21. Sakkapañhasuttavaṇṇanā
Nidānavaṇṇanā
344.Evaṃme
sutanti sakkapañhasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – ambasaṇḍā
nāma brāhmaṇagāmoti so kira gāmo ambasaṇḍānaṃ avidūre niviṭṭho,
tasmā ‘‘ambasaṇḍā’’ tveva vuccati. Vediyake
pabbateti so kira pabbato pabbatapāde jātena maṇivedikāsadisena
nīlavanasaṇḍena samantā parikkhitto, tasmā ‘vediyakapabbato’ tveva
saṅkhyaṃ gato. Indasālaguhāyanti
pubbepi sā dvinnaṃ pabbatānaṃ antare guhā, indasālarukkho cassā dvāre,
tasmā ‘indasālaguhā’ti saṅkhyaṃ gatā. Atha naṃ kuṭṭehi parikkhipitvā
dvāravātapānāni yojetvā
supariniṭṭhitasudhākammamālākammalatākammavicittaṃ leṇaṃ katvā bhagavato
adaṃsu. Purimavohāravasena pana ‘‘indasālaguhā’’ tveva naṃ sañjānanti.
Taṃ sandhāya vuttaṃ ‘indasālaguhāya’nti.
Ussukkaṃ udapādīti
dhammiko ussāho uppajji. Nanu ca esa abhiṇhadassāvī bhagavato, na so
devatāsannipāto nāma atthi, yatthāyaṃ na āgatapubbo, sakkena sadiso
appamādavihārī devaputto nāma natthi. Atha kasmā buddhadassanaṃ
anāgatapubbassa viya assa ussāho udapādīti? Maraṇabhayena santajjitattā.
Tasmiṃ kirassa samaye āyu parikkhīṇo, so pañca pubbanimittāni disvā
‘‘parikkhīṇodāni me āyū’’ti aññāsi. Yesañca devaputtānaṃ maraṇanimittāni
āvi bhavanti, tesu ye parittakena puññakammena devaloke nibbattā, te
‘‘kuhiṃ nu kho idāni nibbattissāmā’’ti bhayaṃ santāsaṃ āpajjanti. Ye
katabhīruttānā bahuṃ puññaṃ katvā nibbattā, te attanā dinnadānaṃ
rakkhitasīlaṃ bhāvitabhāvanañca āgamma ‘‘uparidevaloke sampattiṃ
anubhavissāmā’’ti na bhāyanti.
Sakko pana devarājā
pubbanimittāni disvā dasayojanasahassaṃ devanagaraṃ,
yojanasahassubbedhaṃ vejayantaṃ, tiyojanasatikaṃ sudhammadevasabhaṃ,
yojanasatubbedhaṃ pāricchattakaṃ, saṭṭhiyojanikaṃ paṇḍukambalasilaṃ,
aḍḍhatiyā nāṭakakoṭiyo dvīsu devalokesu devaparisaṃ, nandanavanaṃ,
cittalatāvanaṃ ,
missakavanaṃ, phārusakavananti etaṃ sabbasampattiṃ oloketvā ‘‘nassati
vata bho me ayaṃ sampattī’’ti bhayābhibhūto ahosi.
Tato ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā lokapitāmaho mahābrahmā
vā, yo me hadayanissitaṃ sokasallaṃ samuddharitvā imaṃ sampattiṃ
thāvaraṃ kareyyā’’ti olokento kañci adisvā puna addasa ‘‘mādisānaṃ
satasahassānampi uppannaṃ sokasallaṃ sammāsambuddho uddharituṃ
paṭibalo’’ti. Athevaṃ parivitakkentassa tena kho pana samayena sakkassa
devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya.
Kahaṃ nu kho bhagavā
etarahi viharatīti katarasmiṃ janapade kataraṃ nagaraṃ upanissāya
kassa paccaye paribhuñjanto kassa amataṃ dhammaṃ desayamāno viharatīti. Addasā
khoti addakkhi paṭivijjhi. Mārisāti
piyavacanametaṃ, devatānaṃ pāṭiyekko vohāro. Niddukkhātipi vuttaṃ hoti.
Kasmā panesa deve āmantesi? Sahāyatthāya. Pubbe kiresa bhagavati
saḷalaghare viharante ekakova dassanāya agamāsi. Satthā ‘‘aparipakkaṃ
tāvassa ñāṇaṃ, katipāhaṃ pana atikkamitvā mayi indasālaguhāyaṃ viharante
pañca pubbanimittāni disvā maraṇabhayabhīto dvīsu devalokesu devatāhi
saddhiṃ upasaṅkamitvā cuddasa pañhe pucchitvā
upekkhāpañhavissajjanāvasāne asītiyā devatāsahassehi saddhiṃ
sotāpattiphale patiṭṭhahissatī’’ti cintetvā okāsaṃ nākāsi. So ‘‘mama
pubbepi ekakassa gatattā
satthārā okāso na kato, addhā me natthi maggaphalassa upanissayo, ekassa
pana upanissaye sati cakkavāḷapariyantāyapi parisāya bhagavā dhammaṃ
desetiyeva. Avassaṃ kho pana dvīsu devalokesu kassaci devassa upanissayo
bhavissati, taṃ sandhāya satthā dhammaṃ desessati. Taṃ sutvā ahampi
attano domanassaṃ vūpasamessāmī’’ti cintetvā sahāyatthāya āmantesi.
Evaṃ bhaddaṃ tavāti kho
devā tāvatiṃsāti evaṃ hotu mahārāja, gacchāma bhagavantaṃ
dassanāya, dullabho buddhuppādo, bhaddaṃ tava, yo tvaṃ ‘‘pabbatakīḷaṃ
nadīkīḷaṃ gacchāmā’’ti avatvā amhe
evarūpesu ṭhānesu niyojesīti. Paccassosunti
tassa vacanaṃ sirasā sampaṭicchiṃsu.
345.Pañcasikhaṃgandhabbadevaputtaṃ
āmantesīti deve tāva āmantetu, imaṃ kasmā visuṃ āmantesi?
Okāsakaraṇatthaṃ. Evaṃ kirassa ahosi ‘‘dvīsu devalokesu devatā gahetvā
dhurena paharantassa viya satthāraṃ upasaṅkamituṃ na yuttaṃ, ayaṃ pana
pañcasikho dasabalassa upaṭṭhāko vallabho icchiticchitakkhaṇe gantvā
pañhaṃ pucchitvā dhammaṃ suṇāti, imaṃ purato pesetvā okāsaṃ kāretvā
iminā katokāse upasaṅkamitvā pañhaṃ pucchissāmī’’ti okāsakaraṇatthaṃ
āmantesi.
Evaṃ bhaddaṃ tavāti
so ‘‘evaṃ mahārāja, hotu, bhaddaṃ tava, yo tvaṃ maṃ ‘ehi, mārisa,
uyyānakīḷādīni vā naṭasamajjādīni vā dassanāya gacchāmā’ti avatvā
‘buddhaṃ passissāma, dhammaṃ sossāmā’ti vadasī’’ti daḷhataraṃ
upatthambhento devānamindassa vacanaṃ paṭissutvā anucariyaṃ sahacaraṇaṃ
ekato gamanaṃ upāgami.
Tattha beluvapaṇḍunti
beluvapakkaṃ viya paṇḍuvaṇṇaṃ. Tassa kira sovaṇṇamayaṃ pokkharaṃ,
indanīlamayo daṇḍo, rajatamayā tantiyo, pavāḷamayā veṭhakā, vīṇāpattakaṃ
gāvutaṃ, tantibandhanaṭṭhānaṃ gāvutaṃ, upari daṇḍako gāvutanti
tigāvutappamāṇā vīṇā. Iti so taṃ vīṇaṃ ādāya samapaññāsamucchanā
mucchetvā agganakhehi paharitvā madhuraṃ gītassaraṃ nicchāretvā sesadeve
sakkassa gamanakālaṃ jānāpento
ekamantaṃ aṭṭhāsi. Evaṃ tassa gītavāditasaññāya sannipatite devagaṇe atha
kho sakko devānamindo…pe… vediyake pabbate paccuṭṭhāsi.
346.Atiriva
obhāsajātoti aññesu divasesu ekasseva devassa vā mārassa vā
brahmuno vā obhāsena obhāsajāto hoti, taṃdivasaṃ pana dvīsu devalokesu
devatānaṃ obhāsena atiriva obhāsajāto ekapajjoto
sahassacandasūriyauggatakālasadiso ahosi. Parito
gāmesu manussāti samantā gāmesu manussā. Pakatisāyamāsakāleyeva
kira gāmamajjhe dārakesu kīḷantesu tattha sakko agamāsi, tasmā manussā
passitvā evamāhaṃsu. Nanu ca majjhimayāme devatā bhagavantaṃ
upasaṅkamanti, ayaṃ kasmā paṭhamayāmassāpi
purimabhāgeyeva āgatoti? Maraṇabhayeneva tajjitattā. Kiṃsu
nāmāti kiṃsu nāma bho etaṃ, ko nu kho ajja mahesakkho devo vā
brahmā vā bhagavantaṃ pañhaṃ pucchituṃ dhammaṃ sotuṃ upasaṅkamanto,
kathaṃsu nāma bho bhagavā
pañhaṃ vissajjessati dhammaṃ desessati, lābhā amhākaṃ, yesaṃ no evaṃ
devatānaṃ kaṅkhāvinodako satthā avidūre vihāre vasati, ye labhāma
thālakabhikkhampi kaṭacchubhikkhampi dātunti saṃviggā lomahaṭṭhajātā
uddhaggalomā hutvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ
patiṭṭhapetvā namassamānā aṭṭhaṃsu.
347.Durupasaṅkamāti
dupayirupāsiyā. Ahaṃ sarāgo sadoso samoho, satthā vītarāgo vītadoso
vītamoho, tasmā dupayirupāsiyā tathāgatā mādisena. Jhāyīti
lakkhaṇūpanijjhānena ca ārammaṇūpanijjhānena ca jhāyī. Tasmiññeva jhāne
ratāti jhānaratā.
Tadantaraṃ paṭisallīnāti tadantaraṃ paṭisallīnā sampati
paṭisallīnā vā. Tasmā na kevalaṃ jhāyī jhānaratāti durupasaṅkamā,
idānimeva paṭisallīnātipi durupasaṅkamā. Pasādeyyāsīti
ārādheyyāsi, okāsaṃ me kāretvā dadeyyāsīti vadati. Beluvapaṇḍuvīṇaṃ
ādāyāti nanu pubbeva ādinnāti? Āma ,
ādinnā. Maggagamanavasena pana aṃsakūṭe laggitā, idāni naṃ vāmahatthe
ṭhapetvā vādanasajjaṃ katvā ādiyi. Tena vuttaṃ ‘‘ādāyā’’ti.
Pañcasikhagītagāthāvaṇṇanā
348.Assāvesīti
sāvesi. Buddhūpasañhitāti
buddhaṃ ārabbha buddhaṃ nissayaṃ katvā pavattāti attho. Sesapadesupi
eseva nayo.
Vande te pitaraṃ bhadde,
timbaruṃ sūriyavacchaseti ettha sūriyavacchasāti
sūriyasamānasarīrā. Tassā kira devadhītāya pādantato rasmi uṭṭhahitvā
kesantaṃ ārohati, tasmā bālasūriyamaṇḍalasadisā khāyati, iti naṃ
‘‘sūriyavacchasā’’ti sañjānanti. Taṃ sandhāyāha – ‘‘bhadde,
sūriyavacchase, tava pitaraṃ timbaruṃ gandhabbadevarājānaṃ vandāmī’’ti. Yena
jātāsi kalyāṇīti yenakāraṇabhūtena yaṃ timbaruṃ devarājānaṃ
nissāya tvaṃ jātā, kalyāṇī sabbaṅgasobhanā. Ānandajananī
mamāti mayhaṃ pītisomanassavaḍḍhanī.
Vātova sedataṃ kantoti
yathā sañjātasedānaṃ sedaharaṇatthaṃ vāto iṭṭho hoti kanto manāpo,
evanti attho. Pānīyaṃva
pipāsatoti pātumicchantassa pipāsato pipāsābhibhūtassa. Aṅgīrasīti
aṅge rasmiyo assāti aṅgīrasī, tameva ārabbha ālapanto vadati.Dhammo
arahatāmivāti arahantānaṃ navalokuttaradhammo viya.
Jighacchatoti bhuñjitukāmassa
khudābhibhūtassa. Jalantamiva
vārināti yathā koci jalantaṃ jātavedaṃ udakakumbhena nibbāpeyya,
evaṃ tava kāraṇā uppannaṃ mama kāmarāgapariḷāhaṃ nibbāpehīti vadati.
Yuttaṃ kiñjakkhareṇunāti
padumakesarareṇunā yuttaṃ. Nāgo
ghammābhitatto vāti ghammābhitattahatthī viya. Ogāhe
te thanūdaranti yathā so nāgo pokkharaṇiṃ ogāhitvā pivitvā
aggasoṇḍamattaṃ paññāyamānaṃ katvā nimuggo sukhaṃ sātaṃ vindati, evaṃ
kadā nu kho te thanūdaraṃ thanavemajjhaṃ udarañca
otaritvā ahaṃ sukhaṃ sātaṃ paṭilabhissāmīti vadati.
‘‘Accaṅkusova nāgova, jitaṃ me tuttatomaraṃ;
Kāraṇaṃ nappajānāmi, sammatto lakkhaṇūruyā’’ti. –
Ettha tuttaṃ vuccati
kaṇṇamūle vijjhanaayadaṇḍako. Tomaranti
pādādīsu vijjhanadaṇḍatomaraṃ. Aṅkusoti
matthake vijjhanakuṭilakaṇṭako. Yo ca nāgo pabhinnamatto accaṅkuso hoti,
aṅkusaṃ atīto; aṅkusena vijjhiyamānopi vasaṃ na gacchati, so ‘‘jitaṃ
mayā tuttatomaraṃ, yo ahaṃ aṅkusassapi vasaṃ na gacchāmī’’ti madadappena
kiñci kāraṇaṃ na bujjhati. Yathā so accaṅkuso nāgo ‘‘jitaṃ me
tuttatomara’’nti kiñci kāraṇaṃ nappajānāti, evaṃ ahampi
lakkhaṇasampannaūrutāya lakkhaṇūruyā sammatto matto pamatto ummatto viya
kiñci kāraṇaṃ nappajānāmīti vadati. Atha vā accaṅkusova nāgo ahampi
sammatto lakkhaṇūruyā kiñci tato virāgakāraṇaṃ
nappajānāmi. Kasmā? Yasmā tena nāgena viya jitaṃ me tuttatomaraṃ, na
kassaci vadato vacanaṃ ādiyāmi.
Tayi gedhitacittosmīti
bhadde lakkhaṇūru tayi baddhacittosmi. Gedhitacittoti
vā gedhaṃ ajjhupetacitto. Cittaṃ
vipariṇāmitanti pakatiṃ jahitvā ṭhitaṃ. Paṭigantuṃ
na sakkomīti nivattituṃ na sakkomi. Vaṅkaghastova
ambujoti baḷisaṃ gilitvā ṭhitamaccho viya. ‘‘Ghaso’’tipi pāṭho,
ayamevattho.
Vāmūrūti vāmākārena
saṇṭhitaūru, kadalikkhandhasadisaūrūti vā attho. Sajāti
āliṅga. Mandalocaneti
itthiyo na tikhiṇaṃ nijjhāyanti mandaṃ ālocenti olokenti, tasmā ‘‘mandalocanā’’ti
vuccanti. Palissajāti
sabbatobhāgena āliṅga. Etaṃ
me abhipatthitanti etaṃ mayā abhiṇhaṃ patthitaṃ.
Appako vata me santoti
pakatiyāva mando samāno. Vellitakesiyāti
kesā muñcitvā piṭṭhiyaṃ vissaṭṭhakāle sappo viya
vellantā gacchantā assāti vellitakesī, tassā vellitakesiyā. Anekabhāvo
samuppādīti anekavidho jāto. Anekabhāgoti
vā pāṭho. Arahanteva
dakkhiṇāti arahantamhi dinnadānaṃ viya nānappakārato pabhinno.
Yaṃ me atthi kataṃ puññanti
yaṃ mayā kataṃ puññamatthi. Arahantesu
tādisūti tādilakkhaṇappattesu arahantesu. Tayā
saddhiṃ vipaccatanti sabbaṃ tayā saddhimeva vipākaṃ detu.
Ekodīti ekībhāvaṃ
gato. Nipako
satoti nepakkaṃ vuccati paññā, tāya samannāgatoti nipako. Satiyā
samannāgatattā sato.Amataṃ
muni jigīsānoti yathā so buddhamuni amataṃ nibbānaṃ jigīsati
pariyesati, evaṃ taṃ ahaṃ sūriyavacchase jigīsāmi pariyesāmi. Yathā vā
so amataṃ jigīsāno esanto gavesanto vicarati, evāhaṃ taṃ esanto
gavesanto vicarāmītipi attho.
Yathāpi muni nandeyya,
patvā sambodhimuttamanti yathā buddhamuni bodhipallaṅke nisinno
sabbaññutaññāṇaṃ patvā nandeyya toseyya. Evaṃ
nandeyyanti evameva
ahampi tayā missībhāvaṃ gato nandeyyaṃ, pītisomanassajāto bhaveyyanti
vadati.
Tāhaṃ bhadde vareyyāheti aheti
āmantanaṃ, ahe bhadde sūriyavacchase, sakkena devānamindena ‘‘kiṃ dvīsu
devalokesu devarajjaṃ gaṇhasi, suriyavacchasa’’nti, evaṃ vare dinne
devarajjaṃ pahāya ‘‘sūriyavacchasaṃ gaṇhāmī’’ti evaṃ taṃ ahaṃ vareyyaṃ
iccheyyaṃ gaṇheyyanti attho.
Sālaṃva na ciraṃ phullanti
tava pitu nagaradvāre naciraṃ pupphito sālo atthi. So ativiya manoharo.
Taṃ naciraṃ phullasālaṃ viya. Pitaraṃ
te sumedhaseti atisassirīkaṃ tava pitaraṃ vandamāno
namassāmi namo karomi. Yassāsetādisī
pajāti yassa āsi etādisī dhītā.
349.Saṃsandatīti kasmā
gītasaddassa ceva vīṇāsaddassa ca
vaṇṇaṃ kathesi? Kiṃ tattha bhagavato sārāgo atthīti? Natthi.
Chaḷaṅgupekkhāya upekkhako bhagavā etādisesu ṭhānesu, kevalaṃ
iṭṭhāniṭṭhaṃ jānāti, na tattha rajjati. Vuttampi cetaṃ ‘‘saṃvijjati kho,
āvuso, bhagavato cakkhu, passati bhagavā cakkhunā rūpaṃ, chandarāgo
bhagavato natthi, suvimuttacitto bhagavā. Saṃvijjati kho, āvuso,
bhagavato sota’’ntiādi (saṃ. ni. 4.232). Sace pana vaṇṇaṃ na katheyya,
pañcasikho ‘‘okāso me kato’’ti na jāneyya. Atha sakko ‘‘bhagavatā
pañcasikhassa okāso na kato’’ti devatā gahetvā tatova paṭinivatteyya,
tato mahājāniyo bhaveyya. Vaṇṇe pana kathite ‘‘kato bhagavatā
pañcasikhassa okāso’’ti devatāhi saddhiṃ upasaṅkamitvā pañhaṃ pucchitvā
vissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale
patiṭṭhahissatīti ñatvā vaṇṇaṃ kathesi.
Tattha kadā
saṃyūḷhāti kadā ganthitā piṇḍitā. Tena
kho panāhaṃ, bhante, samayenāti tena samayena tasmiṃ tumhākaṃ
sambodhippattito paṭṭhāya aṭṭhame sattāhe. Bhaddā
nāma sūriyavacchasāti nāmato bhaddā sarīrasampattiyā
sūriyavacchasā.Bhaginīti
vohāravacanametaṃ, devadhītāti attho. Parakāminīti
paraṃ kāmeti abhikaṅkhati.
Upanaccantiyāti naccamānāya.
Sā kira ekasmiṃ samaye cātumahārājikadevehi saddhiṃ sakkassa devarājassa
naccaṃ dassanatthāya gatā, tasmiñca khaṇe sakko tathāgatassa aṭṭha
yathābhucce guṇe payirudāhāsi. Evaṃ tasmiṃ divase gantvā naccantī
assosi.
Sakkūpasaṅkamavaṇṇanā
350.Paṭisammodatīti
‘‘saṃsandati kho te’’tiādīni vadanto bhagavā sammodati, pañcasikho
paṭisammodati. Gāthā ca bhāsanto pañcasikho sammodati, bhagavā
paṭisammodati. Āmantesīti
jānāpesi. Tassa kirevaṃ ahosi ‘‘ayaṃ pañcasikho mayā mama kammena pesito
attano kammaṃ karoti. Evarūpassa satthu santike ṭhatvā
kāmaguṇūpasañhitaṃ ananucchavikaṃ kathesi, naṭā nāma nillajjā honti,
kathento vippakārampi dasseyya, handa naṃ mama kammaṃ jānāpemī’’ti
cintetvā āmantesi.
351.Evañcapana
tathāgatāti dhammasaṅgāhakattherehi ṭhapitavacanaṃ. Abhivadantīti
abhivādanasampaṭicchanena vaḍḍhitavacanena vadanti. Abhivaditoti
vaḍḍhitavacanena vutto.
Urundā samapādīti
mahantā vivaṭā ahosi, andhakāro guhāyaṃ antaradhāyi. Āloko
udapādīti yo pakatiyā guhāyaṃ andhakāro, so antarahito, āloko
jāto. Sabbametaṃ dhammasaṅgāhakānaṃ vacanaṃ.
352.Cirapaṭikāhaṃ,
bhanteti cirato ahaṃ, cirato paṭṭhāyāhaṃ dassanakāmoti attho. Kehici
kehici kiccakaraṇīyehīti devānaṃ dhītā ca puttā ca aṅke
nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ
maṇḍanapasādhanakārikā devatā sayanaṃ parivāretvā nibbattanti,
veyyāvaccakarā antovimāne nibbattanti, etesaṃ atthāya aḍḍakaraṇaṃ nāma
natthi. Ye pana sīmantare nibbattanti, te ‘‘tava santakā, mama
santakā’’ti nicchetuṃ asakkontā aḍḍaṃ karonti, sakkaṃ devarājānaṃ
pucchanti. So ‘‘yassa vimānaṃ āsannataraṃ, tassa santakā’’ti vadati.
Sace dvepi samaṭṭhāne honti,
‘‘yassa vimānaṃ olokentī ṭhitā, tassa santakā’’ti vadati. Sace ekampi na
oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano santakaṃ karoti.
Kīḷādīnipi kiccāni karaṇīyāneva. Evarūpāni tāni karaṇīyāni sandhāya
‘‘kehici kehici kiccakaraṇīyehī’’ti āha.
Salaḷāgāraketi
salaḷamayagandhakuṭiyaṃ. Aññatarena
samādhināti tadā kira bhagavā sakkasseva aparipākagataṃ ñāṇaṃ
viditvā okāsaṃ akāretukāmo phalasamāpattivihārena nisīdi. Taṃ esa
ajānanto ‘‘aññatarena samādhinā’’ti āha. Bhūjati
ca nāmātibhūjatīti
tassā nāmaṃ. Paricārikāti
pādaparicārikā devadhītā. Sā kira dve phalāni pattā, tenassā devaloke
abhiratiyeva natthi. Niccaṃ bhagavato upaṭṭhānaṃ āgantvā añjaliṃ sirasi
ṭhapetvā bhagavantaṃ namassamānā tiṭṭhati. Nemisaddena
tamhā samādhimhā vuṭṭhitoti ‘‘samāpanno saddaṃ suṇātī’’ti no vata
re vattabbe, nanu bhagavā sakkassa devānamindassa ‘‘apicāhaṃ
āyasmato cakkanemisaddena tamhā samādhimhā vuṭṭhito’’ti bhaṇatīti.
Tiṭṭhatu nemisaddo, samāpanno nāma antosamāpattiyaṃ kaṇṇamūle
dhamamānassa saṅkhayugaḷassāpi asanisannipātassāpi saddaṃ na suṇāti.
Bhagavā pana ‘‘ettakaṃ kālaṃ sakkassa okāsaṃ na karissāmī’’ti
paricchinditvā kālavasena phalasamāpattiṃ samāpanno. Sakko ‘‘na dāni me
satthā okāsaṃ karotī’’ti gandhakuṭiṃ padakkhiṇaṃ katvā rathaṃ nivattetvā
devalokābhimukhaṃ pesesi. Gandhakuṭipariveṇaṃ rathasaddena
samohitaṃ pañcaṅgikatūriyaṃ viya ahosi. Bhagavato
yathāparicchinnakālavasena samāpattito vuṭṭhitassa rathasaddeneva
paṭhamāvajjanaṃ uppajji, tasmā evamāha.
Gopakavatthuvaṇṇanā
353.Sīlesu
paripūrakārinīti pañcasu sīlesu paripūrakārinī. Itthittaṃ
virājetvāti itthittaṃ nāma alaṃ, na hi itthitte ṭhatvā
cakkavattisiriṃ, na sakkamārabrahmasiriyo paccanubhavituṃ, na
paccekabodhiṃ, na sammāsambodhiṃ gantuṃ sakkāti evaṃ itthittaṃ virājeti
nāma. Mahantamidaṃ purisattaṃ nāma seṭṭhaṃ uttamaṃ, ettha ṭhatvā sakkā
etā sampattiyo pāpuṇitunti evaṃ pana
purisattaṃ bhāveti nāma. Sāpi evamakāsi. Tena vuttaṃ – ‘‘itthittaṃ
virājetvā purisattaṃ bhāvetvā’’ti. Hīnaṃ
gandhabbakāyanti hīnaṃ lāmakaṃ gandhabbanikāyaṃ. Kasmā pana te
parisuddhasīlā tattha uppannāti? Pubbanikantiyā. Pubbepi kira nesaṃ
etadeva vasitaṭṭhānaṃ, tasmā nikantivasena tattha uppannā. Upaṭṭhānanti
upaṭṭhānasālaṃ. Pāricariyanti
paricaraṇabhāvaṃ. Gītavāditehi amhe paricarissāmāti āgacchanti.
Paṭicodesīti sāresi.
So kira te disvā ‘‘ime devaputtā ativiya virocenti ativaṇṇavanto, kiṃ nu
kho kammaṃ katvā āgatā’’ti āvajjanto ‘‘bhikkhū ahesu’’nti addasa. Tato
‘‘bhikkhū hontu, sīlesu paripūrakārino’’ti upadhārento
‘‘paripūrakārino’’ti addasa. ‘‘Paripūrakārino hontu, añño guṇo atthi natthī’’ti
upadhārento ‘‘jhānalābhino’’ti addasa. ‘‘Jhānalābhino hontu, kuhiṃ
vāsikā’’ti upadhārento ‘‘mayhaṃva kulūpakā’’ti addasa. Parisuddhasīlā
nāma chasu devalokesu yatthicchanti, tattha nibbattanti. Ime pana
uparidevaloke ca na nibbattā. Jhānalābhino nāma brahmaloke nibbattanti,
ime ca brahmaloke na nibbattā. Ahaṃ pana etesaṃ ovāde ṭhatvā
devalokasāmikassa sakkassa devānamindassa pallaṅke putto hutvā nibbatto,
ime hīne gandhabbakāye nibbattā. Aṭṭhivedhapuggalā nāmete vaṭṭetvā
vaṭṭetvā gāḷhaṃ vijjhitabbāti cintetvā kutomukhā
nāmātiādīhi vacanehi paṭicodesi.
Tattha kutomukhāti
bhagavati abhimukhe dhammaṃ desente tumhe kutomukhā kiṃ aññā vihitā ito
cito ca olokayamānā udāhu niddāyamānā? Duddiṭṭharūpanti
duddiṭṭhasabhāvaṃ daṭṭhuṃ ayuttaṃ . Sahadhammiketi
ekassa satthu sāsane samāciṇṇadhamme katapuññe. Tesaṃ
bhanteti tesaṃ gopakena devaputtena evaṃ vatvā puna ‘‘aho tumhe
nillajjā ahirikā’’tiādīhi vacanehi paṭicoditānaṃ dve devā diṭṭheva
dhamme satiṃ paṭilabhiṃsu.
Kāyaṃ brahmapurohitanti
te kira cintayiṃsu – ‘‘naṭehi nāma naccantehi gāyantehi vādentehi
āgantvā dāyo nāma labhitabbo assa, ayaṃ pana amhākaṃ
diṭṭhakālato paṭṭhāya pakkhittaloṇaṃ uddhanaṃ viya taṭataṭāyateva, kiṃ
nu kho ida’’nti āvajjantā attano samaṇabhāvaṃ parisuddhasīlataṃ
jhānalābhitaṃ tasseva kulūpakabhāvañca disvā ‘‘parisuddhasīlā nāma chasu
devalokesu yathārucite ṭhāne nibbattanti, jhānalābhino brahmaloke. Mayaṃ
uparidevalokepi brahmalokepi nibbattituṃ nāsakkhimha. Amhākaṃ ovāde
ṭhatvā ayaṃ itthikā upari nibbattā, mayaṃ bhikkhū samānā bhagavati
brahmacariyaṃ caritvā hīne gandhabbakāye nibbattā. Tena no ayaṃ evaṃ
niggaṇhātī’’ti ñatvā tassa kathaṃ suṇantāyeva tesu dve janā
paṭhamajjhānasatiṃ paṭilabhitvā jhānaṃ pādakaṃ katvā saṅkhāre sammasantā
anāgāmiphaleyeva patiṭṭhahiṃsu. Atha nesaṃ so paritto kāmāvacarattabhāvo
dhāretuṃ nāsakkhi. Tasmā tāvadeva cavitvā brahmapurohitesu nibbattā. So
ca nesaṃ kāyo tattha ṭhitānaṃyeva nibbatto. Tena vuttaṃ – ‘‘tesaṃ,
bhante, gopakena devaputtena paṭicoditānaṃ dve devā diṭṭheva dhamme
satiṃ paṭilabhiṃsu kāyaṃ brahmapurohita’’nti.
Tattha diṭṭheva
dhammeti tasmiññeva attabhāve jhānasatiṃ paṭilabhiṃsu. Tattheva
ṭhatvā cutā pana kāyaṃ brahmapurohitaṃ brahmapurohitasarīraṃ
paṭilabhiṃsūti evamattho daṭṭhabbo. Eko
pana devoti eko devaputto nikantiṃ chindituṃ asakkonto kāme
ajjhavasi, tattheva āvāsiko ahosi.
354.Saṅghañcupaṭṭhāsinti
saṅghañca upaṭṭhāsiṃ.
Sudhammatāyāti
dhammassa sundarabhāvena. Tidivūpapannoti
tidive tidasapure upapanno. Gandhabbakāyūpagate
vasīneti gandhabbakāyaṃ āvāsiko hutvā upagate. Ye
ca mayaṃ pubbe manussabhūtāti ye pubbe manussabhūtā mayaṃ annena
pānena upaṭṭhahimhāti iminā saddhiṃ yojetvā attho veditabbo.
Pādūpasaṅgayhāti pāde
upasaṅgayha pādadhovanapādamakkhanānuppadānena pūjetvā ceva vanditvā ca. Sake
nivesaneti attano ghare. Imassāpi padassa upaṭṭhahimhāti imināva
sambandho.
Paccattaṃ veditabboti
attanāva veditabbo. Ariyāna
subhāsitānīti tumhehi vuccamānāni buddhānaṃ bhagavantānaṃ
subhāsitāni.
Tumhepana seṭṭhamupāsamānāti
uttamaṃ buddhaṃ bhagavantaṃ upāsamānā anuttare buddhasāsane vā. Brahmacariyanti
seṭṭhacariyaṃ. Bhavatūpapattīti
bhavantānaṃ upapatti.
Agāre vasato mayhanti
gharamajjhe vasantassa mayhaṃ.
Svajjāti so ajja. Gotamasāvakenāti
idha gopako gotamasāvakoti vutto. Sameccāti
samāgantvā.
Handaviyāyāma byāyāmāti
handa uyyamāma byāyamāma. Mā
no mayaṃ parapessā ahumhāti noti
nipātamattaṃ, mā mayaṃ parassa pesanakārakāva ahumhāti attho. Gotamasāsanānīti
idha pakatiyā paṭividdhaṃ paṭhamajjhānameva gotamasāsanānīti vuttaṃ, taṃ
anussaraṃ anussaritvāti attho.
Cittāni virājayitvāti
pañcakāmaguṇikacittāni virājayitvā. Kāmesu
ādīnavanti vikkhambhanavasena paṭhamajjhānena kāmesu ādīnavaṃ
addasaṃsu, samucchedavasena tatiyamaggena. Kāmasaṃyojanabandhanānīti
kāmasaññojanāni ca kāmabandhanāni ca.Pāpimayogānīti
pāpimato mārassa yogabhūtāni, bandhanabhūtānīti attho. Duraccayānīti
duratikkamāni. Saindā
devā sapajāpatikāti indaṃ jeṭṭhakaṃ katvā upaviṭṭhā saindā
pajāpatiṃ devarājānaṃ jeṭṭhakaṃ katvā upaviṭṭhā sapajāpatikā.Sabhāyupaviṭṭhāti
sabhāyaṃ upaviṭṭhā, nisinnāti attho.
Vīrāti sūrā. Virāgāti
vītarāgā. Virajaṃ
karontāti virajaṃ anāgāmimaggaṃ karontā uppādentā. Nāgova
sannāni guṇānīti kāmasaññojanabandhanāni chetvā deve tāvatiṃse
atikkamiṃsu. Saṃvegajātassāti
jātasaṃvegassa sakkassa.
Kāmābhibhūti duvidhānampi
kāmānaṃ abhibhū. Satiyā
vihīnāti jhānasativirahitā.
Tiṇṇaṃ tesanti tesu
tīsu janesu. Āvasinettha
ekoti tattha hīne kāye ekoyeva āvāsiko jāto. Sambodhipathānusārinoti
anāgāmimaggānusārino. Devepi
hīḷentīti dve devaloke hīḷentā
adhokarontā upacārappanāsamādhīhi samāhitattā attano pādapaṃsuṃ
devatānaṃ matthake okirantā ākāse uppatitvā gatāti.
Etādisī dhammappakāsanetthāti
ettha sāsane evarūpā dhammappakāsanā, yāya sāvakā etehi guṇehi
samannāgatā honti.Natattha
kiṃ kaṅkhati koci sāvakoti kiṃ tattha tesu sāvakesu koci
ekasāvakopi buddhādīsu vā cātuddisabhāve vā na kaṅkhati ‘‘sabbadisāsu
asajjamāno agayhamāno viharatī’’ti. Idāni bhagavato vaṇṇaṃ bhaṇanto
‘‘nitiṇṇaoghaṃ vicikicchachinnaṃ, buddhaṃ namassāma jinaṃ janinda’’nti
āha. Tattha vicikicchachinnanti
chinnavicikicchaṃ. Janindanti
sabbalokuttamaṃ.
Yaṃ te dhammanti yaṃ
tava dhammaṃ. Ajjhagaṃsu
teti te devaputtā adhigatā. Kāyaṃ
brahmapurohitanti amhākaṃ passantānaṃyeva brahmapurohitasarīraṃ.
Idaṃ vuttaṃ hoti – yaṃ tava dhammaṃ jānitvā tesaṃ tiṇṇaṃ janānaṃ te dve
visesagū amhākaṃ passantānaṃyeva kāyaṃ brahmapurohitaṃ adhigantvā
maggaphalavisesaṃ ajjhagaṃsu, mayampi tassa dhammassa pattiyā āgatamhāsi
mārisāti. Āgatamhaseti
sampattamha. Katāvakāsā
bhagavatā, pañhaṃ pucchemu mārisāti sace no bhagavā okāsaṃ
karoti, atha bhagavatā katāvakāsā hutvā pañhaṃ, mārisa, puccheyyāmāti
attho.
Maghamāṇavavatthu
355.Dīgharattaṃ
visuddho kho ayaṃ yakkhoti cirakālato pabhuti visuddho. Kīva
cirakālato? Anuppanne buddhe magadharaṭṭhe macalagāmake
maghamāṇavakālato paṭṭhāya. Tadā kiresa ekadivasaṃ kālasseva vuṭṭhāya
gāmamajjhe manussānaṃ gāmakammakaraṇaṭṭhānaṃ gantvā attano ṭhitaṭṭhānaṃ
pādanteneva paṃsukacavaraṃ apanetvā ramaṇīyamakāsi, añño āgantvā tattha
aṭṭhāsi. So tāvatakeneva satiṃ paṭilabhitvā majjhe gāmassa
khalamaṇḍalamattaṃ ṭhānaṃ sodhetvā vālukaṃ okiritvā dārūni
āharitvā sītakāle aggiṃ karoti, daharā ca mahallakā ca āgantvā tattha
nisīdanti.
Athassa ekadivasaṃ etadahosi
– ‘‘mayaṃ nagaraṃ gantvā rājarājamahāmattādayo passāma, imesupi
candimasūriyesu ‘cando nāma devaputto, sūriyo nāma devaputto’ti vadanti.
Kiṃ nu kho katvā ete etā sampattiyo adhigatā’’ti? Tato ‘‘nāññaṃ kiñci,
puññakammameva katvā’’ti cintetvā ‘‘mayāpi evaṃvidhasampattidāyakaṃ
puññakammameva kattabba’’nti cintesi.
So kālasseva vuṭṭhāya yāguṃ pivitvā vāsipharasukudālamusalahattho
catumahāpathaṃ gantvā musalena pāsāṇe uccāletvā pavaṭṭeti, yānānaṃ
akkhapaṭighātarukkhe harati, visamaṃ samaṃ karoti, catumahāpathe sālaṃ
karoti, pokkharaṇiṃ khaṇati, setuṃ bandhati, evaṃ divasaṃ kammaṃ katvā
atthaṅgate sūriye gharaṃ eti. Taṃ añño pucchi – ‘‘bho, magha, tvaṃ
pātova nikkhamitvā sāyaṃ araññato esi, kiṃ kammaṃ karosī’’ti?
Puññakammaṃ karomi. Saggagāmimaggaṃ sodhemīti. Kimidaṃ, bho, puññaṃ
nāmāti? Tvaṃ na jānāsīti? Āma, na jānāmīti. Nagaraṃ gatakāle diṭṭhapubbā
te rājarājamahāmattādayoti? Āma, diṭṭhapubbāti. Puññakammaṃ katvā tehi
taṃ ṭhānaṃ laddhaṃ, ahampi evaṃvidhasampattidāyakaṃ kammaṃ karomi.
‘‘Cando nāma devaputto, sūriyo nāma devaputto’’ti sutapubbaṃ tayāti? Āma
sutapubbanti. Etassa saggassa gamanamaggaṃ ahaṃ sodhemīti. Idaṃ pana
puññakammaṃ kiṃ taveva vaṭṭati, aññassa na vaṭṭatīti? Na kassacetaṃ
vāritanti. Yadi evaṃ sve araññaṃ gamanakāle mayhampi saddaṃ dehīti.
Punadivase taṃ gahetvā gato, evaṃ tasmiṃ gāme tettiṃsa manussā
taruṇavayā sabbe tasseva anuvattakā ahesuṃ. Te ekacchandā hutvā
puññakammāni karontā vicaranti. Yaṃ disaṃ gacchanti, maggaṃ samaṃ
karontā ekadivaseneva karonti, pokkharaṇiṃ khaṇantā, sālaṃ karontā,
setuṃ bandhantā ekadivaseneva niṭṭhāpenti.
Atha nesaṃ gāmabhojako cintesi – ‘‘ahaṃ pubbe etesu suraṃ pivantesu
pāṇaghātādīni karontesu ca kahāpaṇādivasena ceva daṇḍabalivasena ca
dhanaṃ labhāmi. Idāni etesaṃ puññakaraṇakālato paṭṭhāya ettako āyo
natthi, handa ne rājakule paribhindāmī’’ti rājānaṃ upasaṅkamitvā core,
mahārāja, passāmīti. Kuhiṃ, tātāti? Mayhaṃ gāmeti. Kiṃ corā nāma,
tātāti? Rājāparādhikā devāti. Kiṃ jātikāti? Gahapatijātikā devāti.
Gahapatikā kiṃ karissanti, tayā jānamānena
kasmā mayhaṃ na kathitanti? Bhayena, mahārāja, nakathemi, idāni mā
mayhaṃ dosaṃ kareyyāthāti. Atha rājā ‘‘ayaṃ mayhaṃ mahāravaṃ ravatī’’ti
saddahitvā ‘‘tena hi gaccha, tvameva ne ānehī’’ti balaṃ datvā pesesi. So
gantvā divasaṃ araññe kammaṃ katvā sāyamāsaṃ bhuñjitvā gāmamajjhe
nisīditvā ‘‘sve kiṃ kammaṃ karissāma, kiṃ maggaṃ samaṃ karoma,
pokkharaṇiṃ khaṇāma, setuṃ bandhāmā’’ti mantayamāneyeva te parivāretvā
‘‘mā phandittha, rañño āṇā’’ti bandhitvā pāyāsi. Atha kho nesaṃ itthiyo
‘‘sāmikā kira vo ‘rājāparādhikā corā’ti bandhitvā niyyantī’’ti sutvā
‘‘aticirena kūṭā ete ‘puññakammaṃ karomā’ti divase divase araññeva
acchanti, sabbakammantā parihīnā, gehe na kiñci vaḍḍhati, suṭṭhu baddhā
suṭṭhu gahitā’’ti vadiṃsu.
Gāmabhojakopi te netvā rañño dassesi. Rājā anupaparikkhitvāyeva
‘‘hatthinā maddāpethā’’ti āha. Tesu nīyamānesu magho itare āha – ‘‘bho,
sakkhissatha mama vacanaṃ kātu’’nti? Tava vacanaṃ karontāyevamha imaṃ
bhayaṃ pattā, evaṃ santepi tava vacanaṃ karoma, bhaṇa bho, kiṃ karomāti?
Ettha bho vaṭṭe carantānaṃ nāma nibaddhaṃ etaṃ, kiṃ pana tumhe corāti?
Na coramhāti. Imassa lokassa saccakiriyā nāma avassayo, tasmā sabbepi
‘‘yadi amhe corā, hatthī maddatu, atha na corā, mā maddatū’’ti
saccakiriyaṃ karothāti. Te tathā akaṃsu. Hatthī upagantumpi na sakkoti,
viravanto palāyati, hatthiṃ tuttatomaraṅkusehi koṭṭentāpi upanetuṃ na
sakkonti. ‘‘Hatthiṃ upanetuṃ na sakkomā’’ti rañño ārocesuṃ. Tena hi
upari kaṭena paṭicchādetvā maddāpethāti. Upari kaṭe dinne diguṇaravaṃ
viravanto palāyati.
Rājā sutvā pesuññakārakaṃ pakkosāpetvā āha – ‘‘tāta, hatthī maddituṃ na
icchatī’’ti? Āma, deva, jeṭṭhakamāṇavo mantaṃ jānāti, mantasseva
ayamānubhāvoti. Rājā taṃ pakkosāpetvā ‘‘manto kira te atthī’’ti pucchi?
Natthi, deva, mayhaṃ manto,
saccakiriyaṃ pana mayaṃ karimha – ‘‘yadi amhe rañño corā, maddatu, atha
na corā, mā maddatū’’ti, saccakiriyāya no esa ānubhāvoti. Kiṃ pana,
tāta, tumhe kammaṃ karothāti? Amhe, deva, maggaṃ samaṃ karoma,
catumahāpathe sālaṃ karoma ,
pokkharaṇiṃ khaṇāma, setuṃ bandhāma, evarūpāni puññakammāni karontā
vicarimhāti.
Ayaṃ tumhe kimatthaṃ pisuṇesīti? Amhākaṃ pamattakāle idañcidañca
labhati, appamattakāle taṃ natthi, etena kāraṇenāti. Tāta, ayaṃ hatthī
nāma tiracchāno, sopi tumhākaṃ guṇe
jānāti. Ahaṃ manusso hutvāpi na jānāmi, tumhākaṃ vasanagāmaṃ
tumhākaṃyeva puna aharaṇīyaṃ katvā demi, ayampi hatthī tumhākaṃyeva
hotu, pesuññakārakopi tumhākaṃyeva dāso hotu. Ito paṭṭhāya mayhampi
puññakammaṃ karothāti dhanaṃ datvā vissajjesi. Te dhanaṃ gahetvā vārena
vārena hatthiṃ āruyha gacchantā mantayanti ‘‘bho puññakammaṃ nāma
anāgatabhavatthāya kariyati, amhākaṃ pana antoudake pupphitaṃ nīluppalaṃ
viya imasmiññeva attabhāve vipākaṃ deti. Idāni atirekaṃ puññaṃ
karissāmā’’ti, kiṃ karomāti? Catumahāpathe thāvaraṃ katvā mahājanassa
vissamanasālaṃ karoma, itthīhi pana saddhiṃ apattikaṃ katvā karissāma,
amhesu hi ‘‘corā’’ti gahetvā nīyamānesu itthīnaṃ ekāpi cintāmattakampi
akatvā ‘‘subaddhā sugahitā’’ti uṭṭhahiṃsu, tasmā tāsaṃ pattiṃ na
dassāmāti. Te attano gehāni gantvā hatthino tettiṃsapiṇḍaṃ denti,
tettiṃsa tiṇamuṭṭhiyo āharanti, taṃ sabbaṃ hatthissa kucchipūraṃ jātaṃ.
Te araññaṃ pavisitvā rukkhe chindanti, chinnaṃ chinnaṃ hatthī kaḍḍhitvā
sakaṭapathe ṭhapesi. Te rukkhe tacchetvā sālāya kammaṃ ārabhiṃsu.
Maghassa gehe sujātā, sudhammā, cittā, nandāti catasso bhariyāyo ahesuṃ.
Sudhammā vaḍḍhakiṃ pucchati – ‘‘tāta, ime sahāyā kālasseva gantvā sāyaṃ
enti, kiṃ kammaṃ karontī’’ti? ‘‘Sālaṃ karonti, ammā’’ti. ‘‘Tāta,
mayhampi sālāya pattiṃ katvā dehī’’ti. ‘‘Itthīhi apattikaṃ karomā’’ti
ete vadantīti. Sā vaḍḍhakissa aṭṭha kahāpaṇe datvā ‘‘tāta, yena kenaci
upāyena mayhaṃ pattikaṃ karohī’’ti āha. So ‘‘sādhu ammā’’ti vatvā
puretaraṃ vāsipharasuṃ gahetvā gāmamajjhe ṭhatvā ‘‘kiṃ bho ajja
imasmimpi kāle na nikkhamathā’’ti uccāsaddaṃ katvā ‘‘sabbe maggaṃ
āruḷhā’’ti ñatvā ‘‘gacchatha tāva tumhe, mayhaṃ papañco atthī’’ti te purato
katvā aññaṃ maggaṃ āruyha kaṇṇikūpagaṃ rukkhaṃ chinditvā tacchetvā
maṭṭhaṃ katvā āharitvā sudhammāya gehe ṭhapesi – ‘‘mayā dehīti
vuttadivase nīharitvā dadeyyāsī’’ti.
Atha niṭṭhite dabbasambhārakamme bhūmikammato paṭṭhāya
cayabandhanathambhussāpana saṅghāṭayojana kaṇṇikamañcabandhanesu katesu
so vaḍḍhakī kaṇṇikamañce nisīditvā catūhi disāhi gopānasiyo ukkhipitvā
‘‘bho ekaṃ pamuṭṭhaṃ atthī’’ti āha. Kiṃ bho pamuṭṭhaṃ, sabbameva tvaṃ
pamussasīti. Imā bho gopānasiyo kattha patiṭṭhahissantīti? Kaṇṇikā nāma
laddhuṃ vaṭṭatīti. Kuhiṃ bho idāni sakkā laddhunti? Kulānaṃ gehe sakkā
laddhunti. Āhiṇḍantā pucchathāti. Te antogāmaṃ pavisitvā pucchitvā
sudhammāya gharadvāre ‘‘imasmiṃ ghare kaṇṇikā atthī’’ti āhaṃsu.
Sā ‘‘atthī’’ti āha. Handa mūlaṃ gaṇhāhīti. Mūlaṃ na gaṇhāmi, sace mama
pattiṃ karotha, dassāmīti. Etha bho mātugāmassa pattiṃ na karoma,
araññaṃ gantvā rukkhaṃ chindissāmāti nikkhamiṃsu.
Tato vaḍḍhakī ‘‘kiṃ na laddhā, tāta, kaṇṇikā’’ti pucchi. Te tamatthaṃ
ārocayiṃsu. Vaḍḍhakī kaṇṇikamañce nisinnova ākāsaṃ ulloketvā ‘‘bho ajja
nakkhattaṃ sundaraṃ, idaṃ aññaṃ saṃvaccharaṃ atikkamitvā sakkā laddhuṃ,
tumhehi ca dukkhena ābhatā dabbasambhārā, te sakalasaṃvaccharena
imasmiññeva ṭhāne pūtikā bhavissanti. Devaloke nibbattakāle tassāpi
ekasmiṃ koṇe sālā hotu, āharatha na’’nti āha. Sāpi yāva te na puna
āgacchanti, tāva kaṇṇikāya heṭṭhimatale ‘‘ayaṃ sālā sudhammā nāmā’’ti
akkharāni chindāpetvā ahatena vatthena veṭhetvā ṭhapesi. Kammikā āgantvā
– ‘‘āhara, re kaṇṇikaṃ , yaṃ
hotu taṃ hotu. Tuyhampi pattiṃ karissāmā’’ti āhaṃsu. Sā nīharitvā
‘‘tātā, yāva aṭṭha vā soḷasa vā gopānasiyo na ārohanti, tāva imaṃ
vatthaṃ mā nibbeṭhayitthā’’ti vatvā adāsi. Te ‘‘sādhū’’ti sampaṭicchitvā
gahetvā gopānasiyo āropetvāva vatthaṃ nibbeṭhesuṃ.
Eko mahāgāmikamanusso uddhaṃ ullokento akkharāni disvā ‘‘kiṃ, bho,
ida’’nti akkharaññuṃ manussaṃ pakkosāpetvā dassesi. So ‘‘sudhammā nāma
ayaṃ sālā’’ti āha. ‘‘Haratha, bho, mayaṃ ādito paṭṭhāya sālaṃ katvā
nāmamattampi na labhāma, esā ratanamattena kaṇṇikarukkhena sālaṃ attano
nāmena kāretī’’ti viravanti. Vaḍḍhakī tesaṃ viravantānaṃyeva gopānasiyo
pavesetvā āṇiṃ datvā sālākammaṃ niṭṭhāpesi.
Sālaṃ tidhā vibhajiṃsu, ekasmiṃ koṭṭhāse issarānaṃ vasanaṭṭhānaṃ akaṃsu,
ekasmiṃ duggatānaṃ, ekasmiṃ gilānānaṃ. Tettiṃsa janā tettiṃsa phalakāni
paññapetvā hatthissa saññaṃ adaṃsu – ‘‘āgantuko āgantvā yassa atthate
phalake nisīdati, taṃ gahetvā phalakasāmikasseva gehe patiṭṭhapehi.
Tassa pādaparikammapiṭṭhiparikammakhādanīyabhojanīyasayanāni sabbāni
phalakasāmikasseva bhāro bhavissatī’’ti. Hatthī āgatāgataṃ gahetvā
phalakasāmikassa gehaṃ neti, so tassa taṃ divasaṃ kattabbaṃ karoti.
Maghamāṇavo sālato avidūre ṭhāne koviḷārarukkhaṃ ropāpesi, mūle cassa
pāsāṇaphalakaṃ atthari. Nandā nāmassa
bhariyā avidūre pokkharaṇiṃ khaṇāpesi, cittā mālāvacche ropāpesi,
sabbajeṭṭhikā pana ādāsaṃ gahetvā attabhāvaṃ maṇḍayamānāva vicarati.
Magho taṃ āha – ‘‘bhadde, sudhammā, sālāya pattikā jātā, nandā
pokkharaṇiṃ khaṇāpesi, cittā mālāvacche ropāpesi. Tava pana puññakammaṃ
nāma natthi, ekaṃ puññaṃ karohi, bhadde’’ti sā ‘‘tvaṃ kassa kāraṇā
karosi, nanu tayā kataṃ mayhamevā’’ti vatvā attabhāvamaṇḍanameva
anuyuñjati.
Magho yāvatāyukaṃ ṭhatvā tato cavitvā tāvatiṃsabhavane sakko hutvā
nibbatti, tepi tettiṃsa gāmikamanussā kālaṅkatvā
tettiṃsa devaputtā hutvā tasseva santike nibbattā. Sakkassa vejayanto
nāma pāsādo satta yojanasatāni uggacchi, dhajo tīṇi yojanasatāni
uggacchi, koviḷārarukkhassa nissandena samantā tiyojanasataparimaṇḍalo
pañcadasayojanapariṇāhakkhandho pāricchattako nibbatti, pāsāṇaphalakassa nissandena
pāricchattakamūle saṭṭhiyojanikā paṇḍukambalasilā nibbatti. Sudhammāya
kaṇṇikarukkhassa nissandena tiyojanasatikā sudhammā devasabhā nibbatti.
Nandāya pokkharaṇiyā nissandena paññāsayojanā nandā nāma pokkharaṇī
nibbatti. Cittāya mālāvacchavatthunissandena saṭṭhiyojanikaṃ
cittalatāvanaṃ nāma uyyānaṃ nibbatti.
Sakko devarājā sudhammāya devasabhāya yojanike suvaṇṇapallaṅke nisinno
tiyojanike setacchatte dhāriyamāne tehi devaputtehi tāhi devakaññāhi
aḍḍhatiyāhi nāṭakakoṭīhi dvīsu devalokesu devatāhi ca parivārito
mahāsampattiṃ olokento tā tisso itthiyo disvā ‘‘imā tāva paññāyanti,
sujātā kuhi’’nti olokento ‘‘ayaṃ mama vacanaṃ akatvā girikandarāya
bakasakuṇikā hutvā nibbattā’’ti disvā devalokato otaritvā tassā santikaṃ
gato. Sā disvāva sañjānitvā adhomukhā jātā. ‘‘Bāle, idāni kiṃ sīsaṃ na
ukkhipasi? Tvaṃ mama vacanaṃ akatvā attabhāvameva maṇḍayamānā
vītināmesi. Sudhammāya ca nandāya ca cittāya ca mahāsampatti nibbattā,
ehi amhākaṃ sampattiṃ passā’’ti devalokaṃ netvā nandāya pokkharaṇiyā
pakkhipitvā pallaṅke nisīdi.
Nāṭakitthiyo ‘‘kuhiṃ gatattha, mahārājā’’ti pucchiṃsu. So
anārocetukāmopi tāhi nippīḷiyamāno ‘‘sujātāya santika’’nti āha. Kuhiṃ
nibbattā, mahārājāti? Kandarapādeti. Idāni kuhinti? Nandāpokkharaṇiyaṃ
me vissaṭṭhāti. Etha, bho, amhākaṃ ayyaṃ passāmāti sabbā tattha
agamaṃsu. Sā pubbe sabbajeṭṭhikā hutvā tā avamaññittha. Idāni tāpi
taṃ disvā – ‘‘passatha, bho amhākaṃ ayyāya mukhaṃ
kakkaṭakavijjhanasūlasadisa’’ntiādīni vadantiyo keḷiṃ akaṃsu. Sā ativiya
aṭṭiyamānā sakkaṃ devarājānaṃ āha – ‘‘mahārāja,
imānisuvaṇṇarajatamaṇivimānāni vā nandāpokkharaṇī vā mayhaṃ kiṃ
karissati, jātibhūmiyeva mahārāja sattānaṃ sukhā, maṃ tattheva
kandarapāde vissajjehī’’ti. Sakko taṃ tattha vissajjetvā ‘‘mama vacanaṃ
karissasī’’ti āha. Karissāmi, mahārājāti. Pañca sīlāni gahetvā akhaṇḍāni
katvā rakkha, katipāhena taṃ etāsaṃ jeṭṭhikaṃ karissāmīti. Sā tathā
akāsi.
Sakko katipāhassa accayena
‘‘sakkā nu kho sīlaṃ rakkhitu’’nti gantvā maccharūpena uttānako hutvā
tassā purato udakapiṭṭhe osarati, sā ‘‘matamacchako bhavissatī’’ti
gantvā sīse aggahesi. Maccho naṅguṭṭhaṃ cālesi. Sā ‘‘jīvati maññe’’ti
udake vissajjesi. Sakko ākāse ṭhatvā ‘‘sādhu, sādhu, rakkhasi
sikkhāpadaṃ, evaṃ taṃ rakkhamānaṃ katipāheneva nāṭakānaṃ jeṭṭhikaṃ
karissāmī’’ti āha. Tassāpi pañca vassasatāni āyu ahosi. Ekadivasampi
udarapūraṃ nālatthaṃ, sukkhitvā parisukkhitvā milāyamānāpi sīlaṃ
akhaṇḍetvā kālaṅkatvā bārāṇasiyaṃ kumbhakāragehe nibbatti.
Sakko ‘‘kuhiṃ nibbattā’’ti olokento disvā ‘‘tato idha ānetuṃ na sakkā,
jīvitavuttimassā dassāmī’’ti suvaṇṇaeḷālukānaṃ yānakaṃ pūretvā majjhe
gāmassa mahallakavesena nisīditvā ‘‘eḷālukāni gaṇhathā’’ti
ukkuṭṭhimakāsi. Samantā gāmavāsikā āgantvā ‘‘dehi, tātā’’ti āhaṃsu. Ahaṃ
sīlarakkhakānaṃ demi, tumhe sīlaṃ rakkhathāti. Tāta mayaṃ sīlaṃ nāma
kīdisantipi na jānāma, mūlena dehīti. ‘‘Sīlarakkhakānaṃyeva dammī’’ti
āha. ‘‘Etha, re kosi ayaṃ eḷālukamahallako’’ti sabbe nivattiṃsu.
Sā dārikā pucchi – ‘‘amma, tumhe eḷālukatthāya gatā tucchahatthāva
āgatā’’ti. Kosi, amma, eḷālukamahallako ‘‘ahaṃ sīlarakkhakānaṃ dammī’’ti
vadati, nūnimassa dārikā sīlaṃ khāditvā vattanti, mayaṃ sīlameva na
jānāmāti. Sā ‘‘mayhaṃ ānītaṃ bhavissatī’’ti gantvā ‘‘eḷālukaṃ, tāta,
dehī’’ti āha. ‘‘Tvaṃ sīlāni rakkhasi ammā’’ti? ‘‘Āma, tāta rakkhāmī’’ti.
Idaṃ mayā tuyhameva ābhatanti gehadvāre yānena saddhiṃ ṭhapetvā pakkāmi.
Sāpi yāvajīvaṃ sīlaṃ rakkhitvā cavitvā vepacittiasurassa dhītā hutvā
nibbatti. Sīlanissandena pāsādikā
ahosi. So ‘‘dhītuvivāhamaṅgalaṃ
karissāmī’’ti asure sannipātesi.
Sakko ‘‘kuhiṃ nibbattā’’ti olokento ‘‘asurabhavane nibbattā, ajjassā
vivāhamaṅgalaṃ karissantī’’ti disvā ‘‘idāni yaṃkiñci katvā ānetabbā
mayā’’ti asuravaṇṇaṃ nimminitvā gantvā asurānaṃ antare aṭṭhāsi. ‘‘Tava sāmikaṃ
vadehī’’ti tassā hatthe pitā pupphadāmaṃ adāsi ‘‘yaṃ icchasi, tassūpari
khipāhī’’ti. Sā olokentī sakkaṃ disvā pubbasannivāsena sañjātasinehā
‘‘ayaṃ me sāmiko’’ti tassūpari dāmaṃ khipi. So taṃ bāhāya gahetvā ākāse
uppati, tasmiṃ khaṇe asurā sañjāniṃsu. Te ‘‘gaṇhatha, gaṇhatha,
jarasakkaṃ, veriko amhākaṃ, na mayaṃ etassa dārikaṃ dassāmā’’ti
anubandhiṃsu. Vepacitti pucchi ‘‘kenāhaṭā’’ti? ‘‘Jarasakkena
mahārājā’’ti. ‘‘Avasesesu ayameva seṭṭho, apethā’’ti āha. Sakko naṃ
netvā aḍḍhatiyakoṭināṭakānaṃ jeṭṭhikaṭṭhāne ṭhapesi. Sā sakkaṃ varaṃ
yāci – ‘‘mahārāja, mayhaṃ imasmiṃ devaloke mātā vā pitā vā bhātā vā
bhaginī vā natthi, yattha yattha gacchasi, tattha tattha maṃ gahetvāva
gaccha mahārājā’’ti. Sakko ‘‘sādhū’’ti paṭiññaṃ adāsi.
Evaṃ macalagāmake maghamāṇavakālato paṭṭhāya visuddhabhāvamassa
sampassanto bhagavā ‘‘dīgharattaṃ visuddho kho ayaṃ yakkho’’ti āha. Atthasañhitanti
atthanissitaṃ kāraṇanissitaṃ.
Pañhaveyyākaraṇavaṇṇanā
357.Kiṃ
saṃyojanāti kiṃ bandhanā, kena bandhanena baddhā hutvā. Puthukāyāti
bahujanā. Averāti
appaṭighā. Adaṇḍāti
āvudhadaṇḍadhanadaṇḍavinimuttā. Asapattāti
apaccatthikā. Abyāpajjāti
vigatadomanassā. Viharemu
averinoti aho vata kenaci saddhiṃ averino vihareyyāma, katthaci
kopaṃ na uppādetvā accharāya gahitakaṃ jaṅghasahassena saddhiṃ
paribhuñjeyyāmāti dānaṃ datvā pūjaṃ katvā ca patthayanti. Iti
ca nesaṃ hotīti evañca nesaṃ ayaṃ patthanā hoti. Atha
ca panāti evaṃ patthanāya satipi.
Issāmacchariyasaṃyojanāti
parasampattikhīyanalakkhaṇā issā, attasampattiyā parehi
sādhāraṇabhāvassa asahanalakkhaṇaṃmacchariyaṃ,
issā ca macchariyañca saṃyojanaṃ etesanti issāmacchariyasaṃyojanā.
Ayamettha saṅkhepo. Vitthārato pana issāmacchariyāni abhidhamme
vuttāneva.
Āvāsamacchariyena panettha
yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā
vicarati. Kulamacchariyena tasmiṃ kule aññesaṃ dānādīni karonte disvā
‘‘bhinnaṃ vatidaṃ kulaṃ mamā’’ti cintayato lohitampi mukhato uggacchati,
kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti.
Lābhamacchariyena saṅghassa vā gaṇassa vā santake lābhe maccharāyitvā
puggalikaparibhogena paribhuñjitvā yakkho vā peto vā mahāajagaro vā
hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamacchariyena pana
pariyattidhammamacchariyena ca attanova vaṇṇaṃ vaṇṇeti, na paresaṃ
vaṇṇaṃ, ‘‘kiṃ vaṇṇo eso’’ti taṃ taṃ dosaṃ vadanto pariyattiñca kassaci
kiñci adento dubbaṇṇo ceva eḷamūgo ca hoti.
Apica āvāsamacchariyena lohagehe paccati. Kulamacchariyena appalābho
hoti. Lābhamacchariyena gūthaniraye nibbattati. Vaṇṇamacchariyena bhave
nibbattassa vaṇṇo nāma na hoti. Dhammamacchariyena kukkuḷaniraye
nibbattati. Idaṃ pana issāmacchariyasaṃyojanaṃ sotāpattimaggena
pahīyati. Yāva taṃ nappahīyati, tāva devamanussā averatādīni
patthayantāpi verādīhi na parimuccantiyeva.
Tiṇṇā mettha kaṅkhāti
etasmiṃ pañhe mayā tumhākaṃ vacanaṃ sutvā kaṅkhā tiṇṇāti vadati, na
maggavasena tiṇṇakaṅkhataṃ dīpeti. Vigatā
kathaṃkathāti idaṃ kathaṃ, idaṃ kathanti ayampi kathaṃkathā
vigatā.
358.Nidānādīni
vuttatthāneva. Piyāppiyanidānanti
piyasattasaṅkhāranidānaṃ macchariyaṃ, appiyasattasaṅkhāranidānā issā.
Ubhayaṃ vā ubhayanidānaṃ. Pabbajitassa hi saddhivihārikādayo,
gahaṭṭhassa puttādayo hatthiassādayo vā sattā piyā honti keḷāyitā
mamāyitā, muhuttampi te apassanto adhivāsetuṃ na sakkoti. So aññaṃ
tādisaṃ piyasattaṃ labhantaṃ disvā issaṃ karoti. ‘‘Iminā amhākaṃ kiñci
kammaṃ atthi, muhuttaṃ tāva naṃ
dethā’’ti tameva aññehi yācito ‘‘na sakkā dātuṃ, kilamissati vā
ukkaṇṭhissati vā’’tiādīni vatvā
macchariyaṃ karoti. Evaṃ tāva ubhayampi piyasattanidānaṃ hoti.
Bhikkhussa pana pattacīvaraparikkhārajātaṃ, gahaṭṭhassa vā
alaṅkārādiupakaraṇaṃ piyaṃ hoti manāpaṃ, so aññassa tādisaṃ
uppajjamānaṃ disvā ‘‘aho vatassa evarūpaṃ na bhaveyyā’’ti issaṃ karoti,
yācito vāpi ‘‘mayampetaṃ mamāyantā na paribhuñjāma, na sakkā dātu’’nti
macchariyaṃ karoti. Evaṃ ubhayampi piyasaṅkhāranidānaṃ hoti. Appiye pana
te vuttappakāre satte ca saṅkhāre ca labhitvā sacepissa te amanāpā
honti, tathāpi kilesānaṃ viparītavuttitāya ‘‘ṭhapetvā maṃ ko añño
evarūpassa lābhī’’ti issaṃ vā karoti, yācito tāvakālikampi adadamāno
macchariyaṃ vā karoti. Evaṃ ubhayampi appiyasattasaṅkhāranidānaṃ hoti.
Chandanidānanti
ettha pariyesanachando, paṭilābhachando, paribhogachando,
sannidhichando, vissajjanachandoti pañcavidho chando.
Katamo pariyesanachando? Idhekacco
atitto chandajāto rūpaṃ pariyesati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ
pariyesati, dhanaṃ pariyesati. Ayaṃ pariyesanachando.
Katamo paṭilābhachando? Idhekacco
atitto chandajāto rūpaṃ paṭilabhati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ
paṭilabhati, dhanaṃ paṭilabhati. Ayaṃ paṭilābhachando.
Katamo paribhogachando? Idhekacco
atitto chandajāto rūpaṃ paribhuñjati, saddaṃ. Gandhaṃ. Rasaṃ.
Phoṭṭhabbaṃ paribhuñjati, dhanaṃ paribhuñjati. Ayaṃ paribhogachando.
Katamo sannidhichando? Idhekacco
atitto chandajāto dhanasannicayaṃ karoti ‘‘āpadāsu bhavissatī’’ti. Ayaṃ
sannidhichando.
Katamo vissajjanachando? Idhekacco
atitto chandajāto dhanaṃ vissajjeti, hatthārohānaṃ, assārohānaṃ,
rathikānaṃ, dhanuggahānaṃ – ‘‘ime maṃ rakkhissanti gopissanti
mamāyissanti samparivārayissantī’’ti. Ayaṃ vissajjanachando. Ime pañca
chandā. Idha taṇhāmattameva, taṃ sandhāya idaṃ vuttaṃ.
Vitakkanidānoti
ettha ‘‘lābhaṃ paṭicca vinicchayo’’ti (dī. ni. 2.110) evaṃ vutto vinicchayavitakko
vitakko nāma. Vinicchayoti
dve vinicchayā taṇhāvinicchayo ca,
diṭṭhivinicchayo ca. Aṭṭhasataṃ taṇhāvicaritaṃ taṇhāvinicchayo nāma.
Dvāsaṭṭhi diṭṭhiyo
diṭṭhivinicchayo nāmāti evaṃ vuttataṇhāvinicchayavasena hi
iṭṭhāniṭṭhapiyāppiyavavatthānaṃ na hoti. Tadeva hi ekaccassa iṭṭhaṃ
hoti, ekaccassa aniṭṭhaṃ paccantarājamajjhimadesarājūnaṃ
gaṇḍuppādamigamaṃsādīsu viya. Tasmiṃ pana taṇhāvinicchayavinicchite
paṭiladdhavatthusmiṃ ‘‘ettakaṃ rūpassa bhavissati, ettakaṃ saddassa,
ettakaṃ gandhassa, ettakaṃ rasassa, ettakaṃ phoṭṭhabbassa bhavissati,
ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa bhavissati, ettakaṃ
nidahissāmi, ettakaṃ parassa dassāmī’’ti vavatthānaṃ vitakkavinicchayena
hoti. Tenāha ‘‘chando kho, devānaminda, vitakkanidāno’’ti.
Papañcasaññāsaṅkhānidānoti
tayo papañcā taṇhāpapañco, mānapapañco, diṭṭhipapañcoti. Tattha
aṭṭhasatataṇhāvicaritaṃ taṇhāpapañco nāma. Navavidho māno mānapapañco
nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhipapañco nāma. Tesu idha taṇhāpapañco
adhippeto. Kenaṭṭhena papañco? Mattapamattākārapāpanaṭṭhena papañco.
Taṃsampayuttā saññā papañcasaññā. Saṅkhā vuccati koṭṭhāso ‘‘saññānidānā
hi papañcasaṅkhā’’tiādīsu viya. Iti papañcasaññāsaṅkhānidānoti
papañcasaññākoṭṭhāsanidāno vitakkoti attho.
Papañcasaññāsaṅkhānirodhasāruppagāmininti etissā
papañcasaññāsaṅkhāya khayā nirodho vūpasamo, tassa sāruppañceva tattha
gāminiṃ cāti saha vipassanāya maggaṃ pucchati.
Vedanākammaṭṭhānavaṇṇanā
359. Athassa
bhagavā somanassaṃpāhanti
tisso vedanā ārabhi. Kiṃ pana bhagavatā pucchitaṃ kathitaṃ, apucchitaṃ,
sānusandhikaṃ, ananusandhikanti? Pucchitameva kathitaṃ, no apucchitaṃ,
sānusandhikameva, no ananusandhikaṃ. Devatānañhi rūpato arūpaṃ
pākaṭataraṃ, arūpepi vedanā pākaṭatarā. Kasmā? Devatānañhi karajakāyaṃ
sukhumaṃ, kammajaṃ balavaṃ, karajakāyassa sukhumattā, kammajassa
balavattā ekāhārampi atikkamitvā na tiṭṭhanti, uṇhapāsāṇe ṭhapitasappipiṇḍi
viya vilīyantīti sabbaṃ brahmajāle vuttanayeneva
veditabbaṃ. Tasmā bhagavā sakkassa tisso vedanā ārabhi. Duvidhañhi
kammaṭṭhānaṃ – rūpakammaṭṭhānaṃ, arūpakammaṭṭhānañca. Rūpapariggaho,
arūpapariggahotipi etadeva vuccati.
Tattha bhagavā yassa rūpaṃ pākaṭaṃ,
tassa saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā
catudhātuvavatthānaṃ vitthārento rūpakammaṭṭhānaṃ katheti. Yassa arūpaṃ
pākaṭaṃ, tassa arūpakammaṭṭhānaṃ katheti. Kathento ca tassa vatthubhūtaṃ
rūpakammaṭṭhānaṃ dassetvāva katheti, devānaṃ pana arūpakammaṭṭhānaṃ
pākaṭanti arūpakammaṭṭhānavasena vedanā ārabhi.
Tividho hi arūpakammaṭṭhāne abhiniveso – phassavasena, vedanāvasena,
cittavasenāti. Kathaṃ? Ekaccassa hi saṅkhittena vā vitthārena vā
pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ
paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo
hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā
hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā taṃ vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ
hoti.
Tattha yassa phasso pākaṭo hoti, sopi na kevalaṃ phassova uppajjati,
tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati,
sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi
uppajjatīti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti,
sopi na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadeva ārammaṇaṃ
phusamāno phassopi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi,
vijānamānaṃ viññāṇampi uppajjatīti phassapañcamakeyeva pariggaṇhāti.
Yassa viññāṇaṃ pākaṭaṃ hoti, sopi na kevalaṃ viññāṇameva uppajjati, tena
saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā
vedanāpi, sañjānamānā saññāpi, cetayamānā cetanāpi uppajjatīti
phassapañcamakeyeva pariggaṇhāti.
So ‘‘ime phassapañcamakā dhammā kiṃ nissitā’’ti upadhārento
‘‘vatthunissitā’’ti pajānāti. Vatthu nāma karajakāyo, yaṃ sandhāya
vuttaṃ – ‘‘idañca pana me
viññāṇaṃ ettha sitaṃ ettha paṭibaddha’’nti. So atthato bhūtāni ceva
upādārūpāni ca. Evamettha vatthu rūpaṃ, phassapañcamakā nāmanti
nāmarūpamattameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro
arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi
pañcakkhandhā, pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi. So ‘‘ime
pañcakkhandhā kiṃ hetukā’’ti
upaparikkhanto ‘‘avijjādihetukā’’ti passati. Tato ‘‘paccayo ceva
paccayuppannañca idaṃ, añño satto vā puggalo vā natthi,
suddhasaṅkhārapuñjamattamevā’’ti sappaccayanāmarūpavasena tilakkhaṇaṃ
āropetvā vipassanāpaṭipāṭiyā ‘‘aniccaṃ dukkhaṃ anattā’’ti sammasanto
vicarati , so ajja ajjāti
paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāyaṃ, puggalasappāyaṃ,
bhojanasappāyaṃ, dhammasavanasappāyaṃ vā labhitvā ekapallaṅkena
nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evamimesampi
tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.
Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāsīsena kathesi.
Phassavasena hi viññāṇavasena vā kathiyamānaṃ etassa na pākaṭaṃ hoti,
andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā?
Vedanānaṃ uppattiyā pākaṭatāya. Sukhadukkhavedanānañhi uppatti pākaṭā.
Yadā sukhaṃ uppajjati, tadā sakalaṃ sarīraṃ khobhentaṃ maddantaṃ
pharamānaṃ abhisandayamānaṃ satadhotasappiṃ khādāpayantaṃ viya,
satapākatelaṃ makkhayamānaṃ viya, ghaṭasahassena pariḷāhaṃ
nibbāpayamānaṃ viya, ‘‘aho sukhaṃ, aho sukha’’nti vācaṃ
nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, tadā sakalasarīraṃ
khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ
viya, vilīnatambalohena āsiñcantaṃ viya, sukkhatiṇavanappatimhi araññe
dāruukkākalāpaṃ khipamānaṃ viya ‘‘aho dukkhaṃ, aho dukkha’’nti
vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā
hoti.
Adukkhamasukhā pana duddīpanā andhakārena viya abhibhūtā. Sā
sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā
adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Yathā
antarā piṭṭhipāsāṇaṃ āruhitvā palātassa migassa anupadaṃ gacchanto migaluddako
piṭṭhipāsāṇassa orabhāgepi parabhāgepi padaṃ disvā majjhe apassantopi
‘‘ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato
bhavissatī’’ti nayato jānāti .
Evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhavedanāya uppatti pākaṭā hoti,
oruḷhaṭṭhāne padaṃ viya dukkhavedanāya uppatti pākaṭā hoti, ito āruyha,
ito oruyha, majjhe evaṃ gatoti nayato gahaṇaṃ viya sukhadukkhānaṃ
apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā
vedanāti nayato gaṇhantassa pākaṭā hoti. Evaṃ bhagavā paṭhamaṃ
rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena
nivattetvā dassesi.
Na kevalañca idheva evaṃ dassesi, mahāsatipaṭṭhāne,
majjhimanikāyamhi satipaṭṭhāne, cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye,
cūḷavedallasutte, mahāvedallasutte, raṭṭhapālasutte, māgaṇḍiyasutte,
dhātuvibhaṅge, āneñjasappāye, sakale vedanāsaṃyutteti evaṃ
anekesu suttantesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā
arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi. Yathā ca tesu tesu,
evaṃ imasmimpi sakkapañhe paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā
arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi. Rūpakammaṭṭhānaṃ
panettha vedanāya ārammaṇamattakaṃyeva saṅkhittaṃ, tasmā pāḷiyaṃ
nāruḷhaṃ bhavissati.
360.
Arūpakammaṭṭhāne yaṃ tassa pākaṭaṃ vedanāvasena abhinivesamukhaṃ, tameva
dassetuṃ somanassaṃpāhaṃ,
devānamindātiādimāha. Tattha duvidhenāti
dvividhena, dvīhi koṭṭhāsehīti attho. Evarūpaṃ
somanassaṃ na sevitabbanti evarūpaṃ gehasitasomanassaṃ na
sevitabbaṃ. Gehasitasomanassaṃ nāma ‘‘tattha katamāni cha gehasitāni
somanassāni? Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ
manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato
samanupassato, pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ
samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ, idaṃ
vuccati gehasitaṃ somanassa’’nti evaṃ chasu dvāresu
vuttakāmaguṇanissitaṃ somanassaṃ (ma. ni. 3.306).
Evarūpaṃsomanassaṃ
sevitabbanti evarūpaṃ nekkhammasitaṃ somanassaṃ sevitabbaṃ.
Nekkhammasitaṃ somanassaṃ nāma – ‘‘tattha katamāni cha nekkhammasitāni
somanassāni? Rūpānaṃ tveva
aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca
sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammāti evametaṃ yathābhūtaṃ
sammappaññāya passato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ,
idaṃ vuccati nekkhammasitaṃ somanassa’’nti (ma. ni. 3.308) evaṃ chasu
dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā
ussukkāpetuṃ sakkontassa ‘‘ussukkitā me vipassanā’’ti somanassajātassa
uppannaṃ somanassaṃ. Sevitabbanti
idaṃ nekkhammavasena, vipassanāvasena, anussativasena,
paṭhamajjhānādivasena ca uppajjanakasomanassaṃ sevitabbaṃ nāma.
Tattha yaṃ
ce savitakkaṃ savicāranti tasmimpi nekkhammasite somanasse yaṃ
nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānavasena ca
uppannaṃ savitakkaṃ savicāraṃ somanassanti jāneyya. Yaṃ
ce avitakkaṃ avicāranti yaṃ pana dutiyatatiyajjhānavasena
uppannaṃ avitakkaṃ avicāraṃ somanassanti jāneyya. Ye
avitakke avicāre, te paṇītatareti etesupi dvīsu yaṃ avitakkaṃ
avicāraṃ, taṃ paṇītataranti attho.
Iminā kiṃ kathitaṃ hoti?
Dvinnaṃ arahattaṃ kathitaṃ. Kathaṃ? Eko kira bhikkhu savitakkasavicāre
somanasse vipassanaṃ paṭṭhapetvā ‘‘idaṃ somanassaṃ kiṃ nissita’’nti
upadhārento ‘‘vatthunissita’’nti pajānātīti phassapañcamake
vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko avitakkaavicāre
somanasse vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti.
Tattha abhiniviṭṭhasomanassesupi savitakkasavicārato avitakkaavicāraṃ
paṇītataraṃ. Savitakkasavicārasomanassavipassanātopi
avitakkaavicāravipassanā paṇītatarā.
Savitakkasavicārasomanassaphalasamāpattitopi
avitakkaavicārasomanassaphalasamāpattiyeva paṇītatarā. Tenāha bhagavā
‘‘ye avitakke avicāre, te paṇītatare’’ti.
361.Evarūpaṃdomanassaṃ
na sevitabbanti evarūpaṃ gehasitadomanassaṃ na sevitabbaṃ.
Gehasitadomanassaṃ nāma – ‘‘tattha katamāni cha gehasitāni domanassāni?
Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ
lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato
pubbe vā apaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato
uppajjati domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati
gehasitadomanassa’’nti (ma. ni. 3.307). Evaṃ chasu dvāresu iṭṭhārammaṇaṃ
nānubhaviṃ, nānubhavissāmi, nānubhavāmīti vitakkayato uppannaṃ
kāmaguṇanissitaṃ domanassaṃ.
Evarūpaṃ domanassaṃ
sevitabbanti evarūpaṃ nekkhammasitadomanassaṃ sevitabbaṃ.
Nekkhammasitadomanassaṃ nāma – ‘‘tattha katamāni cha nekkhammasitāni
domanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ
pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā, dukkhā,
vipariṇāmadhammāti evametaṃ yathābhūtaṃ sampappaññāya disvā anuttaresu
vimokkhesu pihaṃ upaṭṭhāpeti ‘kudāssu nāmāhaṃ tadāyatanaṃ, upasampajja
viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti
anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā
domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati
nekkhammasitadomanassa’’nti (ma. ni. 3.307) evaṃ chasu dvāresu
iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ
upaṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ paṭṭhapetvā
ussukkāpetumasakkontassa imampi pakkhaṃ, imampi māsaṃ, imampi
saṃvaccharaṃ vipassanaṃ ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhinti
anusocato uppannaṃ domanassaṃ. Sevitabbanti
idaṃ nekkhammavasena, vipassanāvasena, anussativasena,
paṭhamajjhānādivasena ca uppajjanakadomanassaṃ sevitabbaṃ nāma.
Tattha yaṃ
ce savitakkasavicāranti tasmimpi duvidhe domanasse
gehasitadomanassameva savitakkasavicāradomanassaṃ nāma. Nekkhammavasena,
vipassanāvasena, anussativasena, paṭhamadutiyajjhānavasena ca
uppannadomanassaṃ pana avitakkaavicāradomanassanti veditabbaṃ.
Nippariyāyena pana avitakkaavicāradomanassaṃ nāma natthi.
Domanassindriyañhi ekaṃsena akusalañceva savitakkasavicārañca, etassa
pana bhikkhuno maññanavasena savitakkasavicāranti
ca avitakkaavicāranti ca vuttaṃ.
Tatrāyaṃ nayo – idha bhikkhu
domanassapaccayabhūte savitakkasavicāradhamme avitakkaavicāradhamme ca
domanassapaccayā eva uppanne maggaphaladhamme ca aññesaṃ
paṭipattidassanavasena domanassanti gahetvā ‘‘kadā nu kho me
savitakkasavicāradomanasse vipassanā paṭṭhapitā bhavissati, kadā
avitakkaavicāradomanasse’’ti ca ‘‘kadā nu kho me
savitakkasavicāradomanassaphalasamāpatti nibbattitā bhavissati, kadā
avitakkaavicāradomanassaphalasamāpattī’’ti cintetvā temāsikaṃ,
chamāsikaṃ, navamāsikaṃ vā paṭipadaṃ gaṇhāti. Temāsikaṃ gahetvā
paṭhamamāse ekaṃ yāmaṃ jaggati, dve yāme niddāya okāsaṃ karoti, majjhime
māse dve yāme jaggati, ekaṃ yāmaṃ niddāya okāsaṃ karoti, pacchimamāse
caṅkamanisajjāyeva yāpeti. Evaṃ ce arahattaṃ pāpuṇāti, iccetaṃ kusalaṃ.
No ce pāpuṇāti, visesetvā chamāsikaṃ gaṇhāti. Tatrāpi dve dve māse
vuttanayena paṭipajjitvā arahattaṃ pāpuṇituṃ asakkonto visesetvā
navamāsikaṃ gaṇhāti. Tatrāpi tayo tayo māse tatheva paṭipajjitvā
arahattaṃ pāpuṇituṃ asakkontassa ‘‘na ladvaṃ vata me sabrahmacārīhi
saddhiṃ visuddhipavāraṇaṃ pavāretu’’nti āvajjato domanassaṃ uppajjati,
assudhārā pavattanti gāmantapabbhāravāsīmahāsīvattherassa viya.
Mahāsīvattheravatthu
Thero kira aṭṭhārasa mahāgaṇe vācesi. Tassovāde ṭhatvā tiṃsasahassā
bhikkhū arahattaṃ pāpuṇiṃsu. Atheko bhikkhu ‘‘mayhaṃ tāva abbhantare
guṇā appamāṇā, kīdisā nu kho me ācariyassa guṇā’’ti āvajjanto
puthujjanabhāvaṃ passitvā ‘‘amhākaṃ ācariyo aññesaṃ avassayo hoti,
attano bhavituṃ na sakkoti, ovādamassa dassāmī’’ti ākāsena gantvā
vihārasamīpe otaritvā divāṭṭhāne nisinnaṃ ācariyaṃ upasaṅkamitvā vattaṃ
dassetvā ekamantaṃ nisīdi.
Thero – ‘‘kiṃ kāraṇā āgatosi
piṇḍapātikā’’ti āha. Ekaṃ anumodanaṃ gaṇhissāmīti āgatosmi, bhanteti.
Okāso na bhavissati, āvusoti? Vitakkamāḷake ṭhitakāle pucchissāmi,
bhanteti. Tasmiṃ ṭhāne aññe pucchantīti.
Bhikkhācāramagge, bhanteti. Tatrāpi aññe pucchantīti.
Dupaṭṭanivāsanaṭṭhāne, saṅghāṭipārupanaṭṭhāne, pattanīharaṇaṭṭhāne, gāme caritvā
āsanasālāyaṃ yāgupītakāle, bhanteti. Tattha aṭṭhakathātherā attano
kaṅkhaṃ vinodenti, āvusoti. Antogāmato nikkhantakāle pucchissāmi,
bhanteti. Tatrāpi aññe pucchanti, āvusoti. Antarāmagge, bhante,
bhojanasālāyaṃ bhattakiccapariyosāne, bhante, divāṭṭhāne,
pādadhovanakāle, mukhadhovanakāle, bhanteti? Tadā aññe pucchantīti. Tato
paṭṭhāya yāva aruṇā apare pucchanti, āvusoti. Dantakaṭṭhaṃ gahetvā
mukhadhovanatthaṃ gamanakāle, bhanteti? Tadā aññe pucchantīti. Mukhaṃ
dhovitvā āgamanakāle, bhanteti? Tatrāpi aññe pucchantīti. Senāsanaṃ
pavisitvā nisinnakāle, bhanteti? Tatrāpi aññe pucchantīti. Bhante, nanu
mukhaṃ dhovitvā senāsanaṃ pavisitvā tayo cattāro pallaṅke usumaṃ
gāhāpetvā yonisomanasikāre kammaṃ karontānaṃ okāsakālena bhavitabbaṃ
siyā, maraṇakhaṇampi na labhissatha, bhante, phalakasadisattha bhante
parassa avassayo hotha, attano bhavituṃ na sakkotha, na me tumhākaṃ
anumodanāya atthoti ākāse uppatitvā agamāsi.
Thero – ‘‘imassa bhikkhuno pariyattiyā kammaṃ natthi, mayhaṃ pana
aṅkusako bhavissāmīti āgato’’ti ñatvā ‘‘idāni okāso na bhavissati,
paccūsakāle gamissāmī’’ti pattacīvaraṃ samīpe katvā sabbaṃ divasabhāgaṃ
paṭhamayāmamajjhimayāmañca dhammaṃ vācetvā pacchimayāme ekasmiṃ there
uddesaṃ gahetvā nikkhante pattacīvaraṃ gahetvā teneva saddhiṃ nikkhanto.
Nisinnaantevāsikā ācariyo kenaci papañcena nikkhantoti maññiṃsu.
Nikkhanto thero koci deva samānācariyabhikkhūti saññaṃ akāsi.
Thero kira ‘‘mādisassa arahattaṃ nāma kiṃ, dvīhatīheneva pāpuṇitvā
paccāgamissāmī’’ti antevāsikānaṃ anārocetvāva āsāḷhīmāsassa
juṇhapakkhaterasiyā nikkhanto gāmantapabbhāraṃ gantvā caṅkamaṃ āruyha
kammaṭṭhānaṃ manasikaronto taṃ divasaṃ arahattaṃ gahetuṃ nāsakkhi.
Uposathadivase sampatte ‘‘dvīhatīhena arahattaṃ gaṇhissāmīti āgato ,
gahetuṃ pana nāsakkhiṃ. Tayo māse pana tīṇi divasāni viya yāva
mahāpavāraṇā tāva jānissāmī’’ti vassaṃ upagantvāpi gahetuṃ nāsakkhi.
Pavāraṇādivase cintesi – ‘‘ahaṃ dvīhatīhena arahattaṃ
gaṇhissāmīti āgato ,
temāsenāpi nāsakkhiṃ, sabrahmacārino pana visuddhipavāraṇaṃ
pavārentī’’ti. Tassevaṃ cintayato assudhārā pavattanti. Tato ‘‘na mañce
mayhaṃ catūhi iriyāpathehi maggaphalaṃ uppajjissati, arahattaṃ appatvā
neva mañce piṭṭhiṃ pasāressāmi, na pāde dhovissāmī’’ti mañcaṃ ussāpetvā
ṭhapesi. Puna antovassaṃ pattaṃ, arahattaṃ gahetuṃ nāsakkhiyeva.
Ekūnatiṃsapavāraṇāsu assudhārā pavattanti. Gāmadārakā therassa pādesu
phālitaṭṭhānāni kaṇṭakehi sibbanti, davaṃ karontāpi ‘‘ayyassa
mahāsīvattherassa viya pādā hontū’’ti davaṃ karonti.
Thero tiṃsasaṃvacchare mahāpavāraṇādivase ālambaṇaphalakaṃ nissāya ṭhito
‘‘idāni me tiṃsa vassāni samaṇadhammaṃ karontassa, nāsakkhiṃ arahattaṃ
pāpuṇituṃ, addhā me imasmiṃ attabhāve maggo vā phalaṃ vā natthi, na me
laddhaṃ sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu’’nti cintesi.
Tassevaṃ cintayatova domanassaṃ uppajji, assudhārā pavattanti. Atha
avidūraṭṭhāne ekā devadhītā rodamānā aṭṭhāsi. ‘‘Ko ettha rodasī’’ti?
‘‘Ahaṃ, bhante, devadhītā’’ti. ‘‘Kasmā rodasī’’ti? ‘‘Rodamānena
maggaphalaṃ nibbattitaṃ, tena ahampi ekaṃ dve maggaphalāni
nibbattessāmīti rodāmi, bhante’’ti.
Tato thero – ‘‘bho mahāsīvatthera, devatāpi tayā saddhiṃ keḷiṃ karonti,
anucchavikaṃ nu kho te eta’’nti vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi
arahattaṃ aggahesi. So ‘‘idāni nipajjissāmī’’ti senāsanaṃ paṭijaggitvā
mañcakaṃ paññapetvā udakaṭṭhāne udakaṃ paccupaṭṭhapetvā ‘‘pāde
dhovissāmī’’ti sopānaphalake nisīdi.
Antevāsikāpissa ‘‘amhākaṃ ācariyassa samaṇadhammaṃ kātuṃ gacchantassa
tiṃsa vassāni, sakkhi nu kho visesaṃ nibbattetuṃ, nāsakkhī’’ti
āvajjayamānā ‘‘arahattaṃ patvā pādadhovanatthaṃ nisinno’’ti disvā
‘‘amhākaṃ ācariyo amhādisesu antevāsikesu tiṭṭhantesu ‘attanāva pāde
dhovissatī’ti aṭṭhānametaṃ, ahaṃ dhovissāmi ahaṃ dhovissāmī’’ti
tiṃsasahassānipi ākāsena gantvā vanditvā ‘‘pādedhovissāma, bhante’’ti āhaṃsu.
Āvuso, idāni tiṃsa vassāni honti mama pādānaṃ adhotānaṃ, tiṭṭhatha,
tumhe, ahameva dhovissāmīti.
Sakkopi āvajjanto – ‘‘mayhaṃ ayyo mahāsīvatthero arahattaṃ patto
tiṃsasahassānaṃ antevāsikānaṃ ‘pāde dhovissāmā’ti āgatānaṃ pāde dhovituṃ
na deti. Mādise pana upaṭṭhāke tiṭṭhante ‘mayhaṃ
ayyo sayaṃ pāde dhovissatī’ti aṭṭhānametaṃ, ahaṃ dhovissāmī’’ti
sanniṭṭhānaṃ katvā sujātāya deviyā saddhiṃ bhikkhusaṅghassa santike
pāturahosi. So sujaṃ asurakaññaṃ purato katvā ‘‘apetha, bhante,
mātugāmo’’ti okāsaṃ kāretvā theraṃ upasaṅkamitvā vanditvā purato
ukkuṭiko nisīditvā ‘‘pāde dhovissāmi, bhante’’ti āha. Kosiya, idāni me
tiṃsa vassāni pādānaṃ adhotānaṃ, devatānañca pakatiyāpi
manussasarīragandho nāma jeguccho, yojanasate ṭhitānampi kaṇṭhe
āsattakuṇapaṃ viya hoti, ahameva dhovissāmīti. Bhante, ayaṃ gandho nāma
na paññāyati, tumhākaṃ pana sīlagandho cha devaloke atikkamitvā upari
bhavaggaṃ patvā ṭhito. Sīlagandhato añño uttaritaro gandho nāma natthi,
bhante, tumhākaṃ sīlagandhenamhi āgatoti vāmahatthena gopphakasandhiyaṃ
gahetvā dakkhiṇahatthena pādatalaṃ parimajji. Daharakumārasseva pādā
ahesuṃ. Sakko pāde dhovitvā vanditvā devalokameva gato.
Evaṃ ‘‘na labhāmi sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu’’nti
āvajjantassa uppannaṃ domanassaṃ nissāya bhikkhuno maññanavasena
vipassanāya ārammaṇampi vipassanāpi maggopi phalampi
savitakkasavicāradomanassanti ca avitakkāvicāradomanassanti ca vuttanti
veditabbaṃ.
Tattha eko bhikkhu savitakkasavicāradomanasse vipassanaṃ paṭṭhapetvā
idaṃ domanassaṃ kiṃ nissitanti upadhārento vatthunissitanti pajānātīti
phassapañcamake vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko
avitakkāvicāre domanasse vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte
patiṭṭhāti. Tattha abhiniviṭṭhadomanassesupi savitakkasavicārato
avitakkaavicāraṃ paṇītataraṃ. Savitakkasavicāradomanassavipassanātopi
avitakkāvicāradomanassavipassanā paṇītatarā.
Savitakkasavicāradomanassaphalasamāpattitopi
avitakkāvicāradomanassaphalasamāpattiyeva paṇītatarā .
Tenāha bhagavā – ‘‘ye avitakkaavicāre te paṇītatare’’ti.
362.Evarūpā
upekkhā na sevitabbāti evarūpā gehasitaupekkhā na sevitabbā.
Gehasitaupekkhā nāma ‘‘tattha katamā cha gehasitaupekkhā. Cakkhunā rūpaṃ
disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa
avipākajinassa anādīnavadassāvino assutavato puthujjanassa, yā evarūpā
upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti vuccatī’’ti
evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍike nilīnamakkhikā viya
rūpādīni anativattamānā tattheva laggā laggitā hutvā uppannā
kāmaguṇanissitā upekkhā na sevitabbā.
Evarūpā upekkhā sevitabbāti
evarūpā nekkhammasitā upekkhā sevitabbā. Nekkhammasitā upekkhā nāma –
‘‘tattha katamā cha nekkhammasitā upekkhā? Rūpānaṃ tveva aniccataṃ
viditvā vipariṇāmavirāganirodhaṃ ‘pubbe ceva rūpā etarahi ca, sabbe te
rūpā aniccā, dukkhā, vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ
sammappaññāya passato uppajjati upekkhā, yā evarūpā upekkhā, rūpaṃ sā
ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī’’ti (ma. ni.
3.308). Evaṃ chasu dvāresu iṭṭhāniṭṭhaārammaṇe āpāthagate iṭṭhe
arajjantassa, aniṭṭhe adussantassa, asamapekkhanena asammuyhantassa
uppannā vipassanā ñāṇasampayuttā upekkhā. Apica vedanāsabhāgā tatra
majjhattupekkhāpi ettha upekkhāva. Tasmā sevitabbāti
ayaṃ nekkhammavasena vipassanāvasena anussatiṭṭhānavasena
paṭhamadutiyatatiyacatutthajjhānavasena ca uppajjanakaupekkhā sevitabbā
nāma.
Ettha yaṃ
ce savitakkaṃ savicāranti tāyapi nekkhammasitaupekkhāya yaṃ
nekkhammavasena vipassanāvasena anussatiṭṭhānavasena paṭhamajjhānavasena
ca uppannaṃ savitakkasavicāraṃ upekkhanti jāneyya. Yaṃ
ce avitakkaṃ avicāranti yaṃ pana dutiyajjhānādivasena uppannaṃ
avitakkāvicāraṃ upekkhanti jāneyya. Yeavitakke
avicāre te paṇītatareti etāsu dvīsu yā avitakkaavicārā, sā
paṇītatarāti attho. Iminā kiṃ kathitaṃ hoti ?
Dvinnaṃ arahattaṃ kathitaṃ. Eko hi bhikkhu savitakkasavicāraupekkhāya
vipassanaṃ paṭṭhapetvā ayaṃ upekkhā kiṃ nissitāti upadhārento
vatthunissitāti pajānātīti phassapañcamake vuttanayeneva anukkamena
arahatte patiṭṭhāti. Eko avitakkāvicārāya upekkhāya vipassanaṃ
paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti. Tattha
abhiniviṭṭhaupekkhāsupi savitakkasavicārato avitakkāvicārā paṇītatarā.
Savitakkasavicāraupekkhāvipassanātopi
avitakkāvicāraupekkhāvipassanāpaṇītatarā.
Savitakkasavicāraupekkhāphalasamāpattitopi
avitakkāvicārupekkhāphalasamāpattiyeva paṇītatarā. Tenāha bhagavā ‘‘ye
avitakke avicāre te paṇītatare’’ti.
363.Evaṃ
paṭipanno kho, devānaminda, bhikkhu
papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotīti
bhagavā arahattanikūṭena desanaṃ niṭṭhapesi. Sakko pana sotāpattiphalaṃ patto.
Buddhānañhi ajjhāsayo hīno na hoti, ukkaṭṭhova hoti. Ekassapi bahūnampi
dhammaṃ desentā arahatteneva kūṭaṃ gaṇhanti. Sattā pana attano anurūpe
upanissaye ṭhitā keci sotāpannā honti, keci sakadāgāmī, keci anāgāmī,
keci arahanto. Rājā viya hi bhagavā, rājakumārā viya veneyyā. Yathā hi
rājā bhojanakāle attano pamāṇena piṇḍaṃ uddharitvā rājakumārānaṃ
upaneti, te tato attano mukhappamāṇeneva kabaḷaṃ karonti, evaṃ bhagavā
attajjhāsayānurūpāya desanāya arahatteneva kūṭaṃ gaṇhāti. Veneyyā attano
upanissayappamāṇena tato sotāpattiphalamattaṃ vā
sakadāgāmianāgāmiarahattaphalameva vā gaṇhanti. Sakko pana sotāpanno
jāto. Sotāpanno ca hutvā bhagavato puratoyeva cavitvā taruṇasakko hutvā
nibbatti, devatānañhi cavamānānaṃ attabhāvassa gatāgataṭṭhānaṃ nāma na
paññāyati, dīpasikhāgamanaṃ viya hoti. Tasmā sesadevatā na jāniṃsu.
Sakko pana sayaṃ cutattā bhagavā ca appaṭihatañāṇattā dveva janā
jāniṃsu. Atha sakko cintesi‘‘mayhañhi bhagavatā tīsu ṭhānesu
nibbattitaphalameva kathitaṃ, ayañca pana maggo vā phalaṃ vā sakuṇikāya
viya uppatitvā gahetuṃ na sakkā, āgamanīyapubbabhāgapaṭipadāya assa
bhavitabbaṃ. Handāhaṃ upari khīṇāsavassa pubbabhāgapaṭipadaṃ
pucchāmī’’ti.
Pātimokkhasaṃvaravaṇṇanā
364. Tato taṃ
pucchanto kathaṃ
paṭipanno pana, mārisātiādimāha. Tattha pātimokkhasaṃvarāyāti
uttamajeṭṭhakasīlasaṃvarāya. Kāyasamācārampītiādi
sevitabbakāyasamācārādivasena pātimokkhasaṃvaradassanatthaṃ vuttaṃ.
Sīlakathā ca nāmesā kammapathavasena vā paṇṇattivasena vā kathetabbā
hoti.
Tattha kammapathavasena kathentena asevitabbakāyasamācāro tāva
pāṇātipātaadinnādānamicchācārehi kathetabbo. Paṇṇattivasena kathentena
kāyadvāre paññattasikkhāpadavītikkamavasena kathetabbo.
Sevitabbakāyasamācāro pāṇātipātādiveramaṇīhi ceva kāyadvāre
paññattasikkhāpadaavītikkamena ca kathetabbo. Asevitabbavacīsamācāro
musāvādādivacīduccaritena ceva vacīdvāre paññattasikkhāpadavītikkamena
ca kathetabbo. Sevitabbavacīsamācāro musāvādādiveramaṇīhi ceva vacīdvāre
paññattasikkhāpadaavītikkamena ca kathetabbo.
Pariyesanā pana kāyavācāhi
pariyesanāyeva. Sā kāyavacīsamācāragahaṇena gahitāpi samānā yasmā
ājīvaṭṭhamakasīlaṃ nāma etasmiññeva dvāradvaye uppajjati, na ākāse,
tasmā ājīvaṭṭhamakasīladassanatthaṃ visuṃ vuttā. Tattha
nasevitabbapariyesanā anariyapariyesanāya kathetabbā.
Sevitabbapariyesanā ariyapariyesanāya. Vuttañhetaṃ –
‘‘Dvemā, bhikkhave, pariyesanā anariyā ca pariyesanā, ariyā ca
pariyesanā. Katamā ca, bhikkhave, anariyā pariyesanā? Idha, bhikkhave,
ekacco attanā jātidhammo samāno jātidhammaṃyeva pariyesati, attanā
jarādhammo, byādhidhammo, maraṇadhammo, sokadhammo, saṃkilesadhammo
samāno saṃkilesadhammaṃyeva pariyesati.
Kiñca, bhikkhave, jātidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave ,
jātidhammaṃ, dāsidāsaṃ jātidhammaṃ ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ
jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ
jātidhammaṃ. Jātidhammāhete, bhikkhave, upadhayo, etthāyaṃ gathito
mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaṃyeva pariyesati.
Kiñca, bhikkhave, jarādhammaṃ vadetha? Puttabhariyaṃ, bhikkhave,
jarādhammaṃ…pe… jarādhammaṃyeva pariyesati.
Kiñca, bhikkhave, byādhidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave,
byādhidhammaṃ, dāsidāsaṃ byādhidhammaṃ, ajeḷakaṃ, kukkuṭasūkaraṃ,
hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhidhammā hete, bhikkhave,
upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā byādhidhammo
samāno byādhidhammaṃyeva pariyesati.
Kiñca, bhikkhave, maraṇadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave,
maraṇadhammaṃ…pe… maraṇadhammaṃyeva pariyesati.
Kiñca, bhikkhave, sokadhammaṃ vadetha? Puttabhariyaṃ…pe… sokadhammaṃyeva
pariyesati.
Kiñca, bhikkhave, saṃkilesadhammaṃ vadetha…pe… jātarūparajataṃ
saṃkilesadhammaṃ. Saṃkilesadhammā ,
hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā
saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati. Ayaṃ, bhikkhave,
anariyā pariyesanāti (ma. ni. 1.274).
Apica kuhanādivasena pañcavidhā, agocaravasena chabbidhā
vejjakammādivasena ekavīsatividhā, evaṃ pavattā sabbāpi anesanā
anariyapariyesanāyevāti veditabbā.
‘‘Katamā ca, bhikkhave, ariyā pariyesanā? Idha, bhikkhave, ekacco attanā
jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo, byādhi, maraṇa,
soka, saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā
asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ pariyesati. Ayaṃ ariyā pariyesanāti (ma. ni. 1.275).
Apica pañca kuhanādīni cha agocare ekavīsatividhañca anesanaṃ vajjetvā
bhikkhācariyāya dhammena samena pariyesanāpi ariyapariyesanāyevāti
veditabbā.
Ettha ca yo yo ‘‘na
sevitabbo’’ti vutto, so so pubbabhāge pāṇātipātādīnaṃ
sambhārapariyesanāpayogakaraṇagamanakālato paṭṭhāya na sevitabbova.
Itaro ādito paṭṭhāya sevitabbo, asakkontena cittampi uppādetabbaṃ. Apica
saṅghabhedādīnaṃ atthāya parakkamantānaṃ devadattādīnaṃ viya
kāyasamācāro na sevitabbo, divasassa dvattikkhattuṃ tiṇṇaṃ ratanānaṃ
upaṭṭhānagamanādivasena pavatto dhammasenāpatimahāmoggallānattherādīnaṃ
viya kāyasamācāro sevitabbo. Dhanuggahapesanādivasena vācaṃ bhindantānaṃ
devadattādīnaṃ viya vacīsamācāro na sevitabbo, tiṇṇaṃ ratanānaṃ
guṇakittanādivasena pavatto dhammasenāpatimahāmoggallānattherādīnaṃ viya
vacīsamācāro sevitabbo. Anariyapariyesanaṃ pariyesantānaṃ devadattādīnaṃ
viya pariyesanā na sevitabbā, ariyapariyesanameva pariyesantānaṃ
dhammasenāpatimahāmoggallānattherādīnaṃ viya pariyesanā sevitabbā.
Evaṃ paṭipanno khoti
evaṃ asevitabbaṃ kāyavacīsamācāraṃ pariyesanañca pahāya sevitabbānaṃ
pāripūriyā paṭipanno, devānaminda, bhikkhu pātimokkhasaṃvarāya
uttamajeṭṭhakasīlasaṃvaratthāya paṭipanno
nāma hotīti bhagavā khīṇāsavassa āgamanīyapubbabhāgapaṭipadaṃ kathesi.
Indriyasaṃvaravaṇṇanā
365.
Dutiyapucchāyaṃ indriyasaṃvarāyāti
indriyānaṃ pidhānāya, guttadvāratāya saṃvutadvāratāyāti attho.
Vissajjane panassacakkhuviññeyyaṃ
rūpampītiādi sevitabbarūpādivasena indriyasaṃvaradassanatthaṃ
vuttaṃ. Tattha evaṃ
vutteti heṭṭhā somanassādipañhāvissajjanānaṃ sutattā imināpi
evarūpena bhavitabbanti sañjātapaṭibhāno bhagavatā evaṃ vutte sakko
devānamindobhagavantaṃ etadavoca, etaṃ imassa
kho ahaṃ, bhanteti ādikaṃ vacanaṃ avoca. Bhagavāpissa okāsaṃ
datvā tuṇhī ahosi. Kathetukāmopi hi yo atthaṃ sampādetuṃ na sakkoti,
atthaṃ sampādetuṃ sakkonto vā na kathetukāmo hoti, na tassa bhagavā
okāsaṃ karoti. Ayaṃ pana yasmā kathetukāmo ceva, sakkoti ca atthaṃ
sampādetuṃ tenassa bhagavā okāsamakāsi.
Tattha evarūpaṃ
na sevitabbanti ādīsu ayaṃ saṅkhepo – yaṃ rūpaṃ
passato rāgādayo uppajjanti, taṃ na sevitabbaṃ na daṭṭhabbaṃ na
oloketabbanti attho. Yaṃ pana passato asubhasaññā vā saṇṭhāti, pasādo vā
uppajjati, aniccasaññāpaṭilābho vā hoti, taṃ sevitabbaṃ.
Yaṃ cittakkharaṃ cittabyañjanampi saddaṃ suṇato rāgādayo uppajjanti,
evarūpo saddo na sevitabbo. Yaṃ pana atthanissitaṃ dhammanissitaṃ
kumbhadāsigītampi suṇantassa pasādo vā uppajjati, nibbidā vā saṇṭhāti,
evarūpo saddo sevitabbo.
Yaṃ gandhaṃ ghāyato rāgādayo uppajjanti, evarūpo gandho na sevitabbo.
Yaṃ pana gandhaṃ ghāyato asubhasaññādipaṭilābho hoti, evarūpo gandho
sevitabbo.
Yaṃ rasaṃ sāyato rāgādayo uppajjanti, evarūpo raso na sevitabbo. Yaṃ
pana rasaṃ sāyato āhāre paṭikūlasaññā ceva uppajjati, sāyitapaccayā ca
kāyabalaṃ nissāya ariyabhūmiṃ okkamituṃ
sakkoti, mahāsīvattherabhāgineyyasīvasāmaṇerassa viya paribhuñjantasseva
kilesakkhayo vā hoti, evarūpo raso sevitabbo.
Yaṃ phoṭṭhabbaṃ phusato rāgādayo uppajjanti, evarūpaṃ phoṭṭhabbaṃ na
sevitabbaṃ. Yaṃ pana phusato sāriputtattherādīnaṃ viya āsavakkhayo ceva,
vīriyañca supaggahitaṃ, pacchimā ca janatā diṭṭhānugatiṃ āpādanena
anuggahitā hoti, evarūpaṃ phoṭṭhabbaṃ sevitabbaṃ. Sāriputtatthero kira
tiṃsa vassāni mañce piṭṭhiṃ na pasāresi. Tathā mahāmoggallānatthero.
Mahākassapatthero vīsavassasataṃ mañce piṭṭhiṃ na pasāresi.
Anuruddhatthero paññāsa vassāni. Bhaddiyatthero tiṃsa vassāni.
Soṇatthero aṭṭhārasavassāni. Raṭṭhapālatthero dvādasa. Ānandatthero
pannarasa. Rāhulatthero dvādasa. Bākulatthero asīti vassāni.
Nāḷakatthero yāvaparinibbānā mañce piṭṭhiṃ na pasāresīti.
Ye manoviññeyye dhamme samannāharantassa rāgādayo uppajjanti, ‘‘aho,
vata yaṃ paresaṃ paravittūpakaraṇaṃ taṃ mamassā’’tiādinā nayena vā
abhijjhādīni āpāthamāgacchanti evarūpā dhammā na sevitabbā. ‘‘Sabbe
sattā averā hontū’’ti evaṃ mettādivasena, ye vā pana tiṇṇaṃ therānaṃ
dhammā, evarūpā sevitabbā. Tayo kira therā vassūpanāyikadivase
kāmavitakkādayoakusalavitakkā na vitakketabbāti katikaṃ akaṃsu. Atha
pavāraṇadivase saṅghatthero saṅghanavakaṃ pucchi – ‘‘āvuso, imasmiṃ
temāse kittake ṭhāne cittassa dhāvituṃ dinna’’nti? Na, bhante,
pariveṇaparicchedato bahi dhāvituṃ adāsinti. Dutiyaṃ pucchi – ‘‘tava
āvuso’’ti? Nivāsagehato, bhante, bahi dhāvituṃ na adāsinti. Atha dvepi
theraṃ pucchiṃsu ‘‘tumhākaṃ pana, bhante’’ti?
Niyakajjhattakhandhapañcakato, āvuso, bahi dhāvituṃ na adāsinti.
Tumhehi, bhante, dukkaraṃ katanti. Evarūpo manoviññeyyo dhammo
sevitabbo.
366.Ekantavādāti
ekoyeva anto vādassa etesaṃ, na dvedhā gatavādāti ekantavādā, ekaññeva
vadantīti pucchati. Ekantasīlāti
ekācārā. Ekantachandāti
ekaladdhikā. Ekantaajjhosānāti
ekantapariyosānā.
Anekadhātu nānādhātu kho,
devānaminda, lokoti devānaminda, ayaṃ loko anekajjhāsayo
nānajjhāsayo. Ekasmiṃ gantukāme eko ṭhātukāmo hoti. Ekasmiṃ ṭhātukāme
eko sayitukāmo hoti. Dve sattā ekajjhāsayā nāma dullabhā. Tasmiṃ
anekadhātunānādhātusmiṃloke yaṃ yadeva dhātuṃ yaṃ yadeva ajjhāsayaṃ
sattā abhinivisanti gaṇhanti, taṃ tadeva. Thāmasā
parāmāsāti thāmena ca parāmāsena ca. Abhinivissa
voharantīti suṭṭhu gaṇhitvā voharanti, kathenti dīpenti kittenti. Idameva
saccaṃ moghamaññanti idaṃ amhākameva vacanaṃ saccaṃ, aññesaṃ
vacanaṃ moghaṃ tucchaṃ niratthakanti.
Accantaniṭṭhāti anto
vuccati vināso, antaṃ atītā niṭṭhā etesanti accantaniṭṭhā. Yā etesaṃ
niṭṭhā, yo paramassāso nibbānaṃ, taṃ sabbesaṃ vināsātikkantaṃ niccanti
vuccati. Yogakkhemoti
nibbānasseva nāmaṃ, accanto yogakkhemo etesanti accantayogakkhemī.Seṭṭhaṭṭhena
brahmaṃ ariyamaggaṃ carantīti brahmacārī. Accantatthāya
brahmacārī accantabrahmacārī.
Pariyosānantipi nibbānassa nāmaṃ. Accantaṃ pariyosānaṃ etesanti accantapariyosānā.
Taṇhāsaṅkhayavimuttāti taṇhāsaṅkhayoti
maggopi nibbānampi. Maggo taṇhaṃ saṅkhiṇāti vināsetīti taṇhāsaṅkhayo.
Nibbānaṃ yasmā taṃ āgamma taṇhā saṅkhiyati vinassati, tasmā
taṇhāsaṅkhayo. Taṇhāsaṅkhayena maggena vimuttā, taṇhāsaṅkhaye nibbāne
vimuttā adhimuttāti taṇhāsaṅkhayavimuttā.
Ettāvatā ca bhagavatā cuddasapi mahāpañhā byākatā honti. Cuddasa
mahāpañhā nāma issāmacchariyaṃ eko pañho, piyāppiyaṃ eko, chando eko,
vitakko eko, papañco eko, somanassaṃ eko, domanassaṃ eko, upekkhā eko,
kāyasamācāro eko, vacīsamācāro eko, pariyesanā eko, indriyasaṃvaro eko,
anekadhātu eko, accantaniṭṭhā ekoti.
367.Ejāti
calanaṭṭhena taṇhā vuccati. Sā pīḷanaṭṭhena rogo, anto
padussanaṭṭhena gaṇḍo, anuppaviṭṭhaṭṭhena sallaṃ.
Tasmā ayaṃ purisoti yasmā ejā attanā katakammānurūpena purisaṃ
tattha tattha abhinibbattatthāya kaḍḍhati, tasmā ayaṃ puriso tesaṃ tesaṃ
bhavānaṃ vasena uccāvacaṃ āpajjati. Brahmaloke ucco hoti, devaloke
avaco. Devaloke ucco, manussaloke avaco. Manussaloke ucco, apāye avaco. Yesāhaṃ,
bhanteti yesaṃ ahaṃ bhante. Sandhivasena panettha ‘‘yesāha’’nti
hoti. Yathāsutaṃ
yathāpariyattanti yathā mayā suto ceva uggahito ca, evaṃ. Dhammaṃ
desemīti sattavatapadaṃ dhammaṃ desemi. Na
cāhaṃ tesanti ahaṃ pana tesaṃ sāvako na sampajjāmi. Ahaṃ
kho pana, bhantetiādinā attano sotāpannabhāvaṃ jānāpeti.
Somanassapaṭilābhakathāvaṇṇanā
368.Vedapaṭilābhanti tuṭṭhipaṭilābhaṃ. Devāsurasaṅgāmoti
devānañca asurānañca saṅgāmo. Samupabyūḷhoti
samāpanno nalāṭena nalāṭaṃ paharaṇākārappatto viya. Etesaṃ kira kadāci
mahāsamuddapiṭṭhe saṅgāmo hoti tattha pana chedanavijjhanādīhi
aññamaññaṃ ghāto nāma natthi, dārumeṇḍakayuddhaṃ viya
jayaparājayamattameva hoti. Kadāci devā jinanti, kadāci asurā. Tattha
yasmiṃ saṅgāme devā puna apaccāgamanāya asure jiniṃsu,
taṃ sandhāya tasmiṃ
kho pana bhantetiādimāha. Ubhayametanti
ubhayaṃ etaṃ. Duvidhampi ojaṃ ettha devaloke devāyeva paribhuñjissantīti
evamassa āvajjantassa balavapītisomanassaṃ uppajji.Sadaṇḍāvacaroti
sadaṇḍāvacarako, daṇḍaggahaṇena satthaggahaṇena saddhiṃ ahosi, na
nikkhittadaṇḍasatthoti dasseti.Ekantanibbidāyāti
ekanteneva vaṭṭe nibbindanatthāyāti sabbaṃ mahāgovindasutte vuttameva.
369.Pavedesīti
kathesi dīpesi. Idhevāti
imasmiññeva okāse. Devabhūtassa
me satoti devassa me sato. Punarāyu
ca me laddhoti puna aññena kammavipākena me jīvitaṃ laddhanti,
iminā attano cutabhāvaṃ ceva upapannabhāvañca āvikaroti.
Diviyā kāyāti dibbā
attabhāvā. Āyuṃ
hitvā amānusanti dibbaṃ āyuṃ jahitvā. Amūḷho
gabbhamessāmīti niyatagatikattā amūḷho hutvā. Yattha
me ramatī manoti yattha me mano ramissati, tattheva
khattiyakulādīsu gabbhaṃ upagacchissāmīti sattakkhattuṃ deve ca mānuse
cāti imamatthaṃ dīpeti.
Ñāyena viharissāmīti
manussesu upapannopi mātaraṃ jīvitā voropanādīnaṃ abhabbattā ñāyena
kāraṇena samena viharissāmīti attho.
Sambodhice bhavissatīti
idaṃ sakadāgāmimaggaṃ sandhāya vadati, sace sakadāgāmī bhavissāmīti
dīpeti. Aññātā
viharissāmīti aññātā ājānitukāmo hutvā viharissāmi. Sveva
anto bhavissatīti so eva me manussaloke anto bhavissatīti.
Punadevo bhavissāmi,
devalokasmiṃ uttamoti puna devalokasmiṃ uttamo sakko devānamindo
bhavissāmīti vadati.
Antime vattamānamhīti
antime bhave vattamāne. So
nivāso bhavissatīti ye te āyunā ca paññāya ca akaniṭṭhā jeṭṭhakā
sabbadevehi paṇītatarā devā, avasāne me so nivāso bhavissati .
Ayaṃ kira tato sakkattabhāvato cuto tasmiṃ attabhāve anāgāmimaggassa
paṭiladdhattā uddhaṃsoto akaniṭṭhagāmī hutvā avihādīsu nibbattanto
avasāne akaniṭṭhe nibbattissati. Taṃ sandhāya evamāha. Esa kira avihesu
kappasahassaṃ vasissati, atappesu dve kappasahassāni, sudassesu cattāri
kappasahassāni, sudassīsu aṭṭha, akaniṭṭhesu soḷasāti ekatiṃsa
kappasahassāni brahmaāyuṃ anubhavissati. Sakko devarājā anāthapiṇḍiko
gahapati visākhā mahāupāsikāti tayopi hi ime ekappamāṇaāyukā eva,
vaṭṭābhiratasattā nāma etehi sadisā sukhabhāgino nāma natthi.
370.Apariyositasaṅkappoti
aniṭṭhitamanoratho. Yassu
maññāmi samaṇeti ye ca samaṇe pavivittavihārinoti maññāmi.
Ārādhanāti
sampādanā. Virādhanāti
asampādanā. Na
sampāyantīti sampādetvā kathetuṃ na sakkonti.
Ādiccabandhunanti
ādiccopi gotamagotto, bhagavāpi gotamagotto, tasmā evamāha. Yaṃ
karomasīti yaṃ pubbe brahmuno namakkāraṃ karoma. Samaṃ
devehīti devehi saddhiṃ, ito paṭṭhāya idāni amhākaṃ brahmuno
namakkārakaraṇaṃ natthīti dasseti.Sāmaṃ
karomāti namakkāraṃ karoma.
371.Parāmasitvāti tuṭṭhacitto
sahāyaṃ hatthena hatthamhi paharanto viya pathaviṃ paharitvā,
sakkhibhāvatthāya vā paharitvā ‘‘yathā tvaṃ niccalo, evamahaṃ
bhagavatī’’ti. Ajjhiṭṭhapañhāti
ajjhesitapañhā patthitapañhā. Sesaṃ sabbattha uttānamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Sakkapañhasuttavaṇṇanā niṭṭhitā.
≧✯◡✯≦
01
|| 02
||
03
|| 04
|| 05
|| 06
|| 07
|| 08
|| 09 || 10
|| 11
|| 12
|| 13
|| 14 || 15
|| 16
|| 17
18
|| 19
|| 20
|| 21
|| 22
|| 23
|| 24
|| 25
|| 26
|| 27
|| 28
|| 29
|| 30
|| 31
|| 32
|| 33
|| 34