8. Mahāsīhanādasuttavaṇṇanā
Acelakassapavatthuvaṇṇanā
381.Evaṃme
sutaṃ…pe… uruññāyaṃ viharatīti mahāsīhanādasuttaṃ. Tatrāyaṃ
apubbapadavaṇṇanā.Uruññāyanti
uruññāti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā
uruññānagaraṃ upanissāya viharati.Kaṇṇakatthale
migadāyeti tassa nagarassa avidūre kaṇṇakatthalaṃ nāma eko
ramaṇīyo bhūmibhāgo atthi. So migānaṃ abhayatthāya dinnattā
‘‘migadāyo’’ti vuccati, tasmiṃ kaṇṇakatthale migadāye. Aceloti
naggaparibbājako.Kassapoti
tassa nāmaṃ. Tapassinti
tapanissitakaṃ. Lūkhājīvinti
acelakamuttācārādivasena lūkho ājīvo assāti lūkhājīvī, taṃ lūkhājīviṃ. Upakkosatīti
upaṇḍeti. Upavadatīti
hīḷeti vambheti. Dhammassa
ca anudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa
anukāraṇaṃ kathenti. Sahadhammiko
vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā
anuvādo vā viññūhi garahitabbaṃ, kāraṇaṃ koci appamattakopi kiṃ na
āgacchati. Idaṃ vuttaṃ hoti, ‘‘kiṃ sabbākārenapi tava vāde gārayhaṃ
kāraṇaṃ natthī’’ti.Anabbhakkhātukāmāti
na abhūtena vattukāmā.
382.Ekaccaṃ
tapassiṃ lūkhājīvintiādīsu idhekacco
acelakapabbajjāditapanissitattā tapassī ‘‘lūkhena jīvitaṃ kappessāmī’’ti
tiṇagomayādibhakkhanādīhi nānappakārehi attānaṃ kilameti, appapuññatāya
ca sukhena jīvitavuttimeva na labhati, so tīṇi duccaritāni pūretvā
niraye nibbattati.
Aparo tādisaṃ tapanissitopi puññavā hoti, labhati lābhasakkāraṃ. So ‘‘na
dāni mayā sadiso atthī’’ti attānaṃ ucce ṭhāne sambhāvetvā
‘‘bhiyyosomattāya lābhaṃ uppādessāmī’’ti anesanavasena
tīṇi duccaritāni pūretvā niraye nibbattati. Ime dve sandhāya paṭhamanayo
vutto.
Aparo tapanissitako lūkhājīvī appapuñño hoti, na labhati sukhena
jīvitavuttiṃ. So ‘‘mayhaṃ pubbepi akatapuññatāya sukhajīvikā nuppajjati ,
handadāni puññāni karomī’’ti tīṇi sucaritāni pūretvā sagge nibbattati.
Aparo lūkhājīvī puññavā hoti, labhati sukhena jīvitavuttiṃ. So –
‘‘mayhaṃ pubbepi katapuññatāya sukhajīvikā uppajjatī’’ti cintetvā
anesanaṃ pahāya tīṇi sucaritāni pūretvā sagge nibbattati. Ime dve
sandhāya dutiyanayo vutto.
Eko pana tapassī appadukkhavihārī hoti bāhirakācārayutto tāpaso vā
channaparibbājako vā, appapuññatāya ca manāpe paccaye na labhati. So
anesanavasena tīṇi duccaritāni pūretvā attānaṃ sukhe ṭhapetvā niraye
nibbattati.
Aparo puññavā hoti, so – ‘‘na
dāni mayā sadiso atthī’’ti mānaṃ uppādetvā anesanavasena lābhasakkāraṃ
vā uppādento micchādiṭṭhivasena – ‘‘sukho imissā paribbājikāya daharāya
mudukāya lomasāya samphasso’’tiādīni cintetvā kāmesu pātabyataṃ vā
āpajjanto tīṇi duccaritāni pūretvā niraye nibbattati. Ime dve sandhāya
tatiyanayo vutto.
Aparo pana appadukkhavihārī appapuñño hoti, so – ‘‘ahaṃ pubbepi
akatapuññatāya sukhena jīvikaṃ na labhāmī’’ti tīṇi sucaritāni pūretvā
sagge nibbattati.
Aparo puññavā hoti, so – ‘‘pubbepāhaṃ katapuññatāya sukhaṃ labhāmi,
idāni puññāni karissāmī’’ti tīṇi sucaritāni pūretvā sagge nibbattati.
Ime dve sandhāya catutthanayo vutto. Idaṃ titthiyavasena āgataṃ,
sāsanepi pana labbhati.
Ekacco hi dhutaṅgasamādānavasena lūkhājīvī hoti, appapuññatāya vā
sakalampi gāmaṃ vicaritvā udarapūraṃ na labhati. So – ‘‘paccaye
uppādessāmī’’ti vejjakammādivasena vā anesanaṃ katvā,
arahattaṃ vā paṭijānitvā, tīṇi vā kuhanavatthūni paṭisevitvā niraye
nibbattati.
Aparo ca tādisova puññavā
hoti. So tāya puññasampattiyā mānaṃ janayitvā uppannaṃ lābhaṃ thāvaraṃ
kattukāmo anesanavasena tīṇi duccaritāni pūretvā niraye uppajjati.
Aparo samādinnadhutaṅgo appapuññova hoti, na labhati sukhena
jīvitavuttiṃ. So – ‘‘pubbepāhaṃ akatapuññatāya kiñci na labhāmi, sace
idāni anesanaṃ karissaṃ, āyatimpi dullabhasukho bhavissāmī’’ti tīṇi
sucaritāni pūretvā arahattaṃ pattuṃ asakkonto sagge nibbattati.
Aparo puññavā hoti, so – ‘‘pubbepāhaṃ katapuññatāya etarahi sukhito,
idānipi puññaṃ karissāmī’’ti anesanaṃ pahāya tīṇi sucaritāni pūretvā
arahattaṃ pattuṃ asakkonto sagge nibbattati.
383.Āgatiñcāti
– ‘‘asukaṭṭhānato nāma ime āgatā’’ti evaṃ āgatiñca. Gatiñcāti
idāni gantabbaṭṭhānañca.Cutiñcāti
tato cavanañca. Upapattiñcāti
tato cutānaṃ puna upapattiñca. Kiṃ
sabbaṃ tapaṃ garahissāmīti – ‘‘kena kāraṇena garahissāmi,
garahitabbameva hi mayaṃ garahāma, pasaṃsitabbaṃ pasaṃsāma, na bhaṇḍikaṃ
karonto mahārajako viya dhotañca adhotañca ekato karomā’’ti dasseti.
Idāni tamatthaṃ pakāsento – ‘‘santi kassapa eke
samaṇabrāhmaṇā’’tiādimāha.
384.Yaṃ
te ekaccanti pañcavidhaṃ sīlaṃ, tañhi loke na koci ‘‘na sādhū’’ti
vadati. Puna yaṃ
te ekaccanti pañcavidhaṃ veraṃ, taṃ na koci
‘‘sādhū’’ti vadati. Puna yaṃ
te ekaccanti pañcadvāre asaṃvaraṃ, te kira – ‘‘cakkhu nāma na
nirundhitabbaṃ, cakkhunā manāpaṃ rūpaṃ daṭṭhabba’’nti vadanti, esa nayo
sotādīsu. Puna yaṃ
te ekaccanti pañcadvāre saṃvaraṃ.
Evaṃ paresaṃ vādena saha attano vādassa samānāsamānataṃ dassetvā idāni
attano vādena saha paresaṃ
vādassa samānāsamānataṃ dassento ‘‘yaṃ maya’’ntiādimāha. Tatrāpi
pañcasīlādivaseneva attho veditabbo.
Samanuyuñjāpanakathāvaṇṇanā
385.Samanuyuñjantanti samanuyuñjantu,
ettha ca laddhiṃ pucchanto samanuyuñjati nāma, kāraṇaṃ pucchanto
samanugāhati nāma, ubhayaṃ pucchanto samanubhāsati nāma. Satthārā
vā satthāranti satthārā vā saddhiṃ satthāraṃ upasaṃharitvā –
‘‘kiṃ te satthā te dhamme sabbaso pahāya vattati, udāhu samaṇo
gotamo’’ti. Dutiyapadepi eseva nayo.
Idāni tamatthaṃ yojetvā dassento – ‘‘ye imesaṃ bhavata’’ntiādimāha.
Tattha akusalā
akusalasaṅkhātāti akusalā ceva ‘‘akusalā’’ti ca saṅkhātā ñātā
koṭṭhāsaṃ vā katvā ṭhapitāti attho. Esa nayo sabbapadesu. Api cetthasāvajjāti
sadosā. Na
alamariyāti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.
386-392.Yaṃ
viññū samanuyuñjantāti yena viññū amhe ca aññe ca pucchantā evaṃ
vadeyyuṃ, taṃ ṭhānaṃ vijjati, atthi taṃ kāraṇanti attho. Yaṃ
vā pana bhonto pare gaṇācariyāti pare pana bhonto gaṇācariyā yaṃ
vā taṃ vā appamattakaṃ pahāya vattantīti attho. Amheva
tattha yebhuyyena pasaṃseyyunti idaṃ bhagavā satthārā satthāraṃ
samanuyuñjanepi āha – saṅghena saṃghaṃ samanuyuñjanepi. Kasmā?
Saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito. Pasīdamānāpi hi
buddhasampattiyā saṅghe, saṅghasampattiyā ca buddhe pasīdanti, tathā hi
bhagavato sarīrasampattiṃ disvā,
dhammadesanaṃ vā sutvā bhavanti vattāro – ‘‘lābhā vata bho sāvakānaṃ ye
evarūpassa satthu santikāvacarā’’ti, evaṃ buddhasampattiyā saṅghe
pasīdanti. Bhikkhūnaṃ panācāragocaraṃ abhikkamapaṭikkamādīni ca disvā
bhavanti vattāro – ‘‘santikāvacarānaṃ vata bho sāvakānaṃ ayañca
upasamaguṇo satthu kīva rūpo bhavissatī’’ti, evaṃ saṅghasampattiyā
buddhe pasīdanti. Iti yā satthupasaṃsā, sā saṅghassa. Yā saṅghassa
pasaṃsā, sā satthūti saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito
bhagavā dvīsupi nayesu – ‘‘amheva
tattha yebhuyyena pasaṃseyyu’’nti āha. Samaṇo
gotamo ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare
gaṇācariyātiādīsupi panettha ayamadhippāyo –
sampattasamādānasetughātavasena hi
tisso viratiyo. Tāsu sampattasamādāna viratimattameva aññesaṃ hoti,
setughātavirati pana sabbena sabbaṃ natthi.
Pañcasu pana
tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇappahānesu
aṭṭhasamāpattivasena ceva vipassanāmattavasena ca
tadaṅgavikkhambhanappahānamattameva aññesaṃ hoti. Itarāni tīṇi pahānāni
sabbena sabbaṃ natthi. Tathā sīlasaṃvaro, khantisaṃvaro, ñāṇasaṃvaro,
satisaṃvaro, vīriyasaṃvaroti pañca saṃvarā, tesu pañcasīlamattameva
adhivāsanakhantimattameva ca aññesaṃ hoti, sesaṃ sabbena sabbaṃ natthi.
Pañca kho panime uposathuddesā, tesu pañcasīlamattameva aññesaṃ hoti.
Pātimokkhasaṃvarasīlaṃ sabbena sabbaṃ natthi. Iti akusalappahāne ca
kusalasamādāne ca, tīsu viratīsu, pañcasu pahānesu, pañcasu saṃvaresu,
pañcasu uddesesu, – ‘‘ahameva ca mayhañca sāvakasaṅgho loke paññāyati,
mayā hi sadiso satthā nāma, mayhaṃ sāvakasaṅghena sadiso saṅgho nāma
natthī’’ti bhagavā sīhanādaṃ nadati.
Ariyaaṭṭhaṅgikamaggavaṇṇanā
393. Evaṃ
sīhanādaṃ naditvā tassa
sīhanādassa aviparītabhāvāvabodhanatthaṃ – ‘‘atthi, kassapa,
maggo’’tiādimāha. Tattha maggoti
lokuttaramaggo. Paṭipadāti
pubbabhāgapaṭipadā. Kālavādītiādīni
brahmajāle vaṇṇitāni. Idāni taṃ duvidhaṃ maggañca paṭipadañca ekato
katvā dassento – ‘‘ayameva ariyo’’tiādimāha. Idaṃ pana sutvā acelo
cintesi – ‘‘samaṇo gotamo mayhaṃyeva maggo ca paṭipadā ca atthi, aññesaṃ
natthīti maññati, handassāhaṃ amhākampi maggaṃ kathemī’’ti. Tato
acelakapaṭipadaṃ kathesi. Tenāha – ‘‘evaṃ vutte acelo kassapo
bhagavantaṃ etadavoca…pe… udakorohanānuyogamanuyutto viharatī’’ti.
Tapopakkamakathāvaṇṇanā
394. Tattha tapopakkamāti
tapārambhā, tapakammānīti attho. Sāmaññasaṅkhātāti
samaṇakammasaṅkhātā.Brahmaññasaṅkhātāti
brāhmaṇakammasaṅkhātā. Acelakoti
niccolo, naggoti attho. Muttācāroti
visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova
uccāraṃ karoti, passāvaṃ karoti, khādati, bhuñjati ca.Hatthāpalekhanoti
hatthe piṇḍamhi ṭhite jivhāya hatthaṃ apalikhati, uccāraṃ vā katvā
hatthasmiññeva daṇḍakasaññī hutvā hatthena apalikhati.
‘‘Bhikkhāgahaṇatthaṃ ehi, bhante’’ti vutto na etīti na ehibhaddantiko.‘‘Tena
hi tiṭṭha, bhante’’ti vuttopi
na tiṭṭhatīti natiṭṭhabhaddantiko. Tadubhayampi
kira so – ‘‘etassa vacanaṃ kataṃ bhavissatī’’ti na karoti. Abhihaṭanti
puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ, uddissakatanti
‘‘imaṃ tumhe uddissa kata’’nti evaṃ ārocitaṃ bhikkhaṃ. Na
nimantananti ‘‘asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā
paviseyyāthā’’ti evaṃ nimantitabhikkhampi na sādiyati, na gaṇhati. Nakumbhimukhāti
kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhati. Na
kaḷopimukhāti kaḷopīti
ukkhali vā pacchi vā, tatopi na gaṇhati. Kasmā? Kumbhikaḷopiyo maṃ
nissāya kaṭacchunā pahāraṃ labhantīti. Na
eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhati.
Kasmā? ‘‘Ayaṃ maṃ nissāya antarakaraṇaṃ labhatī’’ti. Daṇḍamusalesupi
eseva nayo.
Dvinnanti dvīsu
bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhati. Kasmā? ‘‘Ekassa
kabaḷantarāyo hotī’’ti. Na
gabbhiniyātiādīsu pana ‘‘gabbhiniyā kucchiyaṃ dārako kilamati.
Pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo
hotī’’ti na gaṇhati. Saṃkittīsūti
saṃkittetvā katabhattesu, dubbhikkhasamaye kira acelakasāvakā acelakānaṃ
atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti. Ukkaṭṭho
acelako tatopi na paṭiggaṇhati. Na
yattha sāti yattha sunakho – ‘‘piṇḍaṃ labhissāmī’’ti upaṭṭhito
hoti, tattha tassa adatvā āhaṭaṃ na gaṇhati. Kasmā? Etassa piṇḍantarāyo
hotīti. Saṇḍasaṇḍacārinīti
samūhasamūhacārinī, sace hi acelakaṃ disvā – ‘‘imassa bhikkhaṃ
dassāmā’’ti manussā bhattagehaṃ pavisanti, tesu ca pavisantesu
kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato
āhaṭaṃ bhikkhaṃ na gaṇhati. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo
jātoti.
Thusodakanti sabbasassasambhārehi
kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi
sāvajjasaññī. Ekāgārikoti
yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati . Ekālopikoti
yo ekeneva ālopena yāpeti. Dvāgārikādīsupi
eseva nayo. Ekissāpi
dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha
aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti
ekadivasantarikaṃ. Addhamāsikanti
addhamāsantarikaṃ.Pariyāyabhattabhojananti
vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena
aḍḍhamāsavārenāti evaṃ divasavārena āgatabhattabhojanaṃ.
395.Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti
sāmākataṇḍulabhakkho. Nīvārādīsu
nīvāro nāma araññe sayaṃjātā vīhijāti. Daddulanti
cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati
silesopi sevālopi. Kaṇanti
kuṇḍakaṃ. Ācāmoti
bhattaukkhalikāya laggo jhāmakaodano, taṃ chaḍḍitaṭṭhānatova gahetvā
khādati, ‘‘odanakañjiya’’ntipi vadanti. Piññākādayo
pākaṭā eva. Pavattaphalabhojīti
patitaphalabhojī.
396.Sāṇānīti
sāṇavākacoḷāni. Masāṇānīti
missakacoḷāni. Chavadussānīti
matasarīrato chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā
katanivāsanāni. Paṃsukūlānīti
pathaviyaṃ chaḍḍitanantakāni. Tirīṭānīti
rukkhatacavatthāni. Ajinanti
ajinamigacammaṃ. Ajinakkhipanti
tadeva majjhe phālitakaṃ. Kusacīranti
kusatiṇāni ganthetvā katacīraṃ. Vākacīraphalakacīresupi
eseva nayo. Kesakambalanti
manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ
–
‘‘Seyyathāpi bhikkhave, yāni kānici tantāvutāni vatthāni, kesakambalo
tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho
appaggho ca dubbaṇṇo ca duggandho dukkhasamphasso’’ti.
Vāḷakambalanti assavālehi
katakambalaṃ. Ulūkapakkhikanti
ulūkapakkhāni ganthetvā katanivāsanaṃ.Ukkuṭikappadhānamanuyuttoti
ukkuṭikavīriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā
uppatitvā gacchati. Kaṇṭakāpassayikoti
ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ
attharitvā ṭhānacaṅkamādīni karoti. Seyyanti
sayantopi tattheva seyyaṃ kappeti. Phalakaseyyanti
rukkhaphalake seyyaṃ.Thaṇḍilaseyyanti
thaṇḍile ucce bhūmiṭhāne seyyaṃ. Ekapassayikoti
ekapasseneva sayati. Rajojalladharoti
sarīraṃ telena makkhitvā rajuṭṭhānaṭṭhāne tiṭṭhati, athassa sarīre
rajojallaṃ laggati, taṃ dhāreti. Yathāsanthatikoti
laddhaṃ āsanaṃ akopetvā yadeva labhati, tattheva nisīdanasīlo. Vekaṭikoti
vikaṭakhādanasīlo. Vikaṭanti
gūthaṃ vuccati. Apānakoti
paṭikkhittasītudakapāno. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto,
majjhanhike, sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohanānuyogaṃ
anuyutto viharatīti.
Tapopakkamaniratthakatāvaṇṇanā
397. Atha bhagavā
sīlasampadādīhi vinā tesaṃ tapopakkamānaṃ niratthakataṃ dassento –
‘‘acelako cepi kassapa hotī’’tiādimāha. Tattha ārakā
vāti dūreyeva. Averanti dosaveravirahitaṃ. Abyāpajjanti
domanassabyāpajjarahitaṃ.
398.Dukkaraṃ,
bho gotamāti idaṃ kassapo ‘‘mayaṃ pubbe ettakamattaṃ sāmaññañca
brahmaññañcāti vicarāma, tumhe pana aññaṃyeva sāmaññañca brahmaññañca
vadathā’’ti dīpento āha. Pakati
kho esāti pakatikathā esā. Imāya
ca, kassapa, mattāyāti ‘‘kassapa yadi iminā pamāṇena evaṃ
parittakena paṭipattikkamena sāmaññaṃ vā brahmaññaṃ vā dukkaraṃ
sudukkaraṃ nāma abhavissa, tato netaṃ abhavissa kallaṃ vacanāya dukkaraṃ
sāmañña’’nti ayamettha padasambandhena saddhiṃ attho. Etena nayena
sabbattha padasambandho veditabbo.
399.Dujjānoti idampi
so ‘‘mayaṃ pubbe ettakena samaṇo vā brāhmaṇo vā hotīti vicarāma, tumhe
pana aññathā vadathā’’ti idaṃ sandhāyāha. Athassa bhagavā taṃ
pakativādaṃ paṭikkhipitvā sabhāvatova dujjānabhāvaṃ āvikaronto punapi –
‘‘pakati kho’’tiādimāha. Tatrāpi vuttanayeneva padasambandhaṃ katvā
attho veditabbo.
Sīlasamādhipaññāsampadāvaṇṇanā
400-401.Katamā
pana sā, bho gotamāti kasmā pucchati. Ayaṃ kira paṇḍito bhagavato
kathentasseva kathaṃ uggahesi, atha attano paṭipattiyā niratthakataṃ
viditvā samaṇo gotamo – ‘‘tassa ‘cāyaṃ sīlasampadā, cittasampadā,
paññāsampadā abhāvitā hoti asacchikatā, atha kho so ārakāva
sāmaññā’tiādimāha. Handa dāni naṃ tā sampattiyo pucchāmī’’ti
sīlasampadādivijānanatthaṃ pucchati. Athassa bhagavā buddhuppādaṃ
dassetvā tantidhammaṃ kathento tā sampattiyo dassetuṃ – ‘‘idha
kassapā’’tiādimāha. Imāya
ca kassapa sīlasampadāyāti idaṃ arahattaphalameva sandhāya
vuttaṃ. Arahattaphalapariyosānañhi bhagavato sāsanaṃ. Tasmā
arahattaphalasampayuttāhi sīlacittapaññāsampadāhi aññā
uttaritarā vā paṇītatarā vā sīlādisampadā natthīti āha.
Sīhanādakathāvaṇṇanā
402. Evañca pana
vatvā idāni anuttaraṃ mahāsīhanādaṃ nadanto – ‘‘santi kassapa eke
samaṇabrāhmaṇā’’tiādimāha. Tattha ariyanti
nirupakkilesaṃ paramavisuddhaṃ. Paramanti
uttamaṃ, pañcasīlāni hiādiṃ katvā yāva pātimokkhasaṃvarasīlā sīlameva,
lokuttaramaggaphalasampayuttaṃ pana paramasīlaṃ nāma.Nāhaṃ
tatthāti tattha sīlepi paramasīlepi ahaṃ attano samasamaṃ mama
sīlasamena sīlena mayā samaṃ puggalaṃ na passāmīti attho. Ahameva
tattha bhiyyoti ahameva tasmiṃ sīle uttamo. Katamasmiṃ? Yadidaṃ
adhisīlanti yaṃ etaṃ uttamaṃ sīlanti attho. Iti imaṃ paṭhamaṃ
sīhanādaṃ nadati.
Tapojigucchavādāti ye
tapojigucchaṃ vadanti. Tattha tapatīti tapo, kilesasantāpakavīriyassetaṃ
nāmaṃ, tadeva te kilese jigucchatīti jigucchā. Ariyā
paramāti ettha niddosattā ariyā, aṭṭhaārambhavatthuvasenapi
uppannā vipassanāvīriyasaṅkhātā tapojigucchā tapojigucchāva,
maggaphalasampayuttā paramā nāma. Adhijegucchanti
idha jigucchabhāvo jegucchaṃ, uttamaṃ jegucchaṃ adhijegucchaṃ, tasmā
yadidaṃ adhijegucchaṃ, tattha ahameva bhiyyoti evamettha attho
daṭṭhabbo. Paññādhikārepi kammassakatāpaññā ca vipassanāpaññā ca paññā
nāma, maggaphalasampayuttā paramā paññā nāma. Adhipaññanti
ettha liṅgavipallāso veditabbo, ayaṃ panetthattho – yāyaṃ adhipaññā nāma
ahameva tattha bhiyyoti vimuttādhikāre tadaṅgavikkhambhanavimuttiyo
vimutti nāma, samucchedapaṭipassaddhinissaraṇavimuttiyo pana paramā
vimuttīti veditabbā. Idhāpi ca yadidaṃ
adhivimuttīti yā ayaṃ adhivimutti, ahameva tattha bhiyyoti attho.
403.Suññāgāreti
suññe ghare, ekakova nisīditvāti adhippāyo. Parisāsu
cāti aṭṭhasu parisāsu. Vuttampi cetaṃ –
‘‘Cattārimāni, sāriputta, tathāgatassa vesārajjāni. Yehi vesārajjehi
samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ
nadatī’’ti (ma. ni. 1.150) suttaṃ vitthāretabbaṃ.
Pañhañca naṃ pucchantīti
paṇḍitā devamanussā naṃ pañhaṃ abhisaṅkharitvā pucchanti. Byākarotītitaṅkhaṇaññeva
vissajjesi. Cittaṃ
ārādhetīti pañhāvissajjanena mahājanassa cittaṃ paritosetiyeva. No
ca kho sotabbaṃ maññantīti cittaṃ ārādhetvā kathentassapissa
vacanaṃ pare sotabbaṃ na maññantīti, evañca vadeyyunti attho. Sotabbañcassa
maññantīti devāpi manussāpi mahanteneva ussāhena sotabbaṃ
maññanti.Pasīdantīti
supasannā kallacittā muducittā honti. Pasannākāraṃ
karontīti na muddhappasannāva honti, paṇītāni cīvarādīni
veḷuvanavihārādayo ca mahāvihāre pariccajantā pasannākāraṃ karonti. Tathattāyāti
yaṃ so dhammaṃ deseti tathā bhāvāya, dhammānudhammapaṭipattipūraṇatthāya
paṭipajjantīti attho. Tathattāya
ca paṭipajjantīti tathabhāvāya paṭipajjanti, tassa hi bhagavato
dhammaṃ sutvā keci saraṇesu keci pañcasu sīlesu patiṭṭhahanti, apare
nikkhamitvā pabbajanti. Paṭipannā
ca ārādhentīti tañca pana paṭipadaṃ paṭipannā pūretuṃ sakkonti,
sabbākārena pana pūrenti, paṭipattipūraṇena tassa
bhoto gotamassa cittaṃ ārādhentīti vattabbā.
Imasmiṃ panokāse ṭhatvā sīhanādā samodhānetabbā. Ekaccaṃ tapassiṃ niraye
nibbattaṃ passāmīti hi bhagavato eko sīhanādo. Aparaṃ sagge nibbattaṃ
passāmīti eko. Akusaladhammappahāne ahameva seṭṭhoti eko.
Kusaladhammasamādānepi ahameva seṭṭhoti eko. Akusaladhammappahāne
mayhameva sāvakasaṅgho seṭṭhoti eko. Kusaladhammasamādānepi mayhaṃyeva
sāvakasaṅgho seṭṭhoti eko. Sīlena mayhaṃ sadiso natthīti eko. Vīriyena
mayhaṃ sadiso natthīti eko. Paññāya…pe… vimuttiyā…pe… sīhanādaṃ nadanto
parisamajjhe nisīditvā nadāmīti eko. Visārado hutvā nadāmīti eko. Pañhaṃ
maṃ pucchantīti eko. Pañhaṃ puṭṭho vissajjemīti eko. Vissajjanena
parassa cittaṃ ārādhemīti eko. Sutvā sotabbaṃ maññantīti eko. Sutvā me
pasīdantīti eko. Pasannākāraṃ karontīti eko. Yaṃ paṭipattiṃ desemi,
tathattāya paṭipajjantīti eko. Paṭipannā ca maṃ ārādhentīti eko. Iti
purimānaṃ dasannaṃ ekekassa – ‘‘parisāsu ca nadatī’’ti ādayo dasa dasa
parivārā. Evaṃ te dasa purimānaṃ dasannaṃ parivāravasena sataṃ purimā ca
dasāti dasādhikaṃ sīhanādasataṃ hoti. Ito aññasmiṃ pana sutte ettakā
sīhanādā dullabhā, tenidaṃ suttaṃ mahāsīhanādanti vuccati. Iti bhagavā
‘‘sīhanādaṃ kho samaṇo gotamo nadati, tañca kho suññāgāre nadatī’’ti
evaṃ vādānu vādaṃ paṭisedhetvā idāni parisati naditapubbaṃ sīhanādaṃ
dassento ‘‘ekamidāha’’ntiādimāha.
Titthiyaparivāsakathāvaṇṇanā
404. Tattha tatra
maṃ aññataro tapabrahmacārīti tatra rājagahe gijjhakūṭe pabbate
viharantaṃ maṃ aññataro tapabrahmacārī nigrodho nāma paribbājako . Adhijeguccheti
vīriyena pāpajigucchanādhikāre pañhaṃ pucchi. Idaṃ yaṃ taṃ bhagavā
gijjhakūṭe mahāvihāre nisinno udumbarikāya deviyā uyyāne nisinnassa
nigrodhassa ca paribbājakassa sandhānassa ca upāsakassa dibbāya
sotadhātuyā kathāsallāpaṃ sutvā ākāsenāgantvā tesaṃ santike paññatte
āsane nisīditvā nigrodhena adhijegucche puṭṭhapañhaṃ vissajjesi, taṃ
sandhāya vuttaṃ. Paraṃ
viya mattāyāti paramāya mattāya, atimahanteneva pamāṇenāti attho. Ko
hi, bhanteti ṭhapetvā andhabālaṃ diṭṭhigatikaṃ añño paṇḍitajātiko
‘‘ko nāma bhagavato dhammaṃ sutvā na attamano assā’’ti vadati. Labheyyāhanti
idaṃ so – ‘‘ciraṃ vata me aniyyānikapakkhe yojetvā attā kilamito,
‘sukkhanadītīre nhāyissāmī’ti samparivattentena viya thuse koṭṭentena
viya na koci attho nipphādito. Handāhaṃ attānaṃ yoge yojessāmī’’ti
cintetvā āha. Atha bhagavā yo anena khandhake titthiyaparivāso paññatto,
yo aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito – ‘‘ahaṃ bhante, itthannāmo
aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ, svāhaṃ,
bhante, saṃghaṃ cattāro māse parivāsaṃ yācāmī’’tiādinā (mahāva. 86)
nayena samādiyitvā parivasati, taṃ sandhāya – ‘‘yo kho, kassapa,
aññatitthiyapubbo’’tiādimāha.
405. Tattha pabbajjanti
vacanasiliṭṭhatāvaseneva vuttaṃ, aparivasitvāyeva hi pabbajjaṃ labhati.
Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni
pūrentena parivasitabbaṃ. Āraddhacittāti
aṭṭhavattapūraṇena tuṭṭhacittā,
ayamettha saṅkhepattho. Vitthārato panesa titthiyaparivāso
samantapāsādikāyavinayaṭṭhakathāyaṃ pabbajjakhandhakavaṇṇanāya
vuttanayena veditabbo. Api
ca metthāti api ca me ettha.Puggalavemattatā
viditāti puggalanānattaṃ viditaṃ. ‘‘Ayaṃ puggalo parivāsāraho,
ayaṃ na parivāsāraho’’ti idaṃ mayhaṃ pākaṭanti dasseti. Tato kassapo
cintesi – ‘‘aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā
yuttameva gaṇhanti, ayuttaṃ chaḍḍentī’’ti, tato suṭṭhutaraṃ pabbajjāya
sañjātussāho – ‘‘sace bhante’’tiādimāha.
Atha kho bhagavā tassa
tibbacchandataṃ viditvā – ‘‘na kassapo parivāsaṃ arahatī’’ti aññataraṃ
bhikkhuṃ āmantesi – ‘‘gaccha bhikkhu kassapaṃ nhāpetvā pabbājetvā
ānehī’’ti. So tathā katvā taṃ
pabbājetvā bhagavato santikaṃ āgamāsi. Bhagavā taṃ gaṇamajjhe
nisīdāpetvā upasampādesi. Tena vuttaṃ – ‘‘alattha kho acelo kassapo
bhagavato santike pabbajjaṃ, alattha upasampada’’nti. Acirūpasampannoti
upasampanno hutvā nacirameva.Vūpakaṭṭhoti
vatthukāmakilesakāmehi kāyena ceva cittena ca vūpakaṭṭho. Appamattoti
kammaṭṭhāne satiṃ avijahanto. Ātāpīti
kāyikacetasikasaṅkhātena vīriyātāpena ātāpī. Pahitattoti
kāye ca jīvite ca anapekkhatāya pesitacitto vissaṭṭhaattabhāvo. Yassatthāyāti
yassa atthāya. Kulaputtāti
ācārakulaputtā. Sammadevāti
hetunāva kāraṇeneva. Tadanuttaranti
taṃ anuttaraṃ. Brahmacariyapariyosānanti
maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya
kulaputtā pabbajanti. Diṭṭheva
dhammeti imasmiṃyeva attabhāve. Sayaṃ
abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā,
aparappaccayaṃ katvāti attho.Upasampajja
vihāsīti pāpuṇitvā sampādetvā vihāsi, evaṃ viharanto ca
khīṇā jāti…pe… abbhaññāsīti.
Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭena desanaṃ
niṭṭhāpetuṃ ‘‘aññataro kho panāyasmā kassapo arahataṃ ahosī’’ti vuttaṃ.
Tattha aññataroti
eko. Arahatanti
arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ abbhantaro ahosīti
ayamettha adhippāyo. Yaṃ yaṃ pana antarantarā na vuttaṃ, taṃ taṃ tattha
tattha vuttattā pākaṭamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Mahāsīhanādasuttavaṇṇanā niṭṭhitā.
≧✯◡✯≦
01
|| 02
||
03
|| 04
|| 05
|| 06
|| 07
|| 08
|| 09 || 10
|| 11
|| 12
|| 13
|| 14 || 15
|| 16
|| 17
18
|| 19
|| 20
|| 21
|| 22
|| 23
|| 24
|| 25
|| 26
|| 27
|| 28
|| 29
|| 30
|| 31
|| 32
|| 33
|| 34