TRƯỜNG BỘ KINH

Dīgha nikāya (aṭṭhakathā)

Pāthikavaggaṭṭhakathā

30. Lakkhaṇasuttavaṇṇanā

Dvattiṃsamahāpurisalakkhaṇavaṇṇanā

199.Evaṃme sutanti lakkhaṇasuttaṃ. Tatrāyamanuttānapadavaṇṇanā. Dvattiṃsimānīti dvattiṃsa imāni.Mahāpurisalakkhaṇānīti mahāpurisabyańjanāni mahāpurisanimittāni ‘‘ayaṃ mahāpuriso’’ti sańjānanakāraṇāni. ‘‘Yehi samannāgatassa mahāpurisassā’’tiādi mahāpadāne vitthāritanayeneva veditabbaṃ.

‘‘Bāhirakāpi isayo dhārenti, no ca kho jānanti ‘imassa kammassa katattā imaṃ lakkhaṇaṃ paṭilabhatī’ti’’ kasmā āha? Aṭṭhuppattiyā anurūpattā. Idańhi suttaṃ saaṭṭhuppattikaṃ. Sā panassa aṭṭhuppatti kattha samuṭṭhitā? Antogāme manussānaṃ antare. Tadā kira sāvatthivāsino attano attano gehesu ca gehadvāresu ca santhāgārādīsu ca nisīditvā kathaṃ samuṭṭhāpesuṃ – ‘‘bhagavato asītianubyańjanāni byāmappabhā dvattiṃsamahāpurisalakkhaṇāni, yehi ca bhagavato kāyo, sabbaphāliphullo viya pāricchattako, vikasitamiva kamalavanaṃ, nānāratanavicittaṃ viya suvaṇṇatoraṇaṃ, tārāmaricivirocamiva gaganatalaṃ, ito cito ca vidhāvamānā vipphandamānā chabbaṇṇarasmiyo muńcanto ativiya sobhati. Bhagavato ca iminā nāma kammena idaṃ lakkhaṇaṃ nibbattanti kathitaṃ natthi, yāguuḷuṅkamattampi pana kaṭacchubhattamattaṃ vā pubbe dinnapaccayā evaṃ uppajjatīti bhagavatā vuttaṃ. Kiṃ nu kho satthā kammaṃ akāsi, yenassa imāni lakkhaṇāni nibbattantī’’ti.

Athāyasmā ānando antogāme caranto imaṃ kathāsallāpaṃ sutvā katabhattakicco vihāraṃ āgantvā satthu vattaṃ katvā vanditvā ṭhito ‘‘mayā, bhante, antogāme ekā kathā sutā’’ti āha. Tato bhagavatā ‘‘kiṃ te, ānanda, suta’’nti vutte sabbaṃ ārocesi. Satthā therassa vacanaṃ sutvā parivāretvā nisinne bhikkhū āmantetvā ‘‘dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇānī’’ti paṭipāṭiyā lakkhaṇāni dassetvā yena kammena yaṃ nibbattaṃ, tassa dassanatthaṃ evamāha.

Suppatiṭṭhitapādatālakkhaṇavaṇṇanā

201.Purimaṃjātintiādīsu pubbe nivutthakkhandhā jātavasena ‘‘jātī’’ti vuttā. Tathā bhavanavasena ‘‘bhavo’’ti, nivutthavasena ālayaṭṭhena vā ‘‘niketo’’ti. Tiṇṇampi padānaṃ pubbe nivutthakkhandhasantāne ṭhitoti attho. Idāni yasmā taṃ khandhasantānaṃ devalokādīsupi vattati. Lakkhaṇanibbattanasamatthaṃ pana kusalakammaṃ tattha na sukaraṃ, manussabhūtasseva sukaraṃ. Tasmā yathābhūtena yaṃ kammaṃ kataṃ, taṃ dassento pubbe manussabhūto samānoti āha. Akāraṇaṃ vā etaṃ. Hatthiassamigamahiṃsavānarādibhūtopi mahāpuriso pāramiyo pūretiyeva. Yasmā pana evarūpe attabhāve ṭhitena katakammaṃ na sakkā sukhena dīpetuṃ, manussabhāve ṭhitena katakammaṃ pana sakkā sukhena dīpetuṃ. Tasmā ‘‘pubbe manussabhūto samāno’’ti āha.

Daḷhasamādānoti thiragahaṇo. Kusalesu dhammesūti dasakusalakammapathesu. Avatthitasamādānoti niccalagahaṇo anivattitagahaṇo. Mahāsattassa hi akusalakammato aggiṃ patvā kukkuṭapattaṃ viya cittaṃ paṭikuṭati, kusalaṃ patvā vitānaṃ viya pasāriyati. Tasmā daḷhasamādāno hoti avatthitasamādāno. Na sakkā kenaci samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kusalasamādānaṃ vissajjāpetuṃ.

Tatrimāni vatthūni – pubbe kira mahāpuriso kalandakayoniyaṃ nibbatti. Atha deve vuṭṭhe ogho āgantvā kulāvakaṃ gahetvā samuddameva pavesesi. Mahāpuriso ‘‘puttake nīharissāmī’’ti naṅguṭṭhaṃ temetvā temetvā samuddato udakaṃ bahi khipi. Sattame divase sakko āvajjitvā tattha āgamma ‘‘kiṃ karosī’’ti pucchi? So tassa ārocesi. Sakko mahāsamuddato udakassa dunnīharaṇīyabhāvaṃ kathesi. Bodhisatto tādisena kusītena saddhiṃ kathetumpi na vaṭṭati. ‘‘Mā idha tiṭṭhā’’ti apasāresi. Sakko ‘‘anomapurisena gahitagahaṇaṃ na sakkā vissajjāpetu’’nti tuṭṭho tassa puttake ānetvā adāsi. Mahājanakakālepi mahāsamuddaṃ taramāno ‘‘kasmā mahāsamuddaṃ tarasī’’ti devatāya puṭṭho ‘‘pāraṃ gantvā kulasantake raṭṭhe rajjaṃ gahetvā dānaṃ dātuṃ tarāmī’’ti āha. Tato devatāya – ‘‘ayaṃ mahāsamuddo gambhīro ceva puthulo ca, kadā naṃ tarissatī’’ti vutte so āha ‘‘taveso mahāsamuddasadiso, mayhaṃ pana ajjhāsayaṃ āgamma khuddakamātikā viya khāyati. Tvaṃyeva maṃ dakkhissasi samuddaṃ taritvā samuddapārato dhanaṃ āharitvā kulasantakaṃ rajjaṃ gahetvā dānaṃ dadamāna’’nti. Devatā ‘‘anomapurisena gahitagahaṇaṃ na sakkā vissajjāpetu’’nti bodhisattaṃ āliṅgetvā haritvā uyyāne nipajjāpesi. So chattaṃ ussāpetvā divase divase pańcasatasahassapariccāgaṃ katvā aparabhāge nikkhamma pabbajito. Evaṃ mahāsatto na sakkā kenaci samaṇena vā…pe… brahmunā vā kusalasamādānaṃ vissajjāpetuṃ. Tena vuttaṃ – ‘‘daḷhasamādāno ahosi kusalesu dhammesu avatthitasamādāno’’ti.

Idāni yesu kusalesu dhammesu avatthitasamādāno ahosi, te dassetuṃ kāyasucaritetiādimāha. Dānasaṃvibhāgeti ettha ca dānameva diyyanavasena dānaṃ, saṃvibhāgakaraṇavasena saṃvibhāgo. Sīlasamādāneti pańcasīladasasīlacatupārisuddhisīlapūraṇakāle. Uposathūpavāseti cātuddasikādibhedassa uposathassa upavasanakāle. Matteyyatāyāti mātukātabbavatte. Sesapadesupi eseva nayo. Ańńatarańńataresu cāti ańńesu ca evarūpesu. Adhikusalesūti ettha atthi kusalā, atthi adhikusalā. Sabbepi kāmāvacarā kusalā kusalā nāma, rūpāvacarā adhikusalā. Ubhopi te kusalā nāma, arūpāvacarā adhikusalā. Sabbepi te kusalā nāma, sāvakapāramīpaṭilābhapaccayā kusalā adhikusalā nāma. Tepi kusalā nāma, paccekabodhipaṭilābhapaccayā kusalā adhikusalā. Tepi kusalā nāma, sabbańńutańńāṇappaṭilābhapaccayā pana kusalā idha ‘‘adhikusalā’’ti adhippetā. Tesu adhikusalesu dhammesu daḷhasamādāno ahosi avatthitasamādāno.

Kaṭattā upacitattāti ettha sakimpi kataṃ katameva, abhiṇhakaraṇena pana upacitaṃ hoti. Ussannattāti piṇḍīkataṃ rāsīkataṃ kammaṃ ussannanti vuccati. Tasmā ‘‘ussannattā’’ti vadanto mayā katakammassa cakkavāḷaṃ atisambādhaṃ, bhavaggaṃ atinīcaṃ, evaṃ me ussannaṃ kammanti dasseti. Vipulattāti appamāṇattā. Iminā ‘‘anantaṃ aparimāṇaṃ mayā kataṃ kamma’’nti dasseti.Adhiggaṇhātīti adhibhavati, ańńehi devehi atirekaṃ labhatīti attho. Paṭilabhatīti adhigacchati.

Sabbāvantehi pādatalehīti idaṃ ‘‘samaṃ pādaṃ bhūmiyaṃ nikkhipatī’’ti etassa vitthāravacanaṃ. Tattha sabbāvantehīti sabbapadesavantehi, na ekena padesena paṭhamaṃ phusati, na ekena pacchā, sabbeheva pādatalehi samaṃ phusati, samaṃ uddharati. Sacepi hi tathāgato ‘‘anekasataporisaṃ narakaṃ akkamissāmī’’ti pādaṃ abhinīharati. Tāvadeva ninnaṭṭhānaṃ vātapūritā viya kammārabhastā unnamitvā pathavisamaṃ hoti. Unnataṭṭhānampi anto pavisati. ‘‘Dūre akkamissāmī’’ti abhinīharantassa sineruppamāṇopi pabbato suseditavettaṅkuro viya onamitvā pādasamīpaṃ āgacchati. Tathā hissa yamakapāṭihāriyaṃ katvā ‘‘yugandharapabbataṃ akkamissāmī’’ti pāde abhinīhaṭe pabbato onamitvā pādasamīpaṃ āgato. Sopi taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇṭako vā sakkharā vā kathalā vā uccārapassāvakheḷasiṅghāṇikādīni vā purimataraṃ vā apagacchanti, tattha tattheva vā pathaviṃ pavisanti. Tathāgatassa hi sīlatejena puńńatejena dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpathavī sammā mudupupphābhikiṇṇā hoti.

202.Sāgarapariyantanti sāgarasīmaṃ. Na hi tassa rajjaṃ karontassa antarā rukkho vā pabbato vā nadī vā sīmā hoti mahāsamuddova sīmā. Tena vuttaṃ ‘‘sāgarapariyanta’’nti. Akhilamanimittamakaṇṭakanti niccoraṃ. Corā hi kharasamphassaṭṭhena khilā, upaddavapaccayaṭṭhena nimittā, vijjhanaṭṭhena kaṇṭakāti vuccanti. Iddhanti samiddhaṃ. Phītanti sabbasampattiphāliphullaṃ.Khemanti nibbhayaṃ. Sivanti nirupaddavaṃ. Nirabbudanti abbudavirahitaṃ, gumbaṃ gumbaṃ hutvā carantehi corehi virahitanti attho. Akkhambhiyoti avikkhambhanīyo. Na naṃ koci ṭhānato cāletuṃ sakkoti. Paccatthikenāti paṭipakkhaṃ icchantena.Paccāmittenāti paṭiviruddhena amittena. Ubhayampetaṃ sapattavevacanaṃ. Abbhantarehīti anto uṭṭhitehi rāgādīhi.

Bāhirehīti samaṇādīhi. Tathā hi naṃ bāhirā devadattakokālikādayo samaṇāpi soṇadaṇḍakūṭadaṇḍādayo brāhmaṇāpi sakkasadisā devatāpi satta vassāni anubandhamāno māropi bakādayo brahmānopi vikkhambhetuṃ nāsakkhiṃsu.

Ettāvatā bhagavatā kammańca kammasarikkhakańca lakkhaṇańca lakkhaṇānisaṃso ca vutto hoti. Kammaṃ nāma satasahassakappādhikāni cattāri asaṅkhyeyyāni daḷhavīriyena hutvā kataṃ kammaṃ. Kammasarikkhakaṃ nāma daḷhena hutvā katabhāvaṃ sadevako loko jānātūti suppatiṭṭhitapādamahāpurisalakkhaṇaṃ. Lakkhaṇaṃ nāma suppatiṭṭhitapādatā.Lakkhaṇānisaṃso nāma paccatthikehi avikkhambhanīyatā.

203.Tatthetaṃvuccatīti tattha vutte kammādibhede aparampi idaṃ vuccati, gāthābandhaṃ sandhāya vuttaṃ. Etā pana gāthā porāṇakattherā ‘‘ānandattherena ṭhapitā vaṇṇanāgāthā’’ti vatvā gatā. Aparabhāge therā ‘‘ekapadiko atthuddhāro’’ti āhaṃsu.

Tattha sacceti vacīsacce. Dhammeti dasakusalakammapathadhamme. Dameti indriyadamane. Saṃyameti sīlasaṃyame.‘‘Soceyyasīlālayuposathesu cā’’ti ettha kāyasoceyyādi tividhaṃ soceyyaṃ. Ālayabhūtaṃ sīlameva sīlālayo. Uposathakammaṃuposatho. Ahiṃsāyāti avihiṃsāya. Samattamācarīti sakalaṃ acari.

Anvabhīti anubhavi. Veyyańjanikāti lakkhaṇapāṭhakā. Parābhibhūti pare abhibhavanasamattho. Sattubhīti sapattehi akkhambhiyo hoti.

Na so gacchati jātu khambhananti so ekaṃseneva aggapuggalo vikkhambhetabbataṃ na gacchati. Esā hi tassa dhammatāti tassa hi esā dhammatā ayaṃ sabhāvo.

Pādatalacakkalakkhaṇavaṇṇanā

204.Ubbegauttāsabhayanti ubbegabhayańceva uttāsabhayańca. Tattha corato vā rājato vā paccatthikato vā vilopanabandhanādinissayaṃ bhayaṃ ubbego nāma, taṃmuhuttikaṃ caṇḍahatthiassādīni vā ahiyakkhādayo vā paṭicca lomahaṃsanakaraṃ bhayaṃ uttāsabhayaṃ nāma. Taṃ sabbaṃ apanuditā vūpasametā. Saṃvidhātāti saṃvidahitā. Kathaṃ saṃvidahati? Aṭaviyaṃ sāsaṅkaṭṭhānesu dānasālaṃ kāretvā tattha āgate bhojetvā manusse datvā ativāheti, taṃ ṭhānaṃ pavisituṃ asakkontānaṃ manusse pesetvā paveseti. Nagarādīsupi tesu tesu ṭhānesu ārakkhaṃ ṭhapeti, evaṃ saṃvidahati. Saparivārańca dānaṃ adāsīti annaṃ pānanti dasavidhaṃ dānavatthuṃ.

Tattha annanti yāgubhattaṃ. Taṃ dadanto na dvāre ṭhapetvā adāsi, atha kho antonivesane haritupalittaṭṭhāne lājā ceva pupphāni ca vikiritvā āsanaṃ pańńapetvā vitānaṃ bandhitvā gandhadhūmādīhi sakkāraṃ katvā bhikkhusaṅghaṃ nisīdāpetvā yāguṃ adāsi. Yāguṃ dento ca sabyańjanaṃ adāsi. Yāgupānāvasāne pāde dhovitvā telena makkhetvā nānappakārakaṃ anantaṃ khajjakaṃ datvā pariyosāne anekasūpaṃ anekabyańjanaṃ paṇītabhojanaṃ adāsi . Pānaṃ dento ambapānādiaṭṭhavidhaṃ pānaṃ adāsi, tampi yāgubhattaṃ datvā. Vatthaṃ dento na suddhavatthameva adāsi, ekapaṭṭadupaṭṭādipahonakaṃ pana datvā sucimpi adāsi, suttampi adāsi, suttaṃ vaṭṭesi, sūcikammakaraṇaṭṭhāne bhikkhūnaṃ āsanāni, yāgubhattaṃ, pādamakkhanaṃ, piṭṭhimakkhanaṃ, rajanaṃ, paṇḍupalāsaṃ, rajanadoṇikaṃ, antamaso cīvararajanakaṃ kappiyakārakampi adāsi.

Yānanti upāhanaṃ. Taṃ dadantopi upāhanatthavikaṃ upāhanadaṇḍakaṃ makkhanatelaṃ heṭṭhā vuttāni ca annādīni tasseva parivāraṃ katvā adāsi. Mālaṃ dentopi na suddhamālameva adāsi, atha kho naṃ gandhehi missetvā heṭṭhimāni cattāri tasseva parivāraṃ katvā adāsi. Bodhicetiyaāsanapotthakādipūjanatthāya ceva cetiyagharadhūpanatthāya ca gandhaṃ dentopi na suddhagandhameva adāsi, gandhapisanakanisadāya ceva pakkhipanakabhājanena ca saddhiṃ heṭṭhimāni pańca tassa parivāraṃ katvā adāsi. Cetiyapūjādīnaṃ atthāya haritālamanosilācīnapiṭṭhādivilepanaṃ dentopi na suddhavilepanameva adāsi, vilepanabhājanena saddhiṃ heṭṭhimāni cha tassa parivāraṃ katvā adāsi. Seyyāti mańcapīṭhaṃ. Taṃ dentopi na suddhakameva adāsi, kojavakambalapaccattharaṇamańcappaṭipādakehi saddhiṃ antamaso maṅgulasodhanadaṇḍakaṃ heṭṭhimāni ca satta tassa parivāraṃ katvā adāsi. Āvasathaṃ dentopi na gehamattameva adāsi, atha kho naṃ mālākammalatākammapaṭimaṇḍitaṃ supańńattaṃ mańcapīṭhaṃ kāretvā heṭṭhimāni aṭṭha tassa parivāraṃ katvā adāsi. Padīpeyyanti padīpatelaṃ. Taṃ dento cetiyaṅgaṇe bodhiyaṅgaṇe dhammassavanagge vasanagehe potthakavācanaṭṭhāne iminā dīpaṃ jālāpethāti na suddhatelameva adāsi, vaṭṭi kapallakatelabhājanādīhi saddhiṃ heṭṭhimāni nava tassa parivāraṃ katvā adāsi.Suvibhattantarānīti suvibhattaantarāni.

Rājānoti abhisittā. Bhogiyāti bhojakā kumārāti rājakumārā. Idha kammaṃ nāma saparivāraṃ dānaṃ. Kammasarikkhakaṃnāma saparivāraṃ katvā dānaṃ adāsīti iminā kāraṇena sadevako loko jānātūti nibbattaṃ cakkalakkhaṇaṃ. Lakkhaṇaṃ nāma tadeva cakkalakkhaṇaṃ. Ānisaṃso mahāparivāratā.

205.Tatthetaṃ vuccatīti imā tadatthaparidīpanā gāthā vuccanti. Duvidhā hi gāthā honti – tadatthaparidīpanā ca visesatthaparidīpanā ca. Tattha pāḷiāgatameva atthaṃ paridīpanā tadatthaparidīpanā nāma. Pāḷiyaṃ anāgataṃ paridīpanāvisesatthaparidīpanā nāma. Imā pana tadatthaparidīpanā. Tattha pureti pubbe. Puratthāti tasseva vevacanaṃ. Purimāsu jātīsūti imissā jātiyā pubbekatakammapaṭikkhepadīpanaṃ. Ubbegauttāsabhayāpanūdanoti ubbegabhayassa ca uttāsabhayassa ca apanūdano. Ussukoti adhimutto.

Satapuńńalakkhaṇanti satena satena puńńakammena nibbattaṃ ekekaṃ lakkhaṇaṃ. Evaṃ sante yo koci buddho bhaveyyāti na rocayiṃsu, anantesu pana cakkavāḷesu sabbe sattā ekekaṃ kammaṃ satakkhattuṃ kareyyuṃ, ettakehi janehi kataṃ kammaṃ bodhisatto ekova ekekaṃ sataguṇaṃ katvā nibbatto. Tasmā ‘‘satapuńńalakkhaṇo’’ti imamatthaṃ rocayiṃsu.Manussāsurasakkarakkhasāti manussā ca asurā ca sakkā ca rakkhasā ca.

Āyatapaṇhitāditilakkhaṇavaṇṇanā

206.Antarāti paṭisandhito sarasacutiyā antare. Idha kammaṃ nāma pāṇātipātā virati. Kammasarikkhakaṃ nāma pāṇātipātaṃ karonto padasaddasavanabhayā aggaggapādehi akkamantā gantvā paraṃ pātenti. Atha te iminā kāraṇena tesaṃ taṃ kammaṃ jano jānātūti antovaṅkapādā vā bahivaṅkapādā vā ukkuṭikapādā vā aggakoṇḍā vā paṇhikoṇḍā vā bhavanti. Aggapādehi gantvā parassa amāritabhāvaṃ pana tathāgatassa sadevako loko iminā kāraṇena jānātūti āyatapaṇhi mahāpurisalakkhaṇaṃ nibbattati . Tathā paraṃ ghātentā unnatakāyena gacchantā ańńe passissantīti onatā gantvā paraṃ ghātenti. Atha te evamime gantvā paraṃ ghātayiṃsūti nesaṃ taṃ kammaṃ iminā kāraṇena paro jānātūti khujjā vā vāmanā vā pīṭhasappi vā bhavanti. Tathāgatassa pana evaṃ gantvā paresaṃ aghātitabhāvaṃ iminā kāraṇena sadevako loko jānātūti brahmujugattamahāpurisalakkhaṇaṃ nibbattati. Tathā paraṃ ghātentā āvudhaṃ vā muggaraṃ vā gaṇhitvā muṭṭhikatahatthā paraṃ ghātenti. Te evaṃ tesaṃ parassa ghātitabhāvaṃ iminā kāraṇena jano jānātūti rassaṅgulī vā rassahatthā vā vaṅkaṅgulī vā phaṇahatthakā vā bhavanti. Tathāgatassa pana evaṃ paresaṃ aghātitabhāvaṃ sadevako loko iminā kāraṇena jānātūti dīghaṅgulimahāpurisalakkhaṇaṃ nibbattati. Idamettha kammasarikkhakaṃ. Idameva pana lakkhaṇattayaṃ lakkhaṇaṃ nāma. Dīghāyukabhāvo lakkhaṇānisaṃso.

207.Maraṇavadhabhayattanoti ettha maraṇasaṅkhāto vadho maraṇavadho, maraṇavadhato bhayaṃ maraṇavadhabhayaṃ,taṃ attano jānitvā. Paṭivirato paraṃmāraṇāyāti yathā mayhaṃ maraṇato bhayaṃ mama jīvitaṃ piyaṃ, evaṃ paresampīti ńatvā paraṃ māraṇato paṭivirato ahosi. Sucaritenāti suciṇṇena. Saggamagamāti saggaṃ gato.

Caviya punaridhāgatoti cavitvā puna idhāgato. Dīghapāsaṇhikoti dīghapaṇhiko. Brahmāva sujūti brahmā viya suṭṭhu uju.

Subhujoti sundarabhujo. Susūti mahallakakālepi taruṇarūpo. Susaṇṭhitoti susaṇṭhānasampanno. Mudutalunaṅguliyassāti mudū ca talunā ca aṅguliyo assa. Tībhīti tīhi. Purisavaraggalakkhaṇehīti purisavarassa aggalakkhaṇehi. Cirayapanāyāti ciraṃ yāpanāya, dīghāyukabhāvāya.

Ciraṃ yapetīti ciraṃ yāpeti. Cirataraṃ pabbajati yadi tatoti tato cirataraṃ yāpeti, yadi pabbajatīti attho. Yāpayatica vasiddhibhāvanāyāti vasippatto hutvā iddhibhāvanāya yāpeti.

Sattussadatālakkhaṇavaṇṇanā

208.Rasitānanti rasasampannānaṃ. ‘‘Khādanīyāna’’ntiādīsu khādanīyāni nāma piṭṭhakhajjakādīni. Bhojanīyānīti pańca bhojanāni. Sāyanīyānīti sāyitabbāni sappinavanītādīni. Lehanīyānīti nillehitabbāni piṭṭhapāyāsādīni. Pānānīti aṭṭha pānakāni.

Idha kammaṃ nāma kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnaṃ idaṃ paṇītabhojanadānaṃ. Kammasarikkhakaṃnāma lūkhabhojane kucchigate lohitaṃ sussati, maṃsaṃ milāyati. Tasmā lūkhadāyakā sattā iminā kāraṇena nesaṃ lūkhabhojanassa dinnabhāvaṃ jano jānātūti appamaṃsā appalohitā manussapetā viya dullabhannapānā bhavanti. Paṇītabhojane pana kucchigate maṃsalohitaṃ vaḍḍhati, paripuṇṇakāyā pāsādikā abhirūpadassanā honti. Tasmā tathāgatassa dīgharattaṃ paṇītabhojanadāyakattaṃ sadevako loko iminā kāraṇena jānātūti sattussadamahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma sattussadalakkhaṇameva. Paṇītalābhitā ānisaṃso.

209.Khajjabhojjamathaleyyasāyitanti khajjakańca bhojanańca lehanīyańca sāyanīyańca. Uttamaggarasadāyakoti uttamo aggarasadāyako, uttamānaṃ vā aggarasānaṃ dāyako.

Satta cussadeti satta ca ussade. Tadatthajotakanti khajjabhojjādijotakaṃ, tesaṃ lābhasaṃvattanikanti attho. Pabbajampi cāti pabbajamānopi ca. Tadādhigacchatīti taṃ adhigacchati. Lābhiruttamanti lābhi uttamaṃ.

Karacaraṇādilakkhaṇavaṇṇanā

210.Dānenātiādīsu ekacco dāneneva saṅgaṇhitabbo hoti, taṃ dānena saṅgahesi. Pabbajitānaṃ pabbajitaparikkhāraṃ, gihīnaṃ gihiparikkhāraṃ adāsi.

Peyyavajjenāti ekacco hi ‘‘ayaṃ dātabbaṃ nāma deti, ekena pana vacanena sabbaṃ makkhetvā nāseti, kiṃ etassa dāna’’nti vattā hoti. Ekacco ‘‘ayaṃ kińcāpi dānaṃ na deti, kathento pana telena viya makkheti. Eso detu vā mā vā, vacanameva tassa sahassaṃ agghatī’’ti vattā hoti. Evarūpo puggalo dānaṃ na paccāsīsati, piyavacanameva paccāsīsati. Taṃ piyavacanena saṅgahesi.

Atthacariyāyāti atthasaṃvaḍḍhanakathāya. Ekacco hi neva dānaṃ, na piyavacanaṃ paccāsīsati. Attano hitakathaṃ vaḍḍhitakathameva paccāsīsati. Evarūpaṃ puggalaṃ ‘‘idaṃ te kātabbaṃ, idaṃ te na kātabbaṃ. Evarūpo puggalo sevitabbo, evarūpo puggalo na sevitabbo’’ti evaṃ atthacariyāya saṅgahesi.

Samānattatāyāti samānasukhadukkhabhāvena. Ekacco hi dānādīsu ekampi na paccāsīsati, ekāsane nisajjaṃ, ekapallaṅke sayanaṃ, ekato bhojananti evaṃ samānasukhadukkhataṃ paccāsīsati. Tattha jātiyā hīno bhogena adhiko dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ, tathā akariyamāne ca so kujjhati. Bhogena hīno jātiyā adhikopi dussaṅgaho hoti. So hi ‘‘ahaṃ jātimā’’ti bhogasampannena saddhiṃ ekaparibhogaṃ na icchati, tasmiṃ akariyamāne kujjhati. Ubhohipi hīno pana susaṅgaho hoti. Na hi so itarena saddhiṃ ekaparibhogaṃ icchati, na akariyamāne ca kujjhati. Ubhohi sadisopi susaṅgahoyeva. Bhikkhūsu dussīlo dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ, tathā akariyamāne ca kujjhati. Sīlavā susaṅgaho hoti. Sīlavā hi adīyamānepi akariyamānepi na kujjhati. Ańńaṃ attanā saddhiṃ paribhogaṃ akarontampi na pāpakena cittena passati. Paribhogopi tena saddhiṃ sukaro hoti. Tasmā evarūpaṃ puggalaṃ evaṃ samānattatāya saṅgahesi.

Susaṅgahitāssa hontīti susaṅgahitā assa honti. Detu vā mā vā detu, karotu vā mā vā karotu, susaṅgahitāva honti, na bhijjanti. ‘‘Yadāssa dātabbaṃ hoti, tadā deti. Idāni mańńe natthi, tena na deti. Kiṃ mayaṃ dadamānameva upaṭṭhahāma? Adentaṃ akarontaṃ na upaṭṭhahāmā’’ti evaṃ cintenti.

Idha kammaṃ nāma dīgharattaṃ kataṃ dānādisaṅgahakammaṃ. Kammasarikkhakaṃ nāma yo evaṃ asaṅgāhako hoti, so iminā kāraṇenassa asaṅgāhakabhāvaṃ jano jānātūti thaddhahatthapādo ceva hoti, visamaṭṭhitāvayavalakkhaṇo ca. Tathāgatassa pana dīgharattaṃ saṅgāhakabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Susaṅgahitaparijanatā ānisaṃso.

211.Kariyāti karitvā. Cariyāti caritvā. Anavamatenāti anavańńātena. ‘‘Anapamodenā’’tipi pāṭho, na appamodena, na dīnena na gabbhitenāti attho.

Caviyāti cavitvā. Atirucira suvaggu dassaneyyanti atirucirańca supāsādikaṃ suvaggu ca suṭṭhu chekaṃ dassaneyyańca daṭṭhabbayuttaṃ. Susu kumāroti suṭṭhu sukumāro.

Parijanassavoti parijano assavo vacanakaro. Vidheyyoti kattabbākattabbesu yathāruci vidhātabbo. Mahimanti mahiṃ imaṃ.Piyavadū hitasukhataṃ jigīsamānoti piyavado hutvā hitańca sukhańca pariyesamāno. Vacanapaṭikarassā bhippasannāti vacanapaṭikarā assa abhippasannā. Dhammānudhammanti dhammańca anudhammańca.

Ussaṅkhapādādilakkhaṇavaṇṇanā

212.Atthūpasaṃhitanti idhalokaparalokatthanissitaṃ. Dhammūpasaṃhitanti dasakusalakammapathanissitaṃ. Bahujanaṃ nidaṃsesīti bahujanassa nidaṃsanakathaṃ kathesi. Pāṇīnanti sattānaṃ. ‘‘Aggo’’tiādīni sabbāni ańńamańńavevacanāni. Idha kammaṃnāma dīgharattaṃ bhāsitā uddhaṅgamanīyā atthūpasaṃhitā vācā. Kammasarikkhakaṃ nāma yo evarūpaṃ uggatavācaṃ na bhāsati, so iminā kāraṇena uggatavācāya abhāsanaṃ jano jānātūti adhosaṅkhapādo ca hoti adhonatalomo ca. Tathāgatassa pana dīgharattaṃ evarūpāya uggatavācāya bhāsitabhāvaṃ sadevako loko iminā kāraṇena jānātūti ussaṅkhapādalakkhaṇańca uddhaggalomalakkhaṇańca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Uttamabhāvo ānisaṃso.

213.Erayanti bhaṇanto. Bahujanaṃ nidaṃsayīti bahujanassa hitaṃ dasseti. Dhammayāganti dhammadānayańńaṃ.

Ubbhamuppatitalomavā sasoti so esa uddhaggatalomavā hoti. Pādagaṇṭhirahūti pādagopphakā ahesuṃ. Sādhusaṇṭhitāti suṭṭhu saṇṭhitā. Maṃsalohitācitāti maṃsena ca lohitena ca ācitā. Tacotthatāti tacena pariyonaddhā niguḷhā. Vajatīti gacchati.Anomanikkamoti anomavihārī seṭṭhavihārī.

Eṇijaṅghalakkhaṇavaṇṇanā

214.Sippaṃ vātiādīsu sippaṃ nāma dve sippāni – hīnańca sippaṃ, ukkaṭṭhańca sippaṃ. Hīnaṃ nāma sippaṃ naḷakārasippaṃ, kumbhakārasippaṃ pesakārasippaṃ nahāpitasippaṃ. Ukkaṭṭhaṃ nāma sippaṃ lekhā muddā gaṇanā. Vijjāti ahivijjādianekavidhā.Caraṇanti pańcasīlaṃ dasasīlaṃ pātimokkhasaṃvarasīlaṃ. Kammanti kammassakatājānanapańńā. Kilisseyyunti kilameyyuṃ. Antevāsikavattaṃ nāma dukkhaṃ, taṃ nesaṃ mā ciramahosīti cintesi.

Rājārahānīti rańńo anurūpāni hatthiassādīni, tāniyeva rańńo senāya aṅgabhūtattā rājaṅgānīti vuccanti. Rājūpabhogānīti rańńoupabhogaparibhogabhaṇḍāni, tāni ceva sattaratanāni ca. Rājānucchavikānīti rańńo anucchavikāni. Tesaṃyeva sabbesaṃ idaṃ gahaṇaṃ. Samaṇārahānīti samaṇānaṃ anurūpāni cīvarādīni. Samaṇaṅgānīti samaṇānaṃ koṭṭhāsabhūtā catasso parisā.Samaṇūpabhogānīti samaṇānaṃ upabhogaparikkhārā. Samaṇānucchavikānīti tesaṃyeva adhivacanaṃ.

Idha pana kammaṃ nāma dīgharattaṃ sakkaccaṃ sippādivācanaṃ. Kammasarikkhakaṃ nāma yo evaṃ sakkaccaṃ sippaṃ avācento antevāsike ukkuṭikāsanajaṅghapesanikādīhi kilameti, tassa jaṅghamaṃsaṃ likhitvā pātitaṃ viya hoti. Tathāgatassa pana sakkaccaṃ vācitabhāvaṃ sadevako loko iminā kāraṇena jānātūti anupubbauggatavaṭṭitaṃ eṇijaṅghalakkhaṇaṃ nibbattati.Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Anucchavikalābhitā ānisaṃso.

215.Yadūpaghātāyāti yaṃ sippaṃ kassaci upaghātāya na hoti. Kilissatīti kilamissati. Sukhumattacotthatāti sukhumattacena pariyonaddhā. Kiṃ pana ańńena kammena ańńaṃ lakkhaṇaṃ nibbattatīti? Na nibbattati. Yaṃ pana nibbattati, taṃ anubyańjanaṃ hoti, tasmā idha vuttaṃ.

Sukhumacchavilakkhaṇavaṇṇanā

216.Samaṇaṃ vāti samitapāpaṭṭhena samaṇaṃ. Brāhmaṇaṃ vāti bāhitapāpaṭṭhena brāhmaṇaṃ.

Mahāpańńotiādīsu mahāpańńādīhi samannāgato hotīti attho. Tatridaṃ mahāpańńādīnaṃ nānattaṃ.

Tattha katamā mahāpańńā? Mahante sīlakkhandhe pariggaṇhātīti mahāpańńā, mahante samādhikkhandhe pańńākkhandhe vimuttikkhandhe vimuttińāṇadassanakkhandhe pariggaṇhātīti mahāpańńā. Mahantāni ṭhānāṭhānāni mahantā vihārasamāpattiyo mahantāni ariyasaccāni mahante satipaṭṭhāne sammappadhāne iddhipāde mahantāni indriyāni balāni mahante bojjhaṅge mahante ariyamagge mahantāni sāmańńaphalāni mahantā abhińńāyo mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpańńā.

Katamā puthupańńā? Puthunānākhandhesu ńāṇaṃ pavattatīti puthupańńā. Puthunānādhātūsu puthunānāāyatanesuputhunānāpaṭiccasamuppādesu puthunānāsuńńatamanupalabbhesu puthunānāatthesu dhammesu niruttīsu paṭibhānesu. Puthunānāsīlakkhandhesu puthunānāsamādhipańńāvimuttivimuttińādassanakkhandhesu puthunānāṭhānāṭhānesu puthunānāvihārasamāpattīsu puthunānāariyasaccesu puthunānāsatipaṭṭhānesu sammappadhānesu iddhipādesu indriyesu balesu bojjhaṅgesu puthunānāariyamaggesu sāmańńaphalesu abhińńāsu puthujjanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ńāṇaṃ pavattatīti puthupańńā.

Katamā hāsapańńā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti indriyasaṃvaraṃ paripūreti bhojane mattańńutaṃ jāgariyānuyogaṃ sīlakkhandhaṃ samādhikkhandhaṃ pańńākkhandhaṃ vimuttikkhandhaṃvimuttińāṇadassanakkhandhaṃ paripūretīti hāsapańńā. Hāsabahulo…pe… pāmojjabahulo ṭhānāṭhānaṃ paṭivijjhatīti hāsapańńā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapańńā. Hāsabahulo ariyasaccāni paṭivijjhatīti hāsapańńā. Satipaṭṭhāne sammappadhāne iddhipāde indriyāni balāni bojjhaṅge ariyamaggaṃ bhāvetīti hāsapańńā. Hāsabahulo sāmańńaphalāni sacchikarotīti hāsapańńā. Abhińńāyo paṭivijjhatīti hāsapańńā. Hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapańńā.

Katamā javanapańńā? Yaṃkińci rūpaṃ atītānāgatapaccuppannaṃ yaṃ dūre santike vā, sabbaṃ taṃ rūpaṃ aniccato khippaṃ javatīti javanapańńā. Dukkhato khippaṃ anattato khippaṃ javatīti javanapańńā. Yā kāci vedanā…pe… yaṃkińci vińńāṇaṃ atītānāgatapaccuppannaṃ, sabbaṃ taṃ vińńāṇaṃ aniccato dukkhato anattato khippaṃ javatīti javanapańńā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato dukkhato anattato khippaṃ javatīti javanapańńā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapańńā. Vedanā sańńā saṅkhārā vińńāṇaṃ cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapańńā. Rūpaṃ atītānāgatapaccuppannaṃ . Cakkhuṃ…pe… jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapańńā.

Katamā tikkhapańńā? Khippaṃ kilese chindatīti tikkhapańńā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ, uppannuppanne pāpake akusale dhamme uppannaṃ rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapańńā. Ekasmiṃ āsane cattāro ariyamaggā cattāri sāmańńaphalāni catasso paṭisambhidāyo cha abhińńāyo adhigatā honti sacchikatā phassitā pańńāyāti tikkhapańńā.

Katamā nibbedhikapańńā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapańńā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ mohakkhandhaṃ kodhaṃ upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapańńāti (paṭi. ma. 3.3).

217.Pabbajitaṃ upāsitāti paṇḍitaṃ pabbajitaṃ upasaṅkamitvā payirupāsitā. Atthantaroti yathā eke randhagavesino upārambhacittatāya dosaṃ abbhantaraṃ karitvā nisāmayanti, evaṃ anisāmetvā atthaṃ abbhantaraṃ katvā atthayuttaṃ kathaṃ nisāmayi upadhārayi.

Paṭilābhagatenāti paṭilābhatthāya gatena. Uppādanimittakovidāti uppāde ca nimitte ca chekā. Avecca dakkhitīti ńatvā passissati.

Atthānusiṭṭhīsu pariggahesu cāti ye atthānusāsanesu pariggahā atthānatthaṃ pariggāhakāni ńāṇāni, tesūti attho.

Suvaṇṇavaṇṇalakkhaṇavaṇṇanā

218.Akkodhanoti na anāgāmimaggena kodhassa pahīnattā, atha kho sacepi me kodho uppajjeyya, khippameva naṃ paṭivinodeyyanti evaṃ akkodhavasikattā. Nābhisajjīti kuṭilakaṇṭako viya tattha tattha mammaṃ tudanto viya na laggi. Na kuppi na byāpajjītiādīsu pubbuppattiko kopo. Tato balavataro byāpādo. Tato balavatarā patitthiyanā. Taṃ sabbaṃ akaronto na kuppi na byāpajji na patitthiyi. Appaccayanti domanassaṃ. Na pātvākāsīti na kāyavikārena vā vacīvikārena vā pākaṭamakāsi.

Idha kammaṃ nāma dīgharattaṃ akkodhanatā ceva sukhumattharaṇādidānańca. Kammasarikkhakaṃ nāma kodhanassa chavivaṇṇo āvilo hoti mukhaṃ duddasiyaṃ vatthacchādanasadisańca maṇḍanaṃ nāma natthi. Tasmā yo kodhano ceva vatthacchādanānańca adātā, so iminā kāraṇenassa jano kodhanādibhāvaṃ jānātūti dubbaṇṇo hoti dussaṇṭhāno. Akkodhanassa pana mukhaṃ virocati, chavivaṇṇo vippasīdati. Sattā hi catūhi kāraṇehi pāsādikā honti āmisadānena vā vatthadānena vā sammajjanena vā akkodhanatāya vā. Imāni cattāripi kāraṇāni dīgharattaṃ tathāgatena katāneva. Tenassa imesaṃ katabhāvaṃ sadevako loko iminā kāraṇena jānātūti suvaṇṇavaṇṇaṃ mahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Sukhumattharaṇādilābhitāānisaṃso.

219.Abhivissajīti abhivissajjesi. Mahimiva suro abhivassanti suro vuccati devo, mahāpathaviṃ abhivassanto devo viya.

Suravarataroriva indoti surānaṃ varataro indo viya.

Apabbajjamicchanti apabbajjaṃ gihibhāvaṃ icchanto. Mahatimahinti mahantiṃ pathaviṃ.

Acchādanavatthamokkhapāvuraṇānanti acchādanānańceva vatthānańca uttamapāvuraṇānańca. Panāsoti vināso.

Kosohitavatthaguyhalakkhaṇavaṇṇanā

220.Mātarampiputtena samānetā ahosīti imaṃ kammaṃ rajje patiṭṭhitena sakkā kātuṃ. Tasmā bodhisattopi rajjaṃ kārayamāno antonagare catukkādīsu catūsu nagaradvāresu bahinagare catūsu disāsu imaṃ kammaṃ karothāti manusse ṭhapesi. Te mātaraṃ kuhiṃ me putto puttaṃ na passāmīti vilapantiṃ pariyesamānaṃ disvā ehi, amma, puttaṃ dakkhasīti taṃ ādāya gantvā nahāpetvā bhojetvā puttamassā pariyesitvā dassenti. Esa nayo sabbattha.

Idha kammaṃ nāma dīgharattaṃ ńātīnaṃ samaṅgibhāvakaraṇaṃ. Kammasarikkhakaṃ nāma ńātayo hi samaṅgībhūtā ańńamańńassa vajjaṃ paṭicchādenti. Kińcāpi hi te kalahakāle kalahaṃ karonti, ekassa pana dose uppanne ańńaṃ jānāpetuṃ na icchanti. Ayaṃ nāma etassa dosoti vutte sabbe uṭṭhahitvā kena diṭṭhaṃ kena sutaṃ, amhākaṃ ńātīsu evarūpaṃ kattā nāma natthīti. Tathāgatena ca taṃ ńātisaṅgahaṃ karontena dīgharattaṃ idaṃ vajjappaṭicchādanakammaṃ nāma kataṃ hoti. Athassa sadevako loko iminā kāraṇena evarūpassa kammassa katabhāvaṃ jānātūti kosohitavatthaguyhalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Pahūtaputtatā ānisaṃso.

221.Vatthachādiyanti vatthena chādetabbaṃ vatthaguyhaṃ.

Amittatāpanāti amittānaṃ patāpanā. Gihissa pītiṃ jananāti gihibhūtassa sato pītijananā.

Parimaṇḍalādilakkhaṇavaṇṇanā

222.Samaṃ jānātīti ‘‘ayaṃ tārukkhasamo ayaṃ pokkharasātisamo’’ti evaṃ tena tena samaṃ jānāti. Sāmaṃ jānātīti sayaṃ jānāti. Purisaṃ jānātīti ‘‘ayaṃ seṭṭhasammato’’ti purisaṃ jānāti. Purisavisesaṃ jānātīti muggaṃ māsena samaṃ akatvā guṇavisiṭṭhassa visesaṃ jānāti. Ayamidamarahatīti ayaṃ puriso idaṃ nāma dānasakkāraṃ arahati . Purisavisesakaro ahosīti purisavisesaṃ ńatvā kārako ahosi. Yo yaṃ arahati, tasseva taṃ adāsi. Yo hi kahāpaṇārahassa aḍḍhaṃ deti, so parassa aḍḍhaṃ nāseti. Yo dve kahāpaṇe deti, so attano kahāpaṇaṃ nāseti. Tasmā idaṃ ubhayampi akatvā yo yaṃ arahati, tassa tadeva adāsi.Saddhādhanantiādīsu sampattipaṭilābhaṭṭhena saddhādīnaṃ dhanabhāvo veditabbo.

Idha kammaṃ nāma dīgharattaṃ purisavisesaṃ ńatvā kataṃ samasaṅgahakammaṃ. Kammasarikkhakaṃ nāma tadassakammaṃ sadevako loko iminā kāraṇena jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Dhanasampatti ānisaṃso.

223.Tuliyāti tulayitvā. Paṭivicayāti paṭivicinitvā. Mahājanasaṅgāhakanti mahājanasaṅgahaṇaṃ. Samekkhamānoti samaṃ pekkhamāno. Atinipuṇāmanujāti atinipuṇā sukhumapańńā lakkhaṇapāṭhakamanussā. Bahuvividhā gihīnaṃ arahānīti bahū vividhāni gihīnaṃ anucchavikāni paṭilabhati. Daharo susu kumāro ‘‘ayaṃ daharo kumāro paṭilabhissatī’’ti byākaṃsu mahīpatissāti rańńo.

Sīhapubbaddhakāyādilakkhaṇavaṇṇanā

224.Yogakkhemakāmoti yogato khemakāmo. Pańńāyāti kammassakatapańńāya. Idha kammaṃ nāma mahājanassa atthakāmatā. Kammasarikkhakaṃ nāma taṃ mahājanassa atthakāmatāya vaḍḍhimeva paccāsīsitabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni samantaparipūrāni aparihīnāni tīṇi lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇattayaṃ. Dhanādīhi ceva saddhādīhi ca aparihāni ānisaṃso.

225.Saddhāyāti okappanasaddhāya pasādasaddhāya. Sīlenāti pańcasīlena dasasīlena. Sutenāti pariyattisavanena. Buddhiyāti etesaṃ buddhiyā , ‘‘kinti etehi vaḍḍheyyu’’nti evaṃ cintesīti attho. Dhammenāti lokiyadhammena. Bahūhi sādhūhīti ańńehipi bahūhi uttamaguṇehi. Asahānadhammatanti aparihīnadhammaṃ.

Rasaggasaggitālakkhaṇavaṇṇanā

226.Samābhivāhiniyoti yathā tilaphalamattampi jivhagge ṭhapitaṃ sabbattha pharati, evaṃ samā hutvā vahanti. Idha kammaṃnāma aviheṭhanakammaṃ. Kammasarikkhakaṃ nāma pāṇiādīhi pahāraṃ laddhassa tattha tattha lohitaṃ saṇṭhāti, gaṇṭhi gaṇṭhi hutvā antova pubbaṃ gaṇhāti, antova bhijjati, evaṃ so bahurogo hoti. Tathāgatena pana dīgharattaṃ imaṃ ārogyakaraṇakammaṃ kataṃ. Tadassa sadevako loko iminā kāraṇena jānātūti ārogyakaraṃ rasaggasaggilakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appābādhatā ānisaṃso.

227.Maraṇavadhenāti ‘‘etaṃ māretha etaṃ ghātethā’’ti evaṃ āṇattena maraṇavadhena. Ubbādhanāyātibandhanāgārappavesanena.

Abhinīlanettādilakkhaṇavaṇṇanā

228.Na ca visaṭanti kakkaṭako viya akkhīni nīharitvā na kodhavasena pekkhitā ahosi. Na ca visācīti vaṅkakkhikoṭiyā pekkhitāpi nāhosi. Na ca pana viceyya pekkhitāti viceyya pekkhitā nāma yo kujjhitvā yadā naṃ paro oloketi, tadā nimmīleti na oloketi, puna gacchantaṃ kujjhitvā oloketi, evarūpo nāhosi. ‘‘Vineyyapekkhitā’’tipi pāṭho, ayamevattho. Ujuṃ tathā pasaṭamujumanoti ujumano hutvā uju pekkhitā hoti, yathā ca ujuṃ, tathā pasaṭaṃ vipulaṃ vitthataṃ pekkhitā hoti. Piyadassanoti piyāyamānehi passitabbo.

Idha kammaṃ nāma dīgharattaṃ mahājanassa piyacakkhunā olokanakammaṃ. Kammasarikkhakaṃ nāma kujjhitvā olokento kāṇo viya kākakkhi viya hoti, vaṅkakkhi pana āvilakkhi ca hotiyeva. Pasannacittassa pana olokayato akkhīnaṃ pańcavaṇṇo pasādo pańńāyati. Tathāgato ca tathā olokesi. Athassa taṃ dīgharattaṃ piyacakkhunā olokitabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni nettasampattikarāni dve mahāpurisalakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Piyadassanatāānisaṃso. Abhiyoginoti lakkhaṇasatthe yuttā.

Uṇhīsasīsalakkhaṇavaṇṇanā

230.Bahujanapubbaṅgamo ahosīti bahujanassa pubbaṅgamo ahosi gaṇajeṭṭhako. Tassa diṭṭhānugatiṃ ańńe āpajjiṃsu. Idhakammaṃ nāma pubbaṅgamatā. Kammasarikkhakaṃ nāma yo pubbaṅgamo hutvā dānādīni kusalakammāni karoti, so amaṅkubhūto sīsaṃ ukkhipitvā pītipāmojjena paripuṇṇasīso vicarati, mahāpuriso ca hoti. Tathāgato ca tathā akāsi. Athassa sadevako loko iminā kāraṇena idaṃ pubbaṅgamakammaṃ jānātūti uṇhīsasīsalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Mahājanānuvattanatā ānisaṃso.

231.Bahujanaṃhessatīti bahujanassa bhavissati. Paṭibhogiyāti veyyāvaccakarā, etassa bahū veyyāvaccakarā bhavissantīti attho.Abhiharanti tadāti daharakāleyeva tadā evaṃ byākaronti. Paṭihārakanti veyyāvaccakarabhāvaṃ. Visavīti ciṇṇavasī.

Ekekalomatādilakkhaṇavaṇṇanā

232.Upavattatīti ajjhāsayaṃ anuvattati, idha kammaṃ nāma dīgharattaṃ saccakathanaṃ. Kammasarikkhakaṃ nāma dīgharattaṃ advejjhakathāya parisuddhakathāya kathitabhāvamassa sadevako loko iminā kāraṇena jānātūti ekekalomalakkhaṇańca uṇṇālakkhaṇańca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Mahājanassa ajjhāsayānukūlena anuvattanatā ānisaṃso. Ekekalomūpacitaṅgavāti ekekehi lomehi upacitasarīro.

Cattālīsādilakkhaṇavaṇṇanā

234.Abhejjaparisoti abhinditabbapariso. Idha kammaṃ nāma dīgharattaṃ apisuṇavācāya kathanaṃ. Kammasarikkhakaṃnāma pisuṇavācassa kira samaggabhāvaṃ bhindanato dantā aparipuṇṇā ceva honti viraḷā ca. Tathāgatassa pana dīgharattaṃ apisuṇavācataṃ sadevako loko iminā kāraṇena jānātūti idaṃ lakkhaṇadvayaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Abhejjaparisatā ānisaṃso. Caturo dasāti cattāro dasa cattālīsaṃ.

Pahūtajivhādilakkhaṇavaṇṇanā

236.Ādeyyavāco hotīti gahetabbavacano hoti. Idha kammaṃ nāma dīgharattaṃ apharusavāditā. Kammasarikkhakaṃ nāma ye pharusavācā honti, te iminā kāraṇena nesaṃ jivhaṃ parivattetvā parivattetvā pharusavācāya kathitabhāvaṃ jano jānātūti baddhajivhā vā honti, gūḷhajivhā vā dvijivhā vā mammanā vā. Ye pana jivhaṃ parivattetvā parivattetvā pharusavācaṃ na vadanti, te baddhajivhā gūḷhajivhā dvijivhā na honti. Mudu nesaṃ jivhā hoti rattakambalavaṇṇā. Tasmā tathāgatassa dīgharattaṃ jivhaṃ parivattetvā pharusāya vācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti pahūtajivhālakkhaṇaṃ nibbattati. Pharusavācaṃ kathentānańca saddo bhijjati. Te saddabhedaṃ katvā pharusavācāya kathitabhāvaṃ jano jānātūti chinnassarā vā honti bhinnassarā vā kākassarā vā. Ye pana sarabhedakaraṃ pharusavācaṃ na kathenti, tesaṃ saddo madhuro ca hoti pemanīyo. Tasmā tathāgatassa dīgharattaṃ sarabhedakarāya pharusavācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti brahmassaralakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Ādeyyavacanatā ānisaṃso.

237.Ubbādhikanti akkosayuttattā ābādhakariṃ bahujanappamaddananti bahujanānaṃ pamaddaniṃ abāḷhaṃ giraṃ so na bhaṇi pharusanti ettha akāro parato bhaṇisaddena yojetabbo. Bāḷhanti balavaṃ atipharusaṃ. Bāḷhaṃ giraṃ so na abhaṇīti ayamettha attho. Susaṃhitanti suṭṭhu pemasańhitaṃ. Sakhilanti mudukaṃ. Vācāti vācāyo. Kaṇṇasukhāti kaṇṇasukhāyo. ‘‘Kaṇṇasukha’’ntipi pāṭho, yathā kaṇṇānaṃ sukhaṃ hoti, evaṃ erayatīti attho. Vedayathāti vedayittha. Brahmassarattanti brahmassarataṃ. Bahuno bahunti bahujanassa bahuṃ. ‘‘Bahūnaṃ bahunti’’pi pāṭho, bahujanānaṃ bahunti attho.

Sīhahanulakkhaṇavaṇṇanā

238.Appadhaṃsiko hotīti guṇato vā ṭhānato vā padhaṃsetuṃ cāvetuṃ asakkuṇeyyo. Idha kammaṃ nāma palāpakathāya akathanaṃ. Kammasarikkhakaṃ nāma ye taṃ kathenti, te iminā kāraṇena nesaṃ hanukaṃ cāletvā cāletvā palāpakathāya kathitabhāvaṃ jano jānātūti antopaviṭṭhahanukā vā vaṅkahanukā vā pabbhārahanukā vā honti. Tathāgato pana tathā na kathesi. Tenassa hanukaṃ cāletvā cāletvā dīgharattaṃ palāpakathāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti sīhahanulakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appadhaṃsikatā ānisaṃso.

239.Avikiṇṇavacanabyappatho cāti avikiṇṇavacanānaṃ viya purimabodhisattānaṃ vacanapatho assāti avikiṇṇavacanabyappatho. Dvidugamavaratarahanuttamalatthāti dvīhi dvīhi gacchatīti dvidugamo, dvīhi dvīhīti catūhi, catuppadānaṃ varatarassa sīhasseva hanubhāvaṃ alatthāti attho. Manujādhipatīti manujānaṃ adhipati. Tathattoti tathasabhāvo.

Samadantādilakkhaṇavaṇṇanā

240.Suciparivāroti parisuddhaparivāro. Idha kammaṃ nāma sammājīvatā. Kammasarikkhakaṃ nāma yo visamena saṃkiliṭṭhājīvena jīvitaṃ kappeti, tassa dantāpi visamā honti dāṭhāpi kiliṭṭhā. Tathāgatassa pana samena suddhājīvena jīvitaṃ kappitabhāvaṃ sadevako loko iminā kāraṇena jānātūti samadantalakkhaṇańca susukkadāṭhālakkhaṇańca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Suciparivāratā ānisaṃso.

241.Avassajīti pahāsi tidivapuravarasamoti tidivapuravarena sakkena samo. Lapanajanti mukhajaṃ, dantanti attho.Dijasamasukkasucisobhanadantoti dve vāre jātattā dijanāmakā sukkā suci sobhanā ca dantā assāti dijasamasukkasucisobhanadanto.Na ca janapadatudananti yo tassa cakkavāḷaparicchinno janapado, tassa ańńena tudanaṃ pīḷā vā ābādho vā natthi. Hitamapi ca bahujana sukhańca carantīti bahujanā samānasukhadukkhā hutvā tasmiṃ janapade ańńamańńassa hitańceva sukhańca caranti.Vipāpoti vigatapāpo. Vigatadarathakilamathoti vigatakāyikadarathakilamatho. Malakhilakalikilese panudehīti rāgādimalānańceva rāgādikhilānańca dosakalīnańca sabbakilesānańca apanudehi. Sesaṃ sabbattha uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Lakkhaṇasuttavaṇṇanā niṭṭhitā.

 

✯◡✯

 

01 || 02 || 03 || 04 || 05 || 06 || 07 || 08 || 09 || 10 || 11 || 12 || 13 || 14 || 15  || 16  || 17

18 || 19 || 20 || 21 || 22 || 23 || 24 || 25 || 26 || 27 || 28 || 29 || 30 || 31 || 32 || 33  || 34

 

✯◡✯

 

 

Trường Bộ Kinh

 

Trường Bộ Kinh - giảng giải

 

Dīgha nikāya

 

 

 

✯◡✯

 

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home