhaṃ nāma hoti.

Upaṭṭhitassatīti cirakatādīnaṃ saritā anussaritā mahāgatimbayaabhayattheradīghabhāṇaabhayattheratipiṭakacūḷābhayattherā viya. Mahāgatimbayaabhayatthero kira jātapañcamadivase maṅgalapāyāse tuṇḍaṃ pasārentaṃ vāyasaṃ disvā huṃ hunti saddamakāsi. Atha so therakāle – ‘‘kadā paṭṭhāya, bhante, sarathā’’ti bhikkhūhi pucchito ‘‘jātapañcamadivase katasaddato paṭṭhāya āvuso’’ti āha.

Dīghabhāṇakaabhayattherassa jātanavamadivase mātā cumbissāmīti onatā tassā moḷi muccittha . Tato tumbamattāni sumanapupphāni dārakassa ure patitvā dukkhaṃ janayiṃsu. So therakāle – ‘‘kadā paṭṭhāya, bhante, sarathā’’ti pucchito – ‘‘jātanavamadivasato paṭṭhāyā’’ti āha.

Tipiṭakacūḷābhayatthero – ‘‘anurādhapure tīṇi dvārāni pidahāpetvā manussānaṃ ekena dvārena nikkhamanaṃ katvā – ‘tvaṃ kinnāmo, tvaṃ kinnāmo’ti pucchitvā sāyaṃ puna apucchitvāva tesaṃ nāmāni sampaṭicchāpetuṃ – ‘‘sakkā āvuso’’ti āha. Evarūpe bhikkhū sandhāya – ‘‘upaṭṭhitassatī’’ti vuttaṃ.

Paññavantoti pañcannaṃ khandhānaṃ udayabbayapariggāhikāya paññāya samannāgatā. Api ca dvīhipi etehi padehi vipassakānaṃ bhikkhūnaṃ vipassanāsambhārabhūtā sammāsati ceva vipassanāpaññā ca kathitā.

139. Catutthasattake satiyeva sambojjhaṅgo satisambojjhaṅgoti. Esa nayo sabbattha. Tattha upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo. Bhāvessantīti satisambojjhaṅgaṃ catūhi kāraṇehi samuṭṭhāpentā, chahi kāraṇehi dhammavicayasambojjhaṅgaṃ samuṭṭhāpentā, navahi kāraṇehi vīriyasambojjhaṅgaṃ samuṭṭhāpentā, dasahi kāraṇehi pītisambojjhaṅgaṃ samuṭṭhāpentā, sattahi kāraṇehi passaddhisambojjhaṅgaṃ samuṭṭhāpentā, dasahi kāraṇehi samādhisambojjhaṅgaṃ samuṭṭhāpentā, pañcahi kāraṇehi upekkhāsambojjhaṅgaṃ samuṭṭhāpentā vaḍḍhessantīti attho. Iminā vipassanāmaggaphalasampayutte lokiyalokuttaramissake sambojjhaṅge kathesi.

140. Pañcamasattake aniccasaññāti aniccānupassanāya saddhiṃ uppannasaññā. Anattasaññādīsupi eseva nayo. Imā satta lokiyavipassanāpi honti. ‘‘Etaṃ santaṃ, etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho virāgo nirodho’’ti (a. ni. 9.36) āgatavasenettha dve lokuttarāpi hontīti veditabbā.

141. Chakke mettaṃ kāyakammanti mettacittena kattabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni pana bhikkhūnaṃ vasena āgatāni gihīsupi labbhanti . Bhikkhūnañhi mettacittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā paccuggamanaṃ, pattappaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.

Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpadapaññāpanaṃ, kammaṭṭhānakathanaṃ, dhammadesanā, tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ cetiyavandanatthāya gacchāma , bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, dīpamālapupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassavāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothātiādikathanakāle mettaṃ vacīkammaṃ nāma.

Bhikkhūnaṃ pātova uṭṭhāya sarīrappaṭijagganaṃ, cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjāti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘ayyā sukhī hontu, averā abyāpajjā’ti cintanaṃ mettaṃ manokammaṃ nāma.

Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavandanabījanadānādibhedaṃ sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma.

Devatthero tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa kuhiṃ amhākaṃ devatthero, kuhiṃ amhākaṃ tissatthero, kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma.

Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃmanokammaṃ nāma. Devatthero tissatthero arogo hotu, appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.

Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācāravattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvitikaṭacchubhikkhāmattampi . Appaṭivibhattabhogīti ettha dve paṭivibhattā nāma – āmisappaṭivibhattañca, puggalappaṭivibhattañca. Tattha – ‘‘ettakaṃ dassāmi, ettakaṃ na dassāmī’’ti evaṃ cittena vibhajanaṃ āmisappaṭivibhattaṃ nāma. ‘‘Asukassa dassāmi, asukassa na dassāmī’’ti evaṃ cittena vibhajanaṃ pana puggalappaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃappaṭivibhattabhogī nāma.

Sīlavantehisabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labbhati, taṃ taṃ neva lābhena lābhaṃ nijigīsanatāmukhena gihīnaṃ deti, na attanā bhuñjati, paṭiggaṇhanto ca – ‘‘saṅghena sādhāraṇaṃ hotū’’ti gahetvā ghaṇṭiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati.

Imaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūretīti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ datvā sesaṃ paribhuñjitabbaṃ. ‘‘Sīlavantehī’’ti vacanato dussīlassa adātumpi vaṭṭati.

Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, no asikkhitāya parisāya. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhāti, nātirekaṃ. Ayaṃ pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasame vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati saṅghatthero ca kasseso pattoti, ‘‘sāraṇīyadhammapūrakassā’’ti vutte ‘‘āharatha na’’nti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvā ca rittaṃ pattaṃ ṭhapeti, atha so bhikkhu rittaṃ pattaṃ disvā ‘‘mayhaṃ anavasesetvāva paribhuñjiṃsū’’ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasavassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana – ‘‘lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī’’ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti. So manussānaṃ piyo hoti, sulabhapaccayo ca, pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.

Tatrimāni vatthūni – senagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya viharati. Paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pana pavisanto te disvā pucchi – ‘‘laddhaṃ, bhante’’ti? Vicarimha āvusoti. So tesaṃ aladdhabhāvaṃ ñatvā āha – ‘‘bhante yāvāhaṃ āgacchāmi, tāva idheva hothā’’ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamesuṃ. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā. Atha therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi, so taṃ ādāya therānaṃ santikaṃ gantvā gaṇhatha, bhanteti, saṅghattheraṃ āha. Thero – ‘‘amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho’’ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā ‘‘bhante, dhammena samena laddhapiṇḍapāto, nikkukkuccā gaṇhathā’’tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.

Atha naṃ bhattakiccāvasāne therā pucchiṃsu – ‘‘kadā, āvuso, lokuttaradhammaṃ paṭivijjhī’’ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me dhammassa pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Te sutvā – ‘‘sādhu sādhu sappurisa, anucchavikamidaṃ tuyha’’nti āhaṃsu. Idaṃ tāva – ‘‘pattagataṃ na khīyatī’’ti ettha vatthu.

Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā imasmiṃ ṭhāne kiṃ varabhaṇḍanti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi – ‘‘eko daharo evaṃ vadatī’’ti. Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantīti vatvā mahātherānaṃ dassāmīti ṭhapeti. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti. Aññe ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe pātetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā – ‘‘bhante, imaṃ dhammaṃ kadā paṭivijjhitthā’’ti āha. So pariyāyenāpi asantaṃ avadanto – ‘‘natthi mayhaṃ mahārāja lokuttaradhammo’’ti āha. Nanu, bhante, pubbe avacutthāti. Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. ‘‘Sādhu sādhu, bhante, anucchavikamidaṃ tuyha’’nti vanditvā pakkāmi. Idaṃ – ‘‘bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātī’’ti ettha vatthu.

Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye – ‘‘ativiya appanigghoso gāmo, upadhāretha tāvā’’ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā’’ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodhamūle aṭṭhāsi. Rukkhe adhivatthādevatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā ‘‘ayye, mā aññattha gacchatha, niccaṃ idheva ethā’’ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi, so – ‘‘mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmī’’ti attadvādasamova attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmīti bhātaragāmaṃ āgato. Therī – ‘‘therā āgatā’’ti sutvā tesaṃ santikaṃ gantvā kiṃ ayyāti pucchi. So taṃ pavattiṃ ācikkhi. Sā – ‘‘ajja ekadivasaṃ vihāreyeva vasitvā sve gamissathā’’ti āha. Therā vihāraṃ agamaṃsu.

Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā ‘‘imaṃ piṇḍapātaṃ paribhuñjathā’’ti āha. Thero – ‘‘vaṭṭissati therī’’ti vatvā tuṇhī aṭṭhāsi. Dhammiko tāta piṇḍapāto , kukkuccaṃ akatvā paribhuñjathāti. ‘‘Vaṭṭissati therī’’ti. Sā pattaṃ gahetvā ākāse khipi. Patto ākāse aṭṭhāsi. Thero – ‘‘sattatālamatte ṭhitampi bhikkhunibhattameva therī’’ti vatvā – ‘‘bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, ‘bho piṇḍapātika, bhikkhunibhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhetuṃ na sakkhissāmi, appamattā hotha theriyo’’ti maggaṃ āruhi.

Rukkhadevatāpi – ‘‘sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi. Sace na paribhuñjissati, nivattessāmī’’ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ, bhante, dethāti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññapetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa bhikkhū ca sattavassāni upaṭṭhahi. Idaṃ – ‘‘devatā ussukkaṃ āpajjantī’’ti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.

Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa majjhe chiddasāṭako viyachiddaṃ nāma hoti. Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa pana antarantarā visabhāgabinducitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbenasabbaṃ abhinnāni, tassa tāni sīlāniakhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni. Buddhādīhi viññūhi pasatthattā viññupasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā – ‘‘idaṃ nāma tvaṃ āpannapubbo’’ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.

Sīlasāmaññagatāviharissantīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlā viharissanti. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ.

Yāyaṃdiṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Sabbadukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatāti samānadiṭṭhibhāvaṃ upagatā hutvā viharissanti. Vuddhiyevāti evaṃ viharantānaṃ vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.

142.Etadeva bahulanti āsannaparinibbānattā bhikkhu ovadanto punappunaṃ etaṃyeva dhammiṃ kathaṃ karoti. Iti sīlanti evaṃ sīlaṃ, ettakaṃ sīlaṃ. Ettha catupārisuddhisīlaṃ sīlaṃ cittekaggatā samādhi, vipassanāpaññāpaññāti veditabbā. Sīlaparibhāvitoti ādīsu yasmiṃ sīle ṭhatvāva maggasamādhiṃ phalasamādhiṃ nibbattenti. Eso tena sīlena paribhāvito mahapphalo hoti, mahānisaṃso. Yamhi samādhimhi ṭhatvā maggapaññaṃ phalapaññaṃ nibbattenti, sā tena samādhinā paribhāvitā mahapphalā hoti, mahānisaṃsā. Yāya paññāya ṭhatvā maggacittaṃ phalacittaṃ nibbattenti, taṃ tāya paribhāvitaṃ sammadeva āsavehi vimuccati.

Yathābhirantanti buddhānaṃ anabhiratiparitassitaṃ nāma natthi, yathāruci yathāajjhāsayanti pana vuttaṃ hoti.Āyāmāti ehi yāma. ‘‘Ayāmā’’tipi pāṭho, gacchāmāti attho. Ānandāti bhagavā santikāvacarattā theraṃ ālapati. Thero pana – ‘‘gaṇhathāvuso pattacīvarāni, bhagavā asukaṭṭhānaṃ gantukāmo’’ti bhikkhūnaṃ āroceti.

144.Ambalaṭṭhikāgamanaṃ uttānameva. Atha kho āyasmā sāriputtotiādi (dī. ni. 3.141) sampasādanīyevitthāritaṃ.

Dussīlaādīnavavaṇṇanā

148. Pāṭaligamane āvasathāgāranti āgantukānaṃ āvasathagehaṃ. Pāṭaligāme kira niccakālaṃ dvinnaṃ rājūnaṃ sahāyakā āgantvā kulāni gehato nīharitvā māsampi aḍḍhamāsampi vasanti. Te manussā niccupaddutā – ‘‘etesaṃ āgatakāle vasanaṭṭhānaṃ bhavissatī’’ti nagaramajjhe mahatiṃ sālaṃ karitvā tassā ekasmiṃ padese bhaṇḍapaṭisāmanaṭṭhānaṃ, ekasmiṃ padese nivāsaṭṭhānaṃ akaṃsu. Te – ‘‘bhagavā āgato’’ti sutvāva – ‘‘amhehi gantvāpi bhagavā ānetabbo siyā, so sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja bhagavantaṃ āvasathe maṅgalaṃ vadāpessāmā’’ti etadatthameva upasaṅkamantā. Tasmā evamāhaṃsu. Yena āvasathāgāranti te kira – ‘‘buddhā nāma araññajjhāsayā araññārāmā antogāme vasituṃ iccheyyuṃ vā no vā’’ti bhagavato manaṃ ajānantā āvasathāgāraṃ appaṭijaggitvāva āgamaṃsu. Idāni bhagavato manaṃ ñatvā puretaraṃ gantvā paṭijaggissāmāti yenāvasathāgāraṃ, tenupasaṅkamiṃsu. Sabbasantharinti yathā sabbaṃ santhataṃ hoti, evaṃ santhariṃ.

149.Dussīloti asīlo nissīlo. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Pamādādhikaraṇanti pamādakāraṇā.

Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ pabbajitānampi pana labbhateva. Gahaṭṭho hi yena yena sippaṭṭhānena jīvitaṃ kappeti – yadi kasiyā, yadi vaṇijjāya, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa mūlampi vinassati. Māghātakāle pāṇātipātaṃ pana adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo ca pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati.

Gahaṭṭhassa – ‘‘asuko nāma asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī’’ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa vā – ‘‘asuko nāma nāsakkhi sīlaṃ rakkhituṃ, na buddhavacanaṃ uggahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato’’ti evaṃ abbhuggacchati.

Avisāradoti gahaṭṭho tāva – ‘‘avassaṃ bahūnaṃ sannipātaṭṭhāne keci mama kammaṃ jānissanti, atha maṃ niggaṇhissantī’’ti vā, ‘‘rājakulassa vā dassantī’’ti sabhayo upasaṅkamati, maṅkubhūto pattakkhandho adhomukho aṅgulikena bhūmiṃ kasanto nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi – ‘‘bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissantī’’ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi dappito viya vicarati, sopi ajjhāsayena maṅku hotiyeva.

Sammūḷho kālaṅkarotīti tassa hi maraṇamañce nipannassa dussīlakamme samādāya pavattitaṭṭhānaṃ āpāthamāgacchati, so ummīletvā idhalokaṃ passati, nimīletvā paralokaṃ passati , tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse pahariyamāno viya hoti. So – ‘‘vāretha, vārethā’’ti viravanto marati. Tena vuttaṃ – ‘‘sammūḷho kālaṃ karotī’’ti. Pañcamapadaṃ uttānameva.

150.Ānisaṃsakathā vuttavipariyāyena veditabbā.

151.Bahudeva rattiṃ dhammiyā kathāyāti aññāya pāḷimuttakāya dhammikathāya ceva āvasathānumodanāya ca ākāsagaṅgaṃ otārento viya yojanappamāṇaṃ mahāmadhuṃ pīḷetvā madhupānaṃ pāyento viya bahudeva rattiṃ sandassetvā sampahaṃsetvā uyyojesi. Abhikkantāti atikkantā khīṇā khayavayaṃ upetā.Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma natthi, tattheva pana ekapasse sāṇipākārena parikkhipitvā – ‘‘idha satthā vissamissatī’’ti mañcakaṃ paññapesuṃ. Bhagavā – ‘‘catūhipi iriyāpathehi paribhuttaṃ etesaṃ mahapphalaṃ bhavissatī’’ti tattha sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ – ‘‘suññāgāraṃ pāvisī’’ti.

Pāṭaliputtanagaramāpanavaṇṇanā

152.Sunidhavassakārāti sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti magadharañño mahāmattā mahāamaccā, magadharaṭṭhe vā mahāmattā mahatiyā issariyamattāya samannāgatātimagadhamahāmattā. Pāṭaligāme nagaranti pāṭaligāmaṃ nagaraṃ katvā māpenti. Vajjīnaṃ paṭibāhāyāti vajjirājakulānaṃ āyamukhapacchindanatthaṃ. Sahassevāti ekekavaggavasena sahassaṃ sahassaṃ hutvā.Vatthūnīti gharavatthūni. Cittāni namanti nivesanāni māpetunti raññañca rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhā pathaviyaṃ tiṃsahatthamatte ṭhāne – ‘‘idha nāgaggāho, idha yakkhaggāho, idha bhūtaggāho, pāsāṇo vā khāṇuko vā atthī’’ti passanti. Te tadā sippaṃ jappitvā devatāhi saddhiṃ mantayamānā viya māpenti. Athavā nesaṃ sarīre devatā adhimuccitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmenti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte paṭivigacchanti. Saddhānaṃ kulānaṃ saddhā devatā tathā karonti, assaddhānaṃ kulānaṃ assaddhā devatāva. Kiṃ kāraṇā? Saddhānañhi evaṃ hoti – ‘‘idha manussā nivesanaṃ māpetvā paṭhamaṃ bhikkhusaṅghaṃ nisīdāpetvā maṅgalaṃ vaḍḍhāpessanti. Atha mayaṃ sīlavantānaṃ dassanaṃ, dhammakathaṃ, pañhāvissajjanaṃ , anumodanañca sotuṃ labhissāma, manussā dānaṃ datvā amhākaṃ pattiṃ dassantī’’ti.

Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitamanussaṃ, ekasmiṃ vā vihāre ekaṃ bahussutabhikkhuṃ upādāya – ‘‘asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā’’ti saddo abbhuggacchati, evameva sakkaṃ devarājānaṃ vissakammañca devaputtaṃ upādāya – ‘‘tāvatiṃsā paṇḍitā’’ti saddo abbhuggato. Tenāha – ‘‘tāvatiṃsehī’’ti. Tāvatiṃsehi saddhiṃ mantetvāpi viya māpentīti attho.

Yāvatā ariyaṃ āyatananti yattakaṃ ariyakamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ ābhatabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi.Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ agganagaraṃ jeṭṭhakaṃ pāmokkhaṃ bhavissatīti.Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍabhaṇḍikānaṃ mocanaṭṭhānanti vuttaṃ hoti. Sakalajambudīpe aladdhabhaṇḍampi hi idheva labhissanti, aññattha vikkayena agacchantampi ca idheva gamissati. Tasmā idheva puṭaṃ bhindissantīti attho. Catūsu hi dvāresu cattāri sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni uṭṭhahissantīti dasseti.

Aggito vātiādīsu cakārattho vā-saddo. Agginā ca udakena ca mithubhedena ca nassissatīti attho. Ekakoṭṭhāso agginā nassissati, nibbāpetuṃ na sakkhissanti. Ekaṃ gaṅgā gahetvā gamissati. Eko – ‘‘iminā akathitaṃ amussa, amunā akathitaṃ imassā’’ti vadantānaṃ pisuṇavācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedeneva nassissatīti attho. Iti vatvā bhagavā paccūsakāle gaṅgāya tīraṃ gantvā katamukhadhovano bhikkhācāravelaṃ āgamayamāno nisīdi.

153. Sunidhavassakārāpi – ‘‘amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so amhe pucchissati, ‘satthā kira pāṭaligāmaṃ agamāsi, tassa santikaṃ upasaṅkamittha, na upasaṅkamitthā’ti. Upasaṅkamimhāti ca vutte – ‘nimantayittha, na nimantayitthā’ti ca pucchissati. Na nimantayimhāti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati. Idaṃ cāpi mayaṃ āgataṭṭhāne nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ nagaramaṅgalaṃ vadāpessāmā’’ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tasmā – ‘‘atha kho sunidhavassakārā’’tiādi vuttaṃ.

Pubbaṇhasamayanti pubbaṇhakāle. Nivāsetvāti gāmappavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti pattañca cīvarañca ādiyitvā kāyappaṭibaddhaṃ katvā.

Sīlavantetthāti sīlavante ettha. Saññateti kāyavācāmanehi saññate.

Tāsaṃdakkhiṇamādiyeti saṅghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyya, pattiṃ dadeyya.Pūjitā pūjayantīti – ‘‘ime manussā amhākaṃ ñātakāpi na honti, evampi no pattiṃ dentī’’ti ārakkhaṃ susaṃvihitaṃ karothāti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ balikammakaraṇena mānitā ‘‘ete manussā amhākaṃ ñātakāpi na honti, catumāsachamāsantare no balikammaṃ karontī’’ti mānenti, mānentiyo uppannaṃ parissayaṃ haranti.

Tato nanti tato naṃ paṇḍitajātikaṃ manussaṃ. Orasanti ure ṭhapetvā saṃvaḍḍhitaṃ, yathā mātā orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthameva tassa vāyamati, evaṃ anukampantīti attho. Bhadrāni passatīti sundarāni passati.

154.Uḷumpanti pāragamanatthāya āṇiyo koṭṭetvā kataṃ. Kullanti valliādīhi bandhitvā kataṃ.

‘‘Ye taranti aṇṇava’’nti gāthāya aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca puthulassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saranti idha nadī adhippetā. Idaṃ vuttaṃ hoti, ye gambhīravitthataṃ taṇhāsaraṃ taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna. Visajja pallalāni anāmasitvā udakabharitāni ninnaṭṭhānāni. Ayaṃ pana idaṃ appamattakaṃ taritukāmopi kullañhi jano pabandhati. Buddhā ca buddhasāvakā ca vināyeva kullena tiṇṇā medhāvino janāti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Ariyasaccakathāvaṇṇanā

155.Koṭigāmoti mahāpanādassa pāsādakoṭiyaṃ katagāmo. Ariyasaccānanti ariyabhāvakarānaṃ saccānaṃ.Ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena. Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanāgamanavasena saṃsaritaṃ.Mamañcevatumhākañcāti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti emamettha attho veditabbo. Bhavanetti samūhatāti bhavato bhavaṃ nayanasamatthā taṇhārajju suṭṭhu hatā chinnā appavattikatā.

Anāvattidhammasambodhiparāyaṇavaṇṇanā

156.Nātikāti ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitumahāpituputtānaṃ dve gāmā. Nātiketi ekasmiṃ ñātigāmake. Giñjakāvasatheti iṭṭhakāmaye āvasathe.

157.Orambhāgiyānanti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni. Tattha kāmacchando, byāpādoti imāni dve samāpattiyā vā avikkhambhitāni, maggena vā asamucchinnāni nibbattavasena uddhaṃ bhāgaṃ rūpabhavañca arūpabhavañca gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā puna idheva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammāti paṭisandhivasena anāgamanasabhāvā.

Rāgadosamohānaṃ tanuttāti ettha kadāci karahaci uppattiyā ca, pariyuṭṭhānamandatāya cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya abhiṇhaṃ rāgādayo nuppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca puthujjanānaṃ viya bahalabahalā nuppajjanti, makkhikāpattaṃ viya tanukatanukā uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha – ‘‘yasmā sakadāgāmissa puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana bhavatanukavasena kathita’’nti. Taṃ aṭṭhakathāyaṃ – ‘‘sotāpannassa sattabhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi. Sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi. Anāgāmissa rūpārūpabhave ṭhapetvā kāmabhave bhavatanukaṃ natthi. Khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī’’ti vuttattā paṭikkhittaṃ hoti.

Imaṃlokanti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayañcettha adhippāyo, sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussalokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti.

Avinipātadhammoti ettha vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo. Catūsu apāyesu avinipātadhammo catūsu apāyesu avinipātasabhāvoti attho. Niyatoti dhammaniyāmena niyato.Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti sambodhiparāyaṇo.

Dhammādāsadhammapariyāyavaṇṇanā

158.Vihesāti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa, ānanda, tathāgatassāti dīpeti, cittavihesā pana buddhānaṃ natthi. Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavasena vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyā. Dukkhassa gati paṭisaraṇanti duggati. Ye dukkaṭakārino, te ettha vivasā nipatantīti vinipātā.

Aveccappasādenāti buddhaguṇānaṃ yathābhūtato ñātattā acalena accutena pasādena. Upari padadvayepi eseva nayo. Itipi so bhagavātiādīnaṃ pana vitthāro visuddhimagge vutto.

Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañca sīlāni hi ariyasāvakānaṃ kantāni honti, bhavantarepi avijahitabbato. Tāni sandhāyetaṃ vuttaṃ. Sabbopi panettha saṃvaro labbhatiyeva.

Sotāpannohamasmīti idaṃ desanāsīsameva. Sakadāgāmiādayopi pana sakadāgāmīhamasmītiādinā nayena byākaronti yevāti. Sabbesampi hi sikkhāpadāvirodhena yuttaṭṭhāne byākaraṇaṃ anuññātameva hoti.

Ambapālīgaṇikāvatthuvaṇṇanā

161.Vesāliyaṃviharatīti ettha tena kho pana samayena vesālī iddhā ceva hoti phītācātiādinā khandhake vuttanayena vesāliyā sampannabhāvo veditabbo. Ambapālivaneti ambapāliyā gaṇikāya uyyānabhūte ambavane.Sato bhikkhaveti bhagavā ambapālidassane satipaccupaṭṭhānatthaṃ visesato idha satipaṭṭhānadesanaṃ ārabhi. Tattha saratīti sato. Sampajānātīti sampajāno. Satiyā ca sampajaññena ca samannāgato hutvā vihareyyāti attho.Kāye kāyānupassītiādīsu yaṃ vattabbaṃ, taṃ mahāsatipaṭṭhāne vakkhāma.

Nīlāti idaṃ sabbasaṅgāhakaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthāti paṭadukūlakoseyyādīnipi tesaṃ nīlāneva honti. Nīlālaṅkārāti nīlamaṇīhi nīlapupphehi alaṅkatā, rathāpi tesaṃ nīlamaṇikhacitā nīlavatthaparikkhittā nīladdhajā nīlavammikehi nīlābharaṇehi nīlaassehi yuttā, patodalaṭṭhiyopi nīlā yevāti. Iminā nayena sabbapadesu attho veditabbo. Parivaṭṭesīti pahari. Kiṃ je ambapālīti jeti ālapanavacanaṃ, bhoti ambapāli, kiṃ kāraṇāti vuttaṃ hoti. ‘‘Kiñcā’’tipi pāṭho, ayamevettha attho. Sāhāranti sajanapadaṃ. Aṅguliṃ phoṭesunti aṅguliṃ cālesuṃ. Ambakāyāti itthikāya.

Yesanti karaṇatthe sāmivacanaṃ, yehi adiṭṭhāti vuttaṃ hoti. Olokethāti passatha. Avalokethāti punappunaṃ passatha. Upasaṃharathāti upanetha. Imaṃ licchaviparisaṃ tumhākaṃ cittena tāvatiṃsasadisaṃ upasaṃharatha upanetha allīyāpetha. Yatheva tāvatiṃsā abhirūpā pāsādikā nīlādinānāvaṇṇā, evamime licchavirājānopīti tāvatiṃsehi samake katvā passathāti attho.

Kasmā pana bhagavā anekasatehi suttehi cakkhādīnaṃ rūpādīsu nimittaggāhaṃ paṭisedhetvā idha mahantena ussāhena nimittaggāhe uyyojetīti? Hitakāmatāya. Tatra kira ekacce bhikkhū osannavīriyā, tesaṃ sampattiyā palobhento – ‘‘appamādena samaṇadhammaṃ karontānaṃ evarūpā issariyasampatti sulabhā’’ti samaṇadhamme ussāhajananatthaṃ āha. Aniccalakkhaṇavibhāvanatthañcāpi evamāha. Nacirasseva hi sabbepime ajātasattussa vasena vināsaṃ pāpuṇissanti. Atha nesaṃ rajjasirisampattiṃ disvā ṭhitabhikkhū – ‘‘tathārūpāyapi nāma sirisampattiyā vināso paññāyissatī’’ti aniccalakkhaṇaṃ bhāvetvā saha paṭisambhidāhi arahattaṃ pāpuṇissantīti aniccalakkhaṇavibhāvanatthaṃ āha.

Adhivāsetūti ambapāliyā nimantitabhāvaṃ ñatvāpi kasmā nimantentīti? Asaddahanatāya ceva vattasīsena ca. Sā hi dhuttā itthī animantetvāpi nimantemīti vadeyyāti tesaṃ cittaṃ ahosi, dhammaṃ sutvā gamanakāle ca nimantetvā gamanaṃ nāma manussānaṃ vattameva.

Veḷuvagāmavassūpagamanavaṇṇanā

163.Veḷuvagāmakoti vesāliyā samīpe veḷuvagāmo. Yathāmittantiādīsu mittā mittāva. Sandiṭṭhāti tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā. Sambhattāti suṭṭhu bhattā sinehavanto daḷhamittā. Yesaṃ yesaṃ yattha yattha evarūpā bhikkhū atthi, te te tattha tattha vassaṃ upethāti attho. Kasmā evamāha? Tesaṃ phāsuvihāratthāya. Tesañhi veḷuvagāmake senāsanaṃ nappahoti, bhikkhāpi mandā. Samantā vesāliyā pana bahūni senāsanāni, bhikkhāpi sulabhā, tasmā evamāha. Atha kasmā – ‘‘yathāsukhaṃ gacchathā’’ti na vissajjesi? Tesaṃ anukampāya. Evaṃ kirassa ahosi – ‘‘ahaṃ dasamāsamattaṃ ṭhatvā parinibbāyissāmi, sace ime dūraṃ gacchissanti, mama parinibbānakāle daṭṭhuṃ na sakkhissanti. Atha nesaṃ – ‘‘satthā parinibbāyanto amhākaṃ satimattampi na adāsi, sace jāneyyāma, evaṃ na dūre vaseyyāmā’’ti vippaṭisāro bhaveyya. Vesāliyā samantā pana vasantā māsassa aṭṭha vāre āgantvā dhammaṃ suṇissanti, sugatovādaṃ labhissantī’’ti na vissajjesi.

164.Kharoti pharuso. Ābādhoti visabhāgarogo. Bāḷhāti balavatiyo. Māraṇantikāti maraṇantaṃ maraṇasantikaṃ pāpanasamatthā. Sato sampajāno adhivāsesīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamānova adhivāsesi . Anāmantetvāti ajānāpetvā. Anapaloketvāti na apaloketvā ovādānusāsaniṃ adatvāti vuttaṃ hoti. Vīriyenāti pubbabhāgavīriyena ceva phalasamāpattivīriyena ca. Paṭipaṇāmetvāti vikkhambhetvā.Jīvitasaṅkhāranti ettha jīvitampi jīvitasaṅkhāro. Yena jīvitaṃ saṅkhariyati chijjamānaṃ ghaṭetvā ṭhapiyati, so phalasamāpattidhammopi jīvitasaṅkhāro. So idha adhippeto. Adhiṭṭhāyāti adhiṭṭhahitvā pavattetvā, jīvitaṭṭhapanasamatthaṃ phalasamāpattiṃ samāpajjeyyanti ayamettha saṅkhepattho.

Kiṃ pana bhagavā ito pubbe phalasamāpattiṃ na samāpajjatīti? Samāpajjati. Sā pana khaṇikasamāpatti. Khaṇikasamāpatti ca antosamāpattiyaṃyeva vedanaṃ vikkhambheti, samāpattito vuṭṭhitamattassa kaṭṭhapātena vā kaṭhalapātena vā chinnasevālo viya udakaṃ puna sarīraṃ vedanā ajjhottharati. Yā pana rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā mahāvipassanāvasena samāpannā samāpatti, sā suṭṭhu vikkhambheti. Yathā nāma purisena pokkharaṇiṃ ogāhetvā hatthehi ca pādehi ca suṭṭhu apabyūḷho sevālo cirena udakaṃ ottharati; evameva tato vuṭṭhitassa cirena vedanā uppajjati. Iti bhagavā taṃ divasaṃ mahābodhipallaṅke abhinavavipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakaṃ niggumbaṃ nijjaṭaṃ katvā cuddasahākārehi sannetvā mahāvipassanāya vedanaṃ vikkhambhetvā – ‘‘dasamāse mā uppajjitthā’’ti samāpattiṃ samāpajji. Samāpattivikkhambhitā vedanā dasamāse na uppajji yeva.

Gilānā vuṭṭhitoti gilāno hutvā puna vuṭṭhito. Madhurakajāto viyāti sañjātagarubhāvo sañjātathaddhabhāvo sūle uttāsitapuriso viya. Na pakkhāyantīti nappakāsanti, nānākārato na upaṭṭhahanti. Dhammāpi maṃ na paṭibhantīti satipaṭṭhānādidhammā mayhaṃ pākaṭā na hontīti dīpeti. Tantidhammā pana therassa supaguṇā. Na udāharatīti pacchimaṃ ovādaṃ na deti. Taṃ sandhāya vadati.

165.Anantaraṃabāhiranti dhammavasena vā puggalavasena vā ubhayaṃ akatvā. ‘‘Ettakaṃ dhammaṃ parassa na desessāmī’’ti hi cintento dhammaṃ abbhantaraṃ karoti nāma. ‘‘Ettakaṃ parassa desessāmī’’ti cintento dhammaṃ bāhiraṃ karoti nāma. ‘‘Imassa puggalassa desessāmī’’ti cintento pana puggalaṃ abbhantaraṃ karoti nāma. ‘‘Imassa na desessāmī’’ti cintento puggalaṃ bāhiraṃ karoti nāma. Evaṃ akatvā desitoti attho. Ācariyamuṭṭhīti yathā bāhirakānaṃ ācariyamuṭṭhi nāma hoti. Daharakāle kassaci akathetvā pacchimakāle maraṇamañce nipannā piyamanāpassa antevāsikassa kathenti, evaṃ tathāgatassa – ‘‘idaṃ mahallakakāle pacchimaṭṭhāne kathessāmī’’ti muṭṭhiṃ katvā ‘‘pariharissāmī’’ti ṭhapitaṃ kiñci natthīti dasseti.

Ahaṃbhikkhusaṅghanti ahameva bhikkhusaṅghaṃ pariharissāmīti vā mamuddesikoti ahaṃ uddisitabbaṭṭhena uddeso assāti mamuddesiko. Maṃyeva uddisitvā mama paccāsīsamāno bhikkhusaṅgho hotu, mama accayena vā mā ahesuṃ, yaṃ vā taṃ vā hotūti iti vā yassa assāti attho. Na evaṃ hotīti bodhipallaṅkeyeva issāmacchariyānaṃ vihatattā evaṃ na hoti. Sa kinti so kiṃ. Āsītikoti asītisaṃvacchariko. Idaṃ pacchimavayaanuppattabhāvadīpanatthaṃ vuttaṃ. Veṭhamissakenāti bāhabandhacakkabandhādinā paṭisaṅkharaṇena veṭhamissakena. Maññeti jiṇṇasakaṭaṃ viya veṭhamissakena maññe yāpeti. Arahattaphalaveṭhanena catuiriyāpathakappanaṃ tathāgatassa hotīti dasseti.

Idāni tamatthaṃ pakāsento yasmiṃ, ānanda, samayetiādimāha. Tattha sabbanimittānanti rūpanimittādīnaṃ. Ekaccānaṃ vedanānanti lokiyānaṃ vedanānaṃ. Tasmātihānandāti yasmā iminā phalasamāpattivihārena phāsu hoti, tasmā tumhepi tadatthāya evaṃ viharathāti dasseti. Attadīpāti mahāsamuddagatadīpaṃ viya attānaṃ dīpaṃ patiṭṭhaṃ katvā viharatha. Attasaraṇāti attagatikāva hotha, mā aññagatikā. Dhammadīpadhammasaraṇapadesupi eseva nayo. Tamataggeti tamaagge. Majjhe takāro padasandhivasena vutto. Idaṃ vuttaṃ hoti – ‘‘ime aggatamāti tamataggā’’ti. Evaṃ sabbaṃ tamayogaṃ chinditvā ativiya agge uttamabhāve ete , ānanda , mama bhikkhū bhavissanti. Tesaṃ atiagge bhavissanti, ye keci sikkhākāmā, sabbepi te catusatipaṭṭhānagocarāva bhikkhū agge bhavissantīti arahattanikūṭena desanaṃ saṅgaṇhāti.

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Nimittobhāsakathāvaṇṇanā

166.Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? Ukkacelato nikkhamitvā vesāliṃ gatakāle. Bhagavā kira vuṭṭhavasso veḷuvagāmakā nikkhamitvā sāvatthiṃ gamissāmīti āgatamaggeneva paṭinivattanto anupubbena sāvatthiṃ patvā jetavanaṃ pāvisi. Dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato. So tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakkhaṇḍaṃ paññapetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ pāvisi. Athassa yathāparicchedena tato vuṭṭhitassa ayaṃ parivitakko udapādi – ‘‘buddhā nu kho paṭhamaṃ parinibbāyanti, agasāvakā nu kho’’ti? Tato – ‘‘aggasāvakā paṭhama’’nti ñatvā attano āyusaṅkhāraṃ olokesi. So – ‘‘sattāhameva me āyusaṅkhāro pavattatī’’ti ñatvā – ‘‘kattha parinibbāyissāmī’’ti cintesi. Tato – ‘‘rāhulotāvatiṃsesu parinibbuto, aññāsikoṇḍaññatthero chaddantadahe, ahaṃ kattha parinibbāyissāmī’’ti puna cintento mātaraṃ ārabbha satiṃ uppādesi – ‘‘mayhaṃ mātā sattannaṃ arahantānaṃ mātā hutvāpi buddhadhammasaṅghesu appasannā, atthi nu kho tassā upanissayo, natthi nu kho’’ti āvajjetvā sotāpattimaggassa upanissayaṃ disvā – ‘‘kassa desanāya abhisamayo bhavissatī’’ti olokento – ‘‘mameva dhammadesanāya bhavissati, na aññassa. Sace kho panāhaṃ appossukko bhaveyyaṃ, bhavissanti me vattāro – ‘sāriputtatthero avasesajanānampi avassayo hoti. Tathā hissa samacittasuttadesanādivase (a. ni. 1.37) koṭisatasahassadevatā arahattaṃ pattā . Tayo magge paṭividdhadevatānaṃ gaṇanā natthi. Aññesu ca ṭhānesu anekā abhisamayā dissanti. Thereva cittaṃ pasādetvā sagge nibbattāneva asītikulasahassāni. So dāni sakamātumicchādassanamattampi harituṃ nāsakkhī’ti. Tasmā mātaraṃ micchādassanā mocetvā jātovarakeyeva parinibbāyissāmī’’ti sanniṭṭhānaṃ katvā – ‘‘ajjeva bhagavantaṃ anujānāpetvā nikkhamissāmī’’ti cundattheraṃ āmantesi. ‘‘Āvuso, cunda, amhākaṃ pañcasatāya bhikkhuparisāya saññaṃ dehi – ‘gaṇhathāvuso pattacīvarāni, dhammasenāpati nāḷakagāmaṃ gantukāmo’ti’’. Thero tathā akāsi. Bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya therassa santikaṃ āgamaṃsu. Thero senāsanaṃ saṃsāmetvā divāṭṭhānaṃ sammajjitvā divāṭṭhānadvāre ṭhatvā divāṭṭhānaṃ olokento – ‘‘idaṃ dāni pacchimadassanaṃ, puna āgamanaṃ natthī’’ti pañcasatabhikkhuparivuto bhagavantaṃ upasaṅkamitvā vanditvā etadavoca –

‘‘Chinno dāni bhavissāmi, lokanātha mahāmuni;

Gamanāgamanaṃ natthi, pacchimā vandanā ayaṃ.

Jīvitaṃ appakaṃ mayhaṃ, ito sattāhamaccaye;

Nikkhipeyyāmahaṃ dehaṃ, bhāravoropanaṃ yathā.

Anujānātu me bhante, bhagavā, anujānātu sugato;

Parinibbānakālo me, ossaṭṭho āyusaṅkhāro’’ti.

Buddhā pana yasmā ‘‘parinibbāhī’’ti vutte maraṇasaṃvaṇṇanaṃ saṃvaṇṇenti nāma, ‘‘mā parinibbāhī’’ti vutte vaṭṭassa guṇaṃ kathentīti micchādiṭṭhikā dosaṃ āropessanti, tasmā tadubhayampi na vadanti. Tena naṃ bhagavā āha – ‘‘kattha parinibbāyissasi sāriputtā’’ti? ‘‘Atthi, bhante, magadhesu nāḷakagāme jātovarako, tatthāhaṃ parinibbāyissāmī’’ti vutte ‘‘yassa dāni tvaṃ, sāriputta, kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭhabhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissatīti desehi tesaṃ dhamma’’nti āha.

Thero – ‘‘satthā mayhaṃ iddhivikubbanapubbaṅgamaṃ dhammadesanaṃ paccāsīsatī’’ti ñatvā bhagavantaṃ vanditvā tālappamāṇaṃ abbhuggantvā puna oruyha bhagavantaṃ vanditvā sattatālappamāṇe antalikkhe ṭhito iddhivikubbanaṃ dassetvā dhammaṃ desesi. Sakalanagaraṃ sannipati. Thero oruyha bhagavantaṃ vanditvā ‘‘gamanakālo me, bhante’’ti āha. Bhagavā ‘‘dhammasenāpatiṃ paṭipādessāmī’’ti dhammāsanā uṭṭhāya gandhakuṭiabhimukho gantvā maṇiphalake aṭṭhāsi. Thero tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā – ‘‘bhagavā ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassisammāsambuddhassa pādamūle nipatitvā tumhākaṃ dassanaṃ patthesiṃ. Sā me patthanā samiddhā, diṭṭhā tumhe, taṃ paṭhamadassanaṃ, idaṃ pacchimadassanaṃ. Puna tumhākaṃ dassanaṃ natthī’’ti – vatvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha yāva dassanavisayo, tāva abhimukhova paṭikkamitvā ‘‘ito paṭṭhāya cutipaṭisandhivasena kismiñci ṭhāne gamanāgamanaṃ nāma natthī’’ti vanditvā pakkāmi. Udakapariyantaṃ katvā mahābhūmicālo ahosi. Bhagavā parivāretvā ṭhite bhikkhū āha – ‘‘anugacchatha, bhikkhave, tumhākaṃ jeṭṭhabhātika’’nti. Bhikkhū yāva dvārakoṭṭhakā agamaṃsu. Thero – ‘‘tiṭṭhatha, tumhe āvuso, appamattā hothā’’ti nivattāpetvā attano parisāyeva saddhiṃ pakkāmi. Manussā – ‘‘pubbe ayyo paccāgamanacārikaṃ carati, idaṃ dāni gamanaṃ na puna paccāgamanāyā’’ti paridevantā anubandhiṃsu. Tepi ‘‘appamattā hotha āvuso, evaṃbhāvino nāma saṅkhārā’’ti nivattāpesi.

Atha kho āyasmā sāriputto antarāmagge sattāhaṃ manussānaṃ anuggahaṃ karonto sāyaṃ nāḷakagāmaṃ patvā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Atha uparevato nāma therassa bhāgineyyo bahigāmaṃ gacchanto theraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Thero taṃ āha – ‘‘atthi gehe te ayyikā’’ti? Āma, bhanteti. Gaccha amhākaṃ idhāgatabhāvaṃ ārocehi. ‘‘Kasmā āgato’’ti ca vutte ‘‘ajja kira ekadivasaṃ antogāme bhavissati, jātovarakaṃ paṭijaggatha, pañcannaṃ bhikkhusatānaṃ nivāsanaṭṭhānaṃ jānāthā’’ti. So gantvā ‘‘ayyike, mayhaṃ mātulo āgato’’ti āha. Idāni kuhinti? Gāmadvāreti. Ekakova, aññopi koci atthīti ? Atthi pañcasatā bhikkhūti. Kiṃ kāraṇā āgatoti? So taṃ pavattiṃ ārocesi. Brāhmaṇī – ‘‘kiṃ nu kho ettakānaṃ vasanaṭṭhānaṃ paṭijaggāpeti , daharakāle pabbajitvā mahallakakāle gihī hotukāmo’’ti cintentī jātovarakaṃ paṭijaggāpetvā pañcasatānaṃ bhikkhūnaṃ vasanaṭṭhānaṃ kāretvā daṇḍadīpikāyo jāletvā therassa pāhesi.

Thero bhikkhūhi saddhiṃ pāsādaṃ abhiruhi. Abhiruhitvā ca jātovarakaṃ pavisitvā nisīdi. Nisajjeva – ‘‘tumhākaṃ vasanaṭṭhānaṃ gacchathā’’ti bhikkhū uyyojesi. Tesu gatamattesuyeva therassa kharo ābādho uppajji, lohitapakkhandikā māraṇantikā vedanā vattanti, ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Brāhmaṇī – ‘‘mama puttassa pavatti mayhaṃ na ruccatī’’ti attano vasanagabbhadvāraṃ nissāya aṭṭhāsi. Cattāro mahārājāno ‘‘dhammasenāpati kuhiṃ viharatī’’ti olokentā ‘‘nāḷakagāme jātovarake parinibbānamañce nipanno, pacchimadassanaṃ gamissāmā’’ti āgamma vanditvā aṭṭhaṃsu. Thero – ke tumheti? Mahārājāno, bhanteti. Kasmā āgatatthāti? Gilānupaṭṭhākā bhavissāmāti. Hotu, atthi gilānupaṭṭhāko, gacchatha tumheti uyyojesi. Tesaṃ gatāvasāne teneva nayena sakko devānamindo, tasmiṃ gate suyāmādayo mahābrahmā ca āgamiṃsu. Tepi tatheva thero uyyojesi.

Brāhmaṇī devatānaṃ āgamanañca gamanañca disvā – ‘‘ke nu kho ete mama puttaṃ vanditvā gacchantī’’ti therassa gabbhadvāraṃ gantvā – ‘‘tāta, cunda, kā pavattī’’ti pucchi. So taṃ pavattiṃ ācikkhitvā – ‘‘mahāupāsikā, bhante āgatā’’ti āha. Thero kasmā avelāya āgatatthāti pucchi. Sā tuyhaṃ tāta dassanatthāyāti vatvā ‘‘tāta ke paṭhamaṃ āgatā’’ti pucchi. Cattāro mahārājāno, upāsiketi. Tāta, tvaṃ catūhi mahārājehi mahantataroti? Ārāmikasadisā ete upāsike, amhākaṃ satthu paṭisandhiggahaṇato paṭṭhāya khaggahatthā hutvā ārakkhaṃ akaṃsūti. Tesaṃ tāta, gatāvasāne ko āgatoti? Sakko devānamindoti. Devarājatopi tvaṃ tāta, mahantataroti? Bhaṇḍagāhakasāmaṇerasadiso esa upāsike, amhākaṃ satthu tāvatiṃsato otaraṇakāle pattacīvaraṃ gahetvā otiṇṇoti. Tassa tāta gatāvasāne jotamāno viya ko āgatoti? Upāsike tuyhaṃ bhagavā ca satthā ca mahābrahmā nāma esoti. Mayhaṃ bhagavato mahābrahmatopi tvaṃ tāta mahantataroti? Āma upāsike, ete nāma kira amhākaṃ satthujātadivase cattāro mahābrahmāno mahāpurisaṃ suvaṇṇajālena paṭiggaṇhiṃsūti.

Atha brāhmaṇiyā – ‘‘puttassa tāva me ayaṃ ānubhāvo, kīdiso vata mayhaṃ puttassa bhagavato satthu ānubhāvo bhavissatī’’ti cintayantiyā sahasā pañcavaṇṇā pīti uppajjitvā sakalasarīre phari. Thero – ‘‘uppannaṃ me mātu pītisomanassaṃ, ayaṃ dāni kālo dhammadesanāyā’’ti cintetvā – ‘‘kiṃ cintesi mahāupāsike’’ti āha. Sā – ‘‘puttassa tāva me ayaṃ guṇo, satthu panassa kīdiso guṇo bhavissatīti idaṃ, tāta, cintemī’’ti āha. Mahāupāsike, mayhaṃ satthu jātakkhaṇe, mahābhinikkhamane, sambodhiyaṃ, dhammacakkappavattane ca dasasahassilokadhātu kampittha, sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samo nāma natthi, itipi so bhagavāti vitthāretvā buddhaguṇappaṭisaṃyuttaṃ dhammadesanaṃ kathesi.

Brāhmaṇī piyaputtassa dhammadesanāpariyosāne sotāpattiphale patiṭṭhāya puttaṃ āha – ‘‘tāta, upatissa, kasmā evamakāsi, evarūpaṃ nāma amataṃ mayhaṃ ettakaṃ kālaṃ na adāsī’’ti. Thero – ‘‘dinnaṃ dāni me mātu rūpasāriyā brāhmaṇiyā posāvanikamūlaṃ, ettakena vaṭṭissatī’’ti cintetvā ‘‘gaccha mahāupāsike’’ti brāhmaṇiṃ uyyojetvā ‘‘cunda kā velā’’ti āha. Balavapaccūsakālo, bhanteti. Tena hi bhikkhusaṅghaṃ sannipātehīti. Sannipatito, bhante, saṅghoti. Maṃ ukkhipitvā nisīdāpehi cundāti ukkhipitvā nisīdāpesi. Thero bhikkhū āmantesi – ‘‘āvuso catucattālīsaṃ vo vassāni mayā saddhiṃ vicarantānaṃ yaṃ me kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ āvusoti. Ettakaṃ, bhante, amhākaṃ chāyā viya tumhe amuñcitvā vicarantānaṃ aruccanakaṃ nāma natthi, tumhe pana amhākaṃ khamathāti. Atha thero aruṇasikhāya paññāyamānāya mahāpathaviṃ unnādayanto anupādisesāya nibbānadhātuyā parinibbāyi. Bahū devamanussā therassa parinibbāne sakkāraṃ kariṃsu.

Āyasmā cundo therassa pattacīvarañca dhātuparissāvanañca gahetvā jetavanaṃ gantvā ānandattheraṃ gahetvā bhagavantaṃ upasaṅkami. Bhagavā dhātuparissāvanaṃ gahetvā pañcahi gāthāsatehi therassa guṇaṃ kathetvā dhātucetiyaṃ kārāpetvā rājagahagamanatthāya ānandattherassa saññaṃ adāsi. Thero bhikkhūnaṃ ārocesi. Bhagavā mahābhikkhusaṅghaparivuto rājagahaṃ agamāsi. Tattha gatakāle mahāmoggallānatthero parinibbāyi. Bhagavā tassa dhātuyo gahetvā cetiyaṃ kārāpetvā rājagahato nikkhamitvā anupubbena gaṅgābhimukho gantvā ukkacelaṃ agamāsi. Tattha gaṅgātīre bhikkhusaṅghaparivuto nisīditvā tattha sāriputtamoggallānānaṃ parinibbānappaṭisaṃyuttaṃ suttaṃ desetvā ukkacelato nikkhamitvā vesāliṃ agamāsi. Evaṃ gate atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisīti ayamettha anupubbī kathā.

Nisīdananti ettha cammakkhaṇḍaṃ adhippetaṃ. Udenacetiyanti udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.

Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha ca kappanti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ hoti, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti – ‘‘appaṃ vā bhiyyo’’ti (dī. ni. 2.7; a. ni. 6.74) vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha – ‘‘buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikaṃ vedanaṃ dasa māse vikkhambheti, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā dasa dasa māse vikkhambhento imaṃ bhaddakappameva tiṭṭheyya, kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ apatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakeneva khāṇukena viya ṭhātabbaṃ hoti, daharasāmaṇeraparivāritena vā. Tato – ‘aho buddhānaṃ parisā’ti hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito’’ti. Evaṃ vuttepi so na ruccati, ‘‘āyukappo’’ti idameva aṭṭhakathāyaṃ niyamitaṃ.

167.Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ. Yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Kiṃ kāraṇā? Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāti. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti. Tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati. Tato visaññāva hutvā tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati ? Bheravārammaṇaṃ pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Bhagavā jānantoyeva – ‘‘kimatthaṃ yāvatatiyaṃ āmantesī’’ti? Parato ‘‘tiṭṭhatu, bhante, bhagavā’’ti yācite ‘‘tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha’’nti dosāropanena sokatanukaraṇatthaṃ.

Mārayācanakathāvaṇṇanā

168.Māro pāpimāti ettha māroti satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammasamannāgatattā ‘‘pāpimā’’ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni.Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā – ‘‘bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicāraṇenā’’ti vatvā, yathā ajja , evameva ‘‘parinibbātu dāni, bhante, bhagavā’’ti yāci. Bhagavā cassa – ‘‘natāvāha’’ntiādīni vatvā paṭikkhipi. Taṃ sandhāya ‘‘bhāsitā kho panesā bhante’’tiādimāha.

Tattha viyattāti maggavasena viyattā. Tatheva vinītā tathā visāradā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Athavā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo.Dhammānudhammapaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā.Sāmīcippaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññassa vevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva na niyyānikaṃ katvā dhammaṃ desessanti.

Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuddhippattaṃ sabbaphāliphullaṃ viya abhiññāya sampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahujanehi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākāravasena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehisuppakāsitanti yattakā viññujātikā devā ceva manussā ca atthi sabbehi suṭṭhu pakāsitanti attho.

Appossukkoti nirālayo. Tvañhi pāpima, aṭṭhamasattāhato paṭṭhāya – ‘‘parinibbātu dāni, bhante, bhagavā parinibbātu, sugato’’ti viravanto āhiṇḍittha. Ajja dāni paṭṭhāya vigatussāho hohi; mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.

Āyusaṅkhāraossajjanavaṇṇanā

169.Sato sampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji, pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana samāpattiṃsamāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ – ‘‘ossajī’’ti. ‘‘Ussajjī’’ti pi pāṭho.Mahābhūmicāloti mahanto pathavīkampo. Tadā kira dasasahassī lokadhātu kampittha. Bhiṃsanakoti bhayajanako.Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Udānaṃ udānesīti kasmā udānesi? Koci nāma vadeyya – ‘‘bhagavā pacchato pacchato anubandhitvā – ‘parinibbāyatha, bhante, parinibbāyatha, bhante’ti upadduto bhayena āyusaṅkhāraṃ vissajjesī’’ti. ‘‘Tassokāso mā hotu, bhītassa udānaṃ nāma natthī’’ti etassa dīpanatthaṃ pītivegavissaṭṭhaṃ udānaṃ udānesi.

Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyaṃ kammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Athavā kāmāvacararūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavassa hetubhūtaṃ, piṇḍakārakaṃ rāsikārakanti attho.Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi.Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – ‘‘savipākaṭṭhena sambhavaṃ, bhavābhisaṅkhāraṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji. Saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindī’’ti.

Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva sambhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti ‘‘pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca’’ntiādinā (paṭi. ma. 3.38) nayena tulayanto buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ – ‘‘kammakkhayāya saṃvattatī’’ti (ma. ni. 2.81) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito abhindi kavacamiva attani sambhavaṃ. So hi vipassanāvasena ajjhattarato samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā ‘‘attasambhava’’nti laddhanāmaṃ sabbakilesajālaṃ abhindi. Kilesābhāvena ca katakammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi, pahīnakilesassa ca bhayaṃ nāma natthi, tasmā abhītova āyusaṅkhāraṃ ossaji, abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.

Mahābhūmicālavaṇṇanā

171.Yaṃ mahāvātāti yena samayena yasmiṃ vā samaye mahāvātā vāyanti, mahāvātā vāyantāpi ukkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ udakasandhārakaṃ vātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante pathavī bhassati. Puna vāto attano balena antodhamakaraṇe viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante pathavī uggacchati. Evaṃ udakaṃ kampitaṃ pathaviṃ kampeti. Etañca kampanaṃ yāva ajjakālāpi hotiyeva, bahalabhāvena pana na ogacchanuggacchanaṃ paññāyati.

Mahiddhiko mahānubhāvoti ijjhanassa mahantatāya mahiddhiko, anubhavitabbassa mahantatāya mahānubhāvo. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ pathaviṃ kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṅgharakkhitasāmaṇero viya pathaviṃ kampeti. So kirāyasmā khuraggeyeva arahattaṃ patvā cintesi – ‘‘atthi nu kho koci bhikkhu, yena pabbajitadivaseyeva arahattaṃ patvā vejayanto pāsādo kampitapubbo’’ti? Tato – ‘‘natthi kocī’’ti ñatvā – ‘‘ahaṃ kampessāmī’’ti abhiññābalena vejayantamatthake ṭhatvā pādena paharitvā kampetuṃ nāsakkhi. Atha naṃ sakkassa nāṭakitthiyo āhaṃsu – ‘‘putta saṅgharakkhita, tvaṃ pūtigandheneva sīsena vejayantaṃ kampetuṃ icchasi, suppatiṭṭhito tāta pāsādo, kathaṃ kampetuṃ sakkhissasī’’ti?

Sāmaṇero – ‘‘imā devatā mayā saddhiṃ keḷiṃ karonti, ahaṃ kho pana ācariyaṃ nālatthaṃ, kahaṃ nu kho me ācariyo sāmuddikamahānāgatthero’’ti āvajjento mahāsamudde udakaleṇaṃ māpetvā divāvihāraṃ nisinnoti ñatvā tattha gantvā theraṃ vanditvā aṭṭhāsi. Tato naṃ thero – ‘‘kiṃ, tāta saṅgharakkhita, asikkhitvāva yuddhaṃ paviṭṭhosī’’ti vatvā ‘‘nāsakkhi, tāta, vejayantaṃ kampetu’’nti pucchi. Ācariyaṃ, bhante, nālatthanti. Atha naṃ thero – ‘‘tāta tumhādise akampente ko añño kampessati. Diṭṭhapubbaṃ te, tāta, udakapiṭṭhe gomayakhaṇḍaṃ pilavantaṃ, tāta, kapallakapūvaṃ pacantā antantena paricchindanti, iminā opammena jānāhī’’ti āha. So – ‘‘vaṭṭissati, bhante, ettakenā’’ti vatvā pāsādena patiṭṭhitokāsaṃ udakaṃ hotūti adhiṭṭhāya vejayantābhimukho agamāsi.

Devadhītaro taṃ disvā – ‘‘ekavāraṃ lajjitvā gato, punapi sāmaṇero eti, punapi etī’’ti vadiṃsu. Sakko devarājā – ‘‘mā mayhaṃ puttena saddhiṃ kathayittha, idāni tena ācariyo laddho, khaṇena pāsādaṃ kampessatī’’ti āha. Sāmaṇeropi pādaṅguṭṭhena pāsādathūpikaṃ pahari. Pāsādo catūhi disāhi oṇamati. Devatā – ‘‘patiṭṭhātuṃ dehi, tāta, pāsādassa patiṭṭhātuṃ dehi, tāta, pāsādassā’’ti viraviṃsu. Sāmaṇero pāsādaṃ yathāṭhāne ṭhapetvā pāsādamatthake ṭhatvā udānaṃ udānesi –

‘‘Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;

Ajja kampemi pāsādaṃ, aho buddhassuḷāratā.

Ajjevāhaṃ pabbajito…pe… aho dhammassuḷāratā.

Ajjevāhaṃ pabbajito…pe… aho saṅghassuḷāratāti.

Ito paresu chasu pathavīkampesu yaṃ vattabbaṃ, taṃ mahāpadāne vuttameva.

Iti imesu aṭṭhasu pathavīkampesu paṭhamo dhātukopena, dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññabhāvena, aṭṭhamo ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena pathavī akampittha. Abhisambodhiyaṃ ñāṇatejena abhihatā hutvā akampittha. Dhammacakkappavattane sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha. Āyusaṅkhārossajjane kāruññasabhāvasaṇṭhitā cittasaṅkhobhaṃ asahamānā akampittha. Parinibbāne ārodanavegatunnā hutvā akampittha. Ayaṃ panattho pathavīdevatāya vasena veditabbo, mahābhūtapathaviyā panetaṃ natthi acetanattāti.

Ime kho, ānanda, aṭṭha hetūti ettha imeti niddiṭṭhanidassanaṃ. Ettāvatā ca panāyasmā ānando – ‘‘addhā ajja bhagavatā āyusaṅkhāro ossaṭṭho’’ti sallakkhesi. Bhagavā pana sallakkhitabhāvaṃ jānantopi okāsaṃ adatvāva aññānipi aṭṭhakāni sampiṇḍento – ‘‘aṭṭha kho imā’’tiādimāha.

Aṭṭhaparisavaṇṇanā

172. Tattha anekasataṃ khattiyaparisanti bimbisārasamāgamañātisamāgalicchavīsamāgamādisadisaṃ, sā pana aññesu cakkavāḷesupi labbhateyeva. Sallapitapubbanti ālāpasallāpo katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Yādisako tesaṃ vaṇṇoti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇova. Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānampi ca kevalaṃ tesaṃ paññāyatiyeva, na pana bhagavā milakkhusadiso hoti, nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Te pana attano samānasaṇṭhānameva passanti. Yādisako tesaṃ saroti te chinnassarāpi honti gaggarassarāpi kākassarāpi, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Sacepi hi satthā rājāsane nisinno katheti, ‘‘ajja rājā madhurena sarena kathetī’’ti tesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ disvā – ‘‘ko nu kho aya’’nti vīmaṃsā uppajjati. Tattha ko nu kho ayanti imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurenākārena kathento ko nu kho ayaṃ antarahito, kiṃ devo, udāhu manussoti evaṃ vīmaṃsantāpi na jānantīti attho. Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya . Evaṃ sutopi hi dhammo anāgate paccayo hoti yevāti anāgataṃ paṭicca deseti. Anekasataṃ brāhmaṇaparisantiādīnampi soṇadaṇḍakūṭadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.

Imā pana aṭṭha parisā bhagavā kimatthaṃ āhari? Abhītabhāvadassanatthameva. Imā kira āharitvā evamāha – ‘‘ānanda, imāpi aṭṭha parisā upasaṅkamitvā dhammaṃ desentassa tathāgatassa bhayaṃ vā sārajjaṃ vā natthi, māraṃ pana ekakaṃ disvā tathāgato bhāyeyyāti ko evaṃ saññaṃ uppādetumarahati. Abhīto, ānanda, tathāgato acchambhī, sato sampajāno āyusaṅkhāraṃ ossajī’’ti.

Aṭṭhaabhibhāyatanavaṇṇanā

173.Abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttariyatāya ārammaṇāni.

Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā hatthapādapiṭṭhesu vā akkhīnaṃ pītakaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītaṃ sulohitakaṃ suodātakaṃ na hoti, avisuddhameva hoti.

Eko bahiddhā rūpāni passatīti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena – ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā honti, dubbaṇṇāni vā. Parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā – ‘‘kiṃ ettha bhuñjitabbaṃ atthī’’ti saṅkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo – ‘‘kiṃ ettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmipassāmīti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavanasaññā hissa antosamāpattiyampi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.

Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā – ‘‘aññampi hotu, kiṃ etaṃ mayhaṃ karissatī’’ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo ‘‘kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī’’ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.

Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito.

Eko bahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena – ‘‘ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā vitthārato visuddhimagge caritaniddese vuttā.

Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhakavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena.Nīlanidassanānīti nidassanavasena, apaññāya mānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ visuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Umāpupphanti etañhi pupphaṃ siniddhaṃ mudu, dissamānampi nīlameva hoti. Girikaṇṇikapupphādīni pana dissamānāni setadhātukāneva honti. Tasmā idameva gahitaṃ, na tāni. Bārāṇaseyyakanti bārāṇasisambhavaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ. Tasmā taṃ vatthaṃ ubhatobhāgavimaṭṭhaṃ hoti; dvīsupi passesu maṭṭhaṃ mudu siniddhaṃ khāyati.

Pītānītiādīsupi imināva nayena attho veditabbo. ‘‘Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā’’tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva. Imānipi aṭṭha abhibhāyatanāni abhītabhāvadassanatthameva ānītāni. Imāni kira vatvā evamāha – ‘‘ānanda, evarūpāpi samāpattiyo samāpajjantassa ca vuṭṭhahantassa ca tathāgatassa bhayaṃ vā sārajjaṃ vā natthi, māraṃ pana ekakaṃ disvā tathāgato bhāyeyyāti ko evaṃ saññaṃ uppādetumarahati. Abhīto, ānanda, tathāgato acchambhī, sato sampajāno āyusaṅkhāraṃ ossajī’’ti.

Aṭṭhavimokkhavaṇṇanā

174. Vimokkhakathā uttānatthāyeva. Imepi aṭṭha vimokkhā abhītabhāvadassanatthameva ānītā. Imepi kira vatvā evamāha – ‘‘ānanda, etāpi samāpattiyo samāpajjantassa ca vuṭṭhahantassa ca tathāgatassa bhayaṃ vā sārajjaṃ vā natthi…pe… ossajī’’ti.

175. Idānipi bhagavā ānandassa okāsaṃ adatvāva ekamidāhantiādinā nayena aparampi desanaṃ ārabhi. Tattha paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamameva aṭṭhame sattāhe.

177.Ossaṭṭhoti vissajjito paricchinno, evaṃ kira vatvā – ‘‘tenāyaṃ dasasahassī lokadhātu kampitthā’’ti āha.

Ānandayācanakathā

178.Alanti paṭikkhepavacanametaṃ. Bodhinti catumaggañāṇapaṭiveghaṃ. Saddahasi tvanti evaṃ vuttabhāvaṃ tathāgatassa saddahasīti vadati. Tasmātihānandāti yasmā idaṃ vacanaṃ saddahasi, tasmā tuyhevetaṃ dukkaṭanti dasseti.

179.Ekamidāhanti idaṃ bhagavā – ‘‘na kevalaṃ ahaṃ idheva taṃ āmantesiṃ, aññadāpi āmantetvā oḷārikaṃ nimittaṃ akāsiṃ, tampi tayā na paṭividdhaṃ, tavevāyaṃ aparādho’’ti evaṃ sokavinodanatthāya nānappakārato therasseva dosāropanatthaṃ ārabhi.

183.Piyehi manāpehīti mātāpitābhātābhaginiādikehi jātiyā nānābhāvo, maraṇena vinābhāvo, bhavenaaññathābhāvo. Taṃ kutettha labbhāti tanti tasmā, yasmā sabbeheva piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi, sambodhiṃ patvāpi, dhammacakkaṃ pavattetvāpi, yamakapāṭihāriyaṃ dassetvāpi, devorohaṇaṃ katvāpi, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodantenāpi kandantenāpi na sakkā taṃ kāraṇaṃ laddhunti. Puna paccāvamissatīti yaṃ cattaṃ vantaṃ, taṃ vata puna paṭikhādissatīti attho.

184.Yathayidaṃ brahmacariyanti yathā idaṃ sikkhāttayasaṅgahaṃ sāsanabrahmacariyaṃ. Addhaniyanti addhānakkhamaṃ. Ciraṭṭhitikanti cirappavattivasena ciraṭṭhitikaṃ. Cattāro satipaṭṭhānātiādi sabbaṃ lokiyalokuttaravaseneva kathitaṃ. Etesaṃ pana bodhipakkhiyānaṃ dhammānaṃ vinicchayo sabbākārena visuddhimagge paṭipadāñāṇadassanavisuddhiniddese vutto. Sesamettha uttānamevāti.

Tatiyabhāṇavāravaṇṇanā niṭṭhitā.

Nāgāpalokitavaṇṇanā

186.Nāgāpalokitanti yathā hi mahājanassa aṭṭhīni koṭiyā koṭiṃ āhacca ṭhitāni paccekabuddhānaṃ, aṅkusakalaggāni viya, na evaṃ buddhānaṃ. Buddhānaṃ pana saṅkhalikāni viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle na sakkā hoti gīvaṃ parivattetuṃ. Yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo sakalasarīreneva parivattati, evaṃ parivattitabbaṃ hoti. Bhagavato pana nagaradvāre ṭhatvā – ‘‘vesāliṃ apalokessāmī’’ti citte uppannamatte – ‘‘bhagavā anekāni kappakoṭisahassāni pāramiyo pūrentehi tumhehi na gīvaṃ parivattetvā apalokanakammaṃ kata’’nti ayaṃ pathavī kulālacakkaṃ viya parivattetvā bhagavantaṃvesālinagarābhimukhaṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.

Nanu ca na kevalaṃ vesāliyāva, sāvatthirājagahanāḷandapāṭaligāmakoṭigāmanātikagāmakesupi tato tato nikkhantakāle taṃ taṃ sabbaṃ pacchimadassanameva, tattha tattha kasmā nāgāpalokitaṃ nāpalokesīti? Anacchariyattā. Tattha tattha hi nivattetvā apalokentassetaṃ na acchariyaṃ hoti, tasmā nāpalokesi. Api ca vesālirājāno āsannavināsā, tiṇṇaṃ vassānaṃ upari vinassissanti. Te taṃ nagaradvāre nāgāpalokitaṃ nāma cetiyaṃ katvā gandhamālādīhi pūjessanti, taṃ nesaṃ dīgharattaṃ hitāya sukhāya bhavissatīti tesaṃ anukampāya apalokesi.

Dukkhassantakaroti vaṭṭadukkhassa antakaro. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti kilesaparinibbānena parinibbuto.

Catumahāpadesavaṇṇanā

187.Mahāpadeseti mahāokāse, mahāapadese vā, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇānīti attho.

188.Neva abhinanditabbanti haṭṭhatuṭṭhehi sādhukāraṃ datvā pubbeva na sotabbaṃ, evaṃ kate hi pacchā ‘‘idaṃ na sametī’’ti vuccamāno – ‘‘kiṃ pubbeva ayaṃ dhammo, idāni na dhammo’’ti vatvā laddhiṃ na vissajjeti.Nappaṭikkositabbanti – ‘‘kiṃ esa bālo vadatī’’ti evaṃ pubbeva na vattabbaṃ, evaṃ vutte hi vattuṃ yuttampi na vakkhati. Tenāha – ‘‘anabhinanditvā appaṭikkositvā’’ti. Padabyañjanānīti padasaṅkhātāni byañjanāni. Sādhukaṃ uggahetvāti imasmiṃ ṭhāne pāḷi vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ ṭhāne anusandhi kathito, imasmiṃ ṭhāne pubbāparaṃ kathitanti suṭṭhu gahetvā. Sutte osāretabbānīti sutte otāretabbāni. Vinaye sandassetabbānīti vinaye saṃsandetabbāni.

Ettha ca suttanti vinayo. Yathāha – ‘‘kattha paṭikkhittaṃ? Sāvatthiyaṃ suttavibhaṅge’’ti (cuḷava. 457). Vinayoti khandhako. Yathāha – ‘‘vinayātisāre’’ti. Evaṃ vinayapiṭakampi na pariyādiyati. Ubhatovibhaṅgā pana suttaṃ, khandhakaparivārā vinayoti evaṃ vinayapiṭakaṃ pariyādiyati. Athavā suttantapiṭakaṃ suttaṃ, vinayapiṭakaṃ vinayoti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakāni vā suttaṃ, vinayapiṭakaṃ vinayoti evampi tīṇi piṭakāni na tāva pariyādiyanti. Asuttanāmakañhi buddhavacanaṃ nāma atthi. Seyyathidaṃ – jātakaṃ, paṭisambhidā, niddeso, suttanipāto, dhammapadaṃ, udānaṃ, itivuttakaṃ, vimānavatthu, petavatthu, theragāthā, therīgāthā, apadānanti.

Sudinnatthero pana – ‘‘asuttanāmakaṃ buddhavacanaṃ na atthī’’ti taṃ sabbaṃ paṭipakkhipitvā – ‘‘tīṇi piṭakāni suttaṃ, vinayo pana kāraṇa’’nti āha. Tato taṃ kāraṇaṃ dassento idaṃ suttamāhari –

‘‘Ye kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no vīriyārambhāya, dubbharatāya saṃvattanti no subharatāya. Ekaṃsena, gotami, dhāreyyāsi – ‘neso dhammo, neso vinayo, netaṃ satthusāsana’nti. Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā virāgāya saṃvattanti no sarāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṅgaṇikāya , vīriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya. Ekaṃsena, gotami, dhāreyyāsi – ‘eso dhammo, eso vinayo, etaṃ satthusāsana’nti’’ (a. ni. 8.53).

Tasmā sutteti tepiṭake buddhavacane otāretabbāni. Vinayeti etasmiṃ rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte osarantīti suttapaṭipāṭiyā katthaci anāgantvā challiṃ uṭṭhapetvā guḷhavessantara-guḷhaummagga-guḷhavinaya-vedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ āgatāni hi rāgādivinaye ca na paññāyamānāni chaḍḍetabbāni honti. Tena vuttaṃ – ‘‘iti hetaṃ, bhikkhave, chaḍḍeyyāthā’’ti. Etenupāyena sabbattha attho veditabbo.

Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyāthāti idaṃ catutthaṃ dhammassa patiṭṭhānokāsaṃ dhāreyyātha.

Imasmiṃ pana ṭhāne imaṃ pakiṇṇakaṃ veditabbaṃ. Sutte cattāro mahāpadesā, khandhake cattāro mahāpadesā, cattāri pañhabyākaraṇāni, suttaṃ, suttānulomaṃ, ācariyavādo, attanomati, tisso saṅgītiyoti.

Tattha – ‘‘ayaṃ dhammo, ayaṃ vinayo’’ti dhammavinicchaye patte ime cattāro mahāpadesā pamāṇaṃ. Yaṃ ettha sameti tadeva gahetabbaṃ, itaraṃ viravantassapi na gahetabbaṃ.

‘‘Idaṃ kappati, idaṃ na kappatī’’ti kappiyākappiyavinicchaye patte – ‘‘yaṃ, bhikkhave, mayā idaṃ na kappatīti appaṭikkhittaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappatī’’tiādinā (mahāva. 305) nayena khandhake vuttā cattāro mahāpadesā pamāṇaṃ. Tesaṃ vinicchayakathā samantapāsādikāyaṃ vuttā. Tattha vuttanayena yaṃ kappiyaṃ anulometi, tadeva kappiyaṃ, itaraṃ akappiyanti evaṃ sanniṭṭhānaṃ kātabbaṃ.

Ekaṃsabyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, ṭhapanīyo pañhoti imānicattāri pañhabyākaraṇāni nāma. Tattha ‘‘cakkhuṃ anicca’’nti puṭṭhena – ‘‘āma anicca’’nti ekaṃseneva byākātabbaṃ . Esa nayo sotādīsu. Ayaṃ ekaṃsabyākaraṇīyo pañho. ‘‘Aniccaṃ nāma cakkhu’’nti puṭṭhena – ‘‘na cakkhumeva, sotampi aniccaṃ ghānampi anicca’’nti evaṃ vibhajitvā byākātabbaṃ. Ayaṃ vibhajjabyākaraṇīyopañho. ‘‘Yathā cakkhu tathā sotaṃ, yathā sotaṃ tathā cakkhu’’nti puṭṭhena ‘‘kenaṭṭhena pucchasī’’ti paṭipucchitvā ‘‘dassanaṭṭhena pucchāmī’’ti vutte ‘‘na hī’’ti byākātabbaṃ, ‘‘aniccaṭṭhena pucchāmī’’ti vutte āmāti byākātabbaṃ. Ayaṃpaṭipucchābyākaraṇīyo pañho. ‘‘Taṃ jīvaṃ taṃ sarīra’’ntiādīni puṭṭhena pana ‘‘abyākatametaṃ bhagavatā’’ti ṭhapetabbo, esa pañho na byākātabbo. Ayaṃ ṭhapanīyo pañho. Iti tenākārena pañhe sampatte imāni cattāri pañhabyākaraṇāni pamāṇaṃ. Imesaṃ vasena so pañho byākātabbo.

Suttādīsu pana suttaṃ nāma tisso saṅgītiyo ārūḷhāni tīṇi piṭakāni. Suttānulomaṃ nāma anulomakappiyaṃ.Ācariyavādo nāma aṭṭhakathā. Attanomati nāma nayaggāhena anubuddhiyā attano paṭibhānaṃ. Tattha suttaṃ appaṭibāhiyaṃ, taṃ paṭibāhantena buddhova paṭibāhito hoti. Anulomakappiyaṃ pana suttena samentameva gahetabbaṃ, na itaraṃ. Ācariyavādopi suttena samentoyeva gahetabbo, na itaro. Attanomati pana sabbadubbalā, sāpi suttena samentāyeva gahetabbā, na itarā. Pañcasatikā, sattasatikā, sahassikāti imā pana tisso saṅgītiyo. Suttampi tāsu āgatameva pamāṇaṃ, itaraṃ gārayhasuttaṃ na gahetabbaṃ. Tattha otarantānipi hi padabyañjanāni na ceva sutte otaranti, na ca vinaye sandissantīti veditabbāni.

Kammāraputtacundavatthuvaṇṇanā

189.Kammāraputtassāti suvaṇṇakāraputtassa. So kira aḍḍho mahākuṭumbiko bhagavato paṭhamadassaneneva sotāpanno hutvā attano ambavane vihāraṃ kārāpetvā niyyātesi. Taṃ sandhāya vuttaṃ – ‘‘ambavane’’ti.

Sūkaramaddavanti nātitaruṇassa nātijiṇṇassa ekajeṭṭhakasūkarassa pavattamaṃsaṃ. Taṃ kira mudu ceva siniddhañca hoti, taṃ paṭiyādāpetvā sādhukaṃ pacāpetvāti attho. Eke bhaṇanti – ‘‘sūkaramaddavanti pana muduodanassa pañcagorasayūsapācanavidhānassa nāmetaṃ, yathā gavapānaṃ nāma pākanāma’’nti. Keci bhaṇanti –‘‘sūkaramaddavaṃ nāma rasāyanavidhi, taṃ pana rasāyanasatthe āgacchati, taṃ cundena – ‘bhagavato parinibbānaṃ na bhaveyyā’ti rasāyanaṃ paṭiyatta’’nti. Tattha pana dvisahassadīpaparivāresu catūsu mahādīpesu devatā ojaṃ pakkhipiṃsu.

Nāhaṃ tanti imaṃ sīhanādaṃ kimatthaṃ nadati? Parūpavādamocanatthaṃ. Attanā paribhuttāvasesaṃ neva bhikkhūnaṃ, na manussānaṃ dātuṃ adāsi, āvāṭe nikhaṇāpetvā vināsesīti hi vattukāmānaṃ idaṃ sutvā vacanokāso na bhavissatīti paresaṃ upavādamocanatthaṃ sīhanādaṃ nadatīti.

190.Bhuttassa ca sūkaramaddavenāti bhuttassa udapādi, na pana bhuttapaccayā. Yadi hi abhuttassa uppajjissatha, atikharo bhavissati. Siniddhabhojanaṃ bhuttattā panassa tanuvedanā ahosi. Teneva padasā gantuṃ asakkhi. Virecamānoti abhiṇhaṃ pavattalohitavirecanova samāno . Avocāti attanā patthitaṭṭhāne parinibbānatthāya evamāha. Imā pana dhammasaṅgāhakattherehi ṭhapitagāthāyoti veditabbā.

Pānīyāharaṇavaṇṇanā

191.Iṅghāti codanatthe nipāto. Acchodakāti pasannodakā. Sātodakāti madhurodakā. Sītodakāti tanusītalasalilā. Setakāti nikkaddamā. Suppatitthāti sundaratitthā.

Pukkusamallaputtavatthuvaṇṇanā

192.Pukkusoti tassa nāmaṃ. Mallaputtoti mallarājaputto. Mallā kira vārena rajjaṃ kārenti. Yāva nesaṃ vāro na pāpuṇāti, tāva vaṇijjaṃ karonti. Ayampi vaṇijjameva karonto pañca sakaṭasatāni yojāpetvā dhuravāte vāyante purato gacchati, pacchā vāte vāyante satthavāhaṃ purato pesetvā sayaṃ pacchā gacchati. Tadā pana pacchā vāto vāyi, tasmā esa purato satthavāhaṃ pesetvā sabbaratanayāne nisīditvā kusinārato nikkhamitvā ‘‘pāvaṃ gamissāmī’’ti maggaṃ paṭipajji. Tena vuttaṃ – ‘‘kusinārāya pāvaṃ addhānamaggappaṭipanno hotī’’ti.

Āḷāroti tassa nāmaṃ. Dīghapiṅgalo kireso, tenassa āḷāroti nāmaṃ ahosi. Kālāmoti gottaṃ. Yatra hi nāmāti yo nāma. Neva dakkhatīti na addasa. Yatrasaddayuttattā panetaṃ anāgatavasena vuttaṃ. Evarūpañhi īdisesu ṭhānesu saddalakkhaṇaṃ.

193.Niccharantīsūti vicarantīsu. Asaniyā phalantiyāti navavidhāya asaniyā bhijjamānāya viya mahāravaṃ ravantiyā. Navavidhā hi asaniyo – asaññā, vicakkā, saterā, gaggarā, kapisīsā, macchavilolikā, kukkuṭakā, daṇḍamaṇikā, sukkhāsanīti. Tattha asaññā asaññaṃ karoti. Vicakkā ekaṃ cakkaṃ karoti. Saterā saterasadisā hutvā patati. Gaggarā gaggarāyamānā patati. Kapisīsā bhamukaṃ ukkhipento makkaṭo viya hoti. Macchavilolikā vilolitamaccho viya hoti. Kukkuṭakā kukkuṭasadisā hutvā patati. Daṇḍamaṇikā naṅgalasadisā hutvā patati. Sukkhāsanī patitaṭṭhānaṃ samugghāṭeti.

Devevassanteti sukkhagajjitaṃ gajjitvā antarantarā vassante. Ātumāyanti ātumaṃ nissāya viharāmi.Bhusāgāreti khalasālāyaṃ. Etthesoti etasmiṃ kāraṇe eso mahājanakāyo sannipatito. Kva ahosīti kuhiṃ ahosi. So taṃ bhanteti so tvaṃ bhante.

194.Siṅgīvaṇṇanti siṅgīsuvaṇṇavaṇṇaṃ. Yugamaṭṭhanti maṭṭhayugaṃ, saṇhasāṭakayugaḷanti attho.Dhāraṇīyanti antarantarā mayā dhāretabbaṃ, paridahitabbanti attho. Taṃ kira so tathārūpe chaṇadivaseyeva dhāretvā sesakāle nikkhipati. Evaṃ uttamaṃ maṅgalavatthayugaṃ sandhāyāha. Anukampaṃ upādāyāti mayi anukampaṃ paṭicca. Acchādehīti upacāravacanametaṃ – ekaṃ mayhaṃ dehi, ekaṃ ānandassāti attho. Kiṃ pana thero taṃ gaṇhīti? Āma gaṇhi. Kasmā? Matthakappattakiccattā. Kiñcāpi hesa evarūpaṃ lābhaṃ paṭikkhipitvā upaṭṭhākaṭṭhānaṃ paṭipanno. Taṃ panassa upaṭṭhākakiccaṃ matthakaṃ pattaṃ. Tasmā aggahesi. Ye cāpi evaṃ vadeyyuṃ – ‘‘anārādhako maññe ānando pañcavīsati vassāni upaṭṭhahantena na kiñci bhagavato santikā tena laddhapubba’’nti. Tesaṃ vacanokāsacchedanatthampi aggahesi. Api ca jānāti bhagavā – ‘‘ānando gahetvāpi attanā na dhāressati, mayhaṃyeva pūjaṃ karissati. Mallaputtena pana ānandaṃ pūjentena saṅghopi pūjito bhavissati, evamassa mahāpuññarāsi bhavissatī’’ti therassa ekaṃ dāpesi. Theropi teneva kāraṇena aggahesīti. Dhammiyā kathāyāti vatthānumodanakathāya.

195.Bhagavato kāyaṃ upanāmitanti nivāsanapārupanavasena allīyāpitaṃ. Bhagavāpi tato ekaṃ nivāsesi, ekaṃ pārupi. Hataccikaṃ viyāti yathā hatacciko aṅgāro antanteneva jotati, bahi panassa pabhā natthi, evaṃ bahi paṭicchannappabhaṃ hutvā khāyatīti attho.

Imesu kho, ānanda, dvīsupi kālesūti kasmā imesu dvīsu kālesu evaṃ hoti? Āhāravisesena ceva balavasomanassena ca. Etesu hi dvīsu kālesu sakalacakkavāḷe devatā āhāre ojaṃ pakkhipanti, taṃ paṇītabhojanaṃ kucchiṃ pavisitvā pasannarūpaṃ samuṭṭhāpeti. Āhārasamuṭṭhānarūpassa pasannattā manacchaṭṭhāni indriyāni ativiya virocanti. Sambodhidivase cassa – ‘‘anekakappakoṭisatasahassasañcito vata me kilesarāsi ajja pahīno’’ti āvajjantassa balavasomanassaṃ uppajjati, cittaṃ pasīdati, citte pasanne lohitaṃ pasīdati, lohite pasanne manacchaṭṭhāni indriyāni ativiya virocanti. Parinibbānadivasepi – ‘‘ajja, dānāhaṃ, anekehi buddhasatasahassehi paviṭṭhaṃamatamahānibbānaṃ nāma nagaraṃ pavisissāmī’’ti āvajjantassa balavasomanassaṃ uppajjati, cittaṃ pasīdati, citte pasanne lohitaṃ pasīdati, lohite pasanne manacchaṭṭhāni indriyāni ativiya virocanti. Iti āhāravisesena ceva balavasomanassena ca imesu dvīsu kālesu evaṃ hotīti veditabbaṃ. Upavattaneti pācīnato nivattanasālavane.Antarena yamakasālānanti yamakasālarukkhānaṃ majjhe.

Siṅgīvaṇṇanti gāthā saṅgītikāle ṭhapitā.

196.Nhatvāca pivitvā cāti ettha tadā kira bhagavati nahāyante antonadiyaṃ macchakacchapā ca ubhatotīresu vanasaṇḍo ca sabbaṃ suvaṇṇavaṇṇameva hoti. Ambavananti tassāyeva nadiyā tīre ambavanaṃ. Āyasmantaṃ cundakanti tasmiṃ kira khaṇe ānandatthero udakasāṭakaṃ pīḷento ohīyi, cundatthero samīpe ahosi. Taṃ bhagavā āmantesi.

Gantvāna buddho nadikaṃ kakudhanti imāpi gāthā saṅgītikāleyeva ṭhapitā. Tattha pavattā bhagavā idha dhammeti bhagavā idha sāsane dhamme pavattā, caturāsīti dhammakkhandhasahassāni pavattānīti attho. Pamukhe nisīdīti satthu puratova nisīdi. Ettāvatā ca thero anuppatto. Evaṃ anuppattaṃ atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi.

197.Alābhāti ye aññesaṃ dānānisaṃsasaṅkhātā lābhā honti, te alābhā. Dulladdhanti puññavisesena laddhampi manussattaṃ dulladdhaṃ. Yassa teti yassa tava. Uttaṇḍulaṃ vā atikilinnaṃ vā ko jānāti, kīdisampi pacchimaṃ piṇḍapātaṃ paribhuñjitvā tathāgato parinibbuto, addhā te yaṃ vā taṃ vā dinnaṃ bhavissatīti. Lābhāti diṭṭhadhammikasamparāyikadānānisaṃsasaṅkhātā lābhā. Suladdhanti tuyhaṃ manussattaṃ suladdhaṃ.Samasamaphalāti sabbākārena samānaphalā.

Nanu ca yaṃ sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā tathāgato abhisambuddho, so sarāgasadosasamohakāle paribhutto, ayaṃ pana cundena dinno vītarāgavītadosavītamohakāle paribhutto, kasmā ete samaphalāti? Parinibbānasamatāya ca samāpattisamatāya ca anussaraṇasamatāya ca. Bhagavā hi sujātāya dinnaṃ piṇḍapātaṃ paribhuñjitvā saupādisesāya nibbānadhātuyā parinibbuto, cundena dinnaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbutoti evaṃ parinibbānasamatāyapi samaphalā. Abhisambujjhanadivase ca catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajji, parinibbānadivasepi sabbā tā samāpajjīti evaṃsamāpattisamatāyapi samaphalā. Sujātā ca aparabhāge assosi – ‘‘na kiresā rukkhadevatā, bodhisatto kiresa, taṃ kira piṇḍapātaṃ paribhuñjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho , sattasattāhaṃ kirassa tena yāpanaṃ ahosī’’ti. Tassā idaṃ sutvā – ‘‘lābhā vata me’’ti anussarantiyā balavapītisomanassaṃ udapādi. Cundassāpi aparabhāge – ‘‘avasānapiṇḍapāto kira mayā dinno, dhammasīsaṃ kira me gahitaṃ, mayhaṃ kira piṇḍapātaṃ paribhuñjitvā satthā anupādisesāya nibbānadhātuyā parinibbuto’’ti sutvā ‘‘lābhā vata me’’ti anussarato balavasomanassaṃ udapādīti evaṃanussaraṇasamatāyapi samaphalāti veditabbā.

Yasasaṃvattanikanti parivārasaṃvattanikaṃ. Ādhipateyyasaṃvattanikanti jeṭṭhakabhāvasaṃvattanikaṃ.

Saṃyamatoti sīlasaṃyamena saṃyamantassa, saṃvare ṭhitassāti attho. Veraṃ na cīyatīti pañcavidhaṃ veraṃ na vaḍḍhati. Kusalo ca jahāti pāpakanti kusalo pana ñāṇasampanno ariyamaggena anavasesaṃ pāpakaṃ lāmakaṃ akusalaṃ jahāti. Rāgadosamohakkhayā sa nibbutoti so imaṃ pāpakaṃ jahitvā rāgādīnaṃ khayā kilesanibbānena nibbutoti. Iti cundassa ca dakkhiṇaṃ, attano ca dakkhiṇeyyasampattiṃ sampassamāno udānaṃ udānesīti.

Catutthabhāṇavāravaṇṇanā niṭṭhitā.

Yamakasālāvaṇṇanā

198.Mahatā bhikkhusaṅghena saddhinti idha bhikkhūnaṃ gaṇanaparicchedo natthi. Veḷuvagāme vedanāvikkhambhanato paṭṭhāya hi – ‘‘na cirena bhagavā parinibbāyissatī’’ti sutvā tato tato āgatesu bhikkhūsu ekabhikkhupi pakkanto nāma natthi. Tasmā gaṇanavītivatto saṅgho ahosi. Upavattanaṃ mallānaṃ sālavananti yatheva hi kalambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatiyā pārimatīrato sālavanuyyānaṃ, yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāyaṃ hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivatto, evaṃ uyyānato sālavanaṃ pācīnamukhaṃ gantvā uttarena nivattaṃ. Tasmā taṃ – ‘‘upavattana’’nti vuccati. Antarena yamakasālānaṃuttarasīsakanti tassa kira mañcakassa ekā sālapanti sīsabhāge hoti, ekā pādabhāge. Tatrāpi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa. Api ca yamakasālā nāma mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālāti vuttaṃ. Mañcakaṃ paññapehīti tasmiṃ kira uyyāne rājakulassa sayanamañco atthi, taṃ sandhāya paññapehīti āha. Theropi taṃyeva paññapetvā adāsi.

Kilantosmi, ānanda, nipajjissāmīti tathāgatassa hi –

‘‘Gocari kaḷāpo gaṅgeyyo, piṅgalo pabbateyyako;

Hemavato ca tambo ca, mandākini uposatho;

Chaddantoyeva dasamo, ete nāgānamuttamā’’ti. –

Ettha yaṃ dasannaṃ gocarisaṅkhātānaṃ pakatihatthīnaṃ balaṃ, taṃ ekassa kaḷāpassāti. Evaṃ dasaguṇavaḍḍhitāya gaṇanāya pakatihatthīnaṃ koṭisahassabalappamāṇaṃ balaṃ, taṃ sabbampi cundassa piṇḍapātaṃ paribhuttakālato paṭṭhāya caṅgavāre pakkhittaudakaṃ viya parikkhayaṃ gataṃ. Pāvānagarato tīṇi gāvutāni kusinārānagaraṃ, etasmiṃ antare pañcavīsatiyā ṭhānesu nisīditvā mahatā ussāhena āgacchantopi sūriyassa atthaṅgamitavelāyaṃ sañjhāsamaye bhagavā sālavanaṃ paviṭṭho. Evaṃ rogo sabbaṃ ārogyaṃ maddanto āgacchati. Etamatthaṃ dassento viya sabbalokassa saṃvegakaraṃ vācaṃ bhāsanto – ‘‘kilantosmi, ānanda, nipajjissāmī’’ti āha.

Kasmā pana bhagavā evaṃ mahantena ussāhena idhāgato, kiṃ aññattha na sakkā parinibbāyitunti? Parinibbāyituṃ nāma na katthaci na sakkā, tīhi pana kāraṇehi idhāgato, idañhi bhagavā evaṃ passati – ‘‘mayi aññattha parinibbāyante mahāsudassanasuttassa atthuppatti na bhavissati, kusinārāyaṃ pana parinibbāyante yamahaṃ devaloke anubhavitabbaṃ sampattiṃ manussalokeyeva anubhaviṃ, taṃ dvīhi bhāṇavārehi maṇḍetvā desessāmi, taṃ me sutvā bahū janā kusalaṃ kātabbaṃ maññissantī’’ti.

Aparampi passati – ‘‘maṃ aññattha parinibbāyantaṃ subhaddo na passissati, so ca buddhaveneyyo , na sāvakaveneyyo; na taṃ sāvakā vinetuṃ sakkonti. Kusinārāyaṃ parinibbāyantaṃ pana maṃ so upasaṅkamitvā pañhaṃ pucchissati, pañhāvissajjanapariyosāne ca saraṇesu patiṭṭhāya mama santike pabbajjañca upasampadañca labhitvā kammaṭṭhānaṃ gahetvā mayi dharamāneyeva arahattaṃ patvā pacchimasāvako bhavissatī’’ti.

Aparampi passati – ‘‘mayi aññattha parinibbāyante dhātubhājanīye mahākalaho bhavissati, lohitaṃ nadī viya sandissati. Kusinārāyaṃ parinibbute doṇabrāhmaṇo taṃ vivādaṃ vūpasametvā dhātuyo vibhajissatī’’ti. Imehi tīhi kāraṇehi bhagavā evaṃ mahantena ussāhena idhāgatoti veditabbo.

Sīhaseyyanti ettha kāmabhogīseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā.

Tattha – ‘‘yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī’’ti ayaṃ kāmabhogīseyyā. Tesu hi yebhuyyena dakkhiṇena passena sayantā nāma natthi.

‘‘Yebhuyyena, bhikkhave, petā uttānā sentī’’ti ayaṃ petaseyyā. Appamaṃsalohitattā hi petā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti.

‘‘Sīho, bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti…pe… attamano hotī’’ti (a. ni. 4.246) ayaṃsīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasaṃ sayitvāpi pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti – ‘‘na yidaṃ tuyhaṃ jātiyā sūrabhāvassa ca anurūpa’’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana – ‘‘tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida’’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.

‘‘Catutthajjhānaseyyā pana tathāgatassa seyyāti vuccati’’ (a. ni. 4.246). Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tasmā evaṃ nipajji. Anuṭṭhānaseyyaṃ upagatattā panettha – ‘‘uṭṭhānasaññaṃ manasi karitvā’’ti na vuttaṃ. Kāyavasena cettha anuṭṭhānaṃ veditabbaṃ, niddāvasena pana taṃ rattiṃ bhagavato bhavaṅgassa okāsoyeva nāhosi. Paṭhamayāmasmiñhi mallānaṃ dhammadesanā ahosi, majjhimayāme subhaddassa pacchimayāme bhikkhusaṅghaṃ ovadi, balavapaccūse parinibbāyi.

Sabbaphāliphullāti sabbe samantato pupphitā mūlato paṭṭhāya yāva aggā ekacchannā ahesuṃ, na kevalañca yamakasālāyeva, sabbepi rukkhā sabbapāliphullāva ahesuṃ. Na kevalañhi tasmiṃyeva uyyāne, sakalañhipi dasasahassacakkavāḷe pupphūpagā pupphaṃ gaṇhiṃsu, phalūpagā phalaṃ gaṇhiṃsu, sabbarukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, vallīsu vallipadumāni, ākāsesu ākāsapadumāni pathavītalaṃ bhinditvā daṇḍapadumāni pupphiṃsu. Sabbo mahāsamuddo pañcavaṇṇapadumasañchanno ahosi. Tiyojanasahassavitthato himavā ghanabaddhamorapiñchakalāpo viya, nirantaraṃ mālādāmagavacchiko viya, suṭṭhu pīḷetvā ābaddhapupphavaṭaṃsako viya, supūritaṃ pupphacaṅkoṭakaṃ viya ca atiramaṇīyo ahosi.

Te tathāgatassa sarīraṃ okirantīti te yamakasālā bhummadevatāhi sañcalitakhandhasākhaviṭapā tathāgatassa sarīraṃ avakiranti, sarīrassa upari pupphāni vikirantīti attho. Ajjhokirantīti ajjhottharantā viya kiranti.Abhippakirantīti abhiṇhaṃ punappunaṃ pakirantiyeva. Dibbānīti devaloke nandapokkharaṇīsambhavāni, tāni hontisuvaṇṇavaṇṇāni paṇṇacchattappamāṇapattāni, mahātumbamattaṃ reṇuṃ gaṇhanti. Na kevalañca mandāravapupphāneva, aññānipi pana dibbāni pāricchattakakoviḷārapupphādīni suvaṇṇacaṅkoṭakāni pūretvā cakkavāḷamukhavaṭṭiyampi tidasapurepi brahmalokepi ṭhitāhi devatāhi paviṭṭhāni, antalikkhā patanti. Tathāgatassa sarīranti antarā avikiṇṇāneva āgantvā pattakiñjakkhareṇucuṇṇehi tathāgatassa sarīrameva okiranti.

Dibbānipicandanacuṇṇānīti devatānaṃ upakappanacandanacuṇṇāni. Na kevalañca devatānaṃyeva, nāgasupaṇṇamanussānampi upakappanacandanacuṇṇāni. Na kevalañca candanacuṇṇāneva, kāḷānusārikalohitacandanādisabbadibbagandhajālacuṇṇāni, haritālaañjanasuvaṇṇarajatacuṇṇāni sabbadibbagandhavāsavikatiyo suvaṇṇarajatādisamugge pūretvā cakkavāḷamukhavaṭṭiādīsu ṭhitāhi devatāhi paviṭṭhāni antarā avippakiritvā tathāgatasseva sarīraṃ okiranti.

Dibbānipi tūriyānīti devatānaṃ upakappanatūriyāni. Na kevalañca tāniyeva, sabbānipi tantibaddhacammapariyonaddhaghanasusirabhedāni dasasahassacakkavāḷesu devanāgasupaṇṇamanussānaṃ tūriyāni ekacakkavāḷe sannipatitvā antalikkhe vajjantīti veditabbāni.

Dibbānipi saṅgītānīti varuṇavāraṇadevatā kira nāmetā dīghāyukā devatā – ‘‘mahāpuriso manussapathe nibbattitvā buddho bhavissatī’’ti sutvā ‘‘paṭisandhiggahaṇadivase naṃ gahetvā gamissāmā’’ti mālaṃ ganthetumārabhiṃsu. Tā ganthamānāva – ‘‘mahāpuriso mātukucchiyaṃ nibbatto’’ti sutvā ‘‘tumhe kassa ganthathā’’ti vuttā ‘‘na tāva niṭṭhāti, kucchito nikkhamanadivase gaṇhitvā gamissāmā’’ti āhaṃsu. Punapi ‘‘nikkhanto’’ti sutvā ‘‘mahābhinikkhamanadivase gamissāmā’’ti. Ekūnatiṃsavassāni ghare vasitvā ‘‘ajja mahābhinikkhamanaṃ nikkhanto’’tipi sutvā ‘‘abhisambodhidivase gamissāmā’’ti. Chabbassāni padhānaṃ katvā ‘‘ajja abhisambuddho’’tipi sutvā ‘‘dhammacakkappavattanadivase gamissāmā’’ti. ‘‘Sattasattāhāni bodhimaṇḍe vītināmetvā isipatanaṃ gantvā dhammacakkaṃ pavattita’’ntipi sutvā ‘‘yamakapāṭihāriyadivase gamissāmā’’ti. ‘‘Ajja yamakapāṭihāriyaṃ karī’’tipi sutvā ‘‘devorohaṇadivase gamissāmā’’ti. ‘‘Ajja devorohaṇaṃ karī’’tipi sutvā ‘‘āyusaṅkhārossajjane gamissāmā’’ti. ‘‘Ajja āyusaṅkhāraṃ ossajī’’tipi sutvā ‘‘na tāva niṭṭhāti, parinibbānadivase gamissāmā’’ti. ‘‘Ajja bhagavā yamakasālānamantare dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagato balavapaccūsasamaye parinibbāyissati. Tumhe kassa ganthathā’’ti sutvā pana – ‘‘kinnāmetaṃ, ‘ajjeva mātukucchiyaṃ paṭisandhiṃ gaṇhi, ajjeva mātukucchito nikkhami, ajjeva mahābhinikkhamanaṃ nikkhami, ajjeva buddho ahosi, ajjeva dhammacakkaṃ pavattayi, ajjeva yamakapāṭihāriyaṃ akāsi, ajjeva devalokā otiṇṇo, ajjeva āyusaṅkhāraṃ ossaji, ajjeva kira parinibbāyissatī’ti. Nanu nāma dutiyadivase yāgupānakālamattampi ṭhātabbaṃ assa. Dasa pāramiyo pūretvā buddhattaṃ pattassa nāma ananucchavikameta’’nti apariniṭṭhitāva mālāyo gahetvā āgamma anto cakkavāḷe okāsaṃ alabhamānā cakkavāḷamukhavaṭṭiyaṃ lambitvā cakkavāḷamukhavaṭṭiyāva ādhāvantiyo hatthena hatthaṃ gīvāya gīvaṃ gahetvā tīṇi ratanāni ārabbha dvattiṃsa mahāpurisalakkhaṇāni chabbaṇṇarasmiyo dasa pāramiyo aḍḍhachaṭṭhāni jātakasatāni cuddasa buddhañāṇāni ārabbha gāyitvā tassa tassa avasāne ‘‘mahāyaso, mahāyaso’’ti vadanti. Idametaṃ paṭicca vuttaṃ – ‘‘dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāyā’’ti.

199. Bhagavā pana yamakasālānaṃ antarā dakkhiṇena passena nipannoyeva pathavītalato yāva cakkavāḷamukhavaṭṭiyā, cakkavāḷamukhavaṭṭito ca yāva brahmalokā sannipatitāya parisāya mahantaṃ ussāhaṃ disvā āyasmato ānandassa ārocesi. Tena vuttaṃ – ‘‘atha kho bhagavā āyasmantaṃ ānandaṃ…pe… tathāgatassa pūjāyā’’ti. Evaṃ mahāsakkāraṃ dassetvā tenāpi attano asakkatabhāvameva dassanto na kho, ānanda, ettāvatātiādimāha.

Idaṃ vuttaṃ hoti – ‘‘ānanda, mayā dīpaṅkarapādamūle nipannena aṭṭha dhamme samodhānetvā abhinīhāraṃ karontena na mālāgandhatūriyasaṅgītānaṃ atthāya abhinīhāro kato, na etadatthāya pāramiyo pūritā. Tasmā na kho ahaṃ etāya pūjāya pūjito nāma homī’’ti.

Kasmā pana bhagavā aññattha ekaṃ umāpupphamattampi gahetvā buddhaguṇe āvajjetvā katāya pūjāya buddhañāṇenāpi aparicchinnaṃ vipākaṃ vaṇṇetvā idha evaṃ mahantaṃ pūjaṃ paṭikkhipatīti? Parisānuggahena ceva sāsanassa ca ciraṭṭhitikāmatāya. Sace hi bhagavā evaṃ na paṭikkhipeyya, anāgate sīlassa āgataṭṭhāne sīlaṃ na paripūressanti, samādhissa āgataṭṭhāne samādhiṃ na paripūressanti, vipassanāya āgataṭṭhāne vipassanāgabbhaṃ na gāhāpessanti. Upaṭṭhāke samādapetvā pūjaṃyeva kārentā viharissanti. Āmisapūjā ca nāmesā sāsanaṃ ekadivasampi ekayāgupānakālamattampi sandhāretuṃ na sakkoti. Mahāvihārasadisañhi vihārasahassaṃ mahācetiyasadisañca cetiyasahassampi sāsanaṃ dhāretuṃ na sakkonti. Yena kammaṃ kataṃ, tasseva hoti. Sammāpaṭipatti pana tathāgatassa anucchavikā pūjā. Sā hi tena patthitā ceva, sakkoti sāsanañca sandhāretuṃ, tasmā taṃ dassento yo kho ānandātiādimāha.

Tattha dhammānudhammappaṭipannoti navavidhassa lokuttaradhammassa anudhammaṃ pubbabhāgapaṭipadaṃ paṭipanno . Sāyeva pana paṭipadā anucchavikattā ‘‘sāmīcī’’ti vuccati. Taṃ sāmīciṃ paṭipannotisāmīcippaṭipanno. Tameva pubbabhāgapaṭipadāsaṅkhātaṃ anudhammaṃ carati pūretīti anudhammacārī.

Pubbabhāgapaṭipadāti ca sīlaṃ ācārapaññatti dhutaṅgasamādānaṃ yāva gotrabhuto sammāpaṭipadā veditabbā. Tasmā yo bhikkhu chasu agāravesu patiṭṭhāya paññattiṃ atikkamati, anesanāya jīvikaṃ kappeti, ayaṃ na dhammānudhammappaṭipanno. Yo pana sabbaṃ attano paññattaṃ sikkhāpadaṃ jinavelaṃ jinamariyādaṃ jinakāḷasuttaṃ aṇumattampi na vītikkamati, ayaṃ dhammānudhammappaṭipanno nāma. Bhikkhuniyāpi eseva nayo. Yo upāsako pañca verāni dasa akusalakammapathe samādāya vattati appeti, ayaṃ na dhammānudhammappaṭipanno. Yo pana tīsu saraṇesu, pañcasupi sīlesu, dasasu sīlesu paripūrakārī hoti, māsassa aṭṭha uposathe karoti, dānaṃ deti, gandhapūjaṃ mālāpūjaṃ karoti, mātaraṃ pitaraṃ upaṭṭhāti, dhammike samaṇabrāhmaṇe upaṭṭhāti, ayaṃ dhammānudhammappaṭipanno nāma. Upāsikāyapi eseva nayo.

Paramāyapūjāyāti uttamāya pūjāya. Ayañhi nirāmisapūjā nāma sakkoti mama sāsanaṃ sandhāretuṃ. Yāva hi imā catasso parisā maṃ imāya pūjessanti, tāva mama sāsanaṃ majjhe nabhassa puṇṇacando viya virocissatīti dasseti.

Upavāṇattheravaṇṇanā

200.Apasāresīti apanesi. Apehīti apagaccha. Thero ekavacaneneva tālavaṇṭaṃ nikkhipitvā ekamantaṃ aṭṭhāsi.Upaṭṭhākotiādi paṭhamabodhiyaṃ anibaddhupaṭṭhākabhāvaṃ sandhāyāha. Ayaṃ, bhante, āyasmā upavāṇoti evaṃ therena vutte ānando upavāṇassa sadosabhāvaṃ sallakkheti, ‘handassa niddosabhāvaṃ kathessāmī’ti bhagavāyebhuyyena ānandātiādimāha. Tattha yebhuyyenāti idaṃ asaññasattānañceva arūpadevatānañca ohīnabhāvaṃ sandhāya vuttaṃ. Apphuṭoti asamphuṭṭho abharito vā. Bhagavato kira āsannapadese vālaggamatte okāse sukhumattabhāvaṃ māpetvā dasa dasa mahesakkhā devatā aṭṭhaṃsu. Tāsaṃ parato vīsati vīsati. Tāsaṃ parato tiṃsati tiṃsati. Tāsaṃ parato cattālīsaṃ cattālīsaṃ. Tāsaṃ parato paññāsaṃ paññāsaṃ. Tāsaṃ parato saṭṭhi saṭṭhi devatā aṭṭhaṃsu. Tā aññamaññaṃ hatthena vā pādena vā vatthena vā na byābādhenti. ‘‘Apehi maṃ, mā ghaṭṭehī’’ti vattabbākāraṃ nāma natthi. ‘‘Tā kho pana devatāyo dasapi hutvā vīsatipi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṃ byābādhentī’’ti (a. ni. 1.37) vuttasadisāva ahesuṃ. Ovārentoti āvārento. Thero kira pakatiyāpi mahāsarīro hatthipotakasadiso. So paṃsukūlacīvaraṃ pārupitvā atimahā viya ahosi.

Tathāgataṃ dassanāyāti bhagavato mukhaṃ daṭṭhuṃ alabhamānā evaṃ ujjhāyiṃsu. Kiṃ pana tā theraṃ vinivijjha passituṃ na sakkontīti? Āma, na sakkonti. Devatā hi puthujjane vinivijjha passituṃ sakkonti, na khīṇāsave. Therassa ca mahesakkhatāya tejussadatāya upagantumpi na sakkonti. Kasmā pana therova tejussado, na aññe arahantoti? Yasmā kassapabuddhassa cetiye ārakkhadevatā ahosi.

Vipassimhi kira sammāsambuddhe parinibbute ekagghanasuvaṇṇakkhandhasadisassa dhātusarīrassa ekameva cetiyaṃ akaṃsu, dīghāyukabuddhānañhi ekameva cetiyaṃ hoti. Taṃ manussā ratanāyāmāhi vidatthivitthatāhi dvaṅgulabahalāhi suvaṇṇiṭṭhakāhi haritālena ca manosilāya ca mattikākiccaṃ tilateleneva udakakiccaṃ sādhetvā yojanappamāṇaṃ uṭṭhapesuṃ. Tato bhummā devatā yojanappamāṇaṃ, tato ākāsaṭṭhakadevatā, tato uṇhavalāhakadevatā, tato abbhavalāhakadevatā, tato cātumahārājikā devatā, tato tāvatiṃsā devatā yojanappamāṇaṃ uṭṭhapesunti evaṃ sattayojanikaṃ cetiyaṃ ahosi. Manussesu mālāgandhavatthādīni gahetvā āgatesu ārakkhadevatā gahetvā tesaṃ passantānaṃyeva cetiyaṃ pūjesi.

Tadā ayaṃ thero brāhmaṇamahāsālo hutvā ekaṃ pītakaṃ vatthaṃ ādāya gato. Devatā tassa hatthato vatthaṃ gahetvā cetiyaṃ pūjesi. Brāhmaṇo taṃ disvā pasannacitto ‘‘ahampi anāgate evarūpassa buddhassa cetiye ārakkhadevatā homī’’ti patthanaṃ katvā tato cuto devaloke nibbatti. Tassa devaloke ca manussaloke ca saṃsarantasseva kassapo bhagavā loke uppajjitvā parinibbāyi. Tassāpi ekameva dhātusarīraṃ ahosi. Taṃ gahetvā yojanikaṃ cetiyaṃ kāresuṃ. So tattha ārakkhadevatā hutvā sāsane antarahite sagge nibbattitvā amhākaṃ bhagavato kāle tato cuto mahākule paṭisandhiṃ gahetvā nikkhamma pabbajitvā arahattaṃ patto. Iti cetiye ārakkhadevatā hutvā āgatattā thero tejussadoti veditabbo.

Devatā, ānanda, ujjhāyantīti iti ānanda, devatā ujjhāyanti, na mayhaṃ puttassa añño koci doso atthīti dasseti.

201.Kathaṃbhūtā pana, bhanteti kasmā āha? Bhagavā tumhe – ‘‘devatā ujjhāyantī’’ti vadatha, kathaṃ bhūtā pana tā tumhe manasi karotha , kiṃ tumhākaṃ parinibbānaṃ adhivāsentīti pucchati. Atha bhagavā – ‘‘nāhaṃ adhivāsanakāraṇaṃ vadāmī’’ti tāsaṃ anadhivāsanabhāvaṃ dassento santānandātiādimāha.

Tattha ākāse pathavīsaññiniyoti ākāse pathaviṃ māpetvā tattha pathavīsaññiniyo. Kandantīti rodanti.Chinnapātaṃ papatantīti majjhe chinnā viya hutvā yato vā tato vā papatanti. Āvaṭṭantīti āvaṭṭantiyo patitaṭṭhānameva āgacchanti. Vivaṭṭantīti patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchanti. Apica dve pāde pasāretvā sakiṃ purato sakiṃ pacchato sakiṃ vāmato sakiṃ dakkhiṇato saṃparivattamānāpi – ‘‘āvaṭṭanti vivaṭṭantī’’ti vuccanti. Santānanda, devatā pathaviyaṃ pathavīsaññiniyoti pakatipathavī kira devatā dhāretuṃ na sakkoti. Tattha hatthako brahmā viya devatā osīdanti. Tenāha bhagavā – ‘‘oḷārikaṃ hatthaka, attabhāvaṃ abhinimmināhī’’ti (a. ni. 3.128). Tasmā yā devatā pathaviyaṃ pathaviṃ māpesuṃ, tā sandhāyetaṃ vuttaṃ – ‘‘pathaviyaṃ pathavīsaññiniyo’’ti.

Vītarāgāti pahīnadomanassā silāthambhasadisā anāgāmikhīṇāsavadevatā.

Catusaṃvejanīyaṭhānavaṇṇanā

202.Vassaṃvuṭṭhāti buddhakāle kira dvīsu kālesu bhikkhū sannipatanti upakaṭṭhāya vassūpanāyikāya kammaṭṭhānaggahaṇatthaṃ, vuṭṭhavassā ca gahitakammaṭṭhānānuyogena nibbattitavisesārocanatthaṃ. Yathā ca buddhakāle, evaṃ tambapaṇṇidīpepi apāragaṅgāya bhikkhū lohapāsāde sannipatiṃsu, pāragaṅgāya bhikkhū tissamahāvihāre. Tesu apāragaṅgāya bhikkhū saṅkārachaḍḍakasammajjaniyo gahetvā āgantvā mahāvihāre sannipatitvā cetiye sudhākammaṃ katvā – ‘‘vuṭṭhavassā āgantvā lohapāsāde sannipatathā’’ti vattaṃ katvā phāsukaṭṭhānesu vasitvā vuṭṭhavassā āgantvā lohapāsāde pañcanikāyamaṇḍale, yesaṃ pāḷi paguṇā, te pāḷiṃ sajjhāyanti. Yesaṃ aṭṭhakathā paguṇā, te aṭṭhakathaṃ sajjhāyanti. Yo pāḷiṃ vā aṭṭhakathaṃ vā virādheti , taṃ – ‘‘kassa santike tayā gahita’’nti vicāretvā ujuṃ katvā gāhāpenti. Pāragaṅgāvāsinopi tissamahāvihāre evameva karonti. Evaṃ dvīsu kālesu sannipatitesu bhikkhūsu ye pure vassūpanāyikāya kammaṭṭhānaṃ gahetvā gatā visesārocanatthaṃ āgacchanti, evarūpe sandhāya ‘‘pubbe bhante vassaṃvuṭṭhā’’tiādimāha.

Manobhāvanīyeti manasā bhāvite sambhāvite. Ye vā mano manaṃ bhāventi vaḍḍhenti rāgarajādīni pavāhenti, evarūpeti attho. Thero kira vattasampanno mahallakaṃ bhikkhuṃ disvā thaddho hutvā na nisīdati, paccuggamanaṃ katvā hatthato chattañca pattacīvarañca gahetvā pīṭhaṃ papphoṭetvā deti, tattha nisinnassa vattaṃ katvā senāsanaṃ paṭijaggitvā deti. Navakaṃ bhikkhuṃ disvā tuṇhībhūto na nisīdati, samīpe ṭhatvā vattaṃ karoti. So tāya vattapaṭipattiyā aparihāniṃ patthayamāno evamāha.

Atha bhagavā – ‘‘ānando manobhāvanīyānaṃ dassanaṃ na labhissāmī’’ti cinteti, handassa, manobhāvanīyānaṃ dassanaṭṭhānaṃ ācikkhissāmi, yattha vasanto ito cito ca anāhiṇḍitvāva lacchati manobhāvanīye bhikkhū dassanāyāti cintetvā cattārimānītiādimāha.

Tattha saddhassāti buddhādīsu pasannacittassa vattasampannassa, yassa pāto paṭṭhāya cetiyaṅgaṇavattādīni sabbavattāni katāneva paññāyanti. Dassanīyānīti dassanārahāni dassanatthāya gantabbāni. Saṃvejanīyānīti saṃvegajanakāni. Ṭhānānīti kāraṇāni, padesaṭhānāneva vā.

Ye hi kecīti idaṃ cetiyacārikāya satthakabhāvadassanatthaṃ vuttaṃ. Tattha cetiyacārikaṃ āhiṇḍantāti ye ca tāva tattha tattha cetiyaṅgaṇaṃ sammajjantā, āsanāni dhovantā bodhimhi udakaṃ siñcantā āhiṇḍanti, tesu vattabbameva natthi asukavihāre ‘‘cetiyaṃ vandissāmā’’ti nikkhamitvā pasannacittā antarā kālaṅkarontāpi anantarāyena sagge patiṭṭhahissanti yevāti dasseti.

Ānandapucchākathāvaṇṇanā

203.Adassanaṃ, ānandāti yadetaṃ mātugāmassa adassanaṃ, ayamettha uttamā paṭipattīti dasseti. Dvāraṃ pidahitvā senāsane nisinno hi bhikkhu āgantvā dvāre ṭhitampi mātugāmaṃ yāva na passati, tāvassa ekaṃseneva na lobho uppajjati, na cittaṃ calati. Dassane pana satiyeva tadubhayampi assa. Tenāha – ‘‘adassanaṃ ānandā’’ti.Dassane bhagavā sati kathanti bhikkhaṃ gahetvā upagataṭṭhānādīsu dassane sati kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā yasmā khaggaṃ gahetvā – ‘‘sace mayā saddhiṃ ālapasi, ettheva te sīsaṃ pātessāmī’’ti ṭhitapurisena vā, ‘‘sace mayā saddhiṃ ālapasi, ettheva te maṃsaṃ murumurāpetvā khādissāmī’’ti ṭhitayakkhiniyā vā ālapituṃ varaṃ. Ekasseva hi attabhāvassa tappaccayā vināso hoti, na apāyesu aparicchinnadukkhānubhavanaṃ. Mātugāmena pana ālāpasallāpe sati vissāso hoti, vissāse sati otāro hoti, otiṇṇacitto sīlabyasanaṃ patvā apāyapūrako hoti; tasmā anālāpoti āha. Vuttampi cetaṃ –

‘‘Sallape asihatthena, pisācenāpi sallape;

Āsīvisampi āsīde, yena daṭṭho na jīvati;

Na tveva eko ekāya, mātugāmena sallape’’ti. (a. ni. 5.55);

Ālapantena panāti sace mātugāmo divasaṃ vā pucchati, sīlaṃ vā yācati, dhammaṃ vā sotukāmo hoti, pañhaṃ vā pucchati, tathārūpaṃ vā panassa pabbajitehi kattabbakammaṃ hoti, evarūpe kāle anālapantaṃ ‘‘mūgo ayaṃ, badhiro ayaṃ, bhutvāva baddhamukho nisīdatī’’ti vadati, tasmā avassaṃ ālapitabbaṃ hoti. Evaṃ ālapantena pana kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā – ‘‘etha tumhe, bhikkhave, mātumattīsu mātucittaṃ upaṭṭhapetha, bhaginimattīsu bhaginicittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ upaṭṭhapethā’’ti (saṃ. ni. 4.127) imaṃ ovādaṃ sandhāya sati, ānanda, upaṭṭhapetabbāti āha.

204.Abyāvaṭāti atantibaddhā nirussukkā hotha. Sāratthe ghaṭathāti uttamatthe arahatte ghaṭetha.Anuyuñjathāti tadadhigamāya anuyogaṃ karotha. Appamattāti tattha avippamuṭṭhasatī. Vīriyātāpayogenaātāpino. Kāye ca jīvite ca nirapekkhatāya pahitattā pesitacittā viharatha.

205.Kathaṃpana, bhanteti tehi khattiyapaṇḍitādīhi kathaṃ paṭipajjitabbaṃ. Addhā maṃ te paṭipucchissanti – ‘‘kathaṃ, bhante, ānanda tathāgatassa sarīre paṭipajjitabba’’nti; ‘‘tesāhaṃ kathaṃ paṭivacanaṃ demī’’ti pucchati.Ahatena vatthenāti navena kāsikavatthena. Vihatena kappāsenāti supothitena kappāsena. Kāsikavatthañhi sukhumattā telaṃ na gaṇhāti, kappāso pana gaṇhāti. Tasmā ‘‘vihatena kappāsenā’’ti āha. Āyasāyāti sovaṇṇāya. Sovaṇṇañhi idha ‘‘ayasa’’nti adhippetaṃ.

Thūpārahapuggalavaṇṇanā

206.Rājā cakkavattīti ettha kasmā bhagavā agāramajjhe vasitvā kālaṅkatassa rañño thūpārahataṃ anujānāti, na sīlavato puthujjanassa bhikkhussāti? Anacchariyattā. Puthujjanabhikkhūnañhi thūpe anuññāyamāne tambapaṇṇidīpe tāva thūpānaṃ okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā ‘‘anacchariyā te bhavissantī’’ti nānujānāti. Rājā cakkavattī ekova nibbattati, tenassa thūpo acchariyo hoti. Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantampi sakkāraṃ kātuṃ vaṭṭatiyeva.

Ānandaacchariyadhammavaṇṇanā

207.Vihāranti idha maṇḍalamālo vihāroti adhippeto, taṃ pavisitvā. Kapisīsanti dvārabāhakoṭiyaṃ ṭhitaṃ aggaḷarukkhaṃ. Rodamāno aṭṭhāsīti so kirāyasmā cintesi – ‘‘satthārā mama saṃvegajanakaṃ vasanaṭṭhānaṃ kathitaṃ, cetiyacārikāya sātthakabhāvo kathito, mātugāme paṭipajjitabbapañho vissajjito, attano sarīre paṭipatti akkhātā, cattāro thūpārahā kathitā, dhuvaṃ ajja bhagavā parinibbāyissatī’’ti, tassevaṃ cintayato balavadomanassaṃ uppajji. Athassa etadahosi – ‘‘bhagavato santike rodanaṃ nāma aphāsukaṃ, ekamantaṃ gantvā sokaṃ tanukaṃ karissāmī’’ti, so tathā akāsi. Tena vuttaṃ – ‘‘rodamāno aṭṭhāsī’’ti.

Ahañca vatamhīti ahañca vata amhi, ahaṃ vatamhītipi pāṭho. Yo mama anukampakoti yo maṃ anukampati anusāsati, sve dāni paṭṭhāya kassa mukhadhovanaṃ dassāmi, kassa pāde dhovissāmi, kassa senāsanaṃ paṭijaggissāmi, kassa pattacīvaraṃ gahetvā vicarissāmīti bahuṃ vilapi. Āmantesīti bhikkhusaṅghassa antare theraṃ adisvā āmantesi.

Mettenakāyakammenāti mettacittavasena pavattitena mukhadhovanadānādikāyakammena. Hitenāti hitavuddhiyā katena. Sukhenāti sukhasomanasseneva katena, na dukkhinā dummanena hutvāti attho. Advayenāti dve koṭṭhāse katvā akatena. Yathā hi eko sammukhāva karoti na parammukhā, eko parammukhāva karoti na sammukhā evaṃ vibhāgaṃ akatvā katenāti vuttaṃ hoti. Appamāṇenāti pamāṇavirahitena. Cakkavāḷampi hi atisambādhaṃ, bhavaggampi atinīcaṃ, tayā kataṃ kāyakammameva bahunti dasseti.

Mettena vacīkammenāti mettacittavasena pavattitena mukhadhovanakālārocanādinā vacīkammena. Api ca ovādaṃ sutvā – ‘‘sādhu, bhante’’ti vacanampi mettaṃ vacīkammameva. Mettena manokammenāti kālasseva sarīrapaṭijagganaṃ katvā vivittāsane nisīditvā – ‘‘satthā arogo hotu, abyāpajjo sukhī’’ti evaṃ pavattitena manokammena. Katapuññosīti kappasatasahassaṃ abhinīhārasampannosīti dasseti. Katapuññosīti ca ettāvatā vissattho mā pamādamāpajji, atha kho padhānamanuyuñja. Evañhi anuyutto khippaṃ hohisi anāsavo, dhammasaṅgītikāle arahattaṃ pāpuṇissasi. Na hi mādisassa katapāricariyā nipphalā nāma hotīti dasseti.

208. Evañca pana vatvā mahāpathaviṃ pattharanto viya ākāsaṃ vitthārento viya cakkavāḷagiriṃ osārento viya sineruṃ ukkhipento viya mahājambuṃ khandhe gahetvā cālento viya āyasmato ānandassa guṇakathaṃ ārabhanto atha kho bhagavā bhikkhū āmantesi. Tattha ‘‘yepi te, bhikkhave, etarahī’’ti kasmā na vuttaṃ? Aññassa buddhassa natthitāya. Eteneva cetaṃ veditabbaṃ – ‘‘yathā cakkavāḷantarepi añño buddho natthī’’ti. Paṇḍitoti byatto. Medhāvīti khandhadhātuāyatanādīsu kusalo.

209.Bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā theraṃ upasaṅkamanti, ye ca ‘‘āyasmā kirānando samantapāsādiko abhirūpo dassanīyo bahussuto saṅghasobhano’’ti therassa guṇe sutvā āgacchanti, te sandhāya ‘‘bhikkhuparisā ānandaṃ dassanāya upasaṅkamantī’’ti vuttaṃ. Esa nayo sabbattha.Attamanāti savanena no dassanaṃ sametīti sakamanā tuṭṭhacittā. Dhammanti ‘‘kacci, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci yoniso manasikārena kammaṃ karotha, ācariyupajjhāye vattaṃ pūrethā’’ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu – ‘‘kacci, bhaginiyo, aṭṭha garudhamme samādāya vattathā’’ti idampi nānākaraṇaṃ hoti. Upāsakesu āgatesu ‘‘upāsaka, na te kacci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro’’ti na evaṃ paṭisanthāraṃ karoti. Evaṃ pana karoti – ‘‘kathaṃ upāsakā tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭhauposathe karotha, mātāpitūnaṃ upaṭṭhānavattaṃ pūretha, dhammikasamaṇabrāhmaṇe paṭijaggathā’’ti. Upāsikāsupi eseva nayo.

Idāni ānandattherassa cakkavattinā saddhiṃ upamaṃ karonto cattārome bhikkhavetiādimāha. Tatthakhattiyāti abhisittā ca anabhisittā ca khattiyajātikā. Te kira – ‘‘rājā cakkavattī nāma abhirūpo dassanīyo pāsādiko ākāsena vicaranto rajjaṃ anusāsati dhammiko dhammarājā’’ti tassa guṇakathaṃ sutvā ‘‘savanena dassanampi sama’’nti attamanā honti. Bhāsatīti kathento – ‘‘kathaṃ, tātā, rājadhammaṃ pūretha, paveṇiṃ rakkhathā’’ti paṭisanthāraṃ karoti. Brāhmaṇesu pana – ‘‘kathaṃ ācariyā mante vācetha, kathaṃ antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā kapilaṃ vā alatthā’’ti paṭisanthāraṃ karoti. Gahapatīsu – ‘‘kathaṃ tātā, na vo rājakulato daṇḍena vā balinā vā pīḷā atthi, sammā devo dhāraṃ anupavecchati, sassāni sampajjantī’’ti evaṃ paṭisanthāraṃ karoti. Samaṇesu – ‘‘kathaṃ, bhante, pabbajitaparikkhārā sulabhā, samaṇadhamme na pamajjathā’’ti evaṃ paṭisanthāraṃ karoti.

Mahāsudassanasuttadesanāvaṇṇanā

210.Khuddakanagaraketi nagarapatirūpake sambādhe khuddakanagarake. Ujjaṅgalanagaraketi visamanagarake. Sākhānagaraketi yathā rukkhānaṃ sākhā nāma khuddakā honti, evameva aññesaṃ mahānagarānaṃ sākhāsadise khuddakanagarake. Khattiyamahāsālāti khattiyamahāsārappattā mahākhattiyā. Esa nayo sabbattha.

Tesu khattiyamahāsālā nāma yesaṃ koṭisatampi koṭisahassampi dhanaṃ nikhaṇitvā ṭhapitaṃ, divasaparibbayo ekaṃ kahāpaṇasakaṭaṃ nigacchati, sāyaṃ dve pavisanti. Brāhmaṇamahāsālā nāma yesaṃ asītikoṭidhanaṃ nihitaṃ hoti, divasaparibbayo eko kahāpaṇakumbho nigacchati, sāyaṃ ekasakaṭaṃ pavisati. Gahapatimahāsālā nāma yesaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, divasaparibbayo pañca kahāpaṇambaṇāni nigacchanti, sāyaṃ kumbho pavisati.

Māhevaṃ, ānanda, avacāti ānanda, mā evaṃ avaca, na imaṃ ‘‘khuddakanagara’’nti vattabbaṃ. Ahañhi imasseva nagarassa sampattiṃ kathetuṃ – ‘‘anekavāraṃ tiṭṭhaṃ nisīdaṃ mahantena ussāhena, mahantena parakkamena idhāgato’’ti vatvā bhūtapubbantiādimāha. Subhikkhāti khajjabhojjasampannā. Hatthisaddenāti ekasmiṃ hatthimhi saddaṃ karonte caturāsītihatthisahassāni saddaṃ karonti, iti hatthisaddena avivittā, hoti, tathā assasaddena. Puññavanto panettha sattā catusindhavayuttehi rathehi aññamaññaṃ anubandhamānā antaravīthīsu vicaranti, iti rathasaddena avivittā hoti. Niccaṃ payojitāneva panettha bheriādīni tūriyāni, iti bherisaddādīhipi avivittā hoti. Tattha sammasaddoti kaṃsatāḷasaddo. Pāṇitāḷasaddoti pāṇinā caturassaambaṇatāḷasaddo. Kuṭabherisaddotipi vadanti.

Asnāthapivatha khādathāti asnātha pivatha khādatha. Ayaṃ panettha saṅkhepo, bhuñjatha bhoti iminā dasamena saddena avivittā hoti anupacchinnasaddā. Yathā pana aññesu nagaresu ‘‘kacavaraṃ chaḍḍetha, kudālaṃ gaṇhatha, pacchiṃ gaṇhatha, pavāsaṃ gamissāma, taṇḍulapuṭaṃ gaṇhatha, bhattapuṭaṃ gaṇhatha, phalakāvudhādīni sajjāni karothā’’ti evarūpā saddā honti, na yidha evaṃ ahosīti dasseti.

‘‘Dasamena saddenā’’ti ca vatvā ‘‘kusāvatī, ānanda, rājadhānī sattahi pākārehi parikkhittā ahosī’’ti sabbaṃmahāsudassanasuttaṃ niṭṭhāpetvā gaccha tvaṃ ānandātiādimāha. Tattha abhikkamathāti abhimukhā kamatha, āgacchathāti attho. Kiṃ pana te bhagavato āgatabhāvaṃ na jānantīti? Jānanti. Buddhānaṃ gatagataṭṭhānaṃ nāma mahantaṃ kolāhalaṃ hoti, kenacideva karaṇīyena nisinnattā na āgatā. ‘‘Te āgantvā bhikkhusaṅghassa ṭhānanisajjokāsaṃ saṃvidahitvā dassantī’’ti tesaṃ santike avelāyampi bhagavā pesesi.

Mallānaṃ vandanāvaṇṇanā

211.Amhākañca noti ettha no kāro nipātamattaṃ. Aghāvinoti uppannadukkhā. Dummanāti anattamanā.Cetodukkhasamappitāti domanassasamappitā. Kulaparivattaso kulaparivattaso ṭhapetvāti ekekaṃkulaparivattaṃ kulasaṅkhepaṃ vīthisabhāgena ceva racchāsabhāgena ca visuṃ visuṃ ṭhapetvā.

Subhaddaparibbājakavatthuvaṇṇanā

212.Subhaddonāma paribbājakoti udiccabrāhmaṇamahāsālakulā pabbajito channaparibbājako.Kaṅkhādhammoti vimatidhammo. Kasmā panassa ajja evaṃ ahosīti? Tathāvidhaupanissayattā. Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhakassa – ‘‘ekasmiṃ sasse navavāre aggasassadānaṃ mayā dātabba’’nti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃmantesi – ‘‘gabbhakāle gabbhaṃ phāletvā dassāmā’’ti kaniṭṭho – ‘‘taruṇasassaṃ nāsetukāmosī’’ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappinavanītena saṃyojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyanakāle lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ, khalaggaṃ, khalabhaṇḍaggaṃ, koṭṭhagganti evaṃ ekasasse navavāre aggadānaṃ adāsi. Kaniṭṭho pana uddharitvā adāsi.

Tesu jeṭṭhako aññāsikoṇḍaññatthero jāto. Bhagavā – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti olokento ‘‘aññāsikoṇḍañño ekasmiṃ sasse nava aggadānāni adāsi, imaṃ aggadhammaṃ tassa desessāmī’’ti sabbapaṭhamaṃ dhammaṃ desesi. So aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Kaniṭṭho pana ohīyitvā pacchā dānassa dinnattā satthu parinibbānakāle evaṃ cintetvā satthāraṃ daṭṭhukāmo ahosi.

Mā tathāgataṃ viheṭhesīti thero kira – ‘‘ete aññatitthiyā nāma attano gahaṇameva gaṇhanti, tassa vissajjāpanatthāya bhagavato bahuṃ bhāsamānassa kāyavācāvihesā bhavissati, pakatiyāpi ca kilantoyeva bhagavā’’ti maññamāno evamāha. Paribbājako – ‘‘na me ayaṃ bhikkhu okāsaṃ karoti, atthikena pana anuvattitvā kāretabbo’’ti theraṃ anuvattanto dutiyampi tatiyampi āha.

213.Assosikhoti sāṇidvāre ṭhitassa bhāsato pakatisoteneva assosi, sutvā ca pana subhaddasseva atthāya mahatā ussāhena āgatattā alaṃ ānandātiādimāha. Tattha alanti paṭikkhepatthe nipāto. Aññāpekkhovāti aññātukāmova hutvā. Abbhaññiṃsūti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Idaṃ vuttaṃ hoti – sace nesaṃ sā paṭiññā niyyānikā, sabbe abbhaññaṃsu, no ce, na abbhaññaṃsu. Tasmā kiṃ tesaṃ paṭiññā niyyānikā, aniyyānikātiayameva tassa pañhassa attho. Atha bhagavā tesaṃ aniyyānikabhāvakathanena atthābhāvato ceva okāsābhāvato ca ‘‘ala’’nti paṭikkhipitvā dhammameva desesi. Paṭhamayāmasmiñhi mallānaṃ dhammaṃ desetvā majjhimayāme subhaddassa, pacchimayāme bhikkhusaṅghaṃ ovaditvā balavapaccūsasamaye parinibbāyissāmicceva bhagavā āgato.

214.Samaṇopi tattha na upalabbhatīti paṭhamo sotāpannasamaṇopi tattha natthi, dutiyo sakadāgāmisamaṇopi, tatiyo anāgāmisamaṇopi, catuttho arahattasamaṇopi tattha natthīti attho. ‘‘Imasmiṃ kho’’ti purimadesanāya aniyamato vatvā idāni attano sāsanaṃ niyamento āha. Suññā parappavādā samaṇebhīti catunnaṃ maggānaṃ atthāya āraddhavipassakehi catūhi, maggaṭṭhehi catūhi, phalaṭṭhehi catūhīti dvādasahi samaṇehi suññā parappavādā tucchā rittakā. Ime ca subhaddāti ime dvādasa bhikkhū. Sammā vihareyyunti ettha sotāpanno attano adhigataṭṭhānaṃ aññassa kathetvā taṃ sotāpannaṃ karonto sammā viharati nāma. Esa nayo sakadāgāmiādīsu. Sotāpattimaggaṭṭho aññampi sotāpattimaggaṭṭhaṃ karonto sammā viharati nāma. Esa nayo sesamaggaṭṭhesu. Sotāpattimaggatthāya āraddhavipassako attano paguṇaṃ kammaṭṭhānaṃ kathetvā aññampi sotāpattimaggatthāya āraddhavipassakaṃ karonto sammā viharati nāma. Esa nayo sesamaggatthāya āraddhavipassakesu. Idaṃ sandhāyāha – ‘‘sammā vihareyyu’’nti. Asuñño loko arahantehi assāti naḷavanaṃ saravanaṃ viya nirantaro assa.

Ekūnatiṃso vayasāti vayena ekūnatiṃsavasso hutvā. Yaṃ pabbajinti ettha yanti nipātamattaṃ. Kiṃ kusalānuesīti ‘‘kiṃ kusala’’nti anuesanto pariyesanto. Tattha – ‘‘kiṃ kusala’’nti sabbaññutaññāṇaṃ adhippetaṃ, taṃ gavesantoti attho. Yato ahanti yato paṭṭhāya ahaṃ pabbajito, etthantare samadhikāni paññāsa vassāni hontīti dasseti. Ñāyassa dhammassāti ariyamaggadhammassa. Padesavattīti padese vipassanāmagge pavattanto. Ito bahiddhāti mama sāsanato bahiddhā. Samaṇopinatthīti padesavattivipassakopi natthi, paṭhamasamaṇo sotāpannopi natthīti vuttaṃ hoti.

Ye etthāti ye tumhe ettha sāsane satthārā sammukhā antevāsikābhisekena abhisittā, tesaṃ vo lābhā tesaṃ vo suladdhanti. Bāhirasamaye kira yaṃ antevāsikaṃ ācariyo – ‘‘imaṃ pabbājehi , imaṃ ovada, imaṃ anusāsā’’ti vadati, so tena attano ṭhāne ṭhapito hoti, tasmā tassa – ‘‘imaṃ pabbajehi, imaṃ ovada, imaṃ anusāsā’’ti ime lābhā honti. Therampi subhaddo tameva bāhirasamayaṃ gahetvā evamāha.

Alattha khoti kathaṃ alattha? Thero kira naṃ ekamantaṃ netvā udakatumbato pānīyena sīsaṃ temetvā tacapañcakakammaṭṭhānaṃ kathetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādāpetvā saraṇāni datvā bhagavato santikaṃ ānesi. Bhagavā upasampādetvā kammaṭṭhānaṃ ācikkhi. So taṃ gahetvā uyyānassa ekamante caṅkamaṃ adhiṭṭhāya ghaṭento vāyamanto vipassanaṃ vaḍḍhento saha paṭisambhidāhi arahattaṃ patvā āgamma bhagavantaṃ vanditvā nisīdi. Taṃ sandhāya – ‘‘acirūpasampanno kho panā’’tiādi vuttaṃ.

So ca bhagavato pacchimo sakkhisāvako ahosīti saṅgītikārakānaṃ vacanaṃ. Tattha yo bhagavati dharamāne pabbajitvā aparabhāge upasampadaṃ labhitvā kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, upasampadampi vā dharamāneyeva labhitvā aparabhāge kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, kammaṭṭhānampi vā dharamāneyeva gahetvā aparabhāge arahattameva pāpuṇāti, sabbopi so pacchimo sakkhisāvako. Ayaṃ pana dharamāneyeva bhagavati pabbajito ca upasampanno ca kammaṭṭhānañca gahetvā arahattaṃ pattoti.

Pañcamabhāṇavāravaṇṇanā niṭṭhitā.

Tathāgatapacchimavācāvaṇṇanā

216. Idāni bhikkhusaṅghassa ovādaṃ ārabhi, taṃ dassetuṃ atha kho bhagavātiādi vuttaṃ. Tattha desito paññattoti dhammopi desito ceva paññatto ca, vinayopi desito ceva paññatto ca. Paññatto ca nāma ṭhapito paṭṭhapitoti attho. So vo mamaccayenāti so dhammavinayo tumhākaṃ mamaccayena satthā. Mayā hi vo ṭhiteneva – ‘‘idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, idaṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ, ayaṃ āpatti puggalassa santike vuṭṭhāti, ayaṃ āpatti gaṇassa santike vuṭṭhāti, ayaṃ saṅghassa santike vuṭṭhātī’’tisattāpattikkhandhavasena otiṇṇe vatthusmiṃ sakhandhakaparivāro ubhatovibhaṅgo vinayo nāma desito, taṃ sakalampi vinayapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati.

Ṭhiteneva ca mayā – ‘‘ime cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañca indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo’’ti tena tenākārena ime dhamme vibhajitvā vibhajitvā suttantapiṭakaṃ desitaṃ, taṃ sakalampi suttantapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati. Ṭhiteneva ca mayā – ‘‘ime pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta sañcetanā, satta cittāni. Tatrāpi ‘ettakā dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā arūpāvacarā, ettakā pariyāpannā, ettakā apariyāpannā, ettakā lokiyā, ettakā lokuttarā’ti’’ ime dhamme vibhajitvā vibhajitvā catuvīsatisamantapaṭṭhānaanantanayamahāpaṭṭhānapaṭimaṇḍitaṃ abhidhammapiṭakaṃ desitaṃ, taṃ sakalampi abhidhammapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati.

Iti sabbampetaṃ abhisambodhito yāva parinibbānā pañcacattālīsavassāni bhāsitaṃ lapitaṃ – ‘‘tīṇi piṭakāni, pañca nikāyā, navaṅgāni, caturāsīti dhammakkhandhasahassānī’’ti evaṃ mahāpabhedaṃ hoti. Iti imāni caturāsīti dhammakkhandhasahassāni tiṭṭhanti, ahaṃ ekova parinibbāyāmi. Ahañca kho pana dāni ekakova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti dhammakkhandhasahassāni tumhe ovadissanti anusāsissantīti evaṃ bhagavā bahūni kāraṇāni dassento – ‘‘so vo mamaccayena satthā’’ti ovaditvā puna anāgate cārittaṃ dassento yathā kho panātiādimāha.

Tattha samudācarantīti kathenti voharanti. Nāmena vā gottena vāti navakāti avatvā ‘‘tissa, nāgā’’ti evaṃ nāmena vā, ‘‘kassapa, gotamā’’ti evaṃ gottena vā, ‘‘āvuso tissa, āvuso kassapā’’ti evaṃ āvusovādena vā samudācaritabbo. Bhanteti vā āyasmāti vāti bhante tissa, āyasmā tissāti evaṃ samudācaritabbo. Samūhanatūti ākaṅkhamāno samūhanatu, yadi icchati samūhaneyyāti attho. Kasmā pana samūhanathāti ekaṃseneva avatvā vikappavacaneneva ṭhapesīti? Mahākassapassa balaṃ diṭṭhattā. Passati hi bhagavā – ‘‘samūhanathāti vuttepi saṅgītikāle kassapo na samūhanissatī’’ti. Tasmā vikappeneva ṭhapesi.

Tattha – ‘‘ekacce therā evamāhaṃsu – cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānī’’tiādinā nayena pañcasatikasaṅgītiyaṃ khuddānukhuddakakathā āgatāva vinicchayo pettha samantapāsādikāyaṃ vutto. Keci panāhu – ‘‘bhante, nāgasena, katamaṃ khuddakaṃ, katamaṃ anukhuddaka’’nti milindena raññā pucchito. ‘‘Dukkaṭaṃ, mahārāja, khuddakaṃ, dubbhāsitaṃ anukhuddaka’’nti vuttattā nāgasenatthero khuddānukhuddakaṃ jānāti. Mahākassapo pana taṃ ajānanto –

‘‘Suṇātu me, āvuso, saṅgho santamhākaṃ sikkhāpadāni gihigatāni, gihinopi jānanti – ‘‘idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī’’ti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro – ‘‘dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāva nesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu, yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī’’ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyya. Esā ñattīti –

Kammavācaṃ sāvesīti. Na taṃ evaṃ gahetabbaṃ. Nāgasenatthero hi – ‘‘paravādino okāso mā ahosī’’ti evamāha. Mahākassapatthero ‘‘khuddānukhuddakāpattiṃ na samūhanissāmī’’ti kammavācaṃ sāvesi.

Brahmadaṇḍakathāpi saṅgītiyaṃ āgatattāsamantapāsādikāyaṃ vinicchitā.

Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā, buddho nu kho, na buddho nu kho, dhammo nu kho, na dhammo nu kho, saṅgho nu kho, na saṅgho nu kho, maggo nu kho, na maggo nu kho, paṭipadā nu kho, na paṭipadā nu khoti yassa saṃsayo uppajjeyya, taṃ vo vadāmi ‘‘pucchatha bhikkhave’’ti ayamettha saṅkhepattho.Satthugāravenāpi na puccheyyāthāti mayaṃ satthusantike pabbajimha, cattāro paccayāpi no satthu santakāva, te mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja pacchimakāle kaṅkhaṃ kātunti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi bhikkhave sahāyakassa ārocetūti tumhākaṃ yo yassa bhikkhuno sandiṭṭho sambhatto, so tassa ārocetu, ahaṃ etassa bhikkhussa kathessāmi, tassa kathaṃ sutvā sabbe nikkaṅkhā bhavissathāti dasseti.

Evaṃ pasannoti evaṃ saddahāmi ahanti attho. Ñāṇamevāti nikkaṅkhabhāvapaccakkhakaraṇañāṇaṃyeva, ettha tathāgatassa na saddhāmattanti attho. Imesañhi, ānandāti imesaṃ antosāṇiyaṃ nisinnānaṃ pañcannaṃ bhikkhusatānaṃ. Yo pacchimakoti yo guṇavasena pacchimako. Ānandattheraṃyeva sandhāyāha.

218.Appamādena sampādethāti satiavippavāsena sabbakiccāni sampādeyyātha. Iti bhagavā parinibbānamañce nipanno pañcacattālīsa vassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā adāsi. Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārakānaṃ vacanaṃ.

Parinibbutakathāvaṇṇanā

219. Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ atha kho bhagavā paṭhamaṃ jhānantiādi vuttaṃ. Tattha parinibbuto bhanteti nirodhaṃ samāpannassa bhagavato assāsapassāsānaṃ abhāvaṃ disvā pucchati. Na āvusoti thero kathaṃ jānāti? Thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanā vuṭṭhānaṃ, tāva gantvā idāni bhagavā nirodhaṃ samāpanno, antonirodhe ca kālaṅkiriyā nāma natthīti jānāti.

Atha kho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji…pe… tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajjīti ettha bhagavā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji, terasasu ṭhānesu dutiyajjhānaṃ, tathā tatiyajjhānaṃ, pannarasasu ṭhānesu catutthajjhānaṃ samāpajji. Kathaṃ? Dasasu asubhesu, dvattiṃsākāre aṭṭhasu kasiṇesu, mettākaruṇāmuditāsu, ānāpāne, paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa asubhāni ca sesesu terasasu dutiyajjhānaṃ , tesuyeva ca tatiyajjhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu, upekkhābrahmavihāre, ānāpāne, paricchedākāse, catūsu arūpesūti imesu pannarasasu ṭhānesu catutthajjhānaṃ samāpajji. Ayampi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmī sabbāpi catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgetvā viya sabbasamāpattisukhaṃ anubhavitvā paviṭṭho.

Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha jhānasamanantaraṃ, paccavekkhaṇāsamanantaranti dve samanantarāni. Tattha jhānā vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma. Jhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇāsamanantaraṃ nāma. Imānipi dve samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṅkarontīti. Mahābhūmicālādīni vuttanayānevāti.

220.Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhañāṇabalaṃ patto.

221.Uppādavayadhamminoti uppādavayasabhāvā. Tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo, asaṅkhataṃ nibbānameva sukhanti attho.

222.Nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo.Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Yaṃ kālamakarīti yo kālaṃ akari. Idaṃ vuttaṃ hoti – ‘‘āvuso, yo mama satthā buddhamuni santiṃ gamissāmīti, santiṃ ārabbha kālamakari, tassa ṭhitacittassa tādino idāni assāsapassāso na jāto, natthi, nappavattatī’’ti.

Asallīnenāti alīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito ca samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jāto.

223.Tadāsīti ‘‘saha parinibbānā mahābhūmicālo’’ti evaṃ heṭṭhā vuttaṃ bhūmicālameva sandhāyāha. Tañhi lomahaṃsanañca bhiṃsanakañca āsi. Sabbākāravarūpeteti sabbavarakāraṇūpete.

224.Avītarāgāti puthujjanā ceva sotāpannasakadāgāmino ca. Tesañhi domanassaṃ appahīnaṃ. Tasmā tepi bāhā paggayha kandanti. Ubhopi hatthe sīse ṭhapetvā rodantīti sabbaṃ purimanayeneva veditabbaṃ.

225.Ujjhāyantīti ‘‘ayyā attanāpi adhivāsetuṃ na sakkonti, sesajanaṃ kathaṃ samassāsessantī’’ti vadantiyo ujjhāyanti. Kathaṃbhūtā pana bhante āyasmā anuruddho devatā manasikarotīti devatā, bhante, kathaṃbhūtā āyasmā anuruddho sallakkheti, kiṃ tā satthu parinibbānaṃ adhivāsentīti?

Atha tāsaṃ pavattidassanatthaṃ thero santāvusotiādimāha. Taṃ vuttatthameva. Rattāvasesantibalavapaccūse parinibbutattā rattiyā avasesaṃ cullakaddhānaṃ. Dhammiyā kathāyāti aññā pāṭiyekkā dhammakathā nāma natthi, ‘‘āvuso sadevake nāma loke appaṭipuggalassa satthuno ayaṃ maccurājā na lajjati, kimaṅgaṃ pana lokiyamahājanassa lajjissatī’’ti evarūpāya pana maraṇapaṭisaṃyuttāya kathāya vītināmesuṃ. Tesañhi taṃ kathaṃ kathentānaṃ muhutteneva aruṇaṃ uggacchi.

226.Atha khoti aruṇuggaṃ disvāva thero theraṃ etadavoca. Teneva karaṇīyenāti kīdisena nu kho parinibbānaṭṭhāne mālāgandhādisakkārena bhavitabbaṃ, kīdisena bhikkhusaṅghassa nisajjaṭṭhānena bhavitabbaṃ, kīdisena khādanīyabhojanīyena bhavitabbanti, evaṃ yaṃ bhagavato parinibbutabhāvaṃ sutvā kattabbaṃ teneva karaṇīyena.

Buddhasarīrapūjāvaṇṇanā

227.Sabbañca tāḷāvacaranti sabbaṃ tūriyabhaṇḍaṃ. Sannipātethāti bheriṃ carāpetvā samāharatha. Te tatheva akaṃsu. Maṇḍalamāḷeti dussamaṇḍalamāḷe. Paṭiyādentāti sajjentā.

Dakkhiṇena dakkhiṇanti nagarassa dakkhiṇadisābhāgeneva dakkhiṇadisābhāgaṃ. Bāhirena bāhirantiantonagaraṃ appavesetvā bāhireneva nagarassa bāhirapassaṃ haritvā. Dakkhiṇato nagarassāti anurādhapurassa dakkhiṇadvārasadise ṭhāne ṭhapetvā sakkārasammānaṃ katvā jetavanasadise ṭhāne jhāpessāmāti attho.

228.Aṭṭha mallapāmokkhāti majjhimavayā thāmasampannā aṭṭhamallarājāno. Sīsaṃ nhātāti sīsaṃ dhovitvā nahātā. Āyasmantaṃ anuruddhanti therova dibbacakkhukoti pākaṭo, tasmā te santesupi aññesu mahātheresu – ‘‘ayaṃ no pākaṭaṃ katvā kathessatī’’ti theraṃ pucchiṃsu. Kathaṃ pana, bhante, devatānaṃ adhippāyoti bhante, amhākaṃ tāva adhippāyaṃ jānāma. Devatānaṃ kathaṃ adhippāyoti pucchanti. Thero paṭhamaṃ tesaṃ adhippāyaṃ dassento tumhākaṃ khotiādimāha. Makuṭabandhanaṃ nāma mallānaṃ cetiyanti mallarājūnaṃ pasādhanamaṅgalasālāya etaṃ nāmaṃ. Cittīkataṭṭhena panesā ‘‘cetiya’’nti vuccati.

229.Yāvasandhisamalasaṅkaṭīrāti ettha sandhi nāma gharasandhi. Samalaṃ nāma gūtharāsiniddhamanapanāḷi. Saṅkaṭīraṃ nāma saṅkāraṭṭhānaṃ. Dibbehi ca mānusakehi ca naccehīti upari devatānaṃ naccāni honti, heṭṭhā manussānaṃ. Esa nayo gītādīsu. Apica devatānaṃ antare manussā, manussānaṃ antare devatāti evampi sakkarontā pūjentā agamaṃsu. Majjhena majjhaṃ nagarassa haritvāti evaṃ hariyamāne bhagavato sarīre bandhulamallasenāpatibhariyā mallikā nāma – ‘‘bhagavato sarīraṃ āharantī’’ti sutvā attano sāmikassa kālaṃ kiriyato paṭṭhāya aparibhuñjitvā ṭhapitaṃ visākhāya pasādhanasadisaṃ mahālatāpasādhanaṃnīharāpetvā – ‘‘iminā satthāraṃ pūjessāmī’’ti taṃ majjāpetvā gandhodakena dhovitvā dvāre ṭhitā.

Taṃ kira pasādhanaṃ tāsañca dvinnaṃ itthīnaṃ, devadāniyacorassa geheti tīsuyeva ṭhānesu ahosi. Sā ca satthu sarīre dvāraṃ sampatte – ‘‘otāretha, tātā, satthusarīra’’nti vatvā taṃ pasādhanaṃ satthusarīre paṭimuñci. Taṃ sīsato paṭṭhāya paṭimukkaṃ yāvapādatalāgataṃ. Suvaṇṇavaṇṇaṃ bhagavato sarīraṃ sattaratanamayena mahāpasādhanena pasādhitaṃ ativiya virocittha. Taṃ sā disvā pasannacittā patthanaṃ akāsi – ‘‘bhagavā yāva vaṭṭe saṃsarissāmi, tāva me pāṭiyekkaṃ pasādhanakiccaṃ mā hotu, niccaṃ paṭimukkapasādhanasadisameva sarīraṃ hotū’’ti.

Atha bhagavantaṃ sattaratanamayena mahāpasādhanena ukkhipitvā puratthimena dvārena nīharitvā puratthimena nagarassa makuṭabandhanaṃ mallānaṃ cetiyaṃ, ettha bhagavato sarīraṃ nikkhipiṃsu.

Mahākassapattheravatthuvaṇṇanā

231.Pāvāyakusināranti pāvānagare piṇḍāya caritvā ‘‘kusināraṃ gamissāmī’’ti addhānamaggappaṭipanno hoti.Rukkhamūle nisīdīti ettha kasmā divāvihāranti na vuttaṃ? Divāvihāratthāya anisinnattā. Therassa hi parivārā bhikkhū sabbe sukhasaṃvaddhitā mahāpuññā. Te majjhanhikasamaye tattapāsāṇasadisāya bhūmiyā padasā gacchantā kilamiṃsu. Thero te disvā – ‘‘bhikkhū kilamanti, gantabbaṭṭhānañca na dūraṃ, thokaṃ vissamitvā darathaṃ paṭippassambhetvā sāyanhasamaye kusināraṃ gantvā dasabalaṃ passissāmī’’ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā udakatumbato udakena hatthapāde sītale katvā nisīdi. Parivārabhikkhūpissa rukkhamūle nisīditvā yoniso manasikāre kammaṃ kurumānā tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhaṇamānā nisīdiṃsu. Iti darathavinodanatthāya nisinnattā ‘‘divāvihāra’’nti na vuttaṃ.

Mandāravapupphaṃ gahetvāti mahāpātippamāṇaṃ pupphaṃ āgantukadaṇḍake ṭhapetvā chattaṃ viya gahetvā. Addasa khoti āgacchantaṃ dūrato addasa. Disvā ca pana cintesi –

‘‘Etaṃ ājīvakassa hatthe mandāravapupphaṃ paññāyati, etañca na sabbadā manussapathe paññāyati, yadā pana koci iddhimā iddhiṃ vikubbati, tadā sabbaññubodhisattassa ca mātukucchiokkamanādīsu hoti. Na kho pana ajja kenaci iddhivikubbanaṃ kataṃ, na me satthā mātukucchiṃ okkanto, na kucchito nikkhamanto, nāpissa ajja abhisambodhi, na dhammacakkappavattanaṃ, na yamakapāṭihāriyaṃ, na devorohaṇaṃ, na āyusaṅkhārossajjanaṃ. Mahallako pana me satthā dhuvaṃ parinibbuto bhavissatī’’ti.

Tato – ‘‘pucchāmi na’’nti cittaṃ uppādetvā – ‘‘sace kho pana nisinnakova pucchāmi, satthari agāravo kato bhavissatī’’ti uṭṭhahitvā ṭhitaṭṭhānato apakkamma chaddanto nāgarājā maṇicammaṃ viya dasabaladattiyaṃ meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā satthari katena gāravena ājīvakassa abhimukho hutvā – ‘‘āvuso, amhākaṃ satthāraṃ jānāsī’’ti āha. Kiṃ pana satthu parinibbānaṃ jānanto pucchi ajānantoti? Āvajjanapaṭibaddhaṃ khīṇāsavānaṃ jānanaṃ, anāvajjitattā panesa ajānanto pucchīti eke. Thero samāpattibahulo, rattiṭṭhānadivāṭṭhānaleṇamaṇḍapādīsu niccaṃ samāpattibaleneva yāpeti, kulasantakampi gāmaṃ pavisitvā dvāre samāpattiṃ samāpajjitvā samāpattito vuṭṭhitova bhikkhaṃ gaṇhāti. Thero kira iminā pacchimena attabhāvena mahājanānuggahaṃ karissāmi – ‘‘ye mayhaṃ bhikkhaṃ vā denti gandhamālādīhi vā sakkāraṃ karonti, tesaṃ taṃ mahapphalaṃ hotū’’ti evaṃ karoti. Tasmā samāpattibahulatāya na jānāti. Iti ajānantova pucchatīti vadanti, taṃ na gahetabbaṃ.

Na hettha ajānanakāraṇaṃ atthi. Abhilakkhitaṃ satthu parinibbānaṃ ahosi, dasasahassilokadhātukampanādīhi nimittehi. Therassa pana parisāya kehici bhikkhūhi bhagavā diṭṭhapubbo, kehici na diṭṭhapubbo, tattha yehipi diṭṭhapubbo, tepi passitukāmāva, yehipi adiṭṭhapubbo, tepi passitukāmāva. Tattha yehi na diṭṭhapubbo, te atidassanakāmatāya gantvā ‘‘kuhiṃ bhagavā’’ti pucchantā ‘‘parinibbuto’’ti sutvā sandhāretuṃ nāsakkhissanti. Cīvarañca pattañca chaḍḍetvā ekavatthā vā dunnivatthā vā duppārutā vā urāni paṭipisantā parodissanti. Tattha manussā – ‘‘mahākassapattherena saddhiṃ āgatā paṃsukūlikā sayampi itthiyo viya parodanti, te kiṃ amhe samassāsessantī’’ti mayhaṃ dosaṃ dassanti. Idaṃ pana suññaṃ mahāaraññaṃ, idha yathā tathā rodantesu doso natthi. Purimataraṃ sutvā nāma sokopi tanuko hotīti bhikkhūnaṃ satuppādanatthāya jānantova pucchi.

Ajja sattāhaparinibbuto samaṇo gotamoti ajja samaṇo gotamo sattāhaparinibbuto. Tato me idanti tato samaṇassa gotamassa parinibbutaṭṭhānato.

232.Subhaddo nāma vuḍḍhapabbajitoti ‘‘subhaddo’’ti tassa nāmaṃ. Vuḍḍhakāle pana pabbajitattā ‘‘vuḍḍhapabbajito’’ti vuccati. Kasmā pana so evamāha? Bhagavati āghātena. Ayaṃ kireso khandhake āgate ātumāvatthusmiṃ nahāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā aḍḍhateḷasehi bhikkhusatehi saddhiṃ ātumaṃ āgacchante bhagavā āgacchatīti sutvā – ‘‘āgatakāle yāgupānaṃ karissāmī’’ti sāmaṇerabhūmiyaṃ ṭhite dve putte etadavoca – ‘‘bhagavā kira, tātā, ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi; gacchatha tumhe, tātā, khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍatha loṇampi telampi taṇḍulampi khādanīyampi saṃharatha bhagavato āgatassa yāgupānaṃ karissāmā’’ti (mahāva. 303). Te tathā akaṃsu.

Manussā te dārake mañjuke paṭibhāneyyake disvā kāretukāmāpi akāretukāmāpi kārentiyeva. Katakāle – ‘‘kiṃ gaṇhissatha tātā’’ti pucchanti. Te vadanti – ‘‘na amhākaṃ aññena kenaci attho, pitā pana no bhagavato, āgatakāle yāgudānaṃ dātukāmo’’ti. Taṃ sutvā manussā aparigaṇetvāva yaṃ te sakkonti āharituṃ, sabbaṃ denti. Yampi na sakkonti, manussehi pesenti. Atha bhagavati ātumaṃ āgantvā bhusāgāraṃ paviṭṭhe subhaddo sāyanhasamayaṃ gāmadvāraṃ gantvā manusse āmantesi – ‘‘upāsakā, nāhaṃ tumhākaṃ santikā aññaṃ kiñci paccāsīsāmi, mayhaṃ dārakehi ābhatāni taṇḍulādīniyeva saṅghassa pahonti. Yaṃ hatthakammaṃ, taṃ me dethā’’ti. ‘‘Idañcidañca gaṇhathā’’ti sabbūpakaraṇāni gāhetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā – ‘‘idaṃ karotha, idaṃ karothā’’ti sabbarattiṃ vicārento satasahassaṃ vissajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃ kiñci khādanīyaṃ nāma sabbaṃ pakkhipati kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā.

Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto piṇḍāya carituṃ ātumanagarābhimukho pāyāsi. Manussā tassa ārocesuṃ – ‘‘bhagavā piṇḍāya gāmaṃ pavisati, tayā kassa yāgu paṭiyāditā’’ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajāṇumaṇḍalaṃ bhūmiyaṃ patiṭṭhapetvā vanditvā – ‘‘paṭiggaṇhātu me, bhante, bhagavā yāgu’’nti āha.

Tato ‘‘jānantāpi tathāgatā pucchantī’’ti khandhake āgatanayena bhagavā pucchitvā ca sutvā ca taṃ vuḍḍhapabbajitaṃ vigarahitvā tasmiṃ vatthusmiṃ akappiyasamādānasikkhāpadañca, khurabhaṇḍapariharaṇasikkhāpadañcāti dve sikkhāpadāni paññapetvā – ‘‘bhikkhave, anekakappakoṭiyo bhojanaṃ pariyesanteheva vītināmitā, idaṃ pana tumhākaṃ akappiyaṃ adhammena uppannaṃ bhojanaṃ, imaṃ paribhuttānaṃ anekāni attabhāvasahassāni apāyesveva nibbattissanti, apetha mā gaṇhathā’’ti bhikkhācārābhimukho agamāsi. Ekabhikkhunāpi na kiñci gahitaṃ.

Subhaddo anattamano hutvā ayaṃ ‘‘sabbaṃ jānāmī’’ti āhiṇḍati. Sace na gahitukāmo, pesetvā ārocetabbaṃ. Ayaṃ pakkāhāro nāma sabbaciraṃ tiṭṭhanto sattāhamattaṃ tiṭṭheyya. Idañhi mama yāvajīvaṃ pariyattaṃ assa. Sabbaṃ tena nāsitaṃ, ahitakāmo ayaṃ mayhanti bhagavati āghātaṃ bandhitvā dasabale dharante kiñci vattuṃ nāsakkhi. Evaṃ kirassa ahosi – ‘‘ayaṃ uccā kulā pabbajito mahāpuriso, sace kiñci vakkhāmi, maṃyeva santajjessatī’’ti. Svāyaṃ ajja ‘‘parinibbuto bhagavā’’ti sutvā laddhassāso viya haṭṭhatuṭṭho evamāha.

Thero taṃ sutvā hadaye pahāradānaṃ viya matthake patitasukkhāsani viya maññi, dhammasaṃvego cassa uppajji – ‘‘sattāhamattaparinibbuto bhagavā, ajjāpissa suvaṇṇavaṇṇaṃ sarīraṃ dharatiyeva, dukkhena bhagavatā ārādhitasāsane nāma evaṃ lahu mahantaṃ pāpakasaṭaṃ kaṇṭako uppanno, alaṃ kho panesa pāpo vaḍḍhamāno aññepi evarūpe sahāye labhitvā sakkā sāsanaṃ osakkāpetu’’nti. Tato thero cintesi –

‘‘Sace kho panāhaṃ imaṃ mahallakaṃ idheva pilotikaṃ nivāsāpetvā chārikāya okirāpetvā nīharāpessāmi, manussā ‘samaṇassa gotamassa sarīre dharamāneyeva sāvakā vivadantī’ti amhākaṃ dosaṃ dassessanti adhivāsemi tāva.

Bhagavatā hi desito dhammo asaṅgahitapuppharāsisadiso. Tattha yathā vātena pahaṭapupphāni yato vā tato vā gacchanti, evameva evarūpānaṃ pāpapuggalānaṃ vasena gacchante gacchante kāle vinaye ekaṃ dve sikkhāpadāni nassissanti, sutte eko dve pañhāvārā nassissanti, abhidhamme ekaṃ dve bhūmantarāni nassissanti, evaṃ anukkamena mūle naṭṭhe pisācasadisā bhavissāma; tasmā dhammavinayasaṅgahaṃ karissāma. Evañhi sati daḷhaṃsuttena saṅgahitāni pupphāni viya ayaṃ dhammavinayo niccalo bhavissati.

Etadatthañhi bhagavā mayhaṃ tīṇi gāvutāni paccuggamanaṃ akāsi, tīhi ovādehi upasampadaṃ adāsi, kāyato apanetvā kāye cīvaraparivattanaṃ akāsi, ākāse pāṇiṃ cāletvā candūpamaṃ paṭipadaṃ kathento maṃ kāyasakkhiṃ katvā kathesi, tikkhattuṃ sakalasāsanadāyajjaṃ paṭicchāpesi. Mādise bhikkhumhi tiṭṭhamāne ayaṃ pāpo sāsane vuḍḍhiṃ mā alattha. Yāva adhammo na dippati, dhammo na paṭibāhiyati. Avinayo na dippati vinayo na paṭibāhiyati. Adhammavādino na balavanto honti, dhammavādino na dubbalā honti; avinayavādino na balavanto honti, vinayavādino na dubbalā honti. Tāva dhammañca vinayañca saṅgāyissāmi. Tato bhikkhū attano attano pahonakaṃ gahetvā kappiyākappiyaṃ kathessanti. Athāyaṃ pāpo sayameva niggahaṃ pāpuṇissati, puna sīsaṃ ukkhipituṃ na sakkhissati, sāsanaṃ iddhañceva phītañca bhavissatī’’ti.

So evaṃ nāma mayhaṃ cittaṃ uppannanti kassaci anārocetvā bhikkhusaṅghaṃ samassāsesi. Tena vuttaṃ – ‘‘atha kho āyasmā mahākassapo…pe… netaṃ ṭhānaṃ vijjatī’’ti.

233.Citakanti vīsaratanasatikaṃ candanacitakaṃ. Āḷimpessāmāti aggiṃ gāhāpessāma. Na sakkonti āḷimpetunti aṭṭhapi soḷasapi dvattiṃsapi janā jālanatthāya yamakayamakaukkāyo gahetvā tālavaṇṭehi bījantā bhastāhi dhamantā tāni tāni kāraṇāni karontāpi na sakkontiyeva aggiṃ gāhāpetuṃ. Devatānaṃ adhippāyoti ettha tā kira devatā therassa upaṭṭhākadevatāva. Asītimahāsāvakesu hi cittāni pasādetvā tesaṃ upaṭṭhākāni asītikulasahassāni sagge nibbattāni. Tattha there cittaṃ pasādetvā sagge nibbattā devatā tasmiṃ samāgame theraṃ adisvā – ‘‘kuhiṃ nu kho amhākaṃ kulūpakatthero’’ti antarāmagge paṭipannaṃ disvā ‘‘amhākaṃ kulūpakattherena avandite citako mā pajjalitthā’’ti adhiṭṭhahiṃsu.

Manussā taṃ sutvā – ‘‘mahākassapo kira nāma bho bhikkhu pañcahi bhikkhusatehi saddhiṃ ‘dasabalassa pāde vandissāmī’ti āgacchati. Tasmiṃ kira anāgate citako na pajjalissati. Kīdiso bho so bhikkhu kāḷo odāto dīgho rasso, evarūpe nāma bho bhikkhumhi ṭhite kiṃ dasabalassa parinibbānaṃ nāmā’’ti keci gandhamālādihatthā paṭipathaṃ gacchiṃsu. Keci vīthiyo vicittā katvā āgamanamaggaṃ olokayamānā aṭṭhaṃsu.

234.Atha kho āyasmā mahākassapo yena kusinārā…pe… sirasā vandīti thero kira citakaṃ padakkhiṇaṃ katvā āvajjantova sallakkhesi – ‘‘imasmiṃ ṭhāne sīsaṃ, imasmiṃ ṭhāne pādā’’ti. Tato pādānaṃ samīpe ṭhatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya – ‘‘arāsahassapaṭimaṇḍitacakkalakkhaṇapatiṭṭhitā dasabalassa pādā saddhiṃ kappāsapaṭalehi pañca dussayugasatāni suvaṇṇadoṇiṃ candanacitakañca dvedhā katvā mayhaṃ uttamaṅge sirasmiṃ patiṭṭhahantū’’ti adhiṭṭhāsi. Saha adhiṭṭhānacittena tāni pañca dussayugasatāni dvedhā katvā valāhakantarā puṇṇacando viya pādā nikkhamiṃsu. Thero vikasitarattapadumasadise hatthe pasāretvā suvaṇṇavaṇṇe satthupāde yāva gopphakā daḷhaṃ gahetvā attano siravare patiṭṭhapesi. Tena vuttaṃ – ‘‘bhagavato pāde sirasā vandī’’ti.

Mahājano taṃ acchariyaṃ disvā ekappahāreneva mahānādaṃ nadi, gandhamālādīhi pūjetvā yathāruci vandi. Evaṃ pana therena ca mahājanena ca tehi ca pañcahi bhikkhusatehi vanditamatte puna adhiṭṭhānakiccaṃ natthi. Pakatiadhiṭṭhānavaseneva therassa hatthato muccitvā alattakavaṇṇāni bhagavato pādatalāni candanadāruādīsu kiñci acāletvāva yathāṭhāne patiṭṭhahiṃsu, yathāṭhāne ṭhitāneva ahesuṃ. Bhagavato hi pādesu nikkhamantesu vā pavisantesu vā kappāsaaṃsu vā dasikatantaṃ vā telabindu vā dārukkhandhaṃ vā ṭhānā calitaṃ nāma nāhosi. Sabbaṃ yathāṭhāne ṭhitameva ahosi. Uṭṭhahitvā pana atthaṅgate cande viya sūriye viya ca tathāgatassa pādesu antarahitesu mahājano mahākanditaṃ kandi. Parinibbānakālato adhikataraṃ kāruññaṃ ahosi.

Sayamevabhagavato citako pajjalīti idaṃ pana kassaci pajjalāpetuṃ vāyamantassa adassanavasena vuttaṃ. Devatānubhāvena panesa samantato ekappahāreneva pajjali.

235.Sarīrāneva avasissiṃsūti pubbe ekagghanena ṭhitattā sarīraṃ nāma ahosi. Idāni vippakiṇṇattā sarīrānīti vuttaṃ sumanamakuḷasadisā ca dhotamuttasadisā ca suvaṇṇasadisā ca dhātuyo avasissiṃsūti attho. Dīghāyukabuddhānañhi sarīraṃ suvaṇṇakkhandhasadisaṃ ekameva hoti. Bhagavā pana – ‘‘ahaṃ na ciraṃ ṭhatvā parinibbāyāmi, mayhaṃ sāsanaṃ tāva sabbattha na vitthāritaṃ, tasmā parinibbutassāpi me sāsapamattampi dhātuṃ gahetvā attano attano vasanaṭṭhāne cetiyaṃ katvā paricaranto mahājano saggaparāyaṇo hotū’’ti dhātūnaṃ vikiraṇaṃ adhiṭṭhāsi. Kati, panassa dhātuyo vippakiṇṇā, kati na vippakiṇṇāti. Catasso dāṭhā, dve akkhakā, uṇhīsanti imā satta dhātuyo na vippakiriṃsu, sesā vippakiriṃsūti. Tattha sabbakhuddakā dhātu sāsapabījamattā ahosi, mahādhātu majjhe bhinnataṇḍulamattā, atimahatī majjhe bhinnamuggamattāti.

Udakadhārāti aggabāhumattāpi jaṅghamattāpi tālakkhandhamattāpi udakadhārā ākāsato patitvā nibbāpesi.Udakasālatoti parivāretvā ṭhitasālarukkhe sandhāyetaṃ vuttaṃ, tesampi hi khandhantaraviṭapantarehi udakadhārā nikkhamitvā nibbāpesuṃ. Bhagavato citako mahanto. Samantā pathaviṃ bhinditvāpi naṅgalasīsamattā udakavaṭṭi phalikavaṭaṃsakasadisā uggantvā citakameva gaṇhanti. Gandhodakenāti suvaṇṇaghaṭe rajataghaṭe ca pūretvā ābhatanānāgandhodakena. Nibbāpesunti suvaṇṇamayarajatamayehi aṭṭhadaṇḍakehi vikiritvā candanacitakaṃ nibbāpesuṃ.

Ettha ca citake jhāyamāne parivāretvā ṭhitasālarukkhānaṃ sākhantarehi viṭapantarehi pattantarehi jālā uggacchanti, pattaṃ vā sākhā vā pupphaṃ vā daḍḍhā nāma natthi, kipillikāpi makkaṭakāpi jālānaṃ antareneva vicaranti . Ākāsato patitaudakadhārāsupi sālarukkhehi nikkhantaudakadhārāsupi pathaviṃ bhinditvā nikkhantaudakadhārāsupi dhammakathāva pamāṇaṃ. Evaṃ citakaṃ nibbāpetvā pana mallarājāno santhāgāre catujjātiyagandhaparibhaṇḍaṃ kāretvā lājapañcamāni pupphāni vikiritvā upari celavitānaṃ bandhitvā suvaṇṇatārakādīhi khacitvā tattha gandhadāmamālādāmaratanadāmāni olambetvā santhāgārato yāva makuṭabandhanasaṅkhātā sīsapasādhanamaṅgalasālā, tāva ubhohi passehi sāṇikilañjaparikkhepaṃ kāretvā upari celavitānaṃ bandhāpetvā suvaṇṇatārakādīhi khacitvā tatthapi gandhadāmamālādāmaratanadāmāni olambetvā maṇidaṇḍavaṇṇehi veṇūhi ca pañcavaṇṇaddhaje ussāpetvā samantā vātapaṭākā parikkhipitvā susammaṭṭhāsu vīthīsu kadaliyo ca puṇṇaghaṭe ca ṭhapetvā daṇḍakadīpikā jāletvā alaṅkatahatthikkhandhe saha dhātūhi suvaṇṇadoṇiṃ ṭhapetvā mālāgandhādīhi pūjentā sādhukīḷitaṃ kīḷantā antonagaraṃ pavesetvā santhāgāre sarabhamayapallaṅke ṭhapetvā upari setacchattaṃ dhāresuṃ. Evaṃ katvā – ‘‘atha kho kosinārakā mallā bhagavato sarīrāni sattāhaṃ santhāgāre sattipañjaraṃ karitvā’’ti sabbaṃ veditabbaṃ.

Tattha sattipañjaraṃ karitvāti sattihatthehi purisehi parikkhipāpetvā. Dhanupākāranti paṭhamaṃ tāva hatthikumbhena kumbhaṃ paharante parikkhipāpesuṃ, tato asse gīvāya gīvaṃ paharante, tato rathe āṇikoṭiyā āṇikoṭiṃ paharante, tato yodhe bāhunā bāhuṃ paharante. Tesaṃ pariyante koṭiyā koṭiṃ paharamānāni dhanūni parikkhipāpesuṃ. Iti samantā yojanappamāṇaṃ ṭhānaṃ sattāhaṃ sannāhagavacchikaṃ viya katvā ārakkhaṃ saṃvidahiṃsu. Taṃ sandhāya vuttaṃ – ‘‘dhanupākāraṃ parikkhipāpetvā’’ti.

Kasmā panete evamakaṃsūti? Ito purimesu hi dvīsu sattāhesu te bhikkhusaṅghassa ṭhānanisajjokāsaṃ karontā khādanīyaṃ bhojanīyaṃ saṃvidahantā sādhukīḷikāya okāsaṃ na labhiṃsu. Tato nesaṃ ahosi – ‘‘imaṃ sattāhaṃ sādhukīḷitaṃ kīḷissāma, ṭhānaṃ kho panetaṃ vijjati yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocideva āgantvā dhātuyo gaṇheyya, tasmā ārakkhaṃ ṭhapetvā kīḷissāmā’’ti. Te tathā evamakaṃsu.

Sarīradhātuvibhajanavaṇṇanā

236.Assosikho rājāti kathaṃ assosi? Paṭhamameva kirassa amaccā sutvā cintayiṃsu – ‘‘satthā nāma parinibbuto, na so sakkā puna āharituṃ. Pothujjanikasaddhāya pana amhākaṃ raññā sadiso natthi, sace esa imināva niyāmena suṇissati, hadayamassa phalissati. Rājā kho pana amhehi anurakkhitabbo’’ti te tisso suvaṇṇadoṇiyo āharitvā catumadhurassa pūretvā rañño santikaṃ gantvā etadavocuṃ – ‘‘deva , amhehi supinako diṭṭho, tassa paṭighātatthaṃ tumhehi dukūladupaṭṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati, evaṃ catumadhuradoṇiyā nipajjituṃ vaṭṭatī’’ti. Rājā atthacarānaṃ amaccānaṃ vacanaṃ sutvā ‘‘evaṃ hotu tātā’’ti sampaṭicchitvā tathā akāsi.

Atheko amacco alaṅkāraṃ omuñcitvā kese pakiriya yāya disāya satthā parinibbuto, tadabhimukho hutvā añjaliṃ paggayha rājānaṃ āha – ‘‘deva, maraṇato muccanakasatto nāma natthi, amhākaṃ āyuvaḍḍhano cetiyaṭṭhānaṃ puññakkhettaṃ abhisekasiñcako so bhagavā satthā kusinārāya parinibbuto’’ti. Rājā sutvāva visaññījāto catumadhuradoṇiyaṃ usumaṃ muñci. Atha naṃ ukkhipitvā dutiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā – ‘‘tātā, kiṃ vadethā’’ti pucchi. ‘‘Satthā, mahārāja, parinibbuto’’ti. Rājā punapi visaññījāto catumadhuradoṇiyā usumaṃ muñci. Atha naṃ tatopi ukkhipitvā tatiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā ‘‘tātā, kiṃ vadethā’’ti pucchi. ‘‘Satthā, mahārāja, parinibbuto’’ti. Rājā punapi visaññījāto, atha naṃ ukkhipitvā nahāpetvā matthake ghaṭehi udakaṃ āsiñciṃsu.

Rājā saññaṃ labhitvā āsanā vuṭṭhāya gandhaparibhāvite maṇivaṇṇe kese vikiritvā suvaṇṇaphalakavaṇṇāya piṭṭhiyaṃ pakiritvā pāṇinā uraṃ paharitvā pavāḷaṅkuravaṇṇāhi suvaṭṭitaṅgulīhi suvaṇṇabimbisakavaṇṇaṃ uraṃ sibbanto viya gahetvā paridevamāno ummattakavesena antaravīthiṃ otiṇṇo, so alaṅkatanāṭakaparivuto nagarato nikkhamma jīvakambavanaṃ gantvā yasmiṃ ṭhāne nisinnena bhagavatā dhammo desito taṃ oloketvā – ‘‘bhagavā sabbaññu, nanu imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha, sokasallaṃ me vinodayittha, tumhe mayhaṃ sokasallaṃ nīharittha, ahaṃ tumhākaṃ saraṇaṃ gato, idāni pana me paṭivacanampi na detha, bhagavā’’ti punappunaṃ paridevitvā ‘‘nanu bhagavā ahaṃ aññadā evarūpe kāle ‘tumhe mahābhikkhusaṅghaparivārājambudīpatale cārikaṃ carathā’ti suṇomi, idāni panāhaṃ tumhākaṃ ananurūpaṃ ayuttaṃ pavattiṃ suṇomī’’ti evamādīni ca vatvā saṭṭhimattāhi gāthāhi bhagavato guṇaṃ anussaritvā cintesi – ‘‘mama parideviteneva na sijjhati, dasabalassa dhātuyo āharāpessāmī’’ti evaṃ assosi. Sutvā ca imissā visaññibhāvādipavattiyā avasāne dūtaṃ pāhesi. Taṃ sandhāya atha kho rājātiādi vuttaṃ.

Tattha dūtaṃ pāhesīti dūtañca paṇṇañca pesesi. Pesetvā ca pana – ‘‘sace dassanti, sundaraṃ. No ce dassanti, āharaṇupāyena āharissāmī’’ti caturaṅginiṃ senaṃ sannayhitvā sayampi nikkhantoyeva. Yathā ca ajātasattu, evaṃ licchavīādayopi dūtaṃ pesetvā sayampi caturaṅginiyā senāya nikkhamiṃsuyeva. Tattha pāveyyakā sabbehi āsannatarā kusinārato tigāvutantare nagare vasanti, bhagavāpi pāvaṃ pavisitvāva kusināraṃ gato. Atha kasmā paṭhamataraṃ na āgatāti ce? Mahāparivārā panete rājāno mahāparivāraṃ karontāva pacchato jātā.

Te saṅghe gaṇe etadavocunti sabbepi te sattanagaravāsino āgantvā – ‘‘amhākaṃ dhātuyo vā dentu, yuddhaṃ vā’’ti kusinārānagaraṃ parivāretvā ṭhite – ‘‘etaṃ bhagavā amhākaṃ gāmakkhette’’ti paṭivacanaṃ avocuṃ. Te kira evamāhaṃsu – ‘‘na mayaṃ satthu sāsanaṃ pahiṇimha, nāpi gantvā ānayimha. Satthā pana sayameva āgantvā sāsanaṃ pesetvā amhe pakkosāpesi. Tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati, na taṃ amhākaṃ detha. Sadevake ca loke buddharatanasamaṃ ratanaṃ nāma natthi, evarūpaṃ uttamaratanaṃ labhitvā mayaṃ na dassāma. Na kho pana tumhehiyeva mātuthanato khīraṃ pītaṃ, amhehipi mātuthanato khīraṃ pītaṃ. Na tumheyeva purisā, amhepi purisā hotū’’ti aññamaññaṃ ahaṃkāraṃ katvā sāsanapaṭisāsanaṃ pesenti, aññamaññaṃ mānagajjitaṃ gajjanti. Yuddhe pana sati kosinārakānaṃyeva jayo abhavissa. Kasmā? Yasmā dhātupāsanatthaṃ āgatā devatā nesaṃ pakkhā ahesuṃ. Pāḷiyaṃ pana – ‘‘bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sarīrānaṃ bhāga’’nti ettakameva āgataṃ.

237.Evaṃ vutte doṇo brāhmaṇoti doṇabrāhmaṇo imaṃ tesaṃ vivādaṃ sutvā – ‘‘ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ patirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi na’’nti so gantvā te saṅghe gaṇe etadavoca. Kimavoca? Unnatappadese ṭhatvā dvibhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca. Tattha paṭhamabhāṇavāre tāva ekapadampi te na jāniṃsu. Dutiyabhāṇavārapariyosāne – ‘‘ācariyassa viya bho saddo, ācariyassa viya bho saddo’’ti sabbe niravā ahesuṃ. Jambudīpatale kira kulaghare jātā yebhuyyena tassa na antevāsiko nāma natthi. Atha so te attano vacanaṃ sutvā nirave tuṇhībhūte viditvā puna etadavoca – ‘‘suṇantu bhonto’’ti etaṃ gāthādvayaṃ avoca.

Tattha amhākaṃ buddhoti amhākaṃ buddho. Ahu khantivādoti buddhabhūmiṃ appatvāpi pāramiyo pūrento khantivāditāpasakāle dhammapālakumārakāle chaddantahatthikāle bhūridattanāgarājakāle campeyyanāgarājakāle saṅkhapālanāgarājakāle mahākapikāle aññesu ca bahūsu jātakesu paresu kopaṃ akatvā khantimeva akāsi. Khantimeva vaṇṇayi. Kimaṅgaṃ pana etarahi iṭṭhāniṭṭhesu tādilakkhaṇaṃ patto, sabbathāpi amhākaṃ buddho khantivādo ahosi, tassa evaṃvidhassa. Na hi sādhu yaṃ uttamapuggalassa, sarīrabhāge siyā sampahāroti na hi sādhuyanti na hi sādhu ayaṃ. Sarīrabhāgeti sarīravibhāganimittaṃ, dhātukoṭṭhāsahetūti attho. Siyā sampahāroti āvudhasampahāro sādhu na siyāti vuttaṃ hoti.

Sabbeva bhonto sahitāti sabbeva bhonto sahitā hotha, mā bhijjatha. Samaggāti kāyena ca vācāya ca ekasannipātā ekavacanā samaggā hotha. Sammodamānāti cittenāpi aññamaññaṃ sammodamānā hotha.Karomaṭṭhabhāgeti bhagavato sarīrāni aṭṭha bhāge karoma . Cakkhumatoti pañcahi cakkhūhi cakkhumato buddhassa. Na kevalaṃ tumheyeva, bahujanopi pasanno, tesu ekopi laddhuṃ ayutto nāma natthīti bahuṃ kāraṇaṃ vatvā saññāpesi.

238.Tesaṃ saṅghānaṃ gaṇānaṃ paṭissutvāti tesaṃ tesaṃ tato tato samāgatasaṅghānaṃ samāgatagaṇānaṃ paṭissuṇitvā. Bhagavatosarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvāti ettha ayamanukkamo – doṇo kira tesaṃ paṭissuṇitvā suvaṇṇadoṇiṃ vivarāpesi. Rājāno āgantvā doṇiyaṃyeva ṭhitā suvaṇṇavaṇṇā dhātuyo disvā – ‘‘bhagavā sabbaññu pubbe mayaṃ tumhākaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ chabbaṇṇabuddharasmikhacitaṃ asītianubyañjanasamujjalitasobhaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma, idāni pana suvaṇṇavaṇṇāva dhātuyo avasiṭṭhā jātā, na yuttamidaṃ bhagavā tumhāka’’nti parideviṃsu.

Brāhmaṇopi tasmiṃ samaye tesaṃ pamattabhāvaṃ ñatvā dakkhiṇadāṭhaṃ gahetvā veṭhantare ṭhapesi, athapacchā aṭṭhadhā samaṃ suvibhattaṃ vibhaji, sabbāpi dhātuyo pākatikanāḷiyā soḷasa nāḷiyo ahesuṃ, ekekanagaravāsino dve dve nāḷiyo labhiṃsu. Brāhmaṇassa pana dhātuyo vibhajantasseva sakko devānamindo – ‘‘kena nu kho sadevakassa lokassa kaṅkhacchedanatthāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitā’’ti olokento ‘‘brāhmaṇena gahitā’’ti disvā – ‘‘brāhmaṇopi dāṭhāya anucchavikaṃ sakkāraṃ kātuṃ na sakkhissati, gaṇhāmi na’’nti veṭhantarato gahetvā suvaṇṇacaṅkoṭake ṭhapetvā devalokaṃ netvā cūḷāmaṇicetiye patiṭṭhapesi.

Brāhmaṇopi dhātuyo vibhajitvā dāṭhaṃ apassanto corikāya gahitattā – ‘‘kena me dāṭhā gahitā’’ti pucchitumpi nāsakkhi. ‘‘Nanu tayāva dhātuyo bhājitā, kiṃ tvaṃ paṭhamaṃyeva attano dhātuyā atthibhāvaṃ na aññāsī’’ti attani dosāropanaṃ sampassanto – ‘‘mayhampi koṭṭhāsaṃ dethā’’ti vattumpi nāsakkhi. Tato – ‘‘ayampi suvaṇṇatumbo dhātugatikova, yena tathāgatassa dhātuyo mitā, imassāhaṃ thūpaṃ karissāmī’’ti cintetvā imaṃ me bhonto tumbaṃ dadantūti āha.

Pippalivaniyāmoriyāpi ajātasattuādayo viya dūtaṃ pesetvā yuddhasajjāva nikkhamiṃsu.

Dhātuthūpapūjāvaṇṇanā

239.Rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsīti kathaṃ akāsi? Kusinārato yāva rājagahaṃ pañcavīsati yojanāni, etthantare aṭṭhausabhavitthataṃ samatalaṃ maggaṃ kāretvā yādisaṃ mallarājāno makuṭabandhanassa ca santhāgārassa ca antare pūjaṃ kāresuṃ. Tādisaṃ pañcavīsatiyojanepi magge pūjaṃ kāretvā lokassa anukkaṇṭhanatthaṃ sabbattha antarāpaṇe pasāretvā suvaṇṇadoṇiyaṃ pakkhittadhātuyo sattipañjarena parikkhipāpetvā attano vijite pañcayojanasataparimaṇḍale manusse sannipātāpesi. Te dhātuyo gahetvā kusinārato sādhukīḷitaṃ kīḷantā nikkhamitvā yattha yattha suvaṇṇavaṇṇāni pupphāni passanti, tattha tattha dhātuyo sattiantare ṭhapetvā pūjaṃ akaṃsu. Tesaṃ pupphānaṃ khīṇakāle gacchanti, rathassa dhuraṭṭhānaṃ pacchimaṭṭhāne sampatte satta divase sādhukīḷitaṃ kīḷanti. Evaṃ dhātuyo gahetvā āgacchantānaṃ satta vassāni satta māsāni satta divasāni vītivattāni.

Micchādiṭṭhikā – ‘‘samaṇassa gotamassa parinibbutakālato paṭṭhāya balakkārena sādhukīḷitāya upaddutamha sabbe no kammantā naṭṭhā’’ti ujjhāyantā manaṃ padosetvā chaḷāsītisahassamattā apāye nibbattā. Khīṇāsavā āvajjitvā ‘‘mahājano manaṃ padosetvā apāye nibbattī’’ti disvā – ‘‘sakkaṃ devarājānaṃ dhātuāharaṇūpāyaṃ kāressāmā’’ti tassa santikaṃ gantvā tamatthaṃ ārocetvā – ‘‘dhātuāharaṇūpāyaṃ karohi mahārājā’’ti āhaṃsu. Sakko āha – ‘‘bhante, puthujjano nāma ajātasattunā samo saddho natthi, na so mama vacanaṃ karissati, apica kho māravibhiṃsakasadisaṃ vibhiṃsakaṃ dassessāmi, mahāsaddaṃ sāvessāmi, yakkhagāhakakhipitakaarocake karissāmi, tumhe ‘amanussā mahārāja kupitā dhātuyo āharāpethā’ti vadeyyātha, evaṃ so āharāpessatī’’ti. Atha kho sakko taṃ sabbaṃ akāsi.

Therāpi rājānaṃ upasaṅkamitvā – ‘‘mahārāja, amanussā kupitā, dhātuyo āharāpehī’’ti bhaṇiṃsu. Rājā – ‘‘na tāva, bhante, mayhaṃ cittaṃ tussati, evaṃ santepi āharantū’’ti āha. Sattamadivase dhātuyo āhariṃsu. Evaṃ āhatā dhātuyo gahetvā rājagahe thūpañca mahañca akāsi. Itarepi attano attano balānurūpena āharitvā sakasakaṭṭhānesu thūpañca mahañca akaṃsu.

240.Evametaṃ bhūtapubbanti evaṃ etaṃ dhātubhājanañceva dasathūpakaraṇañca jambudīpe bhūtapubbanti pacchā saṅgītikārakā āhaṃsu. Evaṃ patiṭṭhitesu pana thūpesu mahākassapatthero dhātūnaṃ antarāyaṃ disvā rājānaṃ ajātasattuṃ upasaṅkamitvā ‘‘mahārāja, ekaṃ dhātunidhānaṃ kātuṃ vaṭṭatī’’ti āha. Sādhu, bhante, nidhānakammaṃ tāva mama hotu, sesadhātuyo pana kathaṃ āharāmīti? Na, mahārāja, dhātuāharaṇaṃ tuyhaṃ bhāro, amhākaṃ bhāroti. Sādhu, bhante, tumhe dhātuyo āharatha, ahaṃ dhātunidhānaṃ karissāmīti. Thero tesaṃ tesaṃ rājakulānaṃ paricaraṇamattameva ṭhapetvā sesadhātuyo āhari. Rāmagāme pana dhātuyo nāgā pariggaṇhiṃsu, tāsaṃ antarāyo natthi. ‘‘Anāgate laṅkādīpe mahāvihāre mahācetiyamhi nidahissantī’’ti tā na āharitvā sesehi sattahi nagarehi āharitvā rājagahassa pācīnadakkhiṇadisābhāge ṭhatvā – ‘‘imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakaṃ mā uṭṭhahatū’’ti adhiṭṭhāsi.

Rājā taṃ ṭhānaṃ khaṇāpetvā tato uddhatapaṃsunā iṭṭhakā kāretvā asītimahāsāvakānaṃ cetiyāni kāreti. ‘‘Idha rājā kiṃ kāretī’’ti pucchantānampi ‘‘mahāsāvakānaṃ cetiyānī’’ti vadanti, na koci dhātunidhānabhāvaṃ jānāti. Asītihatthagambhīre pana tasmiṃ padese jāte heṭṭhā lohasanthāraṃ santharāpetvā tattha thūpārāme cetiyagharappamāṇaṃ tambalohamayaṃ gehaṃ kārāpetvā aṭṭha aṭṭha haricandanādimaye karaṇḍe ca thūpe ca kārāpesi. Atha bhagavato dhātuyo haricandanakaraṇḍe pakkhipitvā taṃ haricandanakaraṇḍakampi aññasmiṃ haricandanakaraṇḍake, tampi aññasminti evaṃ aṭṭha haricandanakaraṇḍe ekato katvā eteneva upāyena te aṭṭha karaṇḍe aṭṭhasu haricandanathūpesu, aṭṭha haricandanathūpe aṭṭhasu lohitacandanakaraṇḍesu, aṭṭha lohitacandanakaraṇḍe aṭṭhasu lohitacandanathūpesu, aṭṭha lohitacandanathūpe aṭṭhasu dantakaraṇḍesu , aṭṭha dantakaraṇḍe aṭṭhasu dantathūpesu, aṭṭha dantathūpe aṭṭhasu sabbaratanakaraṇḍesu, aṭṭha sabbaratanakaraṇḍe aṭṭhasu sabbaratanathūpesu, aṭṭha sabbaratanathūpe aṭṭhasu suvaṇṇakaraṇḍesu, aṭṭha suvaṇṇakaraṇḍe, aṭṭhasu suvaṇṇathūpesu, aṭṭha suvaṇṇathūpe aṭṭhasu rajatakaraṇḍesu, aṭṭha rajatakaraṇḍe aṭṭhasu rajatathūpesu, aṭṭha rajatathūpe, aṭṭhasu maṇikaraṇḍesu, aṭṭha maṇikaraṇḍe aṭṭhasu maṇithūpesu, aṭṭha maṇithūpe aṭṭhasu lohitaṅkakaraṇḍesu, aṭṭha lohitaṅkakaraṇḍe aṭṭhasu lohitaṅkathūpesu, aṭṭha lohitaṅkathūpe aṭṭhasu masāragallakaraṇḍesu, aṭṭha masāragallakaraṇḍe aṭṭhasu masāragallathūpesu, aṭṭha masāragallathūpe aṭṭhasu phalikakaraṇḍesu, aṭṭha phalikakaraṇḍe aṭṭhasu phalikamayathūpesu pakkhipi.

Sabbesaṃ uparimaṃ phalikacetiyaṃ thūpārāmacetiyappamāṇaṃ ahosi, tassa upari sabbaratanamayaṃ gehaṃ kāresi, tassa upari suvaṇṇamayaṃ, tassa upari rajatamayaṃ, tassa upari tambalohamayaṃ gehaṃ. Tattha sabbaratanamayaṃ vālikaṃ okiritvā jalajathalajapupphānaṃ sahassāni vippakiritvā aḍḍhachaṭṭhāni jātakasatāni asītimahāthere suddhodanamahārājānaṃ mahāmāyādeviṃ satta sahajāteti sabbānetāni suvaṇṇamayāneva kāresi. Pañcapañcasate suvaṇṇarajatamaye puṇṇaghaṭe ṭhapāpesi, pañca suvaṇṇaddhajasate ussāpesi. Pañcasate suvaṇṇadīpe, pañcasate rajatadīpe kārāpetvā sugandhatelassa pūretvā tesu dukūlavaṭṭiyo ṭhapesi.

Athāyasmā mahākassapo – ‘‘mālā mā milāyantu, gandhā mā vinassantu, dīpā mā vijjhāyantū’’ti adhiṭṭhahitvā suvaṇṇapaṭṭe akkharāni chindāpesi –

‘‘Anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko dhammarājā bhavissati. So imā dhātuyo vitthārikā karissatī’’ti.

Rājā sabbapasādhanehi pūjetvā ādito paṭṭhāya dvāraṃ pidahanto nikkhami, so tambalohadvāraṃ pidahitvā āviñchanarajjuyaṃ kuñcikamuddikaṃ bandhitvā tattheva mahantaṃ maṇikkhandhaṃ ṭhapetvā – ‘‘anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū’’ti akkharaṃ chindāpesi.

Sakko devarājā vissakammaṃ āmantetvā – ‘‘tāta, ajātasattunā dhātunidhānaṃ kataṃ, ettha ārakkhaṃ paṭṭhapehī’’ti pahiṇi. So āgantvā vāḷasaṅghāṭayantaṃ yojesi, kaṭṭharūpakāni tasmiṃ dhātugabbhe phalikavaṇṇakhagge gāhetvā vātasadisena vegena anupariyāyantaṃ yantaṃ yojetvā ekāya eva āṇiyā bandhitvā samantato giñjakāvasathākārena silāparikkhepaṃ katvā upari ekāya pidahitvā paṃsuṃ pakkhipitvā bhūmiṃ samaṃ katvā tassa upari pāsāṇathūpaṃ patiṭṭhapesi. Evaṃ niṭṭhite dhātunidhāne yāvatāyukaṃ ṭhatvā theropi parinibbuto, rājāpi yathākammaṃ gato, tepi manussā kālaṅkatā.

Aparabhāge piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā hutvā tā dhātuyo gahetvā jambudīpe vitthārikā akāsi. Kathaṃ? So nigrodhasāmaṇeraṃ nissāya sāsane laddhappasādo caturāsīti vihārasahassāni kāretvā bhikkhusaṅghaṃ pucchi – ‘‘bhante, mayā caturāsīti vihārasahassāni kāritāni, dhātuyo kuto labhissāmī’’ti? Mahārāja, – ‘‘dhātunidhānaṃ nāma atthī’’ti suṇoma, na pana paññāyati – ‘‘asukasmiṃ ṭhāne’’ti. Rājā rājagahe cetiyaṃ bhindāpetvā dhātuṃ apassanto paṭipākatikaṃ kāretvā bhikkhubhikkhuniyo upāsakaupāsikāyoti catasso parisā gahetvā vesāliṃ gato. Tatrāpi alabhitvā kapilavatthuṃ. Tatrāpi alabhitvā rāmagāmaṃ gato. Rāmagāme nāgā cetiyaṃ bhindituṃ na adaṃsu, cetiye nipatitakudālo khaṇḍākhaṇḍaṃ hoti. Evaṃ tatrāpi alabhitvā allakappaṃ veṭhadīpaṃ pāvaṃ kusināranti sabbattha cetiyāni bhinditvā dhātuṃ alabhitvāva paṭipākatikāni katvā puna rājagahaṃ gantvā catasso parisā sannipātāpetvā – ‘‘atthi kenaci sutapubbaṃ ‘asukaṭṭhāne nāma dhātunidhāna’nti’’ pucchi.

Tatreko vīsavassasatiko thero – ‘‘asukaṭṭhāne dhātunidhāna’’nti na jānāmi, mayhaṃ pana pitā mahāthero maṃ sattavassakāle mālācaṅkoṭakaṃ gāhāpetvā – ‘‘ehi sāmaṇera, asukagacchantare pāsāṇathūpo atthi, tattha gacchāmā’’ti gantvā pūjetvā – ‘‘imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇerā’’ti āha. Ahaṃ ettakaṃ jānāmi mahārājāti āha. Rājā ‘‘etadeva ṭhāna’’nti vatvā gacche hāretvā pāsāṇathūpañca paṃsuñca apanetvā heṭṭhā sudhābhūmiṃ addasa. Tato sudhañca iṭṭhakāyo ca hāretvā anupubbena pariveṇaṃ oruyha sattaratanavālukaṃ asihatthāni ca kaṭṭharūpakāni samparivattakāni addasa. So yakkhadāsake pakkosāpetvā balikammaṃ kāretvāpi neva antaṃ na koṭiṃ passanto devatānaṃ namassamāno – ‘‘ahaṃ imā dhātuyo gahetvā caturāsītiyā vihārasahassesu nidahitvā sakkāraṃ karomi, mā me devatā antarāyaṃ karontū’’ti āha.

Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantesi – ‘‘tāta, asoko dhammarājā ‘dhātuyo nīharissāmī’ti pariveṇaṃ otiṇṇo, gantvā kaṭṭharūpakāni hārehī’’ti. So pañcacūḷagāmadārakavesena gantvā rañño purato dhanuhattho ṭhatvā – ‘‘harāmi mahārājā’’ti āha. ‘‘Hara, tātā’’ti saraṃ gahetvā sandhimhiyeva vijjhi, sabbaṃ vippakiriyittha. Atha rājā āviñchane bandhaṃ kuñcikamuddikaṃ gaṇhi, maṇikkhandhaṃ passi. ‘‘Anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū’’ti puna akkharāni disvā kujjhitvā – ‘‘mādisaṃ nāma rājānaṃ daliddarājāti vattuṃ ayutta’’nti punappunaṃ ghaṭetvā dvāraṃ vivarāpetvā antogehaṃ paviṭṭho.

Aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva pajjalanti. Nīluppalapupphāni taṅkhaṇaṃ āharitvā āropitāni viya, pupphasanthāro taṅkhaṇaṃ santhato viya, gandhā taṃ muhuttaṃ pisitvā ṭhapitā viya rājā suvaṇṇapaṭṭaṃ gahetvā – ‘‘anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati so imā dhātuyo vitthārikā karissatī’’ti vācetvā – ‘‘diṭṭho bho, ahaṃ ayyena mahākassapattherenā’’ti vatvā vāmahatthaṃ ābhujitvā dakkhiṇena hatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇadhātumattameva ṭhapetvā sesā dhātuyo gahetvā dhātugehaṃ pubbe pihitanayeneva pidahitvā sabbaṃ yathāpakatiyāva katvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu dhātuyo patiṭṭhāpetvā mahāthere vanditvā pucchi – ‘‘dāyādomhi, bhante, buddhasāsane’’ti. Kissa dāyādo tvaṃ, mahārāja, bāhirako tvaṃ sāsanassāti. Bhante, channavutikoṭidhanaṃ vissajjetvā caturāsīti vihārasahassāni kāretvā ahaṃ na dāyādo, añño ko dāyādoti? Paccayadāyako nāma tvaṃ mahārāja, yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsane dāyādo nāmāti. So puttañca dhītarañca pabbājesi. Atha naṃ therā āhaṃsu – ‘‘idāni, mahārāja, sāsane dāyādosī’’ti.

Evametaṃbhūtapubbanti evaṃ etaṃ atīte dhātunidhānampi jambudīpatale bhūtapubbanti. Tatiyasaṅgītikārāpi imaṃ padaṃ ṭhapayiṃsu.

Aṭṭhadoṇaṃ cakkhumato sarīrantiādigāthāyo pana tambapaṇṇidīpe therehi vuttāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāparinibbānasuttavaṇṇanā niṭṭhitā.

 

✯◡✯

 

01 || 02 || 03 || 04 || 05 || 06 || 07 || 08 || 09 || 10 || 11 || 12 || 13 || 14 || 15  || 16  || 17

18 || 19 || 20 || 21 || 22 || 23 || 24 || 25 || 26 || 27 || 28 || 29 || 30 || 31 || 32 || 33  || 34

 

✯◡✯

 

 

Trường Bộ Kinh

 

Trường Bộ Kinh - giảng giải

 

Dīgha nikāya

 

 

 

✯◡✯

 

 

 

 

NGHIÊN CỨU PHẬT PHÁP

 

 

Home