TRƯỜNG BỘ KINH

Dīgha nikāya

 

 

Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāyo

Mahāvaggapāḷi

16. Mahāparinibbānasuttaṃ

131. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto vajjī abhiyātukāmo hoti. So evamāha – ‘‘ahaṃ hime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi[ucchejjāmi (syā. pī.), ucchijjāmi (ka.)] vajjī, vināsessāmi vajjī, anayabyasanaṃ āpādessāmi vajjī’’ti [āpādessāmi vajjīti (sabbattha) a. ni. 7.22 passitabbaṃ].

132. Atha kho rājā māgadho ajātasattu vedehiputto vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi – ‘‘ehi tvaṃ, brāhmaṇa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘rājā, bhante, māgadho ajātasattu vedehiputto bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evańca vadehi – ‘rājā, bhante, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. So evamāha – ‘‘ahaṃ hime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi vajjī, vināsessāmi vajjī, anayabyasanaṃ āpādessāmī’’’ti. Yathā te bhagavā byākaroti, taṃ sādhukaṃ uggahetvā mama āroceyyāsi. Na hi tathāgatā vitathaṃ bhaṇantī’’ti.

Vassakārabrāhmaṇo

133. ‘‘Evaṃ, bho’’ti kho vassakāro brāhmaṇo magadhamahāmatto rańńo māgadhassa ajātasattussa vedehiputtassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi rājagahamhā niyyāsi, yena gijjhakūṭo pabbato tena pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca – ‘‘rājā, bho gotama, māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Rājā [evańca vadeti rājā (ka.)], bho gotama, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. So evamāha – ‘ahaṃ hime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi vajjī, vināsessāmi vajjī, anayabyasanaṃ āpādessāmī’’’ti.

Rājaaparihāniyadhammā

134. Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti bhagavantaṃ bījayamāno [vījayamāno (sī.), vījiyamāno (syā.)]. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘kinti te, ānanda, sutaṃ, ‘vajjī abhiṇhaṃ sannipātā sannipātabahulā’ti? ‘‘Sutaṃ metaṃ, bhante – ‘vajjī abhiṇhaṃ sannipātā sannipātabahulā’’ti. ‘‘Yāvakīvańca, ānanda, vajjī abhiṇhaṃ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.

‘‘Kinti te, ānanda, sutaṃ , ‘vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā vajjikaraṇīyāni karontī’ti? ‘‘Sutaṃ metaṃ, bhante – ‘vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā vajjikaraṇīyāni karontī’’ti. ‘‘Yāvakīvańca, ānanda, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.

‘‘Kinti te, ānanda, sutaṃ, ‘vajjī apańńattaṃ na pańńapenti, pańńattaṃ na samucchindanti, yathāpańńatte porāṇe vajjidhamme samādāya vattantī’’’ti? ‘‘Sutaṃ metaṃ, bhante – ‘vajjī apańńattaṃ na pańńapenti, pańńattaṃ na samucchindanti, yathāpańńatte porāṇe vajjidhamme samādāya vattantī’’’ti. ‘‘Yāvakīvańca, ānanda, ‘‘vajjī apańńattaṃ na pańńapessanti, pańńattaṃ na samucchindissanti, yathāpańńatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.

‘‘Kinti te, ānanda, sutaṃ, ‘vajjī ye te vajjīnaṃ vajjimahallakā, te sakkaronti garuṃ karonti [garukaronti (sī. syā. pī.)] mānenti pūjenti, tesańca sotabbaṃ mańńantī’’’ti? ‘‘Sutaṃ metaṃ, bhante – ‘vajjī ye te vajjīnaṃ vajjimahallakā, te sakkaronti garuṃ karonti mānenti pūjenti, tesańca sotabbaṃ mańńantī’’’ti. ‘‘Yāvakīvańca, ānanda, vajjī ye te vajjīnaṃ vajjimahallakā , te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesańca sotabbaṃ mańńissanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.

‘‘Kinti te, ānanda, sutaṃ, ‘vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsentī’’’ti? ‘‘Sutaṃ metaṃ, bhante – ‘vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentī’’’ti. ‘‘Yāvakīvańca, ānanda, vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.

‘‘Kinti te, ānanda, sutaṃ, ‘vajjī yāni tāni

Vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṃ karonti mānenti pūjenti, tesańca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentī’’’ti? ‘‘Sutaṃ metaṃ, bhante – ‘vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṃ karonti mānenti pūjenti tesańca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentī’’’ti. ‘‘Yāvakīvańca, ānanda, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesańca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihāni.

‘‘Kinti te, ānanda, sutaṃ, ‘vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā, kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsu vihareyyu’’’nti? ‘‘Sutaṃ metaṃ, bhante ‘vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsu vihareyyu’’’nti. ‘‘Yāvakīvańca, ānanda, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati, kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsu vihareyyunti. Vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī’’ti.

135. Atha kho bhagavā vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi – ‘‘ekamidāhaṃ, brāhmaṇa, samayaṃ vesāliyaṃ viharāmi sārandade [sānandare (ka.)] cetiye. Tatrāhaṃ vajjīnaṃ ime satta aparihāniye dhamme desesiṃ. Yāvakīvańca, brāhmaṇa, ime satta aparihāniyā dhammā vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti, vuddhiyeva, brāhmaṇa, vajjīnaṃ pāṭikaṅkhā, no parihānī’’ti.

Evaṃ vutte, vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca – ‘‘ekamekenapi, bho gotama, aparihāniyena dhammena samannāgatānaṃ vajjīnaṃ vuddhiyeva pāṭikaṅkhā, no parihāni . Ko pana vādo sattahi aparihāniyehi dhammehi. Akaraṇīyāva[akaraṇīyā ca (syā. ka.)], bho gotama, vajjī [vajjīnaṃ (ka.)] rańńā māgadhena ajātasattunā vedehiputtena yadidaṃ yuddhassa, ańńatra upalāpanāya ańńatra mithubhedā. Handa ca dāni mayaṃ, bho gotama, gacchāma , bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, brāhmaṇa, kālaṃ mańńasī’’ti. Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

Bhikkhuaparihāniyadhammā

136. Atha kho bhagavā acirapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṃ ānandaṃ āmantesi – ‘‘gaccha tvaṃ, ānanda, yāvatikā bhikkhū rājagahaṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū rājagahaṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘sannipatito, bhante, bhikkhusaṅgho, yassadāni, bhante, bhagavā kālaṃ mańńatī’’ti.

Atha kho bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘satta vo, bhikkhave, aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Yāvakīvańca , bhikkhave, bhikkhū abhiṇhaṃ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti , vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū apańńattaṃ na pańńapessanti, pańńattaṃ na samucchindissanti, yathāpańńattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū ye te bhikkhū therā rattańńū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesańca sotabbaṃ mańńissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū uppannāya taṇhāya ponobbhavikāya na vasaṃ gacchissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū ārańńakesu senāsanesu sāpekkhā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū paccattańńeva satiṃ upaṭṭhapessanti – ‘kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsu [phāsuṃ (sī. syā. pī.)] vihareyyu’nti. Vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

137. ‘‘Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Yāvakīvańca, bhikkhave, bhikkhū na kammārāmā bhavissanti na kammaratā na kammārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū na bhassārāmā bhavissanti na bhassaratā na bhassārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū na niddārāmā bhavissanti na niddāratā na niddārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikaratā na saṅgaṇikārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū na oramattakena visesādhigamena antarāvosānaṃ āpajjissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

138. ‘‘Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi…pe… ‘‘yāvakīvańca, bhikkhave, bhikkhū saddhā bhavissanti…pe… hirimanā bhavissanti… ottappī bhavissanti… bahussutā bhavissanti… āraddhavīriyā bhavissanti… upaṭṭhitassatī bhavissanti… pańńavanto bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvańca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

139. ‘‘Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Yāvakīvańca, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāvessanti…pe… dhammavicayasambojjhaṅgaṃ bhāvessanti… vīriyasambojjhaṅgaṃ bhāvessanti… pītisambojjhaṅgaṃ bhāvessanti… passaddhisambojjhaṅgaṃ bhāvessanti… samādhisambojjhaṅgaṃ bhāvessanti… upekkhāsambojjhaṅgaṃ bhāvessanti, vuddhiyeva , bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.

140. ‘‘Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Yāvakīvańca, bhikkhave, bhikkhū aniccasańńaṃ bhāvessanti…pe… anattasańńaṃ bhāvessanti… asubhasańńaṃ bhāvessanti… ādīnavasańńaṃ bhāvessanti… pahānasańńaṃ bhāvessanti… virāgasańńaṃ bhāvessanti… nirodhasańńaṃ bhāvessanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca , bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

141. ‘‘Cha, vo bhikkhave, aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Yāvakīvańca , bhikkhave, bhikkhū mettaṃ kāyakammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū mettaṃ vacīkammaṃ paccupaṭṭhāpessanti …pe… mettaṃ manokammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū, ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū yāni kāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni vińńūpasatthāni[vińńuppasatthāni (sī.)] aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu sīlasāmańńagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca, bhikkhave, bhikkhū yāyaṃ diṭṭhi ariyā niyyānikā, niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmańńagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

‘‘Yāvakīvańca , bhikkhave, ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca chasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī’’ti.

142. Tatra sudaṃ bhagavā rājagahe viharanto gijjhakūṭe pabbate etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti – ‘‘iti sīlaṃ, iti samādhi, iti pańńā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā pańńā mahapphalā hoti mahānisaṃsā. Pańńāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ – kāmāsavā, bhavāsavā, avijjāsavā’’ti.

143. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena ambalaṭṭhikā tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena ambalaṭṭhikā tadavasari. Tatra sudaṃ bhagavā ambalaṭṭhikāyaṃ viharati rājāgārake. Tatrāpi sudaṃ bhagavā ambalaṭṭhikāyaṃ viharanto rājāgārake etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti – ‘‘iti sīlaṃ iti samādhi iti pańńā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā pańńā mahapphalā hoti mahānisaṃsā. Pańńāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ – kāmāsavā, bhavāsavā, avijjāsavā’’ti.

144. Atha kho bhagavā ambalaṭṭhikāyaṃ yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena nāḷandā tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena nāḷandā tadavasari, tatra sudaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane .

Sāriputtasīhanādo

145. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘evaṃ pasanno ahaṃ, bhante, bhagavati; na cāhu na ca bhavissati na cetarahi vijjati ańńo samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhińńataro yadidaṃ sambodhiya’’nti. ‘‘Uḷārā kho te ayaṃ, sāriputta, āsabhī vācā [āsabhivācā (syā.)] bhāsitā, ekaṃso gahito, sīhanādo nadito – ‘evaṃpasanno ahaṃ, bhante, bhagavati; na cāhu na ca bhavissati na cetarahi vijjati ańńo samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhińńataro yadidaṃ sambodhiya’nti.

‘‘Kiṃ te [kiṃ nu (syā. pī. ka.)], sāriputta, ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā – ‘evaṃsīlā te bhagavanto ahesuṃ itipi, evaṃdhammā evaṃpańńā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī’’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Kiṃ pana te [kiṃ pana (syā. pī. ka.)], sāriputta, ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā – ‘evaṃsīlā te bhagavanto bhavissanti itipi, evaṃdhammā evaṃpańńā evaṃvihārī evaṃvimuttā te bhagavanto bhavissanti itipī’’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Kiṃ pana te, sāriputta, ahaṃ etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito – ‘‘evaṃsīlo bhagavā itipi , evaṃdhammo evaṃpańńo evaṃvihārī evaṃvimutto bhagavā itipī’’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Ettha ca hi te, sāriputta, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyańāṇaṃ [cetoparińńāyańāṇaṃ (syā.), cetasā cetopariyāyańāṇaṃ (ka.)] natthi. Atha kińcarahi te ayaṃ, sāriputta, uḷārā āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito – ‘evaṃpasanno ahaṃ, bhante, bhagavati; na cāhu na ca bhavissati na cetarahi vijjati ańńo samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhińńataro yadidaṃ sambodhiya’’’nti?

146. ‘‘Na kho me, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyańāṇaṃ atthi, api ca me dhammanvayo vidito. Seyyathāpi, bhante, rańńo paccantimaṃ nagaraṃ daḷhuddhāpaṃ daḷhapākāratoraṇaṃ ekadvāraṃ, tatrassa dovāriko paṇḍito viyatto medhāvī ańńātānaṃ nivāretā ńātānaṃ pavesetā. So tassa nagarassa samantā anupariyāyapathaṃ[anucariyāyapathaṃ (syā.)] anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā, antamaso biḷāranikkhamanamattampi. Tassa evamassa [na passeyya tassa evamassa (syā.)] – ‘ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te imināva dvārena pavisanti vā nikkhamanti vā’ti. Evameva kho me, bhante, dhammanvayo vidito – ‘ye te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā , sabbe te bhagavanto pańca nīvaraṇe pahāya cetaso upakkilese pańńāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā sattabojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu. Yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā , sabbe te bhagavanto pańca nīvaraṇe pahāya cetaso upakkilese pańńāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhissanti. Bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho pańca nīvaraṇe pahāya cetaso upakkilese pańńāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacitto satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho’’’ti.

147. Tatrapi sudaṃ bhagavā nāḷandāyaṃ viharanto pāvārikambavane etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti – ‘‘iti sīlaṃ, iti samādhi, iti pańńā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā pańńā mahapphalā hoti mahānisaṃsā. Pańńāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ – kāmāsavā, bhavāsavā, avijjāsavā’’ti.

Dussīlaādīnavā

148. Atha kho bhagavā nāḷandāyaṃ yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena pāṭaligāmo tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi . Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmikā upāsakā – ‘‘bhagavā kira pāṭaligāmaṃ anuppatto’’ti. Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ – ‘‘adhivāsetu no, bhante, bhagavā āvasathāgāra’’nti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ [sabbasantharitaṃ satthataṃ (syā.), sabbasanthariṃ santhataṃ (ka.)] āvasathāgāraṃ santharitvā āsanāni pańńapetvā udakamaṇikaṃ patiṭṭhāpetvā telapadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ – ‘‘sabbasantharisanthataṃ [sabbasanthariṃ santhataṃ (sī. syā. pī. ka.)], bhante, āvasathāgāraṃ, āsanāni pańńattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito; yassadāni, bhante, bhagavā kālaṃ mańńatī’’ti. Atha kho bhagavā sāyanhasamayaṃ [idaṃ padaṃ vinayamahāvagga na dissati]. Nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho [puratthimābhimukho (ka.)] nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantameva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantameva purakkhatvā.

149. Atha kho bhagavā pāṭaligāmike upāsake āmantesi – ‘‘pańcime, gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pańca? Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno yańńadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ – avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṅkaroti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pańcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, gahapatayo, pańca ādīnavā dussīlassa sīlavipattiyā.

Sīlavanttaānisaṃsā

150. ‘‘Pańcime , gahapatayo, ānisaṃsā sīlavato sīlasampadāya. Katame pańca? Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno yańńadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṅkaroti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pańcamo ānisaṃso sīlavato sīlasampadāya. Ime kho, gahapatayo, pańca ānisaṃsā sīlavato sīlasampadāyā’’ti.

151. Atha kho bhagavā pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi – ‘‘abhikkantā kho, gahapatayo, ratti, yassadāni tumhe kālaṃ mańńathā’’ti. ‘‘Evaṃ, bhante’’ti kho pāṭaligāmikā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suńńāgāraṃ pāvisi.

Pāṭaliputtanagaramāpanaṃ

152. Tena kho pana samayena sunidhavassakārā [sunīdhavassakārā (syā. ka.)] magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Tena samayena sambahulā devatāyo sahasseva [sahassasseva (sī. pī. ka.), sahassaseva (ṭīkāyaṃ pāṭhantaraṃ), sahassasahasseva (udānaṭṭhakathā)] pāṭaligāme vatthūni pariggaṇhanti. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rańńaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rańńaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rańńaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi – ‘‘ke nu kho [ko nu kho (sī. syā. pī. ka.)], ānanda, pāṭaligāme nagaraṃ māpentī’’ti [māpetīti (sī. syā. pī. ka.)]? ‘‘Sunidhavassakārā, bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā’’ti. ‘‘Seyyathāpi, ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ, ānanda, addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ , ānanda, padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rańńaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rańńaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rańńaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā, ānanda, ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ . Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā mithubhedā vā’’ti.

153. Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ – ‘‘adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu; upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ – ‘‘kālo, bho gotama, niṭṭhitaṃ bhatta’’nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunidhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ. Atha kho sunidhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ańńataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi –

‘‘Yasmiṃ padese kappeti, vāsaṃ paṇḍitajātiyo;

Sīlavantettha bhojetvā, sańńate brahmacārayo [brahmacārino (syā.)].

‘‘Yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise;

Tā pūjitā pūjayanti [pūjitā pūjayanti naṃ (ka.)], mānitā mānayanti naṃ.

‘‘Tato naṃ anukampanti, mātā puttaṃva orasaṃ;

Devatānukampito poso, sadā bhadrāni passatī’’ti.

Atha kho bhagavā sunidhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

154. Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti – ‘‘yenajja samaṇo gotamo dvārena nikkhamissati, taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ tarissati, taṃ gotamatitthaṃ nāma bhavissatī’’ti. Atha kho bhagavā yena dvārena nikkhami , taṃ gotamadvāraṃ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti apārā [pārā (sī. syā. ka.), orā (vi. mahāvagga)], pāraṃ gantukāmā. Atha kho bhagavā – seyyathāpi nāma balavā puriso samińjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samińjeyya, evameva – gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena. Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante appekacce uḷumpaṃ pariyesante appekacce kullaṃ bandhante apārā pāraṃ gantukāme. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ye taranti aṇṇavaṃ saraṃ, setuṃ katvāna visajja pallalāni;

Kullańhi jano bandhati [kullaṃ jano ca bandhati (syā.), kullaṃ hi jano pabandhati (sī. pī. ka.)], tiṇṇā [nitiṇṇā, na tiṇṇā (ka.)]medhāvino janā’’ti.

Paṭhamabhāṇavāro.

Ariyasaccakathā

155. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena koṭigāmo tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena koṭigāmo tadavasari. Tatra sudaṃbhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi –

‘‘Catunnaṃ , bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca. Katamesaṃ catunnaṃ? Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca. Dukkhasamudayassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca. Dukkhanirodhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca. Dukkhanirodhagāminiyā paṭipadāya, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca. Tayidaṃ, bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhasamudayaṃ [dukkhasamudayo (syā.)] ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhaṃ [dukkhanirodho (syā.)] ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavo’’ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Catunnaṃ ariyasaccānaṃ, yathābhūtaṃ adassanā;

Saṃsitaṃ dīghamaddhānaṃ, tāsu tāsveva jātisu.

Tāni etāni diṭṭhāni, bhavanetti samūhatā;

Ucchinnaṃ mūlaṃ dukkhassa, natthi dāni punabbhavo’’ti.

Tatrapi sudaṃ bhagavā koṭigāme viharanto etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti – ‘‘iti sīlaṃ, iti samādhi, iti pańńā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā pańńā mahapphalā hoti mahānisaṃsā. Pańńāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ – kāmāsavā, bhavāsavā, avijjāsavā’’ti.

Anāvattidhammasambodhiparāyaṇā

156. Atha kho bhagavā koṭigāme yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena nātikā [nādikā (syā. pī.)] tenupaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena nātikā tadavasari. Tatrapi sudaṃ bhagavā nātike viharati gińjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘sāḷho nāma, bhante, bhikkhu nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Nandā nāma, bhante, bhikkhunī nātike kālaṅkatā, tassā kā gati, ko abhisamparāyo? Sudatto nāma, bhante, upāsako nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Sujātā nāma, bhante, upāsikā nātike kālaṅkatā, tassā kā gati , ko abhisamparāyo? Kukkuṭo [kakudho (syā.)] nāma, bhante, upāsako nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Kāḷimbo [kāliṅgo (pī.), kāraḷimbo (syā.)] nāma, bhante, upāsako…pe… nikaṭo nāma, bhante, upāsako… kaṭissaho [kaṭissabho (sī. pī.)] nāma, bhante, upāsako… tuṭṭho nāma, bhante, upāsako… santuṭṭho nāma, bhante, upāsako… bhaddo [bhaṭo (syā.)] nāma, bhante, upāsako… subhaddo [subhaṭo (syā.)] nāma, bhante, upāsako nātike kālaṅkato, tassa kā gati, ko abhisamparāyo’’ti?

157. ‘‘Sāḷho, ānanda, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ pańńāvimuttiṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja vihāsi. Nandā, ānanda, bhikkhunī pańcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Sudatto, ānanda, upāsako tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati. Sujātā, ānanda, upāsikā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā [parāyanā (sī. syā. pī. ka.)]. Kukkuṭo, ānanda, upāsako pańcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāḷimbo, ānanda, upāsako…pe… nikaṭo, ānanda, upāsako… kaṭissaho , ānanda, upāsako… tuṭṭho, ānanda, upāsako … santuṭṭho, ānanda, upāsako… bhaddo, ānanda, upāsako… subhaddo, ānanda, upāsako pańcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā . Paropańńāsaṃ, ānanda, nātike upāsakā kālaṅkatā, pańcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti [chādhikā navuti (syā.)], ānanda, nātike upāsakā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni[dasātirekāni (syā.)], ānanda, pańcasatāni nātike upāsakā kālaṅkatā, tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

Dhammādāsadhammapariyāyā

158. ‘‘Anacchariyaṃ kho panetaṃ, ānanda, yaṃ manussabhūto kālaṅkareyya. Tasmiṃyeva [tasmiṃ tasmiṃ ce (sī. pī.), tasmiṃ tasmiṃ kho (syā.)] kālaṅkate tathāgataṃ upasaṅkamitvā etamatthaṃ pucchissatha, vihesā hesā, ānanda, tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti.

159. ‘‘Katamo ca so, ānanda, dhammādāso dhammapariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti?

‘‘Idhānanda , ariyasāvako buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti.

‘‘Dhamme aveccappasādena samannāgato hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo vińńūhī’ti.

‘‘Saṅghe aveccappasādena samannāgato hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ńāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo ańjalikaraṇīyo anuttaraṃ puńńakkhettaṃ lokassā’ti.

‘‘Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi vińńūpasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.

‘‘Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti.

Tatrapi sudaṃ bhagavā nātike viharanto gińjakāvasathe etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti –

‘‘Iti sīlaṃ iti samādhi iti pańńā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā pańńā mahapphalā hoti mahānisaṃsā. Pańńāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ – kāmāsavā, bhavāsavā, avijjāsavā’’ti.

160. Atha kho bhagavā nātike yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena vesālī tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi –

‘‘Sato, bhikkhave, bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanī. Kathańca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī…pe… citte cittānupassī…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu sato hoti.

‘‘Kathańca , bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samińjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, bhikkhave, bhikkhu sampajāno hoti. Sato, bhikkhave, bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanī’’ti.

Ambapālīgaṇikā

161. Assosi kho ambapālī gaṇikā – ‘‘bhagavā kira vesāliṃ anuppatto vesāliyaṃ viharati mayhaṃ ambavane’’ti. Atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi vesāliyā niyyāsi. Yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Assosuṃ kho vesālikā licchavī – ‘‘bhagavā kira vesāliṃ anuppatto vesāliyaṃ viharati ambapālivane’’ti. Atha kho te licchavī bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi vesāliyā niyyiṃsu. Tatra ekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, ekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, ekacce licchavī lohitā honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, ekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. Atha kho ambapālī gaṇikā daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ paṭivaṭṭesi [parivattesi (vi. mahāvagga)]. Atha kho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ – ‘‘kiṃ, je ambapāli , daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ paṭivaṭṭesī’’ti? ‘‘Tathā hi pana me, ayyaputtā, bhagavā nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. ‘‘Dehi, je ambapāli, etaṃ [ekaṃ (ka.)] bhattaṃ satasahassenā’’ti. ‘‘Sacepi me, ayyaputtā, vesāliṃ sāhāraṃ dassatha [dajjeyyātha (vi. mahāvagga)], evamahaṃ taṃ [evampi mahantaṃ (syā.), evaṃ mahantaṃ (sī. pī.)] bhattaṃ na dassāmī’’ti [neva dajjāhaṃ taṃ bhattanti (vi. mahāvagga)]. Atha kho te licchavī aṅguliṃ phoṭesuṃ – ‘‘jitamha [jitamhā (bahūsu)] vata bho ambakāya, jitamha vata bho ambakāyā’’ti [‘‘jitamhā vata bho ambapālikāya vańcitamhā vata bho ambapālikāyā’’ti (syā.)].

Atha kho te licchavī yena ambapālivanaṃ tena pāyiṃsu. Addasā kho bhagavā te licchavī dūratova āgacchante. Disvāna bhikkhū āmantesi – ‘‘yesaṃ [yehi (vi. mahāvagga)], bhikkhave, bhikkhūnaṃ devā tāvatiṃsā adiṭṭhapubbā, oloketha, bhikkhave, licchaviparisaṃ; apaloketha, bhikkhave , licchaviparisaṃ; upasaṃharatha, bhikkhave, licchaviparisaṃ – tāvatiṃsasadisa’’nti. Atha kho te licchavī yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavī bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ – ‘‘adhivāsetu no, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Atha kho bhagavā te licchavī etadavoca – ‘‘adhivutthaṃ [adhivāsitaṃ (syā.)] kho me, licchavī, svātanāya ambapāliyā gaṇikāya bhatta’’nti. Atha kho te licchavī aṅguliṃ phoṭesuṃ – ‘‘jitamha vata bho ambakāya, jitamha vata bho ambakāyā’’ti. Atha kho te licchavī bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

162. Atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena ambapāliyā gaṇikāya nivesanaṃ tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Atha kho ambapālī gaṇikā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho ambapālī gaṇikā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ańńataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca – ‘‘imāhaṃ, bhante, ārāmaṃ buddhappamukhassa bhikkhusaṅghassa dammī’’ti. Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Tatrapi sudaṃ bhagavā vesāliyaṃ viharanto ambapālivane etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti – ‘‘iti sīlaṃ, iti samādhi, iti pańńā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā pańńā mahapphalā hoti mahānisaṃsā. Pańńāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ – kāmāsavā, bhavāsavā, avijjāsavā’’ti.

Veḷuvagāmavassūpagamanaṃ

163. Atha kho bhagavā ambapālivane yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena veḷuvagāmako [beḷuvagāmako (sī. pī.)] tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena veḷuvagāmako tadavasari. Tatra sudaṃ bhagavā veḷuvagāmake viharati. Tatra kho bhagavā bhikkhū āmantesi – ‘‘etha tumhe, bhikkhave, samantā vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upetha[upagacchatha (syā.)]. Ahaṃ pana idheva veḷuvagāmake vassaṃ upagacchāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paṭissutvā samantā vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upagacchiṃsu. Bhagavā pana tattheva veḷuvagāmake vassaṃ upagacchi.

164. Atha kho bhagavato vassūpagatassa kharo ābādho uppajji, bāḷhā vedanā vattanti māraṇantikā. Tā sudaṃ bhagavā sato sampajāno adhivāsesi avihańńamāno. Atha kho bhagavato etadahosi – ‘‘na kho metaṃ patirūpaṃ, yvāhaṃ anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ parinibbāyeyyaṃ. Yaṃnūnāhaṃ imaṃ ābādhaṃ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihareyya’’nti. Atha kho bhagavā taṃ ābādhaṃ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi. Atha kho bhagavato so ābādho paṭipassambhi. Atha kho bhagavā gilānā vuṭṭhito [gilānavuṭṭhito (saddanīti)] aciravuṭṭhito gelańńā vihārā nikkhamma vihārapacchāyāyaṃ pańńatte āsane nisīdi. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃnisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘diṭṭho me, bhante, bhagavato phāsu; diṭṭhaṃ me, bhante, bhagavato khamanīyaṃ, api ca me, bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti; dhammāpi maṃ na paṭibhanti bhagavato gelańńena, api ca me, bhante, ahosi kācideva assāsamattā – ‘na tāva bhagavā parinibbāyissati, na yāva bhagavā bhikkhusaṅghaṃ ārabbha kińcideva udāharatī’’’ti.

165. ‘‘Kiṃ panānanda, bhikkhusaṅgho mayi paccāsīsati [paccāsiṃsati (sī. syā.)]? Desito, ānanda, mayā dhammo anantaraṃ abāhiraṃ karitvā. Natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi. Yassa nūna, ānanda, evamassa – ‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā, so nūna, ānanda, bhikkhusaṅghaṃ ārabbha kińcideva udāhareyya. Tathāgatassa kho, ānanda, na evaṃ hoti – ‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā. Sakiṃ [kiṃ (sī. pī.)], ānanda, tathāgato bhikkhusaṅghaṃ ārabbha kińcideva udāharissati. Ahaṃ kho panānanda, etarahi jiṇṇo vuddho mahallako addhagato vayoanuppatto. Āsītiko me vayo vattati. Seyyathāpi, ānanda, jajjarasakaṭaṃ veṭhamissakena [veḷumissakena (syā.), veghamissakena (pī.), vedhamissakena, vekhamissakena (ka.)] yāpeti, evameva kho, ānanda, veṭhamissakena mańńe tathāgatassa kāyo yāpeti. Yasmiṃ, ānanda, samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati, phāsutaro, ānanda, tasmiṃ samaye tathāgatassa kāyo hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anańńasaraṇā, dhammadīpā dhammasaraṇā anańńasaraṇā. Kathańcānanda, bhikkhu attadīpo viharati attasaraṇo anańńasaraṇo, dhammadīpo dhammasaraṇo anańńasaraṇo? Idhānanda, bhikkhu kāye kāyānupassī viharati atāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, ānanda, bhikkhu attadīpo viharati attasaraṇo anańńasaraṇo, dhammadīpo dhammasaraṇo anańńasaraṇo . Ye hi keci, ānanda, etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā anańńasaraṇā, dhammadīpā dhammasaraṇā anańńasaraṇā, tamatagge me te, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā’’ti.

Dutiyabhāṇavāro.

Nimittobhāsakathā

166. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi – ‘‘gaṇhāhi, ānanda, nisīdanaṃ, yena cāpālaṃ cetiyaṃ [pāvālaṃ (cetiyaṃ (syā.)] tenupasaṅkamissāma divā vihārāyā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Āyasmāpi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

167. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – ‘‘ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ [sattambakaṃ (pī.)] cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno [ākaṅkhamāno (?)], ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ; na bhagavantaṃ yāci – ‘‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti, yathā taṃ mārena pariyuṭṭhitacitto. Dutiyampi kho bhagavā…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ ; na bhagavantaṃ yāci – ‘‘tiṭṭhatu , bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti, yathā taṃ mārena pariyuṭṭhitacitto. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘gaccha tvaṃ, ānanda, yassadāni kālaṃ mańńasī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre ańńatarasmiṃ rukkhamūle nisīdi.

Mārayācanakathā

168. Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca – ‘‘parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato. Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti pańńapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī [uttāniṃ (ka.), uttāni (sī. pī.)] karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti . Etarahi kho pana, bhante, bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannāsāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti pańńapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.

‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti pańńapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti . Etarahi kho pana, bhante, bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo , sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti pańńapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.

‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti pańńapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. Etarahi kho pana, bhante, upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti pańńapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātudāni , bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.

‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘na tāvāhaṃ, pāpima parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti pańńapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. Etarahi kho pana, bhante, upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti pańńapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato.

‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘na tāvāhaṃ, pāpima, parinibbāyissāmi , yāva me idaṃ brahmacariyaṃ na iddhaṃ ceva bhavissati phītańca vitthārikaṃ bāhujańńaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’nti. Etarahi kho pana, bhante, bhagavato brahmacariyaṃ iddhaṃ ceva phītańca vitthārikaṃ bāhujańńaṃ puthubhūtaṃ, yāva devamanussehi suppakāsitaṃ. Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato’’ti .

Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca – ‘‘appossukko tvaṃ, pāpima, hohi, na ciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī’’ti.

Āyusaṅkhāraossajjanaṃ

169. Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṃsanako salomahaṃso [lomahaṃso (syā.)], devadundubhiyo [devadudrabhiyo (ka.)] ca phaliṃsu . Atha kho bhagavāetamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Tulamatulańca sambhavaṃ, bhavasaṅkhāramavassaji muni;

Ajjhattarato samāhito, abhindi kavacamivattasambhava’’nti.

Mahābhūmicālahetu

170. Atha kho āyasmato ānandassa etadahosi – ‘‘acchariyaṃ vata bho, abbhutaṃ vata bho, mahā vatāyaṃ bhūmicālo; sumahā vatāyaṃ bhūmicālo bhiṃsanako salomahaṃso; devadundubhiyo ca phaliṃsu. Ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyā’’ti?

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante, mahā vatāyaṃ, bhante, bhūmicālo; sumahā vatāyaṃ , bhante, bhūmicālo bhiṃsanako salomahaṃso; devadundubhiyo ca phaliṃsu. Ko nu kho, bhante , hetu ko paccayo mahato bhūmicālassa pātubhāvāyā’’ti?

171. ‘‘Aṭṭha kho ime, ānanda, hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya. Katame aṭṭha? Ayaṃ, ānanda, mahāpathavī udake patiṭṭhitā, udakaṃ vāte patiṭṭhitaṃ, vāto ākāsaṭṭho. Hoti kho so, ānanda, samayo, yaṃ mahāvātā vāyanti. Mahāvātā vāyantā udakaṃ kampenti. Udakaṃ kampitaṃ pathaviṃ kampeti. Ayaṃ paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.

‘‘Puna caparaṃ, ānanda, samaṇo vā hoti brāhmaṇo vā iddhimā cetovasippatto, devo vā mahiddhiko mahānubhāvo, tassa parittā pathavīsańńā bhāvitā hoti, appamāṇā āposańńā. So imaṃ pathaviṃ kampeti saṅkampeti sampakampeti sampavedheti. Ayaṃ dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.

‘‘Puna caparaṃ, ānanda, yadā bodhisatto tusitakāyā cavitvā sato sampajāno mātukucchiṃ okkamati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātubhāvāya.

‘‘Puna caparaṃ, ānanda, yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya.

‘‘Puna caparaṃ, ānanda, yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ pańcamo hetu pańcamo paccayo mahato bhūmicālassa pātubhāvāya.

‘‘Puna caparaṃ, ānanda, yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.

‘‘Puna caparaṃ, ānanda, yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajjati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya.

‘‘Puna caparaṃ, ānanda, yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. Ime kho, ānanda, aṭṭha hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā’’ti.

Aṭṭha parisā

172. ‘‘Aṭṭha kho imā, ānanda, parisā. Katamā aṭṭha? Khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā [cātummahārājikaparisā (sī. syā. kaṃ. pī.)], tāvatiṃsaparisā, māraparisā, brahmaparisā. Abhijānāmi kho panāhaṃ, ānanda , anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbaṃ ceva sallapitapubbańca sākacchā ca samāpajjitapubbā . Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. Bhāsamānańca maṃ na jānanti – ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ti? Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitańca maṃ na jānanti – ‘ko nu kho ayaṃ antarahito devo vā manusso vā’ti? Abhijānāmi kho panāhaṃ, ānanda, anekasataṃ brāhmaṇaparisaṃ…pe… gahapatiparisaṃ… samaṇaparisaṃ… cātumahārājikaparisaṃ… tāvatiṃsaparisaṃ… māraparisaṃ… brahmaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbaṃ ceva sallapitapubbańca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. Bhāsamānańca maṃ na jānanti – ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ti? Dhammiyākathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitańca maṃ na jānanti – ‘ko nu kho ayaṃ antarahito devo vā manusso vā’ti? Imā kho, ānanda, aṭṭha parisā.

Aṭṭha abhibhāyatanāni

173. ‘‘Aṭṭha kho imāni, ānanda, abhibhāyatanāni. Katamāni aṭṭha ? Ajjhattaṃ rūpasańńī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ rūpasańńī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ. Evameva ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ pańcamaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evameva ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Evameva ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ. Evameva ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ . Imāni kho, ānanda, aṭṭha abhibhāyatanāni.

Aṭṭha vimokkhā

174. ‘‘Aṭṭha kho ime, ānanda, vimokkhā. Katame aṭṭha? Rūpī rūpāni passati, ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasańńī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho. Subhanteva adhimutto hoti, ayaṃ tatiyo vimokkho. Sabbaso rūpasańńānaṃ samatikkamā paṭighasańńānaṃ atthaṅgamā nānattasańńānaṃ amanasikārā ‘ananto ākāso’ti ākāsānańcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokkho. Sabbaso ākāsānańcāyatanaṃ samatikkamma ‘anantaṃ vińńāṇa’nti vińńāṇańcāyatanaṃ upasampajja viharati, ayaṃ pańcamo vimokkho. Sabbaso vińńāṇańcāyatanaṃ samatikkamma ‘natthi kińcī’ti ākińcańńāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokkho. Sabbaso ākińcańńāyatanaṃ samatikkamma nevasańńānāsańńāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho. Sabbaso nevasańńānāsańńāyatanaṃ samatikkamma sańńāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokkho. Ime kho, ānanda, aṭṭha vimokkhā.

175. ‘‘Ekamidāhaṃ , ānanda, samayaṃ uruvelāyaṃ viharāmi najjā nerańjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho, ānanda, māro pāpimā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, ānanda, māro pāpimā maṃ etadavoca – ‘parinibbātudāni, bhante, bhagavā; parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato’ti. Evaṃ vutte ahaṃ, ānanda, māraṃ pāpimantaṃ etadavocaṃ –

‘‘‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti pańńapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

‘‘‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti pańńapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

‘‘‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti pańńapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

‘‘‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti pańńapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

‘‘‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhańceva bhavissati phītańca vitthārikaṃ bāhujańńaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’nti.

176. ‘‘Idāneva kho, ānanda, ajja cāpāle cetiye māro pāpimā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, ānanda, māro pāpimā maṃ etadavoca – ‘parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato. Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘‘na tāvāhaṃ, pāpima , parinibbāyissāmi , yāva me bhikkhū na sāvakā bhavissanti…pe… yāva me bhikkhuniyo na sāvikā bhavissanti…pe… yāva me upāsakā na sāvakā bhavissanti…pe… yāva me upāsikā na sāvikā bhavissanti…pe… yāva me idaṃ brahmacariyaṃ na iddhańceva bhavissati phītańca vitthārikaṃ bāhujańńaṃ puthubhūtaṃ, yāva devamanussehi suppakāsita’’nti. Etarahi kho pana, bhante, bhagavato brahmacariyaṃ iddhańceva phītańca vitthārikaṃ bāhujańńaṃ puthubhūtaṃ, yāva devamanussehi suppakāsitaṃ. Parinibbātudāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālodāni, bhante, bhagavato’ti.

177. ‘‘Evaṃ vutte, ahaṃ, ānanda, māraṃ pāpimantaṃ etadavocaṃ – ‘appossukko tvaṃ, pāpima, hohi, naciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī’ti. Idāneva kho, ānanda, ajja cāpāle cetiye tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho’’ti.

Ānandayācanakathā

178. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca – ‘‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti.

‘‘Alaṃdāni, ānanda. Mā tathāgataṃ yāci, akālodāni, ānanda, tathāgataṃ yācanāyā’’ti. Dutiyampi kho āyasmā ānando…pe… tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti.

‘‘Saddahasi tvaṃ, ānanda, tathāgatassa bodhi’’nti? ‘‘Evaṃ, bhante’’. ‘‘Atha kińcarahi tvaṃ, ānanda, tathāgataṃ yāvatatiyakaṃ abhinippīḷesī’’ti? ‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’’ti. ‘‘Saddahasi tvaṃ, ānandā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ, yaṃ tvaṃ tathāgatena evaṃ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na tathāgataṃ yāci – ‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti. Sace tvaṃ, ānanda, tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

179. ‘‘Ekamidāhaṃ, ānanda, samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatrāpi kho tāhaṃ, ānanda, āmantesiṃ – ‘ramaṇīyaṃ, ānanda, rājagahaṃ, ramaṇīyo, ānanda, gijjhakūṭo pabbato. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ti. Evampi kho tvaṃ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na tathāgataṃ yāci – ‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’nti. Sace tvaṃ, ānanda, tathāgataṃ yāceyyāsi, dve te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

180. ‘‘Ekamidāhaṃ, ānanda, samayaṃ tattheva rājagahe viharāmi gotamanigrodhe…pe… tattheva rājagahe viharāmi corapapāte… tattheva rājagahe viharāmi vebhārapasse sattapaṇṇiguhāyaṃ… tattheva rājagahe viharāmi isigilipasse kāḷasilāyaṃ… tattheva rājagahe viharāmi sītavane sappasoṇḍikapabbhāre… tattheva rājagahe viharāmi tapodārāme… tattheva rājagahe viharāmi veḷuvane kalandakanivāpe… tattheva rājagahe viharāmi jīvakambavane… tattheva rājagahe viharāmi maddakucchismiṃ migadāye tatrāpi kho tāhaṃ, ānanda, āmantesiṃ – ‘ramaṇīyaṃ, ānanda, rājagahaṃ, ramaṇīyo gijjhakūṭo pabbato, ramaṇīyo gotamanigrodho, ramaṇīyo corapapāto, ramaṇīyā vebhārapasse sattapaṇṇiguhā, ramaṇīyā isigilipasse kāḷasilā, ramaṇīyo sītavane sappasoṇḍikapabbhāro , ramaṇīyo tapodārāmo, ramaṇīyo veḷuvane kalandakanivāpo, ramaṇīyaṃ jīvakambavanaṃ, ramaṇīyo maddakucchismiṃ migadāyo. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā…pe… ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ti. Evampi kho tvaṃ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na tathāgataṃ yāci – ‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’nti. Sace tvaṃ, ānanda, tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

181. ‘‘Ekamidāhaṃ, ānanda, samayaṃ idheva vesāliyaṃ viharāmi udene cetiye. Tatrāpi kho tāhaṃ, ānanda, āmantesiṃ – ‘ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitābahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ti. Evampi kho tvaṃ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na tathāgataṃ yāci – ‘tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’nti. Sace tvaṃ, ānanda, tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya, tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

182. ‘‘Ekamidāhaṃ , ānanda, samayaṃ idheva vesāliyaṃ viharāmi gotamake cetiye …pe… idheva vesāliyaṃ viharāmi sattambe cetiye… idheva vesāliyaṃ viharāmi bahuputte cetiye… idheva vesāliyaṃ viharāmi sārandade cetiye… idāneva kho tāhaṃ, ānanda, ajja cāpāle cetiye āmantesiṃ – ‘ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ti. Evampi kho tvaṃ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na tathāgataṃ yāci – ‘tiṭṭhatu bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’nti. Sace tvaṃ, ānanda, tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

183. ‘‘Nanu etaṃ [evaṃ (syā. pī.)], ānanda, mayā paṭikacceva [paṭigacceva (sī. pī.)] akkhātaṃ – ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo ańńathābhāvo. Taṃ kutettha, ānanda, labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati’. Yaṃ kho panetaṃ, ānanda, tathāgatena cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ ossaṭṭho āyusaṅkhāro, ekaṃsena vācā bhāsitā – ‘na ciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī’ti. Tańca [taṃ vacanaṃ (sī.)] tathāgato jīvitahetu puna paccāvamissatīti [paccāgamissatīti (syā. ka.)] netaṃ ṭhānaṃ vijjati. Āyāmānanda, yena mahāvanaṃ kūṭāgārasālā tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi.

Atha kho bhagavā āyasmatā ānandena saddhiṃ yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘gaccha tvaṃ, ānanda, yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘sannipatito, bhante, bhikkhusaṅgho, yassadāni, bhante, bhagavā kālaṃ mańńatī’’ti.

184. Atha kho bhagavā yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘tasmātiha, bhikkhave, ye te mayā dhammā abhińńā desitā, te vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame ca te, bhikkhave, dhammā mayā abhińńā desitā, ye vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Seyyathidaṃ – cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pańcindriyāni pańca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ime kho te, bhikkhave, dhammā mayā abhińńā desitā, ye vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti.

185. Atha kho bhagavā bhikkhū āmantesi – ‘‘handadāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādetha. Naciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī’’ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā [ito paraṃ syāmapotthake evaṃpi pāṭho dissati –§daharāpi ca ye vuddhā, ye bālā ye ca paṇḍitā.§aḍḍhāceva daliddā ca, sabbe maccuparāyanā.§yathāpi kumbhakārassa, kataṃ mattikabhājanaṃ.§khuddakańca mahantańca, yańca pakkaṃ yańca āmakaṃ.§sabbaṃ bhedapariyantaṃ, evaṃ maccāna jīvitaṃ.§athāparaṃ etadavoca satthā]. –

‘‘Paripakko vayo mayhaṃ, parittaṃ mama jīvitaṃ;

Pahāya vo gamissāmi, kataṃ me saraṇamattano.

‘‘Appamattā satīmanto, susīlā hotha bhikkhavo;

Susamāhitasaṅkappā, sacittamanurakkhatha.

‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati;

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti [viharissati (syā.), vihessati (sī.)].

Tatiyo bhāṇavāro.

Nāgāpalokitaṃ

186. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nāgāpalokitaṃ vesāliṃ apaloketvā āyasmantaṃ ānandaṃ āmantesi – ‘‘idaṃ pacchimakaṃ, ānanda, tathāgatassa vesāliyā dassanaṃ bhavissati. Āyāmānanda, yena bhaṇḍagāmo [bhaṇḍugāmo (ka.)] tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena bhaṇḍagāmo tadavasari. Tatra sudaṃ bhagavā bhaṇḍagāme viharati. Tatra kho bhagavā bhikkhū āmantesi – ‘‘catunnaṃ, bhikkhave, dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamańceva tumhākańca. Katamesaṃ catunnaṃ? Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamaṃ ceva tumhākańca. Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamaṃ ceva tumhākańca. Ariyāya, bhikkhave, pańńāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamaṃ ceva tumhākańca. Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamaṃ ceva tumhākańca. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā pańńā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo’’ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Sīlaṃ samādhi pańńā ca, vimutti ca anuttarā;

Anubuddhā ime dhammā, gotamena yasassinā.

‘‘Iti buddho abhińńāya, dhammamakkhāsi bhikkhunaṃ;

Dukkhassantakaro satthā, cakkhumā parinibbuto’’ti.

Tatrāpi sudaṃ bhagavā bhaṇḍagāme viharanto etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti – ‘‘iti sīlaṃ, iti samādhi, iti pańńā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā pańńā mahapphalā hoti mahānisaṃsā. Pańńāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ – kāmāsavā, bhavāsavā, avijjāsavā’’ti.

Catumahāpadesakathā

187. Atha kho bhagavā bhaṇḍagāme yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena hatthigāmo, yena ambagāmo, yena jambugāmo, yena bhoganagaraṃ tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena bhoganagaraṃ tadavasari. Tatra sudaṃ bhagavā bhoganagare viharati ānande [sānandare (ka.)] cetiye. Tatra kho bhagavā bhikkhū āmantesi – ‘‘cattārome, bhikkhave, mahāpadese desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ , bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

188. ‘‘Idha, bhikkhave, bhikkhu evaṃ vadeyya – ‘sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ, ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana’nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte osāretabbāni [otāretabbāni], vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni [otāriyamānāni] vinaye sandassiyamānāni na ceva sutte osaranti [otaranti (sī. pī. a. ni. 4.180], na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ; imassa ca bhikkhuno duggahita’nti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ tassa bhagavato vacanaṃ; imassa ca bhikkhuno suggahita’nti. Idaṃ, bhikkhave, paṭhamaṃ mahāpadesaṃ dhāreyyātha.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – ‘amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ, ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana’nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte osāretabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ; tassa ca saṅghassa duggahita’nti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā , idaṃ tassa bhagavato vacanaṃ; tassa ca saṅghassa suggahita’nti. Idaṃ, bhikkhave, dutiyaṃ mahāpadesaṃ dhāreyyātha.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – ‘amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana’nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ…pe… na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ; tesańca therānaṃ duggahita’nti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni…pe… vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ tassa bhagavato vacanaṃ; tesańca therānaṃ suggahita’nti. Idaṃ, bhikkhave, tatiyaṃ mahāpadesaṃ dhāreyyātha.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – ‘amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana’nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyańjanāni sādhukaṃ uggahetvā sutte osāritabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ – ‘addhā, idaṃ na ceva tassa bhagavato vacanaṃ; tassa ca therassa duggahita’nti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ca sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti , niṭṭhamettha gantabbaṃ – ‘addhā , idaṃ tassa bhagavato vacanaṃ; tassa ca therassa suggahita’nti. Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyātha. Ime kho, bhikkhave, cattāro mahāpadese dhāreyyāthā’’ti.

Tatrapi sudaṃ bhagavā bhoganagare viharanto ānande cetiye etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti – ‘‘iti sīlaṃ, iti samādhi, iti pańńā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso . Samādhiparibhāvitā pańńā mahapphalā hoti mahānisaṃsā. Pańńāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ – kāmāsavā, bhavāsavā, avijjāsavā’’ti.

Kammāraputtacundavatthu

189. Atha kho bhagavā bhoganagare yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena pāvā tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane. Assosi kho cundo kammāraputto – ‘‘bhagavā kira pāvaṃ anuppatto, pāvāyaṃ viharati mayhaṃ ambavane’’ti. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho cundo kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtańca sūkaramaddavaṃ bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā pańńatte āsane nisīdi. Nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi – ‘‘yaṃ te, cunda, sūkaramaddavaṃ paṭiyattaṃ, tena maṃ parivisa. Yaṃ panańńaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhusaṅghaṃ parivisā’’ti. ‘‘Evaṃ, bhante’’ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ, tena bhagavantaṃ parivisi. Yaṃ panańńaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ , tena bhikkhusaṅghaṃ parivisi. Atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi – ‘‘yaṃ te, cunda, sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇāhi. Nāhaṃ taṃ, cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya ańńatra tathāgatassā’’ti. ‘‘Evaṃ, bhante’’ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

190. Atha kho bhagavato cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji, lohitapakkhandikā pabāḷhā vedanā vattanti māraṇantikā. Tā sudaṃ bhagavā sato sampajāno adhivāsesi avihańńamāno. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena kusinārā tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi.

Cundassa bhattaṃ bhuńjitvā, kammārassāti me sutaṃ;

Ābādhaṃ samphusī dhīro, pabāḷhaṃ māraṇantikaṃ.

Bhuttassa ca sūkaramaddavena,

Byādhippabāḷho udapādi satthuno;

Virecamāno [viriccamāno (sī. syā. ka.), virińcamāno (?)] bhagavā avoca,

Gacchāmahaṃ kusināraṃ nagaranti.

Pānīyāharaṇaṃ

191. Atha kho bhagavā maggā okkamma yena ańńataraṃ rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, catugguṇaṃ saṅghāṭiṃ pańńapehi, kilantosmi, ānanda, nisīdissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ pańńapesi. Nisīdi bhagavā pańńatte āsane. Nisajja kho bhagavā āyasmantaṃānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, pānīyaṃ āhara, pipāsitosmi, ānanda, pivissāmī’’ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca – ‘‘idāni, bhante, pańcamattāni sakaṭasatāni atikkantāni, taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ, bhante, kakudhā [kakuthā (sī. pī.)] nadī avidūre acchodakā sātodakā sītodakā setodakā [setakā (sī.)] suppatitthā ramaṇīyā. Ettha bhagavā pānīyańca pivissati, gattāni ca sītī [sītaṃ (sī. pī. ka.)] karissatī’’ti.

Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, pānīyaṃ āhara, pipāsitosmi, ānanda, pivissāmī’’ti. Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘idāni, bhante, pańcamattāni sakaṭasatāni atikkantāni, taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ, bhante, kakudhā nadī avidūre acchodakā sātodakā sītodakā setodakā suppatitthā ramaṇīyā. Ettha bhagavā pānīyańca pivissati, gattāni ca sītīkarissatī’’ti.

Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, pānīyaṃ āhara, pipāsitosmi, ānanda, pivissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadikā tenupasaṅkami. Atha kho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā, āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandittha [sandati (syā.)]. Atha kho āyasmato ānandassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā. Ayańhi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī’’ti. Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā. Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandittha. Pivatu bhagavā pānīyaṃ pivatu sugato pānīya’’nti. Atha kho bhagavā pānīyaṃ apāyi.

Pukkusamallaputtavatthu

192. Tena rokho pana samayena pukkuso mallaputto āḷārassa kālāmassa sāvako kusinārāya pāvaṃ addhānamaggappaṭippanno hoti. Addasā kho pukkuso mallaputto bhagavantaṃ ańńatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pukkuso mallaputto bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante, santena vata, bhante, pabbajitā vihārena viharanti. Bhūtapubbaṃ, bhante , āḷāro kālāmo addhānamaggappaṭippanno maggā okkamma avidūre ańńatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho, bhante, pańcamattāni sakaṭasatāni āḷāraṃ kālāmaṃ nissāya nissāya atikkamiṃsu. Atha kho, bhante, ańńataro puriso tassa sakaṭasatthassa [sakaṭasatassa (ka.)] piṭṭhito piṭṭhito āgacchanto yena āḷāro kālāmo tenupasaṅkami; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavoca – ‘api, bhante, pańcamattāni sakaṭasatāni atikkantāni addasā’ti? ‘Na kho ahaṃ, āvuso, addasa’nti. ‘Kiṃ pana, bhante, saddaṃ assosī’ti? ‘Na kho ahaṃ, āvuso, saddaṃ assosi’nti. ‘Kiṃ pana, bhante, sutto ahosī’ti? ‘Na kho ahaṃ, āvuso, sutto ahosi’nti. ‘Kiṃ pana, bhante, sańńī ahosī’ti? ‘Evamāvuso’ti. ‘So tvaṃ, bhante, sańńī samāno jāgaro pańcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṃ assosi; apisu [api hi (sī. syā. pī.)] te, bhante, saṅghāṭi rajena okiṇṇā’ti? ‘Evamāvuso’ti. Atha kho, bhante, tassa purisassa etadahosi – ‘acchariyaṃ vata bho, abbhutaṃ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma sańńī samānojāgaro pańcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva dakkhati, na pana saddaṃ sossatī’ti! Āḷāre kālāme uḷāraṃ pasādaṃ pavedetvā pakkāmī’’ti.

193. ‘‘Taṃ kiṃ mańńasi, pukkusa, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā – yo vā sańńī samāno jāgaro pańcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva passeyya, na pana saddaṃ suṇeyya; yo vā sańńī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu [vijjutāsu (sī. syā. pī.)] niccharantīsu asaniyā phalantiyā neva passeyya, na pana saddaṃ suṇeyyā’’ti? ‘‘Kińhi, bhante, karissanti pańca vā sakaṭasatāni cha vā sakaṭasatāni satta vā sakaṭasatāni aṭṭha vā sakaṭasatāni nava vā sakaṭasatāni [nava vā sakaṭasatāni dasa vā sakaṭasatāni (sī.)], sakaṭasahassaṃ vā sakaṭasatasahassaṃ vā. Atha kho etadeva dukkarataraṃ ceva durabhisambhavatarańca yo sańńī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva passeyya, na pana saddaṃ suṇeyyā’’ti.

‘‘Ekamidāhaṃ, pukkusa, samayaṃ ātumāyaṃ viharāmi bhusāgāre. Tena kho pana samayena deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā avidūre bhusāgārassa dve kassakā bhātaro hatā cattāro ca balibaddā [balibaddā (sī. pī.)]. Atha kho, pukkusa, ātumāya mahājanakāyo nikkhamitvā yena te dve kassakā bhātaro hatā cattāro ca balibaddā tenupasaṅkami. Tena kho panāhaṃ, pukkusa, samayena bhusāgārā nikkhamitvā bhusāgāradvāre abbhokāse caṅkamāmi. Atha kho, pukkusa, ańńataro puriso tamhā mahājanakāyā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho ahaṃ, pukkusa, taṃ purisaṃ etadavocaṃ – ‘kiṃ nu kho eso, āvuso, mahājanakāyo sannipatito’ti? ‘Idāni , bhante, deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā dve kassakā bhātaro hatā cattāro ca balibaddā. Ettheso mahājanakāyo sannipatito. Tvaṃ pana, bhante, kva ahosī’ti? ‘Idheva kho ahaṃ, āvuso, ahosi’nti. ‘Kiṃ pana, bhante, addasā’ti? ‘Na kho ahaṃ, āvuso, addasa’nti. ‘Kiṃ pana, bhante, saddaṃ assosī’ti? ‘Na kho ahaṃ, āvuso, saddaṃ assosi’nti. ‘Kiṃ pana, bhante, sutto ahosī’ti? ‘Na kho ahaṃ, āvuso, sutto ahosi’nti. ‘Kiṃ pana, bhante, sańńī ahosī’ti? ‘Evamāvuso’ti. ‘So tvaṃ, bhante, sańńī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva addasa, na pana saddaṃ assosī’ti? ‘‘Evamāvuso’’ti?

‘‘Atha kho, pukkusa, purisassa etadahosi – ‘acchariyaṃ vata bho, abbhutaṃ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma sańńī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva dakkhati, na pana saddaṃ sossatī’ti [suṇissati (syā.)]. Mayi uḷāraṃ pasādaṃ pavedetvā maṃ abhivādetvā padakkhiṇaṃ katvā pakkāmī’’ti.

Evaṃ vutte pukkuso mallaputto bhagavantaṃ etadavoca – ‘‘esāhaṃ, bhante, yo me āḷāre kālāme pasādo taṃ mahāvāte vā ophuṇāmi sīghasotāya [siṅghasotāya (ka.)] vā nadiyā pavāhemi. Abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammańca bhikkhusaṅghańca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

194. Atha kho pukkuso mallaputto ańńataraṃ purisaṃ āmantesi – ‘‘iṅgha me tvaṃ, bhaṇe, siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ āharā’’ti. ‘‘Evaṃ, bhante’’ti kho so puriso pukkusassa mallaputtassa paṭissutvā taṃ siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ āhari [āharasi (ka.)]. Atha kho pukkuso mallaputto taṃ siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ bhagavato upanāmesi – ‘‘idaṃ, bhante, siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ, taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyā’’ti. ‘‘Tena hi, pukkusa, ekena maṃ acchādehi, ekena ānanda’’nti. ‘‘Evaṃ, bhante’’ti kho pukkuso mallaputto bhagavato paṭissutvā ekena bhagavantaṃ acchādeti, ekena āyasmantaṃ ānandaṃ. Atha kho bhagavā pukkusaṃ mallaputtaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho pukkuso mallaputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

195. Atha kho āyasmā ānando acirapakkante pukkuse mallaputte taṃ siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ bhagavato kāyaṃ upanāmesi. Taṃ bhagavato kāyaṃ upanāmitaṃ hataccikaṃ viya [vītaccikaṃviya (sī. pī.)] khāyati. Atha kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante, yāva parisuddho, bhante, tathāgatassa chavivaṇṇo pariyodāto. Idaṃ, bhante, siṅgīvaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ bhagavato kāyaṃ upanāmitaṃ hataccikaṃ viya khāyatī’’ti. ‘‘Evametaṃ, ānanda, evametaṃ, ānanda dvīsu kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. Katamesu dvīsu? Yańca, ānanda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yańca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati. Imesu kho, ānanda, dvīsu kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. ‘‘Ajja kho, panānanda, rattiyā pacchime yāme kusinārāyaṃ upavattane mallānaṃ sālavane antarena [antare (syā.)] yamakasālānaṃ tathāgatassa parinibbānaṃ bhavissati [bhavissatīti (ka.)]. Āyāmānanda, yena kakudhā nadī tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi.

Siṅgīvaṇṇaṃ yugamaṭṭhaṃ, pukkuso abhihārayi;

Tena acchādito satthā, hemavaṇṇo asobhathāti.

196. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena kakudhā nadī tenupasaṅkami ; upasaṅkamitvā kakudhaṃ nadiṃ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi – ‘‘iṅgha me tvaṃ, cundaka, catugguṇaṃ saṅghāṭiṃ pańńapehi, kilantosmi, cundaka, nipajjissāmī’’ti.

‘‘Evaṃ, bhante’’ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ pańńapesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasańńaṃ manasikaritvā. Āyasmā pana cundako tattheva bhagavato purato nisīdi.

Gantvāna buddho nadikaṃ kakudhaṃ,

Acchodakaṃ sātudakaṃ vippasannaṃ;

Ogāhi satthā akilantarūpo [sukilantarūpo (sī. pī.)],

Tathāgato appaṭimo ca [appaṭimodha (pī.)] loke.

Nhatvā ca pivitvā cudatāri satthā [pivitvā cundakena, pivitvā ca uttari (ka.)],

Purakkhato bhikkhugaṇassa majjhe;

Vattā [satthā (sī. syā. pī.)] pavattā bhagavā idha dhamme,

Upāgami ambavanaṃ mahesi.

Āmantayi cundakaṃ nāma bhikkhuṃ,

Catugguṇaṃ santhara me nipajjaṃ;

So codito bhāvitattena cundo,

Catugguṇaṃ santhari khippameva.

Nipajji satthā akilantarūpo,

Cundopi tattha pamukhe [samukhe (ka.)] nisīdīti.

197. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘siyā kho [yo kho (ka.)], panānanda, cundassa kammāraputtassa koci vippaṭisāraṃ uppādeyya – ‘tassa te, āvuso cunda, alābhā tassa te dulladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuńjitvā parinibbuto’ti. Cundassa, ānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinetabbo – ‘tassa te, āvuso cunda, lābhā tassa te suladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuńjitvā parinibbuto. Sammukhā metaṃ, āvuso cunda, bhagavato sutaṃ sammukhā paṭiggahitaṃ – dve me piṇḍapātā samasamaphalā [samā samaphalā (ka.)] samavipākā [samasamavipākā (sī. syā. pī.)], ativiya ańńehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yańca piṇḍapātaṃ paribhuńjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yańca piṇḍapātaṃ paribhuńjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati. Ime dve piṇḍapātā samasamaphalā samavipākā , ativiya ańńehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, ādhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacita’nti. Cundassa, ānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinetabbo’’ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Dadato puńńaṃ pavaḍḍhati,

Saṃyamato veraṃ na cīyati;

Kusalo ca jahāti pāpakaṃ,

Rāgadosamohakkhayā sanibbuto’’ti.

Catuttho bhāṇavāro.

Yamakasālā

198. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena hirańńavatiyā nadiyā pārimaṃ tīraṃ, yena kusinārā upavattanaṃ mallānaṃ sālavanaṃ tenupasaṅkamissāmā’’ti . ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena hirańńavatiyā nadiyā pārimaṃ tīraṃ, yena kusinārā upavattanaṃ mallānaṃ sālavanaṃ tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, antarena yamakasālānaṃ uttarasīsakaṃ mańcakaṃ pańńapehi, kilantosmi, ānanda, nipajjissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā antarena yamakasālānaṃ uttarasīsakaṃ mańcakaṃ pańńapesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.

Tena kho pana samayena yamakasālā sabbaphāliphullā honti akālapupphehi. Te tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi tūriyāni antalikkhe vajjanti tathāgatassa pūjāya. Dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāya.

199. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘sabbaphāliphullā kho, ānanda, yamakasālā akālapupphehi. Te tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi tūriyāni antalikkhe vajjanti tathāgatassa pūjāya. Dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāya. Na kho, ānanda, ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā. Yo kho, ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so tathāgataṃ sakkaroti garuṃ karoti māneti pūjeti apaciyati [idaṃ padaṃ sīsyāipotthakesu na dissati], paramāya pūjāya. Tasmātihānanda, dhammānudhammappaṭipannā viharissāma sāmīcippaṭipannā anudhammacārinoti. Evańhi vo, ānanda, sikkhitabba’’nti.

Upavāṇatthero

200. Tena kho pana samayena āyasmā upavāṇo bhagavato purato ṭhito hoti bhagavantaṃ bījayamāno. Atha kho bhagavā āyasmantaṃ upavāṇaṃ apasāresi – ‘‘apehi, bhikkhu, mā me purato aṭṭhāsī’’ti. Atha kho āyasmato ānandassa etadahosi – ‘‘ayaṃ khoāyasmā upavāṇo dīgharattaṃ bhagavato upaṭṭhāko santikāvacaro samīpacārī. Atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasāreti – ‘apehi bhikkhu, mā me purato aṭṭhāsī’ti. Ko nu kho hetu, ko paccayo, yaṃ bhagavā āyasmantaṃ upavāṇaṃ apasāreti – ‘apehi, bhikkhu, mā me purato aṭṭhāsī’ti? Atha kho āyasmā ānando bhagavantaṃ etadavoca – ‘ayaṃ, bhante, āyasmā upavāṇo dīgharattaṃ bhagavato upaṭṭhāko santikāvacaro samīpacārī. Atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasāreti – ‘‘apehi, bhikkhu, mā me purato aṭṭhāsī’’ti. Ko nu kho, bhante, hetu, ko paccayo, yaṃ bhagavā āyasmantaṃ upavāṇaṃ apasāreti – ‘‘apehi, bhikkhu, mā me purato aṭṭhāsī’’ti? ‘‘Yebhuyyena, ānanda, dasasu lokadhātūsu devatā sannipatitā tathāgataṃ dassanāya. Yāvatā, ānanda, kusinārā upavattanaṃ mallānaṃ sālavanaṃ samantato dvādasa yojanāni, natthi so padeso vālaggakoṭinitudanamattopi mahesakkhāhi devatāhi apphuṭo. Devatā, ānanda, ujjhāyanti – ‘dūrā ca vatamha āgatā tathāgataṃ dassanāya. Kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā. Ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati. Ayańca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyā’’’ti.

201. ‘‘Kathaṃbhūtā pana, bhante, bhagavā devatā manasikarotī’’ti [manasi karontīti (syā. ka.)]? ‘‘Santānanda, devatā ākāse pathavīsańńiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti [chinnaṃpādaṃviya papatanti (syā.)], āvaṭṭanti, vivaṭṭanti – ‘atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhuṃ [cakkhumā (syā. ka.)] loke antaradhaṃāyissatī’ti.

‘‘Santānanda, devatā pathaviyaṃ pathavīsańńiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti – ‘atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhuṃ loke antaradhāyissatī’’’ti.

‘‘Yā pana tā devatā vītarāgā, tā satā sampajānā adhivāsenti – ‘aniccā saṅkhārā, taṃ kutettha labbhā’ti.

Catusaṃvejanīyaṭṭhānāni

202. ‘‘Pubbe , bhante, disāsu vassaṃ vuṭṭhā [vassaṃvutthā (sī. syā. kaṃ. pī.)] bhikkhū āgacchanti tathāgataṃ dassanāya. Te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya, labhāma payirupāsanāya. Bhagavato pana mayaṃ, bhante, accayena na labhissāma manobhāvanīye bhikkhū dassanāya, na labhissāma payirupāsanāyā’’ti.

‘‘Cattārimāni, ānanda, saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni. Katamāni cattāri? ‘Idha tathāgato jāto’ti, ānanda, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho’ti, ānanda, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgatena anuttaraṃ dhammacakkaṃ pavattita’nti, ānanda, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’ti, ānanda, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. Imāni kho , ānanda, cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni.

‘‘Āgamissanti kho, ānanda, saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo – ‘idha tathāgato jāto’tipi, ‘idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho’tipi, ‘idha tathāgatena anuttaraṃ dhammacakkaṃ pavattita’ntipi, ‘idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’tipi. Ye hi keci, ānanda, cetiyacārikaṃ āhiṇḍantā pasannacittā kālaṅkarissanti, sabbe te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissantī’’ti.

Ānandapucchākathā

203. ‘‘Kathaṃ mayaṃ, bhante, mātugāme paṭipajjāmā’’ti? ‘‘Adassanaṃ, ānandā’’ti. ‘‘Dassane, bhagavā, sati kathaṃ paṭipajjitabba’’nti? ‘‘Anālāpo, ānandā’’ti . ‘‘Ālapantena pana, bhante, kathaṃ paṭipajjitabba’’nti? ‘‘Sati, ānanda, upaṭṭhāpetabbā’’ti.

204. ‘‘Kathaṃ mayaṃ, bhante, tathāgatassa sarīre paṭipajjāmā’’ti? ‘‘Abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāya. Iṅgha tumhe, ānanda, sāratthe ghaṭatha anuyuńjatha [sadatthe anuyuńjatha (sī. syā.), sadatthaṃ anuyuńjatha (pī.), sāratthe anuyuńjatha (ka.)], sāratthe appamattā ātāpino pahitattā viharatha. Santānanda, khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi tathāgate abhippasannā, te tathāgatassa sarīrapūjaṃ karissantī’’ti.

205. ‘‘Kathaṃ pana, bhante, tathāgatassa sarīre paṭipajjitabba’’nti? ‘‘Yathā kho, ānanda, rańńo cakkavattissa sarīre paṭipajjanti, evaṃ tathāgatassa sarīre paṭipajjitabba’’nti. ‘‘Kathaṃ pana, bhante, rańńo cakkavattissa sarīre paṭipajjantī’’ti? ‘‘Rańńo, ānanda, cakkavattissa sarīraṃ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti. Etenupāyena pańcahi yugasatehi rańńo cakkavattissa sarīraṃ [sarīre (syā. ka.)] veṭhetvā āyasāya teladoṇiyā pakkhipitvā ańńissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṃ citakaṃ karitvā rańńo cakkavattissa sarīraṃ jhāpenti. Cātumahāpathe[cātummahāpathe (sī. syā. kaṃ. pī.)] rańńo cakkavattissa thūpaṃ karonti . Evaṃ kho, ānanda, rańńo cakkavattissa sarīre paṭipajjanti. Yathā kho, ānanda, rańńo cakkavattissa sarīre paṭipajjanti, evaṃ tathāgatassa sarīre paṭipajjitabbaṃ. Cātumahāpathe tathāgatassa thūpo kātabbo. Tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ [vaṇṇakaṃ (sī. pī.)] vā āropessanti vā abhivādessanti vā cittaṃ vā pasādessanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.

Thūpārahapuggalo

206. ‘‘Cattārome, ānanda, thūpārahā. Katame cattāro? Tathāgato arahaṃ sammāsambuddho thūpāraho, paccekasambuddho thūpāraho, tathāgatassa sāvako thūpāraho, rājā cakkavattī [cakkavatti (syā. ka.)] thūpārahoti.

‘‘Kińcānanda , atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho? ‘Ayaṃ tassa bhagavato arahato sammāsambuddhassa thūpo’ti, ānanda, bahujanā cittaṃ pasādenti. Te tattha cittaṃ pasādetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho, ānanda, atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho.

‘‘Kińcānanda, atthavasaṃ paṭicca paccekasambuddho thūpāraho? ‘Ayaṃ tassa bhagavato paccekasambuddhassa thūpo’ti, ānanda, bahujanā cittaṃ pasādenti. Te tattha cittaṃ pasādetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho, ānanda, atthavasaṃ paṭicca paccekasambuddho thūpāraho.

‘‘Kińcānanda, atthavasaṃ paṭicca tathāgatassa sāvako thūpāraho? ‘Ayaṃ tassa bhagavato arahato sammāsambuddhassa sāvakassa thūpo’ti ānanda, bahujanā cittaṃ pasādenti. Te tattha cittaṃ pasādetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho, ānanda, atthavasaṃ paṭicca tathāgatassa sāvako thūpāraho.

‘‘Kińcānanda, atthavasaṃ paṭicca rājā cakkavattī thūpāraho? ‘Ayaṃ tassa dhammikassa dhammarańńo thūpo’ti, ānanda, bahujanā cittaṃ pasādenti. Te tattha cittaṃ pasādetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho, ānanda, atthavasaṃ paṭicca rājā cakkavattī thūpāraho. Ime kho, ānanda cattāro thūpārahā’’ti.

Ānandaacchariyadhammo

207. Atha kho āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno aṭṭhāsi – ‘‘ahańca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaṃ bhavissati, yo mama anukampako’’ti. Atha kho bhagavā bhikkhū āmantesi – ‘‘kahaṃ nu kho, bhikkhave, ānando’’ti? ‘‘Eso, bhante, āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno ṭhito – ‘ahańca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaṃ bhavissati, yo mama anukampako’’’ti. Atha kho bhagavā ańńataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena ānandaṃ āmantehi – ‘satthā taṃ, āvuso ānanda, āmantetī’’’ti. ‘‘Evaṃ , bhante’’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – ‘‘satthā taṃ, āvuso ānanda, āmantetī’’ti. ‘‘Evamāvuso’’ti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – ‘‘alaṃ, ānanda, mā soci mā paridevi, nanu etaṃ, ānanda, mayā paṭikacceva akkhātaṃ – ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo ańńathābhāvo’; taṃ kutettha, ānanda, labbhā. Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata tathāgatassāpi sarīraṃ mā palujjī’ti netaṃ ṭhānaṃ vijjati. Dīgharattaṃ kho te, ānanda, tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena, mettena vacīkammena hitena sukhena advayena appamāṇena, mettena manokammena hitena sukhena advayena appamāṇena. Katapuńńosi tvaṃ, ānanda, padhānamanuyuńja, khippaṃ hohisi anāsavo’’ti.

208. Atha kho bhagavā bhikkhū āmantesi – ‘‘yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva upaṭṭhākā ahesuṃ, seyyathāpi mayhaṃ ānando. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva upaṭṭhākā bhavissanti, seyyathāpi mayhaṃ ānando. Paṇḍito, bhikkhave, ānando; medhāvī, bhikkhave, ānando. Jānāti ‘ayaṃ kālo tathāgataṃ dassanāya upasaṅkamituṃ bhikkhūnaṃ, ayaṃ kālo bhikkhunīnaṃ, ayaṃ kālo upāsakānaṃ , ayaṃ kālo upāsikānaṃ, ayaṃ kālo rańńo rājamahāmattānaṃ titthiyānaṃ titthiyasāvakāna’nti.

209. ‘‘Cattārome, bhikkhave, acchariyā abbhutā dhammā [abbhutadhammā (syā. ka.)] ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti, atha kho ānando tuṇhī hoti. Sace, bhikkhave, bhikkhunīparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhunīparisā hoti, atha kho ānando tuṇhī hoti. Sace, bhikkhave, upāsakaparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsakaparisā hoti, atha kho ānando tuṇhī hoti. Sace, bhikkhave, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce, ānando, dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti, atha kho ānando tuṇhī hoti. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande.

‘‘Cattārome, bhikkhave, acchariyā abbhutā dhammā rańńe cakkavattimhi. Katame cattāro ? Sace, bhikkhave, khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, khattiyaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti. Sace bhikkhave, brāhmaṇaparisā…pe… gahapatiparisā…pe… samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, samaṇaparisā hoti, atha kho rājā cakkavattī tuṇhī hoti. Evameva kho, bhikkhave, cattārome acchariyā abbhutā dhammā ānande. Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti. Atha kho ānando tuṇhī hoti. Sace, bhikkhave bhikkhunīparisā…pe… upāsakaparisā…pe… upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanāhoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti. Atha kho ānando tuṇhī hoti. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande’’ti.

Mahāsudassanasuttadesanā

210. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca – ‘‘mā, bhante, bhagavā imasmiṃ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi, bhante, ańńāni mahānagarāni, seyyathidaṃ – campā rājagahaṃ sāvatthī sāketaṃ kosambī bārāṇasī; ettha bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā, brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā. Te tathāgatassa sarīrapūjaṃ karissantī’’ti ‘‘māhevaṃ, ānanda, avaca; māhevaṃ, ānanda, avaca – ‘khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagaraka’nti.

‘‘Bhūtapubbaṃ, ānanda, rājā mahāsudassano nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janappadatthāvariyappatto sattaratanasamannāgato. Rańńo, ānanda, mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi, puratthimena ca pacchimena ca dvādasayojanāni āyāmena; uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī, ānanda, rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi, ānanda, devānaṃ āḷakamandā nāma rājadhānī iddhā ceva hoti phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca; evameva kho, ānanda, kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī, ānanda, rājadhānī dasahi saddehi avivittā ahosi divā ceva rattińca, seyyathidaṃ – hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena pāṇitāḷasaddena ‘asnātha pivatha khādathā’ti dasamena saddena.

‘‘Gaccha tvaṃ, ānanda, kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi – ‘ajja kho, vāseṭṭhā, rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati. Abhikkamatha vāseṭṭhā, abhikkamatha vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha – amhākańca no gāmakkhette tathāgatassa parinibbānaṃ ahosi, na mayaṃ labhimhā pacchime kāle tathāgataṃ dassanāyā’’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā nivāsetvā pattacīvaramādāya attadutiyo kusināraṃ pāvisi.

Mallānaṃ vandanā

211. Tena kho pana samayena kosinārakā mallā sandhāgāre [santhāgāre (sī. syā. pī.)] sannipatitā honti kenacideva karaṇīyena. Atha kho āyasmā ānando yena kosinārakānaṃ mallānaṃ sandhāgāraṃ tenupasaṅkami; upasaṅkamitvā kosinārakānaṃ mallānaṃ ārocesi – ‘‘ajja kho, vāseṭṭhā, rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati. Abhikkamatha vāseṭṭhā abhikkamatha vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha – ‘amhākańca no gāmakkhette tathāgatassa parinibbānaṃ ahosi, na mayaṃ labhimhā pacchime kāle tathāgataṃ dassanāyā’’’ti. Idamāyasmato ānandassa vacanaṃ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti vivaṭṭanti – ‘atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhuṃ loke antaradhāyissatī’ti. Atha kho mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu. Atha kho āyasmato ānandassa etadahosi – ‘‘sace kho ahaṃ kosinārake malle ekamekaṃ bhagavantaṃ vandāpessāmi, avandito bhagavā kosinārakehi mallehi bhavissati, athāyaṃ ratti vibhāyissati. Yaṃnūnāhaṃ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpeyyaṃ – ‘itthannāmo, bhante, mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatī’ti. Atha kho āyasmā ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpesi – ‘itthannāmo, bhante, mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatī’’’ti. Atha kho āyasmā ānando etena upāyena paṭhameneva yāmena kosinārake malle bhagavantaṃ vandāpesi.

Subhaddaparibbājakavatthu

212. Tena kho pana samayena subhaddo nāma paribbājako kusinārāyaṃ paṭivasati. Assosi kho subhaddo paribbājako – ‘‘ajja kira rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissatī’’ti. Atha kho subhaddassa paribbājakassa etadahosi – ‘‘sutaṃ kho pana metaṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – ‘kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno, evaṃ pasanno ahaṃ samaṇe gotame, ‘pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ, yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyya’’’nti. Atha kho subhaddo paribbājako yena upavattanaṃ mallānaṃ sālavanaṃ, yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – ‘‘sutaṃ metaṃ, bho ānanda, paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – ‘kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno – evaṃ pasanno ahaṃ samaṇe gotame ‘pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ, yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyya’nti. Sādhāhaṃ, bho ānanda, labheyyaṃ samaṇaṃ gotamaṃ dassanāyā’’ti. Evaṃ vutte āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca – ‘‘alaṃ, āvuso subhadda, mā tathāgataṃ viheṭhesi, kilanto bhagavā’’ti. Dutiyampi kho subhaddo paribbājako…pe… tatiyampi kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca – ‘‘sutaṃ metaṃ, bho ānanda, paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – ‘kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno – evaṃ pasanno ahaṃ samaṇe gotame, ‘pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ, yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyya’nti. Sādhāhaṃ, bho ānanda, labheyyaṃ samaṇaṃ gotamaṃ dassanāyā’’ti. Tatiyampi kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca – ‘‘alaṃ, āvuso subhadda, mā tathāgataṃ viheṭhesi, kilanto bhagavā’’ti.

213. Assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘alaṃ, ānanda, mā subhaddaṃ vāresi, labhataṃ, ānanda, subhaddo tathāgataṃ dassanāya. Yaṃ kińci maṃ subhaddo pucchissati, sabbaṃ taṃ ańńāpekkhova pucchissati, no vihesāpekkho. Yaṃ cassāhaṃ puṭṭho byākarissāmi, taṃ khippameva ājānissatī’’ti. Atha kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca – ‘‘gacchāvuso subhadda, karoti te bhagavā okāsa’’nti. Atha kho subhaddo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subhaddo paribbājako bhagavantaṃ etadavoca – ‘‘yeme, bho gotama, samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ńātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ – pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sańcayo belaṭṭhaputto, nigaṇṭho nāṭaputto, sabbete sakāya paṭińńāya abbhańńiṃsu, sabbeva na abbhańńiṃsu , udāhu ekacce abbhańńiṃsu, ekacce na abbhańńiṃsū’’ti? ‘‘Alaṃ, subhadda, tiṭṭhatetaṃ – ‘sabbete sakāya paṭińńāya abbhańńiṃsu, sabbeva na abbhańńiṃsu, udāhu ekacce abbhańńiṃsu, ekacce na abbhańńiṃsū’ti. Dhammaṃ te, subhadda, desessāmi; taṃ suṇāhi sādhukaṃ manasikarohi, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho subhaddo paribbājako bhagavato paccassosi. Bhagavā etadavoca –

214. ‘‘Yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati. Dutiyopi tattha samaṇo na upalabbhati. Tatiyopi tattha samaṇo na upalabbhati. Catutthopi tattha samaṇo na upalabbhati. Yasmińca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha samaṇo upalabbhati, tatiyopi tattha samaṇo upalabbhati, catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suńńā parappavādā samaṇebhi ańńehi [ańńe (pī.)]. Ime ca [idheva (ka.)], subhadda, bhikkhū sammā vihareyyuṃ, asuńńo loko arahantehi assāti.

‘‘Ekūnatiṃso vayasā subhadda,

Yaṃ pabbajiṃ kiṃkusalānuesī;

Vassāni pańńāsa samādhikāni,

Yato ahaṃ pabbajito subhadda.

Ńāyassa dhammassa padesavattī,

Ito bahiddhā samaṇopi natthi.

‘‘Dutiyopi samaṇo natthi. Tatiyopi samaṇo natthi. Catutthopi samaṇo natthi. Suńńā parappavādā samaṇebhi ańńehi. Ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuńńo loko arahantehi assā’’ti.

215. Evaṃ vutte subhaddo paribbājako bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammańca bhikkhusaṅghańca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. ‘‘Yo kho, subhadda, ańńatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā’’ti. ‘‘Sace, bhante, ańńatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā’’ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘tenahānanda, subhaddaṃ pabbājehī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca – ‘‘lābhā vo, āvuso ānanda; suladdhaṃ vo, āvuso ānanda, ye ettha satthu [satthārā (syā.)] sammukhā antevāsikābhisekena abhisittā’’ti. Alattha kho subhaddo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – ‘yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti’ tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhińńā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhańńāsi. Ańńataro kho panāyasmā subhaddo arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti.

Pańcamo bhāṇavāro.

Tathāgatapacchimavācā

216. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘siyā kho panānanda, tumhākaṃ evamassa – ‘atītasatthukaṃ pāvacanaṃ, natthi no satthā’ti. Na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Yo vo, ānanda, mayā dhammo ca vinayo ca desito pańńatto, so vo mamaccayena satthā. Yathā kho panānanda, etarahi bhikkhū ańńamańńaṃ āvusovādena samudācaranti, na kho mamaccayena evaṃ samudācaritabbaṃ. Theratarena, ānanda, bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvusovādena vā samudācaritabbo. Navakatarena bhikkhunā therataro bhikkhu ‘bhante’ti vā ‘āyasmā’ti vā samudācaritabbo. Ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu. Channassa, ānanda, bhikkhuno mamaccayena brahmadaṇḍo dātabbo’’ti. ‘‘Katamo pana, bhante, brahmadaṇḍo’’ti? ‘‘Channo, ānanda, bhikkhu yaṃ iccheyya, taṃ vadeyya. So bhikkhūhi neva vattabbo, na ovaditabbo, na anusāsitabbo’’ti.

217. Atha kho bhagavā bhikkhū āmantesi – ‘‘siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – ‘sammukhībhūto no satthā ahosi , na mayaṃ sakkhimhā bhagavantaṃ sammukhā paṭipucchitu’’’ nti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Dutiyampi kho bhagavā…pe… tatiyampi kho bhagavā bhikkhū āmantesi – ‘‘siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – ‘sammukhībhūto no satthā ahosi , na mayaṃ sakkhimhā bhagavantaṃ sammukhā paṭipucchitu’’’ nti. Tatiyampi kho te bhikkhū tuṇhī ahesuṃ. Atha kho bhagavā bhikkhū āmantesi – ‘‘siyā kho pana, bhikkhave, satthugāravenapi na puccheyyātha. Sahāyakopi, bhikkhave, sahāyakassa ārocetū’’ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Atha kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante, evaṃ pasanno ahaṃ, bhante, imasmiṃ bhikkhusaṅghe, ‘natthi ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā’’’ti. ‘‘Pasādā kho tvaṃ, ānanda, vadesi, ńāṇameva hettha, ānanda, tathāgatassa. Natthi imasmiṃ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. Imesańhi, ānanda, pańcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’’ti.

218. Atha kho bhagavā bhikkhū āmantesi – ‘‘handa dāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethā’’ti. Ayaṃ tathāgatassa pacchimā vācā.

Parinibbutakathā

219. Atha kho bhagavā paṭhamaṃ jhānaṃ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā ākāsānańcāyatanaṃ samāpajji, ākāsānańcāyatanasamāpattiyā vuṭṭhahitvā vińńāṇańcāyatanaṃ samāpajji, vińńāṇańcāyatanasamāpattiyā vuṭṭhahitvā ākińcańńāyatanaṃ samāpajji, ākińcańńāyatanasamāpattiyā vuṭṭhahitvā nevasańńānāsańńāyatanaṃ samāpajji, nevasańńānāsańńāyatanasamāpattiyā vuṭṭhahitvā sańńāvedayitanirodhaṃ samāpajji.

Atha kho āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca – ‘‘parinibbuto, bhante anuruddha , bhagavā’’ti. ‘‘Nāvuso ānanda, bhagavā parinibbuto, sańńāvedayitanirodhaṃ samāpanno’’ti.

Atha kho bhagavā sańńāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasańńānāsańńāyatanaṃ samāpajji, nevasańńānāsańńāyatanasamāpattiyā vuṭṭhahitvā ākińcańńāyatanaṃ samāpajji, ākińcańńāyatanasamāpattiyā vuṭṭhahitvā vińńāṇańcāyatanaṃ samāpajji, vińńāṇańcāyatanasamāpattiyā vuṭṭhahitvā ākāsānańcāyatanaṃ samāpajji, ākāsānańcāyatanasamāpattiyā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji, catutthajjhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji, tatiyajjhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji, dutiyajjhānā vuṭṭhahitvā paṭhamaṃ jhānaṃ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji, catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi.

220. Parinibbute bhagavati saha parinibbānā mahābhūmicālo ahosi bhiṃsanako salomahaṃso. Devadundubhiyo ca phaliṃsu. Parinibbute bhagavati saha parinibbānā brahmāsahampati imaṃ gāthaṃ abhāsi –

‘‘Sabbeva nikkhipissanti, bhūtā loke samussayaṃ;

Yattha etādiso satthā, loke appaṭipuggalo;

Tathāgato balappatto, sambuddho parinibbuto’’ti.

221. Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi –

‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti.

222. Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi –

‘‘Nāhu assāsapassāso, ṭhitacittassa tādino;

Anejo santimārabbha, yaṃ kālamakarī muni.

‘‘Asallīnena cittena, vedanaṃ ajjhavāsayi;

Pajjotasseva nibbānaṃ, vimokkho cetaso ahū’’ti.

223. Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi –

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Sabbākāravarūpete, sambuddhe parinibbute’’ti.

224. Parinibbute bhagavati ye te tattha bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti vivaṭṭanti, ‘‘atikhippaṃ bhagavā parinibbuto , atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahito’’ti. Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti – ‘‘aniccā saṅkhārā, taṃ kutettha labbhā’’ti.

225. Atha kho āyasmā anuruddho bhikkhū āmantesi – ‘‘alaṃ, āvuso, mā socittha mā paridevittha. Nanu etaṃ, āvuso, bhagavatā paṭikacceva akkhātaṃ – ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo ańńathābhāvo’. Taṃ kutettha, āvuso, labbhā. ‘Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjī’ti, netaṃ ṭhānaṃ vijjati . Devatā, āvuso, ujjhāyantī’’ti. ‘‘Kathaṃbhūtā pana, bhante, āyasmā anuruddho devatā manasi karotī’’ti [bhante anuruddha devatā manasi karontīti (syā. ka.)]?

‘‘Santāvuso ānanda, devatā ākāse pathavīsańńiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti – ‘atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahito’ti. Santāvuso ānanda, devatā pathaviyā pathavīsańńiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti – ‘atikhippaṃ bhagavā parinibbuto , atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahito’ti. Yā pana tā devatā vītarāgā, tā satā sampajānā adhivāsenti – ‘aniccā saṅkhārā, taṃ kutettha labbhā’ti. Atha kho āyasmā ca anuruddho āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ.

226. Atha kho āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi – ‘‘gacchāvuso ānanda, kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi – ‘parinibbuto, vāseṭṭhā, bhagavā, yassadāni kālaṃ mańńathā’’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando āyasmato anuruddhassa paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya attadutiyo kusināraṃ pāvisi. Tena kho pana samayena kosinārakā mallā sandhāgāre sannipatitā honti teneva karaṇīyena. Atha kho āyasmā ānando yena kosinārakānaṃ mallānaṃ sandhāgāraṃ tenupasaṅkami; upasaṅkamitvā kosinārakānaṃ mallānaṃ ārocesi – ‘parinibbuto, vāseṭṭhā, bhagavā, yassadāni kālaṃ mańńathā’ti. Idamāyasmato ānandassa vacanaṃ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti – ‘‘atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahito’’ti.

Buddhasarīrapūjā

227. Atha kho kosinārakā mallā purise āṇāpesuṃ – ‘‘tena hi, bhaṇe, kusinārāyaṃ gandhamālańca sabbańca tāḷāvacaraṃ sannipātethā’’ti. Atha kho kosinārakā mallā gandhamālańca sabbańca tāḷāvacaraṃ pańca ca dussayugasatāni ādāya yena upavattanaṃ mallānaṃ sālavanaṃ, yena bhagavato sarīraṃ tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṃ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā ekadivasaṃ vītināmesuṃ.

Atha kho kosinārakānaṃ mallānaṃ etadahosi – ‘‘ativikālo kho ajja bhagavato sarīraṃ jhāpetuṃ, sve dāni mayaṃ bhagavato sarīraṃ jhāpessāmā’’ti. Atha kho kosinārakā mallā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṃ karontā mānentāpūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā dutiyampi divasaṃ vītināmesuṃ, tatiyampi divasaṃ vītināmesuṃ, catutthampi divasaṃ vītināmesuṃ, pańcamampi divasaṃ vītināmesuṃ, chaṭṭhampi divasaṃ vītināmesuṃ.

Atha kho sattamaṃ divasaṃ kosinārakānaṃ mallānaṃ etadahosi – ‘‘mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṃ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmā’’ti.

228. Tena kho pana samayena aṭṭha mallapāmokkhā sīsaṃnhātā ahatāni vatthāni nivatthā ‘‘mayaṃ bhagavato sarīraṃ uccāressāmā’’ti na sakkonti uccāretuṃ. Atha kho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ – ‘‘ko nu kho, bhante anuruddha, hetu ko paccayo, yenime aṭṭha mallapāmokkhā sīsaṃnhātā ahatāni vatthāni nivatthā ‘mayaṃ bhagavato sarīraṃ uccāressāmā’ti na sakkonti uccāretu’’nti? ‘‘Ańńathā kho, vāseṭṭhā, tumhākaṃ adhippāyo, ańńathā devatānaṃ adhippāyo’’ti. ‘‘Kathaṃ pana, bhante, devatānaṃ adhippāyo’’ti? ‘‘Tumhākaṃ kho, vāseṭṭhā, adhippāyo – ‘mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṃ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmā’ti; devatānaṃ kho, vāseṭṭhā, adhippāyo – ‘mayaṃ bhagavato sarīraṃ dibbehi naccehi gītehi vāditehi gandhehi sakkarontā garuṃ karontā mānentā pūjentā uttarena uttaraṃ nagarassa haritvā uttarena dvārena nagaraṃ pavesetvā majjhena majjhaṃ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ ettha bhagavato sarīraṃ jhāpessāmā’ti. ‘‘Yathā, bhante, devatānaṃ adhippāyo, tathā hotū’’ti.

229. Tena kho pana samayena kusinārā yāva sandhisamalasaṃkaṭīrā jaṇṇumattena odhinā mandāravapupphehi santhatā [saṇṭhitā (syā.)] hoti. Atha kho devatā ca kosinārakā ca mallā bhagavato sarīraṃ dibbehi ca mānusakehi ca naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṃ karontā mānentā pūjentā uttarena uttaraṃ nagarassa haritvā uttarena dvārena nagaraṃ pavesetvā majjhena majjhaṃ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ ettha ca bhagavato sarīraṃ nikkhipiṃsu.

230. Atha kho kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ – ‘‘kathaṃ mayaṃ, bhante ānanda, tathāgatassa sarīre paṭipajjāmā’’ti? ‘‘Yathā kho, vāseṭṭhā, rańńo cakkavattissa sarīre paṭipajjanti, evaṃ tathāgatassa sarīre paṭipajjitabba’’nti. ‘‘Kathaṃ pana, bhante ānanda, rańńo cakkavattissa sarīre paṭipajjantī’’ti? ‘‘Rańńo, vāseṭṭhā, cakkavattissa sarīraṃ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti. Etena upāyena pańcahi yugasatehi rańńo cakkavattissa sarīraṃ veṭhetvā āyasāya teladoṇiyā pakkhipitvā ańńissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṃ citakaṃ karitvā rańńo cakkavattissa sarīraṃ jhāpenti. Cātumahāpathe rańńo cakkavattissa thūpaṃ karonti . Evaṃ kho, vāseṭṭhā, rańńo cakkavattissa sarīre paṭipajjanti. Yathā kho, vāseṭṭhā, rańńo cakkavattissa sarīre paṭipajjanti, evaṃ tathāgatassa sarīre paṭipajjitabbaṃ. Cātumahāpathe tathāgatassa thūpo kātabbo. Tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ vā āropessanti vā abhivādessanti vā cittaṃ vā pasādessanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyā’’ti. Atha kho kosinārakā mallā purise āṇāpesuṃ – ‘‘tena hi, bhaṇe, mallānaṃ vihataṃ kappāsaṃ sannipātethā’’ti.

Atha kho kosinārakā mallā bhagavato sarīraṃ ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṃ, vihatena kappāsena veṭhetvā ahatena vatthena veṭhesuṃ. Etena upāyena pańcahi yugasatehi bhagavato sarīraṃ veṭhetvā āyasāya teladoṇiyā pakkhipitvā ańńissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ.

Mahākassapattheravatthu

231. Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraṃ addhānamaggappaṭippanno hoti mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi. Atha kho āyasmā mahākassapo maggā okkamma ańńatarasmiṃ rukkhamūle nisīdi. Tena kho pana samayena ańńataro ājīvako kusinārāya mandāravapupphaṃ gahetvā pāvaṃ addhānamaggappaṭippanno hoti. Addasā kho āyasmā mahākassapo taṃ ājīvakaṃ dūratova āgacchantaṃ, disvā taṃ ājīvakaṃ etadavoca – ‘‘apāvuso, amhākaṃ satthāraṃ jānāsī’’ti? ‘‘Āmāvuso, jānāmi, ajja sattāhaparinibbuto samaṇo gotamo. Tato me idaṃ mandāravapupphaṃ gahita’’nti. Tattha ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti – ‘‘atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahito’’ti. Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti – ‘‘aniccā saṅkhārā, taṃ kutettha labbhā’’ti.

232. Tena kho pana samayena subhaddo nāma vuddhapabbajito tassaṃ parisāyaṃ nisinno hoti. Atha kho subhaddo vuddhapabbajito te bhikkhū etadavoca – ‘‘alaṃ, āvuso, mā socittha, mā paridevittha, sumuttā mayaṃ tena mahāsamaṇena. Upaddutā ca homa – ‘idaṃ vo kappati, idaṃ vo na kappatī’ti. Idāni pana mayaṃ yaṃ icchissāma, taṃ karissāma, yaṃ na icchissāma, na taṃ karissāmā’’ti. Atha kho āyasmā mahākassapo bhikkhū āmantesi – ‘‘alaṃ, āvuso, mā socittha, mā paridevittha. Nanu etaṃ , āvuso, bhagavatā paṭikacceva akkhātaṃ – ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo ańńathābhāvo’. Taṃ kutettha, āvuso, labbhā. ‘Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ tathāgatassāpi sarīraṃ mā palujjī’ti, netaṃ ṭhānaṃ vijjatī’’ti.

233. Tena kho pana samayena cattāro mallapāmokkhā sīsaṃnhātā ahatāni vatthāni nivatthā – ‘‘mayaṃ bhagavato citakaṃ āḷimpessāmā’’ti na sakkonti āḷimpetuṃ. Atha kho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ – ‘‘ko nu kho, bhante anuruddha, hetu ko paccayo, yenime cattāro mallapāmokkhā sīsaṃnhātā ahatāni vatthāni nivatthā – ‘mayaṃ bhagavato citakaṃ āḷimpessāmā’ti na sakkonti āḷimpetu’’nti? ‘‘Ańńathā kho, vāseṭṭhā, devatānaṃ adhippāyo’’ti. ‘‘Kathaṃ pana, bhante, devatānaṃ adhippāyo’’ti? ‘‘Devatānaṃ kho, vāseṭṭhā, adhippāyo – ‘ayaṃ āyasmā mahākassapo pāvāya kusināraṃ addhānamaggappaṭippanno mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi. Na tāva bhagavato citako pajjalissati, yāvāyasmā mahākassapo bhagavato pāde sirasā na vandissatī’’’ti. ‘‘Yathā, bhante, devatānaṃ adhippāyo, tathā hotū’’ti.

234. Atha kho āyasmā mahākassapo yena kusinārā makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ, yena bhagavato citako tenupasaṅkami; upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā ańjaliṃ paṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā bhagavato pāde sirasā vandi. Tānipi kho pańcabhikkhusatāni ekaṃsaṃ cīvaraṃ katvā ańjaliṃ paṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvābhagavato pāde sirasā vandiṃsu. Vandite ca panāyasmatā mahākassapena tehi ca pańcahi bhikkhusatehi sayameva bhagavato citako pajjali.

235. Jhāyamānassa kho pana bhagavato sarīrassa yaṃ ahosi chavīti vā cammanti vā maṃsanti vā nhārūti vā lasikāti vā, tassa neva chārikā pańńāyittha, na masi; sarīrāneva avasissiṃsu. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa neva chārikā pańńāyati, na masi; evameva bhagavato sarīrassa jhāyamānassa yaṃ ahosi chavīti vā cammanti vā maṃsanti vā nhārūti vā lasikāti vā, tassa neva chārikā pańńāyittha, na masi; sarīrāneva avasissiṃsu. Tesańca pańcannaṃ dussayugasatānaṃ dveva dussāni na ḍayhiṃsu yańca sabbaabbhantarimaṃ yańca bāhiraṃ. Daḍḍhe ca kho pana bhagavato sarīre antalikkhā udakadhārā pātubhavitvā bhagavato citakaṃ nibbāpesi. Udakasālatopi [udakaṃ sālatopi (sī. syā. kaṃ.)] abbhunnamitvā bhagavato citakaṃ nibbāpesi. Kosinārakāpi mallā sabbagandhodakena bhagavato citakaṃ nibbāpesuṃ. Atha kho kosinārakā mallā bhagavato sarīrāni sattāhaṃ sandhāgāre sattipańjaraṃ karitvā dhanupākāraṃ parikkhipāpetvā [parikkhipitvā (syā.)] naccehi gītehi vāditehi mālehi gandhehi sakkariṃsu garuṃ kariṃsu mānesuṃ pūjesuṃ.

Sarīradhātuvibhājanaṃ

236. Assosi kho rājā māgadho ajātasattu vedehiputto – ‘‘bhagavā kira kusinārāyaṃ parinibbuto’’ti. Atha kho rājā māgadho ajātasattu vedehiputto kosinārakānaṃ mallānaṃ dūtaṃ pāhesi – ‘‘bhagavāpi khattiyo ahampi khattiyo, ahampi arahāmi bhagavato sarīrānaṃ bhāgaṃ, ahampi bhagavato sarīrānaṃ thūpańca mahańca karissāmī’’ti.

Assosuṃ kho vesālikā licchavī – ‘‘bhagavā kira kusinārāyaṃ parinibbuto’’ti. Atha kho vesālikā licchavī kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ – ‘‘bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpańca mahańca karissāmā’’ti.

Assosuṃ kho kapilavatthuvāsī sakyā – ‘‘bhagavā kira kusinārāyaṃ parinibbuto’’ti. Atha kho kapilavatthuvāsī sakyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ – ‘‘bhagavā amhākaṃ ńātiseṭṭho , mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpańca mahańca karissāmā’’ti.

Assosuṃ kho allakappakā bulayo [thūlayo (syā.)] – ‘‘bhagavā kira kusinārāyaṃ parinibbuto’’ti. Atha kho allakappakā bulayo kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ – ‘‘bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpańca mahańca karissāmā’’ti .

Assosuṃ kho rāmagāmakā koḷiyā – ‘‘bhagavā kira kusinārāyaṃ parinibbuto’’ti. Atha kho rāmagāmakā koḷiyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ – ‘‘bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpańca mahańca karissāmā’’ti.

Assosi kho veṭṭhadīpako brāhmaṇo – ‘‘bhagavā kira kusinārāyaṃ parinibbuto’’ti. Atha kho veṭṭhadīpako brāhmaṇo kosinārakānaṃ mallānaṃ dūtaṃ pāhesi – ‘‘bhagavāpi khattiyo ahaṃ pismi brāhmaṇo, ahampi arahāmi bhagavato sarīrānaṃ bhāgaṃ, ahampi bhagavato sarīrānaṃ thūpańca mahańca karissāmī’’ti.

Assosuṃ kho pāveyyakā mallā – ‘‘bhagavā kira kusinārāyaṃ parinibbuto’’ti. Atha kho pāveyyakā mallā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ – ‘‘bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpańca mahańca karissāmā’’ti.

Evaṃ vutte kosinārakā mallā te saṅghe gaṇe etadavocuṃ – ‘‘bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sarīrānaṃ bhāga’’nti.

237. Evaṃ vutte doṇo brāhmaṇo te saṅghe gaṇe etadavoca –

‘‘Suṇantu bhonto mama ekavācaṃ,

Amhāka [chandānurakkhaṇatthaṃ niggahītalopo]; Buddho ahu khantivādo;

Na hi sādhu yaṃ uttamapuggalassa,

Sarīrabhāge siyā sampahāro.

Sabbeva bhonto sahitā samaggā,

Sammodamānā karomaṭṭhabhāge;

Vitthārikā hontu disāsu thūpā,

Bahū janā cakkhumato pasannā’’ti.

238. ‘‘Tena hi, brāhmaṇa, tvańńeva bhagavato sarīrāni aṭṭhadhā samaṃ savibhattaṃ vibhajāhī’’ti. ‘‘Evaṃ, bho’’ti kho doṇo brāhmaṇo tesaṃ saṅghānaṃ gaṇānaṃ paṭissutvā bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvā te saṅghe gaṇe etadavoca – ‘‘imaṃ me bhonto tumbaṃ dadantu ahampi tumbassa thūpańca mahańca karissāmī’’ti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ.

Assosuṃ kho pippalivaniyā [pipphalivaniyā (syā.)] moriyā – ‘‘bhagavā kira kusinārāyaṃ parinibbuto’’ti. Atha kho pippalivaniyā moriyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ – ‘‘bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ, mayampi bhagavato sarīrānaṃ thūpańca mahańca karissāmā’’ti. ‘‘Natthi bhagavato sarīrānaṃ bhāgo, vibhattāni bhagavato sarīrāni. Ito aṅgāraṃ harathā’’ti. Te tato aṅgāraṃ hariṃsu [āhariṃsu (syā. ka.)].

Dhātuthūpapūjā

239. Atha kho rājā māgadho ajātasattu vedehiputto rājagahe bhagavato sarīrānaṃ thūpańca mahańca akāsi. Vesālikāpi licchavī vesāliyaṃ bhagavato sarīrānaṃ thūpańca mahańca akaṃsu. Kapilavatthuvāsīpi sakyā kapilavatthusmiṃ bhagavato sarīrānaṃ thūpańca mahańca akaṃsu. Allakappakāpi bulayo allakappe bhagavato sarīrānaṃ thūpańca mahańca akaṃsu. Rāmagāmakāpi koḷiyā rāmagāme bhagavato sarīrānaṃ thūpańca mahańca akaṃsu. Veṭṭhadīpakopi brāhmaṇo veṭṭhadīpe bhagavato sarīrānaṃ thūpańca mahańca akāsi. Pāveyyakāpi mallā pāvāyaṃ bhagavato sarīrānaṃ thūpańca mahańca akaṃsu. Kosinārakāpi mallā kusinārāyaṃ bhagavato sarīrānaṃ thūpańca mahańca akaṃsu. Doṇopi brāhmaṇo tumbassa thūpańca mahańca akāsi. Pippalivaniyāpi moriyā pippalivane aṅgārānaṃ thūpańca mahańca akaṃsu. Iti aṭṭha sarīrathūpā navamo tumbathūpo dasamo aṅgārathūpo. Evametaṃ bhūtapubbanti.

240. Aṭṭhadoṇaṃ cakkhumato sarīraṃ, sattadoṇaṃ jambudīpe mahenti.

Ekańca doṇaṃ purisavaruttamassa, rāmagāme nāgarājā maheti.

Ekāhi dāṭhā tidivehi pūjitā, ekā pana gandhārapure mahīyati;

Kāliṅgarańńo vijite punekaṃ, ekaṃ pana nāgarājā maheti.

Tasseva tejena ayaṃ vasundharā,

Āyāgaseṭṭhehi mahī alaṅkatā;

Evaṃ imaṃ cakkhumato sarīraṃ,

Susakkataṃ sakkatasakkatehi.

Devindanāgindanarindapūjito ,

Manussindaseṭṭhehi tatheva pūjito;

Taṃ vandatha [taṃ taṃ vandatha (syā.)] pańjalikā labhitvā,

Buddho have kappasatehi dullabhoti.

Cattālīsa samā dantā, kesā lomā ca sabbaso;

Devā hariṃsu ekekaṃ, cakkavāḷaparamparāti.

Mahāparinibbānasuttaṃ niṭṭhitaṃ tatiyaṃ.

 

✯◡✯

 

01 || 02 || 03 || 04 || 05 || 06 || 07 || 08 || 09 || 10 || 11 || 12 || 13 || 14 || 15 || 16 || 17
18 || 19 || 20 || 21 || 22 || 23 || 24 || 25 || 26 || 27 || 28 || 29 || 30 || 31 || 32 || 33 || 34

 

✯◡✯

 

 

Trường Bộ Kinh

 

Trường Bộ Kinh - giảng giải

 

Dīgha nikāya (aṭṭhakathā)

 

 

 

✯◡✯

 

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home