TRƯỜNG BỘ KINH

Dīgha nikāya (aṭṭhakathā)

21. Sakkapańhasuttavaṇṇanā

Nidānavaṇṇanā

344.Evaṃme sutanti sakkapańhasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – ambasaṇḍā nāma brāhmaṇagāmoti so kira gāmo ambasaṇḍānaṃ avidūre niviṭṭho, tasmā ‘‘ambasaṇḍā’’ tveva vuccati. Vediyake pabbateti so kira pabbato pabbatapāde jātena maṇivedikāsadisena nīlavanasaṇḍena samantā parikkhitto, tasmā ‘vediyakapabbato’ tveva saṅkhyaṃ gato. Indasālaguhāyanti pubbepi sā dvinnaṃ pabbatānaṃ antare guhā, indasālarukkho cassā dvāre, tasmā ‘indasālaguhā’ti saṅkhyaṃ gatā. Atha naṃ kuṭṭehi parikkhipitvā dvāravātapānāni yojetvā supariniṭṭhitasudhākammamālākammalatākammavicittaṃ leṇaṃ katvā bhagavato adaṃsu. Purimavohāravasena pana ‘‘indasālaguhā’’ tveva naṃ sańjānanti. Taṃ sandhāya vuttaṃ ‘indasālaguhāya’nti.

Ussukkaṃ udapādīti dhammiko ussāho uppajji. Nanu ca esa abhiṇhadassāvī bhagavato, na so devatāsannipāto nāma atthi, yatthāyaṃ na āgatapubbo, sakkena sadiso appamādavihārī devaputto nāma natthi. Atha kasmā buddhadassanaṃ anāgatapubbassa viya assa ussāho udapādīti? Maraṇabhayena santajjitattā. Tasmiṃ kirassa samaye āyu parikkhīṇo, so pańca pubbanimittāni disvā ‘‘parikkhīṇodāni me āyū’’ti ańńāsi. Yesańca devaputtānaṃ maraṇanimittāni āvi bhavanti, tesu ye parittakena puńńakammena devaloke nibbattā, te ‘‘kuhiṃ nu kho idāni nibbattissāmā’’ti bhayaṃ santāsaṃ āpajjanti. Ye katabhīruttānā bahuṃ puńńaṃ katvā nibbattā, te attanā dinnadānaṃ rakkhitasīlaṃ bhāvitabhāvanańca āgamma ‘‘uparidevaloke sampattiṃ anubhavissāmā’’ti na bhāyanti.

Sakko pana devarājā pubbanimittāni disvā dasayojanasahassaṃ devanagaraṃ, yojanasahassubbedhaṃ vejayantaṃ, tiyojanasatikaṃ sudhammadevasabhaṃ, yojanasatubbedhaṃ pāricchattakaṃ, saṭṭhiyojanikaṃ paṇḍukambalasilaṃ, aḍḍhatiyā nāṭakakoṭiyo dvīsu devalokesu devaparisaṃ, nandanavanaṃ, cittalatāvanaṃ , missakavanaṃ, phārusakavananti etaṃ sabbasampattiṃ oloketvā ‘‘nassati vata bho me ayaṃ sampattī’’ti bhayābhibhūto ahosi.

Tato ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā lokapitāmaho mahābrahmā vā, yo me hadayanissitaṃ sokasallaṃ samuddharitvā imaṃ sampattiṃ thāvaraṃ kareyyā’’ti olokento kańci adisvā puna addasa ‘‘mādisānaṃ satasahassānampi uppannaṃ sokasallaṃ sammāsambuddho uddharituṃ paṭibalo’’ti. Athevaṃ parivitakkentassa tena kho pana samayena sakkassa devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya.

Kahaṃ nu kho bhagavā etarahi viharatīti katarasmiṃ janapade kataraṃ nagaraṃ upanissāya kassa paccaye paribhuńjanto kassa amataṃ dhammaṃ desayamāno viharatīti. Addasā khoti addakkhi paṭivijjhi. Mārisāti piyavacanametaṃ, devatānaṃ pāṭiyekko vohāro. Niddukkhātipi vuttaṃ hoti. Kasmā panesa deve āmantesi? Sahāyatthāya. Pubbe kiresa bhagavati saḷalaghare viharante ekakova dassanāya agamāsi. Satthā ‘‘aparipakkaṃ tāvassa ńāṇaṃ, katipāhaṃ pana atikkamitvā mayi indasālaguhāyaṃ viharante pańca pubbanimittāni disvā maraṇabhayabhīto dvīsu devalokesu devatāhi saddhiṃ upasaṅkamitvā cuddasa pańhe pucchitvā upekkhāpańhavissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatī’’ti cintetvā okāsaṃ nākāsi. So ‘‘mama pubbepi ekakassa gatattā satthārā okāso na kato, addhā me natthi maggaphalassa upanissayo, ekassa pana upanissaye sati cakkavāḷapariyantāyapi parisāya bhagavā dhammaṃ desetiyeva. Avassaṃ kho pana dvīsu devalokesu kassaci devassa upanissayo bhavissati, taṃ sandhāya satthā dhammaṃ desessati. Taṃ sutvā ahampi attano domanassaṃ vūpasamessāmī’’ti cintetvā sahāyatthāya āmantesi.

Evaṃ bhaddaṃ tavāti kho devā tāvatiṃsāti evaṃ hotu mahārāja, gacchāma bhagavantaṃ dassanāya, dullabho buddhuppādo, bhaddaṃ tava, yo tvaṃ ‘‘pabbatakīḷaṃ nadīkīḷaṃ gacchāmā’’ti avatvā amhe evarūpesu ṭhānesu niyojesīti. Paccassosunti tassa vacanaṃ sirasā sampaṭicchiṃsu.

345.Pańcasikhaṃgandhabbadevaputtaṃ āmantesīti deve tāva āmantetu, imaṃ kasmā visuṃ āmantesi? Okāsakaraṇatthaṃ. Evaṃ kirassa ahosi ‘‘dvīsu devalokesu devatā gahetvā dhurena paharantassa viya satthāraṃ upasaṅkamituṃ na yuttaṃ, ayaṃ pana pańcasikho dasabalassa upaṭṭhāko vallabho icchiticchitakkhaṇe gantvā pańhaṃ pucchitvā dhammaṃ suṇāti, imaṃ purato pesetvā okāsaṃ kāretvā iminā katokāse upasaṅkamitvā pańhaṃ pucchissāmī’’ti okāsakaraṇatthaṃ āmantesi.

Evaṃ bhaddaṃ tavāti so ‘‘evaṃ mahārāja, hotu, bhaddaṃ tava, yo tvaṃ maṃ ‘ehi, mārisa, uyyānakīḷādīni vā naṭasamajjādīni vā dassanāya gacchāmā’ti avatvā ‘buddhaṃ passissāma, dhammaṃ sossāmā’ti vadasī’’ti daḷhataraṃ upatthambhento devānamindassa vacanaṃ paṭissutvā anucariyaṃ sahacaraṇaṃ ekato gamanaṃ upāgami.

Tattha beluvapaṇḍunti beluvapakkaṃ viya paṇḍuvaṇṇaṃ. Tassa kira sovaṇṇamayaṃ pokkharaṃ, indanīlamayo daṇḍo, rajatamayā tantiyo, pavāḷamayā veṭhakā, vīṇāpattakaṃ gāvutaṃ, tantibandhanaṭṭhānaṃ gāvutaṃ, upari daṇḍako gāvutanti tigāvutappamāṇā vīṇā. Iti so taṃ vīṇaṃ ādāya samapańńāsamucchanā mucchetvā agganakhehi paharitvā madhuraṃ gītassaraṃ nicchāretvā sesadeve sakkassa gamanakālaṃ jānāpento ekamantaṃ aṭṭhāsi. Evaṃ tassa gītavāditasańńāya sannipatite devagaṇe atha kho sakko devānamindo…pe… vediyake pabbate paccuṭṭhāsi.

346.Atiriva obhāsajātoti ańńesu divasesu ekasseva devassa vā mārassa vā brahmuno vā obhāsena obhāsajāto hoti, taṃdivasaṃ pana dvīsu devalokesu devatānaṃ obhāsena atiriva obhāsajāto ekapajjoto sahassacandasūriyauggatakālasadiso ahosi. Parito gāmesu manussāti samantā gāmesu manussā. Pakatisāyamāsakāleyeva kira gāmamajjhe dārakesu kīḷantesu tattha sakko agamāsi, tasmā manussā passitvā evamāhaṃsu. Nanu ca majjhimayāme devatā bhagavantaṃ upasaṅkamanti, ayaṃ kasmā paṭhamayāmassāpi purimabhāgeyeva āgatoti? Maraṇabhayeneva tajjitattā. Kiṃsu nāmāti kiṃsu nāma bho etaṃ, ko nu kho ajja mahesakkho devo vā brahmā vā bhagavantaṃ pańhaṃ pucchituṃ dhammaṃ sotuṃ upasaṅkamanto, kathaṃsu nāma bho bhagavā pańhaṃ vissajjessati dhammaṃ desessati, lābhā amhākaṃ, yesaṃ no evaṃ devatānaṃ kaṅkhāvinodako satthā avidūre vihāre vasati, ye labhāma thālakabhikkhampi kaṭacchubhikkhampi dātunti saṃviggā lomahaṭṭhajātā uddhaggalomā hutvā dasanakhasamodhānasamujjalaṃ ańjaliṃ sirasmiṃ patiṭṭhapetvā namassamānā aṭṭhaṃsu.

347.Durupasaṅkamāti dupayirupāsiyā. Ahaṃ sarāgo sadoso samoho, satthā vītarāgo vītadoso vītamoho, tasmā dupayirupāsiyā tathāgatā mādisena. Jhāyīti lakkhaṇūpanijjhānena ca ārammaṇūpanijjhānena ca jhāyī. Tasmińńeva jhāne ratāti jhānaratā. Tadantaraṃ paṭisallīnāti tadantaraṃ paṭisallīnā sampati paṭisallīnā vā. Tasmā na kevalaṃ jhāyī jhānaratāti durupasaṅkamā, idānimeva paṭisallīnātipi durupasaṅkamā. Pasādeyyāsīti ārādheyyāsi, okāsaṃ me kāretvā dadeyyāsīti vadati. Beluvapaṇḍuvīṇaṃ ādāyāti nanu pubbeva ādinnāti? Āma , ādinnā. Maggagamanavasena pana aṃsakūṭe laggitā, idāni naṃ vāmahatthe ṭhapetvā vādanasajjaṃ katvā ādiyi. Tena vuttaṃ ‘‘ādāyā’’ti.

Pańcasikhagītagāthāvaṇṇanā

348.Assāvesīti sāvesi. Buddhūpasańhitāti buddhaṃ ārabbha buddhaṃ nissayaṃ katvā pavattāti attho. Sesapadesupi eseva nayo.

Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchaseti ettha sūriyavacchasāti sūriyasamānasarīrā. Tassā kira devadhītāya pādantato rasmi uṭṭhahitvā kesantaṃ ārohati, tasmā bālasūriyamaṇḍalasadisā khāyati, iti naṃ ‘‘sūriyavacchasā’’ti sańjānanti. Taṃ sandhāyāha – ‘‘bhadde, sūriyavacchase, tava pitaraṃ timbaruṃ gandhabbadevarājānaṃ vandāmī’’ti. Yena jātāsi kalyāṇīti yenakāraṇabhūtena yaṃ timbaruṃ devarājānaṃ nissāya tvaṃ jātā, kalyāṇī sabbaṅgasobhanā. Ānandajananī mamāti mayhaṃ pītisomanassavaḍḍhanī.

Vātova sedataṃ kantoti yathā sańjātasedānaṃ sedaharaṇatthaṃ vāto iṭṭho hoti kanto manāpo, evanti attho. Pānīyaṃva pipāsatoti pātumicchantassa pipāsato pipāsābhibhūtassa. Aṅgīrasīti aṅge rasmiyo assāti aṅgīrasī, tameva ārabbha ālapanto vadati.Dhammo arahatāmivāti arahantānaṃ navalokuttaradhammo viya.

Jighacchatoti bhuńjitukāmassa khudābhibhūtassa. Jalantamiva vārināti yathā koci jalantaṃ jātavedaṃ udakakumbhena nibbāpeyya, evaṃ tava kāraṇā uppannaṃ mama kāmarāgapariḷāhaṃ nibbāpehīti vadati.

Yuttaṃ kińjakkhareṇunāti padumakesarareṇunā yuttaṃ. Nāgo ghammābhitatto vāti ghammābhitattahatthī viya. Ogāhe te thanūdaranti yathā so nāgo pokkharaṇiṃ ogāhitvā pivitvā aggasoṇḍamattaṃ pańńāyamānaṃ katvā nimuggo sukhaṃ sātaṃ vindati, evaṃ kadā nu kho te thanūdaraṃ thanavemajjhaṃ udarańca otaritvā ahaṃ sukhaṃ sātaṃ paṭilabhissāmīti vadati.

‘‘Accaṅkusova nāgova, jitaṃ me tuttatomaraṃ;

Kāraṇaṃ nappajānāmi, sammatto lakkhaṇūruyā’’ti. –

Ettha tuttaṃ vuccati kaṇṇamūle vijjhanaayadaṇḍako. Tomaranti pādādīsu vijjhanadaṇḍatomaraṃ. Aṅkusoti matthake vijjhanakuṭilakaṇṭako. Yo ca nāgo pabhinnamatto accaṅkuso hoti, aṅkusaṃ atīto; aṅkusena vijjhiyamānopi vasaṃ na gacchati, so ‘‘jitaṃ mayā tuttatomaraṃ, yo ahaṃ aṅkusassapi vasaṃ na gacchāmī’’ti madadappena kińci kāraṇaṃ na bujjhati. Yathā so accaṅkuso nāgo ‘‘jitaṃ me tuttatomara’’nti kińci kāraṇaṃ nappajānāti, evaṃ ahampi lakkhaṇasampannaūrutāya lakkhaṇūruyā sammatto matto pamatto ummatto viya kińci kāraṇaṃ nappajānāmīti vadati. Atha vā accaṅkusova nāgo ahampi sammatto lakkhaṇūruyā kińci tato virāgakāraṇaṃ nappajānāmi. Kasmā? Yasmā tena nāgena viya jitaṃ me tuttatomaraṃ, na kassaci vadato vacanaṃ ādiyāmi.

Tayi gedhitacittosmīti bhadde lakkhaṇūru tayi baddhacittosmi. Gedhitacittoti vā gedhaṃ ajjhupetacitto. Cittaṃ vipariṇāmitanti pakatiṃ jahitvā ṭhitaṃ. Paṭigantuṃ na sakkomīti nivattituṃ na sakkomi. Vaṅkaghastova ambujoti baḷisaṃ gilitvā ṭhitamaccho viya. ‘‘Ghaso’’tipi pāṭho, ayamevattho.

Vāmūrūti vāmākārena saṇṭhitaūru, kadalikkhandhasadisaūrūti vā attho. Sajāti āliṅga. Mandalocaneti itthiyo na tikhiṇaṃ nijjhāyanti mandaṃ ālocenti olokenti, tasmā ‘‘mandalocanā’’ti vuccanti. Palissajāti sabbatobhāgena āliṅga. Etaṃ me abhipatthitanti etaṃ mayā abhiṇhaṃ patthitaṃ.

Appako vata me santoti pakatiyāva mando samāno. Vellitakesiyāti kesā muńcitvā piṭṭhiyaṃ vissaṭṭhakāle sappo viya vellantā gacchantā assāti vellitakesī, tassā vellitakesiyā. Anekabhāvo samuppādīti anekavidho jāto. Anekabhāgoti vā pāṭho. Arahanteva dakkhiṇāti arahantamhi dinnadānaṃ viya nānappakārato pabhinno.

Yaṃ me atthi kataṃ puńńanti yaṃ mayā kataṃ puńńamatthi. Arahantesu tādisūti tādilakkhaṇappattesu arahantesu. Tayā saddhiṃ vipaccatanti sabbaṃ tayā saddhimeva vipākaṃ detu.

Ekodīti ekībhāvaṃ gato. Nipako satoti nepakkaṃ vuccati pańńā, tāya samannāgatoti nipako. Satiyā samannāgatattā sato.Amataṃ muni jigīsānoti yathā so buddhamuni amataṃ nibbānaṃ jigīsati pariyesati, evaṃ taṃ ahaṃ sūriyavacchase jigīsāmi pariyesāmi. Yathā vā so amataṃ jigīsāno esanto gavesanto vicarati, evāhaṃ taṃ esanto gavesanto vicarāmītipi attho.

Yathāpi muni nandeyya, patvā sambodhimuttamanti yathā buddhamuni bodhipallaṅke nisinno sabbańńutańńāṇaṃ patvā nandeyya toseyya. Evaṃ nandeyyanti evameva ahampi tayā missībhāvaṃ gato nandeyyaṃ, pītisomanassajāto bhaveyyanti vadati.

Tāhaṃ bhadde vareyyāheti aheti āmantanaṃ, ahe bhadde sūriyavacchase, sakkena devānamindena ‘‘kiṃ dvīsu devalokesu devarajjaṃ gaṇhasi, suriyavacchasa’’nti, evaṃ vare dinne devarajjaṃ pahāya ‘‘sūriyavacchasaṃ gaṇhāmī’’ti evaṃ taṃ ahaṃ vareyyaṃ iccheyyaṃ gaṇheyyanti attho.

Sālaṃva na ciraṃ phullanti tava pitu nagaradvāre naciraṃ pupphito sālo atthi. So ativiya manoharo. Taṃ naciraṃ phullasālaṃ viya. Pitaraṃ te sumedhaseti atisassirīkaṃ tava pitaraṃ vandamāno namassāmi namo karomi. Yassāsetādisī pajāti yassa āsi etādisī dhītā.

349.Saṃsandatīti kasmā gītasaddassa ceva vīṇāsaddassa ca vaṇṇaṃ kathesi? Kiṃ tattha bhagavato sārāgo atthīti? Natthi. Chaḷaṅgupekkhāya upekkhako bhagavā etādisesu ṭhānesu, kevalaṃ iṭṭhāniṭṭhaṃ jānāti, na tattha rajjati. Vuttampi cetaṃ ‘‘saṃvijjati kho, āvuso, bhagavato cakkhu, passati bhagavā cakkhunā rūpaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā. Saṃvijjati kho, āvuso, bhagavato sota’’ntiādi (saṃ. ni. 4.232). Sace pana vaṇṇaṃ na katheyya, pańcasikho ‘‘okāso me kato’’ti na jāneyya. Atha sakko ‘‘bhagavatā pańcasikhassa okāso na kato’’ti devatā gahetvā tatova paṭinivatteyya, tato mahājāniyo bhaveyya. Vaṇṇe pana kathite ‘‘kato bhagavatā pańcasikhassa okāso’’ti devatāhi saddhiṃ upasaṅkamitvā pańhaṃ pucchitvā vissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatīti ńatvā vaṇṇaṃ kathesi.

Tattha kadā saṃyūḷhāti kadā ganthitā piṇḍitā. Tena kho panāhaṃ, bhante, samayenāti tena samayena tasmiṃ tumhākaṃ sambodhippattito paṭṭhāya aṭṭhame sattāhe. Bhaddā nāma sūriyavacchasāti nāmato bhaddā sarīrasampattiyā sūriyavacchasā.Bhaginīti vohāravacanametaṃ, devadhītāti attho. Parakāminīti paraṃ kāmeti abhikaṅkhati.

Upanaccantiyāti naccamānāya. Sā kira ekasmiṃ samaye cātumahārājikadevehi saddhiṃ sakkassa devarājassa naccaṃ dassanatthāya gatā, tasmińca khaṇe sakko tathāgatassa aṭṭha yathābhucce guṇe payirudāhāsi. Evaṃ tasmiṃ divase gantvā naccantī assosi.

Sakkūpasaṅkamavaṇṇanā

350.Paṭisammodatīti ‘‘saṃsandati kho te’’tiādīni vadanto bhagavā sammodati, pańcasikho paṭisammodati. Gāthā ca bhāsanto pańcasikho sammodati, bhagavā paṭisammodati. Āmantesīti jānāpesi. Tassa kirevaṃ ahosi ‘‘ayaṃ pańcasikho mayā mama kammena pesito attano kammaṃ karoti. Evarūpassa satthu santike ṭhatvā kāmaguṇūpasańhitaṃ ananucchavikaṃ kathesi, naṭā nāma nillajjā honti, kathento vippakārampi dasseyya, handa naṃ mama kammaṃ jānāpemī’’ti cintetvā āmantesi.

351.Evańcapana tathāgatāti dhammasaṅgāhakattherehi ṭhapitavacanaṃ. Abhivadantīti abhivādanasampaṭicchanena vaḍḍhitavacanena vadanti. Abhivaditoti vaḍḍhitavacanena vutto.

Urundā samapādīti mahantā vivaṭā ahosi, andhakāro guhāyaṃ antaradhāyi. Āloko udapādīti yo pakatiyā guhāyaṃ andhakāro, so antarahito, āloko jāto. Sabbametaṃ dhammasaṅgāhakānaṃ vacanaṃ.

352.Cirapaṭikāhaṃ, bhanteti cirato ahaṃ, cirato paṭṭhāyāhaṃ dassanakāmoti attho. Kehici kehici kiccakaraṇīyehīti devānaṃ dhītā ca puttā ca aṅke nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ maṇḍanapasādhanakārikā devatā sayanaṃ parivāretvā nibbattanti, veyyāvaccakarā antovimāne nibbattanti, etesaṃ atthāya aḍḍakaraṇaṃ nāma natthi. Ye pana sīmantare nibbattanti, te ‘‘tava santakā, mama santakā’’ti nicchetuṃ asakkontā aḍḍaṃ karonti, sakkaṃ devarājānaṃ pucchanti. So ‘‘yassa vimānaṃ āsannataraṃ, tassa santakā’’ti vadati. Sace dvepi samaṭṭhāne honti, ‘‘yassa vimānaṃ olokentī ṭhitā, tassa santakā’’ti vadati. Sace ekampi na oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano santakaṃ karoti. Kīḷādīnipi kiccāni karaṇīyāneva. Evarūpāni tāni karaṇīyāni sandhāya ‘‘kehici kehici kiccakaraṇīyehī’’ti āha.

Salaḷāgāraketi salaḷamayagandhakuṭiyaṃ. Ańńatarena samādhināti tadā kira bhagavā sakkasseva aparipākagataṃ ńāṇaṃ viditvā okāsaṃ akāretukāmo phalasamāpattivihārena nisīdi. Taṃ esa ajānanto ‘‘ańńatarena samādhinā’’ti āha. Bhūjati ca nāmātibhūjatīti tassā nāmaṃ. Paricārikāti pādaparicārikā devadhītā. Sā kira dve phalāni pattā, tenassā devaloke abhiratiyeva natthi. Niccaṃ bhagavato upaṭṭhānaṃ āgantvā ańjaliṃ sirasi ṭhapetvā bhagavantaṃ namassamānā tiṭṭhati. Nemisaddena tamhā samādhimhā vuṭṭhitoti ‘‘samāpanno saddaṃ suṇātī’’ti no vata re vattabbe, nanu bhagavā sakkassa devānamindassa ‘‘apicāhaṃ āyasmato cakkanemisaddena tamhā samādhimhā vuṭṭhito’’ti bhaṇatīti. Tiṭṭhatu nemisaddo, samāpanno nāma antosamāpattiyaṃ kaṇṇamūle dhamamānassa saṅkhayugaḷassāpi asanisannipātassāpi saddaṃ na suṇāti. Bhagavā pana ‘‘ettakaṃ kālaṃ sakkassa okāsaṃ na karissāmī’’ti paricchinditvā kālavasena phalasamāpattiṃ samāpanno. Sakko ‘‘na dāni me satthā okāsaṃ karotī’’ti gandhakuṭiṃ padakkhiṇaṃ katvā rathaṃ nivattetvā devalokābhimukhaṃ pesesi. Gandhakuṭipariveṇaṃ rathasaddena samohitaṃ pańcaṅgikatūriyaṃ viya ahosi. Bhagavato yathāparicchinnakālavasena samāpattito vuṭṭhitassa rathasaddeneva paṭhamāvajjanaṃ uppajji, tasmā evamāha.

Gopakavatthuvaṇṇanā

353.Sīlesu paripūrakārinīti pańcasu sīlesu paripūrakārinī. Itthittaṃ virājetvāti itthittaṃ nāma alaṃ, na hi itthitte ṭhatvā cakkavattisiriṃ, na sakkamārabrahmasiriyo paccanubhavituṃ, na paccekabodhiṃ, na sammāsambodhiṃ gantuṃ sakkāti evaṃ itthittaṃ virājeti nāma. Mahantamidaṃ purisattaṃ nāma seṭṭhaṃ uttamaṃ, ettha ṭhatvā sakkā etā sampattiyo pāpuṇitunti evaṃ pana purisattaṃ bhāveti nāma. Sāpi evamakāsi. Tena vuttaṃ – ‘‘itthittaṃ virājetvā purisattaṃ bhāvetvā’’ti. Hīnaṃ gandhabbakāyanti hīnaṃ lāmakaṃ gandhabbanikāyaṃ. Kasmā pana te parisuddhasīlā tattha uppannāti? Pubbanikantiyā. Pubbepi kira nesaṃ etadeva vasitaṭṭhānaṃ, tasmā nikantivasena tattha uppannā. Upaṭṭhānanti upaṭṭhānasālaṃ. Pāricariyanti paricaraṇabhāvaṃ. Gītavāditehi amhe paricarissāmāti āgacchanti.

Paṭicodesīti sāresi. So kira te disvā ‘‘ime devaputtā ativiya virocenti ativaṇṇavanto, kiṃ nu kho kammaṃ katvā āgatā’’ti āvajjanto ‘‘bhikkhū ahesu’’nti addasa. Tato ‘‘bhikkhū hontu, sīlesu paripūrakārino’’ti upadhārento ‘‘paripūrakārino’’ti addasa. ‘‘Paripūrakārino hontu, ańńo guṇo atthi natthī’’ti upadhārento ‘‘jhānalābhino’’ti addasa. ‘‘Jhānalābhino hontu, kuhiṃ vāsikā’’ti upadhārento ‘‘mayhaṃva kulūpakā’’ti addasa. Parisuddhasīlā nāma chasu devalokesu yatthicchanti, tattha nibbattanti. Ime pana uparidevaloke ca na nibbattā. Jhānalābhino nāma brahmaloke nibbattanti, ime ca brahmaloke na nibbattā. Ahaṃ pana etesaṃ ovāde ṭhatvā devalokasāmikassa sakkassa devānamindassa pallaṅke putto hutvā nibbatto, ime hīne gandhabbakāye nibbattā. Aṭṭhivedhapuggalā nāmete vaṭṭetvā vaṭṭetvā gāḷhaṃ vijjhitabbāti cintetvā kutomukhā nāmātiādīhi vacanehi paṭicodesi.

Tattha kutomukhāti bhagavati abhimukhe dhammaṃ desente tumhe kutomukhā kiṃ ańńā vihitā ito cito ca olokayamānā udāhu niddāyamānā? Duddiṭṭharūpanti duddiṭṭhasabhāvaṃ daṭṭhuṃ ayuttaṃ . Sahadhammiketi ekassa satthu sāsane samāciṇṇadhamme katapuńńe. Tesaṃ bhanteti tesaṃ gopakena devaputtena evaṃ vatvā puna ‘‘aho tumhe nillajjā ahirikā’’tiādīhi vacanehi paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu.

Kāyaṃ brahmapurohitanti te kira cintayiṃsu – ‘‘naṭehi nāma naccantehi gāyantehi vādentehi āgantvā dāyo nāma labhitabbo assa, ayaṃ pana amhākaṃ diṭṭhakālato paṭṭhāya pakkhittaloṇaṃ uddhanaṃ viya taṭataṭāyateva, kiṃ nu kho ida’’nti āvajjantā attano samaṇabhāvaṃ parisuddhasīlataṃ jhānalābhitaṃ tasseva kulūpakabhāvańca disvā ‘‘parisuddhasīlā nāma chasu devalokesu yathārucite ṭhāne nibbattanti, jhānalābhino brahmaloke. Mayaṃ uparidevalokepi brahmalokepi nibbattituṃ nāsakkhimha. Amhākaṃ ovāde ṭhatvā ayaṃ itthikā upari nibbattā, mayaṃ bhikkhū samānā bhagavati brahmacariyaṃ caritvā hīne gandhabbakāye nibbattā. Tena no ayaṃ evaṃ niggaṇhātī’’ti ńatvā tassa kathaṃ suṇantāyeva tesu dve janā paṭhamajjhānasatiṃ paṭilabhitvā jhānaṃ pādakaṃ katvā saṅkhāre sammasantā anāgāmiphaleyeva patiṭṭhahiṃsu. Atha nesaṃ so paritto kāmāvacarattabhāvo dhāretuṃ nāsakkhi. Tasmā tāvadeva cavitvā brahmapurohitesu nibbattā. So ca nesaṃ kāyo tattha ṭhitānaṃyeva nibbatto. Tena vuttaṃ – ‘‘tesaṃ, bhante, gopakena devaputtena paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu kāyaṃ brahmapurohita’’nti.

Tattha diṭṭheva dhammeti tasmińńeva attabhāve jhānasatiṃ paṭilabhiṃsu. Tattheva ṭhatvā cutā pana kāyaṃ brahmapurohitaṃ brahmapurohitasarīraṃ paṭilabhiṃsūti evamattho daṭṭhabbo. Eko pana devoti eko devaputto nikantiṃ chindituṃ asakkonto kāme ajjhavasi, tattheva āvāsiko ahosi.

354.Saṅghańcupaṭṭhāsinti saṅghańca upaṭṭhāsiṃ.

Sudhammatāyāti dhammassa sundarabhāvena. Tidivūpapannoti tidive tidasapure upapanno. Gandhabbakāyūpagate vasīneti gandhabbakāyaṃ āvāsiko hutvā upagate. Ye ca mayaṃ pubbe manussabhūtāti ye pubbe manussabhūtā mayaṃ annena pānena upaṭṭhahimhāti iminā saddhiṃ yojetvā attho veditabbo.

Pādūpasaṅgayhāti pāde upasaṅgayha pādadhovanapādamakkhanānuppadānena pūjetvā ceva vanditvā ca. Sake nivesaneti attano ghare. Imassāpi padassa upaṭṭhahimhāti imināva sambandho.

Paccattaṃ veditabboti attanāva veditabbo. Ariyāna subhāsitānīti tumhehi vuccamānāni buddhānaṃ bhagavantānaṃ subhāsitāni.

Tumhepana seṭṭhamupāsamānāti uttamaṃ buddhaṃ bhagavantaṃ upāsamānā anuttare buddhasāsane vā. Brahmacariyanti seṭṭhacariyaṃ. Bhavatūpapattīti bhavantānaṃ upapatti.

Agāre vasato mayhanti gharamajjhe vasantassa mayhaṃ.

Svajjāti so ajja. Gotamasāvakenāti idha gopako gotamasāvakoti vutto. Sameccāti samāgantvā.

Handaviyāyāma byāyāmāti handa uyyamāma byāyamāma. Mā no mayaṃ parapessā ahumhāti noti nipātamattaṃ, mā mayaṃ parassa pesanakārakāva ahumhāti attho. Gotamasāsanānīti idha pakatiyā paṭividdhaṃ paṭhamajjhānameva gotamasāsanānīti vuttaṃ, taṃ anussaraṃ anussaritvāti attho.

Cittāni virājayitvāti pańcakāmaguṇikacittāni virājayitvā. Kāmesu ādīnavanti vikkhambhanavasena paṭhamajjhānena kāmesu ādīnavaṃ addasaṃsu, samucchedavasena tatiyamaggena. Kāmasaṃyojanabandhanānīti kāmasańńojanāni ca kāmabandhanāni ca.Pāpimayogānīti pāpimato mārassa yogabhūtāni, bandhanabhūtānīti attho. Duraccayānīti duratikkamāni. Saindā devā sapajāpatikāti indaṃ jeṭṭhakaṃ katvā upaviṭṭhā saindā pajāpatiṃ devarājānaṃ jeṭṭhakaṃ katvā upaviṭṭhā sapajāpatikā.Sabhāyupaviṭṭhāti sabhāyaṃ upaviṭṭhā, nisinnāti attho.

Vīrāti sūrā. Virāgāti vītarāgā. Virajaṃ karontāti virajaṃ anāgāmimaggaṃ karontā uppādentā. Nāgova sannāni guṇānīti kāmasańńojanabandhanāni chetvā deve tāvatiṃse atikkamiṃsu. Saṃvegajātassāti jātasaṃvegassa sakkassa.

Kāmābhibhūti duvidhānampi kāmānaṃ abhibhū. Satiyā vihīnāti jhānasativirahitā.

Tiṇṇaṃ tesanti tesu tīsu janesu. Āvasinettha ekoti tattha hīne kāye ekoyeva āvāsiko jāto. Sambodhipathānusārinoti anāgāmimaggānusārino. Devepi hīḷentīti dve devaloke hīḷentā adhokarontā upacārappanāsamādhīhi samāhitattā attano pādapaṃsuṃ devatānaṃ matthake okirantā ākāse uppatitvā gatāti.

Etādisī dhammappakāsanetthāti ettha sāsane evarūpā dhammappakāsanā, yāya sāvakā etehi guṇehi samannāgatā honti.Natattha kiṃ kaṅkhati koci sāvakoti kiṃ tattha tesu sāvakesu koci ekasāvakopi buddhādīsu vā cātuddisabhāve vā na kaṅkhati ‘‘sabbadisāsu asajjamāno agayhamāno viharatī’’ti. Idāni bhagavato vaṇṇaṃ bhaṇanto ‘‘nitiṇṇaoghaṃ vicikicchachinnaṃ, buddhaṃ namassāma jinaṃ janinda’’nti āha. Tattha vicikicchachinnanti chinnavicikicchaṃ. Janindanti sabbalokuttamaṃ.

Yaṃ te dhammanti yaṃ tava dhammaṃ. Ajjhagaṃsu teti te devaputtā adhigatā. Kāyaṃ brahmapurohitanti amhākaṃ passantānaṃyeva brahmapurohitasarīraṃ. Idaṃ vuttaṃ hoti – yaṃ tava dhammaṃ jānitvā tesaṃ tiṇṇaṃ janānaṃ te dve visesagū amhākaṃ passantānaṃyeva kāyaṃ brahmapurohitaṃ adhigantvā maggaphalavisesaṃ ajjhagaṃsu, mayampi tassa dhammassa pattiyā āgatamhāsi mārisāti. Āgatamhaseti sampattamha. Katāvakāsā bhagavatā, pańhaṃ pucchemu mārisāti sace no bhagavā okāsaṃ karoti, atha bhagavatā katāvakāsā hutvā pańhaṃ, mārisa, puccheyyāmāti attho.

Maghamāṇavavatthu

355.Dīgharattaṃ visuddho kho ayaṃ yakkhoti cirakālato pabhuti visuddho. Kīva cirakālato? Anuppanne buddhe magadharaṭṭhe macalagāmake maghamāṇavakālato paṭṭhāya. Tadā kiresa ekadivasaṃ kālasseva vuṭṭhāya gāmamajjhe manussānaṃ gāmakammakaraṇaṭṭhānaṃ gantvā attano ṭhitaṭṭhānaṃ pādanteneva paṃsukacavaraṃ apanetvā ramaṇīyamakāsi, ańńo āgantvā tattha aṭṭhāsi. So tāvatakeneva satiṃ paṭilabhitvā majjhe gāmassa khalamaṇḍalamattaṃ ṭhānaṃ sodhetvā vālukaṃ okiritvā dārūni āharitvā sītakāle aggiṃ karoti, daharā ca mahallakā ca āgantvā tattha nisīdanti.

Athassa ekadivasaṃ etadahosi – ‘‘mayaṃ nagaraṃ gantvā rājarājamahāmattādayo passāma, imesupi candimasūriyesu ‘cando nāma devaputto, sūriyo nāma devaputto’ti vadanti. Kiṃ nu kho katvā ete etā sampattiyo adhigatā’’ti? Tato ‘‘nāńńaṃ kińci, puńńakammameva katvā’’ti cintetvā ‘‘mayāpi evaṃvidhasampattidāyakaṃ puńńakammameva kattabba’’nti cintesi.

So kālasseva vuṭṭhāya yāguṃ pivitvā vāsipharasukudālamusalahattho catumahāpathaṃ gantvā musalena pāsāṇe uccāletvā pavaṭṭeti, yānānaṃ akkhapaṭighātarukkhe harati, visamaṃ samaṃ karoti, catumahāpathe sālaṃ karoti, pokkharaṇiṃ khaṇati, setuṃ bandhati, evaṃ divasaṃ kammaṃ katvā atthaṅgate sūriye gharaṃ eti. Taṃ ańńo pucchi – ‘‘bho, magha, tvaṃ pātova nikkhamitvā sāyaṃ arańńato esi, kiṃ kammaṃ karosī’’ti? Puńńakammaṃ karomi. Saggagāmimaggaṃ sodhemīti. Kimidaṃ, bho, puńńaṃ nāmāti? Tvaṃ na jānāsīti? Āma, na jānāmīti. Nagaraṃ gatakāle diṭṭhapubbā te rājarājamahāmattādayoti? Āma, diṭṭhapubbāti. Puńńakammaṃ katvā tehi taṃ ṭhānaṃ laddhaṃ, ahampi evaṃvidhasampattidāyakaṃ kammaṃ karomi. ‘‘Cando nāma devaputto, sūriyo nāma devaputto’’ti sutapubbaṃ tayāti? Āma sutapubbanti. Etassa saggassa gamanamaggaṃ ahaṃ sodhemīti. Idaṃ pana puńńakammaṃ kiṃ taveva vaṭṭati, ańńassa na vaṭṭatīti? Na kassacetaṃ vāritanti. Yadi evaṃ sve arańńaṃ gamanakāle mayhampi saddaṃ dehīti. Punadivase taṃ gahetvā gato, evaṃ tasmiṃ gāme tettiṃsa manussā taruṇavayā sabbe tasseva anuvattakā ahesuṃ. Te ekacchandā hutvā puńńakammāni karontā vicaranti. Yaṃ disaṃ gacchanti, maggaṃ samaṃ karontā ekadivaseneva karonti, pokkharaṇiṃ khaṇantā, sālaṃ karontā, setuṃ bandhantā ekadivaseneva niṭṭhāpenti.

Atha nesaṃ gāmabhojako cintesi – ‘‘ahaṃ pubbe etesu suraṃ pivantesu pāṇaghātādīni karontesu ca kahāpaṇādivasena ceva daṇḍabalivasena ca dhanaṃ labhāmi. Idāni etesaṃ puńńakaraṇakālato paṭṭhāya ettako āyo natthi, handa ne rājakule paribhindāmī’’ti rājānaṃ upasaṅkamitvā core, mahārāja, passāmīti. Kuhiṃ, tātāti? Mayhaṃ gāmeti. Kiṃ corā nāma, tātāti? Rājāparādhikā devāti. Kiṃ jātikāti? Gahapatijātikā devāti. Gahapatikā kiṃ karissanti, tayā jānamānena kasmā mayhaṃ na kathitanti? Bhayena, mahārāja, nakathemi, idāni mā mayhaṃ dosaṃ kareyyāthāti. Atha rājā ‘‘ayaṃ mayhaṃ mahāravaṃ ravatī’’ti saddahitvā ‘‘tena hi gaccha, tvameva ne ānehī’’ti balaṃ datvā pesesi. So gantvā divasaṃ arańńe kammaṃ katvā sāyamāsaṃ bhuńjitvā gāmamajjhe nisīditvā ‘‘sve kiṃ kammaṃ karissāma, kiṃ maggaṃ samaṃ karoma, pokkharaṇiṃ khaṇāma, setuṃ bandhāmā’’ti mantayamāneyeva te parivāretvā ‘‘mā phandittha, rańńo āṇā’’ti bandhitvā pāyāsi. Atha kho nesaṃ itthiyo ‘‘sāmikā kira vo ‘rājāparādhikā corā’ti bandhitvā niyyantī’’ti sutvā ‘‘aticirena kūṭā ete ‘puńńakammaṃ karomā’ti divase divase arańńeva acchanti, sabbakammantā parihīnā, gehe na kińci vaḍḍhati, suṭṭhu baddhā suṭṭhu gahitā’’ti vadiṃsu.

Gāmabhojakopi te netvā rańńo dassesi. Rājā anupaparikkhitvāyeva ‘‘hatthinā maddāpethā’’ti āha. Tesu nīyamānesu magho itare āha – ‘‘bho, sakkhissatha mama vacanaṃ kātu’’nti? Tava vacanaṃ karontāyevamha imaṃ bhayaṃ pattā, evaṃ santepi tava vacanaṃ karoma, bhaṇa bho, kiṃ karomāti? Ettha bho vaṭṭe carantānaṃ nāma nibaddhaṃ etaṃ, kiṃ pana tumhe corāti? Na coramhāti. Imassa lokassa saccakiriyā nāma avassayo, tasmā sabbepi ‘‘yadi amhe corā, hatthī maddatu, atha na corā, mā maddatū’’ti saccakiriyaṃ karothāti. Te tathā akaṃsu. Hatthī upagantumpi na sakkoti, viravanto palāyati, hatthiṃ tuttatomaraṅkusehi koṭṭentāpi upanetuṃ na sakkonti. ‘‘Hatthiṃ upanetuṃ na sakkomā’’ti rańńo ārocesuṃ. Tena hi upari kaṭena paṭicchādetvā maddāpethāti. Upari kaṭe dinne diguṇaravaṃ viravanto palāyati.

Rājā sutvā pesuńńakārakaṃ pakkosāpetvā āha – ‘‘tāta, hatthī maddituṃ na icchatī’’ti? Āma, deva, jeṭṭhakamāṇavo mantaṃ jānāti, mantasseva ayamānubhāvoti. Rājā taṃ pakkosāpetvā ‘‘manto kira te atthī’’ti pucchi? Natthi, deva, mayhaṃ manto, saccakiriyaṃ pana mayaṃ karimha – ‘‘yadi amhe rańńo corā, maddatu, atha na corā, mā maddatū’’ti, saccakiriyāya no esa ānubhāvoti. Kiṃ pana, tāta, tumhe kammaṃ karothāti? Amhe, deva, maggaṃ samaṃ karoma, catumahāpathe sālaṃ karoma , pokkharaṇiṃ khaṇāma, setuṃ bandhāma, evarūpāni puńńakammāni karontā vicarimhāti.

Ayaṃ tumhe kimatthaṃ pisuṇesīti? Amhākaṃ pamattakāle idańcidańca labhati, appamattakāle taṃ natthi, etena kāraṇenāti. Tāta, ayaṃ hatthī nāma tiracchāno, sopi tumhākaṃ guṇe jānāti. Ahaṃ manusso hutvāpi na jānāmi, tumhākaṃ vasanagāmaṃ tumhākaṃyeva puna aharaṇīyaṃ katvā demi, ayampi hatthī tumhākaṃyeva hotu, pesuńńakārakopi tumhākaṃyeva dāso hotu. Ito paṭṭhāya mayhampi puńńakammaṃ karothāti dhanaṃ datvā vissajjesi. Te dhanaṃ gahetvā vārena vārena hatthiṃ āruyha gacchantā mantayanti ‘‘bho puńńakammaṃ nāma anāgatabhavatthāya kariyati, amhākaṃ pana antoudake pupphitaṃ nīluppalaṃ viya imasmińńeva attabhāve vipākaṃ deti. Idāni atirekaṃ puńńaṃ karissāmā’’ti, kiṃ karomāti? Catumahāpathe thāvaraṃ katvā mahājanassa vissamanasālaṃ karoma, itthīhi pana saddhiṃ apattikaṃ katvā karissāma, amhesu hi ‘‘corā’’ti gahetvā nīyamānesu itthīnaṃ ekāpi cintāmattakampi akatvā ‘‘subaddhā sugahitā’’ti uṭṭhahiṃsu, tasmā tāsaṃ pattiṃ na dassāmāti. Te attano gehāni gantvā hatthino tettiṃsapiṇḍaṃ denti, tettiṃsa tiṇamuṭṭhiyo āharanti, taṃ sabbaṃ hatthissa kucchipūraṃ jātaṃ. Te arańńaṃ pavisitvā rukkhe chindanti, chinnaṃ chinnaṃ hatthī kaḍḍhitvā sakaṭapathe ṭhapesi. Te rukkhe tacchetvā sālāya kammaṃ ārabhiṃsu.

Maghassa gehe sujātā, sudhammā, cittā, nandāti catasso bhariyāyo ahesuṃ. Sudhammā vaḍḍhakiṃ pucchati – ‘‘tāta, ime sahāyā kālasseva gantvā sāyaṃ enti, kiṃ kammaṃ karontī’’ti? ‘‘Sālaṃ karonti, ammā’’ti. ‘‘Tāta, mayhampi sālāya pattiṃ katvā dehī’’ti. ‘‘Itthīhi apattikaṃ karomā’’ti ete vadantīti. Sā vaḍḍhakissa aṭṭha kahāpaṇe datvā ‘‘tāta, yena kenaci upāyena mayhaṃ pattikaṃ karohī’’ti āha. So ‘‘sādhu ammā’’ti vatvā puretaraṃ vāsipharasuṃ gahetvā gāmamajjhe ṭhatvā ‘‘kiṃ bho ajja imasmimpi kāle na nikkhamathā’’ti uccāsaddaṃ katvā ‘‘sabbe maggaṃ āruḷhā’’ti ńatvā ‘‘gacchatha tāva tumhe, mayhaṃ papańco atthī’’ti te purato katvā ańńaṃ maggaṃ āruyha kaṇṇikūpagaṃ rukkhaṃ chinditvā tacchetvā maṭṭhaṃ katvā āharitvā sudhammāya gehe ṭhapesi – ‘‘mayā dehīti vuttadivase nīharitvā dadeyyāsī’’ti.

Atha niṭṭhite dabbasambhārakamme bhūmikammato paṭṭhāya cayabandhanathambhussāpana saṅghāṭayojana kaṇṇikamańcabandhanesu katesu so vaḍḍhakī kaṇṇikamańce nisīditvā catūhi disāhi gopānasiyo ukkhipitvā ‘‘bho ekaṃ pamuṭṭhaṃ atthī’’ti āha. Kiṃ bho pamuṭṭhaṃ, sabbameva tvaṃ pamussasīti. Imā bho gopānasiyo kattha patiṭṭhahissantīti? Kaṇṇikā nāma laddhuṃ vaṭṭatīti. Kuhiṃ bho idāni sakkā laddhunti? Kulānaṃ gehe sakkā laddhunti. Āhiṇḍantā pucchathāti. Te antogāmaṃ pavisitvā pucchitvā sudhammāya gharadvāre ‘‘imasmiṃ ghare kaṇṇikā atthī’’ti āhaṃsu. Sā ‘‘atthī’’ti āha. Handa mūlaṃ gaṇhāhīti. Mūlaṃ na gaṇhāmi, sace mama pattiṃ karotha, dassāmīti. Etha bho mātugāmassa pattiṃ na karoma, arańńaṃ gantvā rukkhaṃ chindissāmāti nikkhamiṃsu.

Tato vaḍḍhakī ‘‘kiṃ na laddhā, tāta, kaṇṇikā’’ti pucchi. Te tamatthaṃ ārocayiṃsu. Vaḍḍhakī kaṇṇikamańce nisinnova ākāsaṃ ulloketvā ‘‘bho ajja nakkhattaṃ sundaraṃ, idaṃ ańńaṃ saṃvaccharaṃ atikkamitvā sakkā laddhuṃ, tumhehi ca dukkhena ābhatā dabbasambhārā, te sakalasaṃvaccharena imasmińńeva ṭhāne pūtikā bhavissanti. Devaloke nibbattakāle tassāpi ekasmiṃ koṇe sālā hotu, āharatha na’’nti āha. Sāpi yāva te na puna āgacchanti, tāva kaṇṇikāya heṭṭhimatale ‘‘ayaṃ sālā sudhammā nāmā’’ti akkharāni chindāpetvā ahatena vatthena veṭhetvā ṭhapesi. Kammikā āgantvā – ‘‘āhara, re kaṇṇikaṃ , yaṃ hotu taṃ hotu. Tuyhampi pattiṃ karissāmā’’ti āhaṃsu. Sā nīharitvā ‘‘tātā, yāva aṭṭha vā soḷasa vā gopānasiyo na ārohanti, tāva imaṃ vatthaṃ mā nibbeṭhayitthā’’ti vatvā adāsi. Te ‘‘sādhū’’ti sampaṭicchitvā gahetvā gopānasiyo āropetvāva vatthaṃ nibbeṭhesuṃ.

Eko mahāgāmikamanusso uddhaṃ ullokento akkharāni disvā ‘‘kiṃ, bho, ida’’nti akkharańńuṃ manussaṃ pakkosāpetvā dassesi. So ‘‘sudhammā nāma ayaṃ sālā’’ti āha. ‘‘Haratha, bho, mayaṃ ādito paṭṭhāya sālaṃ katvā nāmamattampi na labhāma, esā ratanamattena kaṇṇikarukkhena sālaṃ attano nāmena kāretī’’ti viravanti. Vaḍḍhakī tesaṃ viravantānaṃyeva gopānasiyo pavesetvā āṇiṃ datvā sālākammaṃ niṭṭhāpesi.

Sālaṃ tidhā vibhajiṃsu, ekasmiṃ koṭṭhāse issarānaṃ vasanaṭṭhānaṃ akaṃsu, ekasmiṃ duggatānaṃ, ekasmiṃ gilānānaṃ. Tettiṃsa janā tettiṃsa phalakāni pańńapetvā hatthissa sańńaṃ adaṃsu – ‘‘āgantuko āgantvā yassa atthate phalake nisīdati, taṃ gahetvā phalakasāmikasseva gehe patiṭṭhapehi. Tassa pādaparikammapiṭṭhiparikammakhādanīyabhojanīyasayanāni sabbāni phalakasāmikasseva bhāro bhavissatī’’ti. Hatthī āgatāgataṃ gahetvā phalakasāmikassa gehaṃ neti, so tassa taṃ divasaṃ kattabbaṃ karoti.

Maghamāṇavo sālato avidūre ṭhāne koviḷārarukkhaṃ ropāpesi, mūle cassa pāsāṇaphalakaṃ atthari. Nandā nāmassa bhariyā avidūre pokkharaṇiṃ khaṇāpesi, cittā mālāvacche ropāpesi, sabbajeṭṭhikā pana ādāsaṃ gahetvā attabhāvaṃ maṇḍayamānāva vicarati. Magho taṃ āha – ‘‘bhadde, sudhammā, sālāya pattikā jātā, nandā pokkharaṇiṃ khaṇāpesi, cittā mālāvacche ropāpesi. Tava pana puńńakammaṃ nāma natthi, ekaṃ puńńaṃ karohi, bhadde’’ti sā ‘‘tvaṃ kassa kāraṇā karosi, nanu tayā kataṃ mayhamevā’’ti vatvā attabhāvamaṇḍanameva anuyuńjati.

Magho yāvatāyukaṃ ṭhatvā tato cavitvā tāvatiṃsabhavane sakko hutvā nibbatti, tepi tettiṃsa gāmikamanussā kālaṅkatvā tettiṃsa devaputtā hutvā tasseva santike nibbattā. Sakkassa vejayanto nāma pāsādo satta yojanasatāni uggacchi, dhajo tīṇi yojanasatāni uggacchi, koviḷārarukkhassa nissandena samantā tiyojanasataparimaṇḍalo pańcadasayojanapariṇāhakkhandho pāricchattako nibbatti, pāsāṇaphalakassa nissandena pāricchattakamūle saṭṭhiyojanikā paṇḍukambalasilā nibbatti. Sudhammāya kaṇṇikarukkhassa nissandena tiyojanasatikā sudhammā devasabhā nibbatti. Nandāya pokkharaṇiyā nissandena pańńāsayojanā nandā nāma pokkharaṇī nibbatti. Cittāya mālāvacchavatthunissandena saṭṭhiyojanikaṃ cittalatāvanaṃ nāma uyyānaṃ nibbatti.

Sakko devarājā sudhammāya devasabhāya yojanike suvaṇṇapallaṅke nisinno tiyojanike setacchatte dhāriyamāne tehi devaputtehi tāhi devakańńāhi aḍḍhatiyāhi nāṭakakoṭīhi dvīsu devalokesu devatāhi ca parivārito mahāsampattiṃ olokento tā tisso itthiyo disvā ‘‘imā tāva pańńāyanti, sujātā kuhi’’nti olokento ‘‘ayaṃ mama vacanaṃ akatvā girikandarāya bakasakuṇikā hutvā nibbattā’’ti disvā devalokato otaritvā tassā santikaṃ gato. Sā disvāva sańjānitvā adhomukhā jātā. ‘‘Bāle, idāni kiṃ sīsaṃ na ukkhipasi? Tvaṃ mama vacanaṃ akatvā attabhāvameva maṇḍayamānā vītināmesi. Sudhammāya ca nandāya ca cittāya ca mahāsampatti nibbattā, ehi amhākaṃ sampattiṃ passā’’ti devalokaṃ netvā nandāya pokkharaṇiyā pakkhipitvā pallaṅke nisīdi.

Nāṭakitthiyo ‘‘kuhiṃ gatattha, mahārājā’’ti pucchiṃsu. So anārocetukāmopi tāhi nippīḷiyamāno ‘‘sujātāya santika’’nti āha. Kuhiṃ nibbattā, mahārājāti? Kandarapādeti. Idāni kuhinti? Nandāpokkharaṇiyaṃ me vissaṭṭhāti. Etha, bho, amhākaṃ ayyaṃ passāmāti sabbā tattha agamaṃsu. Sā pubbe sabbajeṭṭhikā hutvā tā avamańńittha. Idāni tāpi taṃ disvā – ‘‘passatha, bho amhākaṃ ayyāya mukhaṃ kakkaṭakavijjhanasūlasadisa’’ntiādīni vadantiyo keḷiṃ akaṃsu. Sā ativiya aṭṭiyamānā sakkaṃ devarājānaṃ āha – ‘‘mahārāja, imānisuvaṇṇarajatamaṇivimānāni vā nandāpokkharaṇī vā mayhaṃ kiṃ karissati, jātibhūmiyeva mahārāja sattānaṃ sukhā, maṃ tattheva kandarapāde vissajjehī’’ti. Sakko taṃ tattha vissajjetvā ‘‘mama vacanaṃ karissasī’’ti āha. Karissāmi, mahārājāti. Pańca sīlāni gahetvā akhaṇḍāni katvā rakkha, katipāhena taṃ etāsaṃ jeṭṭhikaṃ karissāmīti. Sā tathā akāsi.

Sakko katipāhassa accayena ‘‘sakkā nu kho sīlaṃ rakkhitu’’nti gantvā maccharūpena uttānako hutvā tassā purato udakapiṭṭhe osarati, sā ‘‘matamacchako bhavissatī’’ti gantvā sīse aggahesi. Maccho naṅguṭṭhaṃ cālesi. Sā ‘‘jīvati mańńe’’ti udake vissajjesi. Sakko ākāse ṭhatvā ‘‘sādhu, sādhu, rakkhasi sikkhāpadaṃ, evaṃ taṃ rakkhamānaṃ katipāheneva nāṭakānaṃ jeṭṭhikaṃ karissāmī’’ti āha. Tassāpi pańca vassasatāni āyu ahosi. Ekadivasampi udarapūraṃ nālatthaṃ, sukkhitvā parisukkhitvā milāyamānāpi sīlaṃ akhaṇḍetvā kālaṅkatvā bārāṇasiyaṃ kumbhakāragehe nibbatti.

Sakko ‘‘kuhiṃ nibbattā’’ti olokento disvā ‘‘tato idha ānetuṃ na sakkā, jīvitavuttimassā dassāmī’’ti suvaṇṇaeḷālukānaṃ yānakaṃ pūretvā majjhe gāmassa mahallakavesena nisīditvā ‘‘eḷālukāni gaṇhathā’’ti ukkuṭṭhimakāsi. Samantā gāmavāsikā āgantvā ‘‘dehi, tātā’’ti āhaṃsu. Ahaṃ sīlarakkhakānaṃ demi, tumhe sīlaṃ rakkhathāti. Tāta mayaṃ sīlaṃ nāma kīdisantipi na jānāma, mūlena dehīti. ‘‘Sīlarakkhakānaṃyeva dammī’’ti āha. ‘‘Etha, re kosi ayaṃ eḷālukamahallako’’ti sabbe nivattiṃsu.

Sā dārikā pucchi – ‘‘amma, tumhe eḷālukatthāya gatā tucchahatthāva āgatā’’ti. Kosi, amma, eḷālukamahallako ‘‘ahaṃ sīlarakkhakānaṃ dammī’’ti vadati, nūnimassa dārikā sīlaṃ khāditvā vattanti, mayaṃ sīlameva na jānāmāti. Sā ‘‘mayhaṃ ānītaṃ bhavissatī’’ti gantvā ‘‘eḷālukaṃ, tāta, dehī’’ti āha. ‘‘Tvaṃ sīlāni rakkhasi ammā’’ti? ‘‘Āma, tāta rakkhāmī’’ti. Idaṃ mayā tuyhameva ābhatanti gehadvāre yānena saddhiṃ ṭhapetvā pakkāmi. Sāpi yāvajīvaṃ sīlaṃ rakkhitvā cavitvā vepacittiasurassa dhītā hutvā nibbatti. Sīlanissandena pāsādikā ahosi. So ‘‘dhītuvivāhamaṅgalaṃ karissāmī’’ti asure sannipātesi.

Sakko ‘‘kuhiṃ nibbattā’’ti olokento ‘‘asurabhavane nibbattā, ajjassā vivāhamaṅgalaṃ karissantī’’ti disvā ‘‘idāni yaṃkińci katvā ānetabbā mayā’’ti asuravaṇṇaṃ nimminitvā gantvā asurānaṃ antare aṭṭhāsi. ‘‘Tava sāmikaṃ vadehī’’ti tassā hatthe pitā pupphadāmaṃ adāsi ‘‘yaṃ icchasi, tassūpari khipāhī’’ti. Sā olokentī sakkaṃ disvā pubbasannivāsena sańjātasinehā ‘‘ayaṃ me sāmiko’’ti tassūpari dāmaṃ khipi. So taṃ bāhāya gahetvā ākāse uppati, tasmiṃ khaṇe asurā sańjāniṃsu. Te ‘‘gaṇhatha, gaṇhatha, jarasakkaṃ, veriko amhākaṃ, na mayaṃ etassa dārikaṃ dassāmā’’ti anubandhiṃsu. Vepacitti pucchi ‘‘kenāhaṭā’’ti? ‘‘Jarasakkena mahārājā’’ti. ‘‘Avasesesu ayameva seṭṭho, apethā’’ti āha. Sakko naṃ netvā aḍḍhatiyakoṭināṭakānaṃ jeṭṭhikaṭṭhāne ṭhapesi. Sā sakkaṃ varaṃ yāci – ‘‘mahārāja, mayhaṃ imasmiṃ devaloke mātā vā pitā vā bhātā vā bhaginī vā natthi, yattha yattha gacchasi, tattha tattha maṃ gahetvāva gaccha mahārājā’’ti. Sakko ‘‘sādhū’’ti paṭińńaṃ adāsi.

Evaṃ macalagāmake maghamāṇavakālato paṭṭhāya visuddhabhāvamassa sampassanto bhagavā ‘‘dīgharattaṃ visuddho kho ayaṃ yakkho’’ti āha. Atthasańhitanti atthanissitaṃ kāraṇanissitaṃ.

Pańhaveyyākaraṇavaṇṇanā

357.Kiṃ saṃyojanāti kiṃ bandhanā, kena bandhanena baddhā hutvā. Puthukāyāti bahujanā. Averāti appaṭighā. Adaṇḍāti āvudhadaṇḍadhanadaṇḍavinimuttā. Asapattāti apaccatthikā. Abyāpajjāti vigatadomanassā. Viharemu averinoti aho vata kenaci saddhiṃ averino vihareyyāma, katthaci kopaṃ na uppādetvā accharāya gahitakaṃ jaṅghasahassena saddhiṃ paribhuńjeyyāmāti dānaṃ datvā pūjaṃ katvā ca patthayanti. Iti ca nesaṃ hotīti evańca nesaṃ ayaṃ patthanā hoti. Atha ca panāti evaṃ patthanāya satipi.

Issāmacchariyasaṃyojanāti parasampattikhīyanalakkhaṇā issā, attasampattiyā parehi sādhāraṇabhāvassa asahanalakkhaṇaṃmacchariyaṃ, issā ca macchariyańca saṃyojanaṃ etesanti issāmacchariyasaṃyojanā. Ayamettha saṅkhepo. Vitthārato pana issāmacchariyāni abhidhamme vuttāneva.

Āvāsamacchariyena panettha yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena tasmiṃ kule ańńesaṃ dānādīni karonte disvā ‘‘bhinnaṃ vatidaṃ kulaṃ mamā’’ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṅghassa vā gaṇassa vā santake lābhe maccharāyitvā puggalikaparibhogena paribhuńjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamacchariyena pana pariyattidhammamacchariyena ca attanova vaṇṇaṃ vaṇṇeti, na paresaṃ vaṇṇaṃ, ‘‘kiṃ vaṇṇo eso’’ti taṃ taṃ dosaṃ vadanto pariyattińca kassaci kińci adento dubbaṇṇo ceva eḷamūgo ca hoti.

Apica āvāsamacchariyena lohagehe paccati. Kulamacchariyena appalābho hoti. Lābhamacchariyena gūthaniraye nibbattati. Vaṇṇamacchariyena bhave nibbattassa vaṇṇo nāma na hoti. Dhammamacchariyena kukkuḷaniraye nibbattati. Idaṃ pana issāmacchariyasaṃyojanaṃ sotāpattimaggena pahīyati. Yāva taṃ nappahīyati, tāva devamanussā averatādīni patthayantāpi verādīhi na parimuccantiyeva.

Tiṇṇā mettha kaṅkhāti etasmiṃ pańhe mayā tumhākaṃ vacanaṃ sutvā kaṅkhā tiṇṇāti vadati, na maggavasena tiṇṇakaṅkhataṃ dīpeti. Vigatā kathaṃkathāti idaṃ kathaṃ, idaṃ kathanti ayampi kathaṃkathā vigatā.

358.Nidānādīni vuttatthāneva. Piyāppiyanidānanti piyasattasaṅkhāranidānaṃ macchariyaṃ, appiyasattasaṅkhāranidānā issā. Ubhayaṃ vā ubhayanidānaṃ. Pabbajitassa hi saddhivihārikādayo, gahaṭṭhassa puttādayo hatthiassādayo vā sattā piyā honti keḷāyitā mamāyitā, muhuttampi te apassanto adhivāsetuṃ na sakkoti. So ańńaṃ tādisaṃ piyasattaṃ labhantaṃ disvā issaṃ karoti. ‘‘Iminā amhākaṃ kińci kammaṃ atthi, muhuttaṃ tāva naṃ dethā’’ti tameva ańńehi yācito ‘‘na sakkā dātuṃ, kilamissati vā ukkaṇṭhissati vā’’tiādīni vatvā macchariyaṃ karoti. Evaṃ tāva ubhayampi piyasattanidānaṃ hoti. Bhikkhussa pana pattacīvaraparikkhārajātaṃ, gahaṭṭhassa vā alaṅkārādiupakaraṇaṃ piyaṃ hoti manāpaṃ, so ańńassa tādisaṃ uppajjamānaṃ disvā ‘‘aho vatassa evarūpaṃ na bhaveyyā’’ti issaṃ karoti, yācito vāpi ‘‘mayampetaṃ mamāyantā na paribhuńjāma, na sakkā dātu’’nti macchariyaṃ karoti. Evaṃ ubhayampi piyasaṅkhāranidānaṃ hoti. Appiye pana te vuttappakāre satte ca saṅkhāre ca labhitvā sacepissa te amanāpā honti, tathāpi kilesānaṃ viparītavuttitāya ‘‘ṭhapetvā maṃ ko ańńo evarūpassa lābhī’’ti issaṃ vā karoti, yācito tāvakālikampi adadamāno macchariyaṃ vā karoti. Evaṃ ubhayampi appiyasattasaṅkhāranidānaṃ hoti.

Chandanidānanti ettha pariyesanachando, paṭilābhachando, paribhogachando, sannidhichando, vissajjanachandoti pańcavidho chando.

Katamo pariyesanachando? Idhekacco atitto chandajāto rūpaṃ pariyesati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ pariyesati, dhanaṃ pariyesati. Ayaṃ pariyesanachando.

Katamo paṭilābhachando? Idhekacco atitto chandajāto rūpaṃ paṭilabhati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ paṭilabhati, dhanaṃ paṭilabhati. Ayaṃ paṭilābhachando.

Katamo paribhogachando? Idhekacco atitto chandajāto rūpaṃ paribhuńjati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ paribhuńjati, dhanaṃ paribhuńjati. Ayaṃ paribhogachando.

Katamo sannidhichando? Idhekacco atitto chandajāto dhanasannicayaṃ karoti ‘‘āpadāsu bhavissatī’’ti. Ayaṃ sannidhichando.

Katamo vissajjanachando? Idhekacco atitto chandajāto dhanaṃ vissajjeti, hatthārohānaṃ, assārohānaṃ, rathikānaṃ, dhanuggahānaṃ – ‘‘ime maṃ rakkhissanti gopissanti mamāyissanti samparivārayissantī’’ti. Ayaṃ vissajjanachando. Ime pańca chandā. Idha taṇhāmattameva, taṃ sandhāya idaṃ vuttaṃ.

Vitakkanidānoti ettha ‘‘lābhaṃ paṭicca vinicchayo’’ti (dī. ni. 2.110) evaṃ vutto vinicchayavitakko vitakko nāma. Vinicchayoti dve vinicchayā taṇhāvinicchayo ca, diṭṭhivinicchayo ca. Aṭṭhasataṃ taṇhāvicaritaṃ taṇhāvinicchayo nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo nāmāti evaṃ vuttataṇhāvinicchayavasena hi iṭṭhāniṭṭhapiyāppiyavavatthānaṃ na hoti. Tadeva hi ekaccassa iṭṭhaṃ hoti, ekaccassa aniṭṭhaṃ paccantarājamajjhimadesarājūnaṃ gaṇḍuppādamigamaṃsādīsu viya. Tasmiṃ pana taṇhāvinicchayavinicchite paṭiladdhavatthusmiṃ ‘‘ettakaṃ rūpassa bhavissati, ettakaṃ saddassa, ettakaṃ gandhassa, ettakaṃ rasassa, ettakaṃ phoṭṭhabbassa bhavissati, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa bhavissati, ettakaṃ nidahissāmi, ettakaṃ parassa dassāmī’’ti vavatthānaṃ vitakkavinicchayena hoti. Tenāha ‘‘chando kho, devānaminda, vitakkanidāno’’ti.

Papańcasańńāsaṅkhānidānoti tayo papańcā taṇhāpapańco, mānapapańco, diṭṭhipapańcoti. Tattha aṭṭhasatataṇhāvicaritaṃ taṇhāpapańco nāma. Navavidho māno mānapapańco nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhipapańco nāma. Tesu idha taṇhāpapańco adhippeto. Kenaṭṭhena papańco? Mattapamattākārapāpanaṭṭhena papańco. Taṃsampayuttā sańńā papańcasańńā. Saṅkhā vuccati koṭṭhāso ‘‘sańńānidānā hi papańcasaṅkhā’’tiādīsu viya. Iti papańcasańńāsaṅkhānidānoti papańcasańńākoṭṭhāsanidāno vitakkoti attho.

Papańcasańńāsaṅkhānirodhasāruppagāmininti etissā papańcasańńāsaṅkhāya khayā nirodho vūpasamo, tassa sāruppańceva tattha gāminiṃ cāti saha vipassanāya maggaṃ pucchati.

Vedanākammaṭṭhānavaṇṇanā

359. Athassa bhagavā somanassaṃpāhanti tisso vedanā ārabhi. Kiṃ pana bhagavatā pucchitaṃ kathitaṃ, apucchitaṃ, sānusandhikaṃ, ananusandhikanti? Pucchitameva kathitaṃ, no apucchitaṃ, sānusandhikameva, no ananusandhikaṃ. Devatānańhi rūpato arūpaṃ pākaṭataraṃ, arūpepi vedanā pākaṭatarā. Kasmā? Devatānańhi karajakāyaṃ sukhumaṃ, kammajaṃ balavaṃ, karajakāyassa sukhumattā, kammajassa balavattā ekāhārampi atikkamitvā na tiṭṭhanti, uṇhapāsāṇe ṭhapitasappipiṇḍi viya vilīyantīti sabbaṃ brahmajāle vuttanayeneva veditabbaṃ. Tasmā bhagavā sakkassa tisso vedanā ārabhi. Duvidhańhi kammaṭṭhānaṃ – rūpakammaṭṭhānaṃ, arūpakammaṭṭhānańca. Rūpapariggaho, arūpapariggahotipi etadeva vuccati. Tattha bhagavā yassa rūpaṃ pākaṭaṃ, tassa saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānaṃ vitthārento rūpakammaṭṭhānaṃ katheti. Yassa arūpaṃ pākaṭaṃ, tassa arūpakammaṭṭhānaṃ katheti. Kathento ca tassa vatthubhūtaṃ rūpakammaṭṭhānaṃ dassetvāva katheti, devānaṃ pana arūpakammaṭṭhānaṃ pākaṭanti arūpakammaṭṭhānavasena vedanā ārabhi.

Tividho hi arūpakammaṭṭhāne abhiniveso – phassavasena, vedanāvasena, cittavasenāti. Kathaṃ? Ekaccassa hi saṅkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā taṃ vijānantaṃ uppajjamānaṃ vińńāṇaṃ pākaṭaṃ hoti.

Tattha yassa phasso pākaṭo hoti, sopi na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sańjānamānā sańńāpi, cetayamānā cetanāpi, vijānamānaṃ vińńāṇampi uppajjatīti phassapańcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadeva ārammaṇaṃ phusamāno phassopi uppajjati, sańjānamānā sańńāpi, cetayamānā cetanāpi, vijānamānaṃ vińńāṇampi uppajjatīti phassapańcamakeyeva pariggaṇhāti. Yassa vińńāṇaṃ pākaṭaṃ hoti, sopi na kevalaṃ vińńāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sańjānamānā sańńāpi, cetayamānā cetanāpi uppajjatīti phassapańcamakeyeva pariggaṇhāti.

So ‘‘ime phassapańcamakā dhammā kiṃ nissitā’’ti upadhārento ‘‘vatthunissitā’’ti pajānāti. Vatthu nāma karajakāyo, yaṃ sandhāya vuttaṃ – ‘‘idańca pana me vińńāṇaṃ ettha sitaṃ ettha paṭibaddha’’nti. So atthato bhūtāni ceva upādārūpāni ca. Evamettha vatthu rūpaṃ, phassapańcamakā nāmanti nāmarūpamattameva passati. Rūpańcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pańcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pańcakkhandhā, pańcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi. So ‘‘ime pańcakkhandhā kiṃ hetukā’’ti upaparikkhanto ‘‘avijjādihetukā’’ti passati. Tato ‘‘paccayo ceva paccayuppannańca idaṃ, ańńo satto vā puggalo vā natthi, suddhasaṅkhārapuńjamattamevā’’ti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā ‘‘aniccaṃ dukkhaṃ anattā’’ti sammasanto vicarati , so ajja ajjāti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammasavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evamimesampi tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāsīsena kathesi. Phassavasena hi vińńāṇavasena vā kathiyamānaṃ etassa na pākaṭaṃ hoti, andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā? Vedanānaṃ uppattiyā pākaṭatāya. Sukhadukkhavedanānańhi uppatti pākaṭā. Yadā sukhaṃ uppajjati, tadā sakalaṃ sarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ satadhotasappiṃ khādāpayantaṃ viya, satapākatelaṃ makkhayamānaṃ viya, ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya, ‘‘aho sukhaṃ, aho sukha’’nti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, tadā sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ viya, vilīnatambalohena āsińcantaṃ viya, sukkhatiṇavanappatimhi arańńe dāruukkākalāpaṃ khipamānaṃ viya ‘‘aho dukkhaṃ, aho dukkha’’nti vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā hoti.

Adukkhamasukhā pana duddīpanā andhakārena viya abhibhūtā. Sā sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Yathā antarā piṭṭhipāsāṇaṃ āruhitvā palātassa migassa anupadaṃ gacchanto migaluddako piṭṭhipāsāṇassa orabhāgepi parabhāgepi padaṃ disvā majjhe apassantopi ‘‘ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato bhavissatī’’ti nayato jānāti . Evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhavedanāya uppatti pākaṭā hoti, oruḷhaṭṭhāne padaṃ viya dukkhavedanāya uppatti pākaṭā hoti, ito āruyha, ito oruyha, majjhe evaṃ gatoti nayato gahaṇaṃ viya sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Evaṃ bhagavā paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi.

Na kevalańca idheva evaṃ dassesi, mahāsatipaṭṭhāne, majjhimanikāyamhi satipaṭṭhāne, cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye, cūḷavedallasutte, mahāvedallasutte, raṭṭhapālasutte, māgaṇḍiyasutte, dhātuvibhaṅge, āneńjasappāye, sakale vedanāsaṃyutteti evaṃ anekesu suttantesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi. Yathā ca tesu tesu, evaṃ imasmimpi sakkapańhe paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi. Rūpakammaṭṭhānaṃ panettha vedanāya ārammaṇamattakaṃyeva saṅkhittaṃ, tasmā pāḷiyaṃ nāruḷhaṃ bhavissati.

360. Arūpakammaṭṭhāne yaṃ tassa pākaṭaṃ vedanāvasena abhinivesamukhaṃ, tameva dassetuṃ somanassaṃpāhaṃ, devānamindātiādimāha. Tattha duvidhenāti dvividhena, dvīhi koṭṭhāsehīti attho. Evarūpaṃ somanassaṃ na sevitabbanti evarūpaṃ gehasitasomanassaṃ na sevitabbaṃ. Gehasitasomanassaṃ nāma ‘‘tattha katamāni cha gehasitāni somanassāni? Cakkhuvińńeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato, pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassa’’nti evaṃ chasu dvāresu vuttakāmaguṇanissitaṃ somanassaṃ (ma. ni. 3.306).

Evarūpaṃsomanassaṃ sevitabbanti evarūpaṃ nekkhammasitaṃ somanassaṃ sevitabbaṃ. Nekkhammasitaṃ somanassaṃ nāma – ‘‘tattha katamāni cha nekkhammasitāni somanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappańńāya passato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassa’’nti (ma. ni. 3.308) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa ‘‘ussukkitā me vipassanā’’ti somanassajātassa uppannaṃ somanassaṃ. Sevitabbanti idaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānādivasena ca uppajjanakasomanassaṃ sevitabbaṃ nāma.

Tattha yaṃ ce savitakkaṃ savicāranti tasmimpi nekkhammasite somanasse yaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānavasena ca uppannaṃ savitakkaṃ savicāraṃ somanassanti jāneyya. Yaṃ ce avitakkaṃ avicāranti yaṃ pana dutiyatatiyajjhānavasena uppannaṃ avitakkaṃ avicāraṃ somanassanti jāneyya. Ye avitakke avicāre, te paṇītatareti etesupi dvīsu yaṃ avitakkaṃ avicāraṃ, taṃ paṇītataranti attho.

Iminā kiṃ kathitaṃ hoti? Dvinnaṃ arahattaṃ kathitaṃ. Kathaṃ? Eko kira bhikkhu savitakkasavicāre somanasse vipassanaṃ paṭṭhapetvā ‘‘idaṃ somanassaṃ kiṃ nissita’’nti upadhārento ‘‘vatthunissita’’nti pajānātīti phassapańcamake vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko avitakkaavicāre somanasse vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti. Tattha abhiniviṭṭhasomanassesupi savitakkasavicārato avitakkaavicāraṃ paṇītataraṃ. Savitakkasavicārasomanassavipassanātopi avitakkaavicāravipassanā paṇītatarā. Savitakkasavicārasomanassaphalasamāpattitopi avitakkaavicārasomanassaphalasamāpattiyeva paṇītatarā. Tenāha bhagavā ‘‘ye avitakke avicāre, te paṇītatare’’ti.

361.Evarūpaṃdomanassaṃ na sevitabbanti evarūpaṃ gehasitadomanassaṃ na sevitabbaṃ. Gehasitadomanassaṃ nāma – ‘‘tattha katamāni cha gehasitāni domanassāni? Cakkhuvińńeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā apaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitadomanassa’’nti (ma. ni. 3.307). Evaṃ chasu dvāresu iṭṭhārammaṇaṃ nānubhaviṃ, nānubhavissāmi, nānubhavāmīti vitakkayato uppannaṃ kāmaguṇanissitaṃ domanassaṃ.

Evarūpaṃ domanassaṃ sevitabbanti evarūpaṃ nekkhammasitadomanassaṃ sevitabbaṃ. Nekkhammasitadomanassaṃ nāma – ‘‘tattha katamāni cha nekkhammasitāni domanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammāti evametaṃ yathābhūtaṃ sampappańńāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti ‘kudāssu nāmāhaṃ tadāyatanaṃ, upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitadomanassa’’nti (ma. ni. 3.307) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ paṭṭhapetvā ussukkāpetumasakkontassa imampi pakkhaṃ, imampi māsaṃ, imampi saṃvaccharaṃ vipassanaṃ ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhinti anusocato uppannaṃ domanassaṃ. Sevitabbanti idaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānādivasena ca uppajjanakadomanassaṃ sevitabbaṃ nāma.

Tattha yaṃ ce savitakkasavicāranti tasmimpi duvidhe domanasse gehasitadomanassameva savitakkasavicāradomanassaṃ nāma. Nekkhammavasena, vipassanāvasena, anussativasena, paṭhamadutiyajjhānavasena ca uppannadomanassaṃ pana avitakkaavicāradomanassanti veditabbaṃ. Nippariyāyena pana avitakkaavicāradomanassaṃ nāma natthi. Domanassindriyańhi ekaṃsena akusalańceva savitakkasavicārańca, etassa pana bhikkhuno mańńanavasena savitakkasavicāranti ca avitakkaavicāranti ca vuttaṃ.

Tatrāyaṃ nayo – idha bhikkhu domanassapaccayabhūte savitakkasavicāradhamme avitakkaavicāradhamme ca domanassapaccayā eva uppanne maggaphaladhamme ca ańńesaṃ paṭipattidassanavasena domanassanti gahetvā ‘‘kadā nu kho me savitakkasavicāradomanasse vipassanā paṭṭhapitā bhavissati, kadā avitakkaavicāradomanasse’’ti ca ‘‘kadā nu kho me savitakkasavicāradomanassaphalasamāpatti nibbattitā bhavissati, kadā avitakkaavicāradomanassaphalasamāpattī’’ti cintetvā temāsikaṃ, chamāsikaṃ, navamāsikaṃ vā paṭipadaṃ gaṇhāti. Temāsikaṃ gahetvā paṭhamamāse ekaṃ yāmaṃ jaggati, dve yāme niddāya okāsaṃ karoti, majjhime māse dve yāme jaggati, ekaṃ yāmaṃ niddāya okāsaṃ karoti, pacchimamāse caṅkamanisajjāyeva yāpeti. Evaṃ ce arahattaṃ pāpuṇāti, iccetaṃ kusalaṃ. No ce pāpuṇāti, visesetvā chamāsikaṃ gaṇhāti. Tatrāpi dve dve māse vuttanayena paṭipajjitvā arahattaṃ pāpuṇituṃ asakkonto visesetvā navamāsikaṃ gaṇhāti. Tatrāpi tayo tayo māse tatheva paṭipajjitvā arahattaṃ pāpuṇituṃ asakkontassa ‘‘na ladvaṃ vata me sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu’’nti āvajjato domanassaṃ uppajjati, assudhārā pavattanti gāmantapabbhāravāsīmahāsīvattherassa viya.

Mahāsīvattheravatthu

Thero kira aṭṭhārasa mahāgaṇe vācesi. Tassovāde ṭhatvā tiṃsasahassā bhikkhū arahattaṃ pāpuṇiṃsu. Atheko bhikkhu ‘‘mayhaṃ tāva abbhantare guṇā appamāṇā, kīdisā nu kho me ācariyassa guṇā’’ti āvajjanto puthujjanabhāvaṃ passitvā ‘‘amhākaṃ ācariyo ańńesaṃ avassayo hoti, attano bhavituṃ na sakkoti, ovādamassa dassāmī’’ti ākāsena gantvā vihārasamīpe otaritvā divāṭṭhāne nisinnaṃ ācariyaṃ upasaṅkamitvā vattaṃ dassetvā ekamantaṃ nisīdi.

Thero – ‘‘kiṃ kāraṇā āgatosi piṇḍapātikā’’ti āha. Ekaṃ anumodanaṃ gaṇhissāmīti āgatosmi, bhanteti. Okāso na bhavissati, āvusoti? Vitakkamāḷake ṭhitakāle pucchissāmi, bhanteti. Tasmiṃ ṭhāne ańńe pucchantīti. Bhikkhācāramagge, bhanteti. Tatrāpi ańńe pucchantīti. Dupaṭṭanivāsanaṭṭhāne, saṅghāṭipārupanaṭṭhāne, pattanīharaṇaṭṭhāne, gāme caritvā āsanasālāyaṃ yāgupītakāle, bhanteti. Tattha aṭṭhakathātherā attano kaṅkhaṃ vinodenti, āvusoti. Antogāmato nikkhantakāle pucchissāmi, bhanteti. Tatrāpi ańńe pucchanti, āvusoti. Antarāmagge, bhante, bhojanasālāyaṃ bhattakiccapariyosāne, bhante, divāṭṭhāne, pādadhovanakāle, mukhadhovanakāle, bhanteti? Tadā ańńe pucchantīti. Tato paṭṭhāya yāva aruṇā apare pucchanti, āvusoti. Dantakaṭṭhaṃ gahetvā mukhadhovanatthaṃ gamanakāle, bhanteti? Tadā ańńe pucchantīti. Mukhaṃ dhovitvā āgamanakāle, bhanteti? Tatrāpi ańńe pucchantīti. Senāsanaṃ pavisitvā nisinnakāle, bhanteti? Tatrāpi ańńe pucchantīti. Bhante, nanu mukhaṃ dhovitvā senāsanaṃ pavisitvā tayo cattāro pallaṅke usumaṃ gāhāpetvā yonisomanasikāre kammaṃ karontānaṃ okāsakālena bhavitabbaṃ siyā, maraṇakhaṇampi na labhissatha, bhante, phalakasadisattha bhante parassa avassayo hotha, attano bhavituṃ na sakkotha, na me tumhākaṃ anumodanāya atthoti ākāse uppatitvā agamāsi.

Thero – ‘‘imassa bhikkhuno pariyattiyā kammaṃ natthi, mayhaṃ pana aṅkusako bhavissāmīti āgato’’ti ńatvā ‘‘idāni okāso na bhavissati, paccūsakāle gamissāmī’’ti pattacīvaraṃ samīpe katvā sabbaṃ divasabhāgaṃ paṭhamayāmamajjhimayāmańca dhammaṃ vācetvā pacchimayāme ekasmiṃ there uddesaṃ gahetvā nikkhante pattacīvaraṃ gahetvā teneva saddhiṃ nikkhanto. Nisinnaantevāsikā ācariyo kenaci papańcena nikkhantoti mańńiṃsu. Nikkhanto thero koci deva samānācariyabhikkhūti sańńaṃ akāsi.

Thero kira ‘‘mādisassa arahattaṃ nāma kiṃ, dvīhatīheneva pāpuṇitvā paccāgamissāmī’’ti antevāsikānaṃ anārocetvāva āsāḷhīmāsassa juṇhapakkhaterasiyā nikkhanto gāmantapabbhāraṃ gantvā caṅkamaṃ āruyha kammaṭṭhānaṃ manasikaronto taṃ divasaṃ arahattaṃ gahetuṃ nāsakkhi. Uposathadivase sampatte ‘‘dvīhatīhena arahattaṃ gaṇhissāmīti āgato , gahetuṃ pana nāsakkhiṃ. Tayo māse pana tīṇi divasāni viya yāva mahāpavāraṇā tāva jānissāmī’’ti vassaṃ upagantvāpi gahetuṃ nāsakkhi. Pavāraṇādivase cintesi – ‘‘ahaṃ dvīhatīhena arahattaṃ gaṇhissāmīti āgato , temāsenāpi nāsakkhiṃ, sabrahmacārino pana visuddhipavāraṇaṃ pavārentī’’ti. Tassevaṃ cintayato assudhārā pavattanti. Tato ‘‘na mańce mayhaṃ catūhi iriyāpathehi maggaphalaṃ uppajjissati, arahattaṃ appatvā neva mańce piṭṭhiṃ pasāressāmi, na pāde dhovissāmī’’ti mańcaṃ ussāpetvā ṭhapesi. Puna antovassaṃ pattaṃ, arahattaṃ gahetuṃ nāsakkhiyeva. Ekūnatiṃsapavāraṇāsu assudhārā pavattanti. Gāmadārakā therassa pādesu phālitaṭṭhānāni kaṇṭakehi sibbanti, davaṃ karontāpi ‘‘ayyassa mahāsīvattherassa viya pādā hontū’’ti davaṃ karonti.

Thero tiṃsasaṃvacchare mahāpavāraṇādivase ālambaṇaphalakaṃ nissāya ṭhito ‘‘idāni me tiṃsa vassāni samaṇadhammaṃ karontassa, nāsakkhiṃ arahattaṃ pāpuṇituṃ, addhā me imasmiṃ attabhāve maggo vā phalaṃ vā natthi, na me laddhaṃ sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu’’nti cintesi. Tassevaṃ cintayatova domanassaṃ uppajji, assudhārā pavattanti. Atha avidūraṭṭhāne ekā devadhītā rodamānā aṭṭhāsi. ‘‘Ko ettha rodasī’’ti? ‘‘Ahaṃ, bhante, devadhītā’’ti. ‘‘Kasmā rodasī’’ti? ‘‘Rodamānena maggaphalaṃ nibbattitaṃ, tena ahampi ekaṃ dve maggaphalāni nibbattessāmīti rodāmi, bhante’’ti.

Tato thero – ‘‘bho mahāsīvatthera, devatāpi tayā saddhiṃ keḷiṃ karonti, anucchavikaṃ nu kho te eta’’nti vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ aggahesi. So ‘‘idāni nipajjissāmī’’ti senāsanaṃ paṭijaggitvā mańcakaṃ pańńapetvā udakaṭṭhāne udakaṃ paccupaṭṭhapetvā ‘‘pāde dhovissāmī’’ti sopānaphalake nisīdi.

Antevāsikāpissa ‘‘amhākaṃ ācariyassa samaṇadhammaṃ kātuṃ gacchantassa tiṃsa vassāni, sakkhi nu kho visesaṃ nibbattetuṃ, nāsakkhī’’ti āvajjayamānā ‘‘arahattaṃ patvā pādadhovanatthaṃ nisinno’’ti disvā ‘‘amhākaṃ ācariyo amhādisesu antevāsikesu tiṭṭhantesu ‘attanāva pāde dhovissatī’ti aṭṭhānametaṃ, ahaṃ dhovissāmi ahaṃ dhovissāmī’’ti tiṃsasahassānipi ākāsena gantvā vanditvā ‘‘pādedhovissāma, bhante’’ti āhaṃsu. Āvuso, idāni tiṃsa vassāni honti mama pādānaṃ adhotānaṃ, tiṭṭhatha, tumhe, ahameva dhovissāmīti.

Sakkopi āvajjanto – ‘‘mayhaṃ ayyo mahāsīvatthero arahattaṃ patto tiṃsasahassānaṃ antevāsikānaṃ ‘pāde dhovissāmā’ti āgatānaṃ pāde dhovituṃ na deti. Mādise pana upaṭṭhāke tiṭṭhante ‘mayhaṃ ayyo sayaṃ pāde dhovissatī’ti aṭṭhānametaṃ, ahaṃ dhovissāmī’’ti sanniṭṭhānaṃ katvā sujātāya deviyā saddhiṃ bhikkhusaṅghassa santike pāturahosi. So sujaṃ asurakańńaṃ purato katvā ‘‘apetha, bhante, mātugāmo’’ti okāsaṃ kāretvā theraṃ upasaṅkamitvā vanditvā purato ukkuṭiko nisīditvā ‘‘pāde dhovissāmi, bhante’’ti āha. Kosiya, idāni me tiṃsa vassāni pādānaṃ adhotānaṃ, devatānańca pakatiyāpi manussasarīragandho nāma jeguccho, yojanasate ṭhitānampi kaṇṭhe āsattakuṇapaṃ viya hoti, ahameva dhovissāmīti. Bhante, ayaṃ gandho nāma na pańńāyati, tumhākaṃ pana sīlagandho cha devaloke atikkamitvā upari bhavaggaṃ patvā ṭhito. Sīlagandhato ańńo uttaritaro gandho nāma natthi, bhante, tumhākaṃ sīlagandhenamhi āgatoti vāmahatthena gopphakasandhiyaṃ gahetvā dakkhiṇahatthena pādatalaṃ parimajji. Daharakumārasseva pādā ahesuṃ. Sakko pāde dhovitvā vanditvā devalokameva gato.

Evaṃ ‘‘na labhāmi sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu’’nti āvajjantassa uppannaṃ domanassaṃ nissāya bhikkhuno mańńanavasena vipassanāya ārammaṇampi vipassanāpi maggopi phalampi savitakkasavicāradomanassanti ca avitakkāvicāradomanassanti ca vuttanti veditabbaṃ.

Tattha eko bhikkhu savitakkasavicāradomanasse vipassanaṃ paṭṭhapetvā idaṃ domanassaṃ kiṃ nissitanti upadhārento vatthunissitanti pajānātīti phassapańcamake vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko avitakkāvicāre domanasse vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti. Tattha abhiniviṭṭhadomanassesupi savitakkasavicārato avitakkaavicāraṃ paṇītataraṃ. Savitakkasavicāradomanassavipassanātopi avitakkāvicāradomanassavipassanā paṇītatarā. Savitakkasavicāradomanassaphalasamāpattitopi avitakkāvicāradomanassaphalasamāpattiyeva paṇītatarā . Tenāha bhagavā – ‘‘ye avitakkaavicāre te paṇītatare’’ti.

362.Evarūpā upekkhā na sevitabbāti evarūpā gehasitaupekkhā na sevitabbā. Gehasitaupekkhā nāma ‘‘tattha katamā cha gehasitaupekkhā. Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa, yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti vuccatī’’ti evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍike nilīnamakkhikā viya rūpādīni anativattamānā tattheva laggā laggitā hutvā uppannā kāmaguṇanissitā upekkhā na sevitabbā.

Evarūpā upekkhā sevitabbāti evarūpā nekkhammasitā upekkhā sevitabbā. Nekkhammasitā upekkhā nāma – ‘‘tattha katamā cha nekkhammasitā upekkhā? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ ‘pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappańńāya passato uppajjati upekkhā, yā evarūpā upekkhā, rūpaṃ sā ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī’’ti (ma. ni. 3.308). Evaṃ chasu dvāresu iṭṭhāniṭṭhaārammaṇe āpāthagate iṭṭhe arajjantassa, aniṭṭhe adussantassa, asamapekkhanena asammuyhantassa uppannā vipassanā ńāṇasampayuttā upekkhā. Apica vedanāsabhāgā tatra majjhattupekkhāpi ettha upekkhāva. Tasmā sevitabbāti ayaṃ nekkhammavasena vipassanāvasena anussatiṭṭhānavasena paṭhamadutiyatatiyacatutthajjhānavasena ca uppajjanakaupekkhā sevitabbā nāma.

Ettha yaṃ ce savitakkaṃ savicāranti tāyapi nekkhammasitaupekkhāya yaṃ nekkhammavasena vipassanāvasena anussatiṭṭhānavasena paṭhamajjhānavasena ca uppannaṃ savitakkasavicāraṃ upekkhanti jāneyya. Yaṃ ce avitakkaṃ avicāranti yaṃ pana dutiyajjhānādivasena uppannaṃ avitakkāvicāraṃ upekkhanti jāneyya. Yeavitakke avicāre te paṇītatareti etāsu dvīsu yā avitakkaavicārā, sā paṇītatarāti attho. Iminā kiṃ kathitaṃ hoti ? Dvinnaṃ arahattaṃ kathitaṃ. Eko hi bhikkhu savitakkasavicāraupekkhāya vipassanaṃ paṭṭhapetvā ayaṃ upekkhā kiṃ nissitāti upadhārento vatthunissitāti pajānātīti phassapańcamake vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko avitakkāvicārāya upekkhāya vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti. Tattha abhiniviṭṭhaupekkhāsupi savitakkasavicārato avitakkāvicārā paṇītatarā. Savitakkasavicāraupekkhāvipassanātopi avitakkāvicāraupekkhāvipassanāpaṇītatarā. Savitakkasavicāraupekkhāphalasamāpattitopi avitakkāvicārupekkhāphalasamāpattiyeva paṇītatarā. Tenāha bhagavā ‘‘ye avitakke avicāre te paṇītatare’’ti.

363.Evaṃ paṭipanno kho, devānaminda, bhikkhu papańcasańńāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotīti bhagavā arahattanikūṭena desanaṃ niṭṭhapesi. Sakko pana sotāpattiphalaṃ patto. Buddhānańhi ajjhāsayo hīno na hoti, ukkaṭṭhova hoti. Ekassapi bahūnampi dhammaṃ desentā arahatteneva kūṭaṃ gaṇhanti. Sattā pana attano anurūpe upanissaye ṭhitā keci sotāpannā honti, keci sakadāgāmī, keci anāgāmī, keci arahanto. Rājā viya hi bhagavā, rājakumārā viya veneyyā. Yathā hi rājā bhojanakāle attano pamāṇena piṇḍaṃ uddharitvā rājakumārānaṃ upaneti, te tato attano mukhappamāṇeneva kabaḷaṃ karonti, evaṃ bhagavā attajjhāsayānurūpāya desanāya arahatteneva kūṭaṃ gaṇhāti. Veneyyā attano upanissayappamāṇena tato sotāpattiphalamattaṃ vā sakadāgāmianāgāmiarahattaphalameva vā gaṇhanti. Sakko pana sotāpanno jāto. Sotāpanno ca hutvā bhagavato puratoyeva cavitvā taruṇasakko hutvā nibbatti, devatānańhi cavamānānaṃ attabhāvassa gatāgataṭṭhānaṃ nāma na pańńāyati, dīpasikhāgamanaṃ viya hoti. Tasmā sesadevatā na jāniṃsu. Sakko pana sayaṃ cutattā bhagavā ca appaṭihatańāṇattā dveva janā jāniṃsu. Atha sakko cintesi‘‘mayhańhi bhagavatā tīsu ṭhānesu nibbattitaphalameva kathitaṃ, ayańca pana maggo vā phalaṃ vā sakuṇikāya viya uppatitvā gahetuṃ na sakkā, āgamanīyapubbabhāgapaṭipadāya assa bhavitabbaṃ. Handāhaṃ upari khīṇāsavassa pubbabhāgapaṭipadaṃ pucchāmī’’ti.

Pātimokkhasaṃvaravaṇṇanā

364. Tato taṃ pucchanto kathaṃ paṭipanno pana, mārisātiādimāha. Tattha pātimokkhasaṃvarāyāti uttamajeṭṭhakasīlasaṃvarāya. Kāyasamācārampītiādi sevitabbakāyasamācārādivasena pātimokkhasaṃvaradassanatthaṃ vuttaṃ. Sīlakathā ca nāmesā kammapathavasena vā paṇṇattivasena vā kathetabbā hoti.

Tattha kammapathavasena kathentena asevitabbakāyasamācāro tāva pāṇātipātaadinnādānamicchācārehi kathetabbo. Paṇṇattivasena kathentena kāyadvāre pańńattasikkhāpadavītikkamavasena kathetabbo. Sevitabbakāyasamācāro pāṇātipātādiveramaṇīhi ceva kāyadvāre pańńattasikkhāpadaavītikkamena ca kathetabbo. Asevitabbavacīsamācāro musāvādādivacīduccaritena ceva vacīdvāre pańńattasikkhāpadavītikkamena ca kathetabbo. Sevitabbavacīsamācāro musāvādādiveramaṇīhi ceva vacīdvāre pańńattasikkhāpadaavītikkamena ca kathetabbo.

Pariyesanā pana kāyavācāhi pariyesanāyeva. Sā kāyavacīsamācāragahaṇena gahitāpi samānā yasmā ājīvaṭṭhamakasīlaṃ nāma etasmińńeva dvāradvaye uppajjati, na ākāse, tasmā ājīvaṭṭhamakasīladassanatthaṃ visuṃ vuttā. Tattha nasevitabbapariyesanā anariyapariyesanāya kathetabbā. Sevitabbapariyesanā ariyapariyesanāya. Vuttańhetaṃ –

‘‘Dvemā, bhikkhave, pariyesanā anariyā ca pariyesanā, ariyā ca pariyesanā. Katamā ca, bhikkhave, anariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhammaṃyeva pariyesati, attanā jarādhammo, byādhidhammo, maraṇadhammo, sokadhammo, saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati.

Kińca, bhikkhave, jātidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave , jātidhammaṃ, dāsidāsaṃ jātidhammaṃ ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. Jātidhammāhete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaṃyeva pariyesati.

Kińca, bhikkhave, jarādhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, jarādhammaṃ…pe… jarādhammaṃyeva pariyesati.

Kińca, bhikkhave, byādhidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, byādhidhammaṃ, dāsidāsaṃ byādhidhammaṃ, ajeḷakaṃ, kukkuṭasūkaraṃ, hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhidhammā hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati.

Kińca, bhikkhave, maraṇadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, maraṇadhammaṃ…pe… maraṇadhammaṃyeva pariyesati.

Kińca, bhikkhave, sokadhammaṃ vadetha? Puttabhariyaṃ…pe… sokadhammaṃyeva pariyesati.

Kińca, bhikkhave, saṃkilesadhammaṃ vadetha…pe… jātarūparajataṃ saṃkilesadhammaṃ. Saṃkilesadhammā , hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati. Ayaṃ, bhikkhave, anariyā pariyesanāti (ma. ni. 1.274).

Apica kuhanādivasena pańcavidhā, agocaravasena chabbidhā vejjakammādivasena ekavīsatividhā, evaṃ pavattā sabbāpi anesanā anariyapariyesanāyevāti veditabbā.

‘‘Katamā ca, bhikkhave, ariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo, byādhi, maraṇa, soka, saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Ayaṃ ariyā pariyesanāti (ma. ni. 1.275).

Apica pańca kuhanādīni cha agocare ekavīsatividhańca anesanaṃ vajjetvā bhikkhācariyāya dhammena samena pariyesanāpi ariyapariyesanāyevāti veditabbā.

Ettha ca yo yo ‘‘na sevitabbo’’ti vutto, so so pubbabhāge pāṇātipātādīnaṃ sambhārapariyesanāpayogakaraṇagamanakālato paṭṭhāya na sevitabbova. Itaro ādito paṭṭhāya sevitabbo, asakkontena cittampi uppādetabbaṃ. Apica saṅghabhedādīnaṃ atthāya parakkamantānaṃ devadattādīnaṃ viya kāyasamācāro na sevitabbo, divasassa dvattikkhattuṃ tiṇṇaṃ ratanānaṃ upaṭṭhānagamanādivasena pavatto dhammasenāpatimahāmoggallānattherādīnaṃ viya kāyasamācāro sevitabbo. Dhanuggahapesanādivasena vācaṃ bhindantānaṃ devadattādīnaṃ viya vacīsamācāro na sevitabbo, tiṇṇaṃ ratanānaṃ guṇakittanādivasena pavatto dhammasenāpatimahāmoggallānattherādīnaṃ viya vacīsamācāro sevitabbo. Anariyapariyesanaṃ pariyesantānaṃ devadattādīnaṃ viya pariyesanā na sevitabbā, ariyapariyesanameva pariyesantānaṃ dhammasenāpatimahāmoggallānattherādīnaṃ viya pariyesanā sevitabbā.

Evaṃ paṭipanno khoti evaṃ asevitabbaṃ kāyavacīsamācāraṃ pariyesanańca pahāya sevitabbānaṃ pāripūriyā paṭipanno, devānaminda, bhikkhu pātimokkhasaṃvarāya uttamajeṭṭhakasīlasaṃvaratthāya paṭipanno nāma hotīti bhagavā khīṇāsavassa āgamanīyapubbabhāgapaṭipadaṃ kathesi.

Indriyasaṃvaravaṇṇanā

365. Dutiyapucchāyaṃ indriyasaṃvarāyāti indriyānaṃ pidhānāya, guttadvāratāya saṃvutadvāratāyāti attho. Vissajjane panassacakkhuvińńeyyaṃ rūpampītiādi sevitabbarūpādivasena indriyasaṃvaradassanatthaṃ vuttaṃ. Tattha evaṃ vutteti heṭṭhā somanassādipańhāvissajjanānaṃ sutattā imināpi evarūpena bhavitabbanti sańjātapaṭibhāno bhagavatā evaṃ vutte sakko devānamindobhagavantaṃ etadavoca, etaṃ imassa kho ahaṃ, bhanteti ādikaṃ vacanaṃ avoca. Bhagavāpissa okāsaṃ datvā tuṇhī ahosi. Kathetukāmopi hi yo atthaṃ sampādetuṃ na sakkoti, atthaṃ sampādetuṃ sakkonto vā na kathetukāmo hoti, na tassa bhagavā okāsaṃ karoti. Ayaṃ pana yasmā kathetukāmo ceva, sakkoti ca atthaṃ sampādetuṃ tenassa bhagavā okāsamakāsi.

Tattha evarūpaṃ na sevitabbanti ādīsu ayaṃ saṅkhepo – yaṃ rūpaṃ passato rāgādayo uppajjanti, taṃ na sevitabbaṃ na daṭṭhabbaṃ na oloketabbanti attho. Yaṃ pana passato asubhasańńā vā saṇṭhāti, pasādo vā uppajjati, aniccasańńāpaṭilābho vā hoti, taṃ sevitabbaṃ.

Yaṃ cittakkharaṃ cittabyańjanampi saddaṃ suṇato rāgādayo uppajjanti, evarūpo saddo na sevitabbo. Yaṃ pana atthanissitaṃ dhammanissitaṃ kumbhadāsigītampi suṇantassa pasādo vā uppajjati, nibbidā vā saṇṭhāti, evarūpo saddo sevitabbo.

Yaṃ gandhaṃ ghāyato rāgādayo uppajjanti, evarūpo gandho na sevitabbo. Yaṃ pana gandhaṃ ghāyato asubhasańńādipaṭilābho hoti, evarūpo gandho sevitabbo.

Yaṃ rasaṃ sāyato rāgādayo uppajjanti, evarūpo raso na sevitabbo. Yaṃ pana rasaṃ sāyato āhāre paṭikūlasańńā ceva uppajjati, sāyitapaccayā ca kāyabalaṃ nissāya ariyabhūmiṃ okkamituṃ sakkoti, mahāsīvattherabhāgineyyasīvasāmaṇerassa viya paribhuńjantasseva kilesakkhayo vā hoti, evarūpo raso sevitabbo.

Yaṃ phoṭṭhabbaṃ phusato rāgādayo uppajjanti, evarūpaṃ phoṭṭhabbaṃ na sevitabbaṃ. Yaṃ pana phusato sāriputtattherādīnaṃ viya āsavakkhayo ceva, vīriyańca supaggahitaṃ, pacchimā ca janatā diṭṭhānugatiṃ āpādanena anuggahitā hoti, evarūpaṃ phoṭṭhabbaṃ sevitabbaṃ. Sāriputtatthero kira tiṃsa vassāni mańce piṭṭhiṃ na pasāresi. Tathā mahāmoggallānatthero. Mahākassapatthero vīsavassasataṃ mańce piṭṭhiṃ na pasāresi. Anuruddhatthero pańńāsa vassāni. Bhaddiyatthero tiṃsa vassāni. Soṇatthero aṭṭhārasavassāni. Raṭṭhapālatthero dvādasa. Ānandatthero pannarasa. Rāhulatthero dvādasa. Bākulatthero asīti vassāni. Nāḷakatthero yāvaparinibbānā mańce piṭṭhiṃ na pasāresīti.

Ye manovińńeyye dhamme samannāharantassa rāgādayo uppajjanti, ‘‘aho, vata yaṃ paresaṃ paravittūpakaraṇaṃ taṃ mamassā’’tiādinā nayena vā abhijjhādīni āpāthamāgacchanti evarūpā dhammā na sevitabbā. ‘‘Sabbe sattā averā hontū’’ti evaṃ mettādivasena, ye vā pana tiṇṇaṃ therānaṃ dhammā, evarūpā sevitabbā. Tayo kira therā vassūpanāyikadivase kāmavitakkādayoakusalavitakkā na vitakketabbāti katikaṃ akaṃsu. Atha pavāraṇadivase saṅghatthero saṅghanavakaṃ pucchi – ‘‘āvuso, imasmiṃ temāse kittake ṭhāne cittassa dhāvituṃ dinna’’nti? Na, bhante, pariveṇaparicchedato bahi dhāvituṃ adāsinti. Dutiyaṃ pucchi – ‘‘tava āvuso’’ti? Nivāsagehato, bhante, bahi dhāvituṃ na adāsinti. Atha dvepi theraṃ pucchiṃsu ‘‘tumhākaṃ pana, bhante’’ti? Niyakajjhattakhandhapańcakato, āvuso, bahi dhāvituṃ na adāsinti. Tumhehi, bhante, dukkaraṃ katanti. Evarūpo manovińńeyyo dhammo sevitabbo.

366.Ekantavādāti ekoyeva anto vādassa etesaṃ, na dvedhā gatavādāti ekantavādā, ekańńeva vadantīti pucchati. Ekantasīlāti ekācārā. Ekantachandāti ekaladdhikā. Ekantaajjhosānāti ekantapariyosānā.

Anekadhātu nānādhātu kho, devānaminda, lokoti devānaminda, ayaṃ loko anekajjhāsayo nānajjhāsayo. Ekasmiṃ gantukāme eko ṭhātukāmo hoti. Ekasmiṃ ṭhātukāme eko sayitukāmo hoti. Dve sattā ekajjhāsayā nāma dullabhā. Tasmiṃ anekadhātunānādhātusmiṃloke yaṃ yadeva dhātuṃ yaṃ yadeva ajjhāsayaṃ sattā abhinivisanti gaṇhanti, taṃ tadeva. Thāmasā parāmāsāti thāmena ca parāmāsena ca. Abhinivissa voharantīti suṭṭhu gaṇhitvā voharanti, kathenti dīpenti kittenti. Idameva saccaṃ moghamańńanti idaṃ amhākameva vacanaṃ saccaṃ, ańńesaṃ vacanaṃ moghaṃ tucchaṃ niratthakanti.

Accantaniṭṭhāti anto vuccati vināso, antaṃ atītā niṭṭhā etesanti accantaniṭṭhā. Yā etesaṃ niṭṭhā, yo paramassāso nibbānaṃ, taṃ sabbesaṃ vināsātikkantaṃ niccanti vuccati. Yogakkhemoti nibbānasseva nāmaṃ, accanto yogakkhemo etesanti accantayogakkhemī.Seṭṭhaṭṭhena brahmaṃ ariyamaggaṃ carantīti brahmacārī. Accantatthāya brahmacārī accantabrahmacārī. Pariyosānantipi nibbānassa nāmaṃ. Accantaṃ pariyosānaṃ etesanti accantapariyosānā.

Taṇhāsaṅkhayavimuttāti taṇhāsaṅkhayoti maggopi nibbānampi. Maggo taṇhaṃ saṅkhiṇāti vināsetīti taṇhāsaṅkhayo. Nibbānaṃ yasmā taṃ āgamma taṇhā saṅkhiyati vinassati, tasmā taṇhāsaṅkhayo. Taṇhāsaṅkhayena maggena vimuttā, taṇhāsaṅkhaye nibbāne vimuttā adhimuttāti taṇhāsaṅkhayavimuttā.

Ettāvatā ca bhagavatā cuddasapi mahāpańhā byākatā honti. Cuddasa mahāpańhā nāma issāmacchariyaṃ eko pańho, piyāppiyaṃ eko, chando eko, vitakko eko, papańco eko, somanassaṃ eko, domanassaṃ eko, upekkhā eko, kāyasamācāro eko, vacīsamācāro eko, pariyesanā eko, indriyasaṃvaro eko, anekadhātu eko, accantaniṭṭhā ekoti.

367.Ejāti calanaṭṭhena taṇhā vuccati. Sā pīḷanaṭṭhena rogo, anto padussanaṭṭhena gaṇḍo, anuppaviṭṭhaṭṭhena sallaṃ. Tasmā ayaṃ purisoti yasmā ejā attanā katakammānurūpena purisaṃ tattha tattha abhinibbattatthāya kaḍḍhati, tasmā ayaṃ puriso tesaṃ tesaṃ bhavānaṃ vasena uccāvacaṃ āpajjati. Brahmaloke ucco hoti, devaloke avaco. Devaloke ucco, manussaloke avaco. Manussaloke ucco, apāye avaco. Yesāhaṃ, bhanteti yesaṃ ahaṃ bhante. Sandhivasena panettha ‘‘yesāha’’nti hoti. Yathāsutaṃ yathāpariyattanti yathā mayā suto ceva uggahito ca, evaṃ. Dhammaṃ desemīti sattavatapadaṃ dhammaṃ desemi. Na cāhaṃ tesanti ahaṃ pana tesaṃ sāvako na sampajjāmi. Ahaṃ kho pana, bhantetiādinā attano sotāpannabhāvaṃ jānāpeti.

Somanassapaṭilābhakathāvaṇṇanā

368.Vedapaṭilābhanti tuṭṭhipaṭilābhaṃ. Devāsurasaṅgāmoti devānańca asurānańca saṅgāmo. Samupabyūḷhoti samāpanno nalāṭena nalāṭaṃ paharaṇākārappatto viya. Etesaṃ kira kadāci mahāsamuddapiṭṭhe saṅgāmo hoti tattha pana chedanavijjhanādīhi ańńamańńaṃ ghāto nāma natthi, dārumeṇḍakayuddhaṃ viya jayaparājayamattameva hoti. Kadāci devā jinanti, kadāci asurā. Tattha yasmiṃ saṅgāme devā puna apaccāgamanāya asure jiniṃsu, taṃ sandhāya tasmiṃ kho pana bhantetiādimāha. Ubhayametanti ubhayaṃ etaṃ. Duvidhampi ojaṃ ettha devaloke devāyeva paribhuńjissantīti evamassa āvajjantassa balavapītisomanassaṃ uppajji.Sadaṇḍāvacaroti sadaṇḍāvacarako, daṇḍaggahaṇena satthaggahaṇena saddhiṃ ahosi, na nikkhittadaṇḍasatthoti dasseti.Ekantanibbidāyāti ekanteneva vaṭṭe nibbindanatthāyāti sabbaṃ mahāgovindasutte vuttameva.

369.Pavedesīti kathesi dīpesi. Idhevāti imasmińńeva okāse. Devabhūtassa me satoti devassa me sato. Punarāyu ca me laddhoti puna ańńena kammavipākena me jīvitaṃ laddhanti, iminā attano cutabhāvaṃ ceva upapannabhāvańca āvikaroti.

Diviyā kāyāti dibbā attabhāvā. Āyuṃ hitvā amānusanti dibbaṃ āyuṃ jahitvā. Amūḷho gabbhamessāmīti niyatagatikattā amūḷho hutvā. Yattha me ramatī manoti yattha me mano ramissati, tattheva khattiyakulādīsu gabbhaṃ upagacchissāmīti sattakkhattuṃ deve ca mānuse cāti imamatthaṃ dīpeti.

Ńāyena viharissāmīti manussesu upapannopi mātaraṃ jīvitā voropanādīnaṃ abhabbattā ńāyena kāraṇena samena viharissāmīti attho.

Sambodhice bhavissatīti idaṃ sakadāgāmimaggaṃ sandhāya vadati, sace sakadāgāmī bhavissāmīti dīpeti. Ańńātā viharissāmīti ańńātā ājānitukāmo hutvā viharissāmi. Sveva anto bhavissatīti so eva me manussaloke anto bhavissatīti.

Punadevo bhavissāmi, devalokasmiṃ uttamoti puna devalokasmiṃ uttamo sakko devānamindo bhavissāmīti vadati.

Antime vattamānamhīti antime bhave vattamāne. So nivāso bhavissatīti ye te āyunā ca pańńāya ca akaniṭṭhā jeṭṭhakā sabbadevehi paṇītatarā devā, avasāne me so nivāso bhavissati . Ayaṃ kira tato sakkattabhāvato cuto tasmiṃ attabhāve anāgāmimaggassa paṭiladdhattā uddhaṃsoto akaniṭṭhagāmī hutvā avihādīsu nibbattanto avasāne akaniṭṭhe nibbattissati. Taṃ sandhāya evamāha. Esa kira avihesu kappasahassaṃ vasissati, atappesu dve kappasahassāni, sudassesu cattāri kappasahassāni, sudassīsu aṭṭha, akaniṭṭhesu soḷasāti ekatiṃsa kappasahassāni brahmaāyuṃ anubhavissati. Sakko devarājā anāthapiṇḍiko gahapati visākhā mahāupāsikāti tayopi hi ime ekappamāṇaāyukā eva, vaṭṭābhiratasattā nāma etehi sadisā sukhabhāgino nāma natthi.

370.Apariyositasaṅkappoti aniṭṭhitamanoratho. Yassu mańńāmi samaṇeti ye ca samaṇe pavivittavihārinoti mańńāmi.

Ārādhanāti sampādanā. Virādhanāti asampādanā. Na sampāyantīti sampādetvā kathetuṃ na sakkonti.

Ādiccabandhunanti ādiccopi gotamagotto, bhagavāpi gotamagotto, tasmā evamāha. Yaṃ karomasīti yaṃ pubbe brahmuno namakkāraṃ karoma. Samaṃ devehīti devehi saddhiṃ, ito paṭṭhāya idāni amhākaṃ brahmuno namakkārakaraṇaṃ natthīti dasseti.Sāmaṃ karomāti namakkāraṃ karoma.

371.Parāmasitvāti tuṭṭhacitto sahāyaṃ hatthena hatthamhi paharanto viya pathaviṃ paharitvā, sakkhibhāvatthāya vā paharitvā ‘‘yathā tvaṃ niccalo, evamahaṃ bhagavatī’’ti. Ajjhiṭṭhapańhāti ajjhesitapańhā patthitapańhā. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Sakkapańhasuttavaṇṇanā niṭṭhitā.

 

✯◡✯

 

01 || 02 || 03 || 04 || 05 || 06 || 07 || 08 || 09 || 10 || 11 || 12 || 13 || 14 || 15  || 16  || 17

18 || 19 || 20 || 21 || 22 || 23 || 24 || 25 || 26 || 27 || 28 || 29 || 30 || 31 || 32 || 33  || 34

 

✯◡✯

 

 

Trường Bộ Kinh

 

Trường Bộ Kinh - giảng giải

 

Dīgha nikāya

 

 

 

✯◡✯

 

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home